You are on page 1of 109

ONLINE

Ṇ A Ś IB IRA M
SA M BH Ā ṢA N S K E RTA
CAK APAN S A
KELAS PER

HARI KE-3
ŚIBIRAGĪTAM

Paṭhata saṁskṛtaṁ vadata saṁskṛtaṁ


Lasatu saṁskṛtaṁ ciraṁ gṛhe gṛhe ca punarapi

Jñānavaibhavaṁ vedavāṅmayaṁ
Lasati bhavabhayāpahāri yatra munibhirārjitam
Kīrtirārjitā yasya praṇayanāt
Vyāsabhāsakālidāsabāṇamukhyakavibhiḥ

- Paṭhata saṁskṛtaṁ
ŚIBIRAGĪTAM

Paṭhata saṁskṛtaṁ vadata saṁskṛtaṁ


Lasatu saṁskṛtaṁ ciraṁ gṛhe gṛhe ca punarapi

Sthānamūrjitaṁ yasya manvate


Vāgvicintakā hi vākṣu yasya vīkṣya madhuratām
Yadvinā janā naiva jānate
Bhāratīyasaṁskṛtiṁ sanātanābhidhāṁ varām

- Paṭhata saṁskṛtaṁ
ŚIBIRAGĪTAM

Paṭhata saṁskṛtaṁ vadata saṁskṛtaṁ


Lasatu saṁskṛtaṁ ciraṁ gṛhe gṛhe ca punarapi

Jayatu saṁskṛtaṁ saṁskṛtistathā


Saṁskṛtasya saṁskṛteśca praṇayanācca manukulam
Jayatu saṁskṛtaṁ jayatu manukulaṁ
Jayatu jayatu saṁskṛtaṁ jayatu jayatu manukulam

- Paṭhata saṁskṛtaṁ
saḥ gacchati
saḥ kim karoti?
saḥ āgacchati
saḥ kim karoti?
khādati
pibati
vadati
paśyati
krīḍati
gāyati
hasati
nidrāti
roditi
patati
kartayati
preṣayati
prakṣālayati
upaviśati
uttiṣṭhati
dadāti
svīkaroti
sthāpayati
pacati
jānāti
saḥ gacchati -> ahaṁ gacchāmi
saḥ āgacchati -> aham āgacchāmi
saḥ khādati -> ahaṁ khādāmi
sā gāyati -> ahaṁ gāyāmi
sā krīḍati -> ahaṁ krīḍāmi
sā pibati -> ahaṁ pibāmi
gacchāmi
āgacchāmi
khādāmi
Bhavān kiṁ karoti? pibāmi
paṭhāmi
Aham….. likhāmi
Bhavatī kiṁ karoti? paśyāmi
Vadāmi
krīḍāmi
hasāmi
gacchati -> gacchatu
āgacchati -> āgacchatu
khādati -> khādatu
pibati -> pibatu
paśyati -> paśyatu
Gaṇeśaḥ
vanitā
taruṇī
पा तरसं कृ तम्

Āvaśyaka
पा तरसं कृ तम्

Māstu
पा तरसं कृ तम्

Āvaśyaka
m
Māstu
Paryāptam
पा तरसं कृ तम्

Dhanyavādaḥ
Svāgatam
Saḥ kaḥ?
Saḥ Gaṇeśa
Gaṇeśaḥ ḥ
Parvataḥ Saḥ
parvataḥ
Saḥ kaḥ?
Vidyālayaḥ
Suarjanaḥ
……….
Bālakaḥ Saḥ bālakaḥ
Vaidyaḥ Saḥ
Saḥ kaḥ? Khagaḥ vaidyaḥ
Saḥ khagaḥ
………. Vṛkṣaḥ
……… ………

Saḥ kaḥ?
………. āsanda

40
Sā kā?
Sā Krisnā Krisnā

Pākaśālā Sā pākaśālā
Sā kā? Vāṭikā Sā vāṭikā
……… Ernā
Bālikā Sā bālikā
Adhyāpikā Sā
Sā kā? Mālā adhyāpikā
Sā mālā
……… Bālikā
……….. …………

Sā kā?
……… Sthālikā
https://www.google.com/ 41
search?q
Sā kā?
………… Sarasvatī

Nadī Sā nadī

Sā kā?
Bhaginī Sā bhaginī
R.A Kartinī
…………
Nartakī Sā nartakī
Citrakārī Sā citrakārī
Sā kā? Kartarī Sā kartarī
………… Surī
……….. …………

Sā kā?
………… Lekhanī
https://www.google.com/ 42
search?q
Tat kim?
………..

Nagaram Tat nagaram


Udyānam Tat udyānam
Mitram Tat mitram
Phalam Tat phalam
Gṛham Tat gṛham
………. ………..

43
devaḥ kūpī
SAḤ
vṛkṣaḥ SĀ bhaginī
TAT
puṣpa
bālikā
m
churikā
44
bālakaḥ bālakāḥ
grāmaḥ grāmāḥ
śivaḥ śivāḥ
devaḥ ……………
caṣakaḥ ……………
…………… ……………
bālikā bālikāḥ
vatikā vatikāḥ
adhyāpikā adhyāpikāḥ
sthālikā …………………..
churikā …………………..
……………… …………………..
taruṇī taruṇyaḥ
nadī nadyaḥ
kartinī kartinyaḥ
kartarī ………………..
dūravāṇī ………………..
………………. ………………..
phalam phalāni
gṛham gṛhāni
pustakam pustakāni
puṣpam …………………
mitram …………………
……………… …………………
parvataḥ mitram janakaḥ
ghaṭī citram āpaṇaḥ
keśaḥ chatrā udyānam
kūpī vanam vidyālayaḥ
kartarī taruṇī darpaṇaḥ
saḥ te bālakāḥ
bālakaḥ
saḥ vaidyaḥ te vaidyāḥ
saḥ te adhyāpakāḥ
adhyāpakaḥ
saḥ daṇḍaḥ ……………………..
saḥ parvataḥ ……………………..
…………………… ……………………..
sā bālikā tāḥ
bālikāḥ
sā mālā tāḥ mālāḥ
sā vaidyā tāḥ vaidyāḥ
sā ambā ……………………..
sā churikā ……………………..
………………. ……………………..
sā tāḥ
nartakī nartakyaḥ
sā bhaginī tāḥ
bhaginyaḥ
sā taruṇī tāḥ taruṇyaḥ
sā lekhanī ……………………..
sā nadī ……………………..
……………… ……………………..
tat tāni phalāni
phalam
tat tāni pustakāni
pustakam
tat gṛham tāni gṛhāṇi
tat puṣpam ……………………..
tat mitram ……………………..
…………………. ……………………..
eṣaḥ bālakaḥ
ete
bālakāḥ
eṣaḥ vaidyaḥ ete vaidyāḥ
eṣaḥ …………………..
adhyāpakaḥ
eṣaḥ …………………..
daṇḍah
eṣaḥ parvataḥ …………………..
eṣā bālikā
etāḥ
bālikāḥ
eṣā mālā etāḥ
mālāḥ
eṣā vaidyā …………………..
eṣā ambā …………………..
eṣā churikā …………………..
eṣā
nartakī
etāḥ nartakyaḥ
eṣā nartakī etāḥ nartakyaḥ
eṣā taruṇī …………………..
eṣā lekhanī …………………..
eṣā nadī …………………..
etat
phalam
etāni phalāni
etat etāni pustakāni
pustakam
etat gṛham …………………..
etat …………………..
puṣpam
etat mitram …………………..
saḥ te
sā tāḥ
tat tāni
eṣaḥ ete
eṣā etāḥ
etat etāni
bhavā bhavanta
n
bhavat ḥ
bhavatya
īaham ḥ
vayam
bālakaḥ asti
bālakāḥ santi
Kati
bālakā

santi ? Pañca bālakāḥ
Kati
churikāḥ
santi ?
Ṣaṭ churikāḥ santi
Kati
vṛkṣāḥ
santi ?
Kati
aṅgulyaḥ
santi ?
Kati
gṛhāṇi
santi ?
Kati …. santi?
saḥ gacchati
eṣ -> ete gacchanti
saḥ āgacchati ->
eṣ ete āgacchanti
saḥ khādati
eṣ -> ete khādanti
saḥ pibati
eṣ -> ete pibanti
sā gacchati
eṣ -> etāḥ gacchanti
sā āgacchati
eṣ -> etāḥ āgacchanti
sā khādati
eṣ -> etāḥ khādanti
sā pibati
eṣ -> etāḥ pibanti
}
te / ete
tāḥ / etāḥ kiṁ
bhavantaḥ kurvanti ?
bhavatyaḥ
Praśnaḥ - pertanyaan
ahaṁ gacchāmi -> vayaṁ gacchāmaḥ
aham -> vayam
āgacchāmi āgacchāmaḥ
ahaṁ khādāmi -> vayaṁ khādāmaḥ
ahaṁ paṭhāmi -> vayaṁ paṭhāmaḥ
ahaṁ
kiṁ
karomi ? } vayaṁ
kiṁ
kurmaḥ ?

Praśnaḥ - pertanyaan
21 - Ekaviṁśatiḥ 26 - Ṣaḍviṁśatiḥ
22 - Dvāviṁśatiḥ 27 - Saptaviṁśatiḥ
23 - Trayoviṁśatiḥ 28 - Aṣṭāviṁśatiḥ
24 - Caturviṁśatiḥ 29 - Navaviṁśatiḥ
25 - 30 - Triṁśat
Pañcaviṁśatiḥ
31 - Ekatriṁśat 36 - Ṣaṭtriṁśat
32 - Dvātriṁśat 37 - Saptatriṁśat
33 - Trayastriṁśat 38 - Aṣṭātriṁśat
34 - Catustriṁśat 39 - Navatriṁśat
35 - Pañcatriṁśat 40 - Catvāriṁśat
Caritam
EKATĀMANTRAḤ

Yaṁ vaidikā mantradṛśaḥ purāṇāḥ


Indraṁ yamaṁ mātariśvānamāhuḥ
Vedāntino'nirvacanīyamekaṁ
Yaṁ brahmaśabdena vinirdiśanti
EKATĀMANTRAḤ

Śaivāyamīśaṁ śiva ityavocan


Yaṁ vaiṣṇavā viṣṇuriti stuvanti
Buddhastathārhanniti
bauddhajaināḥ
Satśrī akāleti ca sikkhasantaḥ
EKATĀMANTRAḤ

Śāsteti kecit prakṛtiḥ kumāraḥ


Svāmīti māteti piteti bhaktyā
Yaṁ prārthayante jagadīśitāraṁ
Sa eka eva prabhuradvitīyaḥ

You might also like