You are on page 1of 22

1.

PARITTA-ĀRĀDHANĀ (Permohonan Paritta)


Vipatti-paṭibāhāya,
Sabbasampatti-siddhiyā,
Sabbadukkha-vināsāya,
Parittaṁ brūtha maṅgalaṁ.

Vipatti-paṭibāhāya,
Sabbasampatti-siddhiyā,

Sabbabhaya-vināsāya,
Parittaṁ brūtha maṅgalaṁ.

Vipatti-paṭibāhāya,
Sabbasampatti-siddhiyā,
Sabbaroga-vināsāya,
Parittaṁ brūtha maṅgalaṁ

2. DEVATĀ-ĀRĀDHANĀ (Permohonan Para Dewa)


Samantā cakkavāḷesu atrāgacchantu devatā, Saddhammaṁ
munirājassa suṇantu saggamokkhadaṁ, sagge kāme ca rūpe
girisikharataṭe cantalikkhe vimāne, dīpe raṭṭhe ca game
taruvana-gahane gehavatthumhi khette, bhummā cāyantu
devā jalathala-visame yakkha-gandhabba-nāga, tiṭṭhantā
santike yaṁ munivara-vacanaṁ sādhavo me sunaṇtu,

Dhammassavanakālo ayambhadantā,
Dhammassavanakālo ayambhadantā,
Dhammassavanakālo ayambhadantā.

3. PUBBABHĀGANAMAKĀRA
Namo tassa bhagavato arahato sammāsambuddhassa. (3x)
4. SARAṆAGAMANA PĀṬHA
Buddhaṁ saraṇaṁ gacchāmi.
Dhammaṁ saraṇaṁ gacchāmi.
Saṅghaṁ saraṇaṁ gacchāmi.

Dutiyampi Buddhaṁ saraṇaṁ gacchāmi.


Dutiyampi Dhammaṁ saraṇaṁ gacchāmi.
Dutiyampi Saṅghaṁ saraṇaṁ gacchāmi.

Tatiyampi Buddhaṁ saraṇaṁ gacchāmi.


Tatiyampi Dhammaṁ saraṇaṁ gacchāmi.
Tatiyampi Saṅghaṁ saraṇaṁ gacchāmi.

5.SACCAKIRIYĀ GĀTHĀ

Natthi me saraṇaṁ aññaṁ


Buddho me saraṇaṁ varaṁ
Etena saccavajjena
Sotthi te hotu sabbadā.

Natthi me saraṇaṁ aññaṁ


Dhammo me saraṇaṁ varaṁ
Etena saccavajjena
Sotthi te hotu sabbadā.

Natthi me saraṇaṁ aññaṁ


Saṅgho me saraṇaṁ varaṁ
Etena saccavajjena
Sotthi te hotu sabbadā.
6.MAHĀKĀRUṆIKONĀTHOTIĀDI GĀTHĀ

Mahākāruṇiko nātho
Atthāya sabbapāṇinaṁ
Pūretvā pāramī sabbā Mahākāruṇiko nātho
Patto sambodhimuttamaṁ. Sukhāya sabbapāṇinaṁ
Etena saccavajjena Pūretvā pāramī sabbā
Mā hontu sabbupaddavā. Patto sambodhimuttamaṁ.
Etena saccavajjena
Mahākāruṇiko nātho Mā hontu sabbupaddavā.
Hitāya sabbapāṇinaṁ
Patto sambodhimuttamaṁ.
Etena saccavajjena
Mā hontu sabbupaddavā

7.NAMAKĀRASIDDHI GĀTHĀ1

Yo cakkhumā mohamalāpakaṭṭho
Sāmaṁva buddho sugato vimutto
Mārassa pāsā vinimocayanto
Pāpesi khemaṁ janataṁ vineyyaṁ.

Buddhaṁ varantaṁ sirasā namāmi


Lokassa nāthañca vināyakañca.
Tantejasā te jayasiddhi hotu
Sabbantarāyā ca vināsamentu.

Dhammo dhajo yo viya tassa satthu


Dassesi lokassa visuddhimaggaṁ
Niyyāniko dhammadharassa dhārī
Sātāvaho santikaro suciṇṇo.
Dhammaṁ varantaṁ sirasā namāmi
Mohappadālaṁ upasantadāhaṁ.
Tantejasā te jayasiddhi hotu
Sabbantarāyā ca vināsamentu.

Saddhammasenā Sugatānugo yo
Lokassa pāpūpakilesajetā
Santo sayaṁ santiniyojako ca
Svākkhāta-dhammaṁ viditaṁ karoti.

Saṅghaṁ varantaṁ sirasā namāmi


Buddhānubuddhaṁ samasīladiṭṭhiṁ.
Tantejasā te jayasiddhi hotu
Sabbantarāyā ca vināsamentu.

8.NAMOKĀRAṬṬHAKA GĀTHĀ
Namo Arahato SammāSambuddhassa mahesino
Namo uttamadhammassa svākkhātasseva tenidha
Namo mahāsaṅghassāpi visuddhasīladiṭṭhino
Namo omātyāraddhassa ratanattayassa sādhukaṁ
Namo omakātītassa tassa vatthuttayassapi
Namokārappabhāvena vigacchantu upaddavā
Namokārānubhāvena suvatthi hotu sabbadā
Namokārassa tejena vidhimhi homi, tejavā.
9.MAṄGALA SUTTA (Sutta tentang Berkah Utama)
Asevanā ca bālānaṁ
paṇḍitānañca sevanā
Pūjā ca pūjanīyānaṁ
etammaṅgalamuttamaṁ.
Gāravo ca nivāto ca
Paṭirūpadesavāso ca santuṭṭhī ca kataññutā
pubbe ca katapuññatā Kālena dhammassavanaṁ
Attasammāpaṇidhi ca etammaṅgalamuttamaṁ.
etammaṅgalamuttamaṁ.
Khantī ca sovacassatā
Bāhusaccañca sippañca samaṇānañca dassanaṁ
vinayo ca susikkhito Kālena Dhammasākacchā
Subhāsitā ca yā vācā etammaṅgalamuttamaṁ.
etammaṅgalamuttamaṁ.
Tapo ca brahmacariyañca
Mātāpitu upaṭṭhānaṁ ariyasaccāna dassanaṁ
puttadārassa saṅgaho Nibbānasacchikiriyā ca
Anākulā ca kammantā etammaṅgalamuttamaṁ.
etammaṅgalamuttamaṁ.
Phuṭṭhassa lokadhammehi
Dānañca Dhammacariyā ca cittaṁ yassa na kampati
ñātakānañca saṅgaho Asokaṁ virajaṁ khemaṁ
Anavajjāni kammāni etammaṅgalamuttamaṁ.
etammaṅgalamuttamaṁ.
Etādisāni katvāna
Āratī viratī pāpā sabbatthamaparājitā
majjapānā ca saññamo Sabbattha sotthiṁ
Appamādo ca dhammesu gacchanti
etammaṅgalamuttamaṁ. tantesaṁ
maṅgalamuttaman'ti
10.RATANA SUTTA
Yaṅkiñci vittaṁ idhā vā huraṁ vā.
Saggesu vā yaṁ ratanaṁ paṇītaṁ.
Na no samaṁ atthi Tathāgatena.
Idampi buddhe ratanaṁ paṇītaṁ.
Etena saccena suvatthi hotu.

Khayaṁ virāgaṁ amataṁ paṇītaṁ,


Yadajjhagā Sakyamunī samāhito.
Na tena dhammena samatthi kiñci.
Idampi dhamme ratanaṁ paṇītaṁ.
Etena saccena suvatthi hotu.

Yaṁbuddhaseṭṭho parivaṇṇayī suciṁ.


Samādhimā-nantarikaññāmāhu.
Samādhinā tena samo na vijjati.
Idampi dhamme ratanaṁ paṇītaṁ.
Etena saccena suvatthi hotu.

Ye puggalā aṭṭha sataṁ pasaṭṭhā,


Cattāri etāni yugāni honti.
Te dakkhiṇeyyā Sugatassa sāvaka,
Etesu dinnāni mahapphalāni.
Idampi saṅghe ratanaṁ paṇītaṁ.
Etena saccena suvatthi hotu.

Ye suppayuttā manasā daḷhena,


Nikkāmino gotamasāsanamhi.
Te pattipattā amataṁ vigayha,
Laddhā mudhā nibbutiṁ bhuñjamānā.
Idampi saṅghe ratanaṁ paṇītaṁ.
Etena saccena suvatthi hotu.

Khīṇaṁ purāṇaṁ navaṁ natthi sambhavaṁ


Virattacittāyatike bhavasmiṁ.
Te khīṇabījā aviruḷhichandā
Nibbanti dhīrā yathāyaṁ padīpo
Idampi saṅghe ratanaṁ paṇītaṁ.
Etena saccena suvatthi hotu.
11.KARAṆĪYA METTĀ SUTTA (Sutta tentang Kasih
Sayang yang harus dikembangkan)

Karaṇīyamatthakusalena
yantaṁ santaṁ padaṁ abhisamecca,
Sakko ujū ca suhujū ca
suvaco cassa mudu anatimānī,

Santussako ca subharo ca
appakicco ca sallahukavutti,
Santindriyo ca nipako ca
appagabbho kulesu ananugiddho.

Na ca khuddaṁ samācare kiñci


yena viññū pare upavadeyyuṁ.
Sukhino vā khemino hontu
sabbe sattā bhavantu sukhitattā.

Ye keci pāṇabhūtatthi
tasā vā thāvarā vā anavasesā,
Dīghā vā ye mahantā vā
majjhimā rassakā aṇukathūlā,

Diṭṭhā vā ye va adiṭṭhā
ye ca dūre vasanti avidūre,
Bhūtā vā sambhavesī vā
sabbe sattā bhavantu sukhitattā.

Na paro paraṁ nikubbetha


nātimaññetha katthaci naṁ kiñci,
Byārosanā paṭīghasaññā
nāññamaññassa dukkhamiccheyya.
Mātā yathā niyaṁ puttaṁ
āyusā ekaputtamanurakkhe,
Evampi sabbabhūtesu
mānasambhāvaye aparimāṇaṁ.

Mettañca sabbalokasmiṁ
mānasambhāvaye aparimāṇaṁ,
Uddhaṁ adho ca tiriyañca
asambādhaṁ averaṁ asapattaṁ.

Tiṭṭhañcaraṁ nisinno vā
sayāno vā yāvatassa vigatamiddho,
Etaṁ satiṁ adhiṭṭheyya
brahmametaṁ vihāraṁ idhamāhu.

Diṭṭhiñca anupagamma
sīlavā dassanena sampanno,
Kāmesu vineyya gedhaṁ,
Na hi jātu gabbhaseyyaṁ punaretī'ti.
12.KHANDHA PARITTA
Virūpakkhehi me mettaṁ
Mettaṁ Erāpathehi me
Chabyāputtehi me mettaṁ
Mettaṁ KaṇhāGotamakehi ca

Apādakehi me mettaṁ
Mettaṁ dipādakehi me
Catuppadehi me mettaṁ
Mettaṁ bahuppadehi me

Mā maṁ apādako hiṁsi


Mā maṁ hiṁsi dipādako
Mā maṁ catuppado hiṁsi
Mā maṁ hiṁsi bahuppado

Sabbe sattā sabbe pāṇā


Sabbe bhūtā ca kevalā
Sabbe bhadrāni passantu
Mā kiñci pāpamāgamā

Appamāṇo Buddho,
Appamāṇo Dhammo,
Appamāṇo Saṅgho,

Pamāṇavantāni siriṁsapāni,
Ahi vicchikā satapadī uṇṇānābhī sarabū mūsikā,

Katā me rakkhā,
Katā me parittā,
Paṭikkamantu bhūtāni.

Sohaṁ namo Bhagavato,


Namo sattannaṁ SammāSambuddhānaṁ.
13.VAṬṬAKA PARITTA

1) Atthi loke sīlaguṇo


Saccaṁ soceyyanuddayā
Tena saccena kāhāmi
Saccakiriyamanuttaraṁ

2) Āvajjitvā Dhammabalaṁ
Saritvā pubbake jine
Saccabalamavassāya
Saccakiriyamakāsahaṁ

3) Santi pakkhā apattanā


Santi pādā avañcanā
Mātā pitā ca nikkhantā
Jātaveda paṭikkama

4) Saha sacce kate mayhaṁ


Mahāpajjalito sikhī
Vajjesi soḷasa karīsāni
Udakaṁ patvā yathā sikhī
Saccena me samo natthi
Esā me saccapāramī'ti.
14. ĀṬĀNĀṬIYA PARITTA

Vipassissa namatthu
Cakkhumantassa sirīmato
Sikhissa pi namatthu
Sabbabhūtānukampino

Vessabhussa namatthu
Nhātakassa tapassino
Namatthu Kakusandhassa
Mārasenappamaddino

Konāgamanassa namatthu
Brāhmaṇassa vusīmato
Kassapassa namatthu
Vippamuttassa sabbadhi

Aṅgīrasassa namatthu
Sakyaputtassa sirīmato
Yo imaṁ Dhammamadesesi
Sabbadukkhāpanūdanaṁ.

Ye cāpi nibbutā loke


Yathābhūtaṁ vipassisuṁ
Te janā apisuṇā
Mahantā vītasāradā

Hitaṁ devamanussānaṁ
Yaṁ namassanti Gotamaṁ
Vijjācaraṇasampannaṁ
Mahantaṁ vītasāradaṁ

Vijjācaraṇasampannaṁ
Buddhaṁ vandāma Gotaman'ti
15. BOJJHAṄGA PARITTA
Bojjhaṅgo satisaṅkhāto
Dhammānaṁ vicayo tathā
Viriyampītipassaddhi
Bojjhaṅgā ca tathāpare
Samādhupekkhabojjhaṅgā
Sattete sabbadassinā
Muninā sammadakkhātā
Bhāvitā bahulīkatā
Saṁvattanti abhiññāya
Nibbānāya ca bodhiyā
Etena saccavajjena
Sotthi te hotu sabbadā.

Ekasmiṁ samaye nātho


Moggallānañca Kassapaṁ
Gilāne dukkhite disvā
Bojjhaṅge satta desayi
Te ca taṁ abhinanditvā
Rogā mucciṁsu taṁkhaṇe
Etena saccavajjena
Sotthi te hotu sabbadā.

Ekadā Dhammarājā pi
Gelaññenābhipīḷito
Cundattherena taññeva
Bhaṇāpetvāna sādaraṁ
Sammoditvā ca ābādhā
Tamhā vuṭṭhāsi ṭhānaso
Etena saccavajjena
Sotthi te hotu sabbadā.

Pahīnā te ca ābādhā
Tiṇṇannampi mahesinaṁ
Maggāhatakilesā va
Pattānuppattidhammataṁ
Etena saccavajjena
Sotthi te hotu sabbadā.
16. ABHAYA PARITTA
Yandunnimittaṁ avamaṅgalañca
Yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṁ akantaṁ
Buddhānubhāvena vināsamentu

Yandunnimittaṁ avamaṅgalañca
Yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṁ akantaṁ
Dhammānubhāvena vināsamentu

Yandunnimittaṁ avamaṅgalañca
Yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṁ akantaṁ
Saṅghānubhāvena vināsamentu

17. BUDDHĀNUSSATI (Perenungan terhadap Buddha)

Iti pi so Bhagavā Arahaṁ SammāSambuddho,


Vijjācaraṇasampanno Sugato Lokavidū,
Anuttaro purisadammasārathi satthā devamanussānaṁ
BuddhoBhagavā'ti

DHAMMĀNUSSATI(Perenungan terhadap Dhamma)

Svākkhāto Bhagavatā Dhammo,


Sandiṭṭhiko akāliko ehipassiko,
Opanayiko paccattaṁ veditabbo viññūhī'ti.
SAṄGHĀNUSSATI (Perenungan terhadap Saṅgha)

Supaṭipanno Bhagavato sāvakasaṅgho,


Ujupaṭipanno Bhagavato sāvakasaṅgho,
Ñāyapaṭipanno Bhagavato sāvakasaṅgho,
Sāmīcipaṭipanno Bhagavato sāvakasaṅgho,
Yadidaṁ cattāri purisayugāni aṭṭhapurisa puggalā:
Esa Bhagavato sāvakasaṅgho,
Āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo,
Anuttaraṁ puññakkhettaṁ lokassā'ti

18. BUDDHAJAYAMAṄGALA GĀTHĀ

Bāhuṁ sahassamabhinimmita sāyudhantaṁ


Grīmekhalaṁ udita ghora sasena māraṁ
Dānādi dhamma vidhinā jitavā munindo
Tan tejasā bhavatu te jayamaṅgalāni.

Mārātirekam abhiyujjhita sabbarattiṁ


Ghorampanāḷavaka makkhamathaddha yakkhaṁ
Khantī sudanta vidhinā jitavā munindo
Tan tejasā bhavatu te jayamaṅgalāni.

Nāḷāgiriṁ gaja varaṁ atimattabhūtaṁ


Dāvaggi cakkam asanīva sudāruṇantaṁ
Mettambuseka vidhinā jitavā munindo
Tan tejasā bhavatu te jayamaṅgalāni.

Ukkhitta khaggam atihattha sudāruṇantaṁ


Dhāvan ti yojana pathaṅguli mālavantaṁ
Iddhībhisaṅkhata mano jitavā munindo
Tan tejasā bhavatu te jayamaṅgalāni.
Katvāna kaṭṭhamudaraṁ iva gabbhinīyā
Ciñcāya duṭṭha vacanaṁ jana kāya majjhe
Santena somavidhinā jitavā munindo
Tan tejasā bhavatu te jayamaṅgalāni.

Saccaṁ vihāya mati saccaka vādaketuṁ


Vādābhiropita manaṁ atiandhabhūtaṁ
Paññā padīpa jalito jitavā munindo
Tan tejasā bhavatu te jayamaṅgalāni.

Nandopananda bhujagaṁ vibudhaṁ mahiddhiṁ


Puttena thera bhujagena damāpayanto
Iddhūpadesa vidhinā jitavā munindo
Tan tejasā bhavatu te jayamaṅgalāni.

Duggāhadiṭṭhi bhujagena sudaṭṭha hatthaṁ


Brahmaṁ visuddhi jutimiddhi bakābhidhānaṁ
Ñāṇāgadena vidhinā jitavā munindo
Tan tejasā bhavatu te jayamaṅgalāni.

Etā'pi Buddha jayamaṅgala aṭṭhagāthā


Yo vācano dinadine sarate matandī
Hitvānaneka vividhāni cupaddavāni
Mokkhaṁ sukhaṁ adhigameyya naro sapañño.
19. MORA PARITTA1

Udetayañ-cakkhumā ekarājā
Harissavaṇṇo paṭhavippabhāso
Taṁ taṁ namassāmi harissavaṇṇaṁ
paṭhavippabhāsaṁ
Tayājja guttā viharemu divasaṁ.

Ye brāhmaṇā vedagū sabbadhamme


Te me namo te ca maṁ pālayantu.
Namatthu buddhānaṁ namatthu bodhiyā.
Namo vimuttānaṁ namo vimuttiyā.
Imaṁ so parittaṁ katvā
Moro carati esanā.

Apetayañ-cakkhumā ekarājā
Harissavaṇṇo paṭhavippabhāso
Taṁ taṁ namassāmi harissavaṇṇaṁ
paṭhavippabhāsaṁ
Tayājja guttā viharemu rattiṁ.

Ye brāhmaṇā vedagū sabbadhamme


Te me namo te ca maṁ pālayantu.
Namatthu buddhānaṁ namatthu bodhiyā.
Namo vimuttānaṁ namo vimuttiyā.
Imaṁ so parittaṁ katvā
Moro vāsamakappayīti.
20. JAYA PARITTA

Jayanto bodhiyā mūle


Sakyānaṁ nandivaḍḍhano
Evaṁ tvaṁ vijayo hohi
Jayassu jayamaṅgale

Aparājitapallaṅke
Sīse paṭhavipokkhare
Abhiseke sabbabuddhānaṁ
Aggappatto pamodati

Sunakkhattaṁ sumaṅgalaṁ
Supabhātaṁ suhuṭṭhitaṁ
Sukhaṇo sumuhutto ca
Suyiṭṭhaṁ brahmacārisu

Padakkhiṇaṁ kāyakammaṁ
Vācākammaṁ padakkhiṇaṁ
Padakkhiṇaṁ manokammaṁ
Paṇidhī te padakkhiṇā
Padakkhiṇāni katvāna
Labhantatthe, padakkhiṇe
21. DEVATĀ-UYYOJANA GĀTHĀ
Dukkhappattā ca niddukkhā
Bhayappattā ca nibbhayā
Sokappattā ca nissokā
Hontu sabbe pi pāṇino.

Ettāvatā ca amhehi
Sambhataṁ puññasampadaṁ
Sabbe devānumodantu
Sabbasampattisiddhiyā.

Dānaṁ dadantu saddhāya


Sīlaṁ rakkhantu sabbadā
Bhāvanābhiratā hontu
Gacchantu devatāgatā.

Sabbe Buddhā balappattā


Paccekānañca yaṁ balaṁ
Arahantānañca tejena
Rakkhaṁ bandhāmi sabbaso.

22. CULLA MAṄGALA CAKKAVĀḶA

Bhavatu sabbamaṅgalaṁ
Rakkhantu sabbadevatā
Sabbabuddhānubhāvena
Sadā sotthī bhavantu te.

Bhavatu sabbamaṅgalaṁ
Rakkhantu sabbadevatā
Sabbadhammānubhāvena
Sadā sotthī bhavantu te.

Bhavatu sabbamaṅgalaṁ
Rakkhantu sabbadevatā
Sabbasaṅghānubhāvena
Sadā sotthī bhavantu te.
23. BRAHMAVIHĀRAPHARAṆĀ (Pemancaran
BRAHMAVIHĀRA)
Pemimpin Puja Bakti :

Handa mayaṁ brahmavihāra-


pharaṇaṁ karoma se.
Bersama-sama :
Bersama-sama :
Marilah kita melakukan
(METTĀ) : pemancaran brahmavihāra
Ahaṁ sukhito homi.
Niddukkho homi. Semoga aku berbahagia
Avero homi. Bebas dari penderitaan
Abyāpajjho homi. Bebas dari kebencian
Anīgho homi. Bebas dari penyakit
Sukhī attānaṁ pariharāmi. Bebas dari kesukaran
Semoga aku dapat
Sabbe sattā mempertahankan
Sukhitā hontu. kebahagiaanku sendiri
Niddukkhā hontu
Averā hontu Semoga semua makhluk
Abyāpajjhā hontu berbahagia
Anīghā hontu Bebas dari penderitaan
Sukhī attānaṁ pariharantu. Bebas dari kebencian
Bebas dari kesakitan
(KARUṆĀ) : Bebas dari kesukaran
Sabbe sattā
Dukkhā pamuccantu. Semoga mereka dapat
mempertahankan
(MUDITĀ) : kebahagiaan mereka sendiri
Sabbe sattā
Ma laddhasampattito Semoga semua makhluk
vigacchantu. bebas dari penderitaan
Semoga semua makhluk
tidak kehilangan
kesejahteraan1 yang telah
mereka peroleh.
(UPEKKHĀ) :
Sabbe sattā

Kammassakā,
Kammadāyādā,
Kammayonī,
Kammabandhū,
Kammapaṭisaraṇā.
Yaṁ kammaṁ karissanti
Kalyāṇaṁ vā pāpakaṁ vā,
Tassa dāyādā bhavissanti

Semua makhluk ,

Memiliki karmanya sendiri,


mewarisi karmanya sendiri,
lahir dari karmanya sendiri,
berhubungan dengan
karmanya sendiri
terlindungi oleh karmanya
sendiri.

Apa pun karma yang


diperbuatannya, baik atau
pun buruk.

itulah yang akan diwarisinya .


24. ABHIṆHAPACCAVEKKHAṆA PĀṬHA (Kalimat
Perenungan Kerap Kali)
Pemimpin Puja Bakti :
Handa mayaṁ abhiṇha-paccavekkhaṇapāthaṁ bhaṇāma se.
Marilah kita membaca perenungan kerap kali.

Bersama-sama :

Jarādhammomhi.
Jaraṁ anatīto.
Byādhidhammomhi.
Byādhiṁ anatīto.
Maraṇadhammomhi.
Maraṇaṁ anatīto.
Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo.
Kammassakomhi,
Kammadāyādo,
Kammayoni,
Kammabandhu,
Kammapaṭisaraṇo.
Yaṁ kammaṁ karissāmi
Kalyāṇaṁ vā pāpakaṁ vā,
Tassa dāyādo bhavissāmi.
Evaṁ amhehi abhiṇhaṁ paccavekkhitabbaṁ.

Aku akan menderita usia tua,


Aku belum mengatasi usia tua.
Aku akan menderita sakit ,
Aku belum mengatasi penyakit .
Aku akan menderita kematian,
Aku belum megatasi kematian.

Segala milikku yang kucintai dan kusenangi


akan berubah, akan terpisah dariku.

Aku adalah pemilik karmaku sendiri,


pewaris karmaku sendiri,
lahir dari karmaku sendiri,
berhubungan dengan karmaku sendiri,
bergantung pada perbuatanku sendiri.

Apa pun karma yang kuperbuat, baik atau buruk,


itulah yang akan kuwarisi.
hendaklah ini seringkali renungkan.

You might also like