You are on page 1of 3

śrī bhairava cālīsā

dohā
śrī gaṇapati guru gauri pada prema sahita dhari mātha .
cālīsā vandana karauṃ śrī śiva bhairavanātha ..

śrī bhairava saṃkaṭa haraṇa maṃgala karaṇa kṛpāla .


śyāma varaṇa vikarāla vapu locana lāla viśāla ..

jaya jaya śrī kālī ke lālā . jayati jayati kāśī-kutavālā ..

jayati baṭuka-bhairava bhaya hārī . jayati kāla-bhairava balakārī ..

jayati nātha-bhairava vikhyātā . jayati sarva-bhairava sukhadātā ..

bhairava rūpa kiyo śiva dhāraṇa . bhava ke bhāra utāraṇa kāraṇa ..

bhairava rava suni hvai bhaya dūrī . saba vidhi hoya kāmanā pūrī ..

śeṣa maheśa ādi guṇa gāyo . kāśī-kotavāla kahalāyo ..

jaṭā jūṭa śira caṃdra virājata . bālā mukuṭa bijāyaṭha sājata ..

kaṭi karadhanī ghūm̐ gharū bājata . darśana karata sakala bhaya bhājata ..

jīvana dāna dāsa ko dīnhyo . kīnhyo kṛpā nātha taba cīnhyo ..

vasi rasanā bani sārada-kālī . dīnhyo vara rākhyo mama lālī ..

dhanya dhanya bhairava bhaya bhaṃjana . jaya manaraṃjana khala dala bhaṃjana ..

kara triśūla ḍamarū śuci kor̤ ā . kṛpā kaṭākśa suyaśa nahiṃ thoḍā ..

jo bhairava nirbhaya guṇa gāvata . aṣṭasiddhi nava nidhi phala pāvata ..

rūpa viśāla kaṭhina dukha mocana . krodha karāla lāla duhum̐ locana ..

agaṇita bhūta preta saṃga ḍolata . baṃ baṃ baṃ śiva baṃ baṃ bolata ..

rudrakāya kālī ke lālā . mahā kālahū ke ho kālā ..

baṭuka nātha ho kāla gam̐ bhīrā . śveta rakta aru śyāma śarīrā ..

karata nīnahūm̐ rūpa prakāśā . bharata subhaktana kaham̐ śubha āśā ..

ratna jar̤ ita kaṃcana siṃhāsana . vyāghra carma śuci narma suānana ..

tumahi jāi kāśihiṃ jana dhyāvahiṃ . viśvanātha kaham̐ darśana pāvahiṃ ..

jaya prabhu saṃhāraka sunanda jaya . jaya unnata hara umā nanda jaya ..
sanskritdocuments.org BACK TO TOP
bhīma trilocana svāna sātha jaya . vaijanātha śrī jagatanātha jaya ..

mahā bhīma bhīṣaṇa śarīra jaya . rudra trayambaka dhīra vīra jaya ..

aśvanātha jaya pretanātha jaya . svānārur̤ ha sayacaṃdra nātha jaya ..

nimiṣa digaṃbara cakranātha jaya . gahata anāthana nātha hātha jaya ..

treśaleśa bhūteśa caṃdra jaya . krodha vatsa amareśa nanda jaya ..

śrī vāmana nakuleśa caṇḍa jaya . kṛtyāū kīrati pracaṇḍa jaya ..

rudra baṭuka krodheśa kāladhara . cakra tuṇḍa daśa pāṇivyāla dhara ..

kari mada pāna śambhu guṇagāvata . cauṃsaṭha yogina saṃga nacāvata ..

karata kṛpā jana para bahu ḍhaṃgā . kāśī kotavāla ar̤ abaṃgā ..

deyam̐ kāla bhairava jaba soṭā . nasai pāpa moṭā se moṭā ..

janakara nirmala hoya śarīrā . miṭai sakala saṃkaṭa bhava pīrā ..

śrī bhairava bhūtoṃke rājā . bādhā harata karata śubha kājā ..

ailādī ke duḥkha nivārayo . sadā kṛpākari kāja samhārayo ..

sundara dāsa sahita anurāgā . śrī durvāsā nikaṭa prayāgā ..

śrī bhairava jī kī jaya lekhyo . sakala kāmanā pūraṇa dekhyo ..

dohā
jaya jaya jaya bhairava baṭuka svāmī saṃkaṭa ṭāra .
kṛpā dāsa para kījie śaṃkara ke avatāra ..

āratī bhairava jī kī
jaya bhairava devā prabhu jaya bhairava devā .
jaya kālī aura gaurā devī kṛta sevā .. jaya..

tumhī pāpa uddhāraka duḥkha sindhu tāraka .


bhaktoṃ ke sukha kāraka bhīṣaṇa vapu dhāraka .. jaya..

vāhana śvāna virājata kara triśūla dhārī .


mahimā amita tumhārī jaya jaya bhayahārī .. jaya..

tuma bina sevā devā saphala nahīṃ hove .


caumukha dīpaka darśana sabakā duḥkha khove .. jaya..

tela caṭaki dadhi miśrita bhāṣāvali terī .


kṛpā kariye bhairava kariye nahīṃ derī .. jaya..

pāva ghūṃgharu bājata aru ḍamaru ḍamakāvata .


sanskritdocuments.org baṭukanātha bana bālakajana mana haraṣāvata .. jaya.. BACK TO TOP
baṭukanātha kī āratī jo koī nara gāve .
kahe dharaṇīdhara nara manavāṃchita phala pāve .. jaya..

% Text title : shrii bhairava chaaliisaa


% File name : bhairava40.itx
% itxtitle : bhairava chAlIsA
% engtitle : shri bhairava chalisa
% Category : chAlisA, shiva
% Location : doc_z_otherlang_hindi
% Sublocation : shiva
% Author : Sundaradasa
% Language : Hindi
% Subject : hinduism/religion
% Transliterated by : NA
% Proofread by : NA
% Description-comments : Devotional hymn to bhairava, of 40 verses
% Latest update : March 14, 2005
% Send corrections to : sanskrit@cheerful.com
% Site access : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or
reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to
maintain respect for volunteer spirit.

Home Sitemap Blog Contributors Volunteering GuestBook FAQ Search

sanskritdocuments.org BACK TO TOP

You might also like