You are on page 1of 1

Invocation Verses atha sarveśvara-sandhiḥ (20)

41 - sarva-prakaraṇa-vyāpī varṇa-mātra-nimittakaḥ ।
śrī-śrī-rādhā-kṛṣṇābhyāṁ namaḥ vārṇo vikāraḥ sandhiḥ syād viṣayāpekṣakaḥ kvacit ॥
kṛṣṇam upāsitum asya srajam iva nāmāvaliṁ tanavai । 42 - daśāvatāra ekātmake militvā trivikramaḥ
tvaritaṁ vitared eṣā tat-sāhityādi-jāmodam ॥१॥ 43 - a-dvayam i-dvaye e
āhata-jalpita-jaṭitaṁ dṛṣṭvā śabdānuśāsana-stomam । 44 - u-dvaye o
hari-nāmāvali-valitaṁ vyākaraṇaṁ vaiṣṇavārtham ācinmaḥ ॥२॥ 45 - ṛ-dvaye ar
vyākaraṇe maru-nīvṛti jīvana-lubdhāḥ sadāgha-saṁvignāḥ । 46 - ṛ-dvayā-dvayayor ṛti [sandhir vā vāmanaś ca vā]
47 - ḷ-dvaye al
hari-nāmāmṛtam etat pibantu śatadhāvagāhantām ॥३॥
48 - e-dvaye ai
sāṅketyaṁ pārihāsyaṁ vā stobhaṁ helanam eva vā । 49 - o-dvaye au
vaikuṇṭha-nāma-grahaṇam aśeñāgha-haraṁ viduḥ ॥४॥ 50 - i-dvayam eva yaḥ sarveśvare
51 - u-dvayaṁ vaḥ
52 - ṛ-dvayaṁ raḥ
Samjñā-prakaraṇam (40) 53 - ḷ-dvayaṁ laḥ
54 - e ay ai āy
1 - nārāyaṇād udbhūto ‘yaṁ varṇa-kramaḥ 55 - o av au āv
2 - tatrādau caturdaśa sarveśvarāḥ 56 - e-obhyām asya haro viṣṇupadānte
3 - daśa daśāvatārāḥ 57 - ay-ādīnāṁ ya-vayor vā
4 - teṣaṁ dvau dvāv ekātmakau 58 - teṣāṁ na sandhir nityam
5 - pūrvo vāmanaḥ 59 - o-rāmāntānām anantānāṁ cāvyayānāṁ sarveśvare
6 - paras trivikramaḥ 60 - īd-ūd-etāṁ dvi-vacanasya maṇīvādi-varjam
7 - a-ā-varjitāḥ sarveśvarā īśvarāḥ
8 - daśāvatārā īśāḥ atha viṣṇujana-sandhiḥ (18)
9 - a-ā-i-ī-u-ū anantāḥ
10 - i-ī-u-ū catuḥ-sanāḥ 61 - viṣṇudāso viṣṇupadānte harighoṣe ca harigadā
11 - u-ū-ṛ-ṝ catur-bhujāḥ 62 - hariveṇau hariveṇur vā
12 - e-ai-o-au catur-vyūhāḥ 63 - yādava-mātre harikamalam
13 - aṁ iti viṣṇu-cakram 64 - tataḥ śaś cho vā
14 - am iti viṣṇu-cāpaḥ 65 - ho harighoṣaḥ
15 - aḥ iti viṣṇu-sargaḥ 66 - da-tau para-varṇau la-ca-ṭa-vargeṣu nityam
16 - kādayo viṣṇu-janāḥ 67 - taś ca śe
17 - te māntāḥ pañca pañca viṣṇu-vargāḥ 68 - no ’ntaś ca-chayoḥ śa-rāmo, ṭa-ṭhayoḥ ṣa-rāmaḥ ta-thayoḥ
18 - ka-ca-ṭa-ta-pā hari-kamalāni sa-rāmaḥ
19 - kha-cha-ṭha-tha-phā hari-khaḍgāḥ 69 - le la-rāma eva
20 - ga-ja-ḍa-da-bā hari-gadāḥ 70 - ja-jha-ña-śa-rāmeṣu ña-rāmaḥ
21 - gha-jha-ḍha-dha-bhā hari-ghoṣāḥ 71 - śe cānto vā
22 - ṅa-ña-ṇa-na-mā hari-veṇavaḥ 72 - mo viṣṇucakraṁ viṣṇujane
23 - ta etad-varjitā viṣṇu-dāsāḥ 73 - viṣṇucakrasya hariveṇur viṣṇuvarge, viṣṇupadāntasya tu vā
24 - ya-ra-la-vā hari-mitrāṇi 74 - dviḥ sarveśvara-mātrāc chaḥ
25 - śa-ṣa-sa-hā hari-gotrāṇi 75 - viṣṇupadāntāt trivikramād vā
26 - śa-ṣa-sāḥ śaurayaḥ 76 - vāmanāt ṅa-ṇa-nā dviḥ sarveśvare
27 - viṣṇudāsa-harigotrāṇi vaiṣṇavāḥ 77 - ra-rāmāt [viṣṇujane viṣṇujano vā], sarveśvare tu harigotraṁ
28 - harigadā-harighoṣa-hariveṇu-harimitrāṇi haś ca gopālāḥ vinā
29 - yādavā anye 78 - viṣṇujanād viṣṇudāsasyādarśanaṁ sa-varge viṣṇudāse
30 - śauri-varjitās tu sātvatāḥ
31 - vāmano laghuḥ atha viṣṇusarga-sandhiḥ (8)
32 - trivikramo guruḥ 79 – [viṣṇuasargaḥ] ca-chayoḥ śa-rāmaḥ, ṭa-ṭhayoḥ ṣa-rāmaḥ, ta-
33 - sat-saṅgāt pūrvo vāmano ‘pi guruḥ thayoḥ sa-rāmaḥ
34 - mithaḥ-saṁlagno viṣṇujanaḥ sat-saṅga-saṁjñaḥ 80 - ād a-rāma-gopālayor ur nityam
35 - varṇa-svarūpe rāmaḥ 81 - a-dvaya-bho-bhago-aghobhyo lopyaḥ, sarveśvare tu yaś ca,
36 - tad-ādi-dvaye dvayam na ca lope sandhiḥ
37 - ādeśo viriñciḥ 82 - eṣa-sa-paro viṣṇujane
38 - āgamo viṣṇuḥ 83 - ra īśvarāt sarveśvara-gopālayoḥ
39 - lopo haraḥ 84 - anīśvarād api ra-rāma-jaḥ
40 - sūtrāṇi ṣad-vidhāni 85 - ahno viṣṇusargasya ro rātri-rūpa-rathantarād anyeṣu
86 - ro re lopyaḥ, pūrvaś ca trivikramaḥ

Sandhi-prakaraṇam (46)
yad idaṁ sandhi-nirmāṇaṁ varṇānām ārabhe mudā ।
tena me kṛṣṇa pādābje manaḥ-sandhir vidhīyatām ॥

You might also like