You are on page 1of 4

64 yoginī mantrāṇi ।

1. oṃ aiṃ hrīṃ śrīṃ śrī kālī nitya siddhamātā svāhā ।

2. oṃ aiṃ hrīṃ śrīṃ śrī kapalinī nāgalakṣmī svāhā ।

3. oṃ aiṃ hrīṃ śrīṃ śrī kulā devī svarṇadehā svāhā ।

4. oṃ aiṃ hrīṃ śrīṃ śrī kurukullā rasanāthā svāhā

5. oṃ aiṃ hrīṃ śrīṃ śrī virodhinī vilāsinī svāhā ।

6. oṃ aiṃ hrīṃ śrīṃ śrī vipracittā raktapriyā svāhā ।

7. oṃ aiṃ hrīṃ śrīṃ śrī ugra rakta bhoga rūpā svāhā ।

8. oṃ aiṃ hrīṃ śrīṃ śrī ugraprabhā śukranāthā svāhā ।

9. oṃ aiṃ hrīṃ śrīṃ śrī dīpā muktiḥ raktā dehā svāhā ।

10. oṃ aiṃ hrīṃ śrīṃ śrī nīlā bhukti rakta sparśā svāhā ।

11. oṃ aiṃ hrīṃ śrīṃ śrī ghanā mahā jagadambā svāhā ।

12. oṃ aiṃ hrīṃ śrīṃ śrī balākā kāma sevitā svāhā ।

13. oṃ aiṃ hrīṃ śrīṃ śrī mātṛ devī ātmavidyā svāhā ।

14. oṃ aiṃ hrīṃ śrīṃ śrī mudrā pūrṇā rajatakṛpā svāhā ।

15. oṃ aiṃ hrīṃ śrīṃ śrī mitā tantra kaulā dīkṣā svāhā ।

16. oṃ aiṃ hrīṃ śrīṃ śrī mahākālī siddheśvarī svāhā ।

17. oṃ aiṃ hrīṃ śrīṃ śrī kāmeśvarī sarvaśakti svāhā

18. oṃ aiṃ hrīṃ śrīṃ śrī bhagamālinī tāriṇī svāhā


19. oṃ aiṃ hrīṃ śrīṃ śrī nityakalīṃnā taṃtrārpitā svāhā ।

20. oṃ aiṃ hrīṃ śrīṃ śrī bhairuṇḍa tattva uttamā svāhā ।

21. oṃ aiṃ hrīṃ śrīṃ śrī vahnivāsinī śāsini svāhā ।

22. oṃ aiṃ hrīṃ śrīṃ śrī mahavajreśvarī rakta devī svāhā ।

23. oṃ aiṃ hrīṃ śrīṃ śrī śivadūtī ādi śakti svāhā ।

24. oṃ aiṃ hrīṃ śrīṃ śrī tvaritā ūrdhvaretādā svāhā ।

25. oṃ aiṃ hrīṃ śrīṃ śrī kulasuṃdarī kāminī svāhā ।

26. oṃ aiṃ hrīṃ śrīṃ śrī nīlapatākā siddhidā svāhā ।

27. oṃ aiṃ hrīṃ śrīṃ śrī nitya janana svarūpiṇī svāhā ।

28. oṃ aiṃ hrīṃ śrīṃ śrī vijayā devī vasudā svāhā ।

29. oṃ aiṃ hrīṃ śrīṃ śrī sarvamaṅgalā tantradā svāhā ।

30. oṃ aiṃ hrīṃ śrīṃ śrī jvālāmālinī nāginī svāhā ।

31. oṃ aiṃ hrīṃ śrīṃ śrī citrā devī raktapujā svāhā ।

32. oṃ aiṃ hrīṃ śrīṃ śrī lalitā kanyā śukradā svāhā ।

33. oṃ aiṃ hrīṃ śrīṃ śrī ḍākinī madasālinī svāhā ।

34. oṃ aiṃ hrīṃ śrīṃ śrī rākinī pāparāśinī svāhā ।

35. oṃ aiṃ hrīṃ śrīṃ śrī lākinī sarvatantresī svāhā ।

36. oṃ aiṃ hrīṃ śrīṃ śrī kākinī nāganārtikī svāhā ।


37. oṃ aiṃ hrīṃ śrīṃ śrī śākinī mitrarūpiṇī svāhā ।

38. oṃ aiṃ hrīṃ śrīṃ śrī hākinī manohāriṇī svāhā ।

39. oṃ aiṃ hrīṃ śrīṃ śrī tārā yoga raktā pūrṇā svāhā ।

40. oṃ aiṃ hrīṃ śrīṃ śrī ṣoḍaśī latikā devī svāhā ।

41. oṃ aiṃ hrīṃ śrīṃ śrī bhuvaneśvarī mantriṇī svāhā ।

42. oṃ aiṃ hrīṃ śrīṃ śrī chinnamastā yonivegā svāhā ।

43. oṃ aiṃ hrīṃ śrīṃ śrī bhairavī satya sukariṇī svāhā ।

44. oṃ aiṃ hrīṃ śrīṃ śrī dhūmāvatī kuṇḍalinī svāhā ।

45. oṃ aiṃ hrīṃ śrīṃ śrī bagalāmukhī guru mūrti svāhā ।

46. oṃ aiṃ hrīṃ śrīṃ śrī mātaṃgī kāṃṭā yuvatī svāhā ।

47. oṃ aiṃ hrīṃ śrīṃ śrī kamalā śukla saṃsthitā svāhā ।

48. oṃ aiṃ hrīṃ śrīṃ śrī prakṛti brahmendrī devī svāhā ।

49. oṃ aiṃ hrīṃ śrīṃ śrī gāyatrī nityacitriṇī svāhā ।

50. oṃ aiṃ hrīṃ śrīṃ śrī mohinī mātā yoginī svāhā ।

51. oṃ aiṃ hrīṃ śrīṃ śrī sarasvatī svargadevī svāhā ।

52. oṃ aiṃ hrīṃ śrīṃ śrī annapūrṇī śivasangī svāhā ।

53. oṃ aiṃ hrīṃ śrīṃ śrī nārasiṃhī vāmadevī svāhā ।

54. oṃ aiṃ hrīṃ śrīṃ śrī gaṃgā yoni svarūpiṇī svāhā ।

55. oṃ aiṃ hrīṃ śrīṃ śrī aparājitā samāptidā svāhā ।


56. oṃ aiṃ hrīṃ śrīṃ śrī cāmunḍā pari amganāthā svāhā ।

57. oṃ aiṃ hrīṃ śrīṃ śrī vārāhī satyekākinī svāhā ।

58. oṃ aiṃ hrīṃ śrīṃ śrī kaumārī kriyā śaktini svāhā ।

59. oṃ aiṃ hrīṃ śrīṃ śrī indrāṇī mukti niyantriṇī svāhā ।

60. oṃ aiṃ hrīṃ śrīṃ śrī brahmāṇī ānandā mūrtī svāhā ।

61. oṃ aiṃ hrīṃ śrīṃ śrī vaiṣṇavī satya rūpiṇī svāhā ।

62. oṃ aiṃ hrīṃ śrīṃ śrī māheśvarī parāśakti svāhā ।

63. oṃ aiṃ hrīṃ śrīṃ śrī lakṣmīh manoramāyoni svāhā ।

64. oṃ aiṃ hrīṃ śrīṃ śrī durgā saccidānanda svāhā।

You might also like