You are on page 1of 3

rādhikā kavachaṁ

pārvatyuvācha |

kailāsa vāsin bhagavan


bhaktānugrahakāraka |
rādhikā kavachaṁ puṇyaṁ
kathayasva mama prabhō || 1 ||

yadyasti karuṇā nātha


trāhi māṁ duḥkhatō bhayāt |
tvamēva śaraṇaṁ nātha
śūlapāṇē pinākadhrr̥t || 2 ||

śiva uvācha |

śrr̥ṇuṣva girijē tubhyaṁ


kavachaṁ pūrvasūchitam |
sarvarakṣākaraṁ puṇyaṁ
sarvahatyāharaṁ param || 3 ||

haribhakti pradaṁ sākṣād


bhuktimukti prasādhanam |
trailōkyākarṣaṇaṁ dēvi
harisānnidhyakārakam || 4 ||

sarvatra jayadaṁ dēvi


sarvaśatru bhayāvaham |
sarvēṣāṁ chaiva bhūtānāṁ
manōvrr̥ttiharaṁ param || 5 ||

chaturdhā muktijanakaṁ
sadānandakaraṁ param |
rājasūyāśvamēdhānāṁ
yajñānāṁ phaladāyakam || 6 ||

idaṁ kavachamajñātvā
rādhāmantraṁ cha yō japēt |
sa nāpnōti phalaṁ tasya
vighnāstasya padē padē || 7 ||

rr̥ṣirasya mahādēvō:
’nuṣṭup chandaścha kīrtitam |
rādhā:’sya dēvatā prōktā
rāṁ bījaṁ kīlakaṁ smrr̥tam || 8 ||

dharmārtha kāma mōkṣēṣu


viniyōgaḥ prakīrtitaḥ |
śrī rādhā mē śiraḥ pātu
lalāṭaṁ rādhikā tathā || 9 ||

śrīmatī nētrayugalaṁ
karṇau gōpēndra nandinī |
haripriyā nāsikāṁ cha
bhrūyugaṁ śaśiśōbhanā || 10 ||

ōṣṭhaṁ pātu krr̥pādēvī


adharaṁ gōpikā tathā |
vrr̥ṣabhānusutā dantāṁ
śchibukaṁ gōpanandinī || 11 ||

chandrāvalī pātu gaṇḍaṁ


jihvāṁ krr̥ṣṇapriyā tathā |
kaṇṭhaṁ pātu hariprāṇā
hrr̥dayaṁ vijayā tathā || 12 ||

bāhū dvau chandravadanā


udaraṁ subalasvasā |
kōṭiyōgānvitā pātu
pādau saubhadrikā tathā || 13 ||

nakhāṁśchandramukhī pātu
gulphau gōpālavallabhā |
nakhān vidhumukhī dēvī
gōpī pādatalaṁ tathā || 14 ||

śubhapradā pātu prr̥ṣṭhaṁ


kukṣau śrīkānta vallabhā |
jānudēśaṁ jayā pātu
hariṇī pātu sarvataḥ || 15 ||

vākyaṁ vāṇī sadā pātu


dhanāgāraṁ dhanēśvarī |
pūrvāṁ diśaṁ krr̥ṣṇaratā
krr̥ṣṇaprāṇā cha paśchimām || 16 ||

uttarāṁ haritā pātu


dakṣiṇāṁ vrr̥ṣabhānujā |
chandrāvalī naiśamēva
divā kṣvēḍitamēkhalā || 17 ||

saubhāgyadā madhyadinē
sāyāhnē kāmarūpiṇī |
raudrī prātaḥ pātu māṁ hi
gōpinī rajanīkṣayē || 18 ||

hētudā saṅgavē pātu


kētumālā divārdhakē |
śēṣā:’parāhṇasamavē
śamitā sarvasandhiṣu || 19 ||

yōginī bhōgasamayē
ratau ratipradā sadā |
kāmēśī kautukē nityaṁ
yōgē ratnāvalī mama || 20 ||

sarvadā sarvakāryēṣu
rādhikā krr̥ṣṇamānasā |
ityētatkathitaṁ dēvi
kavachaṁ paramādbhutam || 21 ||

sarva rakṣākaraṁ nāma


mahā rakṣākaraṁ param |
prātar madhyāhnasamayē
sāyāhnē prapaṭhēdyadi || 22 ||
sarvārtha siddhistasya syād
yanmanasi vartatē |
rājadvārē sabhāyāṁ cha
saṅgrāmē śatrusaṅkaṭē || 23 ||

prāṇārthanāśasamayē
yaḥ paṭhēt prayatō naraḥ |
tasya siddhirbhavēddēvi
na bhayaṁ vidyatē kvachit || 24 ||

ārādhitā rādhikā cha


tēna satyaṁ na saṁśayaḥ |
gaṅgāsnānāddharērnāma
grahaṇādyat phalaṁ labhēt || 25 ||

tatphalaṁ tasya bhavati


yaḥ paṭhēt prayataḥ śuchiḥ |
haridrārōchanāchandra
maṇḍitaṁ harichandanam || 26 ||

krr̥tvā likhitvā bhūrjē cha


dhārayēnmastakē bhujē |
kaṇṭhē vā dēvadēvēśi
sa harirnātra saṁśayaḥ || 27 ||

kavachasya prasādēna
brahmā srr̥ṣṭiṁ sthitiṁ hariḥ |
saṁhāraṁ chā:’haṁ niyataṁ
karōmi kurutē tathā || 28 ||

vaiṣṇavāya viśuddhāya
virāgaguṇaśālinē |
dadyāt kavacham avyagram
anyathā nāśamāpnuyāt || 29 ||

iti śrī nārada pañcharātrē jñānāmrr̥tasārē rādhā kavacham |

https://stotranidhi.com/en/sri-radha-kavacham-in-english/

You might also like