You are on page 1of 9

śrīḥ

śrīmatē rāmānujāya namaḥ


śrīmatē nigamāntamahādēśikāya namaḥ

tengalai sampradāya

nālāyira divya ppirabanda ttaniyangaḻ


This document has been prepared by

Sunder Kidāmbi

with the blessings of

śrī raṅgarāmānuja mahādēśikan

His Holiness śrīmad āṇḍavan śrīraṅgam


śrīḥ

ām om
kid t c i
śrīmatē rāmānujāya namaḥ

er do mb
śrīmatē nigamāntamahādēśikāya namaḥ

nālāyira divya ppirabanda ttaniyangaḻ


śrīśailēśa dayāpātraṃ dhībhaktyādiguṇārṇavam Á
yatīndrapravaṇaṃ vandē ramyajāmātaraṃ munim Á Á 1 ÁÁ


lakṣmīnāthasamārambhāṃ nāthayāmunamadhyamām Á

i
asmadācāryaparyantāṃ vandē guruparaṃparām Á Á 2 ÁÁ

b
su att ki
yō nityamacyutapadāmbujayugmarukma -
vyāmōhatastaditarāṇi tṛṇāyamēnē Á
asmadgurōrbhagavatōsya dayaikasindhōḥ
ap der

rāmānujasya caraṇau śaraṇaṃ prapadyē Á Á 3 ÁÁ


mātā pitā yuvatayastanayā vibhūtiḥ
i
sarvaṃ yadēva niyamēna madanvayānām Á
ādyasya naḥ kulapatērvakuḻābhirāmaṃ
pr sun

śrīma ttadaṅghriyugaḻaṃ praṇamāmi mūrdhnā Á Á 4 ÁÁ


bhūtaṃ saraśca mahadāhvaya bhaṭṭanātha
śrībhaktisāra kulaśēkhara yōgivāhān Á
bhaktāṅghrirēṇu parakāla yatīndra miśrān
nd

śrīmat parāṅkuśamuniṃ praṇatōsminityam Á Á 5 ÁÁ


gurumukhamanadhītya prāha vēdānaśēṣān
narapatiparikḷptaṃ śulkamādātukāmaḥ Á
śvaśuramamaravandyaṃ raṅganāthasya sākṣāt
dvijakulatilakaṃ taṃ viṣṇucittaṃ namāmi Á Á 6 ÁÁ
nālāyira divya ppirabanda ttaniyangaḻ

minnār taḍamadiḻśūz villiputtūrenṟoru kāl ⋆

ām om
kid t c i
śonnār kazaṟkamalam śūḍinōm ⋆ - munnāḻ

er do mb
kiziyaṟuttān enṟuraittōm ⋆ kīzmaiyiniṟ śērum
vaziyaṟuttōm neñjamē ! vandu Á Á 7 ÁÁ
pāṇḍiyan koṇḍāḍa ppaṭṭarbirān vandānenṟu ⋆
īṇḍiya śaṅgam eḍuttūda ⋆ vēṇḍiya


vēdaṅgaḻōdi ⋆ viraindu kiziyaṟuttān ⋆

i
pādaṅgaḻ yāmuḍaiya paṭru Á Á 8 ÁÁ

b
su att ki
nīḻātuṅga stanagiritaṭī suptamudbōdhya kṛṣṇam
pārārthyam svam śrutiśataśirassiddhamadhyāpayantī Á
svōcchiṣṭāyām srajinigaḻitam yā balātkṛtya bhuṅktē
gōdā tasyai nama idamidam bhūya ēvāstu bhūyaḥ Á Á 9 ÁÁ
ap der

annavayal puduvai āṇḍāḻ araṅgaṟku ⋆


i
pannu tiruppāvai ppalpadiyam ⋆ - inniśaiyāl
pāḍi kkoḍuttāḻ naṟ pāmālai ⋆ pūmālai
pr sun

śūḍi kkoḍuttāḻai ccollu Á Á 10 ÁÁ


śūḍi kkoḍutta śuḍarkkoḍiyē ! tol pāvai ⋆
pāḍi aruḻavalla palvaḻaiyāy ! ⋆ nāḍinī
vēṅgaḍavaṟkennai vidi enṟa immāṭram ⋆
nd

nām kaḍavā vaṇṇamē nalgu Á Á 11 ÁÁ


allināḻ tāmaraimēl āraṇaṅgin in tuṇaivi ⋆
mallināḍāṇḍa maḍamayil melliyalāḻ ⋆
āyar kulavēndan āgattāḻ ⋆ ten puduvai
vēyar payanda viḻakku Á Á 12 ÁÁ

www.prapatti.com 2 Sunder Kidāmbi


nālāyira divya ppirabanda ttaniyangaḻ

innamudam ūṭṭugēn iṅgēvā paiṅgiḻiyē ! ⋆

ām om
kid t c i
tennaraṅgam pāḍavalla śīrpperumāḻ ⋆ - ponnam

er do mb
śilaiśēr nudaliyarvēḻ śēralarkkōn ⋆ eṅgaḻ
kulaśēgaran enṟē kūṟu Á Á 13 ÁÁ
āram keḍapparan anbar koḻḻār enṟu ⋆ avargaḻukkē
vāraṅgoḍu kuḍa ppāmbil kaiyiṭṭavan ⋆ māṭralarai


vīraṅgeḍutta śeṅgōl kolli kāvalan villavar kōn ⋆

i
śēran kulaśēgaran muḍivēndar śigāmaṇiyē Á Á 14 ÁÁ

b
su att ki
taruccanda ppozil tazuvu ⋆ tāraṇiyin tuyartīra ⋆
tiruccanda viruttam śey ⋆ tirumaziśai pparanvarumūr ⋆
karuccandum kāragilum ⋆ kamaz kōṅgum maṇanāṟum ⋆
tiruccanda ttuḍanmaruvu ⋆ tirumaziśai vaḻam padiyē Á Á 15 ÁÁ
ap der

ulagum maziśaiyum uḻḻuṇarndu ⋆ tammil


i
pulavar pugazkkōlāl tūkka ⋆ ulagu tannai
vaitteḍutta pakkattum ⋆ mānīr maziśaiyē ⋆
pr sun

vaitteḍutta pakkam validu Á Á 16 ÁÁ


maṭronṟum vēṇḍā manamē ! madiḻ araṅgar ⋆
kaṭrinam mēytta kazal iṇai kkīz ⋆ uṭra
tirumālai pāḍum śīr ttoṇḍaraḍi ppoḍi em
nd

perumānai ⋆ eppozudum pēśu Á Á 17 ÁÁ


tamēvamatvā paravāsudēvam
raṅgēśayaṃ rājavadarhaṇīyam Á
prābōdhakīṃ yō’kṛta sūktimālām
bhaktāṅghrirēṇum bhagavantamīḍē Á Á 18 ÁÁ

www.prapatti.com 3 Sunder Kidāmbi


nālāyira divya ppirabanda ttaniyangaḻ

maṇḍaṅguḍiyenbar māmaṟaiyōr manniyaśīr ⋆

ām om
kid t c i
toṇḍaraḍippoḍi tonnagaram ⋆ -vaṇḍu

er do mb
tiṇarttavayal tennaraṅgattammānai ⋆ paḻḻi
uṇarttum pirānuditta vūr Á Á 19 ÁÁ
āpādacūḍamanubhūya hariṃ śayānaṃ
madhyē kavēraduhiturmuditāntarātmā Á


adraṣṭṛtāṃ nayanayōrviṣayāntarāṇāṃ

i
yō niścikāya manavai munivāhanaṃ tam Á Á 20 ÁÁ

b
su att ki
kāṭṭavē kaṇḍa pāda kamalam nallāḍaiyundi ⋆
tēṭṭarum udarabandam tirumārbu kaṇḍam śevvāy ⋆
vāṭṭamil kaṇgaḻ mēni muniyēṟi ttani pugundu ⋆
pāṭṭināl kaṇḍu vāzum pāṇardāḻ paravinōmē Á Á 21 ÁÁ
ap der

kalayāmi kalidhvaṃsaṃ kaviṃ lōkadivākaram Á


i
yasya gōbhiḥ prakāśābhirāvidyaṃ nihataṃ tamaḥ Á Á 22 ÁÁ
pr sun

vāzi paragālan vāzi kaliganṟi ⋆


vāzi kuṟaiyalūr vāz vēndan ⋆ vāziyarō
māyōnai vāḻvaliyāl mandiraṅgoḻ ⋆
maṅgaiyar kōn tūyōn śuḍarmāna vēl Á Á 23 ÁÁ
neñjukkiruḻ kaḍi tīpam aḍaṅgā neḍum piṟavi ⋆
nd

nañjukku nalla amudam tamiz nannūl tuṟaigaḻ ⋆


añju kkilakkiyam āraṇa śāram ⋆ paraśamaya
ppañju kkanalin poṟi ⋆ paragālan panuvalgaḻē Á Á 24 ÁÁ
eṅgaḻ kadiyē ! irāmānuja muniyē ! ⋆
śaṅgai keḍuttāṇḍa tavarāśā ⋆ poṅgu pugaz

www.prapatti.com 4 Sunder Kidāmbi


nālāyira divya ppirabanda ttaniyangaḻ

maṅgaiyar kōn īnda maṟai āyiram anaittum ⋆

ām om
kid t c i
taṅgu manam nī enakku ttā Á Á 25 ÁÁ

er do mb
kaidaiśēr pūm pozil śūz kaccinagar vanduditta ⋆
poygai ppirān kaviñar pōrēṟu ⋆ vaiyattu
aḍiyavargaḻ vāza arundamiz nūṭrandādi ⋆
paḍiviḻaṅga cceydān parindu Á Á 26 ÁÁ


en piṟavi tīra iṟaiñjinēn innamudā ⋆

i
anbē tagaḻi aḻittānai ⋆ nan pugaz śēr

b
su att ki
śīdattār muttukkaḻ śērum ⋆ kaḍal mallai
ppūdattār ponnaṅgazal Á Á 27 ÁÁ
śīrārum māḍa ttirukkōvalūr adanuḻ ⋆
ap der

kārār karumugilai kkāṇappukku ⋆ ōrā


ttirukkaṇḍēn enṟuraitta śīrān kazalē ⋆
i
uraikkaṇḍāy neñjē ! ugandu Á Á 28 ÁÁ
nārāyaṇan paḍaittān nānmuganai ⋆ nānmuganu -
pr sun

kkērār śivan piṟandān ennum śol ⋆ - śīrār


moziśeppi vāzalām neñjamē ! ⋆ moypū
maziśai pparan aḍiyē vāzttu Á Á 29 ÁÁ
karuviruttakkuzi nītta pin kāma kkaḍuṅguzivīzndu ⋆
nd

oruviruttam pukkuzaluṟuvīr ! uyirin poruḻgaṭku ⋆


oruviruttam pugudāmal kurugaiyar kōnuraitta ⋆
tiruviruttattōr aḍi kaṭrirīr tiru nāṭṭagattē Á Á 30 ÁÁ
kāśiniyōr tām vāza kkaliyugattē vandudittu ⋆
āśiriya ppāvadanāl aru maṟai nūl virittānai ⋆

www.prapatti.com 5 Sunder Kidāmbi


nālāyira divya ppirabanda ttaniyangaḻ

tēśiganai pparāṅguśanai ttigaz vaguḻa ttārānai ⋆

ām om
kid t c i
māśaḍaiyā manattu vaittu maṟavāmal vāzttudumē Á Á 31 ÁÁ

er do mb
munduṭra neñjē ! muyaṭri taritturaittu ⋆
vandittu vāyāra vāzttiyē ⋆ - śanda
murugūrum śōlaiśūz moy pūm porunal ⋆
kurugūran māṟan pēr kūṟu Á Á 32 ÁÁ


vāzi parakālan vāzi kaliganṟi ⋆

i
vāzi kuṟaiyalūr vāzvēndan ⋆ vāziyarō

b
su att ki
māyōnai vāḻvaliyāl mandiraṅgoḻ ⋆
maṅgaiyar kōn tūyōn śuḍarmāna vēl ! Á Á 33 ÁÁ
muḻḻi ccezumalarō tārān muḻaimadiyam ⋆
ap der

koḻḻikken uḻḻam kodiyāmē ⋆ vaḻḻal


tiruvāḻan śīrkkaliyan kārkkaliyai veṭṭi ⋆
i
maruvāḻan tandān maḍal Á Á 34 ÁÁ
pr sun

ponnulagil vānavarum pūmagaḻum pōṭriśeyyum ⋆


nannudalīr ! nambi naṟaiyūrar ⋆ -mannulagil
ennilaimai kaṇḍum iraṅgārēyāmāgil ⋆
mannu maḍalūrvan vandu Á Á 35 ÁÁ
aviditaviṣayāntaraśśaṭhārēḥ
nd

upaniṣadāmupagānamātrabhōgaḥ Á
api ca guṇavaśā ttadēkaśēṣī
madhurakavirhṛdayē mamāvirastu Á Á 36 ÁÁ
vēṟonṟum nānaṟiyēn vēdam tamizśeyda ⋆
māṟan śaḍagōban vaṇ kurugūr ⋆ - ēreṅgaḻ

www.prapatti.com 6 Sunder Kidāmbi


nālāyira divya ppirabanda ttaniyangaḻ

vāzvām enṟēttum ⋆ madurakaviyār emmai

ām om
kid t c i
āḻvār ⋆ avarē araṇ Á Á 37 ÁÁ

er do mb
bhaktāmṛtaṃ viśvajanānumōdanaṃ
sarvārthadaṃ śrīśaṭhakōpavāṅmayam Á
sahasraśākhōpaniṣatsamāgamaṃ
namāmyahaṃ drāviḍavēdasāgaram Á Á 38 ÁÁ


tiruvazudi nāḍenṟum ten kurugūr enṟum ⋆

i
maruviniya vaṇ porunal enṟum ⋆ arumaṟaigaḻ

b
su att ki
andādi śeydān aḍi iṇaiyē eppozudum ⋆
śindiyāy neñjē ! teḻindu Á Á 39 ÁÁ
manattālum vāyālum vaṇ kurugūr pēṇum ⋆
ap der

inattārai allādiṟaiñjēn ⋆ tanattālum


ēdum kuṟaivilēn endai śaḍagōban ⋆
i
pādaṅgaḻ yāmuḍaiya paṭru Á Á 40 ÁÁ
pr sun

ēynda peruṅgīrtti irāmānuśamuni tan ⋆


vāynda malarppādam vaṇaṅguginṟēn ⋆ āynda perum
śīrār śaḍagōban śendamiz vēdam tarikkum ⋆
pērāda uḻḻam peṟa Á Á 41 ÁÁ
vān tigazum śōlai madiḻaraṅgar vaṇ pugaz mēl ⋆
nd

ānṟa tamizmaṟaigaḻ āyiramum ⋆ īnṟa


mudal tāy śaḍagōban moymbāl vaḻartta ⋆
idattāy irāmānuśan Á Á 42 ÁÁ
mikka iṟainilaiyum meyyām uyirnilaiyum ⋆
takka neṟiyum taḍaiyāgi ttokkiyalum ⋆

www.prapatti.com 7 Sunder Kidāmbi


nālāyira divya ppirabanda ttaniyangaḻ

ūzvinaiyum vāzvinaiyum ōdum kurugaiyar kōn ⋆

ām om
kid t c i
yāzin iśai vēdattiyal Á Á 43 ÁÁ

er do mb
munnai vinai agala mūṅgiṟ kuḍi amudan ⋆
ponnam kazaṟkamala ppōdiraṇḍum ⋆ ennuḍaiya
śennikkaṇi āga ccērttinēn ⋆ tenbulattār -
kkennu kkaḍavuḍaiyēn yān Á Á 44 ÁÁ


nayandaru pērinbam ellām pazudinṟi naṇṇinarpāl ⋆

i
śayandaru kīrtti irāmānuśa muni tāḻ iṇaimēl ⋆

b
su att ki
uyarnda kuṇattu ttiruvaraṅga ttamudōṅgum anbāl
iyambum ⋆ kalittuṟai andādi ōda iśai neñjamē ! Á Á 45 ÁÁ
śollin togai koṇḍunadaḍi ppōdukku ttoṇḍu śeyyum ⋆
ap der

nallanbar ēttum un nāmam ellām endan nāvinuḻḻē ⋆


allum pagalum amarum paḍi nalgaṟuśamayam
i
vellum parama ⋆ irāmānuśa ! iden viṇṇappamē Á Á 46 ÁÁ
pr sun

allum pagalum anubavippār taṅgaḻukku


ccollum poruḻum togutturaittān
nalla maṇavāḻa māmunivan māṟan maṟaikku
ttaṇavā nūṭrandādidān Á Á 47 ÁÁ
mannu pugaz śēr maṇavāḻa māmunivan
nd

tannaruḻāl uṭporuḻgaḻ tammuḍanē śonna


tiruvāymozi nūṭrandādiyām tēnai
oruvādarundu nenjē uṭru Á Á 48 ÁÁ
nālāyira divya ppirabanda ttaniyangaḻ muṭriṭru

āzvār emberumānār jīyar tiruvaḍigaḻē śaraṇam

www.prapatti.com 8 Sunder Kidāmbi

You might also like