You are on page 1of 34

1 2.

Mahānidānasuttavaṇṇanā

2 Nidānavaṇṇanā

3 95. Janapadinoti janapadavanto, janapadassa vā issarasāmino rājakumārā


4 gottavasena kurū nāma. Tesaṃ nivāso yadi eko janapado, kathaṃ bahuvacananti āha
5 ‘‘ruḷhisaddenā’’ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya īdisaliṅgavacanāni
6 icchanti. Ayamettha ruḷhi yathā aññatthāpi ‘‘aṅgesu viharati, mallesu viharatī’’ti ca.
7 Tabbisesanepi janapadasadde jātisadde ekavacanameva. Aṭṭhakathācariyā panāti
8 pana-saddo visesatthajotano, tena ‘‘puthuatthavisayatāya evetaṃ puthuvacana’’nti
9 ‘‘bahuke panā’’tiādinā vakkhamānaṃ visesaṃ joteti. Sutvāti mandhātumahārājassa
10 ānubhāvadassanānusārena paramparānugataṃ kathaṃ sutvā. Anusaṃyāyantenāti
11 anuvicarantena. Etesaṃ ṭhānanti candimasūriyamukhena
12 cātumahārājikabhavanamāha. Tenāha ‘‘tattha agamāsī’’tiādi. Soti mandhātumahārājā.
13 Tanti cātumahārājikarajjaṃ. Gahetvāti sampaṭicchitvā. Puna pucchi
14 pariṇāyakaratanaṃ.

15 Dovārikabhūmiyaṃ tiṭṭhanti sudhammāya devasabhāya, devapurassa ca


16 catūsu dvāresu ārakkhāya adhigatattā. ‘‘Dibbarukkhasahassapaṭimaṇḍita’’nti idaṃ
17 ‘‘cittalatāvana’’ntiādīsupi yojetabbaṃ.

18 Pathaviyaṃ patiṭṭhāsīti bhassitvā pathaviyā āsannaṭṭhāne aṭṭhāsi. Na hi


19 cakkaratanaṃ bhūmiyaṃ patati, tathāṭhitañca nacirasseva antaradhāyi tenattabhāvena
20 cakkavattiissariyassa abhāvato. ‘‘Cirataraṃ kālaṃ ṭhatvā’’ti apare. Rājā ekakova
21 agamāsi attano ānubhāvena. Manussabhāvoti
22 manussagandhasarīranissandādimanussabhāvo. Pāturahosīti devaloke
23 pavattivipākadāyino aparāpariyāya vedanīyassa kammassa katokāsattā sabbadā
24 soḷasavassuddesikatā mālāmilāyanādi dibbabhāvo pāturahosi. Tadā manussānaṃ
25 asaṅkheyyāyukatāya sakkarajjaṃ kāretvā. ‘‘Kiṃ me iminā upaddharajjenā’’ti
26 atricchatāya atittova. Manussaloke utuno kakkhaḷatāya vātātapena phuṭṭhagatto
27 kālamakāsi.

28 Avayavesu siddho viseso samudāyassa visesako hotīti ekampi raṭṭhaṃ


29 bahuvacanena vohariyati.

30 Da-kārena atthaṃ vaṇṇayanti niruttinayena. Kammāsoti kammāsapādo


31 vuccati uttarapadalopena yathā ‘‘rūpabhavo rūpa’’nti. Kathaṃ pana so
32 ‘‘kammāsapādo’’ti vuccatīti āha ‘‘tassa kirā’’tiādi. Damitoti ettha kīdisaṃ damanaṃ
33 adhippetanti āha ‘‘porisādabhāvato paṭisedhito’’ti. ‘‘Ime pana therāti
1 majjhimabhāṇakā’’ti keci. Apare pana ‘‘aṭṭhakathācariyā’’ti, ‘‘dīghabhāṇakā’’ti vadanti.
2 Ubhayathāpi cūḷakammāsadammaṃ sandhāya tathā vadanti. Yakkhiniputto hi
3 kammāsapādo alīnasattukumārakāle (cariyā. 2.75) bodhisattena tattha damito.
4 Sutasomakāle (jā. 2.21.371) pana bārāṇasirājā porisādabhāvapaṭisedhanena yattha
5 damito, taṃ mahākammāsadammaṃ nāma. ‘‘Putto’’ti vatvā ‘‘atrajo’’ti vacanaṃ
6 orasaputtabhāvadassanatthaṃ.

7 Yehi āvasitappadeso ‘‘kururaṭṭha’’nti nāmaṃ labhi, te uttarakuruto


8 āgatamanussā tattha rakkhitaniyāmeneva pañca sīlāni rakkhiṃsu. Tesaṃ
9 diṭṭhānugatiyā pacchimajanatāti so desadhammavasena avicchedato pavattamāno
10 kuruvattadhammoti paññāyittha. Ayañca attho kurudhammajātakena dīpetabbo. So
11 aparabhāge paṭhamaṃ yattha saṃkiliṭṭho jāto, taṃ dassetuṃ
12 ‘‘kururaṭṭhavāsīna’’ntiādi vuttaṃ. Yattha bhagavato vasanokāsabhūto koci vihāro na
13 hoti, tattha kevalaṃ gocaragāmakittanaṃ nidānakathāya pakati yathā taṃ sakkesu
14 viharati devadahaṃ nāma sakyānaṃ nigamoti imamatthaṃ dassento
15 ‘‘avasanokāsato’’tiādimāha.

16 ‘‘Āyasmā’’ti vā ‘‘devānaṃ piyā’’ti vā ‘‘tatra bhava’’nti vā piyasamudāhāro esoti


17 āha ‘‘āyasmāti piyavacanameta’’nti. Tayidaṃ piyavacanaṃ garugāravavasena
18 vuccatīti āha ‘‘gāravavacanameta’’nti.

19 Atidūraaccāsannavajjanena nātidūranāccāsannaṃ nāma gahitaṃ, taṃ pana


20 avakaṃsato ubhinnaṃ pasāritahatthānaṃ saṅghaṭṭanena veditabbaṃ. Cakkhunā
21 cakkhuṃ āhacca daṭṭhabbaṃ hoti, tenāpi agāravameva kataṃ hoti. Gīvaṃ
22 parivattetvāti parivattanavasena gīvaṃ pasāretvā.

23 Kulasaṅgahatthāyāti kulānuddayatāvasena kulānaṃ anuggaṇhanatthāya


24 sahassabhaṇḍikaṃ nikkhipanto viya bhikkhapaṭiggaṇhanena tesaṃ mahato
25 puññābhisandassa jananena. Paṭisammajjitvāti antevāsikehi sammajjanaṭṭhānaṃ
26 sakkaccakāritāya puna sammajjitvā. Tikkhattunti ‘‘ādito paṭṭhāya anta’’ntiādinā
27 vuttacaturākārūpasañhite tayo vāre, tenassa dvādasakkhattuṃ sammasitabhāvamāha.

28 Amhākaṃ bhagavato gambhīrabhāveneva kathitattā sesabuddhehipi evameva


29 kathitoti dhammanvaye ṭhatvā vuttaṃ ‘‘sabbabuddhehi…pe… kathito’’ti. Sālindanti
30 saparibhaṇḍaṃ. ‘‘Sineruṃ ukkhipanto viyā’’ti iminā tādisāya desanāya
31 sudukkarabhāvamāha. Suttameva ‘‘suttantakatha’’nti āha dhammakkhandhabhāvato.
32 Yathā vinayapaṇṇattibhūmantarasamayantarānaṃ vijānanaṃ anaññasādhāraṇaṃ
33 sabbaññutañāṇasseva visayo, evaṃ antadvayavinimuttassa kārakavedakarahitassa
34 paccayākārassa vibhajanaṃ pīti dassetuṃ ‘‘buddhānañhī’’tiādi āraddhaṃ. Tattha
1 ṭhānānīti kāraṇāni. Gajjitaṃ mahantaṃ hotīti taṃ desetabbasseva anekavidhatāya,
2 duviññeyyatāya ca nānānayehi pavattamānaṃ desanāgajjitaṃ mahantaṃ vipulaṃ,
3 bahubhedañca hoti. Ñāṇaṃ anupavisatīti tato eva desanāñāṇaṃ desetabbadhamme
4 vibhāgaso kurumānaṃ anu anu pavisati, tena anupavissa ṭhitaṃ viya hotīti attho.
5 Buddhañāṇassa mahantabhāvo paññāyatīti evaṃvidhassa nāma dhammassa
6 desakaṃ, paṭivedhakañcāti buddhānaṃ desanāñāṇassa, paṭivedhañāṇassa ca
7 uḷārabhāvo pākaṭo hoti. Ettha ca kiñcāpi ‘‘sabbaṃ vacīkammaṃ buddhassa bhagavato
8 ñāṇapubbaṅgamaṃ ñāṇānuparivatta’’nti (mahāni. 69, 169; cūḷani. 85; paṭi. ma. 3.5;
9 netti. 14) vacanato sabbāpi bhagavato desanā ñāṇarahitā natthi, sīhasamānavuttitāya
10 sabbattha samānappavatti. Desetabbavasena pana desanā visesato ñāṇena
11 anupaviṭṭhā, gambhīratarā ca hotīti daṭṭhabbaṃ. Kathaṃ pana vinayapaññatti ṃ patvā
12 desanā tilakkhaṇabbhāhatā suññatapaṭisaṃyuttā hotīti? Tatthāpi sannisinnaparisāya
13 ajjhāsayānurūpaṃ pavattamānā desanā saṅkhārānaṃ aniccatādivibhāvanaṃ,
14 sabbadhammānaṃ attattaniyatābhāvappakāsanañca hoti. Tenevāha ‘‘anekapariyāyena
15 dhammiṃ kathaṃ katvā’’tiādi.

16 Āpajjāti patvā yathā ñāṇakoñcanādaṃ vissajjeti, evaṃ pāpuṇitvā.

17 Pamāṇātikkameti aparimāṇatthe ‘‘yāvañcidaṃ tena bhagavatā’’tiādīsu (dī. ni.


18 1.4) viya. Aparimeyyabhāvajotano hi ayaṃ yāva-saddo. Tenāha ‘‘atigambhīro attho’’ti.
19 Avabhāsatīti ñāyati upaṭṭhāti. Ñāṇassa tathā upaṭṭhānañhi sandhāya ‘‘dissatī’’ti
20 vuttaṃ. Nanu esa paṭiccasamuppādo ekantagambhīrova, tattha kasmā
21 gambhīrāvabhāsatā jotitāti? Saccametaṃ, ekantagambhīratādassanatthameva panassa
22 gambhīrāvabhāsaggahaṇaṃ. Tasmā aññattha labbhamānaṃ catukoṭikaṃ
23 byatirekamukhena nidassetvā taṃ evassa ekantagambhīrataṃ vibhāvetuṃ
24 ‘‘ekañhī’’tiādi vuttaṃ. Etaṃ natthīti agambhīro, agambhīrāvabhāso cāti etaṃ dvayaṃ
25 natthi, tena yathādassite catukoṭike pacchimā eka koṭi labbhatīti dasseti. Tenāha
26 ‘‘ayañhī’’tiādi.

27 Yehi gambhīrabhāvehi paṭiccasamuppādo ‘‘gambhīro’’ti vuccati, te catūhi


28 upamāhi ulliṅgento ‘‘bhavaggaggahaṇāyā’’tiādimāha. Yathā bhavaggaṃ hatthaṃ
29 pasāretvā gahetuṃ na sakkā dūrabhāvato, evaṃ saṅkhārādīnaṃ
30 avijjādipaccayasambhūtasamudāgataṭṭho pākatikañāṇena gahetuṃ na sakkā. Yathā
31 sineruṃ bhinditvā miñjaṃ pabbatarasaṃ pākatikapurisena nīharitu ṃ na sakkā, evaṃ
32 paṭiccasamuppādagate dhammatthādike pākatikañāṇena bhinditvā vibhajja
33 paṭivijjhanavasena jānituṃ na sakkā. Yathā mahāsamuddaṃ pākatikapurisassa
34 bāhudvayena padhārituṃ na sakkā, evaṃ vepullaṭṭhena mahāsamuddasadisaṃ
35 paṭiccasamuppādaṃ pākatikañāṇena desanāvasena padhārituṃ na sakkā. Yathā
1 mahāpathaviṃ parivattetvā pākatikapurisassa pathavojaṃ gahetuṃ na sakkā, evaṃ
2 ‘‘itthaṃ avijjādayo saṅkhārādīnaṃ paccayā hontī’’ti tesaṃ paccayabhāvo
3 pākatikañāṇena nīharitvā gahetuṃ na sakkāti. Evaṃ catubbidhagambhīratāvasena
4 catasso upamā yojetabbā. Pākatikañāṇavasena cāyamatthayojanā katā
5 diṭṭhasaccānaṃ tattha paṭivedhasabhāvato, tathāpi yasmā sāvakānaṃ,
6 paccekabuddhānañca tattha sappadesameva ñāṇaṃ, buddhānaṃyeva nippadesaṃ,
7 tasmā vuttaṃ ‘‘buddhavisayaṃ pañha’’ntiādi.

8 Ussādentoti paññāya ukkaṃsento, uggaṇhantoti attho. Apasādentoti


9 nibbhacchanto, niggaṇhantoti attho.

10 Ussādanāvaṇṇanā

11 Tenāti mahāpaññābhāvena. Tatthāti therassa satipi uttānabhāve,


12 paṭiccasamuppādassaaññesaṃ gambhīrabhāve. Subhojanarasapuṭṭhassāti
13 sundarena bhojanarasena positassa. Katayogassāti nibaddhapayogena
14 kataparicayassa. Mallapāsāṇanti mallehi mahabbaleheva ukkhipitabbapāsāṇaṃ.
15 Kuhiṃ imassa bhāriyaṭṭhānanti kasmiṃ passe imassa pāsāṇassa garutarappadesoti
16 tassa sallahukabhāvaṃ dīpento vadati.

17 Timirapiṅgaleneva dīpenti tassa mahāvipphārabhāvato. Tenāha ‘‘tassa


18 kirā’’tiādi. Pakkuthatīti pakkuthantaṃ viya parivattati parito vivattati.
19 Lakkhaṇavacanañhetaṃ. Piṭṭhiyaṃ sakalinapadakāpiṭṭhaṃ. Kāyūpapannassāti
20 mahatā kāyena upetassa, mahākāyassāti attho.

21 Piñchavaṭṭīti piñchakalāpo. Supaṇṇavātanti nāgaggahaṇādīsu


22 pakkhapapphoṭanavasena uppajjanakavātaṃ.

23 Pubbūpanissayasampattikathāvaṇṇanā

24 ‘‘Pubbūpanissayasampattiyā’’tiādinā uddiṭṭhakāraṇāni vitthārato vivarituṃ ‘‘ito


25 kirā’’tiādi vuttaṃ. Tattha itoti ito kappato. Satasahassimeti satasahassame.
26 Haṃsāvatī nāma nagaraṃ ahosi jātanagaraṃ. Dhurapattānīti bāhirapattāni, yāni
27 dīghatamāni.

28 Kaniṭṭhabhātāti vemātikabhātā kaniṭṭho yathā amhākaṃ bhagavato


29 nandatthero. Buddhānañhi sahodarā bhātaro nāma na honti. Kathaṃ je ṭṭhā tāva na
30 uppajjanti, kaniṭṭhānaṃ pana asambhavo eva. Bhoganti vibhavaṃ. Upasantoti
31 corajanitasaṅkhobhavūpasamena upasanto janapado.
1 Dve sāṭake nivāsetvāti sāṭakadvayameva attano kāyaparihārikaṃ katvā itaraṃ
2 sabbasambhāraṃ attato mocetvā.

3 Pattaggahaṇatthanti antopakkhittauṇhabhojanattā aparāparaṃ hatthe


4 parivattentassa pattaggahaṇatthaṃ. Uttarisāṭakanti attano uttarisāṭakaṃ. Etāni
5 pākaṭaṭṭhānānīti etāni yathāvuttāni bhagavato desanāya pākaṭāni therassa
6 puññakaraṇaṭṭhānāni.

7 Paṭisandhiṃ gahetvāti amhākaṃ mahābodhisattassa


8 paṭisandhiggahaṇadivase eva paṭisandhiṃ gahetvā.

9 Titthavāsādivaṇṇanā

10 Uggahaṇaṃ pāḷiyā uggaṇhanaṃ. Savanaṃ atthasavanaṃ. Paripucchanaṃ


11 gaṇṭhiṭṭhānesu atthaparipucchanaṃ. Dhāraṇaṃ pāḷiyāpi pāḷiatthassapi citte
12 ṭhapanaṃ. Sabbañcetaṃ idha paṭiccasamuppādavasena veditabba ṃ.

13 Sotāpannānañca…pe... upaṭṭhātitattha sammohaviddhaṃsanena ‘‘yaṃ kiñci


14 samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti (dī. ni. 1.298; saṃ. ni. 5.1081;
15 mahāva. 16; cūḷani. 4, 7, 8) attapaccakkhavasena upaṭṭhānato. Nāmarūpaparicchedoti
16 saha paccayena nāmarūpassa paricchijja avabodho.

17 Paṭiccasamuppādagambhīratāvaṇṇanā

18 ‘‘Atthagambhīratāyā’’tiādinā saṅkhepato vuttamatthaṃ vivarituṃ ‘‘tatthā’’tiādi


19 āraddhaṃ. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayato sambhūtaṃ hutvā
20 sahitassa attano paccayānurūpassa jarāmaraṇassa uddhaṃ uddhaṃ āgatabhāvo,
21 anupavattatthoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca
22 sambhūtasamudāgataṭṭho. ‘‘Na jātito jarāmaraṇaṃ na hoti,’’ na ca jātiṃ vinā ‘‘aññato
23 hotī’’ti hi jātipaccayasambhūtaṭṭho vutto, itthañca jātito samudāgacchatīti
24 jātipaccayasamudāgataṭṭho, yā yā jāti yathā yathā paccayo hoti, tadanurūpapātubhāvoti
25 attho. So anupacitakusalasambhārānaṃ ñāṇassa tattha appatiṭṭhatāya agādha ṭṭhena
26 gambhīro. Sesapadesupi eseva nayo.

27 Avijjāya saṅkhārānaṃ paccayaṭṭhoti yenākārena yadavatthā avijjā


28 saṅkhārānaṃ paccayo hoti. Yena hi pavattiākārena, yāya ca avatthāya avatthitā avijjā
29 tesaṃ tesaṃ saṅkhārānaṃ paccayo hoti, tadubhayassapi duravabodhanīyato avijjā
30 saṅkhārānaṃ navahi ākārehi paccayaṭṭho anupacitakusalasambhārānaṃ ñāṇassa
31 tattha appatiṭṭhatāya agādhaṭṭhena gambhīro. Esa nayo sesapadesupi.
1 Katthaci anulomato desīyati, katthaci paṭilomatoti idha pana paccayuppādā
2 paccayuppannuppādasaṅkhāto anulomo, paccayanirodhā
3 paccayuppannanirodhasaṅkhāto ca paṭilomo adhippeto. Ādito pana paṭṭhāya
4 antagamanaṃ anulomo, antato ca ādigamanaṃ paṭilomoti adhippeto. Ādito paṭṭhāya
5 anulomadesanāya, antato paṭṭhāya paṭilomadesanāya ca tisandhi catusaṅkhepo.
6 ‘‘Ime bhikkhave cattāro āhārā kiṃ nidānā’’tiādikāya (saṃ. ni. 2.11) ca vemajjhato
7 paṭṭhāya paṭilomadesanāya, ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa ṃ,
8 tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā’’tiādikāya (saṃ. ni. 2.43, 45)
9 anulomadesanāya ca dvisandhi tisaṅkhepo. ‘‘Saṃyojaniyesu bhikkhave dhammesu
10 assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādāna’’ntiādīsu (saṃ. ni.
11 2.53, 57) ekasandhi dvisaṅkhepo. Ekaṅgo hi paṭiccasamuppādo desito. Labbhateva
12 hi so ‘‘tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso
13 manasi karoti ‘iti imasmiṃ sati idaṃ hoti…pe… nirujjhatī’ti. Sukhavedaniyaṃ bhikkhave
14 phassaṃ paṭicca uppajjati sukhavedanā’’ti (saṃ. ni. 2.62) imassa suttassa vasena
15 veditabbo. Iti tena tena kāraṇena tathā tathā pavattetabbattā paṭiccasamuppādo
16 desanāya gambhīro. Tenāha ‘‘ayaṃ desanāgambhīratā’’ti. Na hi tattha
17 sabbaññutañāṇato aññaṃ ñāṇaṃ patiṭṭhaṃ labhati.

18 ‘‘Avijjāya panā’’tiādīsu jānanalakkhaṇassa ñāṇassa paṭipakkhabhūto avijjāya


19 aññāṇaṭṭho. Ārammaṇassa paccakkhakaraṇena dassanabhūtassa paṭipakkhabhūto
20 adassanaṭṭho. Yenesā attano sabhāvena dukkhādīnaṃ yāthāvasarasaṃ paṭivijjhituṃ
21 na deti chādetvā pariyonandhitvā tiṭṭhati, so tassā saccāsampaṭivedhaṭṭho.
22 Abhisaṅkharaṇaṃ saṃvidhānaṃ, pakappananti attho. Āyūhanaṃ sampiṇḍanaṃ,
23 sampayuttadhammānaṃ attano kiccānurūpatāya rāsīkaraṇanti attho.
24 Apuññābhisaṅkhārekadeso sarāgo. Añño virāgo. Rāgassa vā appaṭipakkhabhāvato
25 rāgappavaḍḍhako, rāguppattipaccayo ca sabbopi apuññābhisaṅkhāro sarāgo. Itaro
26 tabbidūrabhāvato virāgo. ‘‘Dīgharattaṃ hetaṃ bhikkhave assutavato puthujjanassa
27 ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti’’ (sa ṃ.
28 ni. 2.61) attaparāmāsassa viññāṇaṃ visesato vatthu vuttanti viññāṇassa suññataṭṭho
29 gambhīro. Attā vijānāti saṃsaratīti sabyāpāratāsaṅkantiabhinivesabalavatāya
30 abyāpāraasaṅkantipaṭisandhipātubhāvaṭṭhā ca gambhīrā. Nāmarūpassa
31 paṭisandhikkhaṇe ekatova uppādo ekuppādo, pavattiyaṃ visuṃ visuṃ yathārahaṃ
32 ekuppādo. Nāmassa rūpena, rūpassa ca nāmena asampayogato vinibbhogo
33 nāmassa nāmena, rūpassa ca rūpena ekaccassa ekaccena avinibbhogo (nāmassa
34 nāmena avinibbhogo vibha. mūlaṭī. 242) yojetabbo. Ekuppādekanirodhehi avinibbhoge
35 adhippete so rūpassa ca ekakalāpapavattino rūpena labbhatīti. Atha vā
1 ekacatuvokārabhavesu nāmarūpānaṃ asahavattanato aññamaññaṃ vinibbhogo,
2 pañcavokārabhave sahavattanato avinibbhogo ca veditabbo.

3 Nāmassa ārammaṇābhimukhaṃ namanaṃ namanaṭṭho. Rūpassa


4 virodhipaccayasamavāye visadisuppatti ruppanaṭṭho. Indriyapaccayabhāvo
5 adhipatiyaṭṭho. ‘‘Lokopeso, dvārāpesā, khettaṃ peta’’nti vuttalokādiattho cakkhādīsu
6 pañcasu yojetabbo. Manāyatanassa pana lujjanato, manosamphassādīna ṃ
7 dvārakhettabhāvato ca ete atthā veditabbā. Āpāthagatānaṃ rūpādīnaṃ
8 pakāsanayogyatālakkhaṇaṃ obhāsanaṃ cakkhādīnaṃ visayibhāvo, manāyatanassa
9 vijānanaṃ. Saṅghaṭṭanaṭṭho visesato cakkhusamphassādīnaṃ pañcannaṃ, itare
10 channampi yojetabbā. Phusanañca phassassa sabhāvo. Saṅghaṭṭanaṃ raso, itare
11 upaṭṭhānākārā. Ārammaṇarasānubhavanaṭṭho rasavasena vutto, vedayitaṭṭho
12 lakkhaṇavasena. Sukhadukkhama ajjhattabhāvo yathākkamaṃ tissannaṃ
13 vedanānaṃ sabhāvavasena vutto. ‘‘Attā vedayatī’’ti abhinivesassa balavabhāvato
14 nijjīvaṭṭho vedanāya gambhīro. Nijjīvāya vā vedanāya vedayitaṃ nijjīvavedayitaṃ, so
15 eva atthoti nijjīvavedayitaṭṭho.

16 Sappītikataṇhāya abhinanditaṭṭho. Balavatarataṇhāya gilitvā pariniṭṭhāpanaṃ


17 ajjhosānaṭṭho. Itare pana jeṭṭhabhāvaosāraṇasamuddaduratikkamaapāripūrivasena
18 veditabbā. Ādānaggahaṇābhinivesaṭṭhā catunnampi upādānānaṃ samānā,
19 parāmāsaṭṭho diṭṭhupādānādīnameva, tathā duratikkamaṭṭho. ‘‘Diṭṭhikantāro’’ti (dha.
20 sa. 392) hi vacanato diṭṭhīnaṃ duratikkamatā. Daḷhaggahaṇattā vā catunnampi
21 duratikkamaṭṭho yojetabbo. Yonigatiṭhitinivāsesukhipananti samāse
22 bhummavacanassa alopo daṭṭhabbo. Evañhi tena āyūhanābhisaṅkharaṇapadānaṃ
23 samāso hoti. Yathā tathā jāyanaṃ jātiattho. Tassā pana sannipātato jāyanaṃ
24 sañjātiattho. Mātukucchiṃ okkamitvā viya jāyanaṃ okkantiattho. So jātito
25 nibbattanaṃ nibbattiattho. Kevalaṃ pātubhavanaṃ pātubhāvaṭṭho.

26 Jarāmaraṇaṅgaṃ maraṇappadhānanti tassa maraṇaṭṭhā eva khayādayo


27 gambhīrāti dassitā. Uppannauppannānañhi navanavānaṃ khayena kamena
28 khaṇḍiccādiparipakkapavattiyaṃ loke jarāvohāroti. Khayaṭṭho vā jarāya vuttoti
29 daṭṭhabbo. Navabhāvāpagamo hi ‘‘khayo’’ti vattuṃ yuttoti vipariṇāmaṭṭho dvinnampi
30 vasena yojetabbo, santativasena vā jarāya khayavayabhāvā, sammutikhaṇikavasena
31 maraṇassa bhedavipariṇāmaṭṭhā yojetabbā. Avijjādīnaṃ sabhāvo paṭivijjhīyatīti
32 paṭivedho. Vuttañhetaṃ nidānakathāyaṃ ‘‘tesaṃ tesaṃ vā tattha tattha
33 vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo paṭivedho’’ti.
34 (Dī. ni. aṭṭha. paṭhamamahāsaṅgītikathā; abhi. aṭṭha. nidānakathā) so hi avijjādīnaṃ
35 sabhāvo maggañāṇeneva asammohapaṭivedhavasena paṭivijjhitabbato aññāṇassa
1 alabbhaneyyapatiṭṭhatāya agādhaṭṭhena gambhīro. Sā sabbāpīti sā yathāvuttā
2 saṅkhepato catubbidhā vitthārato anekappabhedā sabbāpi paṭiccasamuppādassa
3 gambhīratā therassa uttānakā viya upaṭṭhāsi catūhi aṅgehi samannāgatattā. Udāhu
4 aññesampīti ‘‘mayhaṃ tāva esa paṭiccasamuppādo uttānako hutvā upaṭṭhāti, kiṃ nu
5 kho aññesampi evaṃ uttānako hutvā upaṭṭhātī’’ti mā evaṃ avaca mayāva dinnanaye
6 catusaccakammaṭṭhānavidhimhi ṭhatvā.

7 Apasādanāvaṇṇanā

8 Oḷārikanti vatthuvītikkamasamatthatāvasena thūlaṃ. Kāmaṃ


9 kāmarāgapaṭighāyeva atthato kāmarāgapaṭighasaṃyojanāni, kāmarāgapaṭighānusayā
10 ca, tathāpi aññoyeva saṃyojanaṭṭho bandhanabhāvato, añño anusayanaṭṭho
11 appahīnabhāvena santāne thāmagamananti katvā, iti kiccavisesavisiṭṭhabhede gahetvā
12 ‘‘cattāro kilese’’ti ca vuttaṃ. Eseva nayo itaresupi. Aṇusahagateti aṇusabhāvaṃ
13 upagate. Tabbhāvattho hi ayaṃ sahagata-saddo ‘‘nandirāgasahagatā’’tiādīsu (dī. ni.
14 2.400; ma. ni. 1.91, 133, 460; 3.374; saṃ. ni. 5.1081; mahāva. 14; vibha. 203; paṭi. ma.
15 1.34; 2.30) viya.

16 Yathā uparimaggādhigamanavasena saccasampaṭivedho


17 paccayākārapaṭivedhavasena, evaṃ
18 sāvakabodhipaccekabodhisammāsambodhiadhigamanavasenapi saccasampa ṭivedho
19 paccayākārapaṭivedhavasenevāti dassetuṃ ‘‘kasmā cā’’tiādi vuttaṃ. Sabbathāvāti
20 sabbappakāreneva kiñcipi pakāraṃ asesetvāti attho. Ye katābhinīhārānaṃ
21 mahābodhisattānaṃ vīriyassa ukkaṭṭhamajjhimamudutāvasena
22 bodhisambhārasambharaṇe kālabhedā icchitā, te dassento ‘‘cattāri, aṭṭha, soḷasa vā
23 asaṅkhyeyyānī’’ti āha, svāyamattho cariyāpiṭakavaṇṇanāya gahetabbo. Sāvako
24 padesañāṇe ṭhitoti sāvako hutvā sekkhabhāvato tatthāpi padesañāṇe ṭhito.
25 Buddhānaṃ kathāya ‘‘taṃ tathāgato abhisametī’’tiādikāya paccanīkaṃ hoti.
26 Anaññasādhāraṇassa hi vasena buddhānaṃ sīhanādo, na aññasādhāraṇassa.

27 ‘‘Vāyamantassevā’’ti iminā visesato ñāṇasambhārasambharaṇaṃ


28 paññāpāramitāpūraṇaṃ vadati. Tassa ca sabbampi puññaṃ upanissayo.

29 ‘‘Esa devamanussānaṃ, sabbakāmadado nidhi;

30 Yaṃ yadevābhipatthenti, sabbametena labbhatī’’ti. (khu. pā. 8.10) –

31 Hi vuttaṃ. Tasmā mahābodhisattānaṃ sabbesampi puññasambhāro yāvadeva


32 ñāṇasambhārattho sammāsambodhisamadhigamasamatthattāti āha ‘‘paccayākāraṃ
33 …pe… natthī’’ti. Idāni paccayākārapaṭivedhasseva vā
1 mahānubhāvatādassanamukhena paṭiccasamuppādasseva paramagambhīrataṃ
2 dassetuṃ ‘‘avijjā’’tiādi vuttaṃ. Navahi ākārehīti uppādādīhi navahi ākārehi. Avijjā hi
3 saṅkhārānaṃ uppādo hutvā paccayo hoti, pavattaṃ hutvā nimittaṃ, āyūhanaṃ,
4 saṃyogo, palibodho, samudayo, hetu, paccayo hutvā paccayo hoti. Evaṃ
5 saṅkhārādayo viññāṇādīnaṃ. Vuttañhetaṃ paṭisambhidāmagge ‘‘kathaṃ
6 paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? Avijjā saṅkhārānaṃ uppādaṭṭhiti ca
7 pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodha ṭṭhiti ca
8 samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca imehi navahākārehi avijjāpaccayā
9 saṅkhārā paccayasamuppannā’’tiādi (paṭi. ma. 1.45).

10 Tattha navahākārehīti navahi paccayabhāvūpagamanākārehi. Uppajjati etasmā


11 phalanti uppādo, phaluppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti,
12 nāsati, tasmā avijjā saṅkhārānaṃ uppādo hutvā paccayo hoti. Tathā avijjāya sati
13 saṅkhārā pavattanti, nīyanti ca. Yathā ca bhavādīsu khipanti, evaṃ tesaṃ avijjā
14 paccayo hoti. Tathā āyūhanti phaluppattiyā ghaṭenti, saṃyujjanti attano phalena.
15 Yasmiṃ santāne sayaṃ uppannā, taṃ palibundhanti. Paccayantarasamavāye udayanti
16 uppajjanti. Hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ gacchati. Paṭicca avijjaṃ saṅkhārā
17 ayanti pavattantīti evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā
18 uppādādayo veditabbā. Tattha tathā saṅkhārādīnaṃ viññāṇādīsu uppādaṭṭhitiādīsupi.
19 Tiṭṭhati etenāti ṭhiti, kāraṇaṃ. Uppādo eva ṭhiti uppādaṭṭhiti. Eseva nayo sesesupi.
20 ‘‘Paccayo hotī’’ti idaṃ idha lokanāthena tadā paccayapariggahassa
21 āraddhabhāvadassanaṃ. So ca ārambho ñāyāruḷho ‘‘yathā ca purimehi
22 mahābodhisattehi bodhimūle pavattito, tatheva ca pavattito’’ti. Acchariyavegābhihatā
23 dasasahassilokadhātu saṅkampi sampakampīti dassento ‘‘diṭṭhamattevā’’tiādimāha.

24 Etassa dhammassāti etassa paṭiccasamuppādasaññitassa dhammassa. So


25 pana yasmā atthato hetupabhavānaṃ hetu. Tenāha ‘‘etassa paccayadhammassā’’ti,
26 jātiādīnaṃ jarāmaraṇādipaccayatāyāti attho. Nāmarūpaparicchedo, tassa ca
27 paccayapariggaho na paṭhamābhinivesamattena hoti, atha kho tattha aparāpara ṃ
28 ñāṇuppattisaññitena anu anu bujjhanena, tadubhayābhāvaṃ pana dassento
29 ‘‘ñātapariññāvasena ananubujjhanā’’ti āha. Niccasaññādīnaṃ pajahanavasena
30 vattamānā vipassanā dhamme ca paṭivijjhantī eva nāma hoti
31 paṭipakkhavikkhambhanena tikkhavisadabhāvāpattito, tadadhiṭṭhānabhūtā ca
32 tīraṇapariññā, ariyamaggo ca pariññāpahānābhisamayavasena pavattiyā
33 tīraṇapahānapariññāsaṅgaho cāti tadubhayapaṭivedhābhāvaṃ dassento ‘‘tīraṇa…
34 pe… appaṭivijjhanā’’ti āha. Tantaṃ vuccati vatthavīnanatthaṃ tantavāyehi daṇḍake
35 āsañjitvā pasāritasuttapaṭṭī tanīyatīti katvā. Taṃ pana suttasantānākulatāya
36 nidassanabhāvena ākulameva gahitanti āha ‘‘tantaṃ viya ākulakajātā’’ti. Saṅkhepato
1 vuttamatthaṃ vitthārato dassetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Samānetunti pubbena
2 paraṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ
3 tantākulaṃ, tantākulaṃ viya jātā bhūtāti tantākulajātā. Majjhimaṃ paṭipadaṃ
4 anupagantvā antadvayapatanena paccayākāre khalitā ākulā byākulā honti. Teneva
5 antadvayapatanena taṃtaṃdiṭṭhigāhavasena paribbhamantā ujuka ṃ dhamma ṭṭhiti
6 kathaṃ paṭipajjituṃ na jānanti. Tenāha ‘‘na sakkonti taṃ paccayākāraṃ ujuṃ
7 kātu’’nti. Dve bodhisatteti paccekabodhisattamahābodhisatte. Attano dhammatāyāti
8 attano sabhāvena, paropadesena vināti attho. Tattha tattha guḷakajātanti tasmiṃ
9 tasmiṃ ṭhāne jātaguḷakampi gaṇṭhīti suttagaṇṭhi. Tato eva gaṇṭhibaddhaṃ
10 baddhagaṇṭhikaṃ. Paccayesu pakkhalitvāti aniccadukkhānattādisabhāvesu
11 paccayadhammesu niccādiggāhavasena pakkhalitvā. Paccaye ujuṃ kātuṃ
12 asakkontāti tasseva niccādiggāhassa avissajjanato paccayadhammanimittaṃ attano
13 dassanaṃ ujuṃ kātuṃ asakkontā idaṃsaccābhinivesakāyaganthavasena gaṇṭhikajātā
14 hontīti āha ‘‘dvāsaṭṭhi…pe… gaṇṭhibaddhā’’ti. Ye hi keci samaṇā vā brāhmaṇā vā
15 sassatadiṭṭhiādidiṭṭhiyo nissitā allīnā.

16 Vinanato ‘‘kulā’’ti itthiliṅgavasena laddhanāmassa tantavāyassa gaṇṭhikaṃ


17 nāma ākulabhāvena aggato vā mūlato vā duviññeyyāyeva khalitatantasuttanti āha
18 ‘‘kulāgaṇṭhikaṃ vuccati pesakārakañjiyasutta’’nti. Sakuṇikāti kulāvakasakuṇikā.
19 Sā hi rukkhasākhāsu olambanakulāvakā hoti. Tañhi sā kulāvakaṃ tato tato tiṇahīrādike
20 ānetvā tathā vinandhati, yathā tesaṃ pesakārakañjiyasuttaṃ viya aggena vā agga ṃ
21 mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha ‘‘yathā hī’’tiādi.
22 Tadubhayampīti ‘‘kulāgaṇṭhika’’nti vuttaṃ kañjiyasuttaṃ, kulāvakañca.
23 Purimanayenevāti ‘‘evameva sattā’’tiādinā pubbe vuttanayeneva.

24 Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne


25 aññamaññaṃ vinandhitvā ākulabyākulāni hutvā tiṭṭhanti, tāni pana na tathā
26 dubbiveciyāni, yathā rajjubhūtānīti dassetuṃ ‘‘yathā tānī’’tiādi vuttaṃ. Sesamettha
27 heṭṭhā vuttanayameva.

28 Apāyāti avaḍḍhitā, sukhena, sukhahetunā vā virahitāti attho. Dukkhassa


29 gatibhāvatoti āpāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti
30 abbhudayato. Vinipatitattāti virūpaṃ nipatitattā yathā tenattabhāvena sukhasamussayo
31 na hoti, evaṃ nipatitattā. Itaroti saṃsāro. Nanu ‘‘apāya’’ntiādinā vuttopi saṃsāro evāti?
32 Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ
33 apāyādiggahaṇaṃ. Gobalībaddañāyenāyamattho veditabbo. Khandhānañca paṭipāṭīti
34 pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparaṃ pavatti. Abbocchinnaṃ
35 vattamānāti avicchedena pavattamānā. Taṃ sabbampīti taṃ ‘‘apāya’’ntiādinā vuttaṃ
1 sabbaṃ apāyadukkhañceva vaṭṭadukkhañca. ‘‘Mahāsamudde vātukkhittanāvā
2 viyā’’ti idaṃ paribbhamaṭṭhānassa mahantadassanatthañceva paribbhamanassa
3 anavaṭṭhitatādassanatthañca ‘‘upamāya. Yantesu yuttagoṇo viyā’’ti idaṃ pana
4 avasabhāvadassanatthañceva duppamokkhabhāvadassanatthañcāti veditabba ṃ.

5 Paṭiccasamuppādavaṇṇanā

6 Iminā tāvāti ettha tāva-saddo kamattho, tena ‘‘tantākulakajātā’’ti padassa


7 anusandhi parato āvibhavissatīti dīpeti. Atthi idappaccayāti ettha ayaṃ paccayoti
8 idappaccayo, tasmā idappaccayā, imasmā paccayāti attho. Idaṃ vuttaṃ hoti –
9 ‘‘imasmā nāma paccayā jarāmaraṇa’’nti evaṃ vattabbo atthi nu kho jarāmaraṇassa
10 paccayoti. Tenāha ‘‘atthi nu kho…pe… bhaveyyā’’ti. Ettha hi ‘‘kiṃ paccayā
11 jarāmaraṇaṃ? Jātipaccayā jarāmaraṇa’’nti upari
12 jātisaddapaccayasaddasamānādhikaraṇena kiṃ-saddena idaṃ-saddassa
13 samānādhikaraṇatādassanato kammadhārayasamāsatā idappaccayasaddassa yujjati.
14 Na hettha ‘‘imassa paccayā idappaccayā’’ti jarāmaraṇassa, aññassa vā paccayato
15 jarāmaraṇasambhavapucchā sambhavati viññātabhāvato, asambhavato ca,
16 jarāmaraṇassa pana paccayapucchā sambhavati.
17 Paccayasaddasamānādhikaraṇatāyañca idaṃ-saddassa ‘‘imasmā paccayā’’ti
18 paccayapucchā yujjati.

19 Sā pana samānādhikaraṇatā yadipi aññapadatthasamāsepi labbhati,


20 aññapadatthavacanicchābhāvato panettha kammadhārayasamāso veditabbo.
21 Sāmivacanasamāsapakkhe pana nattheva samānādhikaraṇatāsambhavoti. Nanu ca
22 ‘‘idappaccayatā paṭiccasamuppādo’’ti ettha idappaccaya-saddo sāmivacanasamāso
23 icchitoti? Saccaṃ icchito ujukameva tattha paṭiccasamuppādavacanicchāti katvā, idha
24 pana kevalaṃ jarāmaraṇassa paccayaparipucchā adhippetā, tasmā yathā tattha ida ṃ-
25 saddassa paṭiccasamuppādavisesanatā, idha ca ‘‘pucchitabbapaccayatthatā
26 sambhavati, tathā tattha, idha ca samāsakappanā veditabbā. Kasmā pana tattha
27 kammadhārayasamāso na icchitoti? Hetuppabhavānaṃ hetu paṭiccasamuppādoti
28 imassa atthassa kammadhārayasamāse asambhavatoti imassa, attano
29 paccayānurūpassa anurūpo paccayo idappaccayoti etassa ca atthassa icchitattā. Yo
30 panettha idaṃ-saddena gahito attho, so ‘‘atthi idappaccayā jarāmara ṇa’’nti
31 jarāmaraṇaggahaṇeneva gahitoti idaṃ-saddo paṭiccasamuppādato pariccajanato
32 aññassa asambhavato paccaye avatiṭṭhati, tenettha kammadhārayasamāso. Tattha
33 pana idaṃ-saddassa tato pariccajanakāraṇaṃ natthīti sāmivacanasamāso eva icchito.
34 Aṭṭhakathāyaṃpana yasmā jarāmaraṇādīnaṃ paccayapucchāmukhenāyaṃ
35 paṭiccasamuppādadesanā āraddhā, paṭiccasamuppādo ca nāma atthato
1 hetuppabhavānaṃ hetūti vutto vāyamattho, tasmā ‘‘imassa jarāmaraṇassa paccayo’’ti
2 evamatthavaṇṇanā katā.

3 Paṇḍitenāti ekaṃsabyākaraṇīyādipañhāvisesajānanasamatthāya paññāya


4 samannāgatena. Tameva hissa paṇḍiccaṃ dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Yādisassa
5 jīvassa diṭṭhigatiko sarīrato anaññattaṃ pucchati ‘‘taṃ jīvaṃ taṃ sarīra’’nti, so evaṃ
6 paramatthato nupalabbhati, kathaṃ tassa vañjhātanayassa viya dīgharassatā sarīrato
7 aññatā vā anaññatā vā byākātabbā siyā, tasmāssa pañhassa ṭhapanīyatā veditabbā.
8 Tuṇhībhāvo nāmesa pucchato anādaro vihesā viya hotīti ‘‘abyākatameta’’nti
9 pakārantaramāha. Evaṃ abyākaraṇakāraṇaṃ ñātukāmassa kathetabbaṃ hoti, kathite
10 ca jānantassa pamādopi evaṃ siyā, kathanavidhi pana ‘‘yādisassā’’tiādinā dassito eva.
11 Evaṃ appaṭipajjitvāti evaṃ ṭhapanīyapañhe viya tuṇhībhāvādiṃ anāpajjitvā eva.
12 ‘‘Appaṭipajjitvā’’ti vacanaṃ nidassanamattametaṃ. ‘‘Kiṃ sabbaṃ anicca’’nti vutte ‘‘ki ṃ
13 saṅkhataṃ sandhāya pucchasi, udāhu asaṅkhata’’nti paṭipucchitvā byākātabbaṃ hoti
14 ‘‘kiṃ khandhapañcakaṃ pariññeyya’’nti puṭṭhe ‘‘atthi tattha pariññeyyaṃ, atthi na
15 pariññeyya’’nti vibhajja byākātabbaṃ hoti, evaṃ appaṭipajjitvāti ca ayamettha attho
16 icchitoti. Pubbe yassa paccayassa atthitāmattaṃ coditanti atthitāmattaṃ vissajjitaṃ.
17 Pucchāsabhāgena hi vissajjananti. Idāni tasseva sarūpapucchā karīyatīti ‘‘puna ki’’nti
18 vuttaṃ. Idhāpi ‘‘yathā’’tiādi sabbaṃ ānetvā vattabbaṃ.

19 ‘‘Esa nayo sabbapadesū’’ti atidesavasena ussukkaṃ katvā


20 ‘‘nāmarūpapaccayā’’tiādinā tattha apavādo āraddho. Yasmā dassetukāmo, tasmā
21 idaṃ vuttanti yojanā. Channaṃ vipākasamphassānaṃyeva gahaṇaṃ hoti
22 viññāṇādi vedanāpariyosānā vipākavidhīti katvā anekesu suttapadesu, (ma. ni. 3.126;
23 udā. 1) abhidhamme (vibha. 225) ca yebhuyyena tesa ṃyeva gaha ṇassa niruḷhattā.
24 Idhāti imasmiṃ sutte. Ca-saddo byatirekattho, tenettha ‘‘gahitampī’’tiādinā
25 vuccamānaṃyeva visesaṃ joteti. Paccayabhāvo nāma paccayuppannāpekkho tena
26 vinā tassa asambhavato. Tasmā saḷāyatanappaccayāti ‘‘saḷāyatanapaccayā phasso’’ti
27 iminā padenāti yojanā. Avayavena vā samudāyopalakkhaṇametaṃ
28 ‘‘saḷāyatanapaccayā’’ti, tasmā ‘‘saḷāyatanapaccayā phasso’’ti iminā padenāti vuttaṃ
29 hoti. Gahitampīti chabbidhaṃ vipākaphassampi. Aggahitampīti avipākaphassampi
30 kusalākusalakiriyāphassampi. Paccayuppannavisesaṃ dassetukāmoti yojanā. Na
31 cettha paccayuppannova upādinno icchito, atha kho paccayopi upādinno icchitoti
32 ajjhattikāyatanasseva saḷāyatanaggahaṇena gahaṇanti katvā vuttaṃ ‘‘saḷāyatanato…
33 pe… dassetukāmo’’ti. Na hi phassassa cakkhādisaḷāyatanameva paccayo, atha kho
34 ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’tiādi
35 (ma. ni. 3.421, 425, 426; saṃ. ni. 2.44, 45; 2.4.60; kathā. 465, 467) vacanato
36 rūpāyatanādirūpañca cakkhuviññāṇādināmañca paccayo, tasmā imaṃ
1 cakkhādisaḷāyatanato atirittaṃ āvajjanādi viya sādhāraṇaṃ ahutvā, tassa tassa
2 phassassa sādhāraṇatāya aññaṃ visesapaccayaṃ pi-saddena avisiṭṭhaṃ
3 sādhāraṇapaccayaṃ pi dassetukāmo bhagavā, ‘‘nāmarūpapaccayā phasso’’ti idaṃ
4 vuttanti yojanā. Abhidhammabhājanīyepi imameva paccayaṃ sandhāya
5 ‘‘nāmarūpapaccayā phasso’’ti vuttanti tadaṭṭhakathāyaṃ (vibha. aṭṭha. 243)
6 ‘‘paccayavisesadassanatthañceva mahānidānadesanāsaṅgahatthañcā’’ti
7 atthavaṇṇanā katā. Paccayānanti jātiādīnaṃ paccayadhammānaṃ. Nidānaṃ
8 kathitanti jarāmaraṇādikassa nidānattaṃ kathitaṃ ekaṃsiko paccayabhāvo kathito.
9 Tañhi tesaṃ paccayabhāve abyabhicārīti dassetuṃ ‘‘iti kho paneta’’ntiādinā upari
10 desanā pavattā. Nijjaṭeti nijjālake. Niggumbeti nikkhepe. Padadvayenāpi
11 ākulābhāvameva dasseti, tasmā anākulaṃ abyākulaṃ mahantaṃ
12 paccayanidānamettha kathitanti mahānidānaṃ suttaṃ aññathābhāvassa abhāvato.

13 98. Tesaṃ tesaṃ paccayānanti tesaṃ tesaṃ jātiādīnaṃ paccayānaṃ. Yasmā


14 paccayabhāvo nāma tehi tehi paccayehi anūnādhikeheva tassa tassa phalassa
15 sambhavato tatho taccho, tappakāro vā sāmaggiupagatesu paccayesu muhuttampi
16 tatho nibbattanadhammānaṃ asambhavābhāvato. Avitatho avisaṃvādanako
17 visaṃvādanākāravirahito aññadhammapaccayehi aññadhammānuppattito.
18 ‘‘Anaññathā’’ti vuccati aññathābhāvassa abhāvato. Tasmā ‘‘tathaṃ avitathaṃ
19 anaññathaṃ paccayabhāvaṃ dassetu’’nti vuttaṃ. Pariyāyati attano phalaṃ
20 pariggahetvā vattatīti pariyāyo, hetūti āha ‘‘pariyāyenāti kāraṇenā’’ti. Sabbena
21 sabbanti devattādinā sabbabhāvena sabbā jāti. Sabbathā sabbanti tatthāpi
22 cātumahārājikādisabbākārena sabbā, nipātadvayametaṃ, nipātañca abyayaṃ, tañca
23 sabbaliṅgavibhattivacanesu ekākārameva hotīti pāḷiyaṃ ‘‘sabbena sabba ṃ sabbathā
24 sabba’’nti vuttaṃ. Atthavacane pana tassa tassa jātisaddāpekkhāya itthiatthavuttitaṃ
25 dassetuṃ ‘‘sabbākārena sabbā’’tiādi vuttaṃ. Imināva nayenāti iminā jātivāre
26 vutteneva nayena. Devādīsūti ādi-saddena gandhabbayakkhādike pāḷiyaṃ (dī. ni. 2.98)
27 āgate, tadantarabhede ca saṅgaṇhāti.

28 Idha nikkhittaatthavibhajanattheti imasmiṃ ‘‘kassaci kimhicī’’ti aniyamato


29 uddesavasena vuttatthassa niddisanatthe jotetabbe nipāto, tadatthajotanaṃ
30 nipātapadanti attho. Tassāti tassa padassa. Teti dhammadesanāya sampadānabhūtaṃ
31 theraṃ vadati. Seyyathidanti vā te katameti ceti attho. Ye hi ‘‘kassacī’’ti, ‘‘kimhicī’’ti ca
32 aniyamato vutto attho, te katameti. Kathetukamyatāpucchā hesā. Devabhāvāyāti
33 devabhāvatthaṃ. Khandhajātīti khandhapātubhāvo, yathā khandhesu uppannesu
34 ‘‘devā’’ti samaññā hoti, tathā tesaṃ uppādoti attho. Tenāha ‘‘yāyā’’ti āha.
35 Sabbapadesūti ‘‘gandhabbānaṃ gandhabbatthāyā’’tiādīsu sabbesu jātiniddesapadesu,
1 bhavādipadesu ca. Yena hi nayena sace hi jātīti ayamatthayojanā katā,
2 jātiniddesapadesova ‘‘bhavo’’tiādinā bhavādipadesupi so kātabboti. Devāti
3 upapattidevā cātumahārājikato paṭṭhāya yāva bhavaggā dibbanti kāmaguṇādīhi kīḷanti
4 laḷanti viharanti jotantīti katvā. Gandhaṃ abbanti paribhuñjantīti gandhabbā,
5 dhataraṭṭhassa mahārājassa parivārabhūtā. Yajanti vessavaṇasakkādike pūjentīti
6 yakkhā, tena tena vā paṇidhikammādinā yajitabbā pūjetabbāti yakkhā, vessavaṇassa
7 mahārājassa parivārabhūtā. Aṭṭhakathāyaṃ pana ‘‘amanussā’’ti avisesena vuttaṃ.
8 Bhūtāti kumbhaṇḍā, virūḷhakassa mahārājassa parivārabhūtā. Aṭṭhakathāyaṃ pana
9 ‘‘ye keci nibbattasattā’’ti avisesena vuttaṃ. Aṭṭhipakkhā bhamaratuppaḷādayo.
10 Cammapakkhā jatusiṅgālādayo. Lomapakkhā haṃsamorādayo. Sarīsapā
11 ahivicchikasatapadiādayo.

12 ‘‘Tesaṃ tesa’’nti idaṃ na yevāpanakaniddeso viya avuttasaṅgahatthaṃ


13 vacanaṃ, atha kho ayevāpanakaniddeso viya vuttasaṅgahatthanti. Ādi-saddeneva ca
14 āmeḍitattho saṅgayhatīti āha ‘‘tesaṃ tesaṃ devagandhabbādīna’’nti. Tadattāyāti
15 taṃbhāvāya, yathārūpesu khandhesu pavattamānesu ‘‘devā gandhabbā’’ti
16 lokasamaññā hoti, tathārūpatāyāti attho. Tenāha ‘‘devagandhabbādibhāvāyā’’ti.
17 ‘‘Nirodho, vigamo’’ti ca paṭiladdhattālābhassa bhāvo vuccati, idha pana accantābhāvo
18 adhippeto ‘‘sabbaso jātiyā asatī’’ti avatvā ‘‘jātinirodhā’’ti vuttattāti āha ‘‘abhāvāti
19 attho’’ti.

20 Phalatthāya hinotīti yathā phalaṃ tato nibbattati, evaṃ hinoti pavattati, tassa
21 hetubhāvaṃ upagacchatīti attho. Idaṃ gaṇhatha nanti ‘‘idaṃ me phalaṃ, gaṇhatha
22 na’’nti evaṃ appeti viya niyyāteti viya. ‘‘Esa nayo’’ti avisesaṃ atidisitvā visesamattassa
23 atthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Nanu cāyaṃ jāti parinipphannā,
24 saṅkhatabhāvā ca na hoti vikārabhāvato, tathā jarāmaraṇaṃ, tassa kathaṃ sā hetu
25 hotīti codanaṃ sandhāyāha ‘‘jarāmaraṇassa hī’’tiādi. Tabbhāve bhāvo, tadabhāve ca
26 abhāvo jarāmaraṇassa jātiyā upanissayatā.

27 99. Okāsapariggahoti pavattiṭṭhānapariggaho. Upapattibhave yujjati


28 upapattikkhandhānaṃ yathāvuttaṭṭhānato aññattha anuppajjanato. Idha panāti
29 imasmiṃ sutte ‘‘kāmabhavo’’tiādinā āgate imasmiṃ ṭhāne. Kammabhave yujjati
30 kāmabhavādijotanā visesato tassa jātiyā paccayabhāvatoti. Tenāha ‘‘so hi jātiyā
31 upanissayakoṭiyāva paccayo’’ti. Nanu ca upapattibhavopi jātiyā upanissayavasena
32 paccayo hotīti? Saccaṃ hoti, so pana na tathā padhānabhūto, kammabhavo pana
33 padhānabhūto paccayo janakabhāvatoti. ‘‘So hi jātiyā’’tiādi vuttaṃ kāmabhavūpagaṃ
34 kammaṃ kāmabhavo. Esa nayo rūpārūpabhavesupi. Okāsapariggahova
35 kato‘‘kimhicī’’ti iminā sattapariggahassa katattā.
1 100. Tiṇṇampi kammabhavānanti kāmakammabhavādīnaṃ tiṇṇampi
2 kammabhavānaṃ. Tiṇṇañca upapattibhavānanti kāmupapattibhavādīnaṃ tiṇṇañca
3 upapattibhavānaṃ. Tathā sesānipīti diṭṭhupādānādīni sesupādānānipi tiṇṇampi
4 kammabhavānaṃ, tiṇṇañca upapattibhavānaṃ paccayoti attho. Itīti evaṃ vuttanayena.
5 Dvādasa kammabhavā dvādasa upapattibhavāti catuvīsatibhavā veditabbā. Yasmā
6 kammabhavassa paccayabhāvamukheneva upādānaṃ upapattibhavassa paccayo
7 nāma hoti, na aññathā, tasmā upādānaṃ kammabhavassa ujukameva paccayabhāvoti
8 āha ‘‘nippariyāyenettha dvādasa kammabhavā labbhantī’’ti. Tesanti
9 kammabhavānaṃ. Sahajātakoṭiyāti akusalassa kammabhavassa sahajātaṃ
10 upādānaṃ sahajātakoṭiyā, itaraṃ anantarūpanissayādivasena upanissayakoṭiyā,
11 kusalassa kammabhavassa pana upanissayakoṭiyāva paccayo. Ettha ca yathā
12 aññamaññanissayasampayuttaatthiavigatādipaccayānaṃ sahajātapaccayena
13 ekasaṅgahataṃ dassetuṃ ‘‘sahajātakoṭiyā’’ti vuttaṃ, evaṃ
14 ārammaṇūpanissayaanantarūpanissayapakatūpanissayānaṃ ekajjhaṃ gahaṇavasena
15 ‘‘upanissayakoṭiyā’’ti vuttanti daṭṭhabbaṃ.

16 101. Upādānassāti ettha kāmupādānassa taṇhā upanissayakoṭiyāva paccayo,


17 sesupādānānaṃ sahajātakoṭiyāpi upanissayakoṭiyāpi viññāṇādi ca
18 vedanāpariyosānā vipākavidhīti katvā.

19 102. Yadidaṃ vedanāti ettha vipākavedanāti tameva tāva upanissayakoṭiyā


20 paccayo itarakoṭiyā asambhavato. Aññāti kusalākusalakiriyavedanā. Aññathāpīti
21 sahajātakoṭiyāpi.

22 103. Ettāvatāti jarāmaraṇādīnaṃ paccayaparamparādassanavasena pavattāya


23 ettakāya desanāya. Purimataṇhanti purimabhavasiddhaṃ taṇhaṃ. ‘‘Esa paccayo
24 taṇhāya, yadidaṃ vedanā’’ti vatvā tadanantaraṃ ‘‘phassapaccayā vedanāti iti kho
25 panetaṃ vutta’’ntiādinā vedanāya paccayabhūtassa phassassa uddhara ṇaṃ aññesu
26 suttesu āgatanayena paṭiccasamuppādassa desanāmaggo, taṃ pana anotaritvā
27 samudācārataṇhādassanamukheneva taṇhāmūlakadhamme desento
28 āciṇṇadesanāmaggato okkamanto viya, tañca desanaṃ passato appavattanti pasayha
29 balakkārena desento viya ca hotīti āha ‘‘idānī’’tiādi. Dve taṇhāti idhādhippetataṇhā eva
30 dvidhā bhindanto āha. Esanataṇhāti bhogānaṃ pariyesanavasena pavattataṇhā.
31 Esitataṇhāti pariyiṭṭhesu bhogesu uppajjamānataṇhā. Samudācārataṇhāyāti
32 pariyuṭṭhānavasena pavattataṇhāya. Duvidhāpesā vedanaṃ paṭicca taṇhā nāma
33 vedanāpaccayā ca appaṭiladdhānaṃ bhogānaṃ paṭilābhāya pariyesanā, laddhesu ca
34 tesupātabyatāpattiādi hotīti.
1 Paritassanavasena pariyesati etāyāti pariyesanā. Āsayato, payogato ca
2 pariyesanā tathāpavatto cittuppādo. Tenāha ‘‘taṇhāya sati hotī’’ti.
3 Rūpādiārammaṇapaṭilābhoti savatthukānaṃ rūpādiārammaṇānaṃ gavesanavasena,
4 pavattiyaṃ pana apariyiṭṭhaṃyeva labbhati, tampi atthato pariyesanāya laddhameva
5 nāma tathārūpassa kammassa pubbekatattā eva labbhanato. Tenāha ‘‘so hi
6 pariyesanāya sati hotī’’ti. Sukhavinicchayanti sukhaṃ visesato nicchinotīti
7 sukhavinicchayo, sukhaṃ sabhāvato, samudayato, atthaṅgamanato, nissaraṇato ca
8 yāthāvato jānitvā pavattañāṇaṃ, taṃ sukhavinicchayaṃ. Jaññāti jāneyya.
9 ‘‘Subhasukha’’ntiādikaṃ ārammaṇe abhūtākāraṃ vividhaṃ ninnabhāvena nicchinoti
10 āropetīti vinicchayo. Assādānupassanataṇhādiṭṭhiyāpi evameva vinicchayabhāvo
11 veditabbo. Imasmiṃ pana sutte vitakkoyeva āgatoti yojanā. Imasmiṃ pana sutteti
12 sakkapañhasutte. (Dī. ni. 2.358) tattha hi ‘‘chando kho, devānaṃ inda, vitakkanidāno’’ti
13 āgataṃ. Idhāti imasmiṃ mahānidānasutte. ‘‘Vitakkeneva vinicchinātī’’ti etena
14 ‘‘vinicchīyati etenāti vinicchayo’’ti vinicchaya-saddassa karaṇasādhanamāha.
15 ‘‘Ettaka’’ntiādi vinicchayanākāradassanaṃ.

16 Chandanaṭṭhena chando, evaṃ rañjanaṭṭhena rāgo, svāyaṃ anāsevanatāya


17 mando hutvā pavatto idhādhippetoti āha ‘‘dubbalarāgassādhivacana’’nti.
18 Ajjhosānanti taṇhādiṭṭhivasena abhinivisanaṃ. ‘‘Mayhaṃ ida’’nti hi taṇhāgāho
19 yebhuyyena attaggāhasannissayova hoti. Tenāha ‘‘ahaṃ mama’’nti,
20 ‘‘balavasanniṭṭhāna’’nti ca tesaṃ gāhānaṃ thirabhāvappattimāha.
21 Taṇhādiṭṭhivasena pariggahakaraṇanti ‘‘ahaṃ mama’’nti balavasanniṭṭhānavasena
22 abhiniviṭṭhassa attattaniyaggāhavatthuno aññāsādhāraṇaṃ viya katvā pariggahetvā
23 ṭhānaṃ, tathāpavatto lobhasahagatacittuppādo. Attanā pariggahitassa vatthuno yassa
24 vasena parehi sādhāraṇabhāvassa asahamāno hoti puggalo, so dhammo asahanatā.
25 Evaṃ vacanatthaṃ vadanti niruttinayena. Saddalakkhaṇe pana yassa dhammassa
26 vasena macchariyayogato puggalo maccharo, tassa bhāvo, kamma ṃ vā
27 macchariyaṃ, macchero dhammo. Macchariyassa balavabhāvato ādarena rakkhaṇaṃ
28 ārakkhoti āha ‘‘dvāra…pe… suṭṭhu rakkhaṇa’’nti. Attano phalaṃ karotīti karaṇaṃ,
29 yaṃ kiñci kāraṇaṃ, adhikaṃ karaṇanti adhikaraṇaṃ, visesakāraṇaṃ.
30 Visesakāraṇañca bhogānaṃ ārakkhadaṇḍādānādianatthasambhavassāti vuttaṃ
31 ‘‘ārakkhādhikaraṇa’’ntiādi. Paranisedhanatthanti māraṇādinā paresaṃ
32 vibādhanatthaṃ. Ādīyati etenāti ādānaṃ, daṇḍassa ādānaṃ daṇḍādānaṃ,
33 abhibhavitvā paraviheṭhanacittuppādo. Satthādānepi eseva nayo.
34 Hatthaparāmāsādivasena kāyena kātabbakalaho kāyakalaho.
35 Mammaghaṭṭanādivasena vācāya kātabbakalaho vācākalaho. Virujjhanavasena
36 virūpaṃ gaṇhāti etenāti viggaho. Viruddhaṃ vadati etenāti vivādo. Tuvaṃ tuvanti
1 agāravavacanasahacaraṇato tuvaṃ tuvaṃ, sabbete tathāpavattā
2 dosasahagatacittuppādā veditabbā. Tenāha bhagavā ‘‘aneke pāpakā akusalā dhammā
3 sambhavantī’’ti (dī. ni. 2.104).

4 112. Desanaṃ nivattesīti ‘‘taṇhaṃ paṭicca pariyesanā’’tiādinā anulomanayena


5 pavattitaṃ desanaṃ paṭilomanayena puna ‘‘ārakkhādhikaraṇa’’nti ārabhanto nivattesi.
6 Pañcakāmaguṇikarāgavasenāti ārammaṇabhūtā pañca kāmaguṇā etassa atthīti
7 pañcakāmaguṇiko, tattha rañjanavasena abhiramaṇavasena pavattarāgo, tassa vasena
8 uppannā rañjanavasena taṇhāyanavasena pavattā rūpāditaṇhāva kāmesu taṇhāti
9 kāmataṇhā. Bhavati atthi sabbakālaṃ tiṭṭhatīti pavattā bhavadiṭṭhi uttarapadalopena
10 bhavo, taṃsahagatā taṇhā bhavataṇhā. Vibhavati vinassati ucchijjatīti pavattā
11 vibhavadiṭṭhi vibhavo uttarapadalopena, taṃsahagatā taṇhā vibhavataṇhāti āha
12 ‘‘sassatadiṭṭhī’’tiādi. Ime dve dhammāti ‘‘esa paccayo upādānassa, yadidaṃ taṇhā’’ti
13 (dī. ni. 2.101) evaṃ vuttā vaṭṭamūlataṇhā ca ‘‘taṇhaṃ paṭicca pariyesanā’’ti (dī. ni.
14 2.103) evaṃ vuttā samudācārataṇhā cāti ime dve dhammā.
15 Vaṭṭamūlasamudācāravasenāti vaṭṭamūlavasena ceva samudācāravasena ca. Dvīhi
16 koṭṭhāsehīti dvīhi bhāgehi. Dvīhi avayavehi samosaranti nibbattanavasena samaṃ
17 vattanti itoti samosaraṇaṃ, paccayo, ekaṃ samosaraṇaṃ etāsanti ekasamosaraṇā.
18 Kena pana ekasamosaraṇāti āha ‘‘vedanāyā’’ti. Dvepi hi taṇhā vedanāpaccayā evāti.
19 Tenāha ‘‘vedanāpaccayena ekapaccayā’’ti. Tato tato osaritvā āgantvā
20 samavasanaṭṭhānaṃ osaraṇa samosaraṇaṃ. Vedanāya samaṃ saha ekasmiṃ
21 ārammaṇe osaraṇakapavattanakā vedanā samosaraṇāti āha ‘‘idaṃ
22 sahajātasamosaraṇaṃ nāmā’’ti.

23 113. Sabbeti uppattidvāravasena bhinditvā vuttā savipākaphassā eva viññāṇādi


24 vedanāpariyosānā vipākavithīti katvā. Paṭiccasamuppādakathā nāma vaṭṭakathāti āha
25 ‘‘ṭhapetvā cattāro lokuttaravipākaphasse’’ti. Bahudhāti bahuppakārena. Ayañhi
26 pañcadvāre cakkhupasādādivatthukānaṃ pañcannaṃ vedanānaṃ
27 cakkhusamphassādiko phasso
28 sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā
29 paccayo hoti. Sesānaṃ pana ekekasmiṃ dvāre
30 sampaṭicchanasantīraṇatadārammaṇavasena pavattānaṃ
31 kāmāvacaravipākavedanānaṃ cakkhusamphassādiko phasso upanissayavasena
32 ekadhāva paccayo hoti. Manodvārepi tadārammaṇavasena pavattānaṃ
33 kāmāvacaravipākavedanānaṃ sahajātamanosamphasso tatheva aṭṭhadhā paccayo
34 hoti, tathā paṭisandhibhavaṅgacutivasena pavattānaṃ tebhūmakavipākavedanānaṃ.
35 Yā pana tā manodvāre tadārammaṇavasena pavattā kāmāvacaravedanā, tāsaṃ
1 manodvārāvajjanasampayutto manosamphasso upanissayavasena ekadhāva paccayo
2 hotīti evaṃ phasso bahudhā vedanāya paccayo hotīti veditabbaṃ.

3 114. Vedanādīnanti vedanāsaññāsaṅkhāraviññāṇānaṃ. Asadisabhāvāti


4 anubhavanasañjānanābhisaṅkharaṇavijānanabhāvā. Te hi aññamaññavidhurena
5 vedayitādirūpena ākiriyanti paññāyantīti ākārāti vuccanti. Teyevāti vedanādīnaṃ te eva
6 vedayitādiākārā. Sādhukaṃ dassiyamānāti sakkaccaṃ paccakkhato viya
7 pakāsiyamānā.

8 Taṃ taṃ līnamatthaṃ gamentīti ‘‘arūpaṭṭho


9 ārammaṇābhimukhanamanaṭṭho’’ti evamādikaṃ taṃ taṃ līnaṃ apākaṭamatthaṃ
10 gamenti ñāpentīti liṅgāni. Tassa tassa sañjānanahetutoti tassa tassa
11 arūpaṭṭhādikassa sallakkhaṇassa kāraṇattā. Nimīyanti anumīyanti etehīti nimittāni.
12 Tathā tathā arūpabhāvādippakārena, vedayitādippakārena ca uddisitabbato
13 kathetabbato uddesā. Tasmāti ‘‘asadisabhāvā’’tiādinā vuttamevatthaṃ kāraṇabhāvena
14 paccāmasati. Yasmā vedanādīnaṃ aññamaññaasadisabhāvā yathāvuttenatthena
15 ākārādayo, tasmā ayaṃ idāni vuccamāno ettha pāḷipade attho.

16 Nāmasamūhassāti ārammaṇābhimukhaṃ namanaṭṭhena ‘‘nāma’’nti


17 laddhasamaññassa vedanādicatukkhandhasaṅkhātassa arūpadhammapuñjassa.
18 Paññattīti ‘‘nāmakāyo arūpakalāpo arūpino khandhā’’tiādikā paññāpanā hoti.
19 Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ ‘‘saṅkhārānaṃ cetanākāre’’tiādi
20 vuttaṃ. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhajane ‘‘yā cetanā sañcetanā
21 sañcetayitatta’’nti (vibha. 249 abhidhammabhājanīye) cetanāva niddi ṭṭhā. Asatīti
22 asantesu. Vacanavipallāsena hi evaṃ vuttaṃ. Cattāro khandhe vatthuṃ katvāti
23 vedanā saññā cittaṃ cetanādayoti ime catukkhandhasaññite nissayapaccayabhūte
24 dhamme vatthuṃ katvā. Ayañca nayo pañcadvārepi sambhavatīti ‘‘manodvāre’’ti
25 visesitaṃ. Adhivacanasamphassavevacanoti adhivacanamukhena paññattimukhena
26 gahetabbattā ‘‘adhivacanasamphasso’’ti laddhanāmo. Soti manosamphasso.
27 Pañcavokāre ca hadayavatthuṃ nissāya labbhanato rūpakāye paññāyateva, ayaṃ
28 pana nayo idha na icchito vedanādipaṭikkhepavasena asambhavapariyāyassa jotitattāti
29 ‘‘pañcapasāde vatthuṃ katvā uppajjeyyā’’ti attho vutto. Na hi vedanāsannissayena
30 vinā pañcapasāde vatthuṃ katvā manosamphassassa sambhavo atthi. Uppatti ṭṭhāne
31 asati anuppattiṭṭhānato phalassa uppatti nāma kadācipi natthīti imamatthaṃ
32 yathādhigatassa atthassa nidassanavasena dassento ‘‘ambarukkhe’’tiādimāha.
33 Rūpakāyatoti kevalaṃ rūpakāyato. Tassāti manosamphassassa.
1 Virodhipaccayasannipāte vibhūtatarā visadisuppatti, tasmiṃ vā sati attano
2 santāne vijjamānasseva visadisuppattihetubhāvo ruppanākāro. So eva ruppanākāro
3 vatthusappaṭighādikaṃ taṃ taṃ līnamatthaṃ gametīti liṅgaṃ. Tassa tassa
4 sañjānanahetuto nimittaṃ. Tathā tathā uddisitabbato uddesoti evamettha ākārādayo
5 atthato veditabbā. Vatthārammaṇānaṃ aññamaññapaṭihananaṃ paṭigho, tato
6 paṭighato jāto paṭighasamphasso. Tenāha ‘‘sappaṭigha’’ntiādi. Nāmakāyatoti
7 kevalaṃ nāmakāyato. Tassāti paṭighasamphassassa. Sesaṃ paṭhamapañhe
8 vuttanayameva.

9 Ubhayavasenāti nāmakāyo rūpakāyoti ubhayasannissayassa


10 adhivacanasamphasso paṭighasamphassoti ubhayasamphassassa vasena.

11 Visuṃ visuṃ paccayaṃ dassetvāti byatirekamukhena paccekaṃ


12 nāmakāyarūpakāyasaññitaṃ paccayaṃ dassetvā. Tesanti phassānaṃ. Avisesatoti
13 visesaṃ akatvā sāmaññato. Dassetunti byatirekamukheneva dassetuṃ. Eseva hetūti
14 esa chasupi dvāresu pavatto nāmarūpasaṅkhāto hetu yathārahaṃ dvinnampi
15 phassānaṃ. Idāni taṃ yathārahaṃ pavattiṃ vibhajitvā dassetuṃ ‘‘cakkhudvārādīsu
16 hī’’tiādi vuttaṃ.

17 Sampayuttakā khandhāti phassena sampayuttā vedanādayo khandhā.


18 Āvajjanassāpi sampayuttakkhandhaggahaṇenevettha gahaṇaṃ daṭṭhabbaṃ
19 tadavinābhāvato. Parato manosamphassepi eseva nayo. Pañcavidhopīti
20 cakkhusamphassādivasena pañcavidhopi. So phassoti paṭighasamphasso. Bahudhāti
21 bahuppakārena. Tathā hi vipākanāmaṃ vipākassa anekabhedassa
22 manosamphassassa sahajātaaññamaññanissayavipākasampayuttaatthiavigatavasena
23 sattadhā paccayo hoti. Yaṃ panettha āhārakiccaṃ, taṃ āhārapaccayavasena. Yaṃ
24 indriyakiccaṃ, taṃ indriyapaccayavasena paccayo hoti. Avipākaṃ pana nāmaṃ
25 avipākassa manosamphassassa ṭhapetvā vipākapaccayaṃ itaresaṃ vasena paccayo
26 hoti. Rūpaṃ pana cakkhāyatanādibhedaṃ cakkhusamphassādikassa pañcavidhassa
27 phassassa nissayapurejātaindriyavippayuttaatthiavigatavasena chadhā paccayo hoti.
28 Rūpāyatanādibhedaṃ tassa pañcavidhassa ārammaṇapurejātaatthiavigatavasena
29 catudhā paccayo hoti. Manosamphassassa pana tāni rūpāyatanādīni,
30 dhammārammaṇañca tathā ca ārammaṇapaccayamatteneva paccayo hoti.
31 Vatthurūpaṃ pana manosamphassassa nissayapurejātavippayuttaatthiavigatavasena
32 pañcadhā paccayo hoti. Evaṃ nāmarūpaṃ assa phassassa bahudhā paccayo hotīti
33 veditabbaṃ.

34 115. Paṭhamuppattiyaṃ viññāṇaṃ nāmarūpassa visesapaccayoti imamatthaṃ


35 byatirekamukhena dassetuṃ pāḷiyaṃ ‘‘mātukucchimhi na okkamissathā’’tiādi vuttaṃ.
1 Gabbhaseyyakapaṭisandhi hi bāhirato mātukucchiṃ okkamantassa viya hontīpi atthato
2 yathāpaccayaṃ khandhānaṃ tattha paṭhamuppattiyeva. Tenāha ‘‘pavisitvā…pe… na
3 vattissathā’’ti. Suddhanti kevalaṃ viññāṇena amissitaṃ virahitaṃ. ‘‘Avasesa’’nti idaṃ
4 nāmāpekkhaṃ, tasmā avasesaṃ nāmarūpanti imaṃ viññāṇaṃ ṭhapetvā avasesaṃ
5 nāmarūpaṃ vāti attho. Paṭisandhivasena okkantanti paṭisandhiggahaṇavasena,
6 mātukucchiṃ okkamantassa vā paṭhamāvayavabhāvena otiṇṇaṃ. Vokkamissathāti
7 santativicchedaṃ vināsaṃ upagamissatha, taṃ pana maraṇaṃ nāma hotīti āha
8 ‘‘cutivasenā’’ti. Assāti viññāṇassa, tañca kho viññāṇasāmaññavasena vuttaṃ. Tenāha
9 ‘‘tasseva cittassa nirodhenā’’ti, paṭisandhicittasseva nirodhenāti attho. Tatoti
10 paṭisandhicittato. Paṭisandhicittassa, tato dutiyatatiyacittānaṃ vā nirodhena cuti na
11 hotīti vuttamatthaṃ yuttito vibhāvetuṃ ‘‘paṭisandhicittena hī’’tiādi vuttaṃ. Etasmiṃ
12 antareti etasmiṃ soḷasacittakkhaṇe kāle. Antarāyo natthīti ettha dārakassa tāva
13 maraṇantarāyo mā hotu tadā cuticittassa asambhavato, mātu pana kathaṃ tadā
14 maraṇantarāyābhāvoti? Taṃ taṃ kālaṃ anatikkamitvā tadantareyeva
15 cavanadhammāya gabbhaggahaṇasseva asambhavato. Tenāha ‘‘ayañhi anokāso
16 nāmā’’ti, cutiyāti adhippāyo.

17 Paṭisandhicittena saddhiṃ samuṭṭhitarūpānīti okkantikkhaṇe


18 uppannakammajarūpāni vadati. Tāni hi nippariyāyato paṭisandhicittena saddhi ṃ
19 samuṭṭhitarūpāni nāma, na utusamuṭṭhānāni paṭisandhicittassa uppādato pacchā
20 samuṭṭhitattā. Cittajāhārajānaṃ pana tadā asambhavo eva. Yāni paṭisandhicittena
21 saddhiṃ samuṭṭhitarūpāni, tāni tividhāni tassa uppādakkhaṇe samuṭṭhitāni, ṭhitikkhaṇe
22 samuṭṭhitāni, bhaṅgakkhaṇe samuṭṭhitānīti. Tesu uppādakkhaṇe samuṭṭhitāni
23 sattarasamassa bhavaṅgassa uppādakkhaṇe nirujjhanti, ṭhitikkhaṇe samuṭṭhitāni
24 ṭhitikkhaṇe nirujjhanti, bhaṅgakkhaṇe samuṭṭhitāni bhaṅgakkhaṇe nirujjhanti. Tattha
25 ‘‘bhañjamāno dhammo bhañjamānassa dhammassa paccayo hotī’’ti na sakkā vattuṃ,
26 uppāde, pana ṭhitiyañca na na sakkāti ‘‘sattarasamassa bhavaṅgassa uppādakkha ṇe,
27 ṭhitikkhaṇe ca dharantānaṃ vasena tassa paccayampi dātuṃ na sakkontī’’ti vuttaṃ.
28 Rūpakāyūpatthambhitasseva hi nāmakāyassa pañcavokāre pavattīti. Tehi
29 rūpadhammehi tassa cittassa balavataraṃ sandhāyāha ‘‘sattarasamassa…pe…
30 pavatti pavattatī’’ti. Paveṇī ghaṭiyatīti aṭṭhacattālīsakammajassa rūpapaveṇī
31 sambandhā hutvā pavattati. Paṭhamañhi paṭisandhicittaṃ, tato yāva so ḷasama ṃ
32 bhavaṅgacittaṃ, tesu ekekassa uppādaṭhitibhaṅgavasena tayo tayo khaṇā. Tattha
33 ekekassa cittassa tīsu tīsu khaṇesu samatiṃsa samatiṃsa kammajarūpāni uppajjanti.
34 Iti soḷasatikā aṭṭhacattālīsaṃ honti. Esa nayo tato paresupi. Taṃ sandhāya vutta ṃ
35 ‘‘aṭṭhacattālīsakammajassa rūpapaveṇī sambandhā hutvā pavattatī’’ti. Sace pana na
36 sakkontīti paṭisandhicittena saddhiṃ samuṭṭhitarūpāni sattarasamassa bhavaṅgassa
1 paccayaṃ dātuṃ sace na sakkonti. Yadi hi paṭisandhicittato sattarasamaṃ cuticitta ṃ
2 siyā, paṭisandhicittassa ṭhitibhaṅgakkhaṇesupi kammajarūpaṃ na uppajjeyya, pageva
3 bhavaṅgacittakkhaṇesu. Tathā sati nattheva tassa cittassa paccayalābhoti pavatti
4 nappavattati, paveṇī na ghaṭiyateva, aññadatthu vicchijjati. Tenāha ‘‘vokkamatiti nāma
5 hotī’’tiādi.

6 Itthattāyāti itthaṃpakāratāya. Yādiso gabbhaseyyakassa attabhāvo, taṃ


7 sandhāyetaṃ vuttaṃ. Tassa ca pañcakkhandhā anūnā eva hontīti āha ‘‘evaṃ
8 paripuṇṇapañcakkhandhabhāvāyā’’ti. Upacchijjissathāti santānavicchedena
9 vicchindeyya. Suddhaṃ nāmarūpamevāti viññāṇavirahitaṃ kevalaṃ nāmarūpameva.
10 Avayavānaṃ pāripūri vuḍḍhi. Thirabhāvappatti virūḷhi. Mahallakabhāvappatti
11 vepullaṃ. Tāni ca yathākkamaṃ paṭhamādivayavasena hontīti vuttaṃ
12 ‘‘paṭhamavayavasenā’’tiādi. Vā-saddo aniyamattho, tena vassasahassadvayādīnaṃ
13 saṅgaho daṭṭhabbo.

14 Viññāṇamevāti niyamavacanaṃ, ito bāhirakappitassa attano, issarādīnañca


15 paṭikkhepapadaṃ, na avijjādiphassādipaṭikkhepapadaṃ paṭiyogīnivattanapadattā
16 avadhāraṇassa. Tenāha ‘‘eseva hetū’’tiādi. Ayañca nayo heṭṭhāpi sabbapadesu
17 yathārahaṃ vattabbo. Idāni viññāṇameva nāmarūpassa padhānakāraṇanti
18 imamatthaṃ opammavasena vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Paccekaṃ viya
19 samuditassāpi nāmarūpassa viññāṇena vinā attakiccāsamatthataṃ dassetuṃ ‘‘tvaṃ
20 nāmarūpaṃ nāmā’’ti ekajjhaṃ gahaṇaṃ. Purecāriketi pubbaṅgameva. Viññāṇañhi
21 sahajātadhammānaṃ pubbaṅgamaṃ. Tenāha bhagavā ‘‘manopubbaṅgamā
22 dhammā’’ti. (Dha. pa. 1; netti. 90, 92; peṭako. 13, 83) bahudhāti anekappakārena
23 paccayo hoti.

24 Kathaṃ? Vipākanāmassa hi paṭisandhiyaṃ aññaṃ vā viññāṇaṃ


25 sahajātaaññamaññanissayavipākaāhāraindriyasampayuttaatthiavigatapaccayehi
26 navadhā paccayo hoti. Vatthurūpassa paṭisandhiyaṃ
27 sahajātaaññamaññanissayavipākaāhāraindriyavippayuttaatthiavigatapaccayehi navadhā
28 paccayo hoti. Ṭhapetvā pana vatthurūpaṃ sesarūpassa imesu navasu
29 aññamaññapaccayaṃ apanetvā sesehi aṭṭhahi paccayehi paccayo hoti.
30 Abhisaṅkhāraviññāṇaṃ pana asaññasattarūpassa, pañcavokāre vā kammajassa
31 suttantikapariyāyato upanissayavasena ekadhāva paccayo hoti. Avasesañhi
32 paṭhamabhavaṅgato pabhuti sabbampi viññāṇaṃ tassa nāmarūpassa yathārahaṃ
33 paccayo hotīti veditabbaṃ. Ayamettha saṅkhepo, vitthārato pana paccayanaye
34 dassiyamāne sabbāpi mahāpakaraṇakathā ānetabbā hotīti na vitthāritā. Kathaṃ
35 panetaṃ paccetabbaṃ ‘‘paṭisandhināmarūpaṃ viññāṇapaccayā hotī’’ti? Suttato, yuttito
1 ca. Pāḷiyañhi ‘‘cittānuparivattino dhammā’’tiādinā (dha. sa. mātikā 62) nayena bahudhā
2 vedanādīnaṃ viññāṇapaccayatā āgatā. Yuttito pana idha cittajena rūpena diṭṭhena
3 adiṭṭhassāpi rūpassa viññāṇaṃ paccayo hotīti viññāyati. Cittehi pasanne, appasanne
4 vā tadanurūpāni rūpāni uppajjamānāni diṭṭhāni, diṭṭhena ca adiṭṭhassa anumānaṃ
5 hotīti. Iminā idha ‘‘diṭṭhena cittajarūpena adiṭṭhassāpi paṭisandhirūpassa viññāṇaṃ
6 paccayo hotī’’ti paccetabbametaṃ. Kammasamuṭṭhānassāpi hi rūpassa
7 cittasamuṭṭhānassa viya viññāṇapaccayatā paṭṭhāne āgatāti.

8 116. Idha samudaya-saddo samudāya-saddo viya samūhapariyāyoti āha


9 ‘‘dukkharāsisambhavo’’ti. Ekakoti asahāyo rājaparisārahito. Passeyyāma te
10 rājabhāvaṃ amhehi vināti adhippāyo. Yathārahaṃ parisaṃ rañjetīti hi rājā. Atthatoti
11 atthasiddhito avadantampi vadati viya. ‘‘Hadayavatthu’’nti imināva tannissayopi gahito
12 vāti daṭṭhabbaṃ. Ānantariyabhāvato nissayanissayopi ‘‘nissayo’’ tveva vuccatīti.
13 Paṭisandhiviññāṇaṃ nāma bhaveyyāsi, netaṃ ṭhānaṃ vijjatīti attho. Tenāha
14 ‘‘passeyyāmā’’tiādi. Bahudhāti anekadhā paccayo hoti. Kathaṃ? Nāmaṃ tāva
15 paṭisandhiyaṃ sahajātaaññamaññanissayavipākasampayuttaatthiavigatapaccayehi
16 sattadhā viññāṇassa paccayo hotīti. Kiñci panettha hetupaccayena, kiñci
17 āhārapaccayenāti evaṃ aññathāpi paccayo hoti. Avipākaṃ pana nāmaṃ yathāvuttesu
18 paccayesu ṭhapetvā vipākapaccayaṃ itarehi chahi paccayehi paccayo hoti. Kiñci
19 panettha hetupaccayena, kiñci āhārapaccayenāti aññathāpi paccayo hoti, tañca kho
20 pavattiyaṃyeva, na paṭisandhiyaṃ. Rūpato pana hadayavatthu paṭisandhiyaṃ
21 viññāṇassa sahajātaaññamaññanissayavippayuttaatthi avigatapaccayehi chadhāva
22 paccayo hoti. Pavattiyaṃ pana sahajātaaññamaññapaccayavajjitehi pañcahi
23 purejātapaccayena saha teheva paccayehi paccayo hoti. Cakkhāyatanādibhedaṃ pana
24 pañcavidhampi rūpaṃ yathākkamaṃ cakkhuviññāṇādibhedassa viññāṇassa
25 nissayapurejātaindriyavippayuttaatthiavigatapaccayehi paccayo hotīti evaṃ nāmarūpaṃ
26 viññāṇassa bahudhā paccayo hotīti veditabbaṃ.

27 Yvāyamanukkamena viññāṇassa nāmarūpaṃ, paṭisandhināmarūpassa, ca


28 viññāṇaṃ pati paccayabhāvo, so kadāci viññāṇassa sātisayo, kadāci nāmarūpassa,
29 kadāci ubhinnaṃ sadisoti tividhopi so ‘‘ettāvatā’’ti padena ekajjhaṃ gahitoti dassento
30 ‘‘viññāṇe…pe… pavattesū’’ti vatvā puna yamidampi viññāṇaṃ nāmarūpasaññitānaṃ
31 pañcannaṃ khandhānaṃ aññamaññanissayena pavattānaṃ ettakena sabbā
32 saṃsāravaṭṭappavattīti imamatthaṃ dassento ‘‘ettakena…pe… paṭisandhiyo’’ti āha.
33 Tattha ettakenāti ettakeneva, na ito aññena kenaci kārakavedakasabhāvena attanā,
34 issarādinā vāti attho. Antogadhāvadhāraṇañhetaṃ padaṃ.
1 Vacanamattameva adhikiccāti dāsādīsu sirivaḍḍhakādi-saddā viya atathattā
2 vacanamattameva adhikāraṃ katvā pavattassa. Tenāha ‘‘atthaṃ adisvā’’ti.
3 Vohārassāti voharaṇamattassa. Pathoti pavattimaggo pavattiyā visayo. Yasmā
4 saraṇakiriyāvasena puggalo ‘‘sato’’ti vuccati, sampajānanakiriyāvasena
5 ‘‘sampajāno’’ti, tasmā vuttaṃ ‘‘kāraṇāpadesavasenā’’ti. Kāraṇaṃ niddhāretvā utti
6 niruttīti. Ekameva atthaṃ ‘‘paṇḍito’’tiādinā pakārato ñāpanato ‘‘paññattī’’ti vadanti. So
7 eva hi ‘‘paṇḍito’’ti ca ‘‘byatto’’ti ca ‘‘medhāvī’’ti ca paññāpīyatīti. Paṇḍiccappakārato
8 pana paṇḍito, veyyattiyappakārato byattoti paññāpīyatīti evaṃ pakārato paññāpanato
9 paññatti. Yasmā idha adhivacananiruttipaññattipadāni samānatthāni. Sabbañca
10 vacanaṃ adhivacanādibhāvaṃ bhajati, tasmā kesuci vacanavisesesu visesena
11 pavattehi adhivacanādisaddehi sabbāni vacanāni paññattiatthappakāsanasāmaññena
12 vuttānīti iminā adhippāyena ayamatthayojanā katāti veditabbā.

13 Atha vā adhi-saddo uparibhāve, upari vacanaṃ adhivacanaṃ. Kassa upari?


14 Pakāsetabbassa atthassāti pākaṭo yamattho. Adhīnaṃ vā vacanaṃ adhivacanaṃ.
15 Kena adhīnaṃ? Atthena. Tathā taṃtaṃatthappakāsena nicchitaṃ, niyataṃ vā
16 vacanaṃ nirutti. Pathavīdhātupurisāditaṃtaṃpakārena ñāpanato paññattīti evaṃ
17 adhivacanādipadānaṃ sabbavacanesu pavatti veditabbā, aññathā
18 sirivaḍḍhakadhanavaḍḍhakappakārānameva niruttitā, ‘‘paṇḍito viyatto’’ti evaṃ
19 pakārānameva ekameva atthaṃ tena tena pakārena ñāpentānaṃ paññattitā ca
20 āpajjeyyāti. Evaṃ tīhipi nāmehi vuttassa vohārassa pavattimaggopi saha viññāṇena
21 nāmarūpanti ettāvatāva icchitabbo. Tenāha ‘‘itī’’tiādi. Paññāya avacaritabbanti
22 paññāya pavattitabbaṃ, ñeyyanti attho. Tenāha ‘‘jānitabba’’nti. Vaṭṭanti kilesavaṭṭaṃ,
23 kammavaṭṭaṃ, vipākavaṭṭanti tividhampi vaṭṭaṃ. Vattatīti pavattati. Tayidaṃ
24 ‘‘jāyethā’’tiādinā pañcahi padehi vuttassa atthassa nigamanavasena vutta ṃ. Ādi-
25 saddena itthītipurisātiādīnampi saṅgaho daṭṭhabbo. Nāmapaññattatthāyāti
26 khandhādiphassādisattādiitthādināmassa paññāpanatthāya. Vatthupi ettāvatāva.
27 Tenāha ‘‘khandhapañcakampi ettāvatāva paññāyatī’’ti. Ettāvatā ettakena, saha
28 viññāṇena nāmarūpappavattiyāti attho.%%

29 Attapaññattivaṇṇanā

30 117. Anusandhiyati etenāti anusandhi, heṭṭhā āgatadesanāya


31 anusandhānavasena pavattā uparidesanā, sā paṭhamapadassa dassitā, idāni
32 dutiyapadassa dassetabbāti tamatthaṃ dassento ‘‘iti bhagavā’’tiādimāha. Rūpinti
33 rūpavantaṃ. Parittanti na vipulaṃ, appakanti attho. Yasmā attā nāma koci
34 paramatthato natthi. Kevalaṃ pana diṭṭhigatikānaṃ parikappitamatta ṃ, tasmā yattha
35 nesaṃ attasaññā, yathā cassa rūpibhāvādiparikappanā hoti, taṃ dassento
1 ‘‘yo’’tiādimāha. Rūpiṃ parittanti attano upaṭṭhitakasiṇarūpavasena rūpiṃ, tassa
2 avaḍḍhitabhāvena parittaṃ. Paññapeti nīlakasiṇādivasena nānākasiṇalābhī. Tanti
3 attānaṃ. Anantanti kasiṇanimittassa appamāṇatāya paricchedassa anupaṭṭhānato
4 antarahitaṃ. Ugghāṭetvāti bhāvanāya apanetvā. Nimittaphuṭṭhokāsanti tena
5 kasiṇanimittena phuṭṭhappadesaṃ. Tesūti catūsu arūpakkhandhesu.
6 Viññāṇamattamevāti ‘‘viññāṇamayo attā’’ti evaṃvādī.

7 118. ‘‘Etarahī’’ti sāvadhāraṇamidaṃ padanti tadatthaṃ dassento ‘‘idānevā’’ti


8 vatvā avadhāraṇena nivattitamatthaṃ āha ‘‘na ito para’’nti. Tattha tattheva sattā
9 ucchijjantīti ucchedavādī, tenāha ‘‘ucchedavasenetaṃ vutta’’nti. Bhāvinti sabbaṃ
10 sadā bhāviṃ avinassanakaṃ. Tenāha ‘‘sassatavasenetaṃ vutta’’nti.
11 Atathāsabhāvanti yathā paravādī vadanti, na tathā sabhāvaṃ. Tathabhāvāyāti
12 ucchedabhāvāya vā sassatabhāvāya vā. Aniyamavacanañhetaṃ vuttaṃ
13 sāmaññajotanāvasena. Sampādessāmīti tathabhāvaṃ assa sampannaṃ katvā
14 dassayissāmi, patiṭṭhāpessāmīti attho. Tathā hi vakkhati ‘‘sassatavādañca
15 jānāpetvā’’tiādi. (Dī. ni. aṭṭha. 2.118) imināti ‘‘atathaṃ vā panā’’tiādi vacanena,
16 anucchedasabhāvampi samānaṃ sassatavādino mativasenāti adhippāyo.
17 Upakappessāmīti upecca samatthayissāmi.%%

18 Evaṃ samānanti evaṃ bhūtaṃ samānaṃ. Rūpakasiṇajjhānaṃ rūpaṃ


19 uttarapadalopena, adhigamanavasena taṃ etassa atthīti rūpīti āha ‘‘rūpinti
20 rūpakasiṇalābhi’’nti. Parittattānudiṭṭhīti ettha rūpī-saddopiāvuttiādinayena ānetvā
21 vattabbo, rūpībhāvampi hi so diṭṭhigatiko parittabhāvaṃ viya attano abhinivissa ṭhitoti.
22 Arūpinti etthāpi eseva nayo. ‘‘Pattapalāsabahulagacchasaṅkhepena
23 ghanagahanajaṭāvitānā nātidīghasantānā valli, tabbiparītā latā’’ti vadanti.
24 Appahīnaṭṭhenāti maggena asamucchinnabhāvena. Kāraṇalābhe sati uppajjanārahatā
25 anusayanaṭṭho.

26 Arūpakasiṇaṃ nāma kasiṇugghāṭiṃ ākāsaṃ, na paricchinnākāsakasiṇaṃ.


27 ‘‘Ubhayampi arūpakasiṇamevā’’ti keci. Arūpakkhandhagocaraṃ vāti vedanādayo
28 arūpakkhandhā ‘‘attā’’ti abhinivesassa gocaro etassāti arūpakkhandhagocaro,
29 diṭṭhigatiko, taṃ arūpakkhandhagocaraṃ. Vā-saddo vuttavikappattho. Saddayojanā
30 pana arūpaṃ arūpakkhandhā gocarabhūtā etassa atthīti arūpī, taṃ arūpiṃ. Lābhino
31 cattāroti rūpakasiṇādilābhavasena taṃ taṃ diṭṭhivādaṃ sayameva parikappetvā taṃ
32 ādāya paggayha paññāpanakā cattāro diṭṭhigatikā. Tesaṃ antevāsikāti tesaṃ
33 lābhīnaṃ vādaṃ paccakkhato, paramparāya ca uggahetvā tatheva naṃ khamitvā
34 rocetvā paññāpanakā cattāro. Takkikā cattāroti kasiṇajjhānassa alābhino kevalaṃ
1 takkanavaseneva yathāvutte cattāro diṭṭhivāde sayameva abhinivissa paggayha ṭhitā
2 cattāro. Tesaṃ antevāsikā pubbe vuttanayena veditabbā.

3 Na attapaññattivaṇṇanā

4 119. Āraddhavipassakopīti samparāyikavipassakopi, tena balavavipassanāya


5 ṭhitaṃ puggalaṃ dasseti. Na paññapeti eva abahussuto pīti adhippāyo. Tādiso hi
6 vipassanāya ānubhāvo. Sāsanikopi jhānābhiññālābhī ‘‘na paññapetī’’ti na vattabboti so
7 idha na uddhaṭo. Idāni nesaṃ apaññāpane kāraṇaṃ dasseti ‘‘etesañhī’’tiādinā.
8 Icceva ñāṇaṃ hoti, na viparītaggāho tassa kāraṇassa dūrasamussāritattā.
9 Arūpakkhandhā icceva ñāṇaṃ hotīti yojanā.

10 Attasamanupassanāvaṇṇanā

11 121. Diṭṭhivasena samanupassitvā, na ñāṇavasena. Sā ca samanupassanā


12 atthato diṭṭhidassanavasena.

13 ‘‘Vedanaṃ attato samanupassatī’’ti evaṃ āgatā vedanākkhandhavatthukā


14 sakkāyadiṭṭhi. Iṭṭhādibhedaṃ ārammaṇaṃ na paṭisaṃvedetīti appaṭisaṃvedanoti
15 vedakabhāvapaṭikkhepamukhena sañjānanādibhāvopi paṭikkhitto hoti tadavinābhāvatoti
16 āha ‘‘iminā rūpakkhandhavatthukā sakkāyadiṭṭhi kathitā’’ti. ‘‘Attā me vediyatī’’ti
17 iminā appaṭisaṃvedanattaṃ paṭikkhipati. Tenāha ‘‘nopi appaṭisaṃvedano’’ti.
18 ‘‘Vedanādhammo’’ti pana iminā ‘‘vedanā me attā’’ti imaṃ vādaṃ paṭikkhipati.
19 Vedanāsaṅkhāto dhammo etassa atthīti hi vedanādhammoti vedanāya
20 samannāgatabhāvaṃ tassa paṭijānāti. Tenāha ‘‘etassa ca vedanādhammo
21 avippayuttasabhāvo’’ti. Saññāsaṅkhāraviññāṇakkhandhavatthukā sakkāyadiṭṭhi
22 kathitāti ānetvā sambandho. ‘‘Vedanāsampayuttattā vediyatī’’ti taṃsampayogato
23 taṃkiccakatamāha yathā cetanāyogato cetano purisoti. Sabbesampi taṃ
24 sārammaṇadhammānaṃ ārammaṇānubhavanaṃ labbhateva, tañca kho ekadesato
25 phuṭṭhatāmattato, vedanāya pana vissavitāya sāmibhāvena
26 ārammaṇarasānubhavananti. Tassā vasena saññādayopi taṃsampayuttattā ‘‘vediyatī’’ti
27 vuccanti. Tathā hi vuttaṃ aṭṭhasāliniyaṃ ‘‘ārammaṇarasānubhavanaṭṭhānaṃ patvā
28 sesasampayuttadhammā ekadesamattakameva anubhavantī’’ti, (dha. sa. aṭṭha. 1
29 dhammuddesakathā) rājasūdanidassanena vāyamattho tattha vibhāvito eva. Etassāti
30 saññādikkhandhattayassa. ‘‘Avippayuttasabhāvo’’ti iminā avisaṃyogajanitaṃ kañci
31 visesaṃ ṭhānaṃ dīpeti.

32 122. Tatthāti tesu vāresu. Tīsu diṭṭhigatikesūti ‘‘vedanā me attā’’ti,


33 ‘‘appaṭisaṃvedano me attā’’ti, ‘‘vedanādhammo me attā’’ti ca evaṃvādesu tīsu
1 diṭṭhigatikesu. Tissannaṃ vedanānaṃ bhinnasabhāvattā sukhaṃ vedanaṃ ‘‘attā’’ti
2 samanupassato dukkhaṃ, adukkhamasukhaṃ vā vedanaṃ ‘‘attā’’ti samanupassanā
3 na yuttā. Evaṃ sesadvaye pīti āha ‘‘yo yo yaṃ yaṃ vedanaṃ attāti
4 samanupassatī’’ti.

5 123. ‘‘Hutvā abhāvato’’ti iminā udayabbayavantatāya aniccāti dasseti, ‘‘tehi


6 tehī’’ tiādinā anekakāraṇasaṅkhatattā saṅkhatāti. Taṃ taṃ paccayanti ‘‘indriyaṃ,
7 ārammaṇaṃ, viññāṇaṃ, sukha, vedanīyo phasso’’ti evaṃ ādikaṃ taṃ taṃ attano
8 kāraṇaṃ paṭicca nissāya sammā sassatādibhāvassa, ucchedādibhāvassa ca
9 abhāvena ñāyena samakāraṇena sadisakāraṇena anurūpakāraṇena uppannā.
10 Khayasabhāvāti khayadhammā, vayasabhāvāti vayadhammā virajjanasabhāvāti
11 virāgadhammā, nirujjhanasabhāvāti nirodhadhammā, catūhipi padehi vedanāya
12 bhaṅgabhāvameva dasseti. Tenāha ‘‘khayoti…pe… khayadhammātiādi vutta’’nti.

13 Vigatoti sabhāvavigamena vigato. Ekassevāti ekasseva diṭṭhigatikassa. Tīsupi


14 kālesūti tissannaṃ vedanānaṃ pavattikālesu. Eso me attāti ‘‘eso
15 sukhavedanāsabhāvo, dukkhaadukkhamasukhavedanāsabhāvo me attā’’ti kiṃ pana
16 hotī, ekasseva bhinnasabhāvataṃ anummattako kathaṃ paccetīti adhippāyena
17 pucchati. Itaro evampi tassa na hoti yevāti dassento ‘‘kiṃ pana na
18 bhavissatī’’tiādimāha. Visesenāti sukhādivibhāgena. Sukhañca dukkhañcāti ettha ca-
19 saddena adukkhamasukhaṃ saṅgaṇhāti, sukhasaṅgahameva vā tena kataṃ
20 santasukhumabhāvato. Avisesenāti avibhāgena vedanāsāmaññena. Vokiṇṇanti
21 sukhādibhedena vomissakaṃ. Taṃ tividhampi vedanaṃ esa diṭṭhigatiko ekajjhaṃ
22 gahetvā attāti samanupassati. Ekakkhaṇe ca bahūnaṃ vedanānaṃ uppādo
23 āpajjati avisesena vedanāsabhāvattā. Attano hi tasmiṃ sati sadā
24 sabbavedanāpavattippasaṅgato diṭṭhigatiko agatiyā ekakkhaṇepi bahūnampi
25 vedanānaṃ uppattiṃ paṭijāneyyāti tassa avasaraṃ adento ‘‘na ekakkhaṇe bahūnaṃ
26 vedanānaṃ uppatti atthī’’ti āha, paccakkhaviruddhametanti adhippāyo. Etena petaṃ
27 nakkhamatīti etena viruddhattasādhanenapi sabbena sabbaṃ attano abhāvenapi
28 paṇḍitānaṃ na ruccati, etaṃ dassanaṃ dhīrā nakkhamantīti attho.

29 124. Indriyabaddhepi rūpappabandhe vāyodhātuvipphāravasena kāci kiriyā nāma


30 labbhatīti suddharūpakkhandhepi yattha kadāci vāyodhātuvipphāro labbhati, tameva
31 nidassanabhāvena gaṇhanto ‘‘tālavaṇṭe vā vātapāne vā’’ti āha. Vedanādhammesūti
32 vedanādhammavantesu. ‘‘Ahamasmī’’ti iminā tayopi khandhe ekajjhaṃ gahetvā
33 ahaṃkārassa uppajjanākāro vuttoti. ‘‘Ayamahamasmī’’ti pana iminā tattha ekaṃ ekaṃ
34 gahetvā ahaṃkārassa uppajjanākāro vutto. Tenāha ‘‘ekadhammopī’’tiādi. Tanti
1 ‘‘ahamasmī’’ti ahaṃkāruppattiṃ. Sā hi catukkhandhanirodhena
2 anupalabbhamānasannissayā sasavisāṇatikhiṇatā viya na bhaveyyāvāti.

3 Ettāvatāti ‘‘kittāvatā ca ānandā’’tiādinā ‘‘tantākulakajātā’’ti padassa


4 anusandhidassanavasena pavattena ettakena desanādhammena. Kāmaṃ heṭṭhāpi
5 vaṭṭakathāva kathitā, idha pana diṭṭhigatikassa vaṭṭato
6 sīsukkhipanāsamatthatāvibhāvanavasena micchādiṭṭhiyā
7 mahāsāvajjabhāvadīpaniyakathā pakāsitāti taṃ dassento ‘‘vaṭṭakathā kathitā’’ti āha.
8 Nanu vaṭṭamūlaṃ avijjā taṇhā, tā anāmasitvā tato aññathā kasmā idha vaṭṭakathā
9 kathitāti āha ‘‘bhagavā hī’’tiādi. Avijjāsīsenāti avijjaṃ uttamaṅgaṃ katvā,
10 avijjāmukhenāti attho. Koṭi na paññāyatīti ‘‘asukassa nāma sammāsambuddhassa,
11 cakkavattino vā kāle avijjā uppannā, na tato pubbe atthī’’ti avijjāya ādi mariyādā
12 appaṭihatassa mama sabbaññutaññāṇassāpi na paññāyati avijjamānattā evāti attho.
13 Ayaṃ paccayo idappaccayo, tasmā idappaccayā, imasmā āsavādikāraṇāti attho.
14 Bhavataṇhāyāti bhavasaṃyojanabhūtāya taṇhāya. Bhavadiṭṭhiyāti sassatadiṭṭhiyā.
15 ‘‘Tattha tattha upapajjanto’’ti iminā ‘‘ito ettha etto idhā’’ti evaṃ apariyantaṃ
16 aparāparuppattiṃ dasseti. Tenāha ‘‘mahāsamudde’’tiādi.

17 126. Paccayākāramūḷhassāti bhūtakathanametaṃ, na visesanaṃ. Sabbopi hi


18 diṭṭhigatiko paccayākāramūḷho evāti. Vivaṭṭaṃ kathentoti vaṭṭato vinimuttattā
19 vivaṭṭaṃ, vimokkho, taṃ kathento. Kārakassāti satthuovādakārakassa,
20 sammāpaṭipajjantassāti attho. Tenāha ‘‘satipaṭṭhānavihārino’’ti. So hi
21 vedanānupassanāya, dhammānupassanāya ca sammāpaṭipattiyā ‘‘neva vedanaṃ
22 attānaṃ samanupassatī’’tiādinā vattabbataṃ arahati. Tenāha ‘‘evarūpo hī’’tiādi.
23 Sabbadhammesūti sabbesu tebhūmakadhammesu. Te hi sammasanīyā. Na aññanti
24 vedanāya aññaṃ saññādidhammaṃ attānaṃ na samanupassatīti.
25 ‘‘Khandhalokādayo’’ti rūpādidhammā eva vuccanti, tesaṃ samūhoti dassetuṃ
26 ‘‘rūpādīsu dhammesū’’ti vuttaṃ. Na upādiyati diṭṭhitaṇhāgāhavasena.
27 ‘‘Seyyohamasmī’’tiādinā (saṃ. ni. 4.108; mahāni. 21, 178; dha. sa. 1121; vibha. 832,
28 866) pavattamānamaññanāpi taṇhādiṭṭhimaññanā viya paritassanarūpā evāti āha
29 ‘‘taṇhādiṭṭhimānaparitassanāyapī’’ti.

30 Sā evaṃ diṭṭhīti sā arahato evaṃpakārā diṭṭhīti yo vadeyya, tadakallaṃ, taṃ


31 na yuttanti attho. Evamassa diṭṭhīti etthāpi evaṃpakārā assa arahato diṭṭhītiādinā
32 yojetabbaṃ. Evañhi satīti yo vadeyya ‘‘hoti tathāgato paraṃ maraṇā itissa diṭṭhī’’ti,
33 tassa ce vacanaṃ tathevāti attho. ‘‘Arahā na kiñci jānātī’’ti vuttaṃ bhaveyya jānato
34 tathā diṭṭhiyā abhāvato. Tenevāti tathā vattumayuttattā eva. Catunnampi nayānanti
35 ‘‘hoti tathāgato’’tiādinā āgatānaṃ catunnaṃ vārānaṃ. Ādito tīsu vāresu saṅkhipitvā
1 pariyosānavāre vitthāritattā ‘‘avasāne ‘taṃ kissa hetū’tiādimāhā’’ti vuttaṃ. ‘‘Ādito tīsu
2 vāresu tatheva desanā pavattā, yathā pariyosānavāre, pāḷi pana saṅkhittā’’ti keci.

3 Vohāroti ‘‘satto itthī puriso’’tiādinā, ‘‘khandhāāyatanānī’’tiādinā, ‘‘phasso


4 vedanā’’tiādinā ca vohāritabbavohāro. Tassa pana vohārassa pavattiṭṭhānaṃ nāma
5 saṅkhepato ime evāti āha ‘‘khandhā āyatanāni dhātuyo’’ti. Yasmā nibbānaṃ
6 pubbabhāge saṅkhārānaṃ nirodhabhāveneva paññāpiyati ca, tasmā tassāpi
7 khandhamukhena avacaritabbatā labbhatīti ‘‘paññāya avacaritabbaṃ
8 khandhapañcaka’’nti vuttaṃ. Tenāha bhagavā ‘‘imasmiṃyeva byāmamatte kaḷevare
9 sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca
10 lokanirodhagāminiñca paṭipada’’nti. (Saṃ. ni. 1.107; a. ni. 4.45) paññāvacaranti vā
11 tebhūmakadhammānametaṃ gahaṇanti ‘‘khandhapañcaka’’ntveva vuttaṃ, tasmā
12 ‘‘yāvatā paññā’’ti etthāpi lokiyapaññāya eva gahaṇaṃ daṭṭhabbaṃ. Vaṭṭakathā hesāti.
13 Tathā hi ‘‘yāvatā vaṭṭaṃ vaṭṭati’’ icceva vuttaṃ. Tenevāha ‘‘tantākulakapadasseva
14 anusandhi dassito’’ti. Yasmā bhagavā diṭṭhisīsenettha vaṭṭakathaṃ kathetvā
15 yathānusandhināpi vaṭṭakathaṃ kathesi, tasmā ‘‘tantākulakapadasseva anusandhi
16 dassito’’ti sāvadhāraṇaṃ katvā vuttaṃ. Paṭiccasamuppādakathā panettha yāvadeva
17 tassa gambhīrabhāvavibhāvanatthāya vitthāritā, vivaṭṭakathāpi samānā idha
18 paccāmaṭṭhāti daṭṭhabbaṃ.

19 Sattaviññāṇaṭṭhitivaṇṇanā

20 127. Gacchanto gacchantoti samathapaṭipattiyaṃ suppatiṭṭhito hutvā


21 vipassanāgamanena, maggagamanena ca gacchanto gacchanto. Ubhohi bhāgehi
22 muccanato ubhatobhāgavimutto nāma hoti. So ‘‘evaṃ asamanupassanto’’ti vutto
23 vipassanāyānikoti katvā ‘‘yo ca na samanupassatīti vutto so yasmā gacchanto
24 gacchanto paññāvimutto nāma hotī’’ti vuttaṃ. Heṭṭhā vuttānanti ‘‘kittāvatā ca,
25 ānanda, attānaṃ na paññapento na paññāpetī’’tiādinā (dī. ni. 2.119), ‘‘yato kho, ānanda,
26 bhikkhu neva vedanaṃ attānaṃ samanupassatī’’tiādinā (dī. ni. 2.125 ādayo) ca heṭṭhā
27 pāḷiyaṃ āgatānaṃ dvinnaṃ puthujjanabhikkhūnaṃ. Nigamananti nissaraṇaṃ.
28 Nāmanti paññāvimuttādināmaṃ.

29 Paṭisandhivasena vuttāti
30 nānattakāyanānattasaññitāvisesavisiṭṭhapaṭisandhivasena vuttā satta viññāṇaṭṭhitiyo.
31 Taṃtaṃsattanikāyaṃ pati nissayato hi nānattakāyāditā
32 taṃpariyāpannapaṭisandhisamudāgatāti daṭṭhabbā tadabhinibbattakakammabhavassa
33 tathā āyūhitattā. Catasso āgamissantīti rūpavedanāsaññāsaṅkhārakkhandhavasena
34 catasso viññāṇaṭṭhitiyo āgamissanti ‘‘rūpupāyaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ
1 tiṭṭhatī’’tiādinā (dī. ni. 3.311). Viññāṇapatiṭṭhānassāti paṭisandhiviññāṇassa etarahi
2 patiṭṭhānakāraṇassa. Atthato vuttavisesavisiṭṭhā pañcavokāre
3 rūpavedanāsaññāsaṅkhārakkhandhā, catuvokāre vedanādayo tayo khandhā veditabbā.
4 Sattāvāsabhāvaṃ upādāya ‘‘dve ca āyatanānīti dve nivāsaṭṭhānānī’’ti vuttaṃ.
5 Nivāsaṭṭhānapariyāyopi āyatanasaddo hoti yathā ‘‘devāyatanadvaya’’nti. Sabbanti
6 viññāṇaṭṭhiti āyatanadvayanti sakalaṃ. Tasmā gahitaṃ tattha ekameva aggahetvāti
7 adhippāyo. Pariyādānaṃ anavasesaggahaṇaṃ na gacchati vaṭṭaṃ
8 viññāṇaṭṭhitiāyatanadvayānaṃ aññamaññaantogadhattā.

9 Nidassanatthe nipāto, tasmā seyyathāpi manussāti yathā manussāti vuttaṃ


10 hoti. Viseso hotiyeva satipi bāhirassa kārakassa abhede ajjhattikassa bhinnattā.
11 Nānattaṃ kāye etesaṃ, nānatto vā kāyo etesanti nānattakāyā, iminā nayena
12 sesapadesupi attho veditabbo. Nesanti manussānaṃ. Nānattā saññā etesaṃ atthīti
13 nānattasaññino. Sukhasamussayato vinipāto etesaṃ atthīti vinipātikā satipi
14 devabhāve dibbasampattiyā abhāvato, apāyesu vā gato natthi nipāto etesanti
15 vinipātikā. Tenāha ‘‘catuapāyavinimuttā’’ti. Dhammapadanti
16 satipaṭṭhānādidhammakoṭṭhāsaṃ. Vijāniyāti sutamayena tāva ñāṇena vijānitvā.
17 Tadanusārena yonisomanasikāraṃ paribrūhanto sīlavisuddhiādikaṃ sammāpaṭipattiṃ
18 api paṭipajjema. Sā ca paṭipatti hitāya diṭṭhadhammikādisakalahitāya amhākaṃ siyā.
19 Idāni tattha sīlapaṭipattiṃ tāva vibhāgena dassento ‘‘pāṇesu cā’’ti gāthamāha.

20 Brahmakāye paṭhamajjhānanibbatte brahmasamūhe, brahmanikāye vā bhavāti


21 brahmakāyikā. Mahābrahmuno parisāya bhavāti brahmapārisajjā tassa
22 paricārakaṭṭhāne ṭhitattā. Mahābrahmuno purohitaṭṭhāne ṭhitāti brahmapurohitā.
23 Āyuvaṇṇādīhi mahanto brahmānoti mahābrahmuno. Satipi tesaṃ tividhānampi
24 paṭhamena jhānena abhinibbattabhāve jhānassa pana pavattibhedena ayaṃ visesoti
25 dassetuṃ ‘‘brahmapārisajjā panā’’tiādi vuttaṃ. Parittenāti hīnena, sā cassa hīnatā
26 chandādīnaṃ hīnatāya veditabbā, paṭiladdhamattaṃ vā hīnaṃ. Kappassāti
27 asaṅkhyeyyakappassa. Hīnapaṇītānaṃ majjhe bhavattā majjhimena, sā cassa
28 majjhimatā chandādīnaṃ majjhimatāya veditabbā, paṭilabhitvā nātisubhāvitaṃ vā
29 majjhimaṃ. Upaḍḍhakappoti asaṅkhyeyyakappassa upaḍḍhakappo.
30 Vipphārikataroti brahmapārisajjehi pamāṇato vipulataro, sabhāvato uḷārataro ca hoti.
31 Sabhāvenapi hi uḷāratarova, taṃ panettha appamāṇaṃ. Tathā hi parittābhādīnaṃ,
32 parittasubhādīnañca kāye satipi sabhāvavematte ekattavaseneva vavatthāpīyatīti
33 ‘‘ekattakāyā’’ tveva vuccanti. Paṇītenāti ukkaṭṭhena, sā cassa ukkaṭṭhatā
34 chandādīnaṃ ukkaṭṭhatāya veditabbā, subhāvitaṃ vā sammadeva vasibhāvaṃ
35 pāpitaṃ paṇītaṃ padhānabhāvaṃ nītanti katvā, idhāpi kappo
1 asaṅkhyeyyakappavaseneva veditabbo paripuṇṇassa mahākappassa asambhavato.
2 Itīti evaṃ vuttappakārena. Teti ‘‘brahmakāyikā’’ti vuttā tividhāpi brahmāno. Saññāya
3 ekattāti tihetukabhāvena saññāya ekattasabhāvattā. Na hi tassā
4 sampayuttadhammavasena aññopi koci bhedo atthi.

5 Evanti iminā nānattakāyaekattasaññinoti dasseti.

6 Daṇḍaukkāyāti daṇḍadīpikāya. Saratīti dhāvati viya. Vissaratīti vippakiṇṇā viya


7 dhāvati. Dve kappāti dve mahākappā. Ito paresupi eseva nayo. Idhāti imasmiṃ sutte.
8 Ukkaṭṭhaparicchedavasena ābhassaraggahaṇeneva sabbepi te parittābhā,
9 appamāṇābhāpi gahitā.

10 Sobhanā pabhā subhā, subhāya kiṇṇā subhākiṇṇāti vattabbe ā-kārassa


11 rassattaṃ, antima-ṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttā,
12 aṭṭhakathāyaṃpana niccalāya ekagghanāya pabhāya subhoti pariyāyavacananti
13 ‘‘subhena okiṇṇā vikiṇṇā’’ti attho vutto, etthāpi antima-ṇa-kārassa ha-kārakaraṇaṃ
14 icchitabbameva. Na chijjitvā chijjitvā pabhā gacchati ekagghanattā.
15 Catutthaviññāṇaṭṭhitimeva bhajanti kāyassa, saññāya ca ekarūpattā.
16 Vipulasantasukhāyuvaṇṇādiphalattā vehapphalā. Etthāti viññāṇaṭṭhitiyaṃ.

17 Vivaṭṭapakkhe ṭhitā napunarāvattanato. ‘‘Na sabbakālikā’’ti vatvā tameva


18 asabbakālikattaṃ vibhāvetuṃ ‘‘kappasatasahassampī’’tiādi vuttaṃ.
19 Soḷasakappasahassaccayena uppannānaṃ suddhāvāsabrahmānaṃ parinibbāyanato,
20 aññesañca tattha anuppajjanato buddhasuññe loke suññaṃ taṃ ṭhānaṃ hoti, tasmā
21 suddhāvāsā na sabbakālikā, khandhāvāraṭṭhānasadisā honti suddhāvāsabhūmiyo.
22 Iminā suttena suddhāvāsānaṃ sattāvāsabhāvadīpaneneva viññāṇaṭṭhitibhāvo dīpito,
23 tasmā suddhāvāsāpi sattasu viññāṇaṭṭhitīsu catutthaviññāṇaṭṭhitiṃ navasu
24 sattāvāsesu catutthasattāvāsaṃyeva bhajanti.

25 Sukhumattāti saṅkhārāvasesasukhumabhāvappattattā.
26 Paribyattaviññāṇakiccābhāvato neva viññāṇaṃ, sabbaso aviññāṇaṃ na hotīti
27 nāviññāṇaṃ, tasmā paripphuṭaviññāṇakiccavantīsu viññāṇaṭṭhitīsu avatvā.

28 128. Tañca viññāṇaṭṭhitinti paṭhamaṃ viññāṇaṭṭhitiṃ. Heṭṭhā vuttanayena


29 sarūpato, manussādivibhāgato, saṅkhepato, ‘‘nāmañca rūpañcā’’ti bhedato ca pajānāti.
30 Tassā samudayañcāti tassā paṭhamāya viññāṇaṭṭhitiyā pañcavīsatividhaṃ
31 samudayañca pajānāti. Atthaṅgamepi eseva nayo. Assādetabbato, assādato ca
32 assādaṃ. Ayaṃ aniccādibhāvo ādīnavo. Chandarāgo vinīyati etena, ettha vāti
33 chandarāgavinayo, saha maggena nibbānaṃ. Chandarāgappahānanti etthāpi eseva
1 nayo. Mānadiṭṭhīnaṃ vasenāhanti vā, taṇhāvasena mamanti vā abhinandanāpi
2 mānassa paritassanā viya daṭṭhabbā. Sabbatthāti sabbesu sesesu aṭṭhasupi vāresu.
3 Tatthāti upari tīsu viññāṇaṭṭhitīsu dutiyāyatanesu. Tattha hi rūpaṃ natthi. Puna tatthāti
4 paṭhamāyatane. Tattha hi eko rūpakkhandhova. Etthāti ca tameva sandhāya vuttaṃ.
5 Tattha hi rūpassa kammasamuṭṭhānattā āhāravasena yojanā na sambhavati.

6 Yato khoti ettha to-saddo dā-saddo viya kālavacano ‘‘yato kho, sāriputta,
7 bhikkhusaṅgho’’tiādīsu (pārā. 21) viyāti vuttaṃ ‘‘yadā kho’’ti. Aggahetvāti kañcipi
8 saṅkhāraṃ ‘‘etaṃ mamā’’tiādinā aggahetvā. Paññāvimuttoti aṭṭhannaṃ
9 vimokkhānaṃ anadhigatattā sātisayassa samādhibalassa abhāvato paññābaleneva
10 vimutto. Tenāha ‘‘aṭṭha vimokkhe asacchikatvā paññābalenevā’’tiādi. Appavattinti
11 āyatiṃ appavattiṃ katvā. Pajānanto vimuttoti vā paññāvimutto,
12 paṭhamajjhānaphassena vinā parijānanādippakārehi cattāri saccāni jānanto
13 paṭivijjhanto tesaṃ kiccānaṃ matthakappattiyā niṭṭhitakiccatāya visesena muttoti
14 vimutto. So paññāvimutto. Sukkhavipassakoti samathabhāvanāsinehābhāvena
15 sukkhā lūkhā, asiniddhā vā vipassanā etassāti sukkhavipassako. Ṭhatvāti
16 pādakakaraṇavasena ṭhatvā. Aññatarasminti ca aññataraaññatarasmiṃ, ekekasminti
17 attho. Evañhissa pañcavidhatā siyā. ‘‘Na heva kho aṭṭha vimokkhe kāyena phusitvā
18 viharatī’’ti iminā sātisayassa samādhibalassa abhāvo dīpito. ‘‘Paññāya cassa
19 disvā’’tiādinā sātisayassa paññābalassa bhāvo. Paññāya cassa disvā āsavā
20 parikkhīṇā hontīti na āsavā paññāya passanti, dassanakāraṇā pana parikkhīṇā ‘‘disvā
21 parikkhīṇā’’ti vuttā. Dassanāyattaparikkhayattā eva hi dassanaṃ āsavānaṃ khayassa
22 purimakiriyā hoti.

23 Aṭṭhavimokkhavaṇṇanā

24 129. Ekassa bhikkhunoti sattasu ariyapuggalesu ekassa bhikkhuno.


25 Viññāṇaṭṭhitiādinā parijānanādivasappa vattaniggamanañca paññāvimuttanāmañca.
26 Itarassāti ubhatobhāgavimuttassa. Ime sandhāya hi pubbe ‘‘dvinnaṃ bhikkhūna’’nti
27 vuttaṃ. Kenaṭṭhenāti kena sabhāvena. Sabhāvo hi ñāṇena yāthāvato araṇīyato
28 ñātabbato ‘‘attho’’ti vuccati, so eva ttha-kārassa ṭṭha-kāraṃ katvā ‘‘aṭṭho’’ti vutto.
29 Adhimuccanaṭṭhenāti adhikaṃ savisesaṃ muccanaṭṭhena, etena satipi sabbassāpi
30 rūpāvacarajjhānassa vikkhambhanavasena paṭipakkhato vimuttabhāve yena
31 bhāvanāvisesena taṃ jhānaṃ sātisayaṃ paṭipakkhato vimuccitvā pavattati, so
32 bhāvanāviseso dīpito. Bhavati hi samānajātiyuttopi bhāvanāvisesena
33 pavattiākāraviseso, yathā taṃ saddhāvimuttatā diṭṭhippattassa. Tathā
34 paccanīkadhammehi suṭṭhu vimuttatāya, evaṃ aniggahitabhāvena nirāsa ṅkatāya
35 abhirativasena suṭṭhu adhimuccanaṭṭhenapi vimokkho. Tenāha ‘‘ārammaṇe cā’’tiādi.
1 Ayaṃ panatthoti ayaṃ adhimuccanaṭṭho pacchime vimokkhe nirodhe natthi, kevalo
2 vimuttaṭṭho eva tattha labbhati, taṃ sayameva parato vakkhati.

3 Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa


4 jhānassa hetubhāvena visiṭṭhaṃ rūpaṃ hoti, yena visiṭṭhena rūpena ‘‘rūpī’’ti vucceyya
5 rūpī-saddassa atisayatthadīpanato, tadeva sasantatipariyāpannarūpavasena
6 paṭiladdhaṃ jhānaṃ idha paramatthato rūpībhāvasādhakanti daṭṭhabba ṃ. Tenāha
7 ‘‘ajjhatta’’ntiādi. Rūpajjhānaṃ rūpaṃ uttarapadalopena. Rūpānīti panettha
8 purimapadalopo daṭṭhabbo. Tena vuttaṃ ‘‘nīlakasiṇādirūpānī’’ti. Rūpe kasiṇarūpe
9 saññā rūpasaññā, sā etassa atthīti rūpasaññī, saññāsīsena jhānaṃ vadati.
10 Tappaṭikkhepena arūpasaññī. Tenāha ‘‘ajjhattaṃ na rūpasaññī’’tiādi.

11 ‘‘Anto appanāyaṃ subhanti ābhogo natthī’’ti iminā pubbābhogavasena tathā


12 adhimutti siyāti dasseti. Evañhettha tathāvattabbatāpatticodanā samatthitā hoti. Yasmā
13 suvisuddhesu nīlādīsu vaṇṇakasiṇesu tattha katādhikārānaṃ abhirativasena su ṭṭhu
14 adhimuccanaṭṭho sambhavati, tasmā aṭṭhakathāyaṃ tathā tatiyo vimokkho
15 saṃvaṇṇito, yasmā pana mettāvasena pavattamānā bhāvanā satte appaṭikūlato
16 dahanti tesu tato adhimuccitvāva pavattati, tasmā paṭisambhidāmagge (paṭi. ma. 212)
17 ‘‘brahmavihārabhāvanā subhavimokkho’’ti vuttā, tayidaṃ ubhayampi tena tena
18 pariyāyena vuttattā na virujjhatīti daṭṭhabbaṃ.

19 Sabbasoti anavasesato. Na hi catunnaṃ arūpakkhandhānaṃ ekadesopi tattha


20 avassissati. Visuddhattāti yathāparicchinnakāle nirodhitattā. Uttamo vimokkho nāma
21 ariyeheva samāpajjitabbato, ariyaphalapariyosānattā diṭṭheva dhamme
22 nibbānappattibhāvato ca.

23 130. Ādito paṭṭhāyāti paṭhamasamāpattito paṭṭhāya. Yāva pariyosānā


24 samāpatti, tāva. Aṭṭhatvāti katthaci samāpattiyaṃ aṭṭhito eva, nirantarameva
25 paṭipāṭiyā, uppaṭipāṭiyā ca samāpajjatevāti attho. Tenāha ‘‘ito cito ca
26 sañcaraṇavasena vutta’’nti. Icchati samāpajjituṃ. Tattha ‘‘samāpajjati pavisatī’’ti
27 samāpattisamaṅgīpuggalo taṃ taṃ paviṭṭho viya hotīti katvā vuttaṃ.

28 Dvīhi bhāgehi vimuttoti arūpajjhānena vikkhambhanavimokkhena, maggena


29 samucchedavimokkhenāti dvīhi vimuccanabhāgehi, arūpasamāpattiyā rūpakāyato,
30 maggena nāmakāyatoti dvīhi vimuccitabbabhāgehi ca vimutto. Tenāha
31 ‘‘arūpasamāpattiyā’’tiādi. Vimuttoti hi kilesehi vimutto, vimuccanto ca kilesānaṃ
32 vikkhambhanasamucchindanehi kāyadvayato vimuttoti ayamettha attho. Gāthāya ca
33 ākiñcaññāyatanalābhino upasivabrāhmaṇassa bhagavatā ‘‘nāmakāyā vimutto’’ti
34 ubhatobhāgavimutto muni akkhāto. Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti
1 saṅkhanti ‘‘asukaṃ nāma disaṃ gato’’ti vohāraṃ na gacchati. Evaṃ muni nāmakāyā
2 vimuttoti evaṃ arūpaṃ upapanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto,
3 tattha ca catutthamaggaṃ nibbattetvā nāmakāyassa pariññātattā puna nāmakāyāpi
4 vimutto. Ubhatobhāgavimutto khīṇāsavo hutvā anupādāya parinibbānasaṅkhātaṃ
5 atthaṃ paleti na upeti saṅkhaṃ, ‘‘khattiyo brāhmaṇo’’ti evaṃ ādikaṃ samaññaṃ na
6 gacchatīti attho.

7 ‘‘Aññatarato vuṭṭhāyā’’ti idaṃ kiṃ ākāsānañcāyatanādīsu aññataralābhīvasena


8 vuttaṃ, udāhu sabbāruppalābhīvasenāti yathicchasi, tathā hotu, yadi
9 sabbāruppalābhīvasena vuttaṃ, na koci virodho. Atha tattha aññataralābhīvasena
10 vuttaṃ, ‘‘yato kho, ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi
11 samāpajjatī’’tiādivacanena virujjheyyāti? Yasmā arūpāvacarajjhānesu ekassāpi lābhī
12 ‘‘aṭṭhavimokkhalābhī’’ tveva vuccati aṭṭhavimokkhe ekadesassāpi
13 taṃnāmadānasamatthatāsambhavato. Ayañhi aṭṭhavimokkhasamaññā samudāye viya
14 tadekadesepi niruḷhāpattisamaññā viyāti. Tena vuttaṃ ‘‘ākāsānañcāyatanādīsu
15 aññatarato vuṭṭhāyā’’ti. ‘‘Pañcavidho hotī’’ti vatvā chabbidhataṃpissa keci parikappenti,
16 taṃ tesaṃ matimattaṃ, nicchitovāyaṃ pañho pubbācariyehīti dassetuṃ ‘‘keci
17 panā’’tiādi vuttaṃ. Tattha kecīti uttaravihāravāsino, sārasamāsācariyā ca. Te hi
18 ‘‘ubhatobhāgavimuttoti ubhayabhāgavimutto samādhivipassanāto’’ti vatvā
19 rūpāvacarasamādhināpi samādhiparipanthato vimuttiṃ maññanti. Evaṃ
20 rūpajjhānabhāgena, arūpajjhānabhāgena ca ubhato vimuttoti pāyasamāno.
21 ‘‘Tādisamevā’’ti iminā yādisaṃ arūpāvacarajjhānaṃ kilesavikkhambhane, tādisaṃ
22 rūpāvacaracatutthajjhānaṃ pīti imamatthaṃ ullaṅgeti. Tenāha ‘‘tasmā’’tiādi.

23 Ubhatobhāgavimuttapañhoti ubhatobhāgavimuttassa chabbidhataṃ nissāya


24 uppannapañho. Vaṇṇanaṃ nissāyāti tassa padassa atthavacanaṃ nissāya. Cirenāti
25 therassa aparabhāge cirena kālena. Vinicchayanti saṃsayachedakaṃ sanniṭṭhānaṃ
26 patto. Taṃ pañhanti tamatthaṃ. Ñātuṃ icchito hi attho pañho. Na kenaci
27 sutapubbanti kenaci kiñci na sutapubbaṃ, idaṃ atthajātanti adhippāyo. Kiñcāpi
28 upekkhāsahagataṃ, kiñcāpi kilese vikkhambhetīti paccekaṃ kiñcāpi-saddo yojetabbo.
29 Samudācaratīti pavattati. Tattha kāraṇamāha ‘‘ime hī’’tiādinā, tena
30 rūpāvacarabhāvanato āruppabhāvanā savisesaṃ kilese vikkhambheti
31 rūpavirāgabhāvanābhāvato, uparibhāvanābhāvato cāti dassetīti. Evañca katvā
32 aṭṭhakathāyaṃ āruppabhāvanāniddese yaṃ vuttaṃ ‘‘tassevaṃ tasmiṃ nimitte
33 punappunaṃ cittaṃ cārentassa nīvaraṇāni vikkhambhanti sati santiṭṭhatī’’tiādi,
34 (visuddhi. 1.281) taṃ samatthataṃ hotīti. Idaṃ suttanti puggalapaññattipāṭhamāha
35 (pu. pa. niddesa 27). Sabbañhi buddhavacanaṃ atthasūcanādiatthena suttanti vutto
36 vāyamattho. Yaṃ pana tattha vattabbaṃ, taṃ heṭṭhā vuttameva. Aṭṭhannaṃ
1 vimokkhānaṃ anulomādito samāpajjanena sātisayaṃ santānassa abhisaṅkhatattā,
2 aṭṭhamañca uttamaṃ vimokkhaṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā
3 aggamaggādhigamena ubhatobhāgavimuccanato ca imāya ubhatobhāgavimuttiyā
4 sabbaseṭṭhatā veditāti daṭṭhabbā.

5 Mahānidānasuttavaṇṇanāya līnatthappakāsanā.
6

You might also like