You are on page 1of 29

śrīkālīsahasranāmastotram

kālikākulasarvasve

It is recommended to chant trailokyamohanakAlIkavacham before

reciting the sahasranAma stotra or nAmAvalI

śrīgaṇeśāya namaḥ . oṃ śrīgurubhyo namaḥ .

kathito'yaṃ mahāmantraḥ sarvamantrottamottamaḥ .

yamāsādya mayā prāptamaiśvaryapadamuttamam .. 1..

saṃyuktaḥ parayā bhaktyā yathoktavidhinā bhavān .

kurutāmarcanaṃ devyāḥ trailokyavijigīṣayā .. 2..

śrīparaśurāma uvāca

prasanno yadi me devaḥ parameśaḥ purātanaḥ .

rahasyaṃ parayā devyāḥ kṛpayā kathaya prabho .. 3..

yathārcanaṃ vinā homaṃ vinā nyāsaṃ vinābalim .

vinā gandhaṃ vinā puṣpaṃ vinā nityoditakriyā .. 4..

prāṇāyāmaṃ vinā dhyānaṃ vinā bhūtaviśodhanam .


vinā jāpyaṃ vinā dānaṃ vinā kālī prasīdati .. 5..

śrīśaṅkara uvāca .

pṛṣṭaṃ tvayottamaṃ prājña bhṛguvaṃśavivardhanam .

bhaktānāmapi bhakto'si tvamevaṃ sādhayiṣyasi .. 6..

devīṃ dānavakoṭighnīṃ līlayā rudhirapriyām .

sadā stotrapriyāmugrāṃ kāmakautukalālasām .. 7..

sarvadā''nandahṛdayāṃ vāsavyāsaktamānasām .

mādhvīkamatsyamāṃsādirāgiṇīṃ rudhirapriyām .. 8..

śmaśānavāsinīṃ pretagaṇanṛtyamahotsavām .

yogaprabhāṃ yoginīśāṃ yogīndrahṛdaye sthitāṃ .. 9..

tāmugrakālikāṃ rāma prasādayitumarhasi .

tasyāḥ stotraṃ mahāpuṇyaṃ svayaṃ kālyā prakāśitam .. 10..

tava tatkathayiṣyāmi śrutvā vatsāvadhāraya .

gopanīyaṃ prayatnena paṭhanīyaṃ parātparam .. 11..

yasyaikakālapaṭhanātsarve vighnāḥ samākulāḥ .


naśyanti dahane dīpte pataṅgā iva sarvataḥ .. 12..

gadyapadyamayī vāṇī tasya gaṅgāpravāhavat .

tasya darśanamātreṇa vādino niṣprabhā matāḥ .. 13..

rājāno'pi ca dāsatvaṃ bhajanti ca pare janāḥ .

tasya haste sadaivāsti sarvasiddhirna saṃśayaḥ .. 14..

niśīthe muktaye śambhurnagnaḥ śaktisamanvitaḥ .

manasā cintayetkālīṃ mahākālīti lālitām .. 15..

paṭhetsahasranāmākhyaṃ stotraṃ mokṣasya sādhanam .

prasannā kālikā tasya putratvenānukampate .. 16..

vedhā brahmāsmṛterbrahma kusumaiḥ pūjitā parā .

prasīdati tathā kālī yathānena prasīdati .. 17..

oṃ asya śrīkālikāsahasranāmastotramahāmantrasya

mahākālabhairava ṛṣiḥ

anuṣṭup chandaḥ śmaśānakālikā devatā

mahākālikāprasādasiddhyarthe jape viniyogaḥ ..


dhyānam .

śavārūḍhāṃ mahābhīmāṃ ghoradaṃṣṭrāṃ hasanmukhīm .

caturbhujāṃ khaḍgamuṇḍavarābhayakarāṃ śivām ..

muṇḍamālādharāṃ devīṃ lolajjihvāṃ digambarām .

evaṃ sañcintayetkālīṃ śmaśānālayavāsinīm ..

atha stotram .

oṃ krīṃ mahākālyai namaḥ ..

oṃ śmaśānakālikā kālī bhadrakālī kapālinī .

guhyakālī mahākālī kurukullā virodhinī .. 18..

kālikā kālarātriśca mahākālanitambinī .

kālabhairavabhāryā ca kulavartmaprakāśinī .. 19..

kāmadā kāminī kāmyā kāmanīyasvabhāvinī .

kastūrīrasanīlāṅgī kuñjareśvaragāminī .. 20..

kakāravarṇasarvāṅgī kāminī kāmasundarī .

kāmārtā kāmarūpā ca kāmadhenuḥ kalāvatī .. 21..


kāntā kāmasvarūpā ca kāmākhyā kulapālinī .

kulīnā kulavatyambā durgā durgārtināśinī .. 22..

kaumārī kulajā kṛṣṇā kṛṣṇadehā kṛśodarī .

kṛśāṅgī kuliśāṅgī ca krīṅkārī kamalā kalā .. 23..

karālāsyā karālī ca kulakāntā'parājitā .

ugrā cograprabhā dīptā vipracittā mahābalā .. 24..

nīlā ghanā balākā ca mātrāmudrāpitā'sitā .

brāhmī nārāyaṇī bhadrā subhadrā bhaktavatsalā .. 25..

māheśvarī ca cāmuṇḍā vārāhī nārasiṃhikā .

vajrāṅgī vajrakaṅkālī nṛmuṇḍasragviṇī śivā .. 26..

mālinī naramuṇḍālī galadraktavibhūṣaṇā .

raktacandanasiktāṅgī sindūrāruṇamastakā .. 27..

ghorarūpā ghoradaṃṣṭrā ghorāghoratarā śubhā .

mahādaṃṣṭrā mahāmāyā sudatī yugadanturā .. 28..

sulocanā virūpākṣī viśālākṣī trilocanā .


śāradenduprasannāsyā sphuratsmerāmbujekṣaṇā .. 29..

aṭṭahāsaprasannāsyā smeravaktrā subhāṣiṇī .

prasannapadmavadanā smitāsyā priyabhāṣiṇi .. 30..

koṭarākṣī kulaśreṣṭhā mahatī bahubhāṣiṇī .

sumatiḥ kumatiścaṇḍā caṇḍamuṇḍātiveginī .. 31..

pracaṇḍā caṇḍikā caṇḍī carcikā caṇḍaveginī .

sukeśī muktakeśī ca dīrghakeśī mahatkacā .. 32..

pretadehā karṇapūrā pretapāṇisumekhalā .

pretāsanā priyapretā pretabhūmikṛtālayā .. 33..

śmaśānavāsinī puṇyā puṇyadā kulapaṇḍitā .

puṇyālayā puṇyadehā puṇyaślokī ca pāvanī .. 34..

putrā pavitrā paramā purāpuṇyavibhūṣaṇā .

puṇyanāmnī bhītiharā varadā khaḍgapāṇinī .. 35..

nṛmuṇḍahastaśastā ca chinnamastā sunāsikā .

dakṣiṇā śyāmalā śyāmā śāntā pīnonnatastanī .. 36..


digambarā ghorarāvā sṛkkāntā raktavāhinī .

ghorarāvā śivā khaḍgā viśaṅkā madanāturā .. 37..

mattā pramattā pramadā sudhāsindhunivāsinī .

atimattā mahāmattā sarvākarṣaṇakāriṇī .. 38..

gītapriyā vādyaratā pretanṛtyaparāyaṇā .

caturbhujā daśabhujā aṣṭādaśabhujā tathā .. 39..

kātyāyanī jaganmātā jagatī parameśvarī .

jagadbandhurjagaddhātrī jagadānandakāriṇī .. 40..

janmamayī haimavatī mahāmāyā mahāmahā .

nāgayajñopavītāṅgī nāginī nāgaśāyinī .. 41..

nāgakanyā devakanyā gandharvī kinnareśvarī .

moharātrī mahārātrī dāruṇā bhāsurāmbarā .. 42..

vidyādharī vasumatī yakṣiṇī yoginī jarā .

rākṣasī ḍākinī vedamayī vedavibhūṣaṇā .. 43..


śrutiḥ smṛtirmahāvidyā guhyavidyā purātanī .

cintyā'cintyā svadhā svāhā nidrā tandrā ca pārvatī .. 44..

aparṇā niścalā lolā sarvavidyā tapasvinī .

gaṅgā kāśī śacī sītā satī satyaparāyaṇā .. 45..

nītissunītissurucistuṣṭiḥ puṣṭirdhṛtiḥ kṣamā .

vāṇī buddhirmahālakṣmīrlakṣmīrnīlasarasvatī .. 46..

srotasvatī sarasvatī mātaṅgī vijayā jayā .

nadī sindhuḥ sarvamayī tārā śūnyanivāsinī .. 47..

śuddhā taraṅgiṇī medhā lākinī bahurūpiṇī .

sthūlā sūkṣmā sūkṣmatarā bhagavatyanurūpiṇī .. 48..

paramāṇusvarūpā ca cidānandasvarūpiṇī .

sadānandamayī satyā sarvānandasvarūpiṇī .. 49..

sunandā nandinī stutyā stavanīyasvabhāvinī .

raṅgiṇī ṭaṅkinī citrā vicitrā citrarūpiṇī .. 50..

padmā padmālayā padmamukhī padmavibhūṣaṇā .


ḍākinī śākinī kṣāntā rākiṇī rudhirapriyā .. 51..

bhrāntirbhavānī rudrāṇī mṛḍānī śatrumardinī .

upendrāṇī mahendrāṇī jyotsnā candrasvarūpiṇī .. 52..

sūryātmikā rudrapatnī raudrī strī prakṛtiḥ pumān .

śaktirmuktirmatirmātā bhaktirmuktiḥ pativratā .. 53..

sarveśvarī sarvamātā śarvāṇī haravallabhā .

sarvajñā siddhidā siddhā bhavyā bhāvyā bhayāpahā .. 54..

kartrī hartrī pālayitrī śarvarī tāmasī dayā .

tamisrā tāmasī sthāṇuḥ sthirā dhīrā tapasvinī .. 55..

cārvaṅgī cañcalā lolajihvā cārucaritriṇī .

trapā trapāvatī lajjā vilajjā harayauvatī .. 56.. var hrī rajovatī

satyavatī dharmaniṣṭhā śreṣṭhā niṣṭhuravādinī .

gariṣṭhā duṣṭasaṃhartrī viśiṣṭā śreyasī ghṛṇā .. 57..

bhīmā bhayānakā bhīmanādinī bhīḥ prabhāvatī .

vāgīśvarī śrīryamunā yajñakartrī yajuḥpriyā .. 58..


ṛksāmātharvanilayā rāgiṇī śobhanā surā . ?? śobhanasvarā

kalakaṇṭhī kambukaṇṭhī veṇuvīṇāparāyaṇā .. 59..

vaṃśinī vaiṣṇavī svacchā dhātrī trijagadīśvarī .

madhumatī kuṇḍalinī ṛddhiḥ śuddhiḥ śucismitā .. 60..

rambhorvaśī ratī rāmā rohiṇī revatī makhā .

śaṅkhinī cakriṇī kṛṣṇā gadinī padminī tathā .. 61..

śūlinī parighāstrā ca pāśinī śārṅgapāṇinī .

pinākadhāriṇī dhūmrā surabhī vanamālinī .. 62..

rathinī samaraprītā veginī raṇapaṇḍitā .

jaṭinī vajriṇī nīlā lāvaṇyāmbudacandrikā .. 63..

balipriyā sadāpūjyā daityendramathinī tathā .

mahiṣāsurasaṃhartrī kāminī raktadantikā .. 64..

raktapā rudhirāktāṅgī raktakharparadhāriṇī .

raktapriyā māṃsarucirvāsavāsaktamānasā .. 65..

galacchoṇitamuṇḍālī kaṇṭhamālāvibhūṣaṇā .
śavāsanā citāntasthā maheśī vṛṣavāhinī .. 66..

vyāghratvagambarā cīnacailinī siṃhavāhinī .

vāmadevī mahādevī gaurī sarvajñabhāminī .. 67..

bālikā taruṇī vṛddhā vṛddhamātā jarāturā .

subhrūrvilāsinī brahmavādinī brāhmaṇī satī .. 68..

suptavatī citralekhā lopāmudrā sureśvarī .

amoghā'rundhatī tīkṣṇā bhogavatyanurāgiṇī .. 69..

mandākinī mandahāsā jvālāmukhya'surāntakā . jvālāmukhī+asurāntakā

mānadā māninī mānyā mānanīyā madāturā .. 70..

madirāmeduronmādā medhyā sādhyā prasādinī .

sumadhyā'nantaguṇinī sarvalokottamottamā .. 71..

jayadā jitvarī jaitrī jayaśrīrjayaśālinī .

sukhadā śubhadā satyā sabhāsaṅkṣobhakāriṇī .. 72..

śivadūtī bhūtimatī vibhūtirbhūṣaṇānanā .

kaumārī kulajā kuntī kulastrī kulapālikā .. 73..


kīrtiryaśasvinī bhūṣā bhūṣṭhā bhūtapatipriyā .

suguṇā nirguṇā'dhiṣṭhā niṣṭhā kāṣṭhā prakāśinī .. 74.. var pratiṣṭhitā

dhaniṣṭhā dhanadā dhānyā vasudhā suprakāśinī .

urvī gurvī guruśreṣṭhā ṣaḍguṇā triguṇātmikā .. 75..

rājñāmājñā mahāprājñā suguṇā nirguṇātmikā .

mahākulīnā niṣkāmā sakāmā kāmajīvanā .. 76..

kāmadevakalā rāmā'bhirāmā śivanartakī .

cintāmaṇiḥ kalpalatā jāgratī dīnavatsalā .. 77..

kārtikī kṛttikā kṛtyā ayodhyā viṣamā samā .

sumantrā mantriṇī ghūrṇā hlādinī kleśanāśinī .. 78..

trailokyajananī hṛṣṭā nirmāṃsāmalarūpiṇī .

taḍāganimnajaṭharā śuṣkamāṃsāsthimālinī .. 79..

avantī madhurā hṛdyā trailokyāpāvanakṣamā .

vyaktā'vyaktā'nekamūrtī śārabhī bhīmanādinī .. 80..

kṣemaṅkarī śāṅkarī ca sarvasammohakāriṇī .


ūrddhvatejasvinī klinnā mahātejasvinī tathā .. 81..

advaitā yoginī pūjyā surabhī sarvamaṅgalā .

sarvapriyaṅkarī bhogyā dhaninī piśitāśanā .. 82..

bhayaṅkarī pāpaharā niṣkalaṅkā vaśaṅkarī .

āśā tṛṣṇā candrakalā nidrāṇā vāyuveginī .. 83..

sahasrasūryasaṅkāśā candrakoṭisamaprabhā .

niśumbhaśumbhasaṃhartrī raktabījavināśinī .. 84..

madhukaiṭabhasaṃhartrī mahiṣāsuraghātinī .

vahnimaṇḍalamadhyasthā sarvasattvapratiṣṭhitā .. 85..

sarvācāravatī sarvadevakanyādhidevatā .

dakṣakanyā dakṣayajñanāśinī durgatāriṇī .. 86..

ijyā pūjyā vibhā bhūtiḥ satkīrtirbrahmacāriṇī .

rambhorūścaturā rākā jayantī varuṇā kuhūḥ .. 87..

manasvinī devamātā yaśasyā brahmavādinī .

siddhidā vṛddhidā vṛddhiḥ sarvādyā sarvadāyinī .. 88..


ādhārarūpiṇī dhyeyā mūlādhāranivāsinī .

ājñā prajñā pūrṇamanā candramukhyanukūlinī .. 89..

vāvadūkā nimnanābhiḥ satyasandhā dṛḍhavratā .

ānvīkṣikī daṇḍanītistrayī tridivasundarī .. 90..

jvālinī jvalinī śailatanayā vindhyavāsinī .

pratyayā khecarī dhairyā turīyā vimalā''turā .. 91..

pragalbhā vāruṇī kṣāmā darśinī visphuliṅginī .

bhaktiḥ siddhiḥ sadāprāptiḥ prakāmyā mahimā'ṇimā .. 92..

īkṣāsiddhirvaśitvā ca īśitvordhvanivāsinī .

laghimā caiva sāvitrī gāyatrī bhuvaneśvarī .. 93..

manoharā citā divyā devyudārā manoramā .

piṅgalā kapilā jihvā rasajñā rasikā rasā .. 94..

suṣumneḍā yogavatī gāndhārī navakāntakā .

pāñcālī rukmiṇī rādhā rādhyā bhāmā ca rādhikā .. 95..


amṛtā tulasī vṛndā kaiṭabhī kapaṭeśvarī .

ugracaṇḍeśvarī vīrajananī vīrasundarī .. 96..

ugratārā yaśodākhyā devakī devamānitā .

nirañjanā citradevī krodhinī kuladīpikā .. 97..

kularāgīśvarī jvālā mātrikā drāviṇī dravā .

yogīśvarī mahāmārī bhrāmarī bindurūpiṇī .. 98..

dūtī prāṇeśvarī guptā bahulā ḍāmarī prabhā .

kubjikā jñāninī jyeṣṭhā bhuśuṇḍī prakaṭākṛtiḥ .. 99..

drāviṇī gopinī māyā kāmabījeśvarī priyā .

śākambharī kokanadā susatyā ca tilottamā .. 100..

ameyā vikramā krūrā samyakchīlā trivikramā .

svastirhavyavahā prītirukmā dhūmrārciraṅgadā .. 101..

tapinī tāpinī viśvabhogadā dhāriṇī dharā .

trikhaṇḍā rodhinī vaśyā sakalā śabdarūpiṇī .. 102..

bījarūpā mahāmudrā vaśinī yogarūpiṇī .


anaṅgakusumā'naṅgamekhalā'naṅgarūpiṇī .. 103..

anaṅgamadanā'naṅgarekhā'naṅgakuśeśvarī .

anaṅgamālinī kāmeśvarī sarvārthasādhikā .. 104..

sarvatantramayī sarvamodinyānandarūpiṇī .

vajreśvarī ca jayinī sarvaduḥkhakṣayaṅkarī .. 105.. var vrajeśvarī

ṣaḍaṅgayuvatī yogeyuktā jvālāṃśumālinī .

durāśayā durādhārā durjayā durgarūpiṇī .. 106..

durantā duṣkṛtiharā durdhyeyā duratikramā .

haṃseśvarī trilokasthā śākambharyanurāgiṇī .. 107..

trikoṇanilayā nityā paramāmṛtarañjitā .

mahāvidyeśvarī śvetā bheruṇḍā kulasundarī .. 108..

tvaritā bhaktisaṃyuktā bhaktivaśyā sanātanī .

bhaktānandamayī bhaktabhāvitā bhaktaśaṅkarī .. 109..

sarvasaundaryanilayā sarvasaubhāgyaśālinī .

sarvasambhogabhavanā sarvasaukhyānurūpiṇī .. 110..


kumārīpūjanaratā kumārīvratacāriṇī .

kumārībhaktisukhinī kumārīrūpadhāriṇī .. 111..

kumārīpūjakaprītā kumārīprītidapriyā .

kumārīsevakāsaṅgā kumārīsevakālayā .. 112..

ānandabhairavī bālabhairavī baṭubhairavī .

śmaśānabhairavī kālabhairavī purabhairavī .. 113..

mahābhairavapatnī ca paramānandabhairavī .

surānandabhairavī ca unmādānandabhairavī .. 114..

yajñānandabhairavī ca tathā taruṇabhairavī .

jñānānandabhairavī ca amṛtānandabhairavī .. 115..

mahābhayaṅkarī tīvrā tīvravegā tarasvinī .

tripurā parameśānī sundarī purasundarī .. 116..

tripureśī pañcadaśī pañcamī puravāsinī .

mahāsaptadaśī caiva ṣoḍaśī tripureśvarī .. 117..

mahāṅkuśasvarūpā ca mahācakreśvarī tathā .


navacakreśvarī cakreśvarī tripuramālinī .. 118..

rājacakreśvarī rājñī mahātripurasundarī .

sindūrapūrarucirā śrīmattripurasundarī .. 119..

sarvāṅgasundarī raktāraktavastrottarīyakā .

yavāyāvakasindūraraktacandanadhāriṇī .. 120..

yavāyāvakasindūraraktacandanarūpadhṛk .

camarī bālakuṭilā nirmalā śyāmakeśinī .. 121..

vajramauktikaratnāḍhyā kirīṭakuṇḍalojjvalā .

ratnakuṇḍalasaṃyuktā sphuradgaṇḍamanoramā .. 122..

kuñjareśvarakumbhotthamuktārañjitanāsikā .

muktāvidrumamāṇikyahārādyastanamaṇḍalā .. 123..

sūryakāntendukāntāḍhyā sparśāśmagalabhūṣaṇā .

bījapūrasphuradbījadantapaṅktiranuttamā .. 124..

kāmakodaṇḍakābhugnabhrūkaṭākṣapravarṣiṇī . bhugna curved

mātaṅgakumbhavakṣojā lasatkanakadakṣiṇā .. 125..


manojñaśaṣkulīkarṇā haṃsīgativiḍambinī .

padmarāgāṅgadadyotaddoścatuṣkaprakāśinī .. 126..

karpūrāgarukastūrīkuṅkumadravalepitā .

vicitraratnapṛthivīkalpaśākhitalasthitā .. 127..

ratnadīpasphuradratnasiṃhāsananivāsinī .

ṣaṭcakrabhedanakarī paramānandarūpiṇī .. 128..

sahasradalapadmāntā candramaṇḍalavartinī .

brahmarūpā śivakroḍā nānāsukhavilāsinī .. 129..

haraviṣṇuviriñcendragrahanāyakasevitā .

śivā śaivā ca rudrāṇī tathaiva śivanādinī .. 130..

mahādevapriyā devī tathaivānaṅgamekhalā .

ḍākinī yoginī caiva tathopayoginī matā .. 131..

māheśvarī vaiṣṇavī ca bhrāmarī śivarūpiṇī .

alambusā bhogavatī krodharūpā sumekhalā .. 132..


gāndhārī hastijihvā ca iḍā caiva śubhaṅkarī .

piṅgalā dakṣasūtrī ca suṣumnā caiva gāndhinī .. 133..

bhagātmikā bhagādhārā bhageśī bhagarūpiṇī .

liṅgākhyā caiva kāmeśī tripurā bhairavī tathā .. 134..

liṅgagītissugītiśca liṅgasthā liṅgarūpadhṛk .

liṅgamālā liṅgabhavā liṅgāliṅgā ca pāvakī .. 135..

bhagavatī kauśikī ca premarūpā priyaṃvadā .

gṛdhrarūpī śivārūpā cakreśī cakrarūpadhṛk .. 136.. ?? dṛdhra

ātmayonirbrahmayonirjagadyonirayonijā .

bhagarūpā bhagasthātrī bhaginī bhagamālinī .. 137..

bhagātmikā bhagādhārā rūpiṇī bhagaśālinī .

liṅgābhidhāyinī liṅgapriyā liṅganivāsinī .. 138..

liṅgasthā liṅginī liṅgarūpiṇī liṅgasundarī .

liṅgagītirmahāprītirbhagagītirmahāsukhā .. 139..

liṅganāmasadānandā bhaganāmasadāratiḥ .

bhaganāmasadānandā liṅganāmasadāratiḥ .. 140..


liṅgamālakarābhūṣā bhagamālāvibhūṣaṇā .

bhagaliṅgāmṛtavṛtā bhagaliṅgāmṛtātmikā .. 141..

bhagaliṅgārcanaprītā bhagaliṅgasvarūpiṇī .

bhagaliṅgasvarūpā ca bhagaliṅgasukhāvahā .. 142..

svayambhūkusumaprītā svayambhūkusumārcitā .

svayambhūkusumaprāṇā svayambhūkusumotthitā .. 143..

svayambhūkusumasnātā svayambhūpuṣpatarpitā .

svayambhūpuṣpaghaṭitā svayambhūpuṣpadhāriṇī .. 144..

svayambhūpuṣpatilakā svayambhūpuṣpacarcitā .

svayambhūpuṣpaniratā svayambhūkusumāgrahā .. 145..

svayambhūpuṣpayajñeśā svayambhūkusumālikā . var yajñāśā yajñāṅgā

svayambhūpuṣpanicitā svayambhūkusumārcitā .. 146.. var kusumapriyā

svayambhūkusumādānalālasonmattamānasā .

svayambhūkusumānandalaharī snigdhadehinī .. 147..

svayambhūkusumādhārā svayambhūkusumākulā .
svayambhūpuṣpanilayā svayambhūpuṣpavāsinī .. 148..

svayambhūkusumāsnigdhā svayambhūkusumātmikā .

svayambhūpuṣpakariṇī svayambhūpuṣpamālikā .. 149..

svayambhūkusumanyāsā svayambhūkusumaprabhā .

svayambhūkusumajñānā svayambhūpuṣpabhoginī .. 150..

svayambhūkusumollāsā svayambhūpuṣpavarṣiṇī .

svayambhūkusumānandā svayambhūpuṣpapuṣpiṇī .. 151..

svayambhūkusumotsāhā svayambhūpuṣparūpiṇī .

svayambhūkusumonmādā svayambhūpuṣpasundarī .. 152..

svayambhūkusumārādhyā svayambhūkusumodbhavā .

svayambhūkusumāvyagrā svayambhūpuṣpapūrṇitā .. 153..

svayambhūpūjakaprājñā svayambhūhotṛmātrikā .

svayambhūdātṛrakṣitrī svayambhūbhaktabhāvikā .. 154..

svayambhūkusumaprītā svayambhūpūjakapriyā .

svayambhūvandakādhārā svayambhūnindakāntakā .. 155..


svayambhūpradasarvasvā svayambhūpradaputriṇī .

svayambhūpradasasmerā svayambhūtaśarīriṇī .. 156..

sarvalokodbhavaprītā sarvakālodbhavātmikā .

sarvakālodbhavodbhāvā sarvakālodbhavodbhavā .. 157..

kundapuṣpasamāprītiḥ kundapuṣpasamāratiḥ .

kundagolodbhavaprītā kundagolodbhavātmikā .. 158..

svayambhūrvā śivā śaktā pāvinī lokapāvinī .

kīrtiryaśasvinī medhā vimedhā surasundarī .. 159..

aśvinī kṛttikā puṣyā tejasvī candramaṇḍalā .

sūkṣmā sūkṣmapradā sūkṣmāsūkṣmabhayavināśinī .. 160..

varadā'bhayadā caiva muktibandhavināśinī .

kāmukī kāmadā kṣāntā kāmākhyā kulasundarī .. 161..

sukhadā duḥkhadā mokṣā mokṣadārthaprakāśinī .

duṣṭāduṣṭamatī caiva sarvakāryavināśinī .. 162..


śukradhārā śukrarūpā śukrasindhunivāsinī .

śukrālayā śukrabhogā śukrapūjā sadāratiḥ .. 163..

śukrapūjyā śukrahomasantuṣṭā śukravatsalā .

śukramūrtiḥ śukradehā śukrapūjakaputriṇī .. 164..

śukrasthā śukriṇī śukrasaṃspṛhā śukrasundarī .

śukrasnātā śukrakarī śukrasevyātiśukriṇī .. 165..

mahāśukrā śukrabhavā śukravṛṣṭividhāyinī .

śukrābhidheyā śukrārhā śukravandakavanditā .. 166..

śukrānandakarī śukrasadānandavidhāyinī .

śukrotsāhā sadāśukrapūrṇā śukramanoramā .. 167..

śukrapūjakasarvasthā śukranindakanāśinī .

śukrātmikā śukrasampacchukrākarṣaṇakāriṇī .. 168..

raktāśayā raktabhogā raktapūjāsadāratiḥ .

raktapūjyā raktahomā raktasthā raktavatsalā .. 169..

raktapūrṇā raktadehā raktapūjakaputriṇī .


raktākhyā raktinī raktasaṃspṛhā raktasundarī .. 170..

raktābhidehā raktārhā raktavandakavanditā .

mahāraktā raktabhavā raktavṛṣṭividhāyinī .. 171..

raktasnātā raktaprītā raktasevyātiraktinī .

raktānandakarī raktasadānandavidhāyinī .. 172..

raktāraktā raktapūrṇā raktasevyakṣiṇīramā . var raktasevyā manoramā

raktasevakasarvasvā raktanindakanāśinī .. 173..

raktātmikā raktarūpā raktākarṣaṇakāriṇī .

raktotsāhā raktavyagrā raktapānaparāyaṇā .. 174.. var raktotsāhā raktāḍhyā

śoṇitānandajananī kallolasnigdharūpiṇī .

sādhakāntargatā devī pārvatī pāpanāśinī .. 175..

sādhūnāṃ hṛdisaṃsthātrī sādhakānandakāriṇī .

sādhakānāṃ ca jananī sādhakapriyakāriṇī .. 176..

sādhakapracurānandasampattisukhadāyinī .

sādhakā sādhakaprāṇā sādhakāsaktamānasā .. 177.. var śāradā

sādhakottamasarvasvāsādhakā bhaktaraktapā . var bhaktavatsalā


sādhakānandasantoṣā sādhakārivināśinī .. 178..

ātmavidyā brahmavidyā parabrahmakuṭumbinī .

trikūṭasthā pañcakūṭā sarvakūṭaśarīriṇī .. 179..

sarvavarṇamayī varṇajapamālāvidhāyinī .

iti śrīkālikānāmnāṃ sahasraṃ śivabhāṣitam .. 180..

phalaśrutiḥ

guhyāt guhyataraṃ sākṣānmahāpātakanāśanam .

pūjākāle niśīthe ca sandhyayorubhayorapi .. 1..

labhate gāṇapatyaṃ sa yaḥ paṭhetsādhakottamaḥ .

yaḥ paṭhetpāṭhayedvāpi śṛṇoti śrāvayedapi .. 2..

sarvapāpavinirmuktaḥ sa yāti kālikāpadam .

śraddhayā'śraddhayā vāpi yaḥ kaścinmānavaḥ paṭhet .. 3..

durgāddurgataraṃ tīrtvā sa yāti kālikāpadam .

vandhyā vā kākavandhyā vā mṛtaputrā ca yāṅganā .. 4..

śrutvā stotramidaṃ putrān labhate cirajīvinaḥ .


yaṃ yaṃ kāmayate kāmaṃ paṭhan stotramanuttamam .. 5..

devīvarapradānena taṃ taṃ prāpnoti nityaśaḥ .

svayambhūkusumaiḥ śuklaiḥ sugandhikusumānvitaiḥ .. 6..

Some versions include about 50 verses in this place but they appear

to be related to tAntric practices so are omitted here

guruviṣṇumaheśānāmabhedena maheśvarī .

samantādbhāvayenmantrī maheśo nātra saṃśayaḥ .. 7..

sa śāktaḥ śivabhaktaśca sa eva vaiṣṇavottamaḥ .

sampūjya stauti yaḥ kālīmadvaitabhāvamāvahan .. 8..

devyānandena sānando devībhaktyaikabhaktimān .

sa eva dhanyo yasyārthe maheśo vyagramānasaḥ .. 9..

kāmayitvā yathākāmaṃ stavamenamudīrayet .

sarvarogaiḥ parityakto jāyate madanopamaḥ .. 10..

cakraṃ vā stavamenaṃ vā dhārayedaṅgasaṅgatam .

vilikhya vidhivatsādhuḥ sa eva kālikātanuḥ .. 11..


devyai niveditaṃ yadyattasyāṃśaṃ bhakṣayennaraḥ .

divyadehadharo bhūtvā devyāḥ pārśvadharo bhavet .. 12..

naivedyanindakaṃ dṛṣṭvā nṛtyanti yoginīgaṇāḥ .

raktapānodyatāssarvā māṃsāsthicarvaṇodyatāḥ .. 13..

tasmānniveditaṃ devyai dṛṣṭvā śrutvā ca mānavaḥ .

na nindenmanasā vācā kuṣṭhavyādhiparāṅmukhaḥ .. 14..

ātmānaṃ kālikātmānaṃ bhāvayan stauti yaḥ śivām .

śivopamaṃ guruṃ dhyātvā sa eva śrīsadāśivaḥ .. 15..

yasyālaye tiṣṭhati nūnametatstotraṃ bhavānyā likhitaṃ vidhijñaiḥ .

gorocanālaktakakuṅkumāktakarpūrasindūramadhudraveṇa .. 16..

na tatra corasya bhayaṃ na hāsyo na vairibhirnā'śanivahnibhītiḥ .

utpātavāyorapi nā'traśaṅkā lakṣmīḥ svayaṃ tatra vasedalolā .. 17..

stotraṃ paṭhettadanantapuṇyaṃ devīpadāmbhojaparo manuṣyaḥ .

vidhānapūjāphalameva samyak prāpnoti sampūrṇamanoratho'sau .. 18..

muktāḥ śrīcaraṇāravindaniratāḥ svargāmino bhogino


brahmopendraśivātmakārcanaratā loke'pi saṃlebhire .

śrīmacchaṅkarabhaktipūrvakamahādevīpadadhyāyino

muktirbhuktimatiḥ svayaṃ stutiparābhaktiḥ karasthāyinī .. 19..

iti śrīkālikākulasarvasve haraparaśurāmasaṃvāde

śrīkālikāsahasranāmastotraṃ sampūrṇam ..

You might also like