You are on page 1of 117

Devī Māhātmyam

Easy-to-read version1
Including Śrī Durgā saptaśati bījamaṃtrātmaka sādhanā
Edited by Aruṇāchaleśvara Śarma (Canada) and Harish Iyer (India)

1This version is based on a word breakdown that aims to facilitate recitation but does not follow grammatical rules.
Please use it for learning purposes.
1
2
Table of Contents

Siddha Kuñjikā Stōtram 5


Saptaślokī Durgā 7
Durgā sūktam 8
Preliminary rites 9
Saṅkalpam 9
Śāpōddhāra, Utkīlana & Mṛtasamjīvanī mantras 9
Dēvī Kavacam 10
Argalā Stōtram 15
Kīlakam 16
Vedoktam Rātri Sūktam 17
Tantroktam Rātri Sūktam 21
Śrī Devyatharvaśīrṣam 23
Navākṣari nyāsam (opening) 26
Saptaśatī nyāsam (opening) 28
Chapter 1 30
Chapter 2 38
Chapter 3 44
Chapter 4 48
Chapter 5 53
Chapter 6 61
Chapter 7 64
Chapter 8 66
Chapter 9 72
Chapter 10 76
Chapter 11 79
Chapter 12 84
Chapter 13 88
Saptaśatī nyāsam (closing) 91
Navākṣari nyāsam (closing) 92
Vedoktam Devī sūktam 93
Tantroktaṃ Devī sūktam 94
Prādhānika rahasyam 97
Vaikṛtikaṃ rahasyam 100
Mūrti rahasyam 104
Utkīlana mantraḥ & Śānti mantrāḥ 106
3
Kṣama prāthanā 108
Devyaparādha kṣamāpana stotram 109
Śrī Durgā saptaśati bījamaṃtrātmaka sādhanā 111
32 names of Durgā 116

4
Siddha Kuñjikā Stōtram

śiva uvāca

śṛṇu dēvi prava-kṣyāmi kuñjikā stōtram-uttamam |


yēna mantra prabhā-vēṇa caṇḍī jāpaḥ śubhō bhavēt ||

na kavacaṁ nārgalā stōtraṁ kīlakaṁ na raha-syakam |


na sūktaṁ nāpi dhyānaṁ ca na nyāsō na ca vārcanam ||

kuñjikā pāṭha mātrēṇa durgā pāṭha phalaṁ labhēt |


ati guhya-taraṁ dēvi dēvānām-api durlabham ||

gōpa-nīyaṁ prayat-nēna svayō-niriva pārvati |


māraṇaṁ mōhanaṁ vaśyaṁ stambha-nōc-cāṭa-nādikam |
pāṭha mātrēṇa saṁ-siddhyēt kuñjikā stōtram-uttamam ||

ōṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē |


ōṁ glauṁ huṁ klīṁ jūṁ saḥ jvālaya jvālaya |
jvala jvala prajvala prajvala |
aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē |
jvala haṁ saṁ laṁ kṣaṁ phaṭ svāhā ||

namastē rudra rūpiṇyai namastē madhumardini |


namaḥ kaiṭabha-hāriṇyai namastē mahiṣārdini ||

namastē śumbha-hantryai ca niśumbhā-sura-ghātini |


jāgrataṁ hi mahādēvi japaṁ siddhaṁ kuruṣva mē ||

aiṃkārī sṛṣṭi-rūpāyai hrīṃkārī prati-pālikā |


klīṃkārī kāma-rūpiṇyai bījarūpē namō'stu tē ||

cāmuṇḍā caṇḍa-ghātī ca yai kārī vara-dāyinī |


viccē cābhayadā nityaṁ namastē mantra-rūpiṇi ||

dhāṁ dhīṁ dhūṁ dhūrjaṭēḥ patnī vāṁ vīṁ vūṁ vāga-dhīśvarī |


krāṁ krīṁ krūṁ kālikā dēvi śāṁ śīṁ śūṁ mē śubhaṁ kuru ||

5
huṁ huṁ huṁkāra rūpiṇyai jaṁ jaṁ jaṁ jambha-nādinī |
bhrāṁ bhrīṁ bhrūṁ bhairavī bhadrē bhavānyai tē namō namaḥ ||

aṁ kaṁ caṁ ṭaṁ taṁ paṁ yaṁ śaṁ vīṁ duṁ aiṁ vīṁ haṁ kṣaṁ |
dhijāgraṁ dhijāgraṁ trōṭaya trōṭaya dīptaṁ kuru kuru svāhā ||

pāṁ pīṁ pūṁ pārvatī pūrṇā khāṁ khīṁ khūṁ khēcarī tathā |
sāṁ sīṁ sūṁ saptaśatī dēvyā mantra-siddhiṁ kuruṣva mē ||

idaṁ tu kuñjikā stōtraṁ mantra jāgarti-hētavē |


abhaktē naiva dātavyaṁ gōpitaṁ rakṣa pārvati |

yastu kuñjikayā dēvi hīnāṁ saptaśatīṁ paṭhēt |


na tasya jāyatē siddhi-raraṇyē rōdanaṁ yathā ||

jagadambār-paṇamastu

6
Saptaślokī Durgā

śiva uvāca
devi tvaṃ bhakta-sulabhe sarva-kārya-vidhāyinī
kalau hi kārya-siddhyartham-upāyaṃ brūhi yatnataḥ

devyuvāca
śṛṇu deva prava-kṣyāmi kalau sarveṣṭa-sādhanam
mayā tavaiva snehenā-pyambāstutiḥ prakā-śyate

oṃ asya śrī durgā saptaślokī stotra mantrasya, nārāyaṇa ṛṣiḥ,


anuṣṭup chandaḥ, śrī mahākālī mahālakṣmī mahāsarasvatyo
devatāḥ, śrī durgā prītyarthaṃ, saptaślokī durgā pāṭhe viniyogaḥ

oṃ jñāninām-api cetāṃsi devī bhagavatī hi sā


balādā-kṛṣya mohāya mahāmāyā prayac-chati .1

durge smṛtā harasi bhīti-maśeṣa-jantoḥ


svasthaiḥ smṛtā mati-matīva śubhāṃ dadāsi
dāridrya-duḥkha-bhaya-hāriṇi kā tvadanyā
sarvo-pakāra-karaṇāya sadārdra cittā .2

sarva maṅgala maṅgalye śive sarvārtha sādhike


śaraṇye tryambake gauri nārāyaṇi namo'stu te .3

śaraṇā-gata dīnārta pari-trāṇa parāyaṇe


sarva-syārti hare devi nārāyaṇi namo'stu te .4

sarva-svarūpe sarveśe sarvaśakti samanvite


bhaye-bhyas-trāhi no devi durge devī namo'stu te .5

rogā naśeṣā napa-haṃsi tuṣṭā


ruṣṭā tu kāmān sakalā-nabhīṣṭān
tvāmā śritānāṃ na vipanna rāṇāṃ
tvāmā śritā hyā-śrayatāṃ prayānti .6

sarvā-bādhā praśamanaṃ trailo-kyasyā khileśvari


evameva tvayā kāryam-asmad-vairi vinā-śanam .7 - oṃ
7
Durgā sūktam

oṃ jā̱tave̍dase sunavāma̱ soma̍ marātīya̱to nida̍hāti ̱ veda̍ḥ


sa na̍ḥ parṣa̱dati ̍ du̱ rgāṇi ̱ viśvā̍ nā̱veva̱ sindhu̍ ṃ duri ̱tā'tya̱gniḥ .1

tām-a̱gniva̍rṇā̱ṃ tapa̍sā jvala̱ntīṃ vair̍ o-ca̱nīṃ ka̍rma-pha̱leṣu̱ juṣṭā̎m


du̱ rgāṃ de̱vīgͫ śara̍ṇam-a̱haṃ prapa̍dye su̱ tara̍si tarase̱ nama̍ḥ .2

agne̱ tvaṃ pā̍rayā̱ navyo̍ a̱smān-thsva̱s-tibhi ̱rati ̍ du̱rgāṇi ̱ viśvā̎


pūśca̍ pṛṯ hvī ba̍hu̱ lā na̍ u̱ rvī bhavā̍ to̱ kāya̱ tana̍yāya̱ śaṃyoḥ .3

viśvā̍ni no du̱rgahā̍ jātaveda̱ḥ sindhu̱ nna nā̱vā du̍ ri ̱tā'tip̍ arṣi


agne̍ atri ̱van-mana̍sā gṛṇā̱no̎ 'smāka̍ṃ bodhyavi ̱tā ta̱nūnā̎m .4

pṛṯ a̱nā̱ jita̱g̱ͫ saha̍-māna-mu̱gra-ma̱gnigͫ hu̍ vema para̱māth-sa̱dhasthā̎t


sa na̍ḥ parṣa̱dati ̍ du̱ rgāṇi ̱ viśvā̱ kṣāma̍d-de̱vo ati ̍ duri ̱tā-tya̱gniḥ .5

pra̱tnoṣi ̍ ka̱mīḍyo̍ adhva̱reṣu̍ sa̱nācca̱ hotā̱ navya̍śca̱ sathsi ̍


svāñcā̎gne ta̱nuva̍ṃ pi ̱praya̍svā̱s-mabhya̍ṃ ca̱ saubha̍ga̱-māya̍-jasva .6

gobhi ̱r-juṣṭa̍-ma̱yujo̱ niṣik̍ ta̱n-tave̎ndra viṣṇo̱ -ranu-saṃca̍rema


nāka̍sya pṛṣ̱ ṭhama̱bhi sa̱ṃvasā̍no̱ vaiṣṇa̍vīṃ lo̱ ka i ̱ha mā̍dayantām .7

oṃ kā̱tyā̱ya̱nāya̍ vi ̱dmahe̍ kanyāku̱ māri ̍ dhīmahi


tanno̍ durgiḥ praco̱ dayā̎t

8
Preliminary rites

ācamanam
aim ātma tattvam śodhayāmi svāhā
hrīm vidyā tattvam śodhayāmi svāhā
klīm śiva tattvam śodhayāmi svāhā
aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē sarva tattvam śodhayāmi svāhā

Prayer to Lord Gaṇeśa


śuklām-bara-dharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
prasanna-vadanaṃ dhyāyet sarva-vighnopa-śāntaye

Perform prāṇāyāma with Mūla mantra or Oṃ (3)

Recite the following sankalpa, asking Devi to bless your wish mentally:

om mamopātta samasta durita-kṣaya dvārā śrī parameśvara


parameśvarī prītyartham mahākalī mahālakṣmī mahāsarasvatī
prītyartham śubhadine śubha-muhūrte śrī durga saptaśati pārayaṇam
kariśye.

Śāpōddhāra mantraḥ

ōṁ hrīṁ klīṁ śrīṁ krām krīm


caṇḍikā dēvyai śāpa-nāśā-nugraham kuru kuru svāhā (7 times)

Utkīlana mantraḥ

ōṁ śrīṁ klīṁ hrīṁ


saptaśati caṇḍike utkīlanam kuru kuru svāhā (21 times)

Mṛtasamjīvanī mantraḥ

ōṁ hrīṁ hrīṁ vam vam aim aim


mṛta-sañjīvanī vidya mṛta-mutthāpayot-thāpaya
krīṁ hrīṁ hrīṁ vam svāhā (11 times)

9
Dēvī Kavacam

ōṁ asya śrī caṇḍī kavacasya | brahmā ṛṣiḥ | anuṣṭup chandaḥ |


cāmuṇḍā dēvatā | aṅganyā-sōkta mātarō bījam | digbandha dēvatās
tattvam | śrī jagadambā prītyarthē saptaśatī pāṭhāṅga tvēna japē
viniyōgaḥ ||

ōṁ namaścaṇḍikāyai

mārkaṇḍēya uvāca ||
yad-guhyaṁ paramaṁ lōkē sarva rakṣā-karaṁ nṛṇām |
yanna kasya cidā-khyātaṁ tanmē brūhi pitāmaha || 1 ||

brahmōvāca ||

asti guhya-tamaṁ vipra sarva bhūtō-pakā-rakam |


dēvyāstu kavacaṁ puṇyaṁ tac-chṛṇuṣva mahāmunē || 2 ||

prathamaṁ śailaputrī ca dvitīyaṁ brahmacā-riṇī |


tṛtīyaṁ candra-ghaṇṭēti kūṣmāṇḍēti catur-thakam || 3 ||

pañcamaṁ skanda-mātēti ṣaṣṭhaṁ kātyā-yanīti ca |


saptamaṁ kāla-rātrīti mahāgaurīti cāṣṭamam || 4 ||

navamaṁ siddhi-dātrī ca nava-durgāḥ prakīrtitāḥ |


uktān-yētāni nāmāni brahma-ṇaiva mahātmanā || 5 ||

agninā dahya-mānastu śatru-madhyē gatō raṇē |


viṣamē durgamē caiva bhayārtāḥ śaraṇaṁ gatāḥ || 6 ||

na tēṣāṁ jāyatē kiñcida-śubhaṁ raṇasaṅkaṭē |


nāpadaṁ tasya paśyāmi śōka duḥkha bhayaṁ na hi || 7 ||

yaistu bhaktyā smṛtā nūnaṁ tēṣāṁ vṛddhiḥ prajāyatē |


yē tvāṁ smaranti dēvēśi rakṣasē tānna saṁśayaḥ || 8 ||

prēta-saṁsthā tu cāmuṇḍā vārāhī mahiṣāsanā |


aindrī gaja samā-rūḍhā vaiṣṇavī garuḍā-sanā || 9 ||
10
māhēśvarī vṛṣā-rūḍhā kaumārī śikhi-vāhanā |
lakṣmīḥ padmāsanā dēvī padma-hastā haripriyā || 10 ||

śvēta-rūpa dharā dēvī īśvarī vṛṣa vāhanā |


brāhmī haṁsa samā-rūḍhā sarvā-bharaṇa bhūṣitā || 11 ||

ityētā mātaraḥ sarvāḥ sarva-yōga samanvitāḥ |


nānā-bharaṇa-śōbhāḍhyā nānā-ratnōpa-śōbhitāḥ || 12 ||

dṛśyantē ratha-mārūḍhā dēvyaḥ krōdha-samākulāḥ |


śaṅkhaṁ cakraṁ gadāṁ śaktiṁ halaṁ ca musalā-yudham || 13 ||

khēṭakaṁ tōmaraṁ caiva paraśuṁ pāśamēva ca |


kuntā-yudhaṁ triśūlaṁ ca śārṅga-māyudham uttamam || 14 ||

daityānāṁ dēha-nāśāya bhaktā-nāma-bhayāya ca |


dhārayant-yāyudhā-nītthaṁ dēvānāṁ ca hitāya vai || 15 ||

namastē’stu mahāraudrē mahāghōra parākramē |


mahābalē mahōtsāhē mahābhaya vināśini || 16 ||

trāhi māṁ dēvi duṣprēkṣyē śatrūṇāṁ bhaya-vardhini |


prācyāṁ rakṣatu māmaindrī āgnēyyām agni dēvatā || 17 ||

dakṣiṇē’vatu vārāhī nair-ṛtyāṁ khaḍga-dhāriṇī |


pratīcyāṁ vāruṇī rakṣēd vāya-vyāṁ mṛga-vāhinī || 18 ||

udīcyāṁ pātu kaumārī aiśānyāṁ śūla-dhāriṇī |


ūrdhvaṁ brahmāṇi mē rakṣēd adhastād vaiṣṇavī tathā || 19 ||

ēvaṁ daśa diśō rakṣēc-cāmuṇḍā śava-vāhanā |


jayā mē cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ || 20 ||

ajitā vāma-pārśvē tu dakṣiṇē cāpa-rājitā |


śikhā-mudyōtinī rakṣēd umā mūrdhni vya-vasthitā || 21 ||

mālā-dharī lalāṭē ca bhruvau rakṣēd yaśasvinī |


trinētrā ca bhruvōr madhyē yama-ghaṇṭā ca nāsikē || 22 ||
11
śaṅkhinī cakṣuṣōr madhyē śrōtrayōr-dvā-ravāsinī |
kapōlau kālikā rakṣēt karṇa-mūlē tu śāṅkarī || 23 ||

nāsikāyāṁ sugandhā ca uttarōṣṭhē ca carcikā |


adharē cām-ṛtakalā jihvāyāṁ ca sarasvatī || 24 ||

dantān rakṣatu kaumārī kaṇṭha-dēśē tu caṇḍikā |


ghaṇṭikāṁ citra-ghaṇṭā ca mahāmāyā ca tālukē || 25 ||

kāmākṣī cibukaṁ rakṣēd vācaṁ mē sarva-maṅgalā |


grīvāyāṁ bhadrakālī ca pṛṣṭhavaṁśē dhanur-dharī || 26 ||

nīla-grīvā bahiḥ kaṇṭhē nalikāṁ nalakūbarī |


skandayōḥ khaḍginī rakṣēd bāhū mē vajra-dhāriṇī || 27 ||

hastayōr daṇḍinī rakṣēd ambikā cāṅgulīṣu ca |


nakhāñ-chūlēśvarī rakṣēt kukṣau rakṣēt kulēśvarī || 28

stanau rakṣēn mahādēvī manaḥ śōka-vināśinī |


hṛdayē lalitā dēvī udarē śūla-dhāriṇī || 29 ||

nābhau ca kāminī rakṣēd guhyaṁ guhyēśvarī tathā |


pūtanā kāmikā mēḍhraṁ gudē mahiṣa-vāhinī || 30 ||

kaṭyāṁ bhagavatī rakṣēj jānunī vindhya-vāsinī |


jaṅghē mahābalā rakṣēt sarva-kāma pradāyinī || 31 ||

gulphayōr nārasiṁhī ca pāda-pṛṣṭhē tu taijasī |


pādāṅgulīṣu śrī rakṣēt pādā dhastala vāsinī || 32 ||

nakhān daṁṣṭrā-karālī ca kēśāṁś-caivōr-dhva kēśinī |


rōma-kūpēṣu kaubērī tvacaṁ vāgīśvarī tathā || 33 ||

rakta-majjāva-sāmāṁsān yasthi mēdāṁsi pārvatī |


antrāṇi kāla-rātriśca pittaṁ ca mukuṭēśvarī || 34 ||

padmāvatī padmakōśē kaphē cūḍā-maṇis tathā |


jvālā-mukhī nakha jvālām abhēdyā sarva sandhiṣu || 35 ||
12
śukraṁ brahmāṇi mē rakṣēc-chāyāṁ chatrēśvarī tathā |
ahaṅkāraṁ manō buddhiṁ rakṣēn mē dharma-dhāriṇī || 36 ||

prāṇā pānau tathā vyānam udānaṁ ca samā-nakam |


vajra hastā ca mē rakṣēt prāṇaṁ kalyāṇa śōbhanā || 37 ||

rasē rūpē ca gandhē ca śabdē sparśē ca yōginī |


sattvaṁ rajastamaś-caiva rakṣēn nārāyaṇī sadā || 38 ||

āyū rakṣatu vārāhī dharmaṁ rakṣatu vaiṣṇavī |


yaśaḥ kīrtiṁ ca lakṣmīṁ ca dhanaṁ vidyāṁ ca cakriṇī || 39 ||

gōtra-mindrāṇi mē rakṣēt paśūnmē rakṣa caṇḍikē |


putrān rakṣēn mahālakṣmīr bhāryāṁ rakṣatu bhairavī || 40 ||

panthānaṁ supathā rakṣēn mārgaṁ kṣē-makarī tathā |


rājad-vārē mahālakṣmīr vijayā sarvataḥ sthitā || 41 ||

rakṣā-hīnaṁ tu yat sthānaṁ varjitaṁ kavacēna tu |


tat sarvaṁ rakṣa mē dēvi jayantī pāpanāśinī || 42 ||

padamēkaṁ na gac-chēttu yadīc-chēc-chubham ātmanaḥ |


kavacēnā vṛtō nityaṁ yatra yatraiva gacchati || 43 ||

tatra tatrārtha lābhaśca vijayaḥ sārva-kāmikaḥ |


yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścitam |
paramaiśvarya-matulaṁ prāpsyatē bhūtalē pumān || 44 ||

nirbhayō jāyatē martyaḥ saṅgrā-mēṣva-parā-jitaḥ |


trailōkyē tu bhavēt pūjyaḥ kavacēnā-vṛtaḥ pumān || 45 ||

idaṁ tu dēvyāḥ kavacaṁ dēvānām-api durlabham |


yaḥ paṭhēt prayatō nityaṁ trisandhyaṁ śraddha-yānvitaḥ || 46 ||

daivī kalā bhavēt-tasya trailōkyēṣvapa-rājitaḥ |


jīvēd varṣa-śataṁ sāgram apamṛtyu vivarjitaḥ || 47 ||

13
naśyanti vyādhayaḥ sarvē lūtā visphōṭa-kādayaḥ |
sthāvaraṁ jaṅgamaṁ caiva kṛtrimaṁ cāpi yadviṣam || 48 ||

abhi-cārāṇi sarvāṇi mantra-yantrāṇi bhūtalē |


bhūcarāḥ khēcarāś-caiva jala-jāścō’pa-dēśikāḥ || 49 ||

sahajā kulajā mālā ḍākinī śākinī tathā |


antarikṣa carā ghōrā ḍākin-yaśca mahābalāḥ || 50 ||

graha bhūta piśācāśca yakṣa gandharva rākṣasāḥ |


brahma-rākṣasa vētālāḥ kūṣmāṇḍā bhaira-vādayaḥ || 51 ||

naśyanti darśanāt-tasya kavacē hṛdi saṁsthitē |


mānōnnatir-bhavēd-rājñas tējō-vṛddhikaraṁ param || 52 ||

yaśasā vardhatē sō’pi kīrti maṇḍita bhūtalē |


japēt saptaśatīṁ caṇḍīṁ kṛtvā tu kavacaṁ purā || 53 ||

yāvad-bhūmaṇ-ḍalaṁ dhattē saśaila vana kānanam |


tāvat tiṣṭhati mēdinyāṁ santatiḥ putra pautrikī || 54 ||

dēhāntē paramaṁ sthānaṁ yat-surairapi durlabham |


prāpnōti puruṣō nityaṁ mahāmāyā prasādataḥ || 55 ||

labhatē paramaṁ rūpaṁ śivēna saha mōdatē || 56 ||

ōm ||

14
Argalā Stōtram

ōṁ asya śrī argalā stōtra mahā mantrasya | viṣṇur r̥ṣiḥ |


anuṣṭup chandaḥ | śrīmahālakṣmīrdēvatā |śrī jagadambā
prītayē saptaśatī pāṭhāṅga tvēna japē viniyōgaḥ |

ōṁ namaścaṇḍikāyai |

ōṁ mārkaṇḍēya uvāca |

jayantī maṅgalā kālī bhadrakālī kapālinī |


durgā kṣamā śivā dhātrī svāhā svadhā namō'stu tē || 1 ||

jaya tvaṁ dēvi cāmuṇḍē jaya bhūtārti hāriṇi |


jaya sarvagatē dēvi kāla-rātri namō'stu tē || 2 ||

madhu kaiṭabha vidrāvi vidhātr̥ varadē namaḥ |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 3 ||

mahiṣāsura nirnāśi bhaktānāṁ sukhadē namaḥ |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 4 ||

raktabīja vadhē dēvi caṇḍa muṇḍa vināśini |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 5 ||

śumbhasyaiva niśumbhasya dhūm-rākṣasya ca mardini |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 6 ||

vanditāṅ-ghri yugē dēvi sarva saubhāgya dāyini |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 7 ||

acintya rūpa caritē sarva śatru vināśini |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 8 ||

natēbhyaḥ sarvadā bhaktyā caṇḍikē duritā-pahē |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 9 ||

15
stuvad-bhyō bhakti pūrvaṁ tvāṁ caṇḍikē vyādhi nāśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 10 ||

caṇḍikē satataṁ yē tvā marca-yantīha bhaktitaḥ |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 11 ||

dēhi saubhāgya-mārōgyaṁ dēhi mē paramaṁ sukham |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 12 ||

vidhēhi dviṣatāṁ nāśaṁ vidhēhi bala-muc-cakaiḥ |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 13 ||

vidhēhi dēvi kalyāṇaṁ vidhēhi paramaṁ śriyam |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 14 ||

surāsura śirō-ratna nighr̥ṣṭa caraṇē'mbikē |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 15 ||

vidyā-vantaṁ yaśas-vantaṁ lakṣmī-vantaṁ janaṁ kuru |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 16 ||

pracaṇḍa daitya darpaghnē caṇḍikē praṇatāya mē |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 17 ||

catur-bhujē catur-vaktra saṁstutē paramēśvari |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 18 ||

kr̥ ṣṇēna saṁstutē dēvi śaśvad bhaktyā sadāmbikē |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 19 ||

himā-cala sutā-nātha saṁstutē paramēśvari |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 20 ||

indrāṇī pati sad-bhāva pūjitē paramēśvari |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 21 ||

dēvi pracaṇḍa dōrdaṇḍa daitya darpa vināśini |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 22 ||
16
dēvi bhakta janōd-dāma dattā-nandō dayē'mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 23 ||

patnīṁ manō-ramāṁ dēhi manō-vr̥ttānu-sāriṇīm |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 24 ||

tāriṇiṁ durga saṁsāra sāga-rasya kulōd-bhavām |


rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 25 ||

idaṁ stōtraṁ paṭhitvā tu mahā-stōtraṁ paṭhēnnaraḥ |


sa tu saptaśatī saṅkhyā vara-māpnōti sampadām || 26 ||

ōm ||

17
Kīlakam

ōṁ asya śrī kīlaka mantrasya । śiva r̥ṣiḥ । anuṣṭup chandaḥ ।


śrī mahāsarasvatī dēvatā । śrī jagadambā prītyarthaṁ
saptaśatī pāṭhāṅga-tvēna japē viniyōgaḥ ।

ōṁ namaścaṇḍikāyai ।

mārkaṇḍēya uvāca ।

viśuddha jñāna dēhāya trivēdī divya cakṣuṣē ।


śrēyaḥ prāpti nimittāya namaḥ sōmārdha dhāriṇē ॥ 1॥

sarvamētad vijā-nīyān mantrāṇām-abhi kīlakam ।


sō'pi kṣēma-mavā-pnōti satataṁ jāpya tat-paraḥ ॥ 2॥

siddhyant-yuc-cāṭa-nādīni vastūni sakalān-yapi ।


ētēna stuvatāṁ dēvī stōtra mātrēṇa siddhyati ॥ 3॥

na mantrō nauṣa-dhaṁ tatra na kiñci-dapi-vid-yatē ।


vinā jāpyēna siddhyēta sarva-muccāṭa-nādikam ॥ 4॥

samagrāṇyapi siddhyanti lōka śaṅkā-mimāṁ haraḥ ।


kr̥tvā nimantra-yāmāsa sarvam-ēvam idaṁ śubham ॥ 5॥

stōtraṁ vai caṇḍikāyāstu tacca guptaṁ cakāra saḥ ।


samāptir na ca puṇyasya tāṁ yathā van-niyan-traṇām ॥ 6॥

sō'pi kṣēma-mavā-pnōti sarvam-ēvaṁ na saṁśayaḥ ।


kr̥ṣṇāyāṁ vā catur-daśyām-aṣṭamyāṁ vā samāhitaḥ ॥ 7॥

18
dadāti prati gr̥hṇāti nānya thaiṣā pra-sīdati ।
itthaṁ rūpēṇa kīlēna mahā-dēvēna kīlitam ॥ 8॥

yō niṣkīlāṁ vidhā-yaināṁ nityaṁ japati saṁsphuṭam ।


sa siddhaḥ sa gaṇaḥ sō'pi gandharvō jāyatē naraḥ ॥ 9॥

na caivāp-ya-ṭatas-tasya bhayaṁ kvāpīha jāyatē ।


nāpa mr̥tyu-vaśaṁ yāti mr̥tō mōkṣam-avā-pnuyāt ॥ 10॥

jñātvā prā-rabhya kurvīta na kurvāṇō vinaśyati ।


tatō jñātvaiva sampannam-idaṁ prā-rabhyatē budhaiḥ ॥11॥

saubhā-gyādi ca yat kiñcid dr̥śyatē lalanā-janē ।


tat-sarvaṁ tat-prasādēna tēna jāpya-midaṁ śubham ॥ 12॥

śanaistu japya mānē'smin stōtrē sampatti-ruccakaiḥ ।


bhavatyēva sama-grāpi tataḥ prāra-bhyam-ēva tat ॥ 13॥

aiśvaryaṁ yat-prasādēna saubhāgyā-rōgya sampadaḥ ।


śatruhāniḥ parō mōkṣaḥ stūyatē sā na kiṁ janaiḥ ॥ 14॥

ōṁ ॥

19
Vedoktam Rātri Sūktam

asya śrī rātrīti sūktasya, kuśika ṛṣiḥ, gāyatrī chandaḥ,


rātrir devatā, śrī jagadambā prītyarthe,
saptaśati pāthān-gatvena jape (havane) viniyogaḥ

oṃ rātrī ̱ vya̍khya-dāya̱tī pu̍ ru̱trā de̱vya(a)1̱̍’ kṣabhiḥ̍


viśvā̱ adhi ̱ śriyo̎ 'dhita (svāhā̎)

orva̍prā̱ ama̍rtyā ni ̱vato̎ de̱vyu1̱̍ dvata̍ḥ


̍ bādhate̱ tama̍ḥ (svāhā̎)
jyotiṣā

niru̱ svasā̎-ramas-kṛto̱ ṣasa̎ṃ de̱vyā̎-ya̱tī


apedu̍ hāsate̱ tama̍ḥ (svāhā̎)

sā no̎ a̱dya yasyā̎ va̱yaṃ ni te̱ yāma̱nna-vikṣmahi


̍
vṛḵ ṣe na va̍sa̱tiṃ vaya̍ḥ (svāhā̎)

ni grāmā̎so avikṣata̱ ni pa̱dvanto̱ ni pa̱kṣiṇa̍ḥ


ni śye̱nā-sa̍ści-da̱rthina̍ḥ (svāhā̎)

yā̱vayā̎ vṛ̱kyaṃ (am) vṛka̎ṃ ya̱vaya̍ ste̱na-mū̎rmye


athā̎ naḥ su̱tarā̎ bhava (svāhā̎)

̍ ttama̍ḥ kṛ̱ṣṇaṃ vya̍ktamasthita


upa̍ mā̱ pepi-śa̱
̱ eva̍ yātaya (svāhā̎)
uṣa̍ ṛṇ

upa̍ te̱ gā i ̱vā-ka̍raṃ vṛṇī ̱ṣva du̍ hitar-divaḥ.


rātri ̱ stoma̱ṃ na ji ̱gyuṣe̎ (svāhā̎)

20
Tantroktam Rātri Sūktam

viśvēśvarīṁ jagad-dhātrīṁ sthiti saṁhāra kāriṇīm ।


nidrāṁ bhagavatīṁ viṣṇō-ratulāṁ tējasaḥ prabhuḥ ॥ 1॥

brahmōvāca ॥

tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭ-kāraḥ svarāt-mikā ।


sudhā tvamakṣarē nityē tridhā mātrāt-mikā sthitā ॥ 2॥

ardha-mātrā sthitā nityā yānuc-cāryā viśēṣataḥ ।


tvamēva sandhyā sāvitrī tvaṁ dēvī jananī parā ॥ 3॥

tvayai tad-dhāryatē viśvaṁ tvayai tat sr̥jyatē jagat ।


tvayai tat pālyatē dēvi tvamat-syantē ca sarvadā ॥ 4॥

visr̥ ṣṭau sr̥ṣṭi rūpā tvaṁ sthiti rūpā ca pālanē ।


tathā saṁhr̥ti rūpāntē jagatō'sya jaganmayē ॥ 5॥

mahāvidyā mahāmāyā mahāmēdhā mahā-smr̥tiḥ ।


mahāmōhā ca bhavatī mahādēvī mahāsurī ॥ 6॥

prakr̥tis-tvaṁ ca sarvasya guṇatraya vibhāvinī ।


kāla-rātrir mahā-rātrir mōha-rātriśca dāruṇā ॥ 7॥

tvaṁ śrīs tvam īśvarī tvaṁ hrīs tvaṁ buddhir bōdha lakṣaṇā ।
lajjā puṣṭis tathā tuṣṭis tvaṁ śāntiḥ kṣānti-rēva ca ॥ 8॥

khaḍginī śūlinī ghōrā gadinī cakriṇī tathā ।


śaṅkhinī cāpinī bāṇa bhuśuṇḍī parighā-yudhā ॥ 9॥

21
saumyā saumya-tarā-śēṣa saumyē-bhyas-tvati sundarī ।
parā-parāṇāṁ paramā tvamēva paramēśvarī ॥ 10॥

yacca kiñcit kvacid-vastu sada-sadvā-khilātmikē ।


tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā ॥ 11॥

yayā tvayā jagat-sraṣṭā jagat-pātyatti yō jagat ।


sō'pi nidrā-vaśaṁ nītaḥ kastvāṁ stōtu-mihēśvaraḥ ॥ 12॥

viṣṇuḥ śarīra-grahaṇa-maha-mīśāna ēva ca ।


kāritāstē yatō'tastvāṁ kaḥ stōtuṁ śaktimān bhavēt ॥ 13॥

sā tvamit-thaṁ prabhāvaiḥ svai-rudārair-dēvi saṁstutā ।


mōha-yaitau durādharṣā-vasurau madhu-kaiṭabhau ॥ 14॥

prabōdhaṁ ca jagat-svāmī nīyatā-macyutō laghu ।


bōdhaśca kriya-tāmasya hantu-mētau mahāsurau ॥ 15॥

ōṁ ॥

22
Śrī Devyatharvaśīrṣam

sarve vai devā devī-mupatas-thuḥ kāsi tvaṃ mahā-devīti .1

sābravīt- ahaṃ brahma-svarūpiṇī.


mattaḥ prakṛti-puruṣāt-makaṃ jagat.śūnyaṃ cā-śūnyam ca .2

aham-ānandā-nānandau.ahaṃ vijñānā-vijñāne.ahaṃ brahmā-brahmaṇī


veditavye.ahaṃ pañca-bhūtā-nya-pañca-bhūtāni.
aham-akhilaṃ jagat .3

vedo'hama-vedo'ham.vidyā-hama-vidyāham.ajā-hama-najāham.
adhaś-cordhvaṃ ca tiryak-cāham .4

ahaṃ rudrebhir-vasubhiś-carāmi.aham-ādityai-ruta viśva-devaiḥ.


ahaṃ mitrā-varuṇā-vubhau bibharmi.
aham-indrāgnī aham-aśvinā-vubhau .5

ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmi.


ahaṃ viṣṇu-muru-kramaṃ brahmā-ṇamuta prajā-patiṃ dadhāmi .6

ahaṃ dadhāmi draviṇaṃ haviṣmate, suprāvye yajamānāya sunvate.


ahaṃ rāṣṭrī saṅgamanī vasūnāṃ, cikituṣī prathamā yajñiyānām.

ahaṃ suve pitara-masya mūrdhan-mama yoni-rapsvantaḥ samudre.


ya evam veda.sa devīṃ sam-padamā-pnoti .7

te devā abruvan- namo devyai mahādevyai śivāyai satataṃ namaḥ.


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām .8

tām-agni-varṇāṃ tapasā jvalantīṃ vairo-canīṃ karma-phaleṣu juṣṭām.


durgāṃ devīṃ śaraṇaṃ prapadyā mahe'surān-nāśayi-tryai te namaḥ .9

devīṃ vācama-janayanta devās tāṃ viśvarūpāḥ paśavo vadanti.


sā no mandreṣa-mūrjaṃ duhānā dhenur-vāgas-mānupa suṣṭutaitu .10

kāla-rātrīṃ brahmas-tutāṃ vaiṣṇavīṃ skanda-mātaram.


sarasvatīm-aditiṃ dakṣa-duhitaraṃ namāmaḥ pāvanāṃ śivām .11
23
mahālakṣmyai ca vidmahe sarva-śaktyai ca dhīmahi
tanno devī pracodayāt .12

aditir-hya-janiṣṭa dakṣa yā duhitā tava


tāṃ devā anva-jāyanta bhadrā amṛta-bandhavaḥ .13

kāmo yoniḥ kamalā vajra-pāṇir guhā hasā māta-riśvā-bhramindraḥ.


punar guhā sakalā māyayā ca purū-cyaiṣā viśva-mātādi-vidyom .14

eṣāt-maśaktiḥ.eṣā viśva mohinī.pāśāṅ-kuśa-dhanur-bāṇadharā.


eṣā śrī-mahāvidyā.ya evaṃ veda sa śokaṃ tarati .15

namaste astu bhagavati māta-rasmān pāhi sarvataḥ .16

sai-ṣāṣṭau vasavaḥ.sai-ṣaikā-daśa-rudrāḥ.saiṣā dvā-daśā-dityāḥ.


saiṣā viśve-devāḥ somapā asoma-pāśca.saiṣā yātu-dhānā asurā
rakṣāṃsi piśācā yakṣāḥ siddhāḥ.saiṣā sattva-rajas-tamāṃsi.
saiṣā brahma-viṣṇu-rudra-rūpiṇī.saiṣā prajā-patīndra-manavaḥ.
saiṣā graha-nakṣatra-jyotīṃṣi.kalā kāṣṭhā—dikā-larūpiṇī.
tām-ahaṃ praṇaumi nityam.

pāpā-pahā-riṇīṃ devīṃ bhukti-mukti-pradāyinīm.


anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām .17

viyadī-kāra-saṃyuktaṃ vīti-hotra-samanvitam.
ardhen-dulasitaṃ devyā bījaṃ sarvārtha-sādhakam .18

evam-ekā-kṣaraṃ brahma yatayaḥ śuddha-cetasaḥ


dhyāyanti paramānanda-mayā jñānāmbu-rāśayaḥ .19

vāṅmāyā brahma-sūstasmāt ṣaṣṭhaṃ vaktra-samanvitam


suryo'vāma-śrotra-bindu-saṃyuk-taṣṭāt-tṛtī-yakaḥ.
nārāyaṇena saṃ-miśro vāyuś-cādha-rayuk tataḥ.
vicce navārṇako'rṇaḥ syān-maha-dānanda-dāyakaḥ .20

hṛt-puṇḍarīka-madhyasthāṃ prātaḥ sūrya-samaprabhāṃ


pāśāṅ-kuśadharāṃ saumyāṃ varadā-bhaya-hastakām.
trinetrāṃ rakta-vasanāṃ bhakta-kāma-dughāṃ bhaje .21
24
namāmi tvāṃ mahādevīṃ mahā-bhaya-vināśinīm.
mahā-durga-praśamanīṃ mahā-kāruṇya-rūpiṇīm .22

yasyāḥ svarūpaṃ brahmādayo na jānanti, tasmā-ducyate ajñeyā.


yasyā anto na labhyate, tasmā-ducyate anantā.yasyā lakṣyaṃ nopa-lakṣyate,
tasmā-ducyate alakṣyā.yasyā jananaṃ nopa-labhyate, tasmāducyate
ajā.ekaiva sarvatra vartate, tasmā-ducyate ekā.ekaiva viśva-rūpiṇī, tasmā
ducyate naikā.ata evo-cyate ajñeyā-nantā-lakṣyā-jaikā naiketi .23

mantrāṇāṃ mātṛkā devī śabdānāṃ jñāna-rūpiṇī.


jñānānāṃ cinmayā-tītā śūnyānāṃ śūnya-sākṣiṇī.
yasyāḥ parataraṃ nāsti saiṣā durgā prakīrtitā .24

tāṃ durgāṃ durgamāṃ devīṃ durā-cāra-vighā-tinīm.


namāmi bhavabhīto'haṃ saṃsārār-ṇava-tāriṇīm .25 .

idam-atharva-śīrṣaṃ yo'dhīte.sa pañcā-tharva-śīrṣa-japa-phalam-āpnoti.


idam-atharva-śīrṣama-jñātvā yo'rcāṃ sthāpayati.
śata-lakṣaṃ prajaptvā'pi so'rcā-siddhiṃ na vindati.

śatamaṣṭot-taraṃ cāsya puraś-caryā-vidhiḥ smṛtaḥ.


daśa-vāraṃ paṭhed-yastu sadyaḥ pāpaiḥ pramucyate.
mahā-durgāṇi tarati mahā-devyāḥ prasādataḥ .26

sāyama-dhīyāno diva-sakṛtaṃ pāpaṃ nāśayati.prātara-dhīyāno rātri-kṛtaṃ


pāpaṃ nāśayati.sāyaṃ prātaḥ pra-yuñjāno apāpo bhavati.

niśīthe turīya-sandhyā-yāṃ japtvā vāk-siddhir-bhavati.nūta-nāyāṃ prati-


māyāṃ japtvā devatā-sān-nidhyaṃ bhavati.prāṇa-pratiṣ-ṭhāyāṃ japtvā
prāṇānāṃ pratiṣṭhā bhavati.bhaumā-śvinyāṃ mahādevī-sannidhau japtvā
mahāmṛtyuṃ tarati.
sa mahāmṛtyuṃ tarati ya evaṃ veda.ityupaniṣat .27

oṃ śāntiḥ śāntiḥ śāntiḥ.

25
Navākṣari nyāsam

ōṁ asya śrī caṇḍī mahālakṣmī mahā mantrasya; brahma viṣṇu rudrā ṛṣayaḥ;
gāyatrī uṣṇig anuṣṭup chandāmsī; śrī mahākālī mahālakṣmī mahāsarasvatyō
dēvatāḥ; aiṁ bījam hrīṁ śaktiḥ klīṁ kīlakam; śrī mahākālī mahālakṣmī
mahāsarasvatī prasāda siddhyarthē japē viniyōgaḥ

Kara nyāsam
aiṁ aṅguṣṭhā-bhyāṁ namaḥ
hrīṁ tarjanī-bhyāṁ namaḥ
klīṁ madhyamā-bhyāṁ namaḥ
cāmuṇḍāyai anāmikā-bhyāṁ namaḥ
viccē kaniṣṭhikā-bhyāṁ namaḥ
aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē kara-tala kara-pṛṣṭhā-bhyāṁ namaḥ

Aṅga nyāsam
aiṁ hṛdayāya namaḥ
hrīṁ śirasē svāhā
klīṁ śikhāyai vaṣaṭ
cāmuṇḍāyai kavacāya huṁ
viccē nētratrayāya vauṣaṭ
aim hrīm klīm cāmuṇḍāyai viccē astrāya phaṭ
bhūr-bhuvas-suvarōm iti digbandhaḥ

Dhyānam

khaḍgaṁ cakra gadēṣu cāpa parighāñ chūlaṁ bhuśuṇḍīṁ śiraḥ


śaṅkhaṁ sanda-dhatīṁ karais-trina-yanāṁ sarvāṅga bhūṣā-vṛtām |
nīlāś-madyuti-māsya pāda daśakāṁ sēvē mahākālikāṁ
yāmastaut svapitē harau kamalajō hantuṁ madhuṁ kaiṭabham ||

akṣasrak paraśuṁ gadēṣu kuliśaṁ padmaṁ dhanuṣ kuṇḍikāṁ


daṇḍaṁ śakti-masiṁ ca carma jalajaṁ ghaṇṭāṁ surā-bhājanam |
śūlaṁ pāśa sudarśanē ca dadhatīṁ hastaiḥ prasan-nānanāṁ
sēvē sairibha mardinī-miha mahālakṣmīṁ sarōjas-thitām ||

26
ghaṇṭā śūla halāni śaṅkha musalē cakraṁ dhanuḥ sāyakaṁ
hastābjair-dadhatīṁ ghanānta vilasac-chītāṁ-śutulya prabhām |
gaurīdēha samud-bhavāṁ trijagatā-mādhāra-bhūtāṁ
mahā pūrvā-matra sarasvatī-manubhajē śumbhādi daityārdinīm ||

laṁ pṛthivyātmanē gandhaṁ kalpayāmi


haṁ ākāśātmanē puṣpaṁ kalpayāmi
yaṁ vāyvātmanē dhūpaṁ kalpayāmi
raṁ agnyātmanē dīpaṁ kalpayāmi
vaṁ amṛtātmanē amṛtaṁ kalpayāmi
saṁ sarvātmanē samastōpacārān samarpayāmi

Japam
aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē (108)

27
Saptaśatī nyāsam

ōṁ prathama madhya-mōttara caritrāṇāṁ, brahma viṣṇu rudrā ṛṣayaḥ,


śrī mahākālī mahālakṣmī mahāsarasvatyō dēvatāḥ,
gāyatrī uṣṇig anuṣṭup chandāmsī,
nandā śākambarī bhīmā śaktayaḥ,
rakta dantikā durgā bhrāmaryō bījāni,
agni vāyu sūryās tatvāni,
ṛgyajus sāma vēdā dhyānāni, sakala kāmanā siddhayē,
śrī mahākālī mahālakṣmī mahāsarasvatī dēvatā prītyarthē japē viniyōgaḥ

Kara nyāsam
ōṁ khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇa-bhuśuṇḍī pari-ghāyudhā ||
aṅguṣṭhābhyāṁ namaḥ

śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |


ghaṇṭā-svanēna naḥ pāhi cāpa-jyāniḥ svanēna ca ||
tarjanībhyāṁ namaḥ

prācyāṃ rakṣa pratīcyāṃ ca caṇḍikē rakṣa dakṣiṇē |


bhrāma-ṇēnātma śūlasya uttarasyāṃ tathēśvari ||
madhyamābhyāṁ namaḥ

saumyāni yāni rūpāṇi trailōkyē vicaranti tē |


yāni cā-tyartha-ghōrāṇi tai rakṣās-māṃs-tathā bhuvam ||
anāmikā-bhyāṁ namaḥ

khaḍga śūla gadādīni yāni-cāstrāṇi tē’mbikē |


kara-pallava saṅgīni tairasmān rakṣa sarvataḥ ||
kaniṣṭhikā-bhyāṁ namaḥ

sarva-svarūpē sarvēśē sarvaśakti samanvitē |


bhayē-bhyas-trāhi nō dēvi durgē dēvi namō’stutē ||
karatala kara-pṛṣṭhā-bhyāṁ namaḥ

28
Aṅga nyāsam
ōṁ khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇa-bhuśuṇḍī parighā-yudhā ||
hṛdayāya namaḥ

śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |


ghaṇṭā-svanēna naḥ pāhi cāpa-jyāniḥ svanēna ca ||
śirasē svāhā

prācyāṃ rakṣa pratīcyāṃ ca caṇḍikē rakṣa dakṣiṇē |


bhrāma-ṇēnātma śūlasya uttarasyāṃ tathēśvari ||
śikhāyai vaṣaṭ

saumyāni yāni rūpāṇi trailōkyē vicaranti tē |


yāni cā-tyartha-ghōrāṇi tai rakṣās-māṃs-tathā bhuvam ||
kavacāya huṁ

khaḍga śūla gadādīni yānicāstrāṇi tē’mbikē |


karapallava saṅgīni tairasmān rakṣa sarvataḥ ||
nētratrayāya vauṣaṭ

sarva-svarūpē sarvēśē sarvaśakti samanvitē |


bhayē-bhyas-trāhi nō dēvi durgē dēvi namō’stutē ||
astrāya phaṭ

bhūr-bhuvas-suvarōm iti digbandhaḥ

Dhyānam
vidyud-dāma sama-prabhāṃ mṛgapati-skandha-sthitāṃ bhīṣaṇām
kanyābhiḥ karavāla-kheṭa-vilasad-dhastābhirā-sevitām |
hastaiś-cakra gadāsi-kheṭa-viśikhāṃś-cāpaṃ guṇaṃ tarjanīm
bibhrā-ṇāma-nalāt-mikāṃ śaśi-dharāṃ durgāṃ trinetrāṃ bhaje ||

laṁ pṛthivyātmanē gandhaṁ kalpayāmi


haṁ ākāśātmanē puṣpaṁ kalpayāmi
yaṁ vāyvātmanē dhūpaṁ kalpayāmi
raṁ agnyātmanē dīpaṁ kalpayāmi
vaṁ amṛtātmanē amṛtaṁ kalpayāmi
saṁ sarvātmanē samastōpacārān samarpayāmi
29
ŚRĪ DĒVĪ MAHĀTMYAM – CHAPTER 1

asya śrī prathama caritrasya. brahmā ṛṣiḥ.


mahā kālī devatā. gāyatrī chandaḥ. nandā śaktiḥ.
raktadantikā bījam. agnistattvam.
ṛgvedaḥ svarūpam. śrī mahākālī prītyarthe
prathama caritra jape viniyogaḥ.

Dhyānam
khaḍgaṁ cakra gadēṣu cāpa parighāñ chūlaṁ bhuśuṇḍīṁ śiraḥ
śaṅkhaṁ sandadhatīṁ karais-trinayanāṁ sarvāṅga bhūṣāvṛtām |
nīlāś-madyuti-māsya pāda daśakāṁ sēvē mahākālikāṁ
yāmastaut svapitē harau kamalajō hantuṁ madhuṁ kaiṭabham ||

ōṁ namaścaṇḍikāyai

ōṁ aiṁ mārkaṇḍēya uvāca || 1||

sāvarṇiḥ sūrya-tanayō yō manuḥ kathyatē-ṣṭamaḥ |


niśāmaya tadut pattiṁ vistarād gadatō mama || 2||

mahā māyā nubhāvēna yathā manvanta-rādhipaḥ |


sa babhūva mahā bhāgaḥ sāvarṇis-tanayō ravēḥ || 3||

svārōciṣē-ntarē pūrvaṁ caitra-vaṁśa samud bhavaḥ |


surathō nāma rājābhūt samastē kṣiti maṇḍalē || 4||

tasya pālayataḥ samyak prajāḥ putrāni vaurasān |


babhūvuḥ śatravō bhūpāḥ kōlā vidhvaṁ-sinas-tadā || 5||

tasya taira-bhavad yuddha-mati prabala daṇḍinaḥ


nyūnairapi sa tairyuddhē kōlā-vidhvaṁsi-bhirjitaḥ || 6||

tataḥ svapura māyātō nija-dēśā-dhipō-bhavat |


ākrāntaḥ sa mahā bhāgas taistadā prabalāribhiḥ || 7||

30
amātyair balibhir-duṣṭair durbalasya durātmabhiḥ |
kōśō balaṁ cāpa-hṛtaṁ tatrāpi svapurē tataḥ || 8||

tatō mṛgayā vyājēna hṛta svāmyaḥ sa bhūpatiḥ|


ēkākī hayamā-ruhya jagāma gahanaṁ vanam || 9||

sa tatrāśra-mamadrā-kṣīd dvija-varyasya mēdhasaḥ |


praśāntaśvā-padākīrṇaṁ muni-śiṣyōpa-śōbhitam || 10||

tasthau kañcitsa kālaṁ ca muninā tēna satkṛtaḥ |


itaś-cētaśca vicaraṁs tasmin muni varāśramē || 11||

sō-cintayat-tadā tatra mamatvā kṛṣṭa cētanaḥ |


matpūrvaiḥ pālitaṁ pūrvaṁ mayā hīnaṁ puraṁ hi tat || 12||

madbhṛtyais tairasad vṛttair dharmataḥ pālyatē na vā |


na jānē sa pradhānō mē śūrahastī sadāmadaḥ || 13||

mama vairivaśaṁ yātaḥ kān bhōgānu palapsyatē |


yē mamā-nugatā nityaṁ prasāda dhana bhōjanaiḥ || 14||

anuvṛttiṁ dhruvaṁ tē-dya kurvantyan yamahī bhṛtām |


asam-yag-vyaya śīlaistaiḥ kurvad-bhiḥ satataṁ vyayam || 15||

sañcitaḥ sō-ti-duḥkhēna kṣayaṁ kōśō gamiṣyati |


ētac-cān-yacca satataṁ cinta-yāmāsa pārthivaḥ || 16||

tatra viprāśram ābhyāśē vaiśyamēkaṁ dadarśa saḥ |


sa pṛṣṭa-stēna kastvaṁ bhō hētuś-cāgama-nētra kaḥ || 17||

saśōka iva kasmāttvaṁ durmanā iva lakṣyasē|


ityākarṇya vacastasya bhūpatēḥ praṇayōditam || 18||

pratyuvāca sa taṁ vaiśyaḥ praśrayā vanatō nṛpam || 19||

vaiśya uvāca || 20||

samādhir-nāma vaiśyō-hamut-pannō dhanināṁ kulē || 21||


31
putradārair nirastaśca dhana-lōbhāda-sādhubhiḥ |
vihīnaśca dhanair-dāraiḥ putrairā dāya mē dhanam || 22||

vanama bhyāgatō duḥkhī nirastaścāpta-bandhubhiḥ |


sō'haṁ na vēdmi putrāṇāṁ kuśalā-kuśalātmikām || 23||

pravṛttiṁ svajanānāṁ ca dārāṇāṁ cātra saṁsthitaḥ


kiṁ nu tēṣāṁ gṛhē kṣēma-makṣēmaṁ kiṁ nu sāmpratam || 24||

kathaṁ tē kiṁ nu sadvṛttā durvṛtāḥ kiṁ nu mē sutāḥ || 25||

rājōvāca || 26||

yair-nirastō bhavāṁl-lubdhaiḥ putra dārā dibhir dhanaiḥ || 27||

tēṣu kiṁ bhavataḥ snēham anubadhnāti mānasam || 28||

vaiśya uvāca || 29||

ēva-mētad-yathā prāha bhavā-nasmad-gataṁ vacaḥ || 30||

kiṁ karōmi na badhnāti mama niṣṭhura-tāṁ manaḥ |


yaiḥ santyajya pitṛ snēhaṁ dhana-lubhdhair-nirākṛtaḥ || 31||

pati-svajana-hārdaṁ ca hārdi tēṣvēva mē manaḥ |


ki mē tannābhi jānāmi jānannapi mahāmatē || 32||

yat prēma pravaṇaṁ cittaṁ viguṇēṣvapi bandhuṣu |


tēṣāṁ kṛtē mē niḥśvāsō daurmanasyaṁ ca jāyatē || 33||

karōmi kiṁ yanna manas-tēṣva-prītiṣu niṣṭhuram || 34||

mārkaṇḍēya uvāca || 35||

tatastau sahitau vipra taṁ muniṁ samupasthitau || 36||

samādhir-nāma vaiśyō-sau sa ca pārthiva-sattamaḥ |


kṛtvā tu tau yathā-nyāyaṁ yathārhaṁ tēna saṁvidam || 37||
32
upaviṣṭau kathāḥ kāścic cakratur-vaiśya pārthivau || 38||

rājōvāca || 39||

bhagavaṁs-tvām ahaṁ praṣṭum icchām yēkaṁ vadasva tat || 40||

duḥkhāya yanmē manasaḥ svacit tāyat tatāṁ vinā|


mamatvaṁ gatarā jyasya rājyāṅ-gēṣva khilēṣvapi || 41|

jānatō’pi yathā jñasya kimētan muni sattama |


ayaṁ ca nikṛtaḥ putrair dārair bhṛtyais-tathōj jhitaḥ || 42||

sva-janēna ca san-tyaktas tēṣu hārdī tathāpyati |


ēvamēṣa tathāhaṁ ca dvāvap-yatyanta-duḥkhitau || 43||

dṛṣṭa dōṣē-pi viṣayē mamatvā kṛṣṭa mānasau |


tat kimētan mahābhāga yanmōhō jñāni-nōrapi || 44||

mamāsya ca bhavat-yēṣā vivē kāndhasya mūḍhatā || 45||

ṛṣi ruvāca || 46||

jñānamasti samastasya jantōr viṣaya gōcarē || 47||

viṣayaśca mahābhāga yāti caivaṁ pṛthak pṛthak |


divāndhāḥ prāṇinaḥ kēcid rātrā-vandhās tathāparē || 48||

kēciddivā tathā rātrau prāṇinas-tulya dṛṣṭayaḥ |


jñāninō manujāḥ satyaṁ kiṁ tu tē na hi kēvalam || 49||

yatō hi jñāninaḥ sarvē paśu-pakṣi-mṛgādayaḥ |


jñānaṁ ca tan-manuṣyāṇāṁ yattēṣāṁ mṛga pakṣiṇām || 50||

manuṣyāṇāṁ ca yattēṣāṁ tulya-manyat tathō-bhayōḥ|


jñānē-pi sati paśyai-tān pataṅ-gāñ-chāva-cañcuṣu || 51||

kaṇa-mōkṣā dṛtān-mōhāt pīḍya-mānā-napi kṣudhā |


mānuṣā manu javyāghra sābhilāṣāḥ sutān prati || 52||
33
lōbhāt pratyu pakārāya nanvētān kiṁ na paśyasi |
tathāpi mamatāvarttē mōhagartē nipātitāḥ || 53||

mahāmāyā prabhāvēṇa saṁsāra sthiti kāriṇā |


tannātra vismayaḥ kāryō yōganidrā jagatpatēḥ || 54||

mahāmāyā harēścaiṣā tayā sammōhyatē jagat |


jñānināmapi cētaṁsi dēvī bhagavatī hi sā || 55||

balādā-kṛṣya mōhāya mahāmāyā prayacchati |


tayā visṛjyatē viśvaṁ jagadētac-carācaram || 56||

saiṣā prasannā varadā nṛṇāṁ bhavati muktayē |


sā vidyā paramā muktēr hētu bhūtā sanātanī || 57||

saṁsāra bandha hētuśca saiva sarvēśvarēśvarī || 58||

rājōvāca || 59||

bhagavan kā hi sā dēvī mahā māyēti yāṁ bhavān || 60||

bravīti katha-mutpannā sā karmās-yāśca kiṁ dvija|


yat prabhāvā ca sā dēvī yat svarūpā yadud-bhavā || 61||

tat-sarvaṁ śrōtu-micchāmi tvattō brahma-vidāṁ vara || 62||

ṛṣi ruvāca || 63||

nityaiva sā jaganmūrtis tayā sarvamidaṁ tatam || 64||

tathāpi tat samutpattir bahudhā śrūyatāṁ mama |


dēvānāṁ kārya siddhyartham āvir bhavati sā yadā || 65||

utpannēti tadā lōkē sā nityā-pyabhi dhīyatē |


yōganidrāṁ yadā viṣṇur jagatyē kārṇa vīkṛtē || 66||

āstīrya śēṣamabhajat kalpāntē bhagavān prabhuḥ |


tadā dvā-vasurau ghōrau vikhyātau madhu kaiṭabhau || 67||
34
viṣṇu-karṇa-malōd bhūtau hantuṁ brahmāṇa-mudyatau |
sa nābhi kamalē viṣṇōḥ sthitō brahmā prajāpatiḥ || 68||

dṛṣṭvā tā-vasurau cōgrau prasuptaṁ ca janār-danam |


tuṣṭāva yōga-nidrāṁ tām ēkāgra hṛdaya-sthitaḥ || 69||

vibōdha-nārthāya harēr hari-nētra kṛtālayām |


viśvēśvarīṁ jagad-dhātrīṁ sthiti saṁhāra-kāriṇīm || 70||

nidrāṁ bhaga-vatīṁ viṣṇōr atulāṁ tējasaḥ prabhuḥ || 71||

brahmōvāca || 72||

tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭ-kāraḥ svarātmikā || 73||

sudhā tvamakṣarē nityē tridhā mātrātmikā sthitā |


ardhamātrā sthitā nityā yānuccāryā viśēṣataḥ || 74||

tvamēva sandhyā sāvitrī tvaṁ dēvi jananī parā |


tvayai tad-dhāryatē viśvaṁ tvayai tat-sṛjyatē jagat || 75||

tvayaitat pālyatē dēvi tvamat-syantē ca sarvadā |


visṛṣṭau sṛṣṭi rūpā tvaṁ sthiti rūpā ca pālanē || 76||

tathā saṁhṛti rūpāntē jagatō-sya jaganmayē |


mahāvidyā mahāmāyā mahāmēdhā mahāsmṛtiḥ || 77||

mahāmōhā ca bhavatī mahādēvī mahāsurī |


prakṛtistvaṁ ca sarvasya guṇatraya vibhāvinī || 78||

kālarātrir mahārātrir mōharātriśca dāruṇā |


tvaṁ śrīs tvam-īśvarī tvaṁ hrīs tvaṁ buddhir bōdhalakṣaṇā || 79||

lajjā puṣṭis tathā tuṣṭis tvaṁ śāntiḥ, kṣāntirēva ca |


khaḍginī śūlinī ghōrā gadinī cakriṇī tathā || 80||

śaṅkhinī cāpinī bāṇa-bhuśuṇḍī-parighāyudhā|


saumyā saumya-tarāśēṣa saumyēbhyas-tvati sundarī || 81||
35
parā parāṇāṁ paramā tvamēva paramēśvarī |
yacca kiñcit kvacid-vastu sada-sadvā-khilātmikē || 82||

tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā |


yayā tvayā jagat sraṣṭā jagat pātyatti yō jagat || 83||

sō-pi nidrā vaśaṁ nītaḥ kastvāṁ stōtu mihēśvaraḥ |


viṣṇuḥ śarīra grahaṇa mahamīśāna ēva ca || 84||

kāritāstē yatō-tastvāṁ kaḥ stōtuṁ śaktimān bhavēt |


sā tvamitthaṁ prabhāvaiḥ svair-udārair-dēvi saṁstutā || 85||

mōhayaitau durādharṣā vasurau madhu kaiṭabhau |


prabōdhaṁ ca jagat svāmī nīyatā-macyutō laghu || 86||

bōdhaśca kriya tāmasya hantu mētau mahāsurau || 87||

ṛṣi ruvāca || 88||

ēvaṁ stutā tadā dēvī tāmasī tatra vēdhasā || 89||

viṣṇōḥ prabō-dhanār-thāya nihantuṁ madhu kaiṭabhau |


nētrāsya nāsikā bāhu hṛdayē-bhyas tathōrasaḥ || 90||

nirgamya darśanē tasthau brahmaṇō-vyakta janmanaḥ|


uttasthau ca jagannāthas tayā muktō janārdanaḥ || 91||
ēkārṇa-vē-hi-śayanāt tataḥ sa dadṛśē ca tau |
madhu kaiṭabhau durātmānā vati vīrya-parākramau || 92||

krōdharaktē kṣaṇā-vattuṁ brahmāṇaṁ janitō dyamau |


samutthāya tatastābhyāṁ yuyudhē bhagavān hariḥ || 93||

pañca varṣa sahasrāṇi bāhu praharaṇō vibhuḥ |


tāvapyati balōn mattau mahāmāyā vimōhitau || 94||

ukta-vantau varō-smattō vriyatām iti kēśavam || 95||

36
śrī bhagavān uvāca || 96||

bhavētā-madya mē tuṣṭau mama vadhyā vubhāvapi || 97||

kimanyēna varēṇātra ētāvaddhi vṛtaṁ mama || 98||

ṛṣi ruvāca || 99||

vañcitā-bhyāmiti tadā sarvamāpō mayaṁ jagat || 100||

vilōkya tābhyāṁ gaditō bhagavān kamalēkṣaṇaḥ |


āvāṁ jahi na yatrōrvī salilēna pariplutā || 101||

ṛṣi ruvāca || 102||

tathēt yuktvā bhagavatā śaṅkha cakra gadā bhṛtā |


kṛtvā cakrēṇa vaicchinnē jaghanē śirasī tayōḥ || 103||

ēvamēṣā samut-pannā brahmaṇā saṁstutā svayam |


prabhā-vamasyā dēvyāstu bhūyaḥ śṛṇu vadāmi tē || 104||

aiṁ ōṁ
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ | namaḥ prakṛtyai
bhadrāyai niyatāḥ praṇatāḥ smatām || sāṅgāyai sāyudhāyai saparivārāyai
sarvātmikāyai | vāg-bhava-bījā-dhiṣṭhātryai, śrī mahākālyai namaḥ ||

(For homam, “śrī mahākālyai mahāhutiṁ samarpayāmi namaḥ svāhā || vauṣaṭ ||)

37
ŚRĪ DĒVĪ MAHĀTMYAM – CHAPTER 2

oṃ asya madhyama caritrasya. viṣṇur ṛṣir mahālakṣmīr devatā.


uṣṇik chandaḥ. śākambharī śaktiḥ. durgā bījam.
vāyustattvam. yajurvedaḥ svarūpam.
śrī mahālakṣmī prītyartham madhyama caritra jape viniyogaḥ.

Dhyānam

oṃ akṣasrak paraśuṁ gadēṣu kuliśaṁ padmaṁ dhanuṣ kuṇḍikāṁ


daṇḍaṁ śaktimasiṁ ca carma jalajaṁ ghaṇṭāṁ surābhājanam |
śūlaṁ pāśa sudarśanē ca dadhatīṁ hastaiḥ prasannānanāṁ
sēvē sairibha mardinīmiha mahālakṣmīṁ sarōjasthitām ||

ōṁ hrīṁ ṛṣi ruvāca || 1||

dēvā sura-mabhūd yuddhaṁ pūrṇa-mabda śataṁ purā |


mahiṣē-surāṇā-madhipē dēvānaṁ ca purandarē || 2||

tatrā surair mahā-vīryair dēva sainyaṁ parājitam |


jitvā ca sakalān dēvān indrō-bhūn mahiṣāsuraḥ || 3||

tataḥ parājitā dēvāḥ padmayōniṁ prajāpatim |


puras-kṛtya gatās tatra yatrēśa garuḍa-dhvajau || 4||

yathā vṛttaṁ tayōs-tad-van mahiṣāsura cēṣṭitam |


tridaśāḥ kathayām āsur dēvā-bhi-bhava-vistaram || 5||

sūryēn-drāgnya nilēn-dūnāṁ yamasya varuṇasya ca |


anyēṣāṁ cādhi-kārān sa svaya-mēvā dhitiṣṭhati || 6||

svargān nirā kṛtāḥ sarvē tēna dēvagaṇā bhuvi |


vicaranti yathā martyā mahiṣēṇa durātmanā || 7||

ētadvaḥ kathitaṁ sarva-mamarāri vicēṣṭitam |


śaraṇaṁ vaḥ prapannāḥ smō vadhastasya vicintyatām || 8||

38
itthaṁ niśamya dēvānāṁ vacāṁsi madhusūdanaḥ |
cakāra kōpaṁ śambhuśca bhrukuṭī kuṭilānanau || 9||

tatō'tikōpa pūrṇasya cakriṇō vadanāt tataḥ |


niśca-krāma mahattējō brahmaṇaḥ śaṅkarasya ca || 10||

anyēṣāṁ caiva dēvānāṁ śakrādīnāṁ śarīrataḥ |


nirgataṁ sumahat-tējas taccaikyaṁ samagacchata || 11||

atīva tējasaḥ kūṭaṁ jvalanta-miva parvatam |


dadṛśustē surāstatra jvālā vyāpta digantaram || 12||

atulaṁ tatra tattējaḥ sarva dēva śarīrajam |


ēkasthaṁ tada-bhūn-nārī vyāpta lōka trayaṁ tviṣā || 13||

yada-bhūc-chāmbhavaṁ tējas tēnājā-yata tanmukham |


yāmyēna cābhavan kēśā bāhavō viṣṇu tējasā || 14||

saumyēna stanayōr-yugmaṁ madhyaṁ caindrēṇa cābhavat |


vāruṇēna ca jaṅghōrū nitambas tējasā bhuvaḥ || 15||

brahmaṇas tējasā pādau tadaṅgulyō-rka tējasā |


vasūnāṁ ca karāṅgulyaḥ kaubērēṇa ca nāsikā || 16||

tasyāstu dantāḥ sambhūtāḥ prājā-patyēna tējasā |


nayana tritayaṁ jajñē tathā pāvaka tējasā || 17||

bhruvau ca sandhya-yōs-tējaḥ śravaṇā vanilasya ca |


anyēṣāṁ caiva dēvānāṁ sambhavas tējasāṁ śivā || 18||

tataḥ samasta dēvānāṁ tējō rāśi samudbhavām |


tāṁ vilōkya mudaṁ prā-pura-marā mahiṣārditāḥ || 19||

śūlaṁ śūlād viniṣkṛṣya dadau tasyai pinākadhṛk |


cakraṁ ca dattavān kṛṣṇaḥ samut-pādya sva-cakrataḥ || 20||

śaṅkhaṁ ca varuṇaḥ śaktiṁ dadau tasyai hutāśanaḥ |


mārutō dattavāṁś-cāpaṁ bāṇa pūrṇē tathēṣudhī || 21||
39
vajram indraḥ samut-pādya kuliśā damarā dhipaḥ |
dadau tasyai sahasrākṣō ghaṇṭā mairāva-tād gajāt || 22||

kāla daṇḍā dyamō daṇḍaṁ pāśaṁ cāmbupatir dadau |


prajāpatiścā kṣamālāṁ dadau brahmā kamaṇḍalum || 23||

samasta rōma kūpēṣu nijaraśmīn divākaraḥ |


kālaśca dattavān khaḍgaṁ tasyāś-carma ca nirmalam || 24||

kṣīrōdaś-cāmalaṁ hāra-majarē ca tathāmbarē |


cūḍāmaṇiṁ tathā divyaṁ kuṇḍalē kaṭakāni ca || 25||

ardhacandraṁ tathā śubhraṁ kēyūrān sarva bāhuṣu |


nūpurau vimalau tadvad graivēya kamanut-tamam || 26||

aṅgulīyaka-ratnāni samastā svaṅgulīṣu ca |


viśvakarmā dadau tasyai paraśuṁ cāti-nirmalam || 27||

astrāṇya nēka rūpāṇi tathā bhēdyaṁ ca daṁśanam |


amlāna paṅkajāṁ mālāṁ śira-syurasi cāparām || 28||

ada-daj-jala-dhis tasyai paṅkajaṁ cāti-śōbhanam |


himavān vāhanaṁ siṁhaṁ ratnāni vividhāni ca || 29||

dadāva śūnyaṁ surayā pānapātraṁ dhanādhipaḥ |


śēṣaśca sarvanā-gēśō mahāmaṇi vibhūṣitam || 30||

nāgahāraṁ dadau tasyai dhattē yaḥ pṛthivī mimām |


anyairapi surair dēvī bhūṣaṇair āyudhais-tathā || 31||

sammānitā nanādōccaiḥ sāṭṭa-hāsaṁ muhur muhuḥ |


tasyā nādēna ghōrēṇa kṛtsna māpūritaṁ nabhaḥ || 32||

amāya-tāti mahatā prati śabdō mahānabhūt |


cukṣubhuḥ sakalā lōkāḥ samudrāśca cakampirē || 33||

cacāla vasudhā cēluḥ sakalāśca mahīdharāḥ |


jayēti dēvāśca mudā tāmūcuḥ siṁha vāhinīm || 34||
40
tuṣṭuvur munayaś-caināṁ bhakti namrātma mūrtayaḥ |
dṛṣṭvā samastaṁ saṁkṣubdhaṁ trailōkya-mama-rārayaḥ || 35||

sannad-dhā-khila sainyāstē samut-tasthu rudā-yudhāḥ |


āḥ kimēta-diti krōdhā-dābhāṣya mahiṣāsuraḥ || 36||

abhya-dhāvata taṁ śabdam aśēṣair asurair vṛtaḥ |


sa dadarśa tatō dēvīṁ vyāpta lōkatrayāṁ tviṣā || 37||

pādā-krāntyā nata-bhuvaṁ kirīṭōl-likhi-tāmbarām


kṣōbhitā śēṣa pātālāṁ dhanur-jyāniḥ svanēna tām || 38||

diśō bhuja sahasrēṇa samantād vyāpya saṁsthitām |


tataḥ pravavṛtē yuddhaṁ tayā dēvyā suradviṣām || 39||

śastrāstrair bahudhā muktair ādī-pita digantaram |


mahiṣāsura-sēnānīś-cikṣu-rākhyō mahāsuraḥ || 40||

yuyudhē cāmaraś-cānyaiś caturaṅga balānvitaḥ |


rathā nāma yutaiḥ ṣaḍbhir udagrākhyō mahāsuraḥ || 41||

ayudhyatā-yutā-nāṁ ca sahasrēṇa mahāhanuḥ |


pañcā śadbhiśca niyutair asilōmā mahāsuraḥ || 42||

ayutānāṁ śataiḥ śaḍbhir bāṣkalō yuyudhē raṇē |


gajavāji sahasraughair anēkaiḥ parivāritaḥ || 43||

vṛtō rathānāṁ kōṭyā ca yuddhē tasminna-yudhyata |


biḍā-lākhyō'yutānāṁ ca pañcā-śadbhi rathā-yutaiḥ || 44||

yuyudhē saṁyugē tatra rathānāṁ parivāritaḥ |


anyē ca tatrā yutaśō ratha nāga-hayair vṛtāḥ || 45||

yuyudhuḥ saṁyugē dēvyā saha tatra mahāsurāḥ


kōṭi kōṭi sahasraistu rathānāṁ dantināṁ tathā || 46||

hayānāṁ ca vṛtō yuddhē tatrā bhūn mahiṣāsuraḥ |


tōmarair bhindipālaiś ca śaktibhir musalais tathā || 47||
41
yuyudhuḥ saṁyugē dēvyā khaḍgaiḥ paraśu paṭṭiśaiḥ |
kēcicca cikṣipuḥ śaktīḥ kēcit pāśāṁs-tathā-parē || 48||

dēvīṁ khaḍga prahāraistu tē tāṁ hantuṁ pracakramuḥ |


sāpi dēvī tatastāni śastrāṇya-strāṇi caṇḍikā || 49||

līlayaiva pracicchēda nija śastrāstra-varṣiṇī |


anāyas-tānanā dēvī stūyamānā surarṣibhiḥ || 50||

mumō-cāsura dēhēṣu śastrāṇya-strāṇi cēśvarī |


sō-pi kruddhō dhutasaṭō dēvyā vāhana-kēsarī || 51||

cacā-rāsura sainyēṣu vanēṣviva hutāśanaḥ |


niḥśvāsān mumucē yāṁśca yudhya-mānā raṇē-mbikā|| 52||

ta ēva sadyaḥ sambhūtā gaṇāḥ śata-sahasraśaḥ |


yuyudhustē paraśubhir bhindi-pālāsi paṭṭiśaiḥ || 53||

nāśayantō-suragaṇān dēvī śaktyupa bṛṁhitāḥ |


avādayanta paṭahān gaṇāḥ śaṅkhāṁs-tathāparē || 54||

mṛdaṅgāṁśca tathaivānyē tasmin yuddhama hōtsavē|


tatō dēvī triśūlēna gadayā śakti vṛṣṭibhiḥ || 55||

khaḍgā dibhiśca śataśō nijaghāna mahāsurān |


pāta-yāmāsa caivānyān ghaṇṭā svana vimōhitān || 56||

asurān bhuvi pāśēna baddhvā cānyāna karṣayat |


kēcid dvidhā kṛtās-tīkṣṇaiḥ khaḍga-pātais tathāparē || 57||

vipōthitā nipātēna gadayā bhuvi śēratē |


vēmuśca kēcid-rudhiraṁ musalēna bhṛśaṁ hatāḥ || 58||

kēcinnipatitā bhūmau bhinnāḥ śūlēna vakṣasi |


nirantarāḥ śaraughēṇa kṛtāḥ kēcidraṇājirē || 59||

śyēnānu kāriṇaḥ prāṇān mumu-custri-daśārdanāḥ |


kēṣāñcid bāhavaś-chinnāś chinnagrīvās-tathāparē || 60||
42
śirāṁsi pēturanyēṣā manyē madhyē vidāritāḥ |
vicchinna jaṅghās-tvaparē pētur-urvyāṁ mahāsurāḥ || 61||

ēkabāh vakṣi caraṇāḥ kēcid dēvyā dvidhā kṛtāḥ |


chinnē-pi cānyē śirasi patitāḥ punarutthitāḥ || 62||

kabandhā yuyudhur dēvyā gṛhīta paramāyudhāḥ |


nanṛtuś-cāparē tatra yuddhē tūrya layāśritāḥ || 63||

kabandhāś-chinna śirasaḥ khaḍga śakti-ṛṣṭi pāṇayaḥ |


tiṣṭha tiṣṭhēti bhāṣantō dēvīmanyē mahāsurāḥ ||64||

pātitai ratha nāgāśvair asuraiśca vasundharā |


agamyā sābhavat tatra yatrā bhūtsa mahāraṇaḥ || 65||

śōṇi-taughā mahānadyaḥ sadyas tatra prasusruvuḥ |


madhyē cāsura sainyasya vāraṇāsura vājinām || 66||

kṣaṇēna tanmahā sainya-masurāṇāṁ tathāmbikā |


ninyē kṣayaṁ yathā vahnis tṛṇadāru mahācayam|| 67||

sa ca siṁhō mahānādam-utsṛjan-dhuta kēsaraḥ |


śarīrēbhyō-marārīṇām asūniva vicinvati || 68||

dēvyā gaṇaiśca taistatra kṛtaṁ yuddhaṁ mahāsuraiḥ |


yathaiṣāṁ tutuṣur dēvāḥ puṣpa vṛṣṭimucō divi || 69||

ōṁ

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
lakṣmī bījā-dhiṣṭhātryai śrī mahālakṣmyai namaḥ ||

(For homam, “…śrī mahālakṣmyai mahāhutiṁ samarpayāmi namaḥ svāhā ||


vauṣaṭ ||)

43
ŚRĪ DĒVĪ MĀHĀTMYAM – CHAPTER 3

ōṁ ṛṣi ruvāca || 1||

nihanya mānaṁ tat sainyam avalōkya mahāsuraḥ |


sēnānīś cikṣuraḥ kōpā-dyayau yōd-dhu mathām-bikām || 2||

sa dēvīṁ śara-varṣēṇa vavarṣa samarē'suraḥ |


yathā mēru girēḥ śṛṅgaṁ tōya-varṣēṇa tōyadaḥ || 3||

tasyac chittvā tatō dēvī līla-yaiva śarōt-karān |


jaghā natu-ragān bāṇair yantāraṁ caiva vājinām || 4||

cicchēda ca dhanuḥ sadyō dhvajaṁ cāti samuc-chritam |


vivyādha caiva gātrēṣu chinna dhanvā namā śugaiḥ || 5||

sacchinna dhanvā virathō hatāśvō hatasā-rathiḥ |


abhyadhā vata tāṁ dēvīṁ khaḍga carma dharō-suraḥ || 6||

siṁha māhatya khaḍgēna tīkṣṇa dhārēṇa mūrdhani |


āja ghāna bhujē savyē dēvīm apyati vēgavān || 7||

tasyāḥ khaḍgō bhujaṁ prāpya paphāla nṛpa-nandana |


tatō jagrāha śūlaṁ sa kōpā daruṇa lōcanaḥ || 8||

cikṣēpa ca tatas tattu bhadra kālyāṁ mahāsuraḥ |


jājvalya mānaṁ tējōbhī ravibimba mivām-barāt || 9||

dṛṣṭvā tadā patac-chūlaṁ dēvī śūlama muñcata |


tacchūlaṁ śatadhā tēna nītaṁ sa ca mahāsuraḥ || 10||

hatē tasmin mahā-vīryē mahiṣasya camū-patau |


āja-gāma gajā-rūḍhaś cāma-rastri daśār-danaḥ || 11||

sō-pi śaktiṁ mumō cātha dēvyās tāmam-bikā drutam |


huṁ kārābhi hatāṁ bhūmau pātayā māsa niṣprabhām || 12||

44
bhagnāṁ śaktiṁ nipa-titāṁ dṛṣṭvā krōdha saman-vitaḥ |
cikṣēpa cāmaraḥ śūlaṁ bāṇais tadapi sāc-chinat || 13||

tataḥ siṁhaḥ samut patya gaja-kumbhān-tarē sthitaḥ |


bāhu yuddhēna yuyudhē tēnōc caistri daśāriṇā || 14||

yuddhya-mānau tatastau tu tasmān nāgān mahīṁ gatau |


yuyu-dhātē-ti saṁrabdhau prahā rairati dāruṇaiḥ || 15||

tatō vēgāt khamut-patya nipatya ca mṛgāriṇā |


kara-prahārēṇa śiraś cāma-rasya pṛthak kṛtam || 16||

uda-graśca raṇē dēvyā śilā vṛkṣā dibhir-hataḥ |


danta-muṣṭi talaiś-caiva karā-laśca nipātitaḥ || 17||

dēvī kruddhā gadā-pātaiś cūrṇa-yāmāsa cōd-dhatam |


bāṣkalaṁ bhindi pālēna bāṇais tāmraṁ tathān-dhakam || 18||

ugrāsya-mugra-vīryaṁ ca tathaiva ca mahā-hanum |


trinētrā ca triśūlēna jaghāna paramēśvarī || 19||

biḍā-lasyāsinā kāyāt pāta-yāmāsa vai śiraḥ |


durdharaṁ durmukhaṁ cōbhau śarair-ninyē yamakṣayam || 20||

ēvaṁ saṁkṣīya-māṇē tu svasainyē mahiṣāsuraḥ |


māhiṣēṇa svarūpēṇa trāsa-yāmāsa tān gaṇān || 21||

kāṁścit tuṇḍa prahā-rēṇa khura-kṣēpais tathā-parān |


lāṅgūla-tāḍitāṁś-cānyāñ chṛṅgā-bhyāṁ ca vidāritān || 22||

vēgēna kāṁś-cidaparān nādēna bhramaṇēna ca |


niḥśvāsa-pavanē-nānyān pātayāmāsa bhūtalē || 23||

nipātya pramathā-nīka-mabhya-dhāvata sō'suraḥ |


siṁhaṁ hantuṁ mahādēvyāḥ kōpaṁ cakrē tatō'mbikā || 24||

sō'pi kōpān mahāvīryaḥ khura kṣuṇṇa-mahī-talaḥ |


śṛngābhyāṁ parvatā-nuccāṁś-cikṣēpa ca nanāda ca || 25||
45
vēga bhramaṇa vikṣuṇṇā mahī tasya vyaśīryata |
lāṅgūlēnā-hataś-cābdhiḥ plāva-yāmāsa sarvataḥ || 26||

dhuta-śṛṅga-vibhinnāśca khaṇḍaṁ khaṇḍaṁ yayur-ghanāḥ |


śvāsā-nilāstāḥ śataśō nipētur nabhasō'calāḥ || 27||

iti krōdha samādhmāta-māpa-tantaṁ mahāsuram |


dṛṣṭvā sā caṇḍikā kōpaṁ tadva dhāya tadākarōt || 28||

sā kṣiptvā tasya vai pāśaṁ taṁ babandha mahāsuram |


tatyāja māhiṣaṁ rūpaṁ sō'pi baddhō mahāmṛdhē || 29||

tataḥ siṁhō'bhavat-sadyō yāvat tasyāmbikā śiraḥ |


chinatti tāvat puruṣaḥ khaḍga pāṇira-dṛśyata || 30||

tata ēvāśu puruṣaṁ dēvī cicchēda sāyakaiḥ |


taṁ khaḍga-carmaṇā sārddhaṁ tataḥ sō'bhūn-mahāgajaḥ || 31||

karēṇa ca mahā-siṁhaṁ taṁ cakarṣa jagarja ca |


karṣatastu karaṁ dēvī khaḍgēna nira-kṛntata || 32||

tatō mahāsurō bhūyō māhiṣaṁ vapurā-sthitaḥ |


tathaiva kṣōbha-yāmāsa trailōkyaṁ sacarā-caram || 33||

tataḥ kruddhā jaganmātā caṇḍikā pāna-muttamam |


papau punaḥ punaścaiva jahā-sāruṇa lōcanā || 34||

nanarda cāsuraḥ sō'pi bala-vīrya-madōd-dhataḥ |


viṣāṇābhyāṁ ca cikṣēpa caṇḍikāṁ prati bhūdharān || 35||

sā ca tān prahitāṁs-tēna cūrṇayantī śarōtkaraiḥ |


uvāca taṁ madōd dhūta mukha rāgā kulākṣaram || 36||

dēvyuvāca || 37||

garja garja kṣaṇaṁ mūḍha madhu yāvat pibāmyaham |


mayā tvayi hatē'traiva garjiṣ-yan-tyāśu dēvatāḥ || 38||

46
ṛṣi ruvāca || 39||

ēvamuktvā samutpatya sā''rūḍhā taṁ mahāsuram |


pādēnā-kramya kaṇṭhē ca śūlēnaina-matāḍayat || 40||

tataḥ sō'pi padā''krāntas tayā nijamukhāt tataḥ |


ardhaniṣ-krānta ēvāsīd dēvyā vīryēṇa saṁvṛtaḥ || 41||

ardhaniṣkrānta ēvāsau yudhyamānō mahāsuraḥ |


tayā mahāsinā dēvyā śiraś-chittvā nipātitaḥ || 42||

tatō hāhā-kṛtaṁ sarvaṁ daitya sainyaṁ nanāśa tat |


praharṣaṁ ca paraṁ jagmuḥ sakalā dēvatā-gaṇāḥ || 43||

tuṣṭuvustāṁ surā dēvīṁ saha divyair maharṣibhiḥ |


jagur gandharva patayō nanṛtuś-cāp sarō-gaṇāḥ || 44||

ōṁ

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
aṣṭā vimśati varṇātmikāyai mahālakṣmyai namaḥ ||

(For homam, “…śrī mahālakṣmyai mahāhutiṁ samarpayāmi namaḥ svāhā ||


vauṣaṭ ||)

47
ŚRĪ DĒVĪ MĀHĀTMYAM – CHAPTER 4

ōṁ ṛṣi ruvāca || 1||

śakrā-dayaḥ sura-gaṇā nihatē'ti-vīryē


tasmin-durāt-mani surāri-balē ca dēvyā |
tāṁ tuṣṭuvuḥ praṇati namra śirō dharāṁsā
vāgbhiḥ praharṣa pulakōd-gama-cāru-dēhāḥ || 2||

dēvyā yayā tata-midaṁ jagadātma-śaktyā


niḥśēṣa dēva-gaṇa śakti samūha-mūrtyā |
tāmambikā-makhila dēva maharṣi pūjyāṁ
bhaktyā natāḥ sma vida-dhātu śubhāni sā naḥ || 3||

yasyāḥ prabhāva-matulaṁ bhagavān-anantō


brahmā haraśca na hi vaktu-malaṁ balaṁ ca |
sā caṇḍikā-khila jagat pari-pālanāya
nāśāya cā-śubha bhayasya matiṁ karōtu || 4||

yā śrīḥ svayaṁ sukṛtināṁ bhavanēṣva-lakṣmīḥ


pāpātmanāṁ kṛtadhiyāṁ hṛdayēṣu buddhiḥ |
śraddhā satāṁ kulajana prabhavasya lajjā
tāṁ tvāṁ natāḥ sma pari-pālaya dēvi viśvam || 5||

kiṁ varṇa-yāma tava rūpa-macintya-mētat


kiṁ cāti-vīrya-masu-rakṣaya kāri bhūri |
kiṁ cāha-vēṣu caritāni tavād bhutāni
sarvēṣu dēvya-sura dēva gaṇā-dikēṣu || 6||

hētuḥ samasta jagatāṁ triguṇāpi dōṣair


na jñāyasē hari-harādi-bhirapya pārā |
sarvā-śrayā-khilamidaṁ jagadaṁ śabhūtam-
avyākṛtā hi paramā prakṛtis tvamādyā || 7||

48
yasyāḥ samasta suratā samudīraṇēna
tṛptiṁ prayāti sakalēṣu makhēṣu dēvi |
svāhāsi vai pitṛ-gaṇasya ca tṛpti hētur-
uccāryasē tvamata ēva janaiḥ svadhā ca || 8||

yā mukti hēturavi cintya mahāvratā tvam-


abhyasyasē suni-yatēn-driya tattva sāraiḥ |
mōkṣārthi-bhir muni bhirasta samasta dōṣair
vidyāsi sā bhagavatī paramā hi dēvi || 9||

śabdāt-mikā suvi-malarg-yajuṣāṁ nidhānam-


udgītha-ramya pada-pāṭha-vatāṁ ca sāmnām |
dēvī trayī bhagavatī bhava-bhāva-nāya
vārttā ca sarva jagatāṁ paramārtti hantrī || 10||

mēdhāsi dēvi viditā-khila śāstra-sārā


durgāsi durga-bhava sāgara nau-rasaṅgā |
śrīḥ kaiṭabhāri hṛdayai kakṛtādhi-vāsā
gaurī tvamēva śaśimauli kṛta pratiṣṭhā || 11|

īṣat sahā-sa-mamalaṁ paripūrṇa candra-


bimbānu kāri kana-kōttama kānti kāntam |
atyad-bhutaṁ prahṛtamāt-taruṣā tathāpi
vaktraṁ vilōkya sahasā mahiṣāsurēṇa || 12||

dṛṣṭvā tu dēvi kupitaṁ bhrukuṭī-karālam-


udyac-chaśāṅka sadṛśac-chavi yanna sadyaḥ |
prāṇān mumōca mahiṣas tadatīva citraṁ
kair-jīvyatē hi kupitān taka-darśanēna || 13||

dēvi prasīda paramā bhavatī bhavāya


sadyō vinā-śaya-sikō-pavatī kulāni |
vijñā-tamē-tada-dhu-naiva yadas-tamētan
nītaṁ balaṁ suvi-pulaṁ mahiṣā-surasya || 14||

49
tē sammatā jana-padēṣu dhanāni tēṣāṁ
tēṣāṁ yaśāṁsi na ca sī dati dharma vargaḥ |
dhanyāsta ēva nibhṛtāt-maja-bhṛtya-dārā
yēṣāṁ sadā-bhyu-dayadā bhavatī prasannā || 15||

dharmyāṇi dēvi sakalāni sadaiva karmāṇ-


yatyā-dṛtaḥ pratidinaṁ sukṛtī karōti |
svargaṁ prayāti ca tatō bhavatī prasādāl-
lōka-trayē'pi phaladā nanu dēvi tēna || 16||

durgē smṛtā harasi bhītima śēṣa jantōḥ


svasthaiḥ smṛtā matimatīva śubhāṁ dadāsi |
dāridrya duḥkha bhayahāriṇi kā tvadanyā
sarvōpakāra karaṇāya sadā''rdra-cittā || 17||

ēbhir hatair jagadu-paiti sukhaṁ tathai tē


kurvantu nāma nara-kāya cirāya pāpam |
saṁgrāma-mṛtyu-madhi-gamya divaṁ prayāntu
matvēti nūna-mahitān vini-haṁsi dēvi || 18|

dṛṣṭvaiva kiṁ na bhavatī prakarōti bhasma


sarvā-surā-nariṣu yat prahiṇōṣi śastram |
lōkān prayāntu ripavō'pi hi śastra pūtā
itthaṁ matirbhavati tēṣvapi tē'ti-sādhvī || 19||

khaḍga prabhāni-kara visphuraṇais tathōgraiḥ


śūlāgra kānti nivahēna dṛśō'surāṇām |
yannā-gatā vilaya-maṁśu-madin-du khaṇḍa
yō gyā nanaṁ tava vilō-kayatāṁ tadētat || 20||

durvṛtta vṛtta śamanaṁ tava dēvi śīlaṁ


rūpaṁ tathaitada vicintya-matulya-manyaiḥ |
vīryaṁ ca hantṛ hṛtadēva parā-kramāṇāṁ
vairiṣvapi prakaṭi-taiva dayā tvayēttham || 21||

50
kēnō-pamā bhavatu tē'sya parā-kramasya
rūpaṁ ca śatru bhaya kāryati hāri kutra |
cittē kṛpā samara-niṣṭhu-ratā ca dṛṣṭā
vayyēva dēvi varadē bhuvana trayē'pi || 22||

trailōkya-mēta-dakhilaṁ ripunāśa-nēna
trātaṁ tvayā samara-mūrdhani tē'pi hatvā |
nītā divaṁ ripugaṇā bhaya-mapya-pāstam
asmāka-munmada-surāri bhavaṁ namastē || 23||

śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |


ghaṇṭā svanēna naḥ pāhi cāpajyāniḥ svanēna ca || 24||

prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |


bhrāmaṇē-nātma-śūlasya uttarasyāṁ tathēśvari || 25||

saumyāni yāni rūpāṇi trailōkyē vicaranti tē |


yāni cā tyartha-ghōrāṇi tai rakṣāsmāṁs tathā bhuvam || 26||

khaḍga śūla gadādīni yāni cāstrāṇi tē'mbikē |


kara-pallava-saṅgīni tairasmān rakṣa sarvataḥ || 27||

ṛṣi ruvāca || 28||

ēvaṁ stutā surair divyaiḥ kusumair nandanōd-bhavaiḥ |


arcitā jagatāṁ dhātrī tathā gandhānu-lēpanaiḥ || 29||

bhaktyā samastais tridaśair divyair dhūpaistu dhūpitā |


prāha prasāda-sumukhī samastān praṇatān surān || 30||

dēvyuvāca || 31||

vriyatāṁ tridaśāḥ sarvē yadas-mattō'bhi-vāñchitam || 32||

dēvā ūcuḥ || 33||

bhagavatyā kṛtaṁ sarvaṁ na kiñcida-vaśiṣyatē || 34||

51
yadayaṁ nihataḥ śatru-rasmākaṁ mahiṣāsuraḥ |
yadi cāpi varō dēyas-tvayā'smākaṁ mahēśvari || 35||

saṁsmṛtā saṁsmṛtā tvaṁ nō hiṁsēthāḥ paramāpadaḥ |


yaśca martyaḥ stavairē-bhis tvāṁ stōṣyatya-malānanē || 36||

tasya vittarddhi-vibhavair dhana dārādi sampadām |


vṛddhayē-smat-prasannā tvaṁ bhavēthāḥ sarvadāmbikē || 37||

ṛṣi ruvāca || 38||

iti prasāditā dēvair jagatō'rthē tathāt-manaḥ |


tathēt yuktvā bhadrakālī babhū-vāntar-hitā nṛpa || 39||

ityētat-kathitaṁ bhūpa sambhūtā sā yathā purā |


dēvī dēva-śarīrēbhyō jagattraya hitaiṣiṇī || 40||

punaśca gaurī-dēhātsā samud-bhūtā yathā bhavat |


vadhāya duṣṭa daityānāṁ tathā śumbha niśumbhayōḥ || 41||

rakṣaṇāya ca lōkānāṁ dēvānā-mupakāriṇī |


tacchṛṇuṣva mayā'khyātaṁ yathā vat-kathayāmi tē || 42||

hrīṁ ōṁ

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
trivarṇātmikāyai śakti lakṣmyai namaḥ ||

(For homam, “…śakti lakṣmyai mahāhutiṁ samarpayāmi namaḥ svāhā || vauṣaṭ


||)

52
ŚRĪ DĒVĪ MĀHĀTMYAM – CHAPTER 5

ōṁ asya śrī uttaracaritrasya. rudra ṛṣiḥ.


mahāsarasvatī devatā.
anuṣṭup chandaḥ. bhīmā śaktiḥ. bhrāmarī bījam.
sūryastattvam. sāmavedaḥ svarūpam.
mahāsarasvatī prītyarthe uttara caritra pāṭhe viniyogaḥ.

Dhyānam

ōṁ ghaṇṭā śūla halāni śaṅkha musalē cakraṁ dhanuḥ sāyakaṁ


hastābjair-dadhatīṁ ghanānta vilasac-chītāṁ-śutulya prabhām |
gaurīdēha samudbhavāṁ trijagatā-mādhāra-bhūtāṁ
mahā pūrvāmatra sarasvatī-manubhajē śumbhādi daityārdinīm ||

ōṁ klīṁ ṛṣi ruvāca || 1||

purā śumbha niśumbhā-bhyām-asurābhyāṁ śacīpatēḥ |


trailōkyaṁ yajña bhāgāśca hṛtā mada-balā-śrayāt || 2||

tāvēva sūryatāṁ tadvad-adhikāraṁ tathaindavam |


kaubēra-matha yāmyaṁ ca cakrātē varuṇasya ca || 3||

tāvēva pava-narddhiṁ ca cakratur vahni karma ca |


tatō dēvā vinirdhūtā bhraṣṭa rājyāḥ parājitāḥ || 4||

hṛtādhi-kārās-tridaśās tābhyāṁ sarvē nirākṛtāḥ |


mahā-surābhyāṁ tāṁ dēvīṁ saṁ-smarantya parājitām || 5||

tayāsmākaṁ varō dattō yathā''patsu smṛtākhilāḥ |


bhavatāṁ nāśa-yiṣyāmi tat-kṣaṇāt paramā-padaḥ || 6||

iti kṛtvā matiṁ dēvā himavantaṁ nagēśvaram |


jagmus-tatra tatō dēvīṁ viṣṇu-māyāṁ pratuṣṭuvuḥ || 7||

53
dēvā ūcuḥ || 8||

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 9||

raudrāyai namō nityāyai gauryai dhātryai namō namaḥ |


jyōt-snāyai cēndu-rūpiṇyai sukhāyai satataṁ namaḥ || 10||

kalyāṇyai praṇatāṁ vṛddhyai siddhyai kurmō namō namaḥ |


nairṛtyai bhūbhṛtāṁ lakṣmyai śarvāṇyai tē namō namaḥ || 11||

durgāyai durga-pārāyai sārāyai sarvakāriṇyai |


khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṁ namaḥ || 12||

atisaumyāti raudrāyai natāstasyai namō namaḥ |


namō jagat pratiṣṭhāyai dēvyai kṛtyai namō namaḥ || 13||

yā dēvī sarva bhūtēṣu viṣṇu māyēti śabditā |


namastasyai || 14|| namastasyai || 15|| namastasyai namō namaḥ || 16||

yā dēvī sarva bhūtēṣu cēta-nētyabhi dhīyatē |


namastasyai || 17|| namastasyai || 18|| namastasyai namō namaḥ ||19||

yā dēvī sarva bhūtēṣu buddhi rūpēṇa saṁsthitā |


namastasyai || 20|| namastasyai || 21|| namastasyai namō namaḥ ||22||

yā dēvī sarva bhūtēṣu nidrā rūpēṇa saṁsthitā |


namastasyai || 23|| namastasyai || 24|| namastasyai namō namaḥ ||25||

yā dēvī sarva bhūtēṣu kṣudhā rūpēṇa saṁsthitā |


namastasyai || 26|| namastasyai || 27|| namastasyai namō namaḥ ||28||

yā dēvī sarva bhūtēṣu chāyā rūpēṇa saṁsthitā |


namastasyai || 29|| namastasyai || 30|| namastasyai namō namaḥ ||31||

yā dēvī sarva bhūtēṣu śakti rūpēṇa saṁsthitā |


namastasyai || 32|| namastasyai || 33|| namastasyai namō namaḥ ||34||

54
yā dēvī sarva bhūtēṣu tṛṣṇā rūpēṇa saṁsthitā |
namastasyai || 35|| namastasyai || 36|| namastasyai namō namaḥ ||37||

yā dēvī sarva bhūtēṣu kṣānti rūpēṇa saṁsthitā |


namastasyai || 38|| namastasyai || 39|| namastasyai namō namaḥ ||40||

yā dēvī sarva bhūtēṣu jāti rūpēṇa saṁsthitā |


namastasyai || 41|| namastasyai || 42|| namastasyai namō namaḥ ||43||

yā dēvī sarva bhūtēṣu lajjā rūpēṇa saṁsthitā |


namastasyai || 44|| namastasyai || 45|| namastasyai namō namaḥ ||46||

yā dēvī sarva bhūtēṣu śānti rūpēṇa saṁsthitā |


namastasyai || 47|| namastasyai || 48|| namastasyai namō namaḥ ||49||

yā dēvī sarva bhūtēṣu śraddhā rūpēṇa saṁsthitā |


namastasyai || 50|| namastasyai || 51|| namastasyai namō namaḥ ||52||

yā dēvī sarva bhūtēṣu kānti rūpēṇa saṁsthitā |


namastasyai || 53|| namastasyai || 54|| namastasyai namō namaḥ ||55||

yā dēvī sarva bhūtēṣu lakṣmī rūpēṇa saṁsthitā |


namastasyai || 56|| namastasyai || 57|| namastasyai namō namaḥ ||58||

yā dēvī sarva bhūtēṣu vṛtti rūpēṇa saṁsthitā |


namastasyai || 59|| namastasyai || 60|| namastasyai namō namaḥ ||61||

yā dēvī sarva bhūtēṣu smṛti rūpēṇa saṁsthitā |


namastasyai || 62|| namastasyai || 63|| namastasyai namō namaḥ ||64||

yā dēvī sarva bhūtēṣu dayā rūpēṇa saṁsthitā |


namastasyai || 65|| namastasyai || 66|| namastasyai namō namaḥ ||67||

yā dēvī sarva bhūtēṣu tuṣṭi rūpēṇa saṁsthitā |


namastasyai || 68|| namastasyai || 69|| namastasyai namō namaḥ ||70||

yā dēvī sarva bhūtēṣu mātṛ rūpēṇa saṁsthitā |


namastasyai || 71|| namastasyai || 72|| namastasyai namō namaḥ ||73||
55
yā dēvī sarva bhūtēṣu bhrānti rūpēṇa saṁsthitā |
namastasyai || 74|| namastasyai || 75|| namastasyai namō namaḥ ||76||

indriyāṇā-madhiṣṭhātrī bhūtānāṁ cākhilēṣu yā |


bhūtēṣu satataṁ tasyai vyāptidēvyai namō namaḥ || 77||

citi-rūpēṇa yā kṛtsna-mētad vyāpya sthitā jagat |


namastasyai || 78|| namastasyai || 79|| namastasyai namō namaḥ ||80||

stutā suraiḥ pūrvama-bhīṣṭa saṁśrayāt


tathā surēndrēṇa dinēṣu sēvitā |
karōtu sā naḥ śubha hēturīśvarī
śubhāni bhadrāṇyabhi hantu cāpadaḥ || 81||

yā sāmprataṁ cōddhata daitya tāpitair-


asmābhi rīśā ca surair namasyatē |
yā ca smṛtā tat-kṣaṇamēva hanti naḥ
sarvāpadō bhakti vinamra mūrtibhiḥ || 82||

ṛṣi ruvāca || 83||

ēvaṁ stavādi yuktā-nāṁ dēvānāṁ tatra pārvatī |


snātu-mabhyā-yayau tōyē jāhnavyā nṛpa-nandana || 84||

sābra-vīttān surān subhrūr bhavad-bhiḥ stūyatē'tra kā |


śarīra kō śataś-cāsyāḥ samud-bhūtā bravīc-chivā || 85||

stōtraṁ mamaitat-kriyatē śumbha-daitya-nirā-kṛtaiḥ |


dēvaiḥ samētaiḥ samarē niśumbhēna parā-jitaiḥ || 86||

śarīra kōśād-yat-tasyāḥ pārvatyā niḥ-sṛtāmbikā |


kauśi-kīti samastēṣu tatō lōkēṣu gīyatē || 87||

tasyāṁ vinir-gatāyāṁ tu kṛṣṇā bhūtsāpi pārvatī |


kāli-kēti samākhyātā himā-cala kṛtā-śrayā || 88||

tatō'mbikāṁ paraṁ rūpaṁ bibhrāṇāṁ sumanō-haram |


dadarśa caṇḍō muṇḍaśva bhṛtyau śumbha niśumbhayōḥ || 89||
56
tābhyāṁ śumbhāya cākhyātā atīva sumanō-harā |
kāpyāstē strī mahārāja bhāsa-yantī himā-calam || 90||

naiva tādṛk kvacid-rūpaṁ dṛṣṭaṁ kēna-cidut-tamam |


jñāyatāṁ kāpyasau dēvī gṛ-hyatāṁ cā-surēśvara || 91||

strī ratna-mati cārvaṅgī dyō tayantī diśās-tviṣā


sā tu tiṣṭhati daityēndra tāṁ bhavān draṣṭu marhati || 92||

yāni ratnāni maṇayō gajā-śvā-dīni vai prabhō |


trailōkyē tu samastāni sāmprataṁ bhānti tē gṛhē || 93||

airā-vataḥ samā-nītō gaja-ratnaṁ puran-darāt |


pāri-jāta taruś-cāyaṁ tathai-vōccaiḥ śravā hayaḥ || 94||

vimānaṁ haṁsa saṁyukta-mētat tiṣṭhati tē'ṅgaṇē |


ratna-bhūtami-hānītaṁ yadāsīd vēdha-sō-dbhutam || 95

nidhirēṣa mahā-padmaḥ samā-nītō dhanēśvarāt |


kiñjal-kinīṁ dadau cābdhir mālā-mamlā napaṅkajām || 96||

chatraṁ tē vāruṇaṁ gēhē kāñca-nasrāvi tiṣṭhati |


tathāyaṁ syanda-navarō yaḥ purā''sīt prajā-patēḥ || 97||

mṛtyō-rut-krāntidā nāma śakti rīśa tvayā hṛtā |


pāśaḥ salila-rājasya bhrātu stava parigrahē || 98||

niśumbhas-yābdhi jātāśca samastā ratna-jātayaḥ |


vahni-rapi dadau tubhyam-agni śaucē ca vāsasī || 99||

ēvaṁ daityēndra ratnāni samastān-yā-hṛtāni tē |


strī-ratna-mēṣā kalyāṇī tvayā kasmānna gṛhyatē || 100||

ṛṣi ruvāca || 101||

niśamyēti vacaḥ śumbhaḥ sa tadā caṇḍa muṇḍayōḥ |


prēṣa-yāmāsa sugrīvaṁ dūtaṁ dēvyā mahāsuram || 102||

57
iti cēti ca vak-tavyā sā gatvā vacanān mama |
yathā cābhyēti samprītyā tathā kāryaṁ tvayā laghu || 103||

sa tatra gatvā yatrāstē śailōd dēśē'ti śōbhanē |


sā dēvī tāṁ tataḥ prāha ślakṣṇaṁ madhurayā girā || 104||

dūta uvāca || 105||

dēvi daityēśvaraḥ śumbhas-trailōkyē paramēśvaraḥ |


dūtō'haṁ prēṣi-tas-tēna tvat sakā-śamihā-gataḥ || 106||

avyāha tā jñaḥ sarvāsu yaḥ sadā dēva-yōniṣu |


nirjitā-khila-daityāriḥ sa yadāha śṛṇuṣva tat || 107

mama trailōkya-makhilaṁ mama dēvā vaśānugāḥ |


yajña-bhāgā-nahaṁ sarvā nupāś nāmi pṛthak pṛthak || 108||

trailōkyē vara-ratnāni mama vaśyān yaśēṣataḥ |


tathaiva gaja-ratnaṁ ca hṛtvā dēvēndra vāhanam || 109||

kṣīrōda-mathanōd-bhūta-maśva-ratnaṁ mamā-maraiḥ |
uccaiḥ śravasa-saṁjñaṁ tat praṇipatya samarpitam || 110||

yāni cānyāni dēvēṣu gandhar-vēṣū ragēṣu ca |


ratna bhūtāni bhūtāni tāni mayyēva śōbhanē || 111||

strī ratna bhūtāṁ tvāṁ dēvi lōkē manyā-mahē vayam |


sā tva masmā-nupā-gaccha yatō ratna bhujō vayam || 112||

māṁ vā mamā nujaṁ vāpi niśumbha muru-vikramam |


bhaja tvaṁ cañcalā-pāṅgi ratna bhūtāsi vai yataḥ || 113||

paramaiśvarya-matulaṁ prāpsyasē mat-pari-grahāt |


ētad buddhyā samālōcya mat-parigrahatāṁ vraja || 114||

58
ṛṣi ruvāca || 115||

ityuktā sā tadā dēvī gambhī-rāntaḥ smitā jagau |


durgā bhagavatī bhadrā yayēdaṁ dhāryatē jagat || 116||

dēvyuvāca || 117||

satya-muktaṁ tvayā nātra mithyā kiñcitva-yōditam |


trailō kyādhi-patiḥ śumbhō niśumbhaś-cāpi tādṛśaḥ || 118||

kiṁ tvatra yat prati-jñātaṁ mithyā tat kriyatē katham |


śrūyatā-malpa buddhitvāt pratijñā yā kṛtā purā || 119||

yō māṁ jayati saṅgrāmē yō mē darpaṁ vyapō-hati |


yō mē prati balō lōkē sa mē bhartā bhaviṣyati || 120||

tadā-gacchatu śumbhō'tra niśumbhō vā mahāsuraḥ |


māṁ jitvā kiṁ cirē ṇātra pāṇiṁ gṛ-hṇātu mē laghu || 121||

dūta uvāca || 122||

avaliptāsi maivaṁ tvaṁ dēvi brūhi mamā-grataḥ |


trailōkyē kaḥ pumāṁs-tiṣṭhē dagrē śumbha niśumbhayōḥ || 123||

anyēṣām-api daityānāṁ sarvē dēvā na vai yudhi |


tiṣṭhanti sammukhē dēvi kiṁ punaḥ strī tvam-ēkikā || 124||

indrādyāḥ sakalā dēvās tasthur-yēṣāṁ na saṁyugē |


śumbhā-dīnāṁ kathaṁ tēṣāṁ strī prayā-syasi sammukham || 125||

sā tvaṁ gaccha mayai-vōktā pārśvaṁ śumbha niśumbhayōḥ |


kēśā-karṣaṇa-nirdhūta gauravā mā gamiṣyasi || 126||

dēvyuvāca || 127||

ēvam-ētad balī śumbhō niśumbhaś cāti vīryavān |


kiṁ karōmi pratijñā mē yadanā-lōcitā purā || 128||

59
sa tvaṁ gaccha mayōktaṁ tē yad-ētat-sarva-mādṛtaḥ |
tadā cakṣvā-surēndrāya sa ca yuktaṁ karōtu tat || 129||

ōṁ

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
viṣṇu-māyādhi trayōvimśati dēvatāyai namaḥ ||

(For homam, “…dēvatāyai mahāhutiṁ samarpayāmi namaḥ svāhā || vauṣaṭ ||)

60
ŚRĪ DĒVĪ MĀHĀTMYAM – CHAPTER 6

ōṁ ṛṣi ruvāca || 1||

ityā karṇya vacō dēvyāḥ sa dūtō'marṣa pūritaḥ |


samā-caṣṭa samāgamya daitya rājāya vistarāt || 2||

tasya dūtasya tad vākya-mākarṇyā-surarāṭ tataḥ |


sakrōdhaḥ prāha daityānām-adhipaṁ dhūmra-lōcanam || 3||

hē dhūmralōca-nāśu tvaṁ svasainya parivāritaḥ |


tāmā-naya balād duṣṭāṁ kēśā karṣaṇa vihvalām || 4||

tat-paritrā-ṇadaḥ kaścid-yadi vōt-tiṣṭhatē'paraḥ |


sa hantavyō'marō vāpi yakṣō gandharva ēva vā || 5||

ṛṣi ruvāca || 6||

tēnā-jñaptas-tataḥ śīghraṁ sa daityō dhūmra-lōcanaḥ |


vṛtaḥ ṣaṣṭyā sahasrāṇā-masurāṇāṁ drutaṁ yayau || 7||

sa dṛṣṭvā tāṁ tatō dēvīṁ tuhinā-cala saṁsthitām |


jagā-dōccaiḥ prayāhīti mūlaṁ śumbha niśumbhayōḥ || 8||

na cēt prītyādya bhavatī mad-bhartā-ram-upaiṣyati |


tatō balān nayāmyēṣa kēśā-karṣaṇa vihvalām || 9||

dēvyuvāca || 10||

daityē-śva-rēṇa prahitō balavān bala-saṁvṛtaḥ |


balān-nayasi māmēvaṁ tataḥ kiṁ tē karōmyaham || 11||

ṛṣi ruvāca || 12||

ityuktaḥ sō'bhyadhā vattā-masurō dhūmra-lōcanaḥ |


huṁ-kārēṇaiva taṁ bhasma sā cakā-rāmbikā tataḥ || 13||

61
atha kruddhaṁ mahāsainyam-asurāṇāṁ tathāmbikā |
vavarṣa sāyakais-tīkṣṇais tathā śakti paraśvadhaiḥ || 14||

tatō dhutasaṭaḥ kōpāt kṛtvā nādaṁ subhairavam |


papātā-sura-sēnāyāṁ siṁhō dēvyāḥ sva-vāhanaḥ || 15||

kāṁścit-kara-prahārēṇa daityā nāsyēna cāparān |


ākramya cādha-rēṇānyān sa jaghāna mahā-surān || 16||

kēṣāṁcit-pāṭa-yāmāsa nakhaiḥ kōṣṭhāni kēsarī |


tathā tala-prahārēṇa śirāṁsi kṛtavān pṛthak || 17||

vicchinna-bāhu śirasaḥ kṛtās-tēna tathāparē |


pāpau ca rudhiraṁ kōṣṭhā-danyēṣāṁ dhutakēsaraḥ || 18||

kṣaṇēna tadbalaṁ sarvaṁ kṣayaṁ nītaṁ mahātmanā |


tēna kēsariṇā dēvyā vāhanē-nāti kōpinā || 19||

śrutvā tamasuraṁ dēvyā nihataṁ dhūmra-lōcanam |


balaṁ ca kṣayitaṁ kṛtsnaṁ dēvī kēsariṇā tataḥ || 20||

cukōpa daityādhi-patiḥ śumbhaḥ pras-phuritā-dharaḥ |


ājñāpa-yāmāsa ca tau caṇḍa muṇḍau mahāsurau || 21||

hē caṇḍa hē muṇḍa balair bahubhiḥ parivāritau |


tatra gacchata gatvā ca sā samānī-yatāṁ laghu || 22||

kēśēṣvā-kṛṣya baddhvā vā yadi vaḥ saṁśayō yudhi |


tadā-śēṣā-yudhaiḥ sarvair-asurair vini-hanyatām || 23||
tasyāṁ hatāyāṁ duṣṭāyāṁ siṁhē ca vinipātitē |
śīghramā-gamyatāṁ baddhvā gṛhītvā tāma thāmbikām || 24||

ōṁ
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
śatākṣyai dhūmrākṣyai namaḥ ||
(For homam, “…dhūmrākṣyai mahāhutiṁ samarpayāmi namaḥ svāhā || vauṣaṭ ||)
62
ŚRĪ DĒVĪ MĀHĀTMYAM – CHAPTER 7

ōṁ ṛṣi ruvāca || 1||

ājñaptās-tē tatō daityāś caṇḍa muṇḍa purō-gamāḥ |


caturaṅga balō-pētā yayur-abhyudya-tāyu-dhāḥ || 2||

dadṛśustē tatō dēvī-mīṣad-dhāsāṁ vyava-sthitām |


siṁhasyō-pari śailēndra śṛṅgē mahati kāñcanē || 3||

tē dṛṣṭvā tāṁ samā-dātum-udyamaṁ cakru-rudyatāḥ |


ākṛṣṭa cāpā-sidharās tathānyē tat samīpagāḥ || 4||

tataḥ kōpaṁ cakā-rōccair-ambikā tānarīn prati |


kōpēna cāsyā vadanaṁ maṣī-varṇama bhūttadā || 5||

bhrukuṭī kuṭilāt tasyā lalāṭa phalakād drutam |


kālī karāla-vadanā viniṣ-krāntāsi-pāśinī || 6||

vicitra khaṭvāṅga-dharā naramālā vibhūṣaṇā |


dvīpi-carma-parī-dhānā śuṣka-māṁsāti bhairavā || 7||

ati-vistāra-vadanā jihvā-lalana-bhīṣaṇā |
nimagnā rakta nayanā nādā-pūrita diṅ-mukhā || 8||

sā vēgē-nābhi-patitā ghāta-yantī mahāsurān |


sainyē tatra surārīṇām-abha-kṣayata tad-balam || 9||

pārṣṇi-grāhāṅ-kuśa-grāhi yōdha ghaṇṭā samanvitān |


samādā-yaika-hastēna mukhē cikṣēpa vāraṇān || 10||

tathaiva yōdhaṁ turagair athaṁ sārathinā saha |


nikṣipya vaktrē daśanaiś carva-yantyati bhairavam || 11||

ēkaṁ jagrāha kēśēṣu grīvāyā-matha cāparam |


pādēnā-kramya caivānya-mura-sānya-mapō-thayat || 12||

63
tairmuktāni ca śastrāṇi mahāstrāṇi tathāsuraiḥ |
mukhēna jagrāha ruṣā daśanair mathi-tānyapi || 13||

balināṁ tad-balaṁ sarvam-asurāṇāṁ durāt-manām |


mamardā-bhakṣa-yac-cānyān-anyāṁś-cā-tāḍayat tathā || 14||

asinā nihatāḥ kēcit kēcit khaṭvāṅga tāḍitāḥ |


jagmur-vināśa-masurā dantā grābhi hatāstathā || 15||

kṣaṇēna tadbalaṁ sarvam-asurāṇāṁ nipātitam |


dṛṣṭvā caṇḍō'bhi-dudrāva tāṁ kālī-mati bhīṣaṇām || 16||

śaravarṣair mahā-bhīmair bhīmā-kṣīṁ tāṁ mahāsuraḥ |


chāda-yāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ || 17||

tāni cakrāṇya-nēkāni viśa-mānāni tanmukham |


babhur-yathārka bimbāni subahūni ghanō-daram || 18||

tatō jahā-sātiruṣā bhīmaṁ bhairava nādinī |


kālī karāla vaktrāntar durdarśa daśanōjjvalā || 19||

utthāya ca mahāsiṁhaṁ dēvī caṇḍa madhāvata |


gṛhītvā cāsya kēśēṣu śirastēnā-sināc-chinat || 20||

atha muṇḍō'bhya-dhāvattāṁ dṛṣṭvā caṇḍaṁ nipātitam |


tamapya-pātayad bhūmau sā khaḍgā bhihataṁ ruṣā || 21||

hataśēṣaṁ tataḥ sainyaṁ dṛṣṭvā caṇḍaṁ nipātitam |


muṇḍaṁ ca sumahā-vīryaṁ diśō bhējē bhayā-turam || 22 ||

śiraś caṇḍasya kālī ca gṛhītvā muṇḍamēva ca |


prāha pracaṇḍāṭṭa-hāsa miśram-abhyētya caṇḍikām || 23||

mayā tavātrōpa-hṛtau caṇḍa muṇḍau mahā-paśū |


yuddha yajñē svayaṁ śumbhaṁ niśumbhaṁ ca haniṣyasi || 24||

64
ṛṣi ruvāca || 25||

tāvānītau tatō dṛṣṭvā caṇḍa muṇḍau mahāsurau |


uvāca kālīṁ kalyāṇī lalitaṁ caṇḍikā vacaḥ || 26||

yasmāc-caṇḍam ca muṇḍaṁ ca gṛhītvā tvamu-pāgatā |


cāmuṇḍēti tatō lōkē khyātā dēvī bhaviṣyasi || 27||

ōṁ

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
karpūra bījādhiṣṭhātryai kālī cāmuṇḍāyai namaḥ ||

(For homam, “…cāmuṇḍāyai mahāhutiṁ samarpayāmi namaḥ svāhā || vauṣaṭ ||)

65
ŚRĪ DĒVĪ MĀHĀTMYAM – CHAPTER 8

ōṁ ṛṣi ruvāca || 1||

caṇḍē ca nihatē daityē muṇḍē ca vinipātitē |


bahulēṣu ca sainyēṣu kṣayi-tēṣva surēśvaraḥ || 2||

tataḥ kōpa-parā-dhīna cētāḥ śumbhaḥ pratāpavān |


udyōgaṁ sarva sainyānāṁ daityānām-ādidēśa ha || 3||

adya sarva balair daityāḥ ṣaḍa-śītir-udā-yudhāḥ |


kambūnāṁ catura-śītir niryāntu sva-balair vṛtāḥ || 4||

kōṭi-vīryāṇi pañcāśa-dasurāṇāṁ kulāni vai |


śataṁ kulāni dhaumrāṇāṁ nirgac-chantu mamājñayā || 5||

kālakā daur-hṛdā mauryāḥ kāla-kēyās tathā-surāḥ |


yuddhāya sajjā niryāntu ājñayā tvaritā mama || 6||

ityā-jñāpyā-sura-patiḥ śumbhō bhairava-śāsanaḥ |


nirjagāma mahā-sainya sahasrair bahubhir-vṛtaḥ || 7||

āyāntaṁ caṇḍikā dṛṣṭvā tat sainya-mati-bhīṣaṇam|


jyāsvanaiḥ pūra-yāmāsa dharaṇī-gaganān-taram || 8||

tataḥ siṁhō mahā-nāda-matīva kṛtavān nṛpa |


ghaṇṭā svanēna tan-nādam-ambikā cōpa-bṛṁhayat || 9||

dhanurjyā siṁha ghaṇṭānāṁ nādā pūrita-diṅ-mukhā |


ninādair bhīṣaṇaiḥ kālī jigyē vistāri-tānanā || 10||

taṁ ninādam-upaśrutya daitya sainyaiś-caturdiśam |


dēvī siṁhas tathā kālī sarōṣaiḥ parivāritāḥ || 11||

ētasmin-nantarē bhūpa vināśāya suradviṣām |


bhavā-yāmara siṁhānā-mati-vīrya balānvitāḥ || 12||

66
brahmēśa guha viṣṇūnāṁ tathēn-drasya ca śaktayaḥ |
śarīrē-bhyō viniṣ-kramya tadrūpaiś-caṇḍikāṁ yayuḥ || 13||

yasya dēvasya yadrūpaṁ yathā bhūṣaṇa-vāhanam |


tad-vadēva hi tac-chaktir-asurān yōddhu-māyayau || 14||

haṁsa-yukta vimā-nāgrē sākṣa sūtra kamaṇḍaluḥ |


āyātā brahmaṇaḥ śaktir brahmāṇī sābhi-dhīyatē || 15||

māhēśvarī vṛṣā-rūḍhā triśūla vara-dhāriṇī |


mahā hivalayā prāptā candra rēkhā-vibhūṣaṇā || 16||

kaumārī śakti hastā ca mayūra vara-vāhanā |


yōddhu-mabhyā-yayau daityān-ambikā guha-rūpiṇī || 17||

tathaiva vaiṣṇavī śaktir garuḍō-pari saṁsthitā |


śaṅkha cakra gadā śārṅga khaḍga hastā bhyu-pāyayau || 18||

yajña vārāha-matulaṁ rūpaṁ yā bibhratō harēḥ |


śaktiḥ sāpyā-yayau tatra vārāhīṁ bibhratī tanum || 19||

nārasiṁhī nṛsiṁhasya bibhratī sadṛśaṁ vapuḥ |


prāptā tatra saṭā-kṣēpa-kṣipta nakṣatra saṁhatiḥ || 20||

vajra hastā tathai-vaindrī gaja-rājō-pari sthitā |


prāptā sahasra-nayanā yathā śakras tathaiva sā || 21||

tataḥ parivṛta-stābhir-īśānō dēva-śaktibhiḥ |


hanyantā-masurāḥ śīghraṁ mama prītyā''ha caṇḍikām || 22||

tatō dēvī śarī-rāttu viniṣ-krāntāti-bhīṣaṇā |


caṇḍikā śakti-ratyugrā śivā śata-ninā-dinī || 23||

sā cāha dhūmra-jaṭilam-īśānam-aparājitā |
dūta tvaṁ gaccha bhagavan pārśvaṁ śumbha niśumbhayōḥ || 24||

brūhi śumbhaṁ niśumbhaṁ ca dānavā-vati-garvitau |


yē cānyē dānavās-tatra yuddhāya samu-pasthitāḥ || 25||
67
trailōkya-mindrō labhatāṁ dēvāḥ santu havir-bhujaḥ |
yūyaṁ prayāta pātālaṁ yadi jīvitu-micchatha || 26||

balā-valēpā datha cēd bhavantō yuddha-kāṅkṣiṇaḥ |


tadā gacchata tṛpyantu macchivāḥ piśitēna vaḥ || 27||

yatō niyuktō dautyēna tayā dēvyā śivaḥ svayam |


śiva-dūtīti lōkē'smiṁs tataḥ sā khyā timāgatā || 28||

tē'pi śrutvā vacō dēvyāḥ śarvā-khyātaṁ mahāsurāḥ |


amarṣā-pūritā jagmur yatra kātyāyanī sthitā || 29||

tataḥ prathamam-ēvāgrē śara śakti ṛṣṭi vṛṣṭibhiḥ |


vavar-ṣurud dhatā-marṣās tāṁ dēvī mama-rārayaḥ || 30||

sā ca tān prahitān bāṇāñ chūla-śakti paraśvadhān |


cicchēda līlayā-dhmāta-dhanur-muktair-mahēṣubhiḥ || 31||

tasyā gratas tathā kālī śūla-pāta vidāri-tān |


khaṭvāṅga pōthitāṁś-cārīn kurvatī vyaca-rattadā|| 32||

kamaṇḍalu jalākṣēpa hatavīryān hatau-jasaḥ |


brahmāṇī cākarōc-chatrūn yēna yēna sma dhāvati || 33||

māhēśvarī triśūlēna tathā cakrēṇa vaiṣṇavī |


daityāñ jaghāna kaumārī tathā śaktyāti-kōpanā || 34||

aindrī kuliśa-pātēna śataśō daitya dānavāḥ |


pētur-vidāritāḥ pṛthvyāṁ rudhir-augha-pravar-ṣiṇaḥ || 35||

tuṇḍa-prahāra vidhvastā daṁṣṭrā-gra kṣata-vakṣasaḥ |


vārāha mūrtyā nyapataṁś cakrēṇa ca vidāritāḥ || 36||

nakhair-vidāritāṁś cānyān bhakṣayantī mahāsurān |


nārasiṁhī cacā-rājau nādā-pūrṇa digambarā || 37||

caṇḍāṭṭa-hāsaira-surāḥ śiva dūtyabhi dūṣitāḥ |


pētuḥ pṛthivyāṁ patitāṁs-tāṁś cakhā dātha sā tadā || 38||
68
iti mātṛgaṇaṁ kruddhaṁ marda-yantaṁ mahāsurān |
dṛṣṭvā’bhyupāyair vividhair nēśur-dēvāri-sainikāḥ || 39||

palāyana-parān dṛṣṭvā daityān mātṛ gaṇārditān |


yōddhu-mabhyā-yayau kruddhō rakta-bījō mahāsuraḥ || 40||

rakta-bindur yadā bhūmau patat-yasya śarīrataḥ |


samut-patati mēdinyāṁ tat pramāṇas tadāsuraḥ || 41||

yuyudhē sa gadā pāṇir-indra śaktyā mahāsuraḥ |


tataś-caindrī sva-vajrēṇa rakta-bījam-atāḍayat || 42||

kuliśēnā-hatas-yāśu bahu susrāva śōṇitam |


samut-tasthus-tatō yōdhās tad-rūpās-tat-parā-kramāḥ || 43||

yāvantaḥ patitās-tasya śarīrād rakta bindavaḥ |


tāvantaḥ puruṣā jātās tad-vīrya bala-vikramāḥ || 44||

tē cāpi yuyudhus tatra puruṣā rakta sambhavāḥ |


samaṁ mātṛbhir atyugra śastra pātāti bhīṣaṇam || 45||

punaśca vajra pātēna kṣatamasya śirō yadā |


vavāha raktaṁ puruṣās tatō jātāḥ sahasraśaḥ || 46||

vaiṣṇavī samarē cainaṁ cakrēṇābhi jaghāna ha |


gadayā tāḍayā māsa aindrī tama-surēśvaram || 47||

vaiṣṇavī cakra-bhinnasya rudhi-rasrā-va sambhavaiḥ |


sahasraśō jagad-vyāptaṁ tat-pramāṇair mahāsuraiḥ || 48||

śaktyā jaghāna kaumārī vārāhī ca tathāsinā |


māhēśvarī triśūlēna rakta-bījaṁ mahāsuram || 49||

sa cāpi gadayā daityaḥ sarvā ēvāhanat pṛthak |


mātṝḥ kōpa samāviṣṭō raktabījō mahāsuraḥ || 50||

tasyā-hatasya bahudhā śakti-śūlā-dibhir bhuvi |


papāta yō vai raktau ghas-tēnā-sañ-chataśō'surāḥ || 51||
69
taiś cāsurā sṛk-sambhūtai-rasuraiḥ sakalaṁ jagat |
vyāpta-māsīt tatō dēvā bhayamā-jagmu-ruttamam || 52||

tān viṣaṇṇān surān dṛṣṭvā caṇḍikā prāha satvarā |


uvāca kālīṁ cāmuṇḍē vistīrṇaṁ vadanaṁ kuru || 53||

mac-chastra pāta sambhūtān raktabindūn mahāsurān |


raktabindōḥ pratīccha tvaṁ vaktrēṇā-nēna vēginā || 54||

bhakṣayantī cara raṇē tadut-pannān mahāsurān |


ēvamēṣa kṣayaṁ daityaḥ kṣīṇa-raktō gamiṣyati || 55||

bhakṣya-māṇās tvayā cōgrā na cōt-patsyanti cāparē |


it-yuktvā tāṁ tatō dēvī śūlē-nābhi jaghāna tam || 56||

mukhēna kālī jagṛhē rakta-bījasya śōṇitam |


tatō-sāvāja-ghānā-tha gadayā tatra caṇḍikām || 57||

na cāsyā vēdanāṁ cakrē gadā-pātō'lpi-kāmapi |


tasyā-hatasya dēhāttu bahu susrāva śōṇitam || 58||

yatas tatas tad vaktrēṇa cāmuṇḍā sampratīcchati |


mukhē samud-gatā yē syā rakta pātān mahā-surāḥ || 59||

tāṁś cakhā-dātha cāmuṇḍā papau tasya ca śōṇitam |


dēvī śūlēna vajrēṇa bāṇair asibhir ṛṣṭibhiḥ || 60||

jaghāna rakta bījaṁ taṁ cāmuṇḍā-pīta śōṇitam |


sa papāta mahī-pṛṣṭhē śastra saṅgha samāhataḥ || 61||

nīraktaśca mahīpāla raktabījō mahāsuraḥ |


tatastē harṣa-matulam-avā-pustri-daśā nṛpa || 62||
tēṣāṁ mātṛ-gaṇō jātō nanar-tā-sṛṅ madōd-dhataḥ || 63||

ōṁ

70
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
aṣṭa mātṛkā sahitāyai raktākṣyai namaḥ ||

(For homam, “…raktākṣyai mahāhutiṁ samarpayāmi namaḥ svāhā || vauṣaṭ ||)

71
ŚRĪ DĒVĪ MĀHĀTMYAM – CHAPTER 9

ōṁ rājōvāca || 1||

vicitram-idamā-khyātaṁ bhagavan bhavatā mama |


dēvyāś-carita māhātmyaṁ rakta-bīja vadhā-śritam || 2||

bhūyaś-cēc-chāmyahaṁ śrōtuṁ rakta-bījē nipātitē |


cakāra śumbhō yat karma niśumbhaś-cāti kōpanaḥ || 3||

ṛṣi ruvāca || 4||

cakāra kōpam atulaṁ rakta-bījē nipātit |


śumbhā-surō niśumbhaśca hatēṣ-vanyēṣu cāhavē || 5||

hanya-mānaṁ mahāsainyaṁ vilōkyā-marṣamud-vahan |


abhyadhā-van-niśumbhō-tha mukhya-yāsura sēnayā || 6||

tasyā-gratas tathā pṛṣṭhē pārśva yōśca mahā-surāḥ |


saṁdaṣ-ṭauṣṭha puṭāḥ kruddhā hantuṁ dēvī-mupā-yayuḥ || 7||

āja-gāma mahā-vīryaḥ śumbhō-pi svabalair vṛtaḥ |


nihantuṁ caṇḍikāṁ kōpāt kṛtvā yuddhaṁ tu mātṛbhiḥ || 8||

tatō yuddha-matī-vāsīd dēvyā śumbha niśumbhayōḥ |


śara-varṣa-matī-vōgraṁ mēgha-yōriva varṣatōḥ || 9||

cic-chē-dāstāñ-charāṁs-tābhyāṁ caṇḍikā svaśa-rōt karaiḥ|


tāḍa-yāmāsa cāṅgēṣu śastraughair asurēśvarau || 10||

niśumbhō niśitaṁ khaḍgaṁ carma cādāya suprabham |


atā ḍayan mūrdhni siṁhaṁ dēvyā vāhana-muttamam|| 11||

tāḍitē vāhanē dēvī kṣura-prēṇāsi-muttamam |


niśumbhas-yāśu cicchēda carma cā-pyaṣṭa candrakam || 12||

72
chinnē carmaṇi khaḍgē ca śaktiṁ cikṣēpa sō'suraḥ |
tāmap-yasya dvidhā cakrē cakrē-ṇābhi-mukhā-gatām || 13||

kō-pā-dhmātō niśumbhō'tha śūlaṁ jagrāha dānavaḥ |


āyātaṁ muṣṭi-pātēna dēvī tac-cāpya cūrṇayat || 14||

āvi-dhyātha gadāṁ sō'pi cikṣēpa caṇḍikāṁ prati |


sāpi dēvyā triśūlēna bhinnā bhasma-tva-māgatā || 15||

tataḥ paraśu hastaṁ ta-māyāntaṁ daitya-puṅgavam |


āhatya dēvī bāṇaughair-apāta-yata bhūtalē || 16||

tasmin nipatitē bhūmau niśumbhē bhīma-vikramē |


bhrātarya-tīva saṁkruddhaḥ prayayau hantum-ambikām || 17||

sa rathas-thas-tathāt-yuccair gṛhīta-paramā-yudhaiḥ |
bhujair-aṣṭābhir-atulair vyāpyā-śēṣaṁ babhau nabhaḥ || 18||

tamāyāntaṁ samālōkya dēvī śaṅkha-mavādayat |


jyā-śabdaṁ cāpi-dhanuṣaś-cakārā-tīva duḥsaham || 19||

pūra-yāmāsa kakubhō nija-ghaṇṭā svanēna ca |


samasta daitya sainyānāṁ tējō vadha-vidhāyinā || 20||

tataḥ siṁhō mahānādais-tyāji-tēbha mahā-madaiḥ |


pūra-yāmāsa gaganaṁ gāṁ tathaiva diśō daśa || 21||

tataḥ kālī samut-patya gaganaṁ kṣmā-matā-ḍayat |


karā-bhyāṁ tanni nādēna prāksva-nāstē tirōhitāḥ || 22||

aṭ-ṭāṭṭa-hāsa-maśivaṁ śivadūtī cakāra ha |


taiḥ śabdair-asurās-trēsuḥ śumbhaḥ kōpaṁ paraṁ yayau || 23||

durātmaṁs-tiṣṭha tiṣṭhēti vyāja-hārāmbikā yadā |


tadā jayētya-bhihitaṁ dēvair-ākāśa saṁsthitaiḥ || 24||

śumbhēnā-gatya yā śaktir muktā jvālāti-bhīṣaṇā |


āyāntī vahni kūṭābhā sā nirastā mahōlkayā || 25||
73
siṁha-nādēna śumbhasya vyāptaṁ lōkatra-yāntaram |
nirghā-taniḥ svanō ghōrō jita vāna vanīpatē || 26||

śumbha muktāñ charāndēvī śumbha-stat prahitāñ charān |


cic-chēda svaśarair-ugraiḥ śataśō'tha sahasraśaḥ || 27||

tataḥ sā caṇḍikā kruddhā śūlē-nābhi jaghāna tam |


sa tadā-bhihatō bhūmau mūrcchitō nipa-pāta ha || 28||

tatō niśumbhaḥ sam-prāpya cētanā-mātta kārmukaḥ |


āja-ghāna śarair dēvīṁ kālīṁ kēsariṇaṁ tathā || 29||

punaśca kṛtvā bāhūnām-ayutaṁ danujēśvaraḥ |


cakrā-yudhēna ditijaś-chāda-yāmāsa caṇḍikām || 30||

tatō bhagavatī kruddhā durgā durgārti nāśinī |


cic-chēda tāni cakrāṇi sva-śaraiḥ sāya-kāṁśca tān || 31||

tatō niśumbhō vēgēna gadā-mādāya caṇḍikām |


abhya-dhāvata vai hantuṁ daitya-sēnā samāvṛtaḥ || 32||

tasyā-patata ēvāśu gadāṁ cic-chēda caṇḍikā |


khaḍgēna śita-dhārēṇa sa ca śūlaṁ samādadē || 33||

śūla hastaṁ samāyāntaṁ niśumbha-mamarār-danam |


hṛdi vivyādha śūlēna vēgā-viddhēna caṇḍikā || 34||

bhinnasya tasya śūlēna hṛdayān niḥsṛtō'paraḥ |


mahā-balō mahā-vīryas tiṣṭhēti puruṣō vadan || 35||

tasya niṣkrā-matō dēvī prahasya svana-vat tataḥ |


śiraś-cic-chēda khaḍgēna tatō'sāva-patadbhuvi || 36||

tataḥ siṁhaś cakhā-dōgraṁ daṁṣṭrā-kṣuṇṇa śirōdharān |


asurāṁs-tāṁs-tathā kālī śivadūtī tathā parān || 37||

kaumārī śakti nirbhinnāḥ kēcin nēśur mahā-surāḥ |


brahmāṇī mantra pūtēna tōyē-nānyē nirā-kṛtāḥ || 38||
74
māhēśvarī triśūlēna bhinnāḥ pētus-tathāparē |
vārāhī tuṇḍa ghātēna kēcic-cūrṇī-kṛtā bhuvi || 39||

khaṇḍaṁ khaṇḍaṁ ca cakrēṇa vaiṣṇavyā dānavāḥ kṛtāḥ |


vajrēṇa caindrī hastāgra vimuktēna tathāparē || 40||

kēcid-vinēśur-asurāḥ kēcin-naṣṭā mahāhavāt |


bhakṣitāś-cāparē kālī śivadūtī mṛgā dhipaiḥ || 41||

ōṁ

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
vāgbhava-bījā-dhiṣṭhātryai śrī mahākālyai namaḥ ||

(Fōr hōmam, “…śrī mahākālyai mahāhutiṁ samarpayāmi namaḥ svāhā ||


vauṣaṭ ||)

75
ŚRĪ DĒVĪ MĀHĀTMYAM – CHAPTER
10

ōṁ ṛṣi ruvāca || 1||

niśumbhaṁ nihataṁ dṛṣṭvā bhrā-taraṁ prāṇa-sammitam |


hanya-mānaṁ balaṁ caiva śumbhaḥ kruddhō'bravīd vacaḥ || 2||

balā valēpad-duṣṭē tvaṁ mā durgē garva-mā-vaha |


anyāsāṁ bala-māśritya yuddhyasē yāti-māninī ||3||

dēvyuvāca || 4||

ēkai-vāhaṁ jagat-yatra dvitīyā kā mamā-parā |


paśyaitā duṣṭa mayyēva viśantyō madvi-bhūtayaḥ || 5||

tataḥ samastā-stā dēvyō brahmāṇī-pramukhā layam |


tasyā dēvyās tanau jagmur ēkaivā-sīt tadāmbikā || 6||

dēvyuvāca || 7||

ahaṁ vibhūtyā bahubhir-iha rūpair yadā sthitā |


tat saṁhṛtaṁ mayaikaiva tiṣṭhām-yājau sthirō bhava || 8||

ṛṣi ruvāca || 9||

tataḥ pravavṛtē yuddhaṁ dēvyāḥ śumbhasya cōbhayōḥ |


paśyatāṁ sarva dēvānām asurāṇāṁ ca dāruṇām || 10||

śaravarṣaiḥ śitaiḥ śastrais tathā straiś-caiva dāruṇaiḥ |


tayōr yuddha-mabhūd-bhūyaḥ sarva lōka-bhayaṅkaram || 11||

divyān-yastrāṇi śataśō mumucē yānya thāmbikā |


babhañja tāni daityēndras tat-pratī-ghāta kartṛbhiḥ || 12||

76
muktāni tēna cāstrāṇi divyāni paramēśvarī |
babhañja līlayai-vōgra huṅ-kārōc cāraṇā-dibhiḥ || 13||

tataḥ śara-śatair dēvī-mācchā-dayata sō'suraḥ |


sāpi tat kupitā dēvī dhanuś cic-chēda cēṣubhiḥ || 14||

chinnē dhanuṣi daityēndras tathā śaktim athā dadē |


cic-chēda dēvī cakrēṇa tāmap-yasya karē sthitām || 15||

tataḥ khaḍga-mupā-dāya śata-candraṁ ca bhānumat |


abhya-dhāvat-tadā dēvīṁ daitya-nāma dhipēśvaraḥ || 16||

tasyā-patata ēvāśu khaḍgaṁ cic-chēda caṇḍikā |


dhanur muktaiḥ śitair bāṇaiś-carma cārka karāmalam || 17||

hatāśvaḥ sa tadā daityaś-chinna-dhanvā visā-rathiḥ |


jagrāha mudgaraṁ ghōra-mam-bikā nidha-nōdyataḥ || 18||

cic-chēdā patatas-tasya mudgaraṁ niśitaiḥ śaraiḥ |


tathāpi sō'bhyadhā vattāṁ muṣṭi-mudyamya vēgavān || 19||

sa muṣṭiṁ pāta-yāmāsa hṛdayē daitya puṅgavaḥ |


dēvyāstaṁ cāpi sā dēvī talēnō-rasya tāḍayat || 20||

tala prahā-rā bhihatō nipapāta mahītalē |


sa daitya rājaḥ sahasā puna-rēva tathōt-thitaḥ || 21||

ut-patya ca pragṛi-hyōc-cair dēvīṁ gagana-mās-thitaḥ |


tatrāpi sā nirādhārā yuyudhē tēna caṇḍikā || 22||

niyuddhaṁ khē tadā daityaś-caṇḍikā ca parasparam |


cakratuḥ prathamaṁ siddha-muni-vismaya kārakam || 23||

tatō niyuddhaṁ suciraṁ kṛtvā tēnāmbikā saha |


ut-pātya bhrāmayā māsa cikṣēpa dharaṇī-talē || 24||

77
sa kṣiptō dharaṇīṁ prāpya muṣṭi-mudyamya vēgitaḥ |
abhya-dhāvata duṣṭātmā caṇḍikā nidhanēc-chayā || 25||

tamā-yāntaṁ tatō dēvī sarva daitya janēśvaram |


jagatyāṁ pāta-yāmāsa bhittvā śūlēna vakṣasi || 26||

sa gatā-suḥ papā-tōrvyāṁ dēvī śūlāgra-vikṣataḥ |


cālayan sakalāṁ pṛthvīṁ sābdhi dvīpāṁ saparvatām || 27||

tataḥ prasanna-makhilaṁ hatē tasmin durātmani |


jagat-svāsthya-matī-vāpa nirmalaṁ cā-bha-van-nabhaḥ || 28||

ut-pāta-mēghāḥ sōlkā yē prāgā saṁstē śamaṁ yayuḥ|


saritō mārga vāhinyas tathā saṁstatra pātitē || 29||

tatō dēvagaṇāḥ sarvē harṣa-nirbhara mānasāḥ |


babhūvur-nihatē tasmin gandharvā lalitaṁ jaguḥ || 30||

avā-dayaṁs tathai-vānyē nanṛtuś-cā-psarō gaṇāḥ |


vavuḥ puṇyās-tathā vātāḥ suprabhō'bhūd-divākaraḥ || 31||

ja-jvaluś-cā gnayaḥ śāntāḥ śānta dig janita-svanāḥ || 32||

ōṁ

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
siṁha-vāhinyai triśūla-pāśa-dhāriṇyai namaḥ ||

(For homam, “…triśūla-pāśa-dhāriṇyai mahāhutiṁ samarpayāmi


namaḥ svāhā || vauṣaṭ ||)

78
ŚRĪ DĒVĪ MAHĀTMYAM – CHAPTER 11

ōṁ ṛṣi ruvāca || 1||

dēvyā hatē tatra mahā-surēndrē


sēndrāḥ surā vahni purō-gamāstām |
kātyā-yanīṁ tuṣṭu-vuriṣṭa lābhād
vikāśi vaktrā-bja-vikāśi tāśāḥ || 2||

dēvi prapan-nārti harē prasīda


prasīda mātar jagatō'khilasya |
prasīda viśvēśvari pāhi viśvaṁ
tvamīśvarī dēvi carā-carasya || 3||

ādhāra-bhūtā jagatas tvamēkā


mahī-svarūpēṇa yataḥ sthitāsi |
apāṁ svarūpa sthitayā tvayaita-
dāpyāyatē kṛtsna-malaṅghya-vīryē || 4||

tvaṁ vaiṣṇavī śaktir-ananta-vīryā


viśvasya bījaṁ paramāsi māyā |
sammōhitaṁ dēvi samasta-mētat
tvaṁ vai prasannā bhuvi mukti hētuḥ || 5||

vidyāḥ samastās-tava dēvi bhēdāḥ


striyaḥ samastāḥ sakalā jagatsu |
tvayaikayā pūrita-mamba-yaitat
kā tē stutiḥ stavyaparā parōktiḥ|| 6|

sarvabhūtā yadā dēvī svarga-mukti-pradāyinī |


tvaṁ stutā stutayē kā vā bhavantu paramōk-tayaḥ || 7||

sarvasya buddhi-rūpēṇa janasya hṛdi saṁsthitē |


svargā-pavargadē dēvi nārāyaṇi namō'stu tē || 8||

kalā-kāṣṭhādi-rūpēṇa pariṇāma-pradāyini |
viśvasyō paratau śaktē nārāyaṇi namō'stu tē || 9||

79
sarva maṅgala māṅgalyē śivē sarvārtha sādhikē |
śaraṇyē tryambakē gauri nārāyaṇi namō'stu tē || 10||

sṛṣṭi sthiti vināśānāṁ śakti bhūtē sanātani |


guṇāśrayē guṇamayē nārāyaṇi namō'stu tē || 11||

śaraṇāgata dīnārta paritrāṇa parāyaṇē |


sarvasyārti harē dēvi nārāyaṇi namō'stu tē || 12||

haṁsayukta vimānasthē brahmāṇī rūpa dhāriṇi |


kauśāmbhaḥ, kṣarikē dēvi nārāyaṇi namō'stu tē || 13||

triśūla candrāhi-dharē mahā-vṛṣabha vāhini |


māhēśvarī śvarūpēṇa nārāyaṇi namō'stutē || 14||

mayūra kukkuṭa-vṛtē mahā śakti dharē'naghē|


kaumārī-rūpa saṁsthānē nārāyaṇi namō'stu tē || 15||

śaṅkha cakra gadā śārṅga gṛhīta paramā-yudhē |


prasīda vaiṣṇavī rūpē nārāyaṇi namō'stu tē || 16||

gṛhītōgra mahācakrē daṁṣṭrōd-dhṛta vasundharē |


varāha-rūpiṇi śivē nārāyaṇi namō'stu tē || 17||

nṛsiṁha-rūpēṇō-grēṇa hantuṁ daityān kṛtōdyamē |


trailōkya trāṇa sahitē nārāyaṇi namō'stu tē || 18||

kirīṭini mahāvajrē sahasra nayanōj-jvalē |


vṛtra-prāṇa-harē caindri nārāyaṇi namō'stu tē || 19||

śivadūtī svarūpēṇa hata daitya mahābalē |


ghōrarūpē mahārāvē nārāyaṇi namō'stu tē || 20||

daṁṣṭrā karāla-vadanē śirō mālā vibhūṣaṇē |


cāmuṇḍē muṇḍa mathanē nārāyaṇi namō'stu tē || 21||

lakṣmi lajjē mahā vidyē śraddhē puṣṭi svadhē dhruvē |


mahārātri mahāvidye nārāyaṇi namō'stu tē || 22||

80
mēdhē sarasvati varē bhūti bābhravi tāmasi |
niyatē tvaṁ prasī-dēśē nārāyaṇi namō'stutē || 23||

sarva svarūpē sarvēśē sarva śakti samanvitē


bhayē-bhyas-trāhi nō dēvi durgē dēvi namō'stu tē || 24||

ētattē vadanaṁ saumyaṁ lōcana traya-bhūṣitam |


pātu naḥ sarva-bhīti-bhyaḥ kātyāyani namō'stu tē || 25||

jvālā-karāla-matyugram-aśēṣāsura-sūdanam |
triśūlaṁ pātu nō bhītēr-bhadrakāli namō'stu tē || 26||

hinasti daitya tējāṁsi svanēnā-pūrya yā jagat |


sā ghaṇṭā pātu nō dēvi pāpē-bhyō’naḥ sutāniva || 27||

asurā-sṛg vasā-paṅka carcitastē karōj-jvalaḥ |


śubhāya khaḍgō bhavatu caṇḍikē tvāṁ natā vayam || 28||

rōgānaśēṣā napahaṁsi tuṣṭā


ruṣṭā tu kāmān sakalā-nabhīṣṭān |
tvāmā-śritānāṁ na vipan-narāṇāṁ
tvamā-śritā hyā-śrayatāṁ prayānti || 29||

ētat kṛtaṁ yat kadanaṁ tvayādya


dharma dviṣāṁ dēvi mahā-surāṇām |
rūpair-anēkair bahudhā’tma mūrtim
kṛtvāmbikē tat prakarōti kānyā || 30||

vidyāsu śāstrēṣu vivēka-dīpēṣ-


vādyēṣu vākyēṣu ca kā tvadanyā |
mamatva-gartē'ti-mahāndha-kārē
vibhrāma-yatyē-tada-tīva viśvam || 31|

rakṣāṁsi yatrō graviṣāś-ca nāgā


yatrā-rayō dasyu-balāni yatra |
dāvā-nalō yatra tathābdhi-madhyē
tatra sthitā tvaṁ paripāsi viśvam || 32||

81
viśvēśvari tvaṁ paripāsi viśvaṁ
viśvātmikā dhāraya-sīti viśvam |
viśvēśa-vandyā bhavatī bhavanti
viśvā-śrayā yē tvayi bhakti namrāḥ || 33||

dēvi prasīda pari-pālaya-nō’ribhītēr


nityaṁ yathā-sura vadhā-dadhu-naiva sadyaḥ |
pāpāni sarva jagatāṁ praśamaṁ nayāśu
utpā-tapāka-janitāṁś-ca mahōpa-sargān || 34||

praṇa-tānāṁ prasīda tvaṁ dēvi viśvārti-hāriṇi |


trailōkya vāsinā mīḍyē lōkānāṁ varadā bhava || 35||

dēvyuvāca || 36||

varadā-haṁ suragaṇā varaṁ yan-mana sēc-chatha |


taṁ vṛṇudhvaṁ prayac-chāmi jagatā-mupa-kārakam || 37||

dēvā ūcuḥ || 38||

sarvā bādhā praśamanaṁ trailō-kyasyā-khilēśvari |


ēvamēva tvayā kārya-masmad vairi-vināśanam || 39||

dēvyuvāca || 40||

vaivasva-tē'ntarē prāptē aṣṭā viṁśatimē yugē |


śumbhō niśumbhaś-caivānyā-vut-patsyētē mahāsurau ||41||

nanda gōpa gṛhē jātā yaśōdā garbha sambhavā |


tatastau nāśayiṣyāmi vindhyā-cala-nivāsinī || 42||

punara pyati-raudrēṇa rūpēṇa pṛthivī-talē |


avatīrya haniṣyāmi vaipra-cittāṁstu dānavān || 43||

bhakṣa-yantyāśca tānugrān vai pracittān mahāsurān |


raktā dantā bhaviṣyanti dāḍimī-kusumō-pamāḥ || 44||

82
tatō māṁ dēvatāḥ svargē martyalōkē ca mānavāḥ |
stuvantō vyāha-riṣyanti satataṁ rakta dantikām || 45||

bhūyaśca śata-vārṣikyā-manā-vṛṣṭyāma-nambhasi |
munibhiḥ saṁstutā bhūmau sambha-viṣyāmya yōnijā || 46||

tataḥ śatēna nētrāṇāṁ nirī-kṣi-ṣyāmi yan-munīn |


kīrta-yiṣyanti manujāḥ śatākṣī-miti māṁ tataḥ || 47||

tatō'ha-makhilaṁ lōka-mātmadēha samudbhavaiḥ


bhariṣyāmi surāḥ śākai-rāvṛṣṭēḥ prāṇa-dhārakaiḥ|| 48|||

śākambha-rīti vikhyātiṁ tadā yāsyāmyahaṁ bhuvi |


tatraiva ca vadhiṣyāmi durgamākhyaṁ mahāsuram ||49||

durgā dēvīti vikhyātaṁ tanmē nāma bhaviṣyati |


punaś-cāhaṁ yadā bhīmaṁ rūpaṁ kṛtvā himācalē || 50||

rakṣāṁsi bhakṣa-yiṣyāmi munīnāṁ trāṇa-kāraṇāt |


tadā māṁ munayaḥ sarvē stōṣyantyā namra mūrtayaḥ || 51||

bhīmā dēvīti vikhyātaṁ tanmē nāma bhaviṣyati |


yadā-ruṇā-khyas trailōkyē mahā-bādhāṁ kariṣyati || 52||

tadāhaṁ bhrāmaraṁ rūpaṁ kṛtvā’saṁkhyēya-ṣaṭ-padam |


trailōkyasya hitār-thāya vadhiṣyāmi mahāsuram || 53||

bhrāma-rīti ca māṁ lōkāstadā stōṣyanti sarvataḥ |


itthaṁ yadā yadā bādhā dāna-vōtthā bhaviṣyati || 54||

tadā tadā vatīryāhaṁ kariṣyā-myari saṁkṣayam || 55||

ōṁ. namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
sarva nārāyaṇyai namaḥ

(For homam, “…sarva nārāyaṇyai mahāhutiṁ samarpayāmi namaḥ


svāhā || vauṣaṭ ||)
83
ŚRĪ DĒVĪ MĀHĀTMYAM – CHAPTER 12

ōṁ dēvyuvāca || 1||

ēbhiḥ stavaiśca māṁ nityaṁ stōṣyatē yaḥ samāhitaḥ |


tasyāhaṁ sakalāṁ bādhāṁ nā-śayiṣ-yāmya saṁśayam || 2||

madhu kaiṭabha nāśaṁ ca mahiṣāsura gātanam |


kīrta-yiṣyanti yē tadvad vadhaṁ śumbha niśumbhayōḥ || 3||

aṣṭamyāṁ ca catur-daśyāṁ navamyāṁ caika-cētasaḥ |


śrōṣyanti caiva yē bhaktyā mama māhātmya-muttamam || 4||

na tēṣāṁ duṣkṛtaṁ kiñcid duṣ-kṛtōtthā na cāpadaḥ |


bhaviṣyati na dāri-dryaṁ na caivēṣṭa viyō-janam || 5||

śatrutō na bhayaṁ tasya dasyutō vā na rājataḥ |


na śastrā-nala-tōyau-ghāt kadācitsam bhaviṣyati || 6||

tasmān mamai tan-māhātmyaṁ paṭhi-tavyaṁ samāhitaiḥ |


śrōta-vyaṁ ca sadā bhaktyā paraṁ svastya-yanaṁ hi tat || 7||

upa sargāna-śēṣāṁstu mahāmārī samud-bhavān |


tathā trividha-mut-pātaṁ māhātmyaṁ śamayēn-mama || 8||

yatrai-tat paṭhyatē samyaṅ-nitya-māya-tanē mama|


sadā na tad-vimōk-ṣyāmi sāṁnidhyaṁ tatra mēsthitam || 9|| |

bali pradānē pūjāyā-magni-kāryē mahōtsavē |


sarvaṁ mamaitac-carita-muc-cāryaṁ śrāvya-mēva ca || 10||

jānatā jānatā vāpi bali pūjāṁ tathā kṛtām |


pratīc chiṣyām-yahaṁ prītyā vahni hōmaṁ tathā kṛtam || 11||

śarat-kālē mahāpūjā kriyatē yā ca vārṣikī |


tasyāṁ mamai tan māhātmyaṁ śrutvā bhakti samanvitaḥ || 12||

84
sarvā bādhā vinir muktō dhana-dhānya sutān-vitaḥ |
manuṣyō mat-prasadēna bhaviṣyati na saṁśayaḥ || 13||

śrutvā mamaitan māhātmyaṁ tathā cōt-pattayaḥ śubhāḥ |


parā-kramaṁ ca yuddhēṣu jāyatē nirbhayaḥ pumān || 14||

ripavaḥ saṁkṣayaṁ yānti kalyāṇaṁ cōpa-padyatē |


nandatē ca kulaṁ puṁsāṁ māhātmyaṁ mama śṛṇvatām || 15||

śānti karmaṇi sarvatra tathā duḥ-svapna darśanē |


graha-pīḍāsu cōgrāsu māhātmyaṁ śṛṇu-yān-mama || 16||

upasargāḥ śamaṁ yānti graha-pīḍāśca dāruṇāḥ |


duḥ-svapnaṁ ca nṛbhir-dṛṣṭaṁ sus-vapna-mupa-jāyatē || 17||

bāla-grahābhi bhūtānāṁ bālānāṁ śānti kārakam


saṁghāta-bhēdē ca nṛṇāṁ maitrī karaṇa-muttamam || 18|| |

dur-vṛttānā-maśēṣāṇāṁ bala hānikaraṁ param |


rakṣō-bhūta piśācānāṁ paṭha-nādēva nāśanam || 19||

sarvaṁ mamaitan māhātmyaṁ mama sannidhi kārakam |


paśu-puṣpārghya-dhūpaiśca gandha dīpais tathōt-tamaiḥ || 20 ||

viprāṇāṁ bhōjanair-hōmaiḥ prōkṣa-ṇīyair-aharniśam |


anyaiśca vividhair-bhōgaiḥ pradānair-vatsarēṇa yā || 21||

prītirmē kriyatē sāsmin sukṛt sucaritē śrutē |


śrutaṁ harati pāpāni tathā”rōgyaṁ prayacchati || 22||

rakṣāṁ karōti bhūtēbhyō janmanāṁ kīrtanaṁ mama |


yuddhēṣu caritaṁ yanmē duṣṭa-daitya nibar-haṇam || 23||

tasmiñ-chrutē vairi-kṛtaṁ bhayaṁ puṁsāṁ na jāyatē |


yuṣmābhiḥ stutayō yāśca yāśca brahmar-ṣibhiḥ kṛtāḥ || 24||

85
brahmaṇā ca kṛtā stāstu prayac-chanti śubhāṁ matim |
araṇyē prāntarē vāpi dāvāgni parivāritaḥ || 25||

dasyu-bhirvā vṛtaḥ śūnyē gṛhītō vāpi śatrubhiḥ |


siṁha-vyāghrā-nuyātō vā vanē vā vana-hastibhiḥ || 26||

rājñā kruddhēna cājñaptō vadhyō bandha gatō'pi vā |


āghūr-ṇitōvā vātēna sthitaḥ pōtē mahārṇavē|| 27||

patatsu cāpi śastrēṣu saṁgrāmē bhṛśa-dāruṇē |


sarvā-bādhāsu ghōrāsu vēda-nābhyar-ditō'pi vā || 28||

smaran mamaitac-caritaṁ narō mucyēta saṅkaṭāt |


mama prabhāvāt siṁhādyā dasyavō vairiṇas tathā || 29||

dūrā-dēva palāyantē smarataś caritaṁ mama || 30||

ṛṣi ruvāca || 31||

ityuktvā sā bhagavatī caṇḍikā caṇḍa-vikramā || 32||

paśyatāmēva dēvānāṁ tatrai-vāntara-dhīyata |


tē'pi dēvā nirā taṅkāḥ svā-dhikārān yathā purā || 33||

yajña bhāga-bhujaḥ sarvē cakrur viniha-tārayaḥ |


daityāśca dēvyā nihatē śumbhē dēvaripau yudhi || 34||

jagad-vidhvaṁsini tasmin mahōgrē'tula-vikramē |


niśumbhē ca mahāvīryē śēṣāḥ pātāla-māyayuḥ || 35||

ēvaṁ bhagavatī dēvī sā nityāpi punaḥ punaḥ |


sambhūya kurutē bhūpa jagataḥ pari-pālanam || 36||

tayaitan-mōhyatē viśvaṁ saiva viśvaṁ prasūyatē


sā yācitā ca vijñānaṁ tuṣṭā ṛddhiṁ prayacchati || 37|||

86
vyāptaṁ tayaitat sakalaṁ brahmāṇḍaṁ manujēśvara |
mahākālyā mahākālē mahāmārī svarūpayā || 38||

saiva kālē mahāmārī saiva sṛṣṭir bhavatyajā |


sthitaṁ karōti bhūtānāṁ saiva kālē sanātanī || 39||

bhavakālē nṛṇāṁ saiva lakṣmīr vṛddhi-pradā gṛhē |


saivā-bhāvē tathā’lakṣmīr vināśā-yōpa-jāyatē || 40||

stutā sampūjitā puṣpair dhūpa gandhā-dibhis tathā |


dadāti vittaṁ putrāṁśca matiṁ dharmē gatiṁ śubhām || 41||

ōṁ
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
bālā-tripurasundaryai namaḥ ||

(For homam, “…bālā-tripurasundaryai mahāhutiṁ samarpayāmi namaḥ


svāhā || vauṣaṭ ||)

87
ŚRĪ DĒVĪ MĀHĀTMYAM – CHAPTER 13

ōṁ ṛṣi ruvāca || 1||

ētattē kathitaṁ bhūpa dēvī māhātmya-muttamam |


ēvaṁ prabhāvā sā dēvī yayēdaṁ dhāryatē jagat || 2||

vidyā tathaiva kriyatē bhagavad viṣṇu māyayā |


tayā tvamēṣa vaiśyaśca tathai-vānyē vivēkinaḥ || 3||

mōhyantē mōhitāś-caiva mōhamē-ṣyanti cāparē |


tāmu-paihi mahārāja śaraṇaṁ paramēśvarīm || 4||

ārādhitā saiva nṛṇāṁ bhōga svargā pavargadā || 5||

mārkaṇḍēya uvāca || 6||

iti tasya vacaḥ śrutvā surathaḥ sa narā-dhipaḥ || 7||

praṇi-patya mahābhāgaṁ tamṛṣiṁ saṁśita vratam |


nirviṇṇō'ti mama-tvēna rājyā paha raṇēna ca || 8||

jagāma sadyas tapasē sa ca vaiśyō mahāmunē |


saṁdarśa-nārtham-ambāyā nadī pulina saṁsthitaḥ || 9||

sa ca vaiśyas tapas-tēpē dēvī sūktaṁ paraṁ japan |


tau tasmin pulinē dēvyāḥ kṛtvā mūrtiṁ mahīmayīm || 10||

arhaṇāṁ cakra tustasyāḥ puṣpa dhūpāgni tarpaṇaiḥ |


nirā-hārau yatā-hārau tan-manaskau samā-hitau || 11||

dada-tustau baliṁ caiva nija gātrā sṛgu-kṣitam |


ēvaṁ samā-rādha-yatōs tribhir varṣair yatāt-manōḥ || 12||

parituṣṭā jagad-dhātrī pratyakṣaṁ prāha caṇḍikā || 13||

88
dēvyuvāca || 14||

yat prāthyartē tvayā bhūpa tvayā ca kula-nandana |


mattas-tat prāpyatāṁ sarvaṁ pari-tuṣṭā dadāmi tat || 15||

mārkaṇḍēya uvāca || 16||

tatō vavrē nṛpō rājyam-avibhraṁ śyanya janmani |


atraiva ca nijaṁ rājyaṁ hata śatru balaṁ balāt || 17||

sō'pi vaiśyas tatō jñānaṁ vavrē nirviṇṇa mānasaḥ |


mamētya-hamiti prājñaḥ saṅga vicyuti kārakam || 18||

dēvyuvāca || 19||

svalpair-ahōbhir nṛpatē svaṁ rājyaṁ prāpsyatē bhavān || 20||

hatvā ripūnas khalitaṁ tava tatra bhaviṣyati || 21||

mṛtaśca bhūyaḥ samprāpya janma dēvād vivasvataḥ || 22||

sāvarṇikō nāma manur bhavān bhuvi bhaviṣyati || 23||

vaiśya varya tvayā yaśca varō'smattō'bhi vāñchitaḥ || 24||

taṁ prayacchāmi saṁ-siddhyai tava jñānaṁ bhaviṣyati || 25||

mārkaṇḍēya uvāca || 26||

iti dattvā tayōr-dēvī yathā bhilaṣitaṁ varam || 27||

babhū-vāntar hitā sadyō bhaktyā tā-bhyām-abhiṣṭutā |


ēvaṁ dēvyā varaṁ labdhvā surathaḥ kṣatri-yarṣabhaḥ || 28||

sūryājjanma samāsādya sāvarṇir bhavitā manuḥ || 29||

ēvaṁ dēvyā varaṁ labdhvā surathaḥ kṣatri-yarṣabhaḥ |


sūryājjanma samāsādya sāvarṇir bhavitā manuḥ || 30||
89
klīṁ ōm || 29||

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||
sāṅgāyai sāyudhāyai saparivārāyai sarvātmikāyai |
śrī mahā-tripurasundaryai śrī-vidyāyai namaḥ ||

(For homam, “…mahā-tripurasundaryai śrī-vidyāyai mahāhutiṁ samarpayāmi


namaḥ svāhā || vauṣaṭ ||)

90
Saptaśatī nyāsam (closing)

Aṅga nyāsam
ōṁ khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇa-bhuśuṇḍī parighāyudhā ||
hṛdayāya namaḥ

śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |


ghaṇṭā-svanēna naḥ pāhi cāpa-jyāniḥ svanēna ca ||
śirasē svāhā

prācyāṃ rakṣa pratīcyāṃ ca caṇḍikē rakṣa dakṣiṇē |


bhrāmaṇē-nātma śūlasya uttarasyāṃ tathēśvari ||
śikhāyai vaṣaṭ

saumyāni yāni rūpāṇi trailōkyē vica-ranti tē |


yāni cātyar-thaghōrāṇi tai rakṣās-māṃs-tathā bhuvam ||
kavacāya huṁ

khaḍga śūla gadādīni yāni-cāstrāṇi tē’mbikē |


kara-pallava saṅgīni tairasmān rakṣa sarvataḥ ||
nētratrayāya vauṣaṭ

sarva-svarūpē sarvēśē sarva-śakti samanvitē |


bhayē-bhyas-trāhi nō dēvi durgē dēvi namō’stutē ||
astrāya phaṭ

bhūr-bhuvas-suvarōm iti digvimōkaḥ

Dhyānam
vidyud-dāma sama-prabhāṃ mṛgapati-skan-dhasthitāṃ bhīṣaṇām
kanyā-bhiḥ kara-vāla-kheṭa-vilasad-dhastā-bhirā-sevitām |
hastaiś-cakra gadāsi-kheṭa-viśi-khāṃś-cāpaṃ guṇaṃ tarjanīm
bibhrā-ṇāma-nalāt-mikāṃ śaśi-dharāṃ durgāṃ trinetrāṃ bhaje ||

91
laṁ pṛthivyātmanē gandhaṁ kalpayāmi
haṁ ākāśātmanē puṣpaṁ kalpayāmi
yaṁ vāyvātmanē dhūpaṁ kalpayāmi
raṁ agnyātmanē dīpaṁ kalpayāmi
vaṁ amṛtātmanē amṛtaṁ kalpayāmi
saṁ sarvātmanē samastōpacārān samarpayāmi

Navākṣari nyāsam (closing)

Japam
aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē (108)

Aṅga nyāsam
aiṁ hṛdayāya namaḥ
hrīṁ śirasē svāhā
klīṁ śikhāyai vaṣaṭ
cāmuṇḍāyai kavacāya huṁ
viccē nētratrayāya vauṣaṭ
aim hrīm klīm cāmuṇḍāyai viccē astrāya phaṭ
bhūr-bhuvas-suvarōm iti digvimōkaḥ

Dhyānam

khaḍgaṁ cakra gadēṣu cāpa parighāñ chūlaṁ bhuśuṇḍīṁ śiraḥ


śaṅkhaṁ sanda-dhatīṁ karais-trinayanāṁ sarvāṅga bhūṣā-vṛtām |
nīlāś-madyuti-māsya pāda daśakāṁ sēvē mahākālikāṁ
yāmas-taut svapitē harau kama-lajō hantuṁ madhuṁ kaiṭabham ||

akṣasrak paraśuṁ gadēṣu kuliśaṁ padmaṁ dhanuṣ kuṇḍikāṁ


daṇḍaṁ śakti-masiṁ ca carma jalajaṁ ghaṇṭāṁ surā-bhājanam |
śūlaṁ pāśa sudarśanē ca dadhatīṁ hastaiḥ prasan-nānanāṁ
sēvē sairibha mardinī-miha mahālakṣmīṁ sarōjas-thitām ||

ghaṇṭā śūla halāni śaṅkha musalē cakraṁ dhanuḥ sāyakaṁ


hastā-bjair-dadhatīṁ ghanānta vilasac-chītāṁ-śutulya prabhām |
gaurī-dēha samud-bhavāṁ trijagatām-ādhāra-bhūtāṁ
mahā pūrvā-matra sarasvatīm-anubhajē śumbhādi daityārdinīm ||
92
laṁ pṛthivyātmanē gandhaṁ kalpayāmi
haṁ ākāśātmanē puṣpaṁ kalpayāmi
yaṁ vāyvātmanē dhūpaṁ kalpayāmi
raṁ agnyātmanē dīpaṁ kalpayāmi
vaṁ amṛtātmanē amṛtaṁ kalpayāmi
saṁ sarvātmanē samastōpacārān samarpayāmi

Vedoktam Devī sūktaṃ

oṃ a̱haṃ ru̱ drebhi ̱r vasu̍ bhiś-carāmya̱-hamā̎-di ̱tyairu̱ ta vi ̱śva-de̎vaiḥ


̍
a̱haṃ mi ̱trā-varu̍ ṇo̱ bhā bibhar-mya̱ ̎
ham-indrā̱ gnī a̱hama̱ś-vino̱ bhā .1

a̱haṃ soma̍-māha̱nasam̎ bibharmya̱haṃ tvaṣṭā̎ra-mu̱ ta pū̱ṣaṇa̱ṃ bhagam̎ .


̍
a̱haṃ da̍dhāmi ̱ draviṇaṃ ha̱viṣma̍te suprā̱vye̱ e̱ 3̱̍ yaja̍-mānāya sunva̱te .2

a̱haṃ rāṣṭrī ̎ sa̱ṃgama̍nī ̱ vasū̎nāṃ ciki ̱tuṣī ̎ pratha̱mā ya̱jñiyā̎nām


tāṃ mā̎ de̱vā vya̍-dadhuḥ puru̱ trā bhūris̍ thā-trā̱ṃ bhūryā̎ ve̱śayan̎ tīm .3

̎ śṛṇ
mayā̱ so'anna̍-matti ̱ yo vi ̱paśya̍ti ̱ yaḥ prāṇit̍ i ̱ ya īṃ ̱ o-tyu̱ ktam.
a̱ma̱ntavo̱ -mānta upa̍k-ṣiyanti śru̱ dhi śru̍ ta śraddhi ̱vaṃ te̎ vadāmi .4

a̱hame̱va sva̱yami ̱daṃ va̍dāmi ̱ juṣṭa̎ṃ de̱ve bhir̍ u̱ ta mānu̍ ṣebhiḥ


yaṃ kā̱maye̱ taṃ ta̍mu̱ graṃ kṛ̍ṇomi ̱ taṃ bra̱hmāṇa̱ṃ tam ṛṣi ̱ṃ taṃ
su̍ me̱dhām .5

a̱haṃ ru̱ drāya̱ dhanu̱rā ta̍nomi brahma̱dviṣe̱ śara̍ve̱hanta̱ vā u̍ .


a̱haṃ janā̎ya sa̱mada̎ṃ kṛṇo-mya̱haṃ dyāvā̎-pṛthi ̱vī āviv̍ eśa .6

a̱haṃ su̍ ve pi ̱tara̍-masya mū̱rdhan mama̱ yonir̍ a̱-psva, a̱ntaḥ sa̍mu̱ dre.
̍
tato̱ vitiṣṭhe̱ bhuva̱nānu̱ viśvo̱ tāmūṃ dyāṃ va̱rṣma-ṇopa̍-spṛśāmi .7

a̱hame̱va vāta iva̱ pravā̎myā̱-rabha̍māṇā̱ bhuva̍nāni ̱ viśvā̎.


pa̱ro di ̱vā pa̱ra e̱nā pṛ̍thi ̱vyai tāva̍tī mahi ̱nā samba̍bhūva .8

oṃ śānti ̱ḥ śānti ̱ḥ śāntiḥ̍ .

93
Tantroktaṃ Devī sūktam

namo devyai mahādevyai śivāyai satataṃ namaḥ


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām .1

raudrāyai namo nityāyai gauryai dhātryai namo namaḥ


jyotsnāyai cendu-rūpiṇyai sukhāyai satataṃ namaḥ .2

kalyāṇyai praṇatāṃ vṛddhyai siddhyai kurmo namo namaḥ


nairṛtyai bhū-bhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ .3

durgāyai durga-pārāyai sārāyai sarva-kāriṇyai


khyātyai tathaiva kṛṣṇāyai dhūm-rāyai satataṃ namaḥ .4

ati-saumyāti-raudrāyai natās-tasyai namo namaḥ


namo jagat-pratiṣṭhāyai devyai kṛtyai namo namaḥ .5

yā devī sarvabhūteṣu viṣṇu-māyeti śabditā


namastasyai namastasyai namastasyai namo namaḥ .6

yā devī sarvabhūteṣu ceta-netya-bhidhīyate


namastasyai namastasyai namastasyai namo namaḥ .7

yā devī sarvabhūteṣu buddhi-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .8

yā devī sarvabhūteṣu nidrā-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .9

yā devī sarvabhūteṣu kṣudhā-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .10

yā devī sarvabhūteṣu chāyā-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .11

yā devī sarvabhūteṣu śakti-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .12

yā devī sarvabhūteṣu tṛṣṇā-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .13

94
yā devī sarvabhūteṣu kṣānti-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥ .14

yā devī sarvabhūteṣu jāti-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .15

yā devī sarvabhūteṣu lajjā-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .16

yā devī sarvabhūteṣu śānti-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .17

yā devī sarvabhūteṣu śraddhā-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .18

yā devī sarvabhūteṣu kānti-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .19

yā devī sarvabhūteṣu lakṣmī-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .20

yā devī sarvabhūteṣu vṛtti-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .21

yā devī sarvabhūteṣu smṛti-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .22

yā devī sarvabhūteṣu dayā-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .23

yā devī sarvabhūteṣu tuṣṭi-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .24

yā devī sarvabhūteṣu mātṛ-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .25

yā devī sarvabhūteṣu bhrānti-rūpeṇa saṃsthitā


namastasyai namastasyai namastasyai namo namaḥ .26

indriyā-ṇāma-dhiṣṭhātrī bhūtānāṃ cākhileṣu yā


bhūteṣu satataṃ tasyai vyāptyai daivyai namo namaḥ .27
95
citi-rūpeṇa yā kṛtsna-metad-vyāpya sthitāṃ jagat
namastasyai namastasyai namastasyai namo namaḥ .28

stutā suraiḥ pūrvama-bhīṣṭa-saṃśrayāt-tathā suren-dreṇa dineṣu sevitā

karotu sā naḥ śubha-heturīśvarī śubhāni bhadrāṇ-yabhi-hantu cāpadaḥ .29

yā sāmprataṃ cod-dhata-daitya-tāpitair-asmābhi-rīśā ca surair-namasyate

yā ca smṛtā tat-kṣaṇa-meva hanti naḥ sarvāpado


bhakti vinamra mūrtibhiḥ .30

96
Prādhānikarahasyam

asya śrī saptaśatī rahasya-trayasya, nārāyāṇa ṛṣiḥ, anuṣṭup chandaḥ,


mahākālī-mahālakṣmī-mahāsarasvatyo devatāḥ,
yathokta phalā-vāp-tyarthaṃ jape viniyogaḥ

rājovāca

bhagavan-nava-tārā me caṇḍikā-yās-tvayo-ditāḥ
eteṣāṃ prakṛtiṃ brahman pradhānaṃ vaktu-marhasi .1

ārādhyaṃ yan-mayā devyāḥ svarūpaṃ yena ca dvija


vidhinā brūhi sakalaṃ yathā-vat-praṇa-tasya me .2

ṛṣi ruvāca

idaṃ rahasyaṃ parama-manā-khyeyaṃ pra-cakṣate


bhakto-sīti na me kiñcit tavā-vācyaṃ narādhipa .3

sarvas-yādyā mahā-lakṣmīs-triguṇā parameśvarī


lakṣyā lakṣya svarūpā sā vyāpya kṛtsnaṃ vyava-sthitā .4

mātu-liṅgaṃ gadāṃ kheṭaṃ pāna-pātraṃ ca bibhratī


nāgaṃ liṅgaṃ ca yoniṃ ca bibhratī nṛpa mūrddhani .5

tapta-kāñcana-varṇābhā tapta-kāñcana-bhūṣaṇā
śūnyaṃ tada-khilaṃ svena pūrayā-māsa tejasā .6

śūnyaṃ tada-khilaṃ lokaṃ vilokya parameśvarī


babhāra parama rūpam tamasā keva-lena hi .7

sā bhin-nāñjana-saṅkāśā daṃṣṭrāṁ-cita-varānanā
viśāla-locanā nārī babhūva tanu-madhyamā .8

khaḍga-pātra-śiraḥ-kheṭair-alaṅkṛta-catur-bhujā

kabandha-hāraṃ śirasā bibhrā-ṇāhi-śiraḥ-srajam .9

sā provāca mahālakṣmīm-tāmasī pramadot-tamā


nāma karma ca me mātar dehi tubhyam namo namaḥ .10

97
tāṃ provāca mahālakṣmīs-tāmasī pramadot-tamām
dadāmi tava namāni yāni karmāṇi tani te .11

mahā māyā mahā kālī mahā mārī kṣudhā tṛsā


nidrā tṛsṇā caika vīrā kāla-rātrir duratyayā .12

imāni tava nāmāni prati-pādyāni karmabhiḥ


ebhiḥ karmāṇi te jñātvā yo-dhīte so'śnute sukham .13

tāmit-yuktvā mahālakṣmīḥ svarū-pama-paraṃ nṛpa


sattvā-khyenāti-śuddhena guṇe-nendu-prabhraṃ dadhau .14

akṣa-mālāṅkuśa-dharā vīṇā-pustaka-dhāriṇī
sā babhūva varā nārī nāmān-yasyai ca sā dadau .15

mahāvidyā mahāvāṇī bhāratī vāk sarasvatī


āryā brāhmī kāma-dhenur-veda-garbhā ca dhīśvarī .16

athovāca mahālakṣmīr-mahākālīṃ sarasvatīm


yuvāṃ janayatāṃ devyau mithune svā-nurū-pataḥ .17

ityuktvā te mahālakṣmīḥ sasarja mithunaṃ svayam


hiraṇya-garbhau rucirau strī-puṃsau kamalā-sanau .18

brahman vidhe viriñceti dhāta-rityā-hataṃ naram


śrīḥ padme kamale lakṣmī-tyāha mātā ca tām striyaṃ .19

mahākālī bhāratī ca mithune sṛjataḥ saha


eta-yorapi rūpāṇi nāmāni ca vadāmi te .20

nīla-kaṇṭhaṃ rakta-bāhum śvetāṅgaṃ candra-śekharam


janayā-māsa puruṣaṃ mahākālī sitāṃ striyam .21

sa rudraḥ śaṅkaraḥ sthāṇuḥ kapardī ca trilocanaḥ


trayī vidyā kāma-dhenuḥ sā strī bhāṣā- kṣarā svarā .22

sarasvatī striyaṃ gaurīṃ kṛṣṇaṃ ca puruṣaṃ nṛpa


janayā-māsa nāmāni tayo-rapi vadāmi te .23

viṣṇuḥ kṛṣṇo hṛṣīkeśo vāsudevo janār-danaḥ


umā gaurī satī caṇḍī sundarī subhagā śivā .24
98
evaṃ yuva-tayaḥ sadyaḥ puruṣa-tvaṃ prapedire
cakṣuṣ-manto’nu paśyanti netare tad-vido janāḥ .25

brahmaṇe pradadau patnīṃ mahālakṣmīr-nṛpa trayīm


rudrāya gaurīṃ varadāṃ vāsu-devāya ca śriyam .26

svarayā saha sambhūya virañco'ṇḍa-majī-janat.


bibheda bhagavān rudras-tad-gauryā saha vīrya-vān .27

aṇḍa-madhye pradhā-nādi kārya-jāta-mabhūn-nṛpa.


mahā-bhūtāt-makaṃ sarvaṃ jagat-sthāvara-jaṅgamam .28

pupoṣa pālayā-māsa tal-lakṣmyā saha keśavaḥ


sam-jahāra-jagat sarvam saha gauryā maheśvaraḥ .29

mahā lākshmir mahārāja sarva sattva mayīśvarī


nirākārā ca sākārā saiva nānā-bhidhā-nabhṛt .30

nāmān-tarair-nirūpyaiṣā nāmnā nānyena kenacit .31

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye


prādhānikarahasyaṃ sampūrṇam

99
Vaikṛtikaṃ rahasyam

ṛṣi ruvāca

oṃ triguṇā tāmasī devī sāttvikī yā tridhoditā


sā śarvā caṇḍikā durgā bhadrā bhagavatīr-yate .1

yoga-nidrā hare-ruktā mahākālī tamoguṇā


madhukaiṭabha nāśārthaṃ yāṃ tuṣṭā-vāmbujā-sanaḥ .2

daśa-vaktrā daśa-bhujā daśa-pādāñ-jana-prabhā


viśā-layā rāja-mānā triṃśal-locana-mālayā .3

sphurad-daśana-daṃṣṭrā sā bhīma-rūpā-pibhū-mipa
rūpa-saubhāgya-kāntīnāṃ sā pratiṣṭhāṃ mahā-śriyaḥ .4

khaḍga-bāṇa-gadā-śūla-śaṅkha-cakra-bhuśuḍi-bhṛt
parighaṃ kārmukaṃ śīrṣaṃ niśco-tad-rudhiraṃ dadhau .5

eṣā sā vaiṣṇavī māyā mahākālī duratyayā


ārā-dhitā vaśī-kuryāt-pūjā-kartuś-carā-caram .6

sarva-deva-śarīre-bhyo yā''vir-bhūtā'mita-prabhā
triguṇā sā mahālakṣmīḥ sākṣān-mahiṣamardinī .7

śvetā-nanā nīla-bhujā suś-vetas-tana-maṇḍalā


rakta-madhyā rakta-pādā nīla jaṅgho rurun madā .8

sucitra-jaghanā citra-mālyām-bara-vibhūṣaṇā
citrā-nule-panā kānti-rūpa-saubhāgya-śālinī .9

aṣṭā daśa-bhujā pūjyā sā sahasra bhujā satī


āyudhān-yatra vakṣyante dakṣiṇā-dhaḥ-kara-kramāt .10

akṣa-mālā ca kamalaṃ bāṇo'siḥ kuliśaṃ gadā


cakraṃ triśūlaṃ paraśuḥ śaṅkho ghaṇṭā ca pāśakaḥ .11

100
śaktir-daṇḍaś-carma cāpaṃ pāna-pātraṃ kamaṇḍaluḥ
alaṅkṛta-bhujā-mebhir-āyudhaiḥ kamalā-sanām .12

sarva deva mayī mīśāṃ mahālakṣmī mimāṃ nṛpa


pūjayet sarva lokānāṃ sa devānāṃ prabhur-bhavet .13

gaurī dehāt samud-bhūtā yā sattvaika-guṇā-śrayā


sākṣāt-sarasvatī proktā śumbhāsura-nibarhiṇī .14

dadhau cāṣṭa-bhujā bāṇān-musale śūla cakra-bhṛt


śaṅkhaṃ ghaṇṭāṃ lāṅgalaṃ ca kār-mukaṃ vasudhā-dhipa .15

eṣā sampūjitā bhaktyā sarva-jñatvaṃ prayac-chati


niśumbha-mathinī devī śumbhāsura-nibarhiṇī .16

it-yuktāni svarūpāṇi mūrtīnāṃ tava pārthiva


upāsanaṃ jagan-mātuḥ pṛtha-gāsāṃ niśā-maya .17

mahālakṣmīr-yadā pūjyā mahākālī sarasvatī


dakṣiṇot-tarayoḥ pūjye pṛṣṭhato mithuna-trayam .18

viriñciḥ svarayā madhye rudro gauryā ca dakṣiṇe


vāme lakṣmyā hṛṣī-keśaḥ purato devatā-trayam .19

aṣṭā-daśa-bhujā madhye vāme cāsyā daśānanā


dakṣiṇe'ṣṭa-bhujā lakṣmīr-mahatīti samarcayet .20

aṣṭā-daśa-bhujā caiṣā yadā pūjyā narādhipa


daśā-nanā cāṣṭa bhujā dakṣiṇot-tarayos-tadā .21

kāla-mṛtyū ca sampūjyau sarvā-riṣṭa-praśāntaye


yadā cāṣṭa bhujā pūjyā śumbhāsura-nibarhiṇī .22

navāsyāḥ śaktayaḥ pūjyās-tadā rudra-vinā-yakau


namo devyā iti stotrair-mahālakṣmīṃ samarcayet .23

avatāra-trayār-cāyāṃ stotra-mantrās-tadā-śrayāḥ
aṣṭā-daśa-bhujā caiṣā pūjyā mahiṣa-mardinī .24

101
mahālakṣmīr mahākālī saiva proktā sarasvatī
īśvarī puṇya-pāpānāṃ sarvaloka-maheśvarī .25

mahiṣān-takarī yena pūjitā sa jagat-prabhuḥ


pūjayej-jagatāṃ dhātrīṃ caṇḍikāṃ bhakta-vatsalām .26

arghyā dibhir alaṅkārair-gandha-puṣpais-tathā-kṣataiḥ


dhūpair-dīpaiśca naivedyair nānā-bhakṣya-samanvitaiḥ .27

rudhirāk-tena balinā māṃsena surayā nṛpa


(bali māṃsādi pūjeyam vipra-varjyā mayeritā

teṣām kila surā māṃsair noktā pūjā nṛpa kvacit)


prāṇāma camanī-yena canda-nena sugandhinā .28

sakar-pūraiśca tāmbūlair-bhakti-bhāva-samanvitaiḥ
vāma bhāge-grato devyāś-chinna-śīrṣaṃ mahāsuram .29

pūjayen mahiṣaṃ yena prāptaṃ sāyujya-mīśayā


dakṣiṇe purataḥ siṃhaṃ samagraṃ dharmam-īśvaram .30

vāhanaṃ pūjayed-devyā dhṛtaṃ yena carā-caram


kuryācca stavanam dhimāṃ-stasyā ekā-gramā-nasaḥ .31

tataḥ kṛtāñ-jalir bhūtvā stuvīta cari-tairi-maiḥ


ekena vā madhyamena naike-netara-yoriha .32

cari-tārdhaṃ tu na japej japañ-chidra-mavāp-nuyāt


pradakṣiṇā namaskārān kṛtvā mūrghni kṛtāñ-jaliḥ .33

kṣamā-payej jagad dhātrīṃ muhur-muhuratan-dritaḥ


pratiś-lokaṃ ca juhuyāt pāyasaṃ tila-sarpiṣā .34

juhuyāt stotra mantrairvā caṇḍikāyai śubhaṃ haviḥ


bhūyo nāma padair devīṃ pūjayet susa-māhitaḥ .35

prayataḥ prāñjaliḥ prahvaḥ praṇamyā-ropya cāt-mani


suciraṃ bhāvayed-dīśāṃ caṇḍikāṃ tanmayo bhavet .36

evaṃ yaḥ pūjayed-bhaktyā pratyahaṃ parameśvarīm


bhuktvā bhogān yathā-kāmaṃ devī-sāyujya-māpnuyāt .37
102
yo na pūja-yate nityaṃ caṇḍikāṃ bhakta-vatsalām
bhasmī kṛtyāsya puṇyāni nir-dahet-parameśvarī .38

tasmāt-pūjaya bhūpāla sarva-loka-maheśvarīm


yathok-tena vidhā-nena caṇḍikāṃ sukha-māp-syasi .39

iti vaikṛtikaṃ rahasyaṃ sampūrṇam

103
Mūrtirahasyam

ṛṣi ruvāca

oṃ nandā bhagavatī nāma yā bhaviṣyati nandajā


stutā sā pūjitā bhaktyā vaśī-kuryāj jagat-trayam .1

kanakot-tama kāntiḥ sā sukānti-kana-kāmbarā


devī kana-kavar-ṇābhā kanakot-tama-bhūṣaṇā .2

kama-lāṅkuśa-pāśābjair-alaṅkṛta-catur-bhujā
indirā kamalā lakṣmīḥ sā śrī rukmām bujā-sanā .3

yā rakta-dantikā nāma devī proktā mayā-nagha


tasyāḥ svarūpaṃ vakṣyāmi śṛṇu sarva-bhayā-paham .4

raktām-barā rakta varṇā rakta sarvāṅga-bhūṣaṇā


raktā yudhā rakta netrā rakta keśā-tibhī-ṣaṇā .5

rakta tīkṣṇa nakhā rakta daśanā rakta dantikā


patiṃ nārī-vānu-raktā devī bhaktaṃ bhajej-janam .6

vasudheva viśālā sā sumeru yugalas-tanī


dīrghau lambā-vatis-thūlau tāva-tīva mano-harau .7

karka-śāvati-kāntau tau sarvā-nanda-payo-nidhī


bhaktān sampā-yayed devī sarva-kāma-dudhau stanau .8

khaḍgam pātraṃ ca musalaṃ lāṅgalaṃ ca bibharti sā


ākhyātā rakta cāmuṇḍā devī yogeś-varīti ca .9

anayā vyāpta-makhilaṃ jagat sthāvara jaṅgamam


imāṃ yaḥ pūjayed-bhaktyā sa vyāpnoti carā-caram .10

(bhuktvā bhogān yathā kamām devī sāyujya māpnuyāt)


adhīte ya imaṃ nityaṃ rakta dantyā vapuḥ stavam
taṃ sā pari-cared-devī patiṃ priyami-vāṅganā .11

śākambharī nīla varṇā nīlot pala vilocanā


gambhī-ranā-bhis-trivalī-vibhūṣita-tanūdarī .12

104
sukar-kaśasa mottuṅga-vṛtta-pīna-ghanastanī
muṣṭiṃ śilī-mukhā pūrṇaṃ kamalaṃ kamalā-layā .13

puṣpa pallava mūlādi phalā-ḍhyaṃ śāka-sañcayam


kāmyā-nanta-rasair-yuktaṃ kṣuttṛṇ mṛtyu-bhayā-paham .14

kārmukaṃ ca sphurat kānti bibhratī parameśvarī


śākambharī śatākṣī sā saiva durgā prakīrtitā .15

viśokā duṣṭa-damanī śamanī duritā-padām


umā gaurī satī caṇḍī kālikā sā ca pārvatī .16.

śākambharīṃ stuvan dhyāyañ japan sampūja-yan-naman


akṣay-yama-śnute-śīghram anna pānā-mṛtaṃ phalam .17 .

bhīmāpi nīla-varṇā sā daṃṣṭrā daśana bhāsurā


viśāla locanā nārī vṛtta pīna payo-dharā .18

candra-hāsaṃ ca ḍamaruṃ śiraḥ pātraṃ ca bibhratī


eka-vīrā kāla-rātriḥ saivoktā kāmadā stutā .19

tejo maṇḍala durdharṣā bhrāmarī citra kānti-bhṛt


citrā nule-panā devī citrā bharaṇa bhūṣitā .20

citra bhramara pāṇiḥ sā mahā mārīti gīyate


ityetā mūrtayo devyā yāḥ khyātā vasudhā-dhipa .21

jagan mātuś-caṇḍikāyāḥ kīrtitāḥ kāma-dhenavaḥ


idaṃ rahasyaṃ paramaṃ na vācyaṃ kasyacit-tvayā .22

vyā-khyānaṃ divya mūrtīnām abhīṣṭa-phala-dāyakam


tasmāt sarva prayat-nena devīṃ japa nirantaram .23

sapta janmār jitair ghorair brahma hatyā samairapi


pāṭha-mātreṇa mantrāṇāṃ mucyate sarvakil-biṣaiḥ .24

devyā dhyānaṃ mayā khyātaṃ guhyād guhya-taraṃ mahat


tasmāt sarva-prayat-nena sarva-kāma-phala-pradam .25 .

(eta-syāstvaṃ prasādena sarva-mānyo bhaviṣyasi


sarva-rūpamayī devī sarvaṃ devīmayaṃ jagat.
105
ato'haṃ viśve-rūpāṃ tāṃ namāmi parameśvarīm.)
iti mūrtirahasyaṃ sampūrṇam.

Utkīlana mantraḥ

ōṁ śrīṁ klīṁ hrīṁ


saptaśati caṇḍike utkīlanam kuru kuru svāhā (21 times)

Śānti mantrāḥ

oṃ sa̱ha nā̍vavatu.sa̱ha nau̍ bhunaktu.


sa̱ha vī ̱rya̍ṃ karavāvahai.
̍
te̱ja̱svinā̱vadhītamastu̱ mā vid̍ viṣā̱vahai ̎
oṃ śānti ̱ḥ śānti ̱ḥ śāntiḥ̍

oṃ śaṃ no̍ mi ̱traḥ śaṃ varu̍ ṇaḥ.


śaṃ no̍ bhavatvarya̱mā.śaṃ na̱ indro̱ bṛha̱spatiḥ̍ .
śaṃ no̱ viṣṇu̍ rurukra̱maḥ.namo̱ brahma̍ṇe.
nama̍ste vāyo.tvame̱va pra̱tyakṣa̱ṃ brahmā̍si.
tvame̱va pra̱tyakṣa̱ṃ brahma̍ vadiṣyāmi.
ṛṯ aṃ va̍diṣyāmi.sa̱tyaṃ va̍diṣyāmi.
tanmāma̍vatu.tadva̱ktāra̍mavatu.
ava̍tu̱ mām.ava̍tu va̱ktāram̎
oṃ śānti ̱ḥ śānti ̱ḥ śāntiḥ̍

oṃ namo̱ brahma̍ṇe̱ namo̍ astva̱gnaye̱ nama̍ḥ pṛthi ̱vyai nama̱


oṣa̍dhībhyaḥ.
namo̍ vā̱ce namo̍ vā̱caspata̍ye̱ namo̱ viṣṇa̍ve bṛha̱te ka̍romi.
oṃ śānti ̱ḥ śānti ̱ḥ śāntiḥ̍

oṃ yaś-chanda̍sā-mṛṣa̱bho vi ̱śvarū̍paḥ.
chando̱ --bhyo'dhya̱mṛtā̎th-samba̱bhūva̍.
sa mendro̍ me̱dhayā̎ spṛṇotu.a̱mṛta̍sya deva̱-dhāra̍ṇo
bhūyāsam.śarīr̍ aṃ me̱ vica̍rṣaṇam.ji ̱hvā me̱
madhu̍ mattamā.karṇā̎bhyā̱ṃ bhūri ̱viśru̍ vam.brahma̍ṇaḥ
̍
ko̱ śosi me̱dhayā pihitaḥ.śru̱ taṃ me̍ gopāya.oṃ śānti ̱ḥ
śānti ̱ḥ śāntiḥ̍ .
106
oṃ taccha̱ṃ yorāvṛ̍ṇīmahe.gā̱tuṃ ya̱jñāya̍.
gā̱tuṃ ya̱jñapa̍taye.daivī ̎ sva̱stira̍stu
naḥ.sva̱stirmānu̍ ṣebhyaḥ.ū̱rdhvaṃ jigātu ̍ bheṣa̱jam.
śaṃ no̍ astu dvi ̱pade̎.śaṃ catu̍ ṣpade.
oṃ śānti ̱ḥ śānti ̱ḥ śāntiḥ̍ .

oṃ namo̍ vā̱ce yā co̍ di ̱tā yā cānu̍ ditā̱ tasyai ̍ vā̱ce namo̱


namo̍ vā̱ce namo̍ vā̱caspata̍ye̱ nama̱ ṛṣibhyo̍ mantra̱-
kṛdbhyo̱ mantra̍-patibhyo̱ māmā-mṛṣa̍yo
mantra̱-kṛto̍ mantra̱-pata̍ya̱ḥ parā̍du̱rmā 'hamṛṣīn-mantra̱
̎ -
kṛto̍ mantra̱-patī ̱n-parā̍dāṃ vaiśvade̱vīṃ vāca̍mudyāsagm
śi ̱vā-mada̍stā̱ṃ juṣṭā̎ṃ de̱vebhya̱ḥ śarma̍ me̱ dyauḥ
śarma̍pṛthi ̱vī śarma̱ viśva̍mi ̱daṃ jaga̍t.
śarma̍ ca̱ndraśca̱ sūrya̍śca̱ śarma̍ brahma-prajāpa̱tī.
bhū̱taṃ va̍diṣye̱ bhuva̍naṃ vadiṣye̱ tejo̍ vadiṣye̱ yaśo̍
vadiṣye̱ tapo̍ vadiṣye̱ brahma̍ vadiṣye sa̱tyaṃ va̍diṣye̱
tasmā̍ a̱ham-i ̱da-mu̍ pa̱-stara̍ṇa̱-mupa̍-stṛṇa upa̱-stara̍ṇaṃ
me pra̱jāyai ̍ paśū̱ nāṃ bhū̍yā-dupa̱-stara̍ṇama̱haṃ pra̱jāyai ̍
paśū̱ nāṃ bhū̍yāsa̱ṃ prāṇā̍pānau mṛṯ yor-mā̍pāta̱ṃ
prāṇa̍pānau̱ mā mā̍ hāsiṣṭa̱ṃ madhu̍ maniṣye̱ madhu̍
janiṣye̱ madhu̍ vakṣyāmi ̱ madhu̍ vadiṣyāmi ̱ madhu̍ matīṃ
de̱vebhyo̱ vāca̍mudyāsagm+= śuśrū̱ ṣeṇyā̎ṃ
manu̱ṣye̎bhya̱staṃ mā̍ de̱vā a̍vantu śo̱ bhāyai ̍
pi ̱taro'nu̍ madantu.
oṃ śānti ̱ḥ śānti ̱ḥ śāntiḥ̍ .

oṃ pūrṇa̱mada̱ḥ pūrṇa̱mida̱ṃ
pūrṇā̱tpūrṇa̱muda̱cyate.pūrṇa̱sya pūrṇa̱mādā̱ya
pūrṇa̱mevāvaśi ̱ṣyate
oṃ śānti ̱ḥ śānti ̱ḥ śānti ̱ḥ

107
Kṣama prāthanā

aparā-dha saha-srāṇi kriyante'harniśaṃ mayā


dāso'yamiti māṃ mattvā kṣama-sva parameśvari .1

āvāhanaṃ na jānāmi na jānāmi visarjanam


pūjāṃ caiva na jānāmi kṣa-myatāṃ parameśvari .2

mantra-hīnaṃ kriyā-hīnaṃ bhakti-hīnaṃ sureśvari


yat-pūjitaṃ mayā devi paripūrṇaṃ tadastu me .3

aparā-dhaśataṃ kṛtvā jaga-dambeti coc-caret


yāṃ gatiṃ samavā-pnoti na tāṃ brahmā-dayaḥ surāḥ .4

sāparā-dho'smi śaraṇaṃ prāptas-tvāṃ jaga-dambike


idānī-manu-kampyo'haṃ yathec-chasi tathā kuru .5

ajñānā-dvis-mṛter-bhrāntyā yan-nyū-nam-adhikaṃ kṛtam


tat-sarvaṃ kṣa-myatāṃ devi prasīda parameśvari .6

kāmeśvari jagan-mātaḥ saccidānanda-vigrahe


gṛhāṇār-cāmi-māṃ prītyā prasīda parameśvari .7

guhyāti-guhya-goptrī tvaṃ gṛhāṇās-mat-kṛtaṃ japam


siddhir bhavatu me devi tvat prasādāt sureśvari .8

.iti devīkṣamāpaṇastotraṃ sampūrṇam .

108
Devyaparādha kṣamāpana stotram

na mantraṃ no yantraṃ tadapi ca na jāne stuti-maho


na cāh-vānaṃ dhyānaṃ tadapi ca na jāne stuti-kathāḥ
na jāne mudrāste tadapi ca na jāne vila-panaṃ
paraṃ jāne mātas-tva-danu-saraṇaṃ kleśa-haraṇam .1

vidhera-jñānena draviṇa-vira-heṇā-lasatayā
vidhe-yāśakya-tvāt-tava caraṇa-yoryā cyuti-rabhūt
tadetat-kṣanta-vyaṃ janani sakalod-dhāriṇi śive
kuputro jāyeta kvacid-api kumātā na bhavati .2

pṛthivyāṃ putrāste janani bahavaḥ santi saralāḥ


paraṃ teṣāṃ madhye virala-taralo'haṃ tava sutaḥ
madīyo'yaṃ tyāgaḥ samu-cita-midaṃ no tava śive
kuputro jāyeta kvacid-api kumātā na bhavati .3

jagan-mātar-mātas-tava caraṇa-sevā na racitā


na vā dattaṃ devi draviṇa-mapi bhūyas-tava mayā
tathāpi tvaṃ snehaṃ mayi niru-pamaṃ yat-prakuruṣe
kuputro jāyeta kvacidapi kumātā na bhavati .4

pari-tyaktā devā vividha-vidha-sevā-kulatayā


mayā paccā-śīter-adhikama-panīte tu vayasi
idānīṃ cen-mātas-tava yadi kṛpā nāpi bhavitā
nirā-lambo lambo-dara-janani kaṃ yāmi śaraṇam .5

śvapāko jalpāko bhavati madhu-pāko-pamagirā


nirātaṅko raṅko viharati ciraṃ koṭi-kanakaiḥ
tavā-parṇe karṇe viśati manu-varṇe phala-midaṃ
janaḥ ko jānīte janani jana-nīyaṃ japavidhau .6

citā-bhasmā-lepo garala-maśanaṃ dik-paṭa-dharo


jaṭā-dhārī kaṇṭhe bhuja-gapati-hārī paśupatiḥ
kapālī bhūteśo bhajati jagadī-śaika-padavīṃ
bhavāni tvat-pāṇi-grahaṇa-paripāṭī phalamidam .7

na mokṣasyā kāṅkṣā bhava vibhava vāñchāpi ca na me


na vijñānā pekṣā śaśi-mukhi sukhec-chāpi na punaḥ
atas-tvāṃ saṃyāce janani jananaṃ yātu mama vai
mṛḍānī rudrāṇī śiva śiva bhavā-nīti japataḥ .8
109
nārā-dhitāsi vidhinā vividho-pacāraiḥ
kiṃ rukṣa-cintana-parairna kṛtaṃ vacobhiḥ
śyāme tvameva yadi kiñcana may-yanāthe
dhatse kṛpā-mucita-mamba paraṃ tavaiva .9

āpatsu magnaḥ smaraṇaṃ tvadīyaṃ


karomi durge karuṇār-ṇaveśi
naitac-chaṭha-tvaṃ mama bhāva-yethāḥ
kṣudhā-tṛṣārtā jananīṃ smaranti .10

jagadamba vicitra-matra kiṃ


pari-pūrṇā karuṇāsti cenmayi
aparā dhaparam parā param
na hi mātā samu-pekṣate sutam .11

matsamaḥ pātakī nāsti pāpaghnī tvat samā na hi


evaṃ jñātvā mahādevi yathā yogyaṃ tathā kuru .12

iti śrīmacchaṅkarācāryakṛtaṃ devyaparādhakṣamāpanastotram

JAI CHANDI!

110
Śrī durgā saptaśati bījamaṃtrātmaka sādhanā

oṃ śrī gaṇeśāya namaḥ


oṃ hrauṃ juṃ saḥ siddha gurūve namaḥ
oṃ durge durge rakṣiṇī ṭhaḥ ṭhaḥ svāhaḥ

siddha kuñjikā stotram

aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |


oṃ glauṃ huṃ klīṃ jūṃ saḥ
jvālaya jvālaya jvala jvala prajvala prajvala
aiṃ hrīṃ klīṃ cāmuṇḍāyai viccai
jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā ||

namaste rudra-rūpiṇyai namaste madhu-mardīni |


namaḥ kaiṭabha-hāriṇyai namaste mahiṣārdīni ||

namaste śumbha-hantryai ca niśumbha-sura-ghātini |


jāgrataṃ hi mahādevi japaṃ siddhaṃ kuruṣva me ||

aiṃkārī sṛṣṭī-rūpāyai hrīṃkārī pratipālikā |


klīṃkārī kāma-rūpiṇyai bījarūpe namostute ||

cāmuṇḍā caṇḍa-ghātī ca yai-kārī varadāyinī |


vicce cābhayadā nityaṃ namaste mantra-rūpiṇi ||

dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī |


krāṃ krīṃ krūṃ kālikā devi śāṃ śīṃ śūṃ me śuṃbha kurū ||

huṃ huṃ huṃ huṃkāra-rūpiṇyai jaṃ jaṃ jaṃ jambha-nādinī |


bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo namaḥ ||

aṃ kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣaṃ |
dhijāgraṃ dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru svāhā ||

pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī tathā |
sāṃ sīṃ sūṃ saptaśatī devyā mantra-siddhiṃ kuruṣva me ||

111
oṃ namaścaṇḍikāyai

prathamacaritra.
oṃ asya śrī prathamacaritrasya brahmā ṛṣiḥ mahākālī devatā gāyatrī chandaḥ
nandā śaktiḥ raktadantikā bījam agnistattvam ṛgveda svarūpam śrīmahākālī
prītyarthe prathamacaritra jape viniyogaḥ

oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(1) śrīṃ hrīṃ klīṃ śrīṃ prīṃ hrāṃ hrīṃ sauṃ preṃ mreṃ lhrīṃ mlīṃ strīṃ
krāṃ slhīṃ krīṃ cāṃ bheṃ krīṃ vaiṃ hrauṃ yuṃ juṃ haṃ śaṃ rauṃ yaṃ
viṃ vaiṃ ceṃ hrīṃ kraṃ saṃ kaṃ śrīṃ troṃ strāṃ jyaiṃ rauṃ drāṃ droṃ
hrāṃ drūṃ śāṃ mrīṃ śrauṃ jūṃ lhrūṃ śrūṃ prīṃ raṃ vaṃ vrīṃ blūṃ strauṃ
blāṃ lūṃ sāṃ rauṃ hasauṃ krūṃ śauṃ śrauṃ vaṃ trūṃ krauṃ klūṃ klīṃ
śrīṃ vlūṃ ṭhāṃ ṭhrīṃ strāṃ slūṃ kraiṃ crāṃ phrāṃ jīṃ lūṃ slūṃ noṃ strīṃ
prūṃ strūṃ jrāṃ vauṃ oṃ śrauṃ rṃ rūṃ klīṃ duṃ hrīṃ gūṃ lāṃ hrāṃ gaṃ
aiṃ śrauṃ jūṃ ḍeṃ śrauṃ chrāṃ klīṃ

|jagadambārpaṇamastu||

madhyamacaritra

oṃ asya śrī madhyama-caritrasya viṣṇuṛ rṣiḥ mahālakṣmīr-devatā uṣṇika


chandaḥ śākambharī śaktiḥ durgā bījam vāyus-tattvam yajurvedaḥ svarūpam
śrī mahālakṣmī prītyarthe madhyama-caritra jape viniyogaḥ

oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(2) śrauṃ śrīṃ hsūṃ hauṃ hrīṃ aṃ klīṃ cāṃ muṃ ḍāṃ yaiṃ viṃ cceṃ īṃ
sauṃ vrāṃ trauṃ lūṃ vaṃ hrāṃ krīṃ sauṃ yaṃ aiṃ mūṃ saḥ haṃ saṃ soṃ
śaṃ haṃ hrauṃ mlīṃ yūṃ trūṃ strīṃ āṃ preṃ śaṃ hrāṃ smūṃ ūṃ gūṃ
vryūṃ hrūṃ bhaiṃ hrāṃ krūṃ mūṃ lhrīṃ śrāṃ drūṃ dvrūṃ hsauṃ krāṃ
shauṃ mlūṃ śrīṃ gaiṃ krūṃ trīṃ kṣphīṃ ksīṃ phroṃ hrīṃ śāṃ kṣmrīṃ roṃ
ṅuṃ

|jagadambārpaṇamastu||
112
oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(3) śrauṃ klīṃ sāṃ troṃ prūṃ glauṃ krauṃ vrīṃ slīṃ hrīṃ hauṃ śrāṃ grīṃ
krūṃ krīṃ yāṃ dlūṃ drūṃ kṣaṃ hrīṃ krauṃ kṣmlrīṃ vāṃ śrūṃ glūṃ lrīṃ
preṃ hūṃ hrauṃ deṃ nūṃ āṃ phrāṃ prīṃ daṃ phrīṃ hrīṃ gūṃ śrauṃ sāṃ
śrīṃ juṃ haṃ saṃ

|jagadambārpaṇamastu||

oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(4) śrauṃ sauṃ dīṃ preṃ yāṃ rūṃ bhaṃ sūṃ śrāṃ auṃ lūṃ ḍūṃ jūṃ dhūṃ
treṃ lhīṃ śrīṃ īṃ hrāṃ lhrūṃ klūṃ krāṃ lūṃ phreṃ krīṃ mlūṃ ghreṃ
śrauṃ hrauṃ vrīṃ hrīṃ trauṃ halauṃ gīṃ yūṃ lhīṃ lhūṃ śrauṃ oṃ aṃ
mhauṃ prīṃ

|jagadambārpaṇamastu||

Uttaracaritra

oṃ asya śrī uttaracaritrasya rudra ṛṣiḥ mahāsarasvatī devatā anuṣṭup


chandaḥ bhīmā śaktiḥ bhrāmarī bījama sūryastattvama sāmavedaḥ
svarūpama śrī mahāsarasvatī prītyarthe uttaracaritra jape viniyogaḥ

oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(5) śrauṃ prīṃ oṃ hrīṃ lrīṃ troṃ krīṃ hlauṃ hrīṃ śrīṃ hūṃ klīṃ rauṃ strīṃ
mlīṃ plūṃ hsauṃ strīṃ glūṃ vrīṃ sauḥ lūṃ llūṃ drāṃ ksāṃ kṣmrīṃ glauṃ
skaṃ trūṃ sklūṃ krauṃ cchrīṃ mlūṃ klūṃ śāṃ lhīṃ strūṃ llīṃ līṃ saṃ lūṃ
hastrūṃ śrūṃ jūṃ haslrīṃ skīṃ klāṃ śrūṃ haṃ hlīṃ kstrūṃ drauṃ klūṃ gāṃ
saṃ lstrāṃ phrīṃ slāṃ llūṃ phreṃ oṃ smlīṃ hrāṃ ūṃ lhūṃ hūṃ naṃ strāṃ
vaṃ maṃ mklīṃ śāṃ laṃ bhaiṃ llūṃ hauṃ īṃ ceṃ klrīṃ lhrīṃ kṣmlrīṃ pūṃ
śrauṃ hrauṃ bhrūṃ kstrīṃ āṃ krūṃ trūṃ ḍūṃ jāṃ lhrūṃ phrauṃ krauṃ kiṃ
glūṃ chraṃklīṃ raṃ ksaiṃ shuṃ śrauṃ śrīṃ oṃ lūṃ lhūṃ llūṃ skrīṃ
sstrauṃ sbhrūṃ kṣmaklīṃ vrīṃ sīṃ bhūṃ lāṃ śrauṃ shaiṃ hrīṃ śrīṃ phreṃ
113
rūṃ cchrūṃ lhūṃ kaṃ dreṃ śrīṃ sāṃ hrauṃ aiṃ skīṃ

|jagadambārpaṇamastu||

oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(6) śrauṃ oṃ trūṃ hrauṃ krauṃ śrauṃ trīṃ klīṃ prīṃ hrīṃ hrauṃ śrauṃ
araiṃ arauṃ śrīṃ krāṃ hūṃ chrāṃ kṣmaklrīṃ lluṃ sauḥ hlauṃ krūṃ sauṃ

|jagadambārpaṇamastu||

oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(7) śrauṃ kuṃ lhīṃ hraṃ mūṃ trauṃ hrauṃ oṃ hsūṃ klūṃ kreṃ neṃ lūṃ
hslīṃ plūṃ śāṃ slūṃ plīṃ preṃ aṃ auṃ mlrīṃ śrāṃ sauṃ śrauṃ prīṃ
hasvrīṃ

|jagadambārpaṇamastu||

oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(8) śrauṃ mhalrīṃ prūṃ eṃ kroṃ īṃ eṃ lrīṃ phrauṃ mlūṃ noṃ hūṃ
phrauṃ glauṃ smauṃ sauṃ shoṃ śrīṃ khseṃ kṣmlīṃ lsīṃ hrauṃ vīṃ lūṃ
vlīṃ tstroṃ brūṃ śklīṃ śrūṃ hrīṃ śīṃ klīṃ phrūṃ klauṃ hrūṃ klūṃ tīṃ
mlūṃ haṃ slūṃ auṃ lhauṃ ślrīṃ yāṃ thlīṃ lhīṃ glauṃ hrauṃ prāṃ krīṃ
klīṃ nsluṃ hīṃ hlauṃ hraiṃ bhraṃ sauṃ śrīṃ psūṃ drauṃ sstrāṃ hslīṃ
sllrīṃ

|jagadambārpaṇamastu||

114
oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(9) rauṃ klīṃ mlauṃ śrauṃ glīṃ hrauṃ hsauṃ īṃ brūṃ śrāṃ lūṃ āṃ śrīṃ
krauṃ prūṃ klīṃ bhrūṃ hrauṃ krīṃ mlīṃ glauṃ hsūṃ plīṃ hrauṃ hstrāṃ
shauṃ llūṃ kslīṃ śrīṃ stūṃ creṃ vīṃ kṣlūṃ ślūṃ krūṃ krāṃ skṣlīṃ bhrūṃ
hrauṃ krāṃ phrūṃ

|jagadambārpaṇamastu||

oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt.
(10)

śrauṃ hrīṃ blūṃ hrīṃ mlūṃ hraṃ hrīṃ glīṃ śrauṃ dhūṃ huṃ drauṃ śrīṃ
troṃ vrūṃ phreṃ hrāṃ juṃ sauḥ slauṃ preṃ hasvāṃ prīṃ phrāṃ krīṃ śrīṃ
krāṃ saḥ klīṃ vreṃ iṃ jshalrīṃ

|jagadambārpaṇamastu||

oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(11) śrauṃ krūṃ śrīṃ llīṃ preṃ sauḥ shauṃ śrūṃ klīṃ sklīṃ prīṃ glauṃ
hshrīṃ stauṃ līṃ mlīṃ stūṃ jshrīṃ phrūṃ krūṃ hrauṃ llūṃ kṣmrīṃ śrūṃ īṃ
juṃ traiṃ drūṃ hrauṃ klīṃ sūṃ hauṃ śvraṃ brūṃ sphrūṃ hrīṃ laṃ hsauṃ
seṃ hrīṃ lhīṃ viṃ plīṃ kṣmklīṃ tstrāṃ praṃ mlīṃ strūṃ kṣmāṃ stūṃ shrīṃ
thprīṃ krauṃ śrāṃ mlīṃ

|jagadambārpaṇamastu||

115
oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tanno śakti pracodayāt

(12) hrīṃ oṃ śrīṃ īṃ klīṃ krūṃ śrūṃ prāṃ skrūṃ diṃ phreṃ haṃ saḥ ceṃ
sūṃ prīṃ blūṃ āṃ auṃ hrīṃ krīṃ drāṃ śrīṃ slīṃ klīṃ slūṃ hrīṃ vlīṃ oṃ
ttroṃ śrauṃ aiṃ preṃ drūṃ klūṃ auṃ sūṃ ceṃ hrūṃ plīṃ kṣāṃ

|jagadambārpaṇamastu||

oṃ namaścaṇḍikāyai
oṃ bījatrayāya vidmahe tatpradhānāya dhīmahi tannaḥ śakti pracodayāt

(13) śrauṃ vrīṃ oṃ auṃ hrāṃ śrīṃ śrāṃ oṃ plīṃ sauṃ hrīṃ krīṃ llūṃ hrīṃ
klīṃ plīṃ śrīṃ llīṃ śrūṃ hrūṃ hrīṃ trūṃ ūṃ sūṃ prīṃ śrīṃ hlauṃ āṃ oṃ
hrīṃ

|jagadambārpaṇamastu||

32 names of Durga

durgā durgarti-śamanī durgā-padvini-vāriṇī |


durgamac-chedinī durga-sādhinī durga naśinī ||
durga-tod-dhāriṇi durga-nihantrī durgamā-pahā |
durgama-jñānadā durga-daitya-loka-davānalā ||
durgamā durgamā-lokā durga-mātma-svarūpiṇī |
durga-mārga-pradā durga-mavidyā durga-māśritā ||
durga-ma-jñāna-saṃsthānā durga-madhyā-nabhāsinī |
durga-mohā durga-magā durga-mārtha-svarūpiṇī ||
durga-māsura-saṃhantrī durga-māyudha-dhāriṇī |
durga-mām̐ gī durga-matā durgamyā durga-meśvarī ||
durga-bhīmā durga-bhāmā durga-bhā durga-dāriṇī ||

|oṃ namaścaṇḍikāyaiḥ||
|oṃ durgārpaṇamastu||

116
hariḥ oṃ | śrī gurubhyo namaḥ | hariḥ oṃ

117

You might also like