You are on page 1of 1

hayagrIva pancaratnam

jñā nā nandā malā tmā kalikalushamahā tū lavā tū lanā mā


sīmā tītā tmabhū mā mama hayavadanā dēvatā dhavitā riḥ |
yatā śvētā bjamadhyaṁ pravimalakamalasragdharā dughdarā śiḥ (?)
smērā sā rā jarā jā prabhṛtinutipadaṁ saṁ padaṁ sampradattā ṁ ||

tā rā tā rā dhinā thasphaṭikamaṇ isudhā hīrahā rā bhirā mā


rā mā ratnā bdhikanyā kucalakucaparīrambhasaṁ rambhadhanyā |
mā nyā nanyā rhadā syā praṇ atatatiparitrā ṇ a sattrā ttadīkshā
dakshā sā kshā tkṛtaishā sapadi hayamukhī dēvatā sā vatā n naḥ ||

antardhvā ntasya kalyaṁ nigamahṛdasuradhvamsanaikā ntakalyam


kalyā ṇ ā nā ṁ guṇ ā nā ṁ jaladhim abhinavadvā ndhavaṁ saindhavā syaṁ |
śubhrā ṁ śubhrā jamā naṁ dadhataṁ paridharau pustakaṁ hastakañjaiḥ
bhadrā ṁ vyā khyā namudrā m apihṛdi śaraṇ aṁ yā myudā raṁ sadā raṁ ||

vandē taṁ dē vamā dyaṁ namadamaramahā ratnakō ṭīrakō ṭī-


vā ṭī niryatnaniryad-ghṛṇ igaṇ amasṛṇ ī-bhū tapā dā mbujā taṁ |
śrīmad rā mā nujā rya-śrutiśikharaguru-brahmatantrasvatantraiḥ
pū jyaṁ prā jyaṁ sabhā jyaṁ kaliripugurubhiḥ śaśvadaśvō ttamā ngaṁ ||

vidyā hṛdyā navadyā yad anaghakaruṇ ā sā rasā raprasā rā t


dhīrā dhā rā dharā yā m ajanijanimatā ṁ tā panirvā payitrī |
śrīkṛshnabrahmatantrā dimapadakalijit samyamīndrā rcitaṁ tat
śrīmad dhā mā tibhū mā prathayatu kuśalaṁ śrīhayagrīvanā mā

iti śrīmat paramahaṁ sa parivrā jakā cā ryasya rā jñanaikabirudā nkita

You might also like