You are on page 1of 58

28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.

txt

% Rāmāyaṇa: Bālakāṇḍa

% Last updated: Thu Oct 21 2021

% Encoding: Unicode Roman

1001001a tapaḥsvādhyāyanirataṁ tapasvī vāgvidāṁ varam

1001001c nāradaṁ paripapraccha vālmīkir munipuṁgavam

1001002a ko nv asmin sāmprataṁ loke guṇavān kaś ca vīryavān

1001002c dharmajñaś ca kr̥tajñaś ca satyavākyo dr̥ḍhavrataḥ

1001003a cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ

1001003c vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ

1001004a ātmavān ko jitakrodho dyutimān ko ’nasūyakaḥ

1001004c kasya bibhyati devāś ca jātaroṣasya saṁyuge

1001005a etad icchāmy ahaṁ śrotuṁ paraṁ kautūhalaṁ hi me

1001005c maharṣe tvaṁ samartho ’si jñātum evaṁvidhaṁ naram

1001006a śrutvā caitat trilokajño vālmīker nārado vacaḥ

1001006c śrūyatām iti cāmantrya prahr̥ṣṭo vākyam abravīt

1001007a bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ

1001007c mune vakṣyāmy ahaṁ buddhvā tair yuktaḥ śrūyatāṁ naraḥ

1001008a ikṣvākuvaṁśaprabhavo rāmo nāma janaiḥ śrutaḥ

1001008c niyatātmā mahāvīryo dyutimān dhr̥timān vaśī

1001009a buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ

1001009c vipulāṁso mahābāhuḥ kambugrīvo mahāhanuḥ

1001010a mahorasko maheṣvāso gūḍhajatrur ariṁdamaḥ

1001010c ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ

1001011a samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān

1001011c pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ

1001012a dharmajñaḥ satyasaṁdhaś ca prajānāṁ ca hite rataḥ

1001012c yaśasvī jñānasaṁpannaḥ śucir vaśyaḥ samādhimān

1001013a rakṣitā jīvalokasya dharmasya parirakṣitā

1001013c vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ

1001014a sarvaśāstrārthatattvajña smr̥timān pratibhānavān

1001014c sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ

1001015a sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ

1001015c āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ

1001016a sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ

1001016c samudra iva gāmbhīrye dhairyeṇa himavān iva

1001017a viṣṇunā sadr̥śo vīrye somavat priyadarśanaḥ

1001017c kālāgnisadr̥śaḥ krodhe kṣamayā pr̥thivīsamaḥ

1001018a dhanadena samas tyāge satye dharma ivāparaḥ

1001018c tam evaṁguṇasaṁpannaṁ rāmaṁ satyaparākramam

1001019a jyeṣṭhaṁ śreṣṭhaguṇair yuktaṁ priyaṁ daśarathaḥ sutam

1001019c yauvarājyena saṁyoktum aicchat prītyā mahīpatiḥ

1001020a tasyābhiṣekasaṁbhārān dr̥ṣṭvā bhāryātha kaikayī

1001020c pūrvaṁ dattavarā devī varam enam ayācata

1001020e vivāsanaṁ ca rāmasya bharatasyābhiṣecanam

1001021a sa satyavacanād rājā dharmapāśena saṁyataḥ

1001021c vivāsayām āsa sutaṁ rāmaṁ daśarathaḥ priyam

1001022a sa jagāma vanaṁ vīraḥ pratijñām anupālayan

1001022c pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt

1001023a taṁ vrajantaṁ priyo bhrātā lakṣmaṇo ’nujagāma ha

1001023c snehād vinayasaṁpannaḥ sumitrānandavardhanaḥ

1001024a sarvalakṣaṇasaṁpannā nārīṇām uttamā vadhūḥ

1001024c sītāpy anugatā rāmaṁ śaśinaṁ rohiṇī yathā

1001025a paurair anugato dūraṁ pitrā daśarathena ca

1001025c śr̥ṅgaverapure sūtaṁ gaṅgākūle vyasarjayat

1001026a te vanena vanaṁ gatvā nadīs tīrtvā bahūdakāḥ

1001026c citrakūṭam anuprāpya bharadvājasya śāsanāt

1001027a ramyam āvasathaṁ kr̥tvā ramamāṇā vane trayaḥ

1001027c devagandharvasaṁkāśās tatra te nyavasan sukham

1001028a citrakūṭaṁ gate rāme putraśokāturas tadā

1001028c rājā daśarathaḥ svargaṁ jagāma vilapan sutam

1001029a mr̥te tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ

1001029c niyujyamāno rājyāya naicchad rājyaṁ mahābalaḥ

1001029e sa jagāma vanaṁ vīro rāmapādaprasādakaḥ

1001030a pāduke cāsya rājyāya nyāsaṁ dattvā punaḥ punaḥ

1001030c nivartayām āsa tato bharataṁ bharatāgrajaḥ

1001031a sa kāmam anavāpyaiva rāmapādāv upaspr̥śan

1001031c nandigrāme ’karod rājyaṁ rāmāgamanakāṅkṣayā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 1/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1001032a rāmas tu punar ālakṣya nāgarasya janasya ca

1001032c tatrāgamanam ekāgre daṇḍakān praviveśa ha

1001033a virādhaṁ rākṣasaṁ hatvā śarabhaṅgaṁ dadarśa ha

1001033c sutīkṣṇaṁ cāpy agastyaṁ ca agastya bhrātaraṁ tathā

1001034a agastyavacanāc caiva jagrāhaindraṁ śarāsanam

1001034c khaḍgaṁ ca paramaprītas tūṇī cākṣayasāyakau

1001035a vasatas tasya rāmasya vane vanacaraiḥ saha

1001035c r̥ṣayo ’bhyāgaman sarve vadhāyāsurarakṣasām

1001036a tena tatraiva vasatā janasthānanivāsinī

1001036c virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī

1001037a tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān

1001037c kharaṁ triśirasaṁ caiva dūṣaṇaṁ caiva rākṣasam

1001038a nijaghāna raṇe rāmas teṣāṁ caiva padānugān

1001038c rakṣasāṁ nihatāny āsan sahasrāṇi caturdaśa

1001039a tato jñātivadhaṁ śrutvā rāvaṇaḥ krodhamūrchitaḥ

1001039c sahāyaṁ varayām āsa mārīcaṁ nāma rākṣasam

1001040a vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ

1001040c na virodho balavatā kṣamo rāvaṇa tena te

1001041a anādr̥tya tu tad vākyaṁ rāvaṇaḥ kālacoditaḥ

1001041c jagāma sahamārīcas tasyāśramapadaṁ tadā

1001042a tena māyāvinā dūram apavāhya nr̥pātmajau

1001042c jahāra bhāryāṁ rāmasya gr̥dhraṁ hatvā jaṭāyuṣam

1001043a gr̥dhraṁ ca nihataṁ dr̥ṣṭvā hr̥tāṁ śrutvā ca maithilīm

1001043c rāghavaḥ śokasaṁtapto vilalāpākulendriyaḥ

1001044a tatas tenaiva śokena gr̥dhraṁ dagdhvā jaṭāyuṣam

1001044c mārgamāṇo vane sītāṁ rākṣasaṁ saṁdadarśa ha

1001045a kabandhaṁ nāma rūpeṇa vikr̥taṁ ghoradarśanam

1001045c taṁ nihatya mahābāhur dadāha svargataś ca saḥ

1001046a sa cāsya kathayām āsa śabarīṁ dharmacāriṇīm

1001046c śramaṇīṁ dharmanipuṇām abhigaccheti rāghava

1001046e so ’bhyagacchan mahātejāḥ śabarīṁ śatrusūdanaḥ

1001047a śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ

1001047c pampātīre hanumatā saṁgato vānareṇa ha

1001048a hanumadvacanāc caiva sugrīveṇa samāgataḥ

1001048c sugrīvāya ca tat sarvaṁ śaṁsad rāmo mahābalaḥ

1001049a tato vānararājena vairānukathanaṁ prati

1001049c rāmāyāveditaṁ sarvaṁ praṇayād duḥkhitena ca

1001049e vālinaś ca balaṁ tatra kathayām āsa vānaraḥ

1001050a pratijñātaṁ ca rāmeṇa tadā vālivadhaṁ prati

1001050c sugrīvaḥ śaṅkitaś cāsīn nityaṁ vīryeṇa rāghave

1001051a rāghavaḥ pratyayārthaṁ tu dundubheḥ kāyam uttamam

1001051c pādāṅguṣṭhena cikṣepa saṁpūrṇaṁ daśayojanam

1001052a bibheda ca punaḥ sālān saptaikena maheṣuṇā

1001052c giriṁ rasātalaṁ caiva janayan pratyayaṁ tadā

1001053a tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ

1001053c kiṣkindhāṁ rāmasahito jagāma ca guhāṁ tadā

1001054a tato ’garjad dharivaraḥ sugrīvo hemapiṅgalaḥ

1001054c tena nādena mahatā nirjagāma harīśvaraḥ

1001055a tataḥ sugrīvavacanād dhatvā vālinam āhave

1001055c sugrīvam eva tad rājye rāghavaḥ pratyapādayat

1001056a sa ca sarvān samānīya vānarān vānararṣabhaḥ

1001056c diśaḥ prasthāpayām āsa didr̥kṣur janakātmajām

1001057a tato gr̥dhrasya vacanāt saṁpāter hanumān balī

1001057c śatayojanavistīrṇaṁ pupluve lavaṇārṇavam

1001058a tatra laṅkāṁ samāsādya purīṁ rāvaṇapālitām

1001058c dadarśa sītāṁ dhyāyantīm aśokavanikāṁ gatām

1001059a nivedayitvābhijñānaṁ pravr̥ttiṁ ca nivedya ca

1001059c samāśvāsya ca vaidehīṁ mardayām āsa toraṇam

1001060a pañca senāgragān hatvā sapta mantrisutān api

1001060c śūram akṣaṁ ca niṣpiṣya grahaṇaṁ samupāgamat

1001061a astreṇonmuham ātmānaṁ jñātvā paitāmahād varāt

1001061c marṣayan rākṣasān vīro yantriṇas tān yadr̥cchayā

1001062a tato dagdhvā purīṁ laṅkām r̥te sītāṁ ca maithilīm

1001062c rāmāya priyam ākhyātuṁ punar āyān mahākapiḥ

1001063a so ’bhigamya mahātmānaṁ kr̥tvā rāmaṁ pradakṣiṇam

1001063c nyavedayad ameyātmā dr̥ṣṭā sīteti tattvataḥ

1001064a tataḥ sugrīvasahito gatvā tīraṁ mahodadheḥ

1001064c samudraṁ kṣobhayām āsa śarair ādityasaṁnibhaiḥ

1001065a darśayām āsa cātmānaṁ samudraḥ saritāṁ patiḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 2/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1001065c samudravacanāc caiva nalaṁ setum akārayat

1001066a tena gatvā purīṁ laṅkāṁ hatvā rāvaṇam āhave

1001066c abhyaṣiñcat sa laṅkāyāṁ rākṣasendraṁ vibhīṣaṇam

1001067a karmaṇā tena mahatā trailokyaṁ sacarācaram

1001067c sadevarṣigaṇaṁ tuṣṭaṁ rāghavasya mahātmanaḥ

1001068a tathā paramasaṁtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ

1001068c kr̥takr̥tyas tadā rāmo vijvaraḥ pramumoda ha

1001069a devatābhyo varān prāpya samutthāpya ca vānarān

1001069c puṣpakaṁ tat samāruhya nandigrāmaṁ yayau tadā

1001070a nandigrāme jaṭāṁ hitvā bhrātr̥bhiḥ sahito ’naghaḥ

1001070c rāmaḥ sītām anuprāpya rājyaṁ punar avāptavān

1001071a prahr̥ṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ

1001071c nirāyamo arogaś ca durbhikṣabhayavarjitaḥ

1001072a na putramaraṇaṁ ke cid drakṣyanti puruṣāḥ kva cit

1001072c nāryaś cāvidhavā nityaṁ bhaviṣyanti pativratāḥ

1001073a na vātajaṁ bhayaṁ kiṁ cin nāpsu majjanti jantavaḥ

1001073c na cāgrijaṁ bhayaṁ kiṁ cid yathā kr̥tayuge tathā

1001074a aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ

1001074c gavāṁ koṭyayutaṁ dattvā vidvadbhyo vidhipūrvakam

1001075a rājavaṁśāñ śataguṇān sthāpayiṣyati rāghavaḥ

1001075c cāturvarṇyaṁ ca loke ’smin sve sve dharme niyokṣyati

1001076a daśavarṣasahasrāṇi daśavarṣaśatāni ca

1001076c rāmo rājyam upāsitvā brahmalokaṁ gamiṣyati

1001077a idaṁ pavitraṁ pāpaghnaṁ puṇyaṁ vedaiś ca saṁmitam

1001077c yaḥ paṭhed rāmacaritaṁ sarvapāpaiḥ pramucyate

1001078a etad ākhyānam āyuṣyaṁ paṭhan rāmāyaṇaṁ naraḥ

1001078c saputrapautraḥ sagaṇaḥ pretya svarge mahīyate

1001079a paṭhan dvijo vāgr̥ṣabhatvam īyāt; syāt kṣatriyo bhūmipatitvam īyāt

1001079c vaṇigjanaḥ paṇyaphalatvam īyāj; janaś ca śūdro ’pi mahattvam īyāt

1002001a nāradasya tu tad vākyaṁ śrutvā vākyaviśāradaḥ

1002001c pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ

1002002a yathāvat pūjitas tena devarṣir nāradas tadā

1002002c āpr̥ṣṭvaivābhyanujñātaḥ sa jagāma vihāyasam

1002003a sa muhūrtaṁ gate tasmin devalokaṁ munis tadā

1002003c jagāma tamasātīraṁ jāhnavyās tv avidūrataḥ

1002004a sa tu tīraṁ samāsādya tamasāyā mahāmuniḥ

1002004c śiṣyam āha sthitaṁ pārśve dr̥ṣṭvā tīrtham akardamam

1002005a akardamam idaṁ tīrthaṁ bharadvāja niśāmaya

1002005c ramaṇīyaṁ prasannāmbu sanmanuṣyamano yathā

1002006a nyasyatāṁ kalaśas tāta dīyatāṁ valkalaṁ mama

1002006c idam evāvagāhiṣye tamasātīrtham uttamam

1002007a evam ukto bharadvājo vālmīkena mahātmanā

1002007c prāyacchata munes tasya valkalaṁ niyato guroḥ

1002008a sa śiṣyahastād ādāya valkalaṁ niyatendriyaḥ

1002008c vicacāra ha paśyaṁs tat sarvato vipulaṁ vanam

1002009a tasyābhyāśe tu mithunaṁ carantam anapāyinam

1002009c dadarśa bhagavāṁs tatra krauñcayoś cārunisvanam

1002010a tasmāt tu mithunād ekaṁ pumāṁsaṁ pāpaniścayaḥ

1002010c jaghāna vairanilayo niṣādas tasya paśyataḥ

1002011a taṁ śoṇitaparītāṅgaṁ veṣṭamānaṁ mahītale

1002011c bhāryā tu nihataṁ dr̥ṣṭvā rurāva karuṇāṁ giram

1002012a tathā tu taṁ dvijaṁ dr̥ṣṭvā niṣādena nipātitam

1002012c r̥ṣer dharmātmanas tasya kāruṇyaṁ samapadyata

1002013a tataḥ karuṇaveditvād adharmo ’yam iti dvijaḥ

1002013c niśāmya rudatīṁ krauñcīm idaṁ vacanam abravīt

1002014a mā niṣāda pratiṣṭhāṁ tvam agamaḥ śāśvatīḥ samāḥ

1002014c yat krauñcamithunād ekam avadhīḥ kāmamohitam

1002015a tasyaivaṁ bruvataś cintā babhūva hr̥di vīkṣataḥ

1002015c śokārtenāsya śakuneḥ kim idaṁ vyāhr̥taṁ mayā

1002016a cintayan sa mahāprājñaś cakāra matimān matim

1002016c śiṣyaṁ caivābravīd vākyam idaṁ sa munipuṁgavaḥ

1002017a pādabaddho ’kṣarasamas tantrīlayasamanvitaḥ

1002017c śokārtasya pravr̥tto me śloko bhavatu nānyathā

1002018a śiṣyas tu tasya bruvato muner vākyam anuttamam

1002018c pratijagrāha saṁhr̥ṣṭas tasya tuṣṭo ’bhavad guruḥ

1002019a so ’bhiṣekaṁ tataḥ kr̥tvā tīrthe tasmin yathāvidhi

1002019c tam eva cintayann artham upāvartata vai muniḥ

1002020a bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ

1002020c kalaśaṁ pūrṇam ādāya pr̥ṣṭhato ’nujagāma ha

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 3/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1002021a sa praviśyāśramapadaṁ śiṣyeṇa saha dharmavit

1002021c upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ

1002022a ājagāma tato brahmā lokakartā svayaṁ prabhuḥ

1002022c caturmukho mahātejā draṣṭuṁ taṁ munipuṁgavam

1002023a vālmīkir atha taṁ dr̥ṣṭvā sahasotthāya vāg yataḥ

1002023c prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ

1002024a pūjayām āsa taṁ devaṁ pādyārghyāsanavandanaiḥ

1002024c praṇamya vidhivac cainaṁ pr̥ṣṭvānāmayam avyayam

1002025a athopaviśya bhagavān āsane paramārcite

1002025c vālmīkaye maharṣaye saṁdideśāsanaṁ tataḥ

1002026a upaviṣṭe tadā tasmin sākṣāl lokapitāmahe

1002026c tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ

1002027a pāpātmanā kr̥taṁ kaṣṭaṁ vairagrahaṇabuddhinā

1002027c yas tādr̥śaṁ cāruravaṁ krauñcaṁ hanyād akāraṇāt

1002028a śocann eva muhuḥ krauñcīm upaślokam imaṁ punaḥ

1002028c jagāv antargatamanā bhūtvā śokaparāyaṇaḥ

1002029a tam uvāca tato brahmā prahasan munipuṁgavam

1002029c śloka eva tvayā baddho nātra kāryā vicāraṇā

1002030a macchandād eva te brahman pravr̥tteyaṁ sarasvatī

1002030c rāmasya caritaṁ sarvaṁ kuru tvam r̥ṣisattama

1002031a dharmātmano guṇavato loke rāmasya dhīmataḥ

1002031c vr̥ttaṁ kathaya dhīrasya yathā te nāradāc chrutam

1002032a rahasyaṁ ca prakāśaṁ ca yad vr̥ttaṁ tasya dhīmataḥ

1002032c rāmasya saha saumitre rākṣasānāṁ ca sarvaśaḥ

1002033a vaidehyāś caiva yad vr̥ttaṁ prakāśaṁ yadi vā rahaḥ

1002033c tac cāpy aviditaṁ sarvaṁ viditaṁ te bhaviṣyati

1002034a na te vāg anr̥tā kāvye kā cid atra bhaviṣyati

1002034c kuru rāmakathāṁ puṇyāṁ ślokabaddhāṁ manoramām

1002035a yāvat sthāsyanti girayaḥ saritaś ca mahītale

1002035c tāvad rāmāyaṇakathā lokeṣu pracariṣyati

1002036a yāvad rāmasya ca kathā tvatkr̥tā pracariṣyati

1002036c tāvad ūrdhvam adhaś ca tvaṁ mallokeṣu nivatsyasi

1002037a ity uktvā bhagavān brahmā tatraivāntaradhīyata

1002037c tataḥ saśiṣyo vālmīkir munir vismayam āyayau

1002038a tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṁ punaḥ

1002038c muhur muhuḥ prīyamāṇāḥ prāhuś ca bhr̥śavismitāḥ

1002039a samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā

1002039c so ’nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ

1002040a tasya buddhir iyaṁ jātā vālmīker bhāvitātmanaḥ

1002040c kr̥tsnaṁ rāmāyaṇaṁ kāvyam īdr̥śaiḥ karavāṇy aham

1002041a udāravr̥ttārthapadair manoramais; tadāsya rāmasya cakāra kīrtimān

1002041c samākṣaraiḥ ślokaśatair yaśasvino; yaśaskaraṁ kāvyam udāradhīr muniḥ

1003001a śrutvā vas tu samagraṁ tad dharmātmā dharmasaṁhitam

1003001c vyaktam anveṣate bhūyo yad vr̥ttaṁ tasya dhīmataḥ

1003002a upaspr̥śyodakaṁ saṁyan muniḥ sthitvā kr̥tāñjaliḥ

1003002c prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim

1003003a janma rāmasya sumahad vīryaṁ sarvānukūlatām

1003003c lokasya priyatāṁ kṣāntiṁ saumyatāṁ satyaśīlatām

1003004a nānācitrāḥ kathāś cānyā viśvāmitrasahāyane

1003004c jānakyāś ca vivāhaṁ ca dhanuṣaś ca vibhedanam

1003005a rāmarāmavivādaṁ ca guṇān dāśarathes tathā

1003005c tathābhiṣekaṁ rāmasya kaikeyyā duṣṭabhāvatām

1003006a vyāghātaṁ cābhiṣekasya rāmasya ca vivāsanam

1003006c rājñaḥ śokavilāpaṁ ca paralokasya cāśrayam

1003007a prakr̥tīnāṁ viṣādaṁ ca prakr̥tīnāṁ visarjanam

1003007c niṣādādhipasaṁvādaṁ sūtopāvartanaṁ tathā

1003008a gaṅgāyāś cāpi saṁtāraṁ bharadvājasya darśanam

1003008c bharadvājābhyanujñānāc citrakūṭasya darśanam

1003009a vāstukarmaniveśaṁ ca bharatāgamanaṁ tathā

1003009c prasādanaṁ ca rāmasya pituś ca salilakriyām

1003010a pādukāgryābhiṣekaṁ ca nandigrāma nivāsanam

1003010c daṇḍakāraṇyagamanaṁ sutīkṣṇena samāgamam

1003011a anasūyāsamasyāṁ ca aṅgarāgasya cārpaṇam

1003011c śūrpaṇakhyāś ca saṁvādaṁ virūpakaraṇaṁ tathā

1003012a vadhaṁ kharatriśirasor utthānaṁ rāvaṇasya ca

1003012c mārīcasya vadhaṁ caiva vaidehyā haraṇaṁ tathā

1003013a rāghavasya vilāpaṁ ca gr̥dhrarājanibarhaṇam

1003013c kabandhadarśanaṁ caiva pampāyāś cāpi darśanam

1003014a śarbaryā darśanaṁ caiva hanūmaddarśanaṁ tathā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 4/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1003014c vilāpaṁ caiva pampāyāṁ rāghavasya mahātmanaḥ

1003015a r̥ṣyamūkasya gamanaṁ sugrīveṇa samāgamam

1003015c pratyayotpādanaṁ sakhyaṁ vālisugrīvavigraham

1003016a vālipramathanaṁ caiva sugrīvapratipādanam

1003016c tārāvilāpasamayaṁ varṣarātrinivāsanam

1003017a kopaṁ rāghavasiṁhasya balānām upasaṁgraham

1003017c diśaḥ prasthāpanaṁ caiva pr̥thivyāś ca nivedanam

1003018a aṅgulīyakadānaṁ ca r̥kṣasya biladarśanam

1003018c prāyopaveśanaṁ caiva saṁpāteś cāpi darśanam

1003019a parvatārohaṇaṁ caiva sāgarasya ca laṅghanam

1003019c rātrau laṅkāpraveśaṁ ca ekasyāpi vicintanam

1003020a āpānabhūmigamanam avarodhasya darśanam

1003020c aśokavanikāyānaṁ sītāyāś cāpi darśanam

1003021a abhijñānapradānaṁ ca sītāyāś cāpi bhāṣaṇam

1003021c rākṣasītarjanaṁ caiva trijaṭāsvapnadarśanam

1003022a maṇipradānaṁ sītāyā vr̥kṣabhaṅgaṁ tathaiva ca

1003022c rākṣasīvidravaṁ caiva kiṁkarāṇāṁ nibarhaṇam

1003023a grahaṇaṁ vāyusūnoś ca laṅkādāhābhigarjanam

1003023c pratiplavanam evātha madhūnāṁ haraṇaṁ tathā

1003024a rāghavāśvāsanaṁ caiva maṇiniryātanaṁ tathā

1003024c saṁgamaṁ ca samudrasya nalasetoś ca bandhanam

1003025a pratāraṁ ca samudrasya rātrau laṅkāvarodhanam

1003025c vibhīṣaṇena saṁsargaṁ vadhopāyanivedanam

1003026a kumbhakarṇasya nidhanaṁ meghanādanibarhaṇam

1003026c rāvaṇasya vināśaṁ ca sītāvāptim areḥ pure

1003027a bibhīṣaṇābhiṣekaṁ ca puṣpakasya ca darśanam

1003027c ayodhyāyāś ca gamanaṁ bharatena samāgamam

1003028a rāmābhiṣekābhyudayaṁ sarvasainyavisarjanam

1003028c svarāṣṭrarañjanaṁ caiva vaidehyāś ca visarjanam

1003029a anāgataṁ ca yat kiṁ cid rāmasya vasudhātale

1003029c tac cakārottare kāvye vālmīkir bhagavān r̥ṣiḥ

1004001a prāptarājyasya rāmasya vālmīkir bhagavān r̥ṣiḥ

1004001c cakāra caritaṁ kr̥tsnaṁ vicitrapadam ātmavān

1004002a kr̥tvā tu tan mahāprājñaḥ sabhaviṣyaṁ sahottaram

1004002c cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ

1004003a tasya cintayamānasya maharṣer bhāvitātmanaḥ

1004003c agr̥hṇītāṁ tataḥ pādau muniveṣau kuśīlavau

1004004a kuśīlavau tu dharmajñau rājaputrau yaśasvinau

1004004c bhrātarau svarasaṁpannau dadarśāśramavāsinau

1004005a sa tu medhāvinau dr̥ṣṭvā vedeṣu pariniṣṭhitau

1004005c vedopabr̥hmaṇārthāya tāv agrāhayata prabhuḥ

1004006a kāvyaṁ rāmāyaṇaṁ kr̥tsnaṁ sītāyāś caritaṁ mahat

1004006c paulastya vadham ity eva cakāra caritavrataḥ

1004007a pāṭhye geye ca madhuraṁ pramāṇais tribhir anvitam

1004007c jātibhiḥ saptabhir baddhaṁ tantrīlayasamanvitam

1004008a hāsyaśr̥ṅgārakāruṇyaraudravīrabhayānakaiḥ

1004008c bībhatsādirasair yuktaṁ kāvyam etad agāyatām

1004009a tau tu gāndharvatattvajñau mūrcchanāsthānakovidau

1004009c bhrātarau svarasaṁpannau gandharvāv iva rūpiṇau

1004010a rūpalakṣaṇasaṁpannau madhurasvarabhāṣiṇau

1004010c bimbād ivoddhr̥tau bimbau rāmadehāt tathāparau

1004011a tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam

1004011c vāco vidheyaṁ tat sarvaṁ kr̥tvā kāvyam aninditau

1004012a r̥ṣīṇāṁ ca dvijātīnāṁ sādhūnāṁ ca samāgame

1004012c yathopadeśaṁ tattvajñau jagatus tau samāhitau

1004012e mahātmānau mahābhāgau sarvalakṣaṇalakṣitau

1004013a tau kadā cit sametānām r̥ṣīṇāṁ bhāvitātmanām

1004013c āsīnānāṁ samīpasthāv idaṁ kāvyam agāyatām

1004014a tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ

1004014c sādhu sādhv ity tāv ūcatuḥ paraṁ vismayam āgatāḥ

1004015a te prītamanasaḥ sarve munayo dharmavatsalāḥ

1004015c praśaśaṁsuḥ praśastavyau gāyamānau kuśīlavau

1004016a aho gītasya mādhuryaṁ ślokānāṁ ca viśeṣataḥ

1004016c ciranirvr̥ttam apy etat pratyakṣam iva darśitam

1004017a praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām

1004017c sahitau madhuraṁ raktaṁ saṁpannaṁ svarasaṁpadā

1004018a evaṁ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ

1004018c saṁraktataram atyarthaṁ madhuraṁ tāv agāyatām

1004019a prītaḥ kaś cin munis tābhyāṁ saṁsthitaḥ kalaśaṁ dadau

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 5/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1004019c prasanno valkalaṁ kaś cid dadau tābhyāṁ mahāyaśāḥ

1004020a āścaryam idam ākhyānaṁ muninā saṁprakīrtitam

1004020c paraṁ kavīnām ādhāraṁ samāptaṁ ca yathākramam

1004021a praśasyamānau sarvatra kadā cit tatra gāyakau

1004021c rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ

1004022a svaveśma cānīya tato bhrātarau sakuśīlavau

1004022c pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ

1004023a āsīnaḥ kāñcane divye sa ca siṁhāsane prabhuḥ

1004023c upopaviṣṭaiḥ sacivair bhrātr̥bhiś ca paraṁtapaḥ

1004024a dr̥ṣṭvā tu rūpasaṁpannau tāv ubhau vīṇinau tataḥ

1004024c uvāca lakṣmaṇaṁ rāmaḥ śatrughnaṁ bharataṁ tathā

1004025a śrūyatām idam ākhyānam anayor devavarcasoḥ

1004025c vicitrārthapadaṁ samyag gāyator madhurasvaram

1004026a imau munī pārthivalakṣmaṇānvitau; kuśīlavau caiva mahātapasvinau

1004026c mamāpi tad bhūtikaraṁ pracakṣate; mahānubhāvaṁ caritaṁ nibodhata

1004027a tatas tu tau rāmavacaḥ pracoditāv; agāyatāṁ mārgavidhānasaṁpadā

1004027c sa cāpi rāmaḥ pariṣadgataḥ śanair; bubhūṣayāsaktamanā babhūva ha

1005001a sarvāpūrvam iyaṁ yeṣām āsīt kr̥tsnā vasuṁdharā

1005001c prajāpatim upādāya nr̥pāṇāṁ jayaśālinām

1005002a yeṣāṁ sa sagaro nāma sāgaro yena khānitaḥ

1005002c ṣaṣṭiḥ putrasahasrāṇi yaṁ yāntaṁ paryavārayan

1005003a ikṣvākūṇām idaṁ teṣāṁ rājñāṁ vaṁśe mahātmanām

1005003c mahad utpannam ākhyānaṁ rāmāyaṇam iti śrutam

1005004a tad idaṁ vartayiṣyāmi sarvaṁ nikhilam āditaḥ

1005004c dharmakāmārthasahitaṁ śrotavyam anasūyayā

1005005a kosalo nāma muditaḥ sphīto janapado mahān

1005005c niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān

1005006a ayodhyā nāma nagarī tatrāsīl lokaviśrutā

1005006c manunā mānavendreṇa yā purī nirmitā svayam

1005007a āyatā daśa ca dve ca yojanāni mahāpurī

1005007c śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā

1005008a rājamārgeṇa mahatā suvibhaktena śobhitā

1005008c muktapuṣpāvakīrṇena jalasiktena nityaśaḥ

1005009a tāṁ tu rājā daśaratho mahārāṣṭravivardhanaḥ

1005009c purīm āvāsayām āsa divi devapatir yathā

1005010a kapāṭatoraṇavatīṁ suvibhaktāntarāpaṇām

1005010c sarvayantrāyudhavatīm upetāṁ sarvaśilpibhiḥ

1005011a sūtamāgadhasaṁbādhāṁ śrīmatīm atulaprabhām

1005011c uccāṭṭāladhvajavatīṁ śataghnīśatasaṁkulām

1005012a vadhūnāṭakasaṅghaiś ca saṁyuktāṁ sarvataḥ purīm

1005012c udyānāmravaṇopetāṁ mahatīṁ sālamekhalām

1005013a durgagambhīraparikhāṁ durgām anyair durāsadām

1005013c vājivāraṇasaṁpūrṇāṁ gobhir uṣṭraiḥ kharais tathā

1005014a sāmantarājasaṅghaiś ca balikarmabhir āvr̥tām

1005014c nānādeśanivāsaiś ca vaṇigbhir upaśobhitām

1005015a prasādai ratnavikr̥taiḥ parvatair upaśobhitām

1005015c kūṭāgāraiś ca saṁpūrṇām indrasyevāmarāvatīm

1005016a citrām aṣṭāpadākārāṁ varanārīgaṇair yutām

1005016c sarvaratnasamākīrṇāṁ vimānagr̥haśobhitām

1005017a gr̥hagāḍhām avicchidrāṁ samabhūmau niveśitām

1005017c śālitaṇḍulasaṁpūrṇām ikṣukāṇḍarasodakām

1005018a dundubhībhir mr̥daṅgaiś ca vīṇābhiḥ paṇavais tathā

1005018c nāditāṁ bhr̥śam atyarthaṁ pr̥thivyāṁ tām anuttamām

1005019a vimānam iva siddhānāṁ tapasādhigataṁ divi

1005019c suniveśitaveśmāntāṁ narottamasamāvr̥tām

1005020a ye ca bāṇair na vidhyanti viviktam aparāparam

1005020c śabdavedhyaṁ ca vitataṁ laghuhastā viśāradāḥ

1005021a siṁhavyāghravarāhāṇāṁ mattānāṁ nadatāṁ vane

1005021c hantāro niśitaiḥ śastrair balād bāhubalair api

1005022a tādr̥śānāṁ sahasrais tām abhipūrṇāṁ mahārathaiḥ

1005022c purīm āvāsayām āsa rājā daśarathas tadā

1005023a tām agnimadbhir guṇavadbhir āvr̥tāṁ; dvijottamair vedaṣaḍaṅgapāragaiḥ

1005023c sahasradaiḥ satyaratair mahātmabhir; maharṣikalpair r̥ṣibhiś ca kevalaiḥ

1006001a puryāṁ tasyām ayodhyāyāṁ vedavit sarvasaṁgrahaḥ

1006001c dīrghadarśī mahātejāḥ paurajānapadapriyaḥ

1006002a ikṣvākūṇām atiratho yajvā dharmarato vaśī

1006002c maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ

1006003a balavān nihatāmitro mitravān vijitendriyaḥ

1006003c dhanaiś ca saṁcayaiś cānyaiḥ śakravaiśravaṇopamaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 6/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1006004a yathā manur mahātejā lokasya parirakṣitā

1006004c tathā daśaratho rājā vasañ jagad apālayat

1006005a tena satyābhisaṁdhena trivargam anutiṣṭhatā

1006005c pālitā sā purī śreṣṭhendreṇa ivāmarāvatī

1006006a tasmin puravare hr̥ṣṭā dharmātmanā bahuśrutāḥ

1006006c narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ

1006007a nālpasaṁnicayaḥ kaś cid āsīt tasmin purottame

1006007c kuṭumbī yo hy asiddhārtho ’gavāśvadhanadhānyavān

1006008a kāmī vā na kadaryo vā nr̥śaṁsaḥ puruṣaḥ kva cit

1006008c draṣṭuṁ śakyam ayodhyāyāṁ nāvidvān na ca nāstikaḥ

1006009a sarve narāś ca nāryaś ca dharmaśīlāḥ susaṁyatāḥ

1006009c muditāḥ śīlavr̥ttābhyāṁ maharṣaya ivāmalāḥ

1006010a nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān

1006010c nāmr̥ṣṭo nānuliptāṅgo nāsugandhaś ca vidyate

1006011a nāmr̥ṣṭabhojī nādātā nāpy anaṅgadaniṣkadhr̥k

1006011c nāhastābharaṇo vāpi dr̥śyate nāpy anātmavān

1006012a nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ

1006012c kaś cid āsīd ayodhyāyāṁ na ca nirvr̥ttasaṁkaraḥ

1006013a svakarmaniratā nityaṁ brāhmaṇā vijitendriyāḥ

1006013c dānādhyayanaśīlāś ca saṁyatāś ca pratigrahe

1006014a na nāstiko nānr̥tako na kaś cid abahuśrutaḥ

1006014c nāsūyako na cāśakto nāvidvān vidyate tadā

1006015a na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana

1006015c kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān

1006015e draṣṭuṁ śakyam ayodhyāyāṁ nāpi rājanyabhaktimān

1006016a varṇeṣv agryacaturtheṣu devatātithipūjakāḥ

1006016c dīrghāyuṣo narāḥ sarve dharmaṁ satyaṁ ca saṁśritāḥ

1006017a kṣatraṁ brahmamukhaṁ cāsīd vaiśyāḥ kṣatram anuvratāḥ

1006017c śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ

1006018a sā tenekṣvākunāthena purī suparirakṣitā

1006018c yathā purastān manunā mānavendreṇa dhīmatā

1006019a yodhānām agnikalpānāṁ peśalānām amarṣiṇām

1006019c saṁpūrṇākr̥tavidyānāṁ guhākesariṇām iva

1006020a kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ

1006020c vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ

1006021a vindhyaparvatajair mattaiḥ pūrṇā haimavatair api

1006021c madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ

1006022a añjanād api niṣkrāntair vāmanād api ca dvipaiḥ

1006022c bhadramandrair bhadramr̥gair mr̥gamandraiś ca sā purī

1006023a nityamattaiḥ sadā pūrṇā nāgair acalasaṁnibhaiḥ

1006023c sā yojane ca dve bhūyaḥ satyanāmā prakāśate

1006024a tāṁ satyanāmāṁ dr̥ḍhatoraṇārgalām; gr̥hair vicitrair upaśobhitāṁ śivām

1006024c purīm ayodhyāṁ nr̥sahasrasaṁkulāṁ; śaśāsa vai śakrasamo mahīpatiḥ

1007001a aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ

1007001c śucayaś cānuraktāś ca rājakr̥tyeṣu nityaśaḥ

1007002a dhr̥ṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ

1007002c aśoko mantrapālaś ca sumantraś cāṣṭamo ’bhavat

1007003a r̥tvijau dvāv abhimatau tasyāstām r̥ṣisattamau

1007003c vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare

1007004a śrīmantaś ca mahātmānaḥ śāstrajñā dr̥ḍhavikramāḥ

1007004c kīrtimantaḥ praṇihitā yathāvacanakāriṇaḥ

1007005a tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ

1007005c krodhāt kāmārthahetor vā na brūyur anr̥taṁ vacaḥ

1007006a teṣām aviditaṁ kiṁ cit sveṣu nāsti pareṣu vā

1007006c kriyamāṇaṁ kr̥taṁ vāpi cāreṇāpi cikīrṣitam

1007007a kuśalā vyavahāreṣu sauhr̥deṣu parīkṣitāḥ

1007007c prāptakālaṁ yathā daṇḍaṁ dhārayeyuḥ suteṣv api

1007008a kośasaṁgrahaṇe yuktā balasya ca parigrahe

1007008c ahitaṁ cāpi puruṣaṁ na vihiṁsyur adūṣakam

1007009a vīrāś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ

1007009c śucīnāṁ rakṣitāraś ca nityaṁ viṣayavāsinām

1007010a brahmakṣatram ahiṁsantas te kośaṁ samapūrayan

1007010c sutīkṣṇadaṇḍāḥ saṁprekṣya puruṣasya balābalam

1007011a śucīnām ekabuddhīnāṁ sarveṣāṁ saṁprajānatām

1007011c nāsīt pure vā rāṣṭre vā mr̥ṣāvādī naraḥ kva cit

1007012a kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ

1007012c praśāntaṁ sarvam evāsīd rāṣṭraṁ puravaraṁ ca tat

1007013a suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ

1007013c hitārthaṁ ca narendrasya jāgrato nayacakṣuṣā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 7/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1007014a gurau guṇagr̥hītāś ca prakhyātāś ca parākramaiḥ

1007014c videśeṣv api vijñātāḥ sarvato buddhiniścayāt

1007015a īdr̥śais tair amātyais tu rājā daśaratho ’naghaḥ

1007015c upapanno guṇopetair anvaśāsad vasuṁdharām

1007016a avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan

1007016c nādhyagacchad viśiṣṭaṁ vā tulyaṁ vā śatrum ātmanaḥ

1007017a tair mantribhir mantrahitair niviṣṭair; vr̥to ’nuraktaiḥ kuśalaiḥ samarthaiḥ

1007017c sa pārthivo dīptim avāpa yuktas; tejomayair gobhir ivodito ’rkaḥ

1008001a tasya tv evaṁ prabhāvasya dharmajñasya mahātmanaḥ

1008001c sutārthaṁ tapyamānasya nāsīd vaṁśakaraḥ sutaḥ

1008002a cintayānasya tasyaivaṁ buddhir āsīn mahātmanaḥ

1008002c sutārthaṁ vājimedhena kimarthaṁ na yajāmy aham

1008003a sa niścitāṁ matiṁ kr̥tvā yaṣṭavyam iti buddhimān

1008003c mantribhiḥ saha dharmātmā sarvair eva kr̥tātmabhiḥ

1008004a tato ’bravīd idaṁ rājā sumantraṁ mantrisattamam

1008004c śīghram ānaya me sarvān gurūṁs tān sapurohitān

1008005a etac chrutvā rahaḥ sūto rājānam idam abravīt

1008005c r̥tvigbhir upadiṣṭo ’yaṁ purāvr̥tto mayā śrutaḥ

1008006a sanatkumāro bhagavān pūrvaṁ kathitavān kathām

1008006c r̥ṣīṇāṁ saṁnidhau rājaṁs tava putrāgamaṁ prati

1008007a kāśyapasya tu putro ’sti vibhāṇḍaka iti śrutaḥ

1008007c r̥śyaśr̥ṅga iti khyātas tasya putro bhaviṣyati

1008008a sa vane nityasaṁvr̥ddho munir vanacaraḥ sadā

1008008c nānyaṁ jānāti viprendro nityaṁ pitranuvartanāt

1008009a dvaividhyaṁ brahmacaryasya bhaviṣyati mahātmanaḥ

1008009c lokeṣu prathitaṁ rājan vipraiś ca kathitaṁ sadā

1008010a tasyaivaṁ vartamānasya kālaḥ samabhivartata

1008010c agniṁ śuśrūṣamāṇasya pitaraṁ ca yaśasvinam

1008011a etasminn eva kāle tu lomapādaḥ pratāpavān

1008011c aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ

1008012a tasya vyatikramād rājño bhaviṣyati sudāruṇā

1008012c anāvr̥ṣṭiḥ sughorā vai sarvabhūtabhayāvahā

1008013a anāvr̥ṣṭyāṁ tu vr̥ttāyāṁ rājā duḥkhasamanvitaḥ

1008013c brāhmaṇāñ śrutavr̥ddhāṁś ca samānīya pravakṣyati

1008014a bhavantaḥ śrutadharmāṇo lokacāritravedinaḥ

1008014c samādiśantu niyamaṁ prāyaścittaṁ yathā bhavet

1008015a vakṣyanti te mahīpālaṁ brāhmaṇā vedapāragāḥ

1008015c vibhāṇḍakasutaṁ rājan sarvopāyair ihānaya

1008016a ānāyya ca mahīpāla r̥śyaśr̥ṅgaṁ susatkr̥tam

1008016c prayaccha kanyāṁ śāntāṁ vai vidhinā susamāhitaḥ

1008017a teṣāṁ tu vacanaṁ śrutvā rājā cintāṁ prapatsyate

1008017c kenopāyena vai śakyam ihānetuṁ sa vīryavān

1008018a tato rājā viniścitya saha mantribhir ātmavān

1008018c purohitam amātyāṁś ca preṣayiṣyati satkr̥tān

1008019a te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ

1008019c na gacchema r̥ṣer bhītā anuneṣyanti taṁ nr̥pam

1008020a vakṣyanti cintayitvā te tasyopāyāṁś ca tān kṣamān

1008020c āneṣyāmo vayaṁ vipraṁ na ca doṣo bhaviṣyati

1008021a evam aṅgādhipenaiva gaṇikābhir r̥ṣeḥ sutaḥ

1008021c ānīto ’varṣayad devaḥ śāntā cāsmai pradīyate

1008022a r̥śyaśr̥ṅgas tu jāmātā putrāṁs tava vidhāsyati

1008022c sanatkumārakathitam etāvad vyāhr̥taṁ mayā

1008023a atha hr̥ṣṭo daśarathaḥ sumantraṁ pratyabhāṣata

1008023c yatharṣyaśr̥ṅgas tv ānīto vistareṇa tvayocyatām

1009001a sumantraś codito rājñā provācedaṁ vacas tadā

1009001c yatharṣyaśr̥ṅgas tv ānītaḥ śr̥ṇu me mantribhiḥ saha

1009002a lomapādam uvācedaṁ sahāmātyaḥ purohitaḥ

1009002c upāyo nirapāyo ’yam asmābhir abhicintitaḥ

1009003a r̥śyaśr̥ṅgo vanacaras tapaḥsvādhyāyane rataḥ

1009003c anabhijñaḥ sa nārīṇāṁ viṣayāṇāṁ sukhasya ca

1009004a indriyārthair abhimatair naracittapramāthibhiḥ

1009004c puram ānāyayiṣyāmaḥ kṣipraṁ cādhyavasīyatām

1009005a gaṇikās tatra gacchantu rūpavatyaḥ svalaṁkr̥tāḥ

1009005c pralobhya vividhopāyair āneṣyantīha satkr̥tāḥ

1009006a śrutvā tatheti rājā ca pratyuvāca purohitam

1009006c purohito mantriṇaś ca tathā cakruś ca te tadā

1009007a vāramukhyās tu tac chrutvā vanaṁ praviviśur mahat

1009007c āśramasyāvidūre ’smin yatnaṁ kurvanti darśane

1009007e r̥ṣiputrasya ghorasya nityam āśramavāsinaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 8/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1009008e pituḥ sa nityasaṁtuṣṭo nāticakrāma cāśramāt

1009009a na tena janmaprabhr̥ti dr̥ṣṭapūrvaṁ tapasvinā

1009009c strī vā pumān vā yac cānyat sattvaṁ nagararāṣṭrajam

1009010a tataḥ kadā cit taṁ deśam ājagāma yadr̥cchayā

1009010c vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ

1009011a tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ

1009011c r̥ṣiputram upāgamya sarvā vacanam abruvan

1009012a kas tvaṁ kiṁ vartase brahmañ jñātum icchāmahe vayam

1009012c ekas tvaṁ vijane ghore vane carasi śaṁsa naḥ

1009013a adr̥ṣṭarūpās tās tena kāmyarūpā vane striyaḥ

1009013c hārdāt tasya matir jātā ākhyātuṁ pitaraṁ svakam

1009014a pitā vibhāṇḍako ’smākaṁ tasyāhaṁ suta aurasaḥ

1009014c r̥śyaśr̥ṅga iti khyātaṁ nāma karma ca me bhuvi

1009015a ihāśramapado ’smākaṁ samīpe śubhadarśanāḥ

1009015c kariṣye vo ’tra pūjāṁ vai sarveṣāṁ vidhipūrvakam

1009016a r̥ṣiputravacaḥ śrutvā sarvāsāṁ matir āsa vai

1009016c tad āśramapadaṁ draṣṭuṁ jagmuḥ sarvāś ca tena ha

1009017a gatānāṁ tu tataḥ pūjām r̥ṣiputraś cakāra ha

1009017c idam arghyam idaṁ pādyam idaṁ mūlaṁ phalaṁ ca naḥ

1009018a pratigr̥hya tu tāṁ pūjāṁ sarvā eva samutsukāḥ

1009018c r̥ṣer bhītāś ca śīghraṁ tu gamanāya matiṁ dadhuḥ

1009019a asmākam api mukhyāni phalānīmāni vai dvija

1009019c gr̥hāṇa prati bhadraṁ te bhakṣayasva ca mā ciram

1009020a tatas tās taṁ samāliṅgya sarvā harṣasamanvitāḥ

1009020c modakān pradadus tasmai bhakṣyāṁś ca vividhāñ śubhān

1009021a tāni cāsvādya tejasvī phalānīti sma manyate

1009021c anāsvāditapūrvāṇi vane nityanivāsinā

1009022a āpr̥cchya ca tadā vipraṁ vratacaryāṁ nivedya ca

1009022c gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ

1009023a gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ

1009023c asvasthahr̥dayaś cāsīd duḥkhaṁ sma parivartate

1009024a tato ’paredyus taṁ deśam ājagāma sa vīryavān

1009024c manojñā yatra tā dr̥ṣṭā vāramukhyāḥ svalaṁkr̥tāḥ

1009025a dr̥ṣṭvaiva ca tadā vipram āyāntaṁ hr̥ṣṭamānasāḥ

1009025c upasr̥tya tataḥ sarvās tās tam ūcur idaṁ vacaḥ

1009026a ehy āśramapadaṁ saumya asmākam iti cābruvan

1009026c tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati

1009027a śrutvā tu vacanaṁ tāsāṁ sarvāsāṁ hr̥dayaṁgamam

1009027c gamanāya matiṁ cakre taṁ ca ninyus tadā striyaḥ

1009028a tatra cānīyamāne tu vipre tasmin mahātmani

1009028c vavarṣa sahasā devo jagat prahlādayaṁs tadā

1009029a varṣeṇaivāgataṁ vipraṁ viṣayaṁ svaṁ narādhipaḥ

1009029c pratyudgamya muniṁ prahvaḥ śirasā ca mahīṁ gataḥ

1009030a arghyaṁ ca pradadau tasmai nyāyataḥ susamāhitaḥ

1009030c vavre prasādaṁ viprendrān mā vipraṁ manyur āviśet

1009031a antaḥpuraṁ praviśyāsmai kanyāṁ dattvā yathāvidhi

1009031c śāntāṁ śāntena manasā rājā harṣam avāpa saḥ

1009032a evaṁ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ

1009032c r̥śyaśr̥ṅgo mahātejāḥ śāntayā saha bhāryayā

1010001a bhūya eva ca rājendra śr̥ṇu me vacanaṁ hitam

1010001c yathā sa devapravaraḥ kathāyām evam abravīt

1010002a ikṣvākūṇāṁ kule jāto bhaviṣyati sudhārmikaḥ

1010002c rājā daśaratho nāmnā śrīmān satyapratiśravaḥ

1010003a aṅgarājena sakhyaṁ ca tasya rājño bhaviṣyati

1010003c kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati

1010004a putras tv aṅgasya rājñas tu lomapāda iti śrutaḥ

1010004c taṁ sa rājā daśaratho gamiṣyati mahāyaśāḥ

1010005a anapatyo ’smi dharmātmañ śāntābhartā mama kratum

1010005c āhareta tvayājñaptaḥ saṁtānārthaṁ kulasya ca

1010006a śrutvā rājño ’tha tad vākyaṁ manasā sa vicintya ca

1010006c pradāsyate putravantaṁ śāntā bhartāram ātmavān

1010007a pratigr̥hya ca taṁ vipraṁ sa rājā vigatajvaraḥ

1010007c āhariṣyati taṁ yajñaṁ prahr̥ṣṭenāntarātmanā

1010008a taṁ ca rājā daśaratho yaṣṭukāmaḥ kr̥tāñjaliḥ

1010008c r̥śyaśr̥ṅgaṁ dvijaśreṣṭhaṁ varayiṣyati dharmavit

1010009a yajñārthaṁ prasavārthaṁ ca svargārthaṁ ca nareśvaraḥ

1010009c labhate ca sa taṁ kāmaṁ dvijamukhyād viśāṁ patiḥ

1010010a putrāś cāsya bhaviṣyanti catvāro ’mitavikramāḥ

1010010c vaṁśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 9/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1010011a evaṁ sa devapravaraḥ pūrvaṁ kathitavān kathām

1010011c sanatkumāro bhagavān purā devayuge prabhuḥ

1010012a sa tvaṁ puruṣaśārdūla tam ānaya susatkr̥tam

1010012c svayam eva mahārāja gatvā sabalavāhanaḥ

1010013a anumānya vasiṣṭhaṁ ca sūtavākyaṁ niśamya ca

1010013c sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ

1010014a vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ

1010014c abhicakrāma taṁ deśaṁ yatra vai munipuṁgavaḥ

1010015a āsādya taṁ dvijaśreṣṭhaṁ lomapādasamīpagam

1010015c r̥ṣiputraṁ dadarśādau dīpyamānam ivānalam

1010016a tato rājā yathānyāyaṁ pūjāṁ cakre viśeṣataḥ

1010016c sakhitvāt tasya vai rājñaḥ prahr̥ṣṭenāntarātmanā

1010017a lomapādena cākhyātam r̥ṣiputrāya dhīmate

1010017c sakhyaṁ saṁbandhakaṁ caiva tadā taṁ pratyapūjayat

1010018a evaṁ susatkr̥tas tena sahoṣitvā nararṣabhaḥ

1010018c saptāṣṭadivasān rājā rājānam idam abravīt

1010019a śāntā tava sutā rājan saha bhartrā viśāmpate

1010019c madīyaṁ nagaraṁ yātu kāryaṁ hi mahad udyatam

1010020a tatheti rājā saṁśrutya gamanaṁ tasya dhīmataḥ

1010020c uvāca vacanaṁ vipraṁ gaccha tvaṁ saha bhāryayā

1010021a r̥ṣiputraḥ pratiśrutya tathety āha nr̥paṁ tadā

1010021c sa nr̥peṇābhyanujñātaḥ prayayau saha bhāryayā

1010022a tāv anyonyāñjaliṁ kr̥tvā snehāt saṁśliṣya corasā

1010022c nanandatur daśaratho lomapādaś ca vīryavān

1010023a tataḥ suhr̥dam āpr̥cchya prasthito raghunandanaḥ

1010023c paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ

1010023e kriyatāṁ nagaraṁ sarvaṁ kṣipram eva svalaṁkr̥tam

1010024a tataḥ prahr̥ṣṭāḥ paurās te śrutvā rājānam āgatam

1010024c tathā pracakrus tat sarvaṁ rājñā yat preṣitaṁ tadā

1010025a tataḥ svalaṁkr̥taṁ rājā nagaraṁ praviveśa ha

1010025c śaṅkhadundubhinirghoṣaiḥ puraskr̥tya dvijarṣabham

1010026a tataḥ pramuditāḥ sarve dr̥ṣṭvā taṁ nāgarā dvijam

1010026c praveśyamānaṁ satkr̥tya narendreṇendrakarmaṇā

1010027a antaḥpuraṁ praveśyainaṁ pūjāṁ kr̥tvā tu śāstrataḥ

1010027c kr̥takr̥tyaṁ tadātmānaṁ mene tasyopavāhanāt

1010028a antaḥpurāṇi sarvāṇi śāntāṁ dr̥ṣṭvā tathāgatām

1010028c saha bhartrā viśālākṣīṁ prītyānandam upāgaman

1010029a pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ

1010029c uvāsa tatra sukhitā kaṁ cit kālaṁ saha dvijā

1011001a tataḥ kāle bahutithe kasmiṁś cit sumanohare

1011001c vasante samanuprāpte rājño yaṣṭuṁ mano ’bhavat

1011002a tataḥ prasādya śirasā taṁ vipraṁ devavarṇinam

1011002c yajñāya varayām āsa saṁtānārthaṁ kulasya vai

1011003a tatheti ca sa rājānam uvāca ca susatkr̥taḥ

1011003c saṁbhārāḥ saṁbhriyantāṁ te turagaś ca vimucyatām

1011004a tato rājābravīd vākyaṁ sumantraṁ mantrisattamam

1011004c sumantrāvāhaya kṣipram r̥tvijo brahmavādinaḥ

1011005a tataḥ sumantras tvaritaṁ gatvā tvaritavikramaḥ

1011005c samānayat sa tān viprān samastān vedapāragān

1011006a suyajñaṁ vāmadevaṁ ca jābālim atha kāśyapam

1011006c purohitaṁ vasiṣṭhaṁ ca ye cānye dvijasattamāḥ

1011007a tān pūjayitvā dharmātmā rājā daśarathas tadā

1011007c idaṁ dharmārthasahitaṁ ślakṣṇaṁ vacanam abravīt

1011008a mama lālapyamānasya putrārthaṁ nāsti vai sukham

1011008c tadarthaṁ hayamedhena yakṣyāmīti matir mama

1011009a tad ahaṁ yaṣṭum icchāmi śāstradr̥ṣṭena karmaṇā

1011009c r̥ṣiputraprabhāvena kāmān prāpsyāmi cāpy aham

1011010a tataḥ sādhv iti tad vākyaṁ brāhmaṇāḥ pratyapūjayan

1011010c vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam

1011011a r̥śyaśr̥ṅgapurogāś ca pratyūcur nr̥patiṁ tadā

1011011c saṁbhārāḥ saṁbhriyantāṁ te turagaś ca vimucyatām

1011012a sarvathā prāpyase putrāṁś caturo ’mitavikramān

1011012c yasya te dhārmikī buddhir iyaṁ putrārtham āgatā

1011013a tataḥ prīto ’bhavad rājā śrutvā tad dvijabhāṣitam

1011013c amātyāṁś cābravīd rājā harṣeṇedaṁ śubhākṣaram

1011014a gurūṇāṁ vacanāc chīghraṁ saṁbhārāḥ saṁbhriyantu me

1011014c samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām

1011015a sarayvāś cottare tīre yajñabhūmir vidhīyatām

1011015c śāntayaś cābhivardhantāṁ yathākalpaṁ yathāvidhi

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 10/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1011016a śakyaḥ kartum ayaṁ yajñaḥ sarveṇāpi mahīkṣitā

1011016c nāparādho bhavet kaṣṭo yady asmin kratusattame

1011017a chidraṁ hi mr̥gayante ’tra vidvāṁso brahmarākṣasāḥ

1011017c vidhihīnasya yajñasya sadyaḥ kartā vinaśyati

1011018a tad yathā vidhipūrvaṁ me kratur eṣa samāpyate

1011018c tathāvidhānaṁ kriyatāṁ samarthāḥ karaṇeṣv iha

1011019a tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan

1011019c pārthivendrasya tad vākyaṁ yathājñaptam akurvata

1011020a tato dvijās te dharmajñam astuvan pārthivarṣabham

1011020c anujñātās tataḥ sarve punar jagmur yathāgatam

1011021a gatānāṁ tu dvijātīnāṁ mantriṇas tān narādhipaḥ

1011021c visarjayitvā svaṁ veśma praviveśa mahādyutiḥ

1012001a punaḥ prāpte vasante tu pūrṇaḥ saṁvatsaro ’bhavat

1012001c abhivādya vasiṣṭhaṁ ca nyāyataḥ pratipūjya ca

1012002a abravīt praśritaṁ vākyaṁ prasavārthaṁ dvijottamam

1012002c yajño me kriyatāṁ vipra yathoktaṁ munipuṁgava

1012003a yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām

1012003c bhavān snigdhaḥ suhr̥n mahyaṁ guruś ca paramo mahān

1012004a voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ

1012004c tatheti ca sa rājānam abravīd dvijasattamaḥ

1012005a kariṣye sarvam evaitad bhavatā yat samarthitam

1012005c tato ’bravīd dvijān vr̥ddhān yajñakarmasu niṣṭhitān

1012006a sthāpatye niṣṭhitāṁś caiva vr̥ddhān paramadhārmikān

1012006c karmāntikāñ śilpakārān vardhakīn khanakān api

1012007a gaṇakāñ śilpinaś caiva tathaiva naṭanartakān

1012007c tathā śucīñ śāstravidaḥ puruṣān subahuśrutān

1012008a yajñakarma samīhantāṁ bhavanto rājaśāsanāt

1012008c iṣṭakā bahusāhasrī śīghram ānīyatām iti

1012009a aupakāryāḥ kriyantāṁ ca rājñāṁ bahuguṇānvitāḥ

1012009c brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ

1012010a bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ

1012010c tathā paurajanasyāpi kartavyā bahuvistarāḥ

1012011a āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ

1012011c tathā jānapadasyāpi janasya bahuśobhanam

1012012a dātavyam annaṁ vidhivat satkr̥tya na tu līlayā

1012012c sarve varṇā yathā pūjāṁ prāpnuvanti susatkr̥tāḥ

1012013a na cāvajñā prayoktavyā kāmakrodhavaśād api

1012013c yajñakarmasu ye ’vyagrāḥ puruṣāḥ śilpinas tathā

1012014a teṣām api viśeṣeṇa pūjā kāryā yathākramam

1012014c yathā sarvaṁ suvihitaṁ na kiṁ cit parihīyate

1012015a tathā bhavantaḥ kurvantu prītisnigdhena cetasā

1012015c tataḥ sarve samāgamya vasiṣṭham idam abruvan

1012016a yathoktaṁ tat kariṣyāmo na kiṁ cit parihāsyate

1012016c tataḥ sumantram āhūya vasiṣṭho vākyam abravīt

1012017a nimantrayasya nr̥patīn pr̥thivyāṁ ye ca dhārmikāḥ

1012017c brāhmaṇān kṣatriyān vaiśyāñ śūdrāṁś caiva sahasraśaḥ

1012018a samānayasva satkr̥tya sarvadeśeṣu mānavān

1012018c mithilādhipatiṁ śūraṁ janakaṁ satyavikramam

1012019a niṣṭhitaṁ sarvaśāstreṣu tathā vedeṣu niṣṭhitam

1012019c tam ānaya mahābhāgaṁ svayam eva susatkr̥tam

1012019e pūrvasaṁbandhinaṁ jñātvā tataḥ pūrvaṁ bravīmi te

1012020a tathā kāśipatiṁ snigdhaṁ satataṁ priyavādinam

1012020c sadvr̥ttaṁ devasaṁkāśaṁ svayam evānayasva ha

1012021a tathā kekayarājānaṁ vr̥ddhaṁ paramadhārmikam

1012021c śvaśuraṁ rājasiṁhasya saputraṁ tam ihānaya

1012022a aṅgeśvaraṁ mahābhāgaṁ lomapādaṁ susatkr̥tam

1012022c vayasyaṁ rājasiṁhasya tam ānaya yaśasvinam

1012023a prācīnān sindhusauvīrān saurāṣṭhreyāṁś ca pārthivān

1012023c dākṣiṇātyān narendrāṁś ca samastān ānayasva ha

1012024a santi snigdhāś ca ye cānye rājānaḥ pr̥thivītale

1012024c tān ānaya yathākṣipraṁ sānugān sahabāndhavān

1012025a vasiṣṭhavākyaṁ tac chrutvā sumantras tvaritas tadā

1012025c vyādiśat puruṣāṁs tatra rājñām ānayane śubhān

1012026a svayam eva hi dharmātmā prayayau muniśāsanāt

1012026c sumantras tvarito bhūtvā samānetuṁ mahīkṣitaḥ

1012027a te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate

1012027c sarvaṁ nivedayanti sma yajñe yad upakalpitam

1012028a tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt

1012028c avajñayā na dātavyaṁ kasya cil līlayāpi vā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 11/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1012028e avajñayā kr̥taṁ hanyād dātāraṁ nātra saṁśayaḥ

1012029a tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ

1012029c bahūni ratnāny ādāya rājño daśarathasya ha

1012030a tato vasiṣṭhaḥ suprīto rājānam idam abravīt

1012030c upayātā naravyāghra rājānas tava śāsanāt

1012031a mayāpi satkr̥tāḥ sarve yathārhaṁ rājasattamāḥ

1012031c yajñiyaṁ ca kr̥taṁ rājan puruṣaiḥ susamāhitaiḥ

1012032a niryātu ca bhavān yaṣṭuṁ yajñāyatanam antikāt

1012032c sarvakāmair upahr̥tair upetaṁ vai samantataḥ

1012033a tathā vasiṣṭhavacanād r̥śyaśr̥ṅgasya cobhayoḥ

1012033c śubhe divasa nakṣatre niryāto jagatīpatiḥ

1012034a tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ

1012034c r̥śyaśr̥ṅgaṁ puraskr̥tya yajñakarmārabhaṁs tadā

1013001a atha saṁvatsare pūrṇe tasmin prāpte turaṅgame

1013001c sarayvāś cottare tīre rājño yajño ’bhyavartata

1013002a r̥śyaśr̥ṅgaṁ puraskr̥tya karma cakrur dvijarṣabhāḥ

1013002c aśvamedhe mahāyajñe rājño ’sya sumahātmanaḥ

1013003a karma kurvanti vidhivad yājakā vedapāragāḥ

1013003c yathāvidhi yathānyāyaṁ parikrāmanti śāstrataḥ

1013004a pravargyaṁ śāstrataḥ kr̥tvā tathaivopasadaṁ dvijāḥ

1013004c cakruś ca vidhivat sarvam adhikaṁ karma śāstrataḥ

1013005a abhipūjya tato hr̥ṣṭāḥ sarve cakrur yathāvidhi

1013005c prātaḥsavanapūrvāṇi karmāṇi munipuṁgavāḥ

1013006a na cāhutam abhūt tatra skhalitaṁ vāpi kiṁ cana

1013006c dr̥śyate brahmavat sarvaṁ kṣemayuktaṁ hi cakrire

1013007a na teṣv ahaḥsu śrānto vā kṣudhito vāpi dr̥śyate

1013007c nāvidvān brāhmaṇas tatra nāśatānucaras tathā

1013008a brāhmaṇā bhuñjate nityaṁ nāthavantaś ca bhuñjate

1013008c tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā

1013009a vr̥ddhāś ca vyādhitāś caiva striyo bālās tathaiva ca

1013009c aniśaṁ bhuñjamānānāṁ na tr̥ptir upalabhyate

1013010a dīyatāṁ dīyatām annaṁ vāsāṁsi vividhāni ca

1013010c iti saṁcoditās tatra tathā cakrur anekaśaḥ

1013011a annakūṭāś ca bahavo dr̥śyante parvatopamāḥ

1013011c divase divase tatra siddhasya vidhivat tadā

1013012a annaṁ hi vidhivat svādu praśaṁsanti dvijarṣabhāḥ

1013012c aho tr̥ptāḥ sma bhadraṁ te iti śuśrāva rāghavaḥ

1013013a svalaṁkr̥tāś ca puruṣā brāhmaṇān paryaveṣayan

1013013c upāsate ca tān anye sumr̥ṣṭamaṇikuṇḍalāḥ

1013014a karmāntare tadā viprā hetuvādān bahūn api

1013014c prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā

1013015a divase divase tatra saṁstare kuśalā dvijāḥ

1013015c sarvakarmāṇi cakrus te yathāśāstraṁ pracoditāḥ

1013016a nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ

1013016c sadasyas tasya vai rājño nāvādakuśalo dvijaḥ

1013017a prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā

1013017c tāvanto bilvasahitāḥ parṇinaś ca tathāpare

1013018a śleṣmātakamayo diṣṭo devadārumayas tathā

1013018c dvāv eva tatra vihitau bāhuvyastaparigrahau

1013019a kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ

1013019c śobhārthaṁ tasya yajñasya kāñcanālaṁkr̥tā bhavan

1013020a vinyastā vidhivat sarve śilpibhiḥ sukr̥tā dr̥ḍhāḥ

1013020c aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ

1013021a ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ

1013021c saptarṣayo dīptimanto virājante yathā divi

1013022a iṣṭakāś ca yathānyāyaṁ kāritāś ca pramāṇataḥ

1013022c cito ’gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi

1013023a sa cityo rājasiṁhasya saṁcitaḥ kuśalair dvijaiḥ

1013023c garuḍo rukmapakṣo vai triguṇo ’ṣṭādaśātmakaḥ

1013024a niyuktās tatra paśavas tat tad uddiśya daivatam

1013024c uragāḥ pakṣiṇaś caiva yathāśāstraṁ pracoditāḥ

1013024e śāmitre tu hayas tatra tathā jala carāś ca ye

1013025a r̥tvigbhiḥ sarvam evaitan niyuktaṁ śāstratas tadā

1013025c paśūnāṁ triśataṁ tatra yūpeṣu niyataṁ tadā

1013025e aśvaratnottamaṁ tasya rājño daśarathasya ha

1013026a kausalyā taṁ hayaṁ tatra paricarya samantataḥ

1013026c kr̥pāṇair viśaśāsainaṁ tribhiḥ paramayā mudā

1013027a patatriṇā tadā sārdhaṁ susthitena ca cetasā

1013027c avasad rajanīm ekāṁ kausalyā dharmakāmyayā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 12/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1013028a hotādhvaryus tathodgātā hayena samayojayan

1013028c mahiṣyā parivr̥ktyātha vāvātām aparāṁ tathā

1013029a patatriṇas tasya vapām uddhr̥tya niyatendriyaḥ

1013029c r̥tvik parama saṁpannaḥ śrapayām āsa śāstrataḥ

1013030a dhūmagandhaṁ vapāyās tu jighrati sma narādhipaḥ

1013030c yathākālaṁ yathānyāyaṁ nirṇudan pāpam ātmanaḥ

1013031a hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ

1013031c agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ

1013032a plakṣaśākhāsu yajñānām anyeṣāṁ kriyate haviḥ

1013032c aśvamedhasya caikasya vaitaso bhāga iṣyate

1013033a tryaho ’śvamedhaḥ saṁkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ

1013033c catuṣṭomam ahas tasya prathamaṁ parikalpitam

1013034a ukthyaṁ dvitīyaṁ saṁkhyātam atirātraṁ tathottaram

1013034c kāritās tatra bahavo vihitāḥ śāstradarśanāt

1013035a jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau

1013035c abhijid viśvajic caiva aptoryāmo mahākratuḥ

1013036a prācīṁ hotre dadau rājā diśaṁ svakulavardhanaḥ

1013036c adhvaryave pratīcīṁ tu brahmaṇe dakṣiṇāṁ diśam

1013037a udgātre tu tathodīcīṁ dakṣiṇaiṣā vinirmitā

1013037c aśvamedhe mahāyajñe svayambhuvihite purā

1013038a kratuṁ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ

1013038c r̥tvigbhyo hi dadau rājā dharāṁ tāṁ kratuvardhanaḥ

1013039a r̥tvijas tv abruvan sarve rājānaṁ gatakalmaṣam

1013039c bhavān eva mahīṁ kr̥tsnām eko rakṣitum arhati

1013040a na bhūmyā kāryam asmākaṁ na hi śaktāḥ sma pālane

1013040c ratāḥ svādhyāyakaraṇe vayaṁ nityaṁ hi bhūmipa

1013040e niṣkrayaṁ kiṁ cid eveha prayacchatu bhavān iti

1013041a gavāṁ śatasahasrāṇi daśa tebhyo dadau nr̥paḥ

1013041c daśakoṭiṁ suvarṇasya rajatasya caturguṇam

1013042a r̥tvijas tu tataḥ sarve pradaduḥ sahitā vasu

1013042c r̥śyaśr̥ṅgāya munaye vasiṣṭhāya ca dhīmate

1013043a tatas te nyāyataḥ kr̥tvā pravibhāgaṁ dvijottamāḥ

1013043c suprītamanasaḥ sarve pratyūcur muditā bhr̥śam

1013044a tataḥ prītamanā rājā prāpya yajñam anuttamam

1013044c pāpāpahaṁ svarnayanaṁ dustaraṁ pārthivarṣabhaiḥ

1013045a tato ’bravīd r̥śyaśr̥ṅgaṁ rājā daśarathas tadā

1013045c kulasya vardhanaṁ tat tu kartum arhasi suvrata

1013046a tatheti ca sa rājānam uvāca dvijasattamaḥ

1013046c bhaviṣyanti sutā rājaṁś catvāras te kulodvahāḥ

1014001a medhāvī tu tato dhyātvā sa kiṁ cid idam uttamam

1014001c labdhasaṁjñas tatas taṁ tu vedajño nr̥pam abravīt

1014002a iṣṭiṁ te ’haṁ kariṣyāmi putrīyāṁ putrakāraṇāt

1014002c atharvaśirasi proktair mantraiḥ siddhāṁ vidhānataḥ

1014003a tataḥ prākramad iṣṭiṁ tāṁ putrīyāṁ putra kāraṇāt

1014003c juhāva cāgnau tejasvī mantradr̥ṣṭena karmaṇā

1014004a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ

1014004c bhāgapratigrahārthaṁ vai samavetā yathāvidhi

1014005a tāḥ sametya yathānyāyaṁ tasmin sadasi devatāḥ

1014005c abruvam̐l lokakartāraṁ brahmāṇaṁ vacanaṁ mahat

1014006a bhagavaṁs tvatprasādena rāvaṇo nāma rākṣasaḥ

1014006c sarvānno bādhate vīryāc chāsituṁ taṁ na śaknumaḥ

1014007a tvayā tasmai varo dattaḥ prītena bhagavan purā

1014007c mānayantaś ca taṁ nityaṁ sarvaṁ tasya kṣamāmahe

1014008a udvejayati lokāṁs trīn ucchritān dveṣṭi durmatiḥ

1014008c śakraṁ tridaśarājānaṁ pradharṣayitum icchati

1014009a r̥ṣīn yakṣān sagandharvān asurān brāhmaṇāṁs tathā

1014009c atikrāmati durdharṣo varadānena mohitaḥ

1014010a nainaṁ sūryaḥ pratapati pārśve vāti na mārutaḥ

1014010c calormimālī taṁ dr̥ṣṭvā samudro ’pi na kampate

1014011a tan mahan no bhayaṁ tasmād rākṣasād ghoradarśanāt

1014011c vadhārthaṁ tasya bhagavann upāyaṁ kartum arhasi

1014012a evam uktaḥ suraiḥ sarvaiś cintayitvā tato ’bravīt

1014012c hantāyaṁ vihitas tasya vadhopāyo durātmanaḥ

1014013a tena gandharvayakṣāṇāṁ devadānavarakṣasām

1014013c avadhyo ’smīti vāg uktā tathety uktaṁ ca tan mayā

1014014a nākīrtayad avajñānāt tad rakṣo mānuṣāṁs tadā

1014014c tasmāt sa mānuṣād vadhyo mr̥tyur nānyo ’sya vidyate

1014015a etac chrutvā priyaṁ vākyaṁ brahmaṇā samudāhr̥tam

1014015c devā maharṣayaḥ sarve prahr̥ṣṭās te ’bhavaṁs tadā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 13/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1014016a etasminn antare viṣṇur upayāto mahādyutiḥ

1014016c brahmaṇā ca samāgamya tatra tasthau samāhitaḥ

1014017a tam abruvan surāḥ sarve samabhiṣṭūya saṁnatāḥ

1014017c tvāṁ niyokṣyāmahe viṣṇo lokānāṁ hitakāmyayā

1014018a rājño daśarathasya tvam ayodhyādhipater vibho

1014018c dharmajñasya vadānyasya maharṣisamatejasaḥ

1014018e tasya bhāryāsu tisr̥ṣu hrīśrīkīrtyupamāsu ca

1014018g viṣṇo putratvam āgaccha kr̥tvātmānaṁ caturvidham

1014019a tatra tvaṁ mānuṣo bhūtvā pravr̥ddhaṁ lokakaṇṭakam

1014019c avadhyaṁ daivatair viṣṇo samare jahi rāvaṇam

1014020a sa hi devān sagandharvān siddhāṁś ca r̥ṣisattamān

1014020c rākṣaso rāvaṇo mūrkho vīryotsekena bādhate

1014021a tad uddhataṁ rāvaṇam r̥ddhatejasaṁ; pravr̥ddhadarpaṁ tridaśeśvaradviṣam

1014021c virāvaṇaṁ sādhu tapasvikaṇṭakaṁ; tapasvinām uddhara taṁ bhayāvaham

1015001a tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ

1015001c jānann api surān evaṁ ślakṣṇaṁ vacanam abravīt

1015002a upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ

1015002c yam ahaṁ taṁ samāsthāya nihanyām r̥ṣikaṇṭakam

1015003a evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam

1015003c mānuṣīṁ tanum āsthāya rāvaṇaṁ jahi saṁyuge

1015004a sa hi tepe tapas tīvraṁ dīrghakālam ariṁdama

1015004c yena tuṣṭo ’bhavad brahmā lokakr̥l lokapūjitaḥ

1015005a saṁtuṣṭaḥ pradadau tasmai rākṣasāya varaṁ prabhuḥ

1015005c nānāvidhebhyo bhūtebhyo bhayaṁ nānyatra mānuṣāt

1015006a avajñātāḥ purā tena varadānena mānavāḥ

1015006c tasmāt tasya vadho dr̥ṣṭo mānuṣebhyaḥ paraṁtapa

1015007a ity etad vacanaṁ śrutvā surāṇāṁ viṣṇur ātmavān

1015007c pitaraṁ rocayām āsa tadā daśarathaṁ nr̥pam

1015008a sa cāpy aputro nr̥patis tasmin kāle mahādyutiḥ

1015008c ayajat putriyām iṣṭiṁ putrepsur arisūdanaḥ

1015009a tato vai yajamānasya pāvakād atulaprabham

1015009c prādurbhūtaṁ mahad bhūtaṁ mahāvīryaṁ mahābalam

1015010a kr̥ṣṇaṁ raktāmbaradharaṁ raktāsyaṁ dundubhisvanam

1015010c snigdhaharyakṣatanujaśmaśrupravaramūrdhajam

1015011a śubhalakṣaṇasaṁpannaṁ divyābharaṇabhūṣitam

1015011c śailaśr̥ṅgasamutsedhaṁ dr̥ptaśārdūlavikramam

1015012a divākarasamākāraṁ dīptānalaśikhopamam

1015012c taptajāmbūnadamayīṁ rājatāntaparicchadām

1015013a divyapāyasasaṁpūrṇāṁ pātrīṁ patnīm iva priyām

1015013c pragr̥hya vipulāṁ dorbhyāṁ svayaṁ māyāmayīm iva

1015014a samavekṣyābravīd vākyam idaṁ daśarathaṁ nr̥pam

1015014c prājāpatyaṁ naraṁ viddhi mām ihābhyāgataṁ nr̥pa

1015015a tataḥ paraṁ tadā rājā pratyuvāca kr̥tāñjaliḥ

1015015c bhagavan svāgataṁ te ’stu kim ahaṁ karavāṇi te

1015016a atho punar idaṁ vākyaṁ prājāpatyo naro ’bravīt

1015016c rājann arcayatā devān adya prāptam idaṁ tvayā

1015017a idaṁ tu naraśārdūla pāyasaṁ devanirmitam

1015017c prajākaraṁ gr̥hāṇa tvaṁ dhanyam ārogyavardhanam

1015018a bhāryāṇām anurūpāṇām aśnīteti prayaccha vai

1015018c tāsu tvaṁ lapsyase putrān yadarthaṁ yajase nr̥pa

1015019a tatheti nr̥patiḥ prītaḥ śirasā pratigr̥hya tām

1015019c pātrīṁ devānnasaṁpūrṇāṁ devadattāṁ hiraṇmayīm

1015020a abhivādya ca tad bhūtam adbhutaṁ priyadarśanam

1015020c mudā paramayā yuktaś cakārābhipradakṣiṇam

1015021a tato daśarathaḥ prāpya pāyasaṁ devanirmitam

1015021c babhūva paramaprītaḥ prāpya vittam ivādhanaḥ

1015022a tatas tad adbhutaprakhyaṁ bhūtaṁ paramabhāsvaram

1015022c saṁvartayitvā tat karma tatraivāntaradhīyata

1015023a harṣaraśmibhir udyotaṁ tasyāntaḥpuram ābabhau

1015023c śāradasyābhirāmasya candrasyeva nabho’ṁśubhiḥ

1015024a so ’ntaḥpuraṁ praviśyaiva kausalyām idam abravīt

1015024c pāyasaṁ pratigr̥hṇīṣva putrīyaṁ tv idam ātmanaḥ

1015025a kausalyāyai narapatiḥ pāyasārdhaṁ dadau tadā

1015025c ardhād ardhaṁ dadau cāpi sumitrāyai narādhipaḥ

1015025e kaikeyyai cāvaśiṣṭārdhaṁ dadau putrārthakāraṇāt

1015026a pradadau cāvaśiṣṭārdhaṁ pāyasasyāmr̥topamam

1015026c anucintya sumitrāyai punar eva mahīpatiḥ

1015027a evaṁ tāsāṁ dadau rājā bhāryāṇāṁ pāyasaṁ pr̥thak

1015028a tās tv etat pāyasaṁ prāpya narendrasyottamāḥ striyaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 14/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1015028c saṁmānaṁ menire sarvāḥ praharṣoditacetasaḥ

1016001a putratvaṁ tu gate viṣṇau rājñas tasya mahātmanaḥ

1016001c uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam

1016002a satyasaṁdhasya vīrasya sarveṣāṁ no hitaiṣiṇaḥ

1016002c viṣṇoḥ sahāyān balinaḥ sr̥jadhvaṁ kāmarūpiṇaḥ

1016003a māyāvidaś ca śūrāṁś ca vāyuvegasamāñjave

1016003c nayajñān buddhisaṁpannān viṣṇutulyaparākramān

1016004a asaṁhāryān upāyajñān divyasaṁhananānvitān

1016004c sarvāstraguṇasaṁpannān amr̥taprāśanān iva

1016005a apsaraḥsu ca mukhyāsu gandharvīṇāṁ tanūṣu ca

1016005c yakṣapannagakanyāsu r̥ṣkavidyādharīṣu ca

1016006a kiṁnarīṇāṁ ca gātreṣu vānarīṇāṁ tanūṣu ca

1016006c sr̥jadhvaṁ harirūpeṇa putrāṁs tulyaparākramān

1016007a te tathoktā bhagavatā tat pratiśrutya śāsanam

1016007c janayām āsur evaṁ te putrān vānararūpiṇaḥ

1016008a r̥ṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ

1016008c cāraṇāś ca sutān vīrān sasr̥jur vanacāriṇaḥ

1016009a te sr̥ṣṭā bahusāhasrā daśagrīvavadhodyatāḥ

1016009c aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ

1016010a te gajācalasaṁkāśā vapuṣmanto mahābalāḥ

1016010c r̥kṣavānaragopucchāḥ kṣipram evābhijajñire

1016011a yasya devasya yad rūpaṁ veṣo yaś ca parākramaḥ

1016011c ajāyata samastena tasya tasya sutaḥ pr̥thak

1016012a golāṅgūlīṣu cotpannāḥ ke cit saṁmatavikramāḥ

1016012c r̥kṣīṣu ca tathā jātā vānarāḥ kiṁnarīṣu ca

1016013a śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ

1016013c nakhadaṁṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ

1016014a vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān

1016014c kṣobhayeyuś ca vegena samudraṁ saritāṁ patim

1016015a dārayeyuḥ kṣitiṁ padbhyām āplaveyur mahārṇavam

1016015c nabhastalaṁ viśeyuś ca gr̥hṇīyur api toyadān

1016016a gr̥hṇīyur api mātaṅgān mattān pravrajato vane

1016016c nardamānāṁś ca nādena pātayeyur vihaṁgamān

1016017a īdr̥śānāṁ prasūtāni harīṇāṁ kāmarūpiṇām

1016017c śataṁ śatasahasrāṇi yūthapānāṁ mahātmanām

1016017e babhūvur yūthapaśreṣṭhā vīrāṁś cājanayan harīn

1016018a anye r̥kṣavataḥ prasthān upatasthuḥ sahasraśaḥ

1016018c anye nānāvidhāñ śailān kānanāni ca bhejire

1016019a sūryaputraṁ ca sugrīvaṁ śakraputraṁ ca vālinam

1016019c bhrātarāv upatasthus te sarva eva harīśvarāḥ

1016020a tair meghavr̥ndācalakūṭakalpair; mahābalair vānarayūthapālaiḥ

1016020c babhūva bhūr bhīmaśarīrarūpaiḥ; samāvr̥tā rāmasahāyahetoḥ

1017001a nirvr̥tte tu kratau tasmin hayamedhe mahātmanaḥ

1017001c pratigr̥hya surā bhāgān pratijagmur yathāgatam

1017002a samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ

1017002c praviveśa purīṁ rājā sabhr̥tyabalavāhanaḥ

1017003a yathārhaṁ pūjitās tena rājñā vai pr̥thivīśvarāḥ

1017003c muditāḥ prayayur deśān praṇamya munipuṁgavam

1017004a gateṣu pr̥thivīśeṣu rājā daśarathaḥ punaḥ

1017004c praviveśa purīṁ śrīmān puraskr̥tya dvijottamān

1017005a śāntayā prayayau sārdham r̥śyaśr̥ṅgaḥ supūjitaḥ

1017005c anvīyamāno rājñātha sānuyātreṇa dhīmatā

1017006a kausalyājanayad rāmaṁ divyalakṣaṇasaṁyutam

1017006c viṣṇor ardhaṁ mahābhāgaṁ putram ikṣvākunandanam

1017007a kausalyā śuśubhe tena putreṇāmitatejasā

1017007c yathā vareṇa devānām aditir vajrapāṇinā

1017008a bharato nāma kaikeyyāṁ jajñe satyaparākramaḥ

1017008c sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ

1017009a atha lakṣmaṇaśatrughnau sumitrājanayat sutau

1017009c vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau

1017010a rājñaḥ putrā mahātmānaś catvāro jajñire pr̥thak

1017010c guṇavanto ’nurūpāś ca rucyā proṣṭhapadopamāḥ

1017011a atītyaikādaśāhaṁ tu nāma karma tathākarot

1017011c jyeṣṭhaṁ rāmaṁ mahātmānaṁ bharataṁ kaikayīsutam

1017012a saumitriṁ lakṣmaṇam iti śatrughnam aparaṁ tathā

1017012c vasiṣṭhaḥ paramaprīto nāmāni kr̥tavāṁs tadā

1017012e teṣāṁ janmakriyādīni sarvakarmāṇy akārayat

1017013a teṣāṁ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ

1017013c babhūva bhūyo bhūtānāṁ svayambhūr iva saṁmataḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 15/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1017014a sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ

1017014c sarve jñānopasaṁpannāḥ sarve samuditā guṇaiḥ

1017015a teṣām api mahātejā rāmaḥ satyaparākramaḥ

1017015c bālyāt prabhr̥ti susnigdho lakṣmaṇo lakṣmivardhanaḥ

1017016a rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ

1017016c sarvapriyakaras tasya rāmasyāpi śarīrataḥ

1017017a lakṣmaṇo lakṣmisaṁpanno bahiḥprāṇa ivāparaḥ

1017017c na ca tena vinā nidrāṁ labhate puruṣottamaḥ

1017017e mr̥ṣṭam annam upānītam aśnāti na hi taṁ vinā

1017018a yadā hi hayam ārūḍho mr̥gayāṁ yāti rāghavaḥ

1017018c tadainaṁ pr̥ṣṭhato ’bhyeti sadhanuḥ paripālayan

1017019a bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ

1017019c prāṇaiḥ priyataro nityaṁ tasya cāsīt tathā priyaḥ

1017020a sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ

1017020c babhūva paramaprīto devair iva pitāmahaḥ

1017021a te yadā jñānasaṁpannāḥ sarve samuditā guṇaiḥ

1017021c hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ

1017022a atha rājā daśarathas teṣāṁ dārakriyāṁ prati

1017022c cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ

1017023a tasya cintayamānasya mantrimadhye mahātmanaḥ

1017023c abhyāgacchan mahātejo viśvāmitro mahāmuniḥ

1017024a sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha

1017024c śīghram ākhyāta māṁ prāptaṁ kauśikaṁ gādhinaḥ sutam

1017025a tac chrutvā vacanaṁ tasya rājaveśma pradudruvuḥ

1017025c saṁbhrāntamanasaḥ sarve tena vākyena coditāḥ

1017026a te gatvā rājabhavanaṁ viśvāmitram r̥ṣiṁ tadā

1017026c prāptam āvedayām āsur nr̥pāyekṣvākave tadā

1017027a teṣāṁ tad vacanaṁ śrutvā sapurodhāḥ samāhitaḥ

1017027c pratyujjagāma saṁhr̥ṣṭo brahmāṇam iva vāsavaḥ

1017028a sa dr̥ṣṭvā jvalitaṁ dīptyā tāpasaṁ saṁśitavratam

1017028c prahr̥ṣṭavadano rājā tato ’rghyam upahārayat

1017029a sa rājñaḥ pratigr̥hyārghyaṁ śāstradr̥ṣṭena karmaṇā

1017029c kuśalaṁ cāvyayaṁ caiva paryapr̥cchan narādhipam

1017030a vasiṣṭhaṁ ca samāgamya kuśalaṁ munipuṁgavaḥ

1017030c r̥ṣīṁś ca tān yathā nyāyaṁ mahābhāgān uvāca ha

1017031a te sarve hr̥ṣṭamanasas tasya rājño niveśanam

1017031c viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ

1017032a atha hr̥ṣṭamanā rājā viśvāmitraṁ mahāmunim

1017032c uvāca paramodāro hr̥ṣṭas tam abhipūjayan

1017033a yathāmr̥tasya saṁprāptir yathā varṣam anūdake

1017033c yathā sadr̥śadāreṣu putrajanmāprajasya ca

1017033e pranaṣṭasya yathā lābho yathā harṣo mahodaye

1017033g tathaivāgamanaṁ manye svāgataṁ te mahāmune

1017034a kaṁ ca te paramaṁ kāmaṁ karomi kim u harṣitaḥ

1017034c pātrabhūto ’si me vipra diṣṭyā prāpto ’si dhārmika

1017034e adya me saphalaṁ janma jīvitaṁ ca sujīvitam

1017035a pūrvaṁ rājarṣiśabdena tapasā dyotitaprabhaḥ

1017035c brahmarṣitvam anuprāptaḥ pūjyo ’si bahudhā mayā

1017036a tad adbhutam idaṁ vipra pavitraṁ paramaṁ mama

1017036c śubhakṣetragataś cāhaṁ tava saṁdarśanāt prabho

1017037a brūhi yat prārthitaṁ tubhyaṁ kāryam āgamanaṁ prati

1017037c icchāmy anugr̥hīto ’haṁ tvadarthaparivr̥ddhaye

1017038a kāryasya na vimarśaṁ ca gantum arhasi kauśika

1017038c kartā cāham aśeṣeṇa daivataṁ hi bhavān mama

1017039a iti hr̥dayasukhaṁ niśamya vākyaṁ; śrutisukham ātmavatā vinītam uktam

1017039c prathitaguṇayaśā guṇair viśiṣṭaḥ; parama r̥ṣiḥ paramaṁ jagāma harṣam

1018001a tac chrutvā rājasiṁhasya vākyam adbhutavistaram

1018001c hr̥ṣṭaromā mahātejā viśvāmitro ’bhyabhāṣata

1018002a sadr̥śaṁ rājaśārdūla tavaitad bhuvi nānyataḥ

1018002c mahāvaṁśaprasūtasya vasiṣṭhavyapadeśinaḥ

1018003a yat tu me hr̥dgataṁ vākyaṁ tasya kāryasya niścayam

1018003c kuruṣva rājaśārdūla bhava satyapratiśravaḥ

1018004a ahaṁ niyamam ātiṣṭhe siddhyarthaṁ puruṣarṣabha

1018004c tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau

1018005a vrate me bahuśaś cīrṇe samāptyāṁ rākṣasāv imau

1018005c mārīcaś ca subāhuś ca vīryavantau suśikṣitau

1018005e tau māṁsarudhiraugheṇa vediṁ tām abhyavarṣatām

1018006a avadhūte tathā bhūte tasmin niyamaniścaye

1018006c kr̥taśramo nirutsāhas tasmād deśād apākrame

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 16/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1018007a na ca me krodham utsraṣṭuṁ buddhir bhavati pārthiva

1018007c tathābhūtā hi sā caryā na śāpas tatra mucyate

1018008a svaputraṁ rājaśārdūla rāmaṁ satyaparākramam

1018008c kākapakṣadharaṁ śūraṁ jyeṣṭhaṁ me dātum arhasi

1018009a śakto hy eṣa mayā gupto divyena svena tejasā

1018009c rākṣasā ye vikartāras teṣām api vināśane

1018010a śreyaś cāsmai pradāsyāmi bahurūpaṁ na saṁśayaḥ

1018010c trayāṇām api lokānāṁ yena khyātiṁ gamiṣyati

1018011a na ca tau rāmam āsādya śaktau sthātuṁ kathaṁ cana

1018011c na ca tau rāghavād anyo hantum utsahate pumān

1018012a vīryotsiktau hi tau pāpau kālapāśavaśaṁ gatau

1018012c rāmasya rājaśārdūla na paryāptau mahātmanaḥ

1018013a na ca putrakr̥taṁ snehaṁ kartum arhasi pārthiva

1018013c ahaṁ te pratijānāmi hatau tau viddhi rākṣasau

1018014a ahaṁ vedmi mahātmānaṁ rāmaṁ satyaparākramam

1018014c vasiṣṭho ’pi mahātejā ye ceme tapasi sthitāḥ

1018015a yadi te dharmalābhaṁ ca yaśaś ca paramaṁ bhuvi

1018015c sthiram icchasi rājendra rāmaṁ me dātum arhasi

1018016a yady abhyanujñāṁ kākutstha dadate tava mantriṇaḥ

1018016c vasiṣṭhapramukhāḥ sarve tato rāmaṁ visarjaya

1018017a abhipretam asaṁsaktam ātmajaṁ dātum arhasi

1018017c daśarātraṁ hi yajñasya rāmaṁ rājīvalocanam

1018018a nātyeti kālo yajñasya yathāyaṁ mama rāghava

1018018c tathā kuruṣva bhadraṁ te mā ca śoke manaḥ kr̥thāḥ

1018019a ity evam uktvā dharmātmā dharmārthasahitaṁ vacaḥ

1018019c virarāma mahātejā viśvāmitro mahāmuniḥ

1018020a iti hr̥dayamanovidāraṇaṁ; munivacanaṁ tad atīva śuśruvān

1018020c narapatir agamad bhayaṁ mahad; vyathitamanāḥ pracacāla cāsanāt

1019001a tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam

1019001c muhūrtam iva niḥsaṁjñaḥ saṁjñāvān idam abravīt

1019002a ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ

1019002c na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ

1019003a iyam akṣauhiṇī pūrṇā yasyāhaṁ patir īśvaraḥ

1019003c anayā saṁvr̥to gatvā yodhāhaṁ tair niśācaraiḥ

1019004a ime śūrāś ca vikrāntā bhr̥tyā me ’straviśāradāḥ

1019004c yogyā rakṣogaṇair yoddhuṁ na rāmaṁ netum arhasi

1019005a aham eva dhanuṣpāṇir goptā samaramūrdhani

1019005c yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ

1019006a nirvighnā vratacaryā sā bhaviṣyati surakṣitā

1019006c ahaṁ tatra gamiṣyāmi na rāma netum arhasi

1019007a bālo hy akr̥tavidyaś ca na ca vetti balābalam

1019007c na cāstrabalasaṁyukto na ca yuddhaviśāradaḥ

1019007e na cāsau rakṣasāṁ yogyaḥ kūṭayuddhā hi te dhruvam

1019008a viprayukto hi rāmeṇa muhūrtam api notsahe

1019008c jīvituṁ muniśārdūla na rāmaṁ netum arhasi

1019009a yadi vā rāghavaṁ brahman netum icchasi suvrata

1019009c caturaṅgasamāyuktaṁ mayā saha ca taṁ naya

1019010a ṣaṣṭir varṣasahasrāṇi jātasya mama kauśika

1019010c duḥkhenotpāditaś cāyaṁ na rāmaṁ netum arhasi

1019011a caturṇām ātmajānāṁ hi prītiḥ paramikā mama

1019011c jyeṣṭhaṁ dharmapradhānaṁ ca na rāmaṁ netum arhasi

1019012a kiṁ vīryā rākṣasās te ca kasya putrāś ca ke ca te

1019012c kathaṁ pramāṇāḥ ke caitān rakṣanti munipuṁgava

1019013a kathaṁ ca pratikartavyaṁ teṣāṁ rāmeṇa rakṣasām

1019013c māmakair vā balair brahman mayā vā kūṭayodhinām

1019014a sarvaṁ me śaṁsa bhagavan kathaṁ teṣāṁ mayā raṇe

1019014c sthātavyaṁ duṣṭabhāvānāṁ vīryotsiktā hi rākṣasāḥ

1019015a tasya tad vacanaṁ śrutvā viśvāmitro ’bhyabhāṣata

1019015c paulastyavaṁśaprabhavo rāvaṇo nāma rākṣasaḥ

1019016a sa brahmaṇā dattavaras trailokyaṁ bādhate bhr̥śam

1019016c mahābalo mahāvīryo rākṣasair bahubhir vr̥taḥ

1019017a śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ

1019017c sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ

1019018a yadā svayaṁ na yajñasya vighnakartā mahābalaḥ

1019018c tena saṁcoditau tau tu rākṣasau sumahābalau

1019018e mārīcaś ca subāhuś ca yajñavighnaṁ kariṣyataḥ

1019019a ity ukto muninā tena rājovāca muniṁ tadā

1019019c na hi śakto ’smi saṁgrāme sthātuṁ tasya durātmanaḥ

1019020a sa tvaṁ prasādaṁ dharmajña kuruṣva mama putrake

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 17/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1019020c devadānavagandharvā yakṣāḥ patagapannagāḥ

1019021a na śaktā rāvaṇaṁ soḍhuṁ kiṁ punar mānavā yudhi

1019021c sa hi vīryavatāṁ vīryam ādatte yudhi rākṣasaḥ

1019022a tena cāhaṁ na śakto ’smi saṁyoddhuṁ tasya vā balaiḥ

1019022c sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ

1019023a katham apy amaraprakhyaṁ saṁgrāmāṇām akovidam

1019023c bālaṁ me tanayaṁ brahman naiva dāsyāmi putrakam

1019024a atha kālopamau yuddhe sutau sundopasundayoḥ

1019024c yajñavighnakarau tau te naiva dāsyāmi putrakam

1019025a mārīcaś ca subāhuś ca vīryavantau suśikṣitau

1019025c tayor anyatareṇāhaṁ yoddhā syāṁ sasuhr̥dgaṇaḥ

1020001a tac chrutvā vacanaṁ tasya snehaparyākulākṣaram

1020001c samanyuḥ kauśiko vākyaṁ pratyuvaca mahīpatim

1020002a pūrhvam arthaṁ pratiśrutya pratijñāṁ hātum icchasi

1020002c rāgavāṇām ayukto ’yaṁ kulasyāsya viparyayaḥ

1020003a yad idaṁ te kṣamaṁ rājan gamiṣyāmi yathāgatam

1020003c mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ

1020004a tasya roṣaparītasya viśvāmitrasya dhīmataḥ

1020004c cacāla vasudhā kr̥tsnā viveśa ca bhayaṁ surān

1020005a trastarūpaṁ tu vijñāya jagat sarvaṁ mahān r̥ṣiḥ

1020005c nr̥patiṁ suvrato dhīro vasiṣṭho vākyam abravīt

1020006a ikṣvākūṇāṁ kule jātaḥ sākṣād dharma ivāparaḥ

1020006c dhr̥timānsuvrataḥ śrīmān na dharmaṁ hātum arhasi

1020007a triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ

1020007c svadharmaṁ pratipadyasva nādharmaṁ voḍhum arhasi

1020008a saṁśrutyaivaṁ kariṣyāmīty akurvāṇasya rāghava

1020008c iṣṭāpūrtavadho bhūyāt tasmād rāmaṁ visarjaya

1020009a kr̥tāstram akr̥tāstraṁ vā nainaṁ śakṣyanti rākṣasāḥ

1020009c guptaṁ kuśikaputreṇa jvalanenāmr̥taṁ yathā

1020010a eṣa vigrahavān dharma eṣa vīryavatāṁ varaḥ

1020010c eṣa buddhyādhiko loke tapasaś ca parāyaṇam

1020011a eṣo ’strān vividhān vetti trailokye sacarācare

1020011c nainam anyaḥ pumān vetti na ca vetsyanti ke cana

1020012a na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ

1020012c gandharvayakṣapravarāḥ sakiṁnaramahoragāḥ

1020013a sarvāstrāṇi kr̥śāśvasya putrāḥ paramadhārmikāḥ

1020013c kauśikāya purā dattā yadā rājyaṁ praśāsati

1020014a te ’pi putrāḥ kr̥śāśvasya prajāpatisutāsutāḥ

1020014c naikarūpā mahāvīryā dīptimanto jayāvahāḥ

1020015a jayā ca suprabhā caiva dakṣakanye sumadhyame

1020015c te suvāte ’straśastrāṇi śataṁ paramabhāsvaram

1020016a pañcāśataṁ sutām̐l lebhe jayā nāma varān purā

1020016c vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ

1020017a suprabhājanayac cāpi putrān pañcāśataṁ punaḥ

1020017c saṁhārān nāma durdharṣān durākrāmān balīyasaḥ

1020018a tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ

1020018c apūrvāṇāṁ ca janane śakto bhūyaś ca dharmavit

1020019a evaṁ vīryo mahātejā viśvāmitro mahātapāḥ

1020019c na rāmagamane rājan saṁśayaṁ gantum arhasi

1021001a tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam

1021001c prahr̥ṣṭavadano rāmam ājuhāva salakṣmaṇam

1021002a kr̥tasvastyayanaṁ mātrā pitrā daśarathena ca

1021002c purodhasā vasiṣṭhena maṅgalair abhimantritam

1021003a sa putraṁ mūrdhny upāghrāya rājā daśarathaḥ priyam

1021003c dadau kuśikaputrāya suprītenāntarātmanā

1021004a tato vāyuḥ sukhasparśo virajasko vavau tadā

1021004c viśvāmitragataṁ rāmaṁ dr̥ṣṭvā rājīvalocanam

1021005a puṣpavr̥ṣṭir mahaty āsīd devadundubhinisvanaḥ

1021005c śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani

1021006a viśvāmitro yayāv agre tato rāmo mahāyaśāḥ

1021006c kākapakṣadharo dhanvī taṁ ca saumitrir anvagāt

1021007a kalāpinau dhanuṣpāṇī śobhayānau diśo daśa

1021007c viśvāmitraṁ mahātmānaṁ triśīrṣāv iva pannagau

1021007e anujagmatur akṣudrau pitāmaham ivāśvinau

1021008a baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī

1021008c sthāṇuṁ devam ivācintyaṁ kumārāv iva pāvakī

1021009a adhyardhayojanaṁ gatvā sarayvā dakṣiṇe taṭe

1021009c rāmeti madhurā vāṇīṁ viśvāmitro ’bhyabhāṣata

1021010a gr̥hāṇa vatsa salilaṁ mā bhūt kālasya paryayaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 18/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1021010c mantragrāmaṁ gr̥hāṇa tvaṁ balām atibalāṁ tathā

1021011a na śramo na jvaro vā te na rūpasya viparyayaḥ

1021011c na ca suptaṁ pramattaṁ vā dharṣayiṣyanti nairr̥tāḥ

1021012a na bāhvoḥ sadr̥śo vīrye pr̥thivyām asti kaś cana

1021012c triṣu lokeṣu vā rāma na bhavet sadr̥śas tava

1021013a na saubhāgye na dākṣiṇye na jñāne buddhiniścaye

1021013c nottare pratipattavyo samo loke tavānagha

1021014a etadvidyādvaye labdhe bhavitā nāsti te samaḥ

1021014c balā cātibalā caiva sarvajñānasya mātarau

1021015a kṣutpipāse na te rāma bhaviṣyete narottama

1021015c balām atibalāṁ caiva paṭhataḥ pathi rāghava

1021015e vidyādvayam adhīyāne yaśaś cāpy atulaṁ bhuvi

1021016a pitāmahasute hy ete vidye tejaḥsamanvite

1021016c pradātuṁ tava kākutstha sadr̥śas tvaṁ hi dhārmika

1021017a kāmaṁ bahuguṇāḥ sarve tvayy ete nātra saṁśayaḥ

1021017c tapasā saṁbhr̥te caite bahurūpe bhaviṣyataḥ

1021018a tato rāmo jalaṁ spr̥ṣṭvā prahr̥ṣṭavadanaḥ śuciḥ

1021018c pratijagrāha te vidye maharṣer bhāvitātmanaḥ

1021018e vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ

1021019a gurukāryāṇi sarvāṇi niyujya kuśikātmaje

1021019c ūṣus tāṁ rajanīṁ tatra sarayvāṁ susukhaṁ trayaḥ

1022001a prabhātāyāṁ tu śarvaryāṁ viśvāmitro mahāmuniḥ

1022001c abhyabhāṣata kākutsthaṁ śayānaṁ parṇasaṁstare

1022002a kausalyā suprajā rāma pūrvā saṁdhyā pravartate

1022002c uttiṣṭha naraśārdūla kartavyaṁ daivam āhnikam

1022003a tasyarṣeḥ paramodāraṁ vacaḥ śrutvā nr̥pātmajau

1022003c snātvā kr̥todakau vīrau jepatuḥ paramaṁ japam

1022004a kr̥tāhnikau mahāvīryau viśvāmitraṁ tapodhanam

1022004c abhivādyābhisaṁhr̥ṣṭau gamanāyopatasthatuḥ

1022005a tau prayāte mahāvīryau divyaṁ tripathagāṁ nadīm

1022005c dadr̥śāte tatas tatra sarayvāḥ saṁgame śubhe

1022006a tatrāśramapadaṁ puṇyam r̥ṣīṇām ugratejasām

1022006c bahuvarṣasahasrāṇi tapyatāṁ paramaṁ tapaḥ

1022007a taṁ dr̥ṣṭvā paramaprītau rāghavau puṇyam āśramam

1022007c ūcatus taṁ mahātmānaṁ viśvāmitram idaṁ vacaḥ

1022008a kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān

1022008c bhagavañ śrotum icchāvaḥ paraṁ kautūhalaṁ hi nau

1022009a tayos tad vacanaṁ śrutvā prahasya munipuṁgavaḥ

1022009c abravīc chrūyatāṁ rāma yasyāyaṁ pūrva āśramaḥ

1022010a kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ

1022011a tapasyantam iha sthāṇuṁ niyamena samāhitam

1022011c kr̥todvāhaṁ tu deveśaṁ gacchantaṁ samarudgaṇam

1022011e dharṣayām āsa durmedhā huṁkr̥taś ca mahātmanā

1022012a dagdhasya tasya raudreṇa cakṣuṣā raghunandana

1022012c vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ

1022013a tasya gātraṁ hataṁ tatra nirdagdhasya mahātmanā

1022013c aśarīraḥ kr̥taḥ kāmaḥ krodhād deveśvareṇa ha

1022014a anaṅga iti vikhyātas tadā prabhr̥ti rāghava

1022014c sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṁ sa mumoca ha

1022015a tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā

1022015c śiṣyā dharmaparā vīra teṣāṁ pāpaṁ na vidyate

1022016a ihādya rajanīṁ rāma vasema śubhadarśana

1022016c puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam

1022017a teṣāṁ saṁvadatāṁ tatra tapo dīrgheṇa cakṣuṣā

1022017c vijñāya paramaprītā munayo harṣam āgaman

1022018a arghyaṁ pādyaṁ tathātithyaṁ nivedyakuśikātmaje

1022018c rāmalakṣmaṇayoḥ paścād akurvann atithikriyām

1022019a satkāraṁ samanuprāpya kathābhir abhirañjayan

1022019c nyavasan susukhaṁ tatra kāmāśramapade tadā

1023001a tataḥ prabhāte vimale kr̥tāhnikam ariṁdamau

1023001c viśvāmitraṁ puraskr̥tya nadyās tīram upāgatau

1023002a te ca sarve mahātmāno munayaḥ saṁśitavratāḥ

1023002c upasthāpya śubhāṁ nāvaṁ viśvāmitram athābruvan

1023003a ārohatu bhavān nāvaṁ rājaputrapuraskr̥taḥ

1023003c ariṣṭaṁ gaccha panthānaṁ mā bhūt kālasya paryayaḥ

1023004a viśvāmitras tathety uktvā tān r̥ṣīn abhipūjya ca

1023004c tatāra sahitas tābhyāṁ saritaṁ sāgaraṁ gamām

1023005a atha rāmaḥ sarinmadhye papraccha munipuṅgavam

1023005c vāriṇo bhidyamānasya kim ayaṁ tumulo dhvaniḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 19/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1023006a rāghavasya vacaḥ śrutvā kautūhala samanvitam

1023006c kathayām āsa dharmātmā tasya śabdasya niścayam

1023007a kailāsaparvate rāma manasā nirmitaṁ saraḥ

1023007c brahmaṇā naraśārdūla tenedaṁ mānasaṁ saraḥ

1023008a tasmāt susrāva sarasaḥ sāyodhyām upagūhate

1023008c saraḥpravr̥ttā sarayūḥ puṇyā brahmasaraścyutā

1023009a tasyāyam atulaḥ śabdo jāhnavīm abhivartate

1023009c vārisaṁkṣobhajo rāma praṇāmaṁ niyataḥ kuru

1023010a tābhyāṁ tu tāv ubhau kr̥tvā praṇāmam atidhārmikau

1023010c tīraṁ dakṣiṇam āsādya jagmatur laghuvikramau

1023011a sa vanaṁ ghorasaṁkāśaṁ dr̥ṣṭvā nr̥pavarātmajaḥ

1023011c aviprahatam aikṣvākaḥ papraccha munipuṁgavam

1023012a aho vanam idaṁ durgaṁ jhillikāgaṇanāditam

1023012c bhairavaiḥ śvāpadaiḥ kīrṇaṁ śakuntair dāruṇārutaiḥ

1023013a nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ

1023013c siṁhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam

1023014a dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ

1023014c saṁkīrṇaṁ badarībhiś ca kiṁ nv idaṁ dāruṇaṁ vanam

1023015a tam uvāca mahātejā viśvāmitro mahāmuniḥ

1023015c śrūyatāṁ vatsa kākutstha yasyaitad dāruṇaṁ vanam

1023016a etau janapadau sphītau pūrvam āstāṁ narottama

1023016c maladāś ca karūṣāś ca devanirmāṇanirmitau

1023017a purā vr̥travadhe rāma malena samabhiplutam

1023017c kṣudhā caiva sahasrākṣaṁ brahmahatyā yadāviśat

1023018a tam indraṁ snāpayan devā r̥ṣayaś ca tapodhanāḥ

1023018c kalaśaiḥ snāpayām āsur malaṁ cāsya pramocayan

1023019a iha bhūmyāṁ malaṁ dattvā dattvā kārūṣam eva ca

1023019c śarīrajaṁ mahendrasya tato harṣaṁ prapedire

1023020a nirmalo niṣkarūṣaś ca śucir indro yadābhavat

1023020c dadau deśasya suprīto varaṁ prabhur anuttamam

1023021a imau janapadau sthītau khyātiṁ loke gamiṣyataḥ

1023021c maladāś ca karūṣāś ca mamāṅgamaladhāriṇau

1023022a sādhu sādhv iti taṁ devāḥ pākaśāsanam abruvan

1023022c deśasya pūjāṁ tāṁ dr̥ṣṭvā kr̥tāṁ śakreṇa dhīmatā

1023023a etau janapadau sthītau dīrghakālam ariṁdama

1023023c maladāś ca karūṣāś ca muditau dhanadhānyataḥ

1023024a kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī

1023024c balaṁ nāgasahasrasya dhārayantī tadā hy abhūt

1023025a tāṭakā nāma bhadraṁ te bhāryā sundasya dhīmataḥ

1023025c mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ

1023026a imau janapadau nityaṁ vināśayati rāghava

1023026c maladāṁś ca karūṣāṁś ca tāṭakā duṣṭacāriṇī

1023027a seyaṁ panthānam āvārya vasaty atyardhayojane

1023027c ata eva ca gantavyaṁ tāṭakāyā vanaṁ yataḥ

1023028a svabāhubalam āśritya jahīmāṁ duṣṭacāriṇīm

1023028c manniyogād imaṁ deśaṁ kuru niṣkaṇṭakaṁ punaḥ

1023029a na hi kaś cid imaṁ deśaṁ śakroty āgantum īdr̥śam

1023029c yakṣiṇyā ghorayā rāma utsāditam asahyayā

1023030a etat te sarvam ākhyātaṁ yathaitad daruṇaṁ vanam

1023030c yakṣyā cotsāditaṁ sarvam adyāpi na nivartate

1024001a atha tasyāprameyasya muner vacanam uttamam

1024001c śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṁ giram

1024002a alpavīryā yadā yakṣāḥ śrūyante munipuṁgava

1024002c kathaṁ nāgasahasrasya dhārayaty abalā balam

1024003a viśvāmitro ’bravīd vākyaṁ śr̥ṇu yena balottarā

1024003c varadānakr̥taṁ vīryaṁ dhārayaty abalā balam

1024004a pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān

1024004c anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ

1024005a pitāmahas tu suprītas tasya yakṣapates tadā

1024005c kanyāratnaṁ dadau rāma tāṭakāṁ nāma nāmataḥ

1024006a dadau nāgasahasrasya balaṁ cāsyāḥ pitāmahaḥ

1024006c na tv eva putraṁ yakṣāya dadau brahmā mahāyaśāḥ

1024007a tāṁ tu jātāṁ vivardhantīṁ rūpayauvanaśālinīm

1024007c jambhaputrāya sundāya dadau bhāryāṁ yaśasvinīm

1024008a kasya cit tv atha kālalsya yakṣī putraṁ vyajāyata

1024008c mārīcaṁ nāma durdharṣaṁ yaḥ śāpād rākṣaso ’bhavat

1024009a sunde tu nihate rāma agastyam r̥ṣisattamam

1024009c tāṭakā saha putreṇa pradharṣayitum icchati

1024010a rākṣasatvaṁ bhajasveti mārīcaṁ vyājahāra saḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 20/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1024010c agastyaḥ paramakruddhas tāṭakām api śaptavān

1024011a puruṣādī mahāyakṣī virūpā vikr̥tānanā

1024011c idaṁ rūpam apahāya dāruṇaṁ rūpam astu te

1024012a saiṣā śāpakr̥tāmarṣā tāṭakā krodhamūrchitā

1024012c deśam utsādayaty enam agastyacaritaṁ śubham

1024013a enāṁ rāghava durvr̥ttāṁ yakṣīṁ paramadāruṇām

1024013c gobrāhmaṇahitārthāya jahi duṣṭaparākramām

1024014a na hy enāṁ śāpasaṁsr̥ṣṭāṁ kaś cid utsahate pumān

1024014c nihantuṁ triṣu lokeṣu tvām r̥te raghunandana

1024015a na hi te strīvadhakr̥te ghr̥ṇā kāryā narottama

1024015c cāturvarṇyahitārthāya kartavyaṁ rājasūnunā

1024016a rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ

1024016c adharmyāṁ jahi kākutstha dharmo hy asyā na vidyate

1024017a śrūyate hi purā śakro virocanasutāṁ nr̥pa

1024017c pr̥thivīṁ hantum icchantīṁ mantharām abhyasūdayat

1024018a viṣṇunā ca purā rāma bhr̥gupatnī dr̥ḍhavratā

1024018c anindraṁ lokam icchantī kāvyamātā niṣūditā

1024019a etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ

1024019c adharmaniratā nāryo hatāḥ puruṣasattamaiḥ

1025001a muner vacanam aklībaṁ śrutvā naravarātmajaḥ

1025001c rāghavaḥ prāñjalir bhūtvā pratyuvāca dr̥ḍhavrataḥ

1025002a pitur vacananirdeśāt pitur vacanagauravāt

1025002c vacanaṁ kauśikasyeti kartavyam aviśaṅkayā

1025003a anuśiṣṭo ’smy ayodhyāyāṁ gurumadhye mahātmanā

1025003c pitrā daśarathenāhaṁ nāvajñeyaṁ ca tad vacaḥ

1025004a so ’haṁ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ

1025004c kariṣyāmi na saṁdehas tāṭakāvadham uttamam

1025005a gobrāhmaṇahitārthāya deśasyāsya sukhāya ca

1025005c tava caivāprameyasya vacanaṁ kartum udyataḥ

1025006a evam uktvā dhanurmadhye baddhvā muṣṭim ariṁdamaḥ

1025006c jyāśabdam akarot tīvraṁ diśaḥ śabdena pūrayan

1025007a tena śabdena vitrastās tāṭakā vanavāsinaḥ

1025007c tāṭakā ca susaṁkruddhā tena śabdena mohitā

1025008a taṁ śabdam abhinidhyāya rākṣasī krodhamūrchitā

1025008c śrutvā cābhyadravad vegād yataḥ śabdo viniḥsr̥taḥ

1025009a tāṁ dr̥ṣṭvā rāghavaḥ kruddhāṁ vikr̥tāṁ vikr̥tānanām

1025009c pramāṇenātivr̥ddhāṁ ca lakṣmaṇaṁ so ’bhyabhāṣata

1025010a paśya lakṣmaṇa yakṣiṇyā bhairavaṁ dāruṇaṁ vapuḥ

1025010c bhidyeran darśanād asyā bhīrūṇāṁ hr̥dayāni ca

1025011a enāṁ paśya durādharṣāṁ māyā balasamanvitām

1025011c vinivr̥ttāṁ karomy adya hr̥takarṇāgranāsikām

1025012a na hy enām utsahe hantuṁ strīsvabhāvena rakṣitām

1025012c vīryaṁ cāsyā gatiṁ cāpi haniṣyāmīti me matiḥ

1025013a evaṁ bruvāṇe rāme tu tāṭakā krodhamūrchitā

1025013c udyamya bāhū garjantī rāmam evābhyadhāvata

1025014a tām āpatantīṁ vegena vikrāntām aśanīm iva

1025014c śareṇorasi vivyādha sā papāta mamāra ca

1025015a tāṁ hatāṁ bhīmasaṁkāśāṁ dr̥ṣṭvā surapatis tadā

1025015c sādhu sādhv iti kākutsthaṁ surāś ca samapūjayan

1025016a uvāca paramaprītaḥ sahasrākṣaḥ puraṁdaraḥ

1025016c surāś ca sarve saṁhr̥ṣṭā viśvāmitram athābruvan

1025017a mune kauśike bhadraṁ te sendrāḥ sarve marudgaṇāḥ

1025017c toṣitāḥ karmaṇānena snehaṁ darśaya rāghave

1025018a prajāpater kr̥śāśvasya putrān satyaparākramān

1025018c tapobalabhr̥tān brahman rāghavāya nivedaya

1025019a pātrabhūtaś ca te brahmaṁs tavānugamane dhr̥taḥ

1025019c kartavyaṁ ca mahat karma surāṇāṁ rājasūnunā

1025020a evam uktvā surāḥ sarve hr̥ṣṭā jagmur yathāgatam

1025020c viśvāmitraṁ pūjayitvā tataḥ saṁdhyā pravartate

1025021a tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ

1025021c mūrdhni rāmam upāghrāya idaṁ vacanam abravīt

1025022a ihādya rajanīṁ rāma vasema śubhadarśana

1025022c śvaḥ prabhāte gamiṣyāmas tad āśramapadaṁ mama

1026001a atha tāṁ rajanīm uṣya viśvāmiro mahāyaśāḥ

1026001c prahasya rāghavaṁ vākyam uvāca madhurākṣaram

1026002a patituṣṭo ’smi bhadraṁ te rājaputra mahāyaśaḥ

1026002c prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ

1026003a devāsuragaṇān vāpi sagandharvoragān api

1026003c yair amitrān prasahyājau vaśīkr̥tya jayiṣyasi

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 21/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1026004a tāni divyāni bhadraṁ te dadāmy astrāṇi sarvaśaḥ

1026004c daṇḍacakraṁ mahad divyaṁ tava dāsyāmi rāghava

1026005a dharmacakraṁ tato vīra kālacakraṁ tathaiva ca

1026005c viṣṇucakraṁ tathātyugram aindraṁ cakraṁ tathaiva ca

1026006a vajram astraṁ naraśreṣṭha śaivaṁ śūlavaraṁ tathā

1026006c astraṁ brahmaśiraś caiva aiṣīkam api rāghava

1026006e dadāmi te mahābāho brāhmam astram anuttamam

1026007a gade dve caiva kākutstha modakī śikharī ubhe

1026007c pradīpte naraśārdūla prayacchāmi nr̥pātmaja

1026008a dharmapāśam ahaṁ rāma kālapāśaṁ tathaiva ca

1026008c vāruṇaṁ pāśam astraṁ ca dadāny aham anuttamam

1026009a aśanī dve prayacchāmi śuṣkārdre raghunandana

1026010a dadāmi cāstraṁ painākam astraṁ nārāyaṇaṁ tathā

1026010c āgneyam astra dayitaṁ śikharaṁ nāma nāmataḥ

1026011a vāyavyaṁ prathamaṁ nāma dadāmi tava rāghava

1026011c astraṁ hayaśiro nāma krauñcam astraṁ tathaiva ca

1026012a śakti dvayaṁ ca kākutstha dadāmi tava cānagha

1026012c kaṅkālaṁ musalaṁ ghoraṁ kāpālam atha kaṅkaṇam

1026013a dhārayanty asurā yāni dadāmy etāni sarvaśaḥ

1026013c vaidyādharaṁ mahāstraṁ ca nandanaṁ nāma nāmataḥ

1026014a asiratnaṁ mahābāho dadāmi nr̥varātmaja

1026014c gāndharvam astraṁ dayitaṁ mānavaṁ nāma nāmataḥ

1026015a prasvāpanapraśamane dadmi sauraṁ ca rāghava

1026015c darpaṇaṁ śoṣaṇaṁ caiva saṁtāpanavilāpane

1026016a madanaṁ caiva durdharṣaṁ kandarpadayitaṁ tathā

1026016c paiśācam astraṁ dayitaṁ mohanaṁ nāma nāmataḥ

1026016e pratīccha naraśārdūla rājaputra mahāyaśaḥ

1026017a tāmasaṁ naraśārdūla saumanaṁ ca mahābalam

1026017c saṁvartaṁ caiva durdharṣaṁ mausalaṁ ca nr̥pātmaja

1026018a satyam astraṁ mahābāho tathā māyādharaṁ param

1026018c ghoraṁ tejaḥprabhaṁ nāma paratejo’pakarṣaṇam

1026019a somāstraṁ śiśiraṁ nāma tvāṣṭram astraṁ sudāmanam

1026019c dāruṇaṁ ca bhagasyāpi śīteṣum atha mānavam

1026020a etān nāma mahābāho kāmarūpān mahābalān

1026020c gr̥hāṇa paramodārān kṣipram eva nr̥pātmaja

1026021a sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā

1026021c dadau rāmāya suprīto mantragrāmam anuttamam

1026022a japatas tu munes tasya viśvāmitrasya dhīmataḥ

1026022c upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam

1026023a ūcuś ca muditā rāmaṁ sarve prāñjalayas tadā

1026023c ime sma paramodāra kiṁkarās tava rāghava

1026024a pratigr̥hya ca kākutsthaḥ samālabhya ca pāṇinā

1026024c manasā me bhaviṣyadhvam iti tāny abhyacodayat

1026025a tataḥ prītamanā rāmo viśvāmitraṁ mahāmunim

1026025c abhivādya mahātejā gamanāyopacakrame

1027001a pratigr̥hya tato ’strāṇi prahr̥ṣṭavadanaḥ śuciḥ

1027001c gacchann eva ca kākutstho viśvāmitram athābravīt

1027002a gr̥hītāstro ’smi bhagavan durādharṣaḥ surair api

1027002c astrāṇāṁ tv aham icchāmi saṁhāraṁ munipuṁgava

1027003a evaṁ bruvati kākutsthe viśvāmitro mahāmuniḥ

1027003c saṁhāraṁ vyājahārātha dhr̥timān suvrataḥ śuciḥ

1027004a satyavantaṁ satyakīrtiṁ dhr̥ṣṭaṁ rabhasam eva ca

1027004c pratihārataraṁ nāma parāṅmukham avāṅmukham

1027005a lakṣākṣaviṣamau caiva dr̥ḍhanābhasunābhakau

1027005c daśākṣaśatavaktrau ca daśaśīrṣaśatodarau

1027006a padmanābhamahānābhau dundunābhasunābhakau

1027006c jyotiṣaṁ kr̥śanaṁ caiva nairāśya vimalāv ubhau

1027007a yaugandharaharidrau ca daityapramathanau tathā

1027007c pitryaṁ saumanasaṁ caiva vidhūtamakarāv ubhau

1027008a karavīrakaraṁ caiva dhanadhānyau ca rāghava

1027008c kāmarūpaṁ kāmaruciṁ moham āvaraṇaṁ tathā

1027009a jr̥mbhakaṁ sarvanābhaṁ ca santānavaraṇau tathā

1027009c kr̥śāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ

1027010a pratīccha mama bhadraṁ te pātrabhūto ’si rāghava

1027010c divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ

1027011a rāmaṁ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ

1027011c ime sma naraśārdūla śādhi kiṁ karavāma te

1027012a gamyatām iti tān āha yatheṣṭaṁ raghunandanaḥ

1027012c mānasāḥ kāryakāleṣu sāhāyyaṁ me kariṣyatha

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 22/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1027013a atha te rāmam āmantrya kr̥tvā cāpi pradakṣiṇam

1027013c evam astv iti kākutstham uktvā jagmur yathāgatam

1027014a sa ca tān rāghavo jñātvā viśvāmitraṁ mahāmunim

1027014c gacchann evātha madhuraṁ ślakṣṇaṁ vacanam abravīt

1027015a kiṁ nv etan meghasaṁkāśaṁ parvatasyāvidūrataḥ

1027015c vr̥kṣaṣaṇḍam ito bhāti paraṁ kautūhalaṁ hi me

1027016a darśanīyaṁ mr̥gākīrṇaṁ manoharam atīva ca

1027016c nānāprakāraiḥ śakunair valgubhāṣair alaṁkr̥tam

1027017a niḥsr̥tāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt

1027017c anayā tv avagacchāmi deśasya sukhavattayā

1027018a sarvaṁ me śaṁsa bhagavan kasyāśramapadaṁ tv idam

1027018c saṁprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ

1028001a atha tasyāprameyasya tad vanaṁ paripr̥cchataḥ

1028001c viśvāmitro mahātejā vyākhyātum upacakrame

1028002a eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ

1028002c siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ

1028003a etasminn eva kāle tu rājā vairocanir baliḥ

1028003c nirjitya daivatagaṇān sendrāṁś ca samarudgaṇān

1028003e kārayām āsa tad rājyaṁ triṣu lokeṣu viśrutaḥ

1028004a bales tu yajamānasya devāḥ sāgnipurogamāḥ

1028004c samāgamya svayaṁ caiva viṣṇum ūcur ihāśrame

1028005a balir vairocanir viṣṇo yajate yajñam uttamam

1028005c asamāpte kratau tasmin svakāryam abhipadyatām

1028006a ye cainam abhivartante yācitāra itas tataḥ

1028006c yac ca yatra yathāvac ca sarvaṁ tebhyaḥ prayacchati

1028007a sa tvaṁ surahitārthāya māyāyogam upāśritaḥ

1028007c vāmanatvaṁ gato viṣṇo kuru kalyāṇam uttamam

1028008a ayaṁ siddhāśramo nāma prasādāt te bhaviṣyati

1028008c siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ

1028009a atha viṣṇur mahātejā adityāṁ samajāyata

1028009c vāmanaṁ rūpam āsthāya vairocanim upāgamat

1028010a trīn kramān atha bhikṣitvā pratigr̥hya ca mānataḥ

1028010c ākramya lokām̐l lokātmā sarvabhūtahite rataḥ

1028011a mahendrāya punaḥ prādān niyamya balim ojasā

1028011c trailokyaṁ sa mahātejāś cakre śakravaśaṁ punaḥ

1028012a tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ

1028012c mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate

1028013a etam āśramam āyānti rākṣasā vighnakāriṇaḥ

1028013c atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ

1028014a adya gacchāmahe rāma siddhāśramam anuttamam

1028014c tad āśramapadaṁ tāta tavāpy etad yathā mama

1028015a taṁ dr̥ṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ

1028015c utpatyotpatya sahasā viśvāmitram apūjayan

1028016a yathārhaṁ cakrire pūjāṁ viśvāmitrāya dhīmate

1028016c tathaiva rājaputrābhyām akurvann atithikriyām

1028017a muhūrtam atha viśrāntau rājaputrāv ariṁdamau

1028017c prāñjalī muniśārdūlam ūcatū raghunandanau

1028018a adyaiva dīkṣāṁ praviśa bhadraṁ te munipuṁgava

1028018c siddhāśramo ’yaṁ siddhaḥ syāt satyam astu vacas tava

1028019a evam ukto mahātejā viśvāmitro mahāmuniḥ

1028019c praviveśa tadā dīkṣāṁ niyato niyatendriyaḥ

1028020a kumārāv api tāṁ rātrim uṣitvā susamāhitau

1028020c prabhātakāle cotthāya viśvāmitram avandatām

1029001a atha tau deśakālajñau rājaputrāv ariṁdamau

1029001c deśe kāle ca vākyajñāv abrūtāṁ kauśikaṁ vacaḥ

1029002a bhagavañ śrotum icchāvo yasmin kāle niśācarau

1029002c saṁrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam

1029003a evaṁ bruvāṇau kākutsthau tvaramāṇau yuyutsayā

1029003c sarve te munayaḥ prītāḥ praśaśaṁsur nr̥pātmajau

1029004a adya prabhr̥ti ṣaḍrātraṁ rakṣataṁ rāghavau yuvām

1029004c dīkṣāṁ gato hy eṣa munir maunitvaṁ ca gamiṣyati

1029005a tau tu tad vacanaṁ śrutvā rājaputrau yaśasvinau

1029005c anidrau ṣaḍahorātraṁ tapovanam arakṣatām

1029006a upāsāṁ cakratur vīrau yattau paramadhanvinau

1029006c rarakṣatur munivaraṁ viśvāmitram ariṁdamau

1029007a atha kāle gate tasmin ṣaṣṭhe ’hani samāgate

1029007c saumitram abravīd rāmo yatto bhava samāhitaḥ

1029008a rāmasyaivaṁ bruvāṇasya tvaritasya yuyutsayā

1029008c prajajvāla tato vediḥ sopādhyāyapurohitā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 23/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1029009a mantravac ca yathānyāyaṁ yajño ’sau saṁpravartate

1029009c ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ

1029010a āvārya gaganaṁ megho yathā prāvr̥ṣi nirgataḥ

1029010c tathā māyāṁ vikurvāṇau rākṣasāv abhyadhāvatām

1029011a mārīcaś ca subāhuś ca tayor anucarās tathā

1029011c āgamya bhīmasaṁkāśā rudhiraughān avāsr̥jan

1029012a tāv āpatantau sahasā dr̥ṣṭvā rājīvalocanaḥ

1029012c lakṣmaṇaṁ tv abhisaṁprekṣya rāmo vacanam abravīt

1029013a paśya lakṣmaṇa durvr̥ttān rākṣasān piśitāśanān

1029013c mānavāstrasamādhūtān anilena yathāghanān

1029014a mānavaṁ paramodāram astraṁ paramabhāsvaram

1029014c cikṣepa paramakruddho mārīcor asi rāghavaḥ

1029015a sa tena paramāstreṇa mānavena samāhitaḥ

1029015c saṁpūrṇaṁ yojanaśataṁ kṣiptaḥ sāgarasaṁplave

1029016a vicetanaṁ vighūrṇantaṁ śīteṣubalapīḍitam

1029016c nirastaṁ dr̥śya mārīcaṁ rāmo lakṣmaṇam abravīt

1029017a paśya lakṣmaṇa śīteṣuṁ mānavaṁ dharmasaṁhitam

1029017c mohayitvā nayaty enaṁ na ca prāṇair viyujyate

1029018a imān api vadhiṣyāmi nirghr̥ṇān duṣṭacāriṇaḥ

1029018c rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān

1029019a vigr̥hya sumahac cāstram āgneyaṁ raghunandanaḥ

1029019c subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi

1029020a śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ

1029020c rāghavaḥ paramodāro munīnāṁ mudam āvahan

1029021a sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ

1029021c r̥ṣibhiḥ pūjitas tatra yathendro vijaye purā

1029022a atha yajñe samāpte tu viśvāmitro mahāmuniḥ

1029022c nirītikā diśo dr̥ṣṭvā kākutstham idam abravīt

1029023a kr̥tārtho ’smi mahābāho kr̥taṁ guruvacas tvayā

1029023c siddhāśramam idaṁ satyaṁ kr̥taṁ rāma mahāyaśaḥ

1030001a atha tāṁ rajanīṁ tatra kr̥tārthau rāmalakṣaṇau

1030001c ūṣatur muditau vīrau prahr̥ṣṭenāntarātmanā

1030002a prabhātāyāṁ tu śarvaryāṁ kr̥tapaurvāhṇikakriyau

1030002c viśvāmitram r̥ṣīṁś cānyān sahitāv abhijagmatuḥ

1030003a abhivādya muniśreṣṭhaṁ jvalantam iva pāvakam

1030003c ūcatur madhurodāraṁ vākyaṁ madhurabhāṣiṇau

1030004a imau svo muniśārdūla kiṁkarau samupasthitau

1030004c ājñāpaya yatheṣṭaṁ vai śāsanaṁ karavāva kim

1030005a evam ukte tatas tābhyāṁ sarva eva maharṣayaḥ

1030005c viśvāmitraṁ puraskr̥tya rāmaṁ vacanam abruvan

1030006a maithilasya naraśreṣṭha janakasya bhaviṣyati

1030006c yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam

1030007a tvaṁ caiva naraśārdūla sahāsmābhir gamiṣyasi

1030007c adbhutaṁ ca dhanūratnaṁ tatra tvaṁ draṣṭum arhasi

1030008a tad dhi pūrvaṁ naraśreṣṭha dattaṁ sadasi daivataiḥ

1030008c aprameyabalaṁ ghoraṁ makhe paramabhāsvaram

1030009a nāsya devā na gandharvā nāsurā na ca rākṣasāḥ

1030009c kartum āropaṇaṁ śaktā na kathaṁ cana mānuṣāḥ

1030010a dhanuṣas tasya vīryaṁ hi jijñāsanto mahīkṣitaḥ

1030010c na śekur āropayituṁ rājaputrā mahābalāḥ

1030011a tad dhanur naraśārdūla maithilasya mahātmanaḥ

1030011c tatra drakṣyasi kākutstha yajñaṁ cādbhutadarśanam

1030012a tad dhi yajñaphalaṁ tena maithilenottamaṁ dhanuḥ

1030012c yācitaṁ naraśārdūla sunābhaṁ sarvadaivataiḥ

1030013a evam uktvā munivaraḥ prasthānam akarot tadā

1030013c sarṣisaṁghaḥ sakākutstha āmantrya vanadevatāḥ

1030014a svasti vo ’stu gamiṣyāmi siddhaḥ siddhāśramād aham

1030014c uttare jāhnavītīre himavantaṁ śiloccayam

1030015a pradakṣiṇaṁ tataḥ kr̥tvā siddhāśramam anuttamam

1030015c uttarāṁ diśam uddiśya prasthātum upacakrame

1030016a taṁ vrajantaṁ munivaram anvagād anusāriṇām

1030016c śakaṭī śatamātraṁ tu prayāṇe brahmavādinām

1030017a mr̥gapakṣigaṇāś caiva siddhāśramanivāsinaḥ

1030017c anujagmur mahātmānaṁ viśvāmitraṁ mahāmunim

1030018a te gatvā dūram adhvānaṁ lambamāne divākare

1030018c vāsaṁ cakrur munigaṇāḥ śoṇākūle samāhitāḥ

1030019a te ’staṁ gate dinakare snātvā hutahutāśanāḥ

1030019c viśvāmitraṁ puraskr̥tya niṣedur amitaujasaḥ

1030020a rāmo ’pi sahasaumitrir munīṁs tān abhipūjya ca

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 24/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1030020c agrato niṣasādātha viśvāmitrasya dhīmataḥ

1030021a atha rāmo mahātejā viśvāmitraṁ mahāmunim

1030021c papraccha muniśārdūlaṁ kautūhalasamanvitaḥ

1030022a bhagavan ko nv ayaṁ deśaḥ samr̥ddhavanaśobhitaḥ

1030022c śrotum icchāmi bhadraṁ te vaktum arhasi tattvataḥ

1030023a codito rāmavākyena kathayām āsa suvrataḥ

1030023c tasya deśasya nikhilam r̥ṣimadhye mahātapāḥ

1031001a brahmayonir mahān āsīt kuśo nāma mahātapāḥ

1031001c vaidarbhyāṁ janayām āsa caturaḥ sadr̥śān sutān

1031001e kuśāmbaṁ kuśanābhaṁ ca ādhūrtarajasaṁ vasum

1031002a dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā

1031002c tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ

1031002e kriyatāṁ pālanaṁ putrā dharmaṁ prāpsyatha puṣkalam

1031003a kuśasya vacanaṁ śrutvā catvāro lokasaṁmatāḥ

1031003c niveśaṁ cakrire sarve purāṇāṁ nr̥varās tadā

1031004a kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm

1031004c kuśanābhas tu dharmātmā paraṁ cakre mahodayam

1031005a ādhūrtarajaso rāma dharmāraṇyaṁ mahīpatiḥ

1031005c cakre puravaraṁ rājā vasuś cakre girivrajam

1031006a eṣā vasumatī rāma vasos tasya mahātmanaḥ

1031006c ete śailavarāḥ pañca prakāśante samantataḥ

1031007a sumāgadhī nadī ramyā māgadhān viśrutāyayau

1031007c pañcānāṁ śailamukhyānāṁ madhye māleva śobhate

1031008a saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ

1031008c pūrvābhicaritā rāma sukṣetrā sasyamālinī

1031009a kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam

1031009c janayām āsa dharmātmā ghr̥tācyāṁ raghunandana

1031010a tās tu yauvanaśālinyo rūpavatyaḥ svalaṁkr̥tāḥ

1031010c udyānabhūmim āgamya prāvr̥ṣīva śatahradāḥ

1031011a gāyantyo nr̥tyamānāś ca vādayantyaś ca rāghava

1031011c āmodaṁ paramaṁ jagmur varābharaṇabhūṣitāḥ

1031012a atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi

1031012c udyānabhūmim āgamya tārā iva ghanāntare

1031013a tāḥ sarvaguṇasaṁpannā rūpayauvanasaṁyutāḥ

1031013c dr̥ṣṭvā sarvātmako vāyur idaṁ vacanam abravīt

1031014a ahaṁ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha

1031014c mānuṣas tyajyatāṁ bhāvo dīrgham āyur avāpsyatha

1031015a tasya tad vacanaṁ śrutvā vāyor akliṣṭakarmaṇaḥ

1031015c apahāsya tato vākyaṁ kanyāśatam athābravīt

1031016a antaś carasi bhūtānāṁ sarveṣāṁ tvaṁ surottama

1031016c prabhāvajñāś ca te sarvāḥ kim asmān avamanyase

1031017a kuśanābhasutāḥ sarvāḥ samarthās tvāṁ surottama

1031017c sthānāc cyāvayituṁ devaṁ rakṣāmas tu tapo vayam

1031018a mā bhūt sa kālo durmedhaḥ pitaraṁ satyavādinam

1031018c nāvamanyasva dharmeṇa svayaṁ varam upāsmahe

1031019a pitā hi prabhur asmākaṁ daivataṁ paramaṁ hi saḥ

1031019c yasya no dāsyati pitā sa no bhartā bhaviṣyati

1031020a tāsāṁ tad vacanaṁ śrutvā vāyuḥ paramakopanaḥ

1031020c praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ

1031021a tāḥ kanyā vāyunā bhagnā viviśur nr̥pater gr̥ham

1031021c dr̥ṣṭvā bhagnās tadā rājā saṁbhrānta idam abravīt

1031022a kim idaṁ kathyatāṁ putryaḥ ko dharmam avamanyate

1031022c kubjāḥ kena kr̥tāḥ sarvā veṣṭantyo nābhibhāṣatha

1032001a tasya tad vacanaṁ śrutvā kuśanābhasya dhīmataḥ

1032001c śirobhiś caraṇau spr̥ṣṭvā kanyāśatam abhāṣata

1032002a vāyuḥ sarvātmako rājan pradharṣayitum icchati

1032002c aśubhaṁ mārgam āsthāya na dharmaṁ pratyavekṣate

1032003a pitr̥matyaḥ sma bhadraṁ te svacchande na vayaṁ sthitāḥ

1032003c pitaraṁ no vr̥ṇīṣva tvaṁ yadi no dāsyate tava

1032004a tena pāpānubandhena vacanaṁ na pratīcchatā

1032004c evaṁ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhr̥ṣam

1032005a tāsāṁ tad vacanaṁ śrutvā rājā paramadhārmikaḥ

1032005c pratyuvāca mahātejāḥ kanyāśatam anuttamam

1032006a kṣāntaṁ kṣamāvatāṁ putryaḥ kartavyaṁ sumahat kr̥tam

1032006c aikamatyam upāgamya kulaṁ cāvekṣitaṁ mama

1032007a alaṁkāro hi nārīṇāṁ kṣamā tu puruṣasya vā

1032007c duṣkaraṁ tac ca vaḥ kṣāntaṁ tridaśeṣu viśeṣataḥ

1032008a yādr̥śīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ

1032008c kṣamā dānaṁ kṣamā yajñaḥ kṣamā satyaṁ ca putrikāḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 25/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1032009a kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṁ viṣṭhitaṁ jagat

1032009c visr̥jya kanyāḥ kākutstha rājā tridaśavikramaḥ

1032010a mantrajño mantrayām āsa pradānaṁ saha mantribhiḥ

1032010c deśe kāle pradānasya sadr̥śe pratipādanam

1032011a etasminn eva kāle tu cūlī nāma mahāmuniḥ

1032011c ūrdhvaretāḥ śubhācāro brāhmaṁ tapa upāgamat

1032012a tapyantaṁ tam r̥ṣiṁ tatra gandharvī paryupāsate

1032012c somadā nāma bhadraṁ te ūrmilā tanayā tadā

1032013a sā ca taṁ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā

1032013c uvāsa kāle dharmiṣṭhā tasyās tuṣṭo ’bhavad guruḥ

1032014a sa ca tāṁ kālayogena provāca raghunandana

1032014c parituṣṭo ’smi bhadraṁ te kiṁ karomi tava priyam

1032015a parituṣṭaṁ muniṁ jñātvā gandharvī madhurasvaram

1032015c uvāca paramaprītā vākyajñā vākyakovidam

1032016a lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ

1032016c brāhmeṇa tapasā yuktaṁ putram icchāmi dhārmikam

1032017a apatiś cāsmi bhadraṁ te bhāryā cāsmi na kasya cit

1032017c brāhmeṇopagatāyāś ca dātum arhasi me sutam

1032018a tasyāḥ prasanno brahmarṣir dadau putram anuttamam

1032018c brahmadatta iti khyātaṁ mānasaṁ cūlinaḥ sutam

1032019a sa rājā brahmadattas tu purīm adhyavasat tadā

1032019c kāmpilyāṁ parayā lakṣmyā devarājo yathā divam

1032020a sa buddhiṁ kr̥tavān rājā kuśanābhaḥ sudhārmikaḥ

1032020c brahmadattāya kākutstha dātuṁ kanyāśataṁ tadā

1032021a tam āhūya mahātejā brahmadattaṁ mahīpatiḥ

1032021c dadau kanyāśataṁ rājā suprītenāntarātmanā

1032022a yathākramaṁ tataḥ pāṇiṁ jagrāha raghunandana

1032022c brahmadatto mahī pālas tāsāṁ devapatir yathā

1032023a spr̥ṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ

1032023c yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṁ tadā

1032024a sa dr̥ṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ

1032024c babhūva paramaprīto harṣaṁ lebhe punaḥ punaḥ

1032025a kr̥todvāhaṁ tu rājānaṁ brahmadattaṁ mahīpatiḥ

1032025c sadāraṁ preṣayām āsa sopādhyāya gaṇaṁ tadā

1032026a somadāpi susaṁhr̥ṣṭā putrasya sadr̥śīṁ kriyām

1032026c yathānyāyaṁ ca gandharvī snuṣās tāḥ pratyanandata

1033001a kr̥todvāhe gate tasmin brahmadatte ca rāghava

1033001c aputraḥ putralābhāya pautrīm iṣṭim akalpayat

1033002a iṣṭyāṁ tu vartamānāyāṁ kuśanābhaṁ mahīpatim

1033002c uvāca paramaprītaḥ kuśo brahmasutas tadā

1033003a putras te sadr̥śaḥ putra bhaviṣyati sudhārmikaḥ

1033003c gādhiṁ prāpsyasi tena tvaṁ kīrtiṁ loke ca śāśvatīm

1033004a evam uktvā kuśo rāma kuśanābhaṁ mahīpatim

1033004c jagāmākāśam āviśya brahmalokaṁ sanātanam

1033005a kasya cit tv atha kālasya kuśanābhasya dhīmataḥ

1033005c jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ

1033006a sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ

1033006c kuśavaṁśaprasūto ’smi kauśiko raghunandana

1033007a pūrvajā bhaginī cāpi mama rāghava suvratā

1033007c nāmnā satyavatī nāma r̥cīke pratipāditā

1033008a saśarīrā gatā svargaṁ bhartāram anuvartinī

1033008c kauśikī paramodārā sā pravr̥ttā mahānadī

1033009a divyā puṇyodakā ramyā himavantam upāśritā

1033009c lokasya hitakāmārthaṁ pravr̥ttā bhaginī mama

1033010a tato ’haṁ himavatpārśve vasāmi niyataḥ sukham

1033010c bhaginyāḥ snehasaṁyuktaḥ kauśikyā raghunandana

1033011a sā tu satyavatī puṇyā satye dharme pratiṣṭhitā

1033011c pativratā mahābhāgā kauśikī saritāṁ varā

1033012a ahaṁ hi niyamād rāma hitvā tāṁ samupāgataḥ

1033012c siddhāśramam anuprāpya siddho ’smi tava tejasā

1033013a eṣā rāma mamotpattiḥ svasya vaṁśasya kīrtitā

1033013c deśasya ca mahābāho yan māṁ tvaṁ paripr̥cchasi

1033014a gato ’rdharātraḥ kākutstha kathāḥ kathayato mama

1033014c nidrām abhyehi bhadraṁ te mā bhūd vighno ’dhvanīha naḥ

1033015a niṣpandās taravaḥ sarve nilīnā mr̥gapakṣiṇaḥ

1033015c naiśena tamasā vyāptā diśaś ca raghunandana

1033016a śanair viyujyate saṁdhyā nabho netrair ivāvr̥tam

1033016c nakṣatratārāgahanaṁ jyotirbhir avabhāsate

1033017a uttiṣṭhati ca śītāṁśuḥ śaśī lokatamonudaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 26/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1033017c hlādayan prāṇināṁ loke manāṁsi prabhayā vibho

1033018a naiśāni sarvabhūtāni pracaranti tatas tataḥ

1033018c yakṣarākṣasasaṁghāś ca raudrāś ca piśitāśanāḥ

1033019a evam uktvā mahātejā virarāma mahāmuniḥ

1033019c sādhu sādhv iti taṁ sarve munayo hy abhyapūjayan

1033020a rāmo ’pi saha saumitriḥ kiṁ cid āgatavismayaḥ

1033020c praśasya muniśārdūlaṁ nidrāṁ samupasevate

1034001a upāsya rātriśeṣaṁ tu śoṇākūle maharṣibhiḥ

1034001c niśāyāṁ suprabhātāyāṁ viśvāmitro ’bhyabhāṣata

1034002a suprabhātā niśā rāma pūrvā saṁdhyā pravartate

1034002c uttiṣṭhottiṣṭha bhadraṁ te gamanāyābhirocaya

1034003a tac chrutvā vacanaṁ tasya kr̥tvā paurvāhṇikīṁ kriyām

1034003c gamanaṁ rocayām āsa vākyaṁ cedam uvāca ha

1034004a ayaṁ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ

1034004c katareṇa pathā brahman saṁtariṣyāmahe vayam

1034005a evam uktas tu rāmeṇa viśvāmitro ’bravīd idam

1034005c eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ

1034006a te gatvā dūram adhvānaṁ gate ’rdhadivase tadā

1034006c jāhnavīṁ saritāṁ śreṣṭhāṁ dadr̥śur munisevitām

1034007a tāṁ dr̥ṣṭvā puṇyasalilāṁ haṁsasārasasevitām

1034007c babhūvur muditāḥ sarve munayaḥ saharāghavāḥ

1034007e tasyās tīre tataś cakrus te āvāsaparigraham

1034008a tataḥ snātvā yathānyāyaṁ saṁtarpya pitr̥devatāḥ

1034008c hutvā caivāgnihotrāṇi prāśya cāmr̥tavad dhaviḥ

1034009a viviśur jāhnavītīre śucau muditamānasāḥ

1034009c viśvāmitraṁ mahātmānaṁ parivārya samantataḥ

1034010a saṁprahr̥ṣṭamanā rāmo viśvāmitram athābravīt

1034010c bhagavañ śrotum icchāmi gaṅgāṁ tripathagāṁ nadīm

1034010e trailokyaṁ katham ākramya gatā nadanadīpatim

1034011a codito rāma vākyena viśvāmitro mahāmuniḥ

1034011c vr̥ddhiṁ janma ca gaṅgāyā vaktum evopacakrame

1034012a śailendro himavān nāma dhātūnām ākaro mahān

1034012c tasya kanyā dvayaṁ rāma rūpeṇāpratimaṁ bhuvi

1034013a yā meruduhitā rāma tayor mātā sumadhyamā

1034013c nāmnā menā manojñā vai patnī himavataḥ priyā

1034014a tasyāṁ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā

1034014c umā nāma dvitīyābhūt kanyā tasyaiva rāghava

1034015a atha jyeṣṭhāṁ surāḥ sarve devatārthacikīrṣayā

1034015c śailendraṁ varayām āsur gaṅgāṁ tripathagāṁ nadīm

1034016a dadau dharmeṇa himavāṁs tanayāṁ lokapāvanīm

1034016c svacchandapathagāṁ gaṅgāṁ trailokyahitakāmyayā

1034017a pratigr̥hya trilokārthaṁ trilokahitakāriṇaḥ

1034017c gaṅgām ādāya te ’gacchan kr̥tārthenāntarātmanā

1034018a yā cānyā śailaduhitā kanyāsīd raghunandana

1034018c ugraṁ sā vratam āsthāya tapas tepe tapodhanā

1034019a ugreṇa tapasā yuktāṁ dadau śailavaraḥ sutām

1034019c rudrāyāpratirūpāya umāṁ lokanamaskr̥tām

1034020a ete te śaila rājasya sute lokanamaskr̥te

1034020c gaṅgā ca saritāṁ śreṣṭhā umā devī ca rāghava

1034021a etat te dharmam ākhyātaṁ yathā tripathagā nadī

1034021c khaṁ gatā prathamaṁ tāta gatiṁ gatimatāṁ vara

1035001a ukta vākye munau tasminn ubhau rāghavalakṣmaṇau

1035001c pratinandya kathāṁ vīrāv ūcatur munipuṁgavam

1035002a dharmayuktam idaṁ brahman kathitaṁ paramaṁ tvayā

1035002c duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi

1035003a vistaraṁ vistarajño ’si divyamānuṣasaṁbhavam

1035003c trīn patho hetunā kena pāvayel lokapāvanī

1035004a kathaṁ gaṅgāṁ tripathagā viśrutā sariduttamā

1035004c triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā

1035005a tathā bruvati kākutsthe viśvāmitras tapodhanaḥ

1035005c nikhilena kathāṁ sarvām r̥ṣimadhye nyavedayat

1035006a purā rāma kr̥todvāhaḥ śitikaṇṭho mahātapāḥ

1035006c dr̥ṣṭvā ca spr̥hayā devīṁ maithunāyopacakrame

1035007a śitikaṇṭhasya devasya divyaṁ varṣaśataṁ gatam

1035007c na cāpi tanayo rāma tasyām āsīt paraṁtapa

1035008a tato devāḥ samudvignāḥ pitāmahapurogamāḥ

1035008c yad ihotpadyate bhūtaṁ kas tat pratisahiṣyate

1035009a abhigamya surāḥ sarve praṇipatyedam abruvan

1035009c devadeva mahādeva lokasyāsya hite rata

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 27/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1035009e surāṇāṁ praṇipātena prasādaṁ kartum arhasi

1035010a na lokā dhārayiṣyanti tava tejaḥ surottama

1035010c brāhmeṇa tapasā yukto devyā saha tapaś cara

1035011a trailokyahitakāmārthaṁ tejas tejasi dhāraya

1035011c rakṣa sarvān imām̐l lokān nālokaṁ kartum arhasi

1035012a devatānāṁ vacaḥ śrutvā sarvalokamaheśvaraḥ

1035012c bāḍham ity abravīt sarvān punaś cedam uvāca ha

1035013a dhārayiṣyāmy ahaṁ tejas tejasy eva sahomayā

1035013c tridaśāḥ pr̥thivī caiva nirvāṇam adhigacchatu

1035014a yad idaṁ kṣubhitaṁ sthānān mama tejo hy anuttamam

1035014c dhārayiṣyati kas tan me bruvantu surasattamāḥ

1035015a evam uktās tato devāḥ pratyūcur vr̥ṣabhadhvajam

1035015c yat tejaḥ kṣubhitaṁ hy etat tad dharā dhārayiṣyati

1035016a evam uktaḥ surapatiḥ pramumoca mahītale

1035016c tejasā pr̥thivī yena vyāptā sagirikānanā

1035017a tato devāḥ punar idam ūcuś cātha hutāśanam

1035017c praviśa tvaṁ mahātejo raudraṁ vāyusamanvitaḥ

1035018a tad agninā punar vyāptaṁ saṁjātaḥ śvetaparvataḥ

1035018c divyaṁ śaravaṇaṁ caiva pāvakādityasaṁnibham

1035018e yatra jāto mahātejāḥ kārtikeyo ’gnisaṁbhavaḥ

1035019a athomāṁ ca śivaṁ caiva devāḥ sarṣi gaṇās tadā

1035019c pūjayām āsur atyarthaṁ suprītamanasas tataḥ

1035020a atha śaila sutā rāma tridaśān idam abravīt

1035020c samanyur aśapat sarvān krodhasaṁraktalocanā

1035021a yasmān nivāritā caiva saṁgatā putrakāmyayā

1035021c apatyaṁ sveṣu dāreṣu notpādayitum arhatha

1035021e adya prabhr̥ti yuṣmākam aprajāḥ santu patnayaḥ

1035022a evam uktvā surān sarvāñ śaśāpa pr̥thivīm api

1035022c avane naikarūpā tvaṁ bahubhāryā bhaviṣyasi

1035023a na ca putrakr̥tāṁ prītiṁ matkrodhakaluṣī kr̥tā

1035023c prāpsyasi tvaṁ sudurmedhe mama putram anicchatī

1035024a tān sarvān vrīḍitān dr̥ṣṭvā surān surapatis tadā

1035024c gamanāyopacakrāma diśaṁ varuṇapālitām

1035025a sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ

1035025c himavatprabhave śr̥ṅge saha devyā maheśvaraḥ

1035026a eṣa te vistaro rāma śailaputryā niveditaḥ

1035026c gaṅgāyāḥ prabhavaṁ caiva śr̥ṇu me sahalakṣmaṇaḥ

1036001a tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā

1036001c senāpatim abhīpsantaḥ pitāmaham upāgaman

1036002a tato ’bruvan surāḥ sarve bhagavantaṁ pitāmaham

1036002c praṇipatya śubhaṁ vākyaṁ sendrāḥ sāgnipurogamāḥ

1036003a yo naḥ senāpatir deva datto bhagavatā purā

1036003c sa tapaḥ param āsthāya tapyate sma sahomayā

1036004a yad atrānantaraṁ kāryaṁ lokānāṁ hitakāmyayā

1036004c saṁvidhatsva vidhānajña tvaṁ hi naḥ paramā gatiḥ

1036005a devatānāṁ vacaḥ śrutvā sarvalokapitāmahaḥ

1036005c sāntvayan madhurair vākyais tridaśān idam abravīt

1036006a śailaputryā yad uktaṁ tan na prajāsyatha patniṣu

1036006c tasyā vacanam akliṣṭaṁ satyam eva na saṁśayaḥ

1036007a iyam ākāśagā gaṅgā yasyāṁ putraṁ hutāśanaḥ

1036007c janayiṣyati devānāṁ senāpatim ariṁdamam

1036008a jyeṣṭhā śailendraduhitā mānayiṣyati taṁ sutam

1036008c umāyās tad bahumataṁ bhaviṣyati na saṁśayaḥ

1036009a tac chrutvā vacanaṁ tasya kr̥tārthā raghunandana

1036009c praṇipatya surāḥ sarve pitāmaham apūjayan

1036010a te gatvā parvataṁ rāma kailāsaṁ dhātumaṇḍitam

1036010c agniṁ niyojayām āsuḥ putrārthaṁ sarvadevatāḥ

1036011a devakāryam idaṁ deva samādhatsva hutāśana

1036011c śailaputryāṁ mahātejo gaṅgāyāṁ teja utsr̥ja

1036012a devatānāṁ pratijñāya gaṅgām abhyetya pāvakaḥ

1036012c garbhaṁ dhāraya vai devi devatānām idaṁ priyam

1036013a ity etad vacanaṁ śrutvā divyaṁ rūpam adhārayat

1036013c sa tasyā mahimāṁ dr̥ṣṭvā samantād avakīryata

1036014a samantatas tadā devīm abhyaṣiñcata pāvakaḥ

1036014c sarvasrotāṁsi pūrṇāni gaṅgāyā raghunandana

1036015a tam uvāca tato gaṅgā sarvadevapurohitam

1036015c aśaktā dhāraṇe deva tava tejaḥ samuddhatam

1036015e dahyamānāgninā tena saṁpravyathitacetanā

1036016a athābravīd idaṁ gaṅgāṁ sarvadevahutāśanaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 28/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1036016c iha haimavate pāde garbho ’yaṁ saṁniveśyatām

1036017a śrutvā tv agnivaco gaṅgā taṁ garbham atibhāsvaram

1036017c utsasarja mahātejāḥ srotobhyo hi tadānagha

1036018a yad asyā nirgataṁ tasmāt taptajāmbūnadaprabham

1036018c kāñcanaṁ dharaṇīṁ prāptaṁ hiraṇyam amalaṁ śubham

1036019a tāmraṁ kārṣṇāyasaṁ caiva taikṣṇyād evābhijāyata

1036019c malaṁ tasyābhavat tatra trapusīsakam eva ca

1036020a tad etad dharaṇīṁ prāpya nānādhātur avardhata

1036021a nikṣiptamātre garbhe tu tejobhir abhirañjitam

1036021c sarvaṁ parvatasaṁnaddhaṁ sauvarṇam abhavad vanam

1036022a jātarūpam iti khyātaṁ tadā prabhr̥ti rāghava

1036022c suvarṇaṁ puruṣavyāghra hutāśanasamaprabham

1036023a taṁ kumāraṁ tato jātaṁ sendrāḥ sahamarudgaṇāḥ

1036023c kṣīrasaṁbhāvanārthāya kr̥ttikāḥ samayojayan

1036024a tāḥ kṣīraṁ jātamātrasya kr̥tvā samayam uttamam

1036024c daduḥ putro ’yam asmākaṁ sarvāsām iti niścitāḥ

1036025a tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan

1036025c putras trailokya vikhyāto bhaviṣyati na saṁśayaḥ

1036026a teṣāṁ tad vacanaṁ śrutvā skannaṁ garbhaparisrave

1036026c snāpayan parayā lakṣmyā dīpyamānam ivānalam

1036027a skanda ity abruvan devāḥ skannaṁ garbhaparisravāt

1036027c kārtikeyaṁ mahābhāgaṁ kākutsthajvalanopamam

1036028a prādurbhūtaṁ tataḥ kṣīraṁ kr̥ttikānām anuttamam

1036028c ṣaṇṇāṁ ṣaḍānano bhūtvā jagrāha stanajaṁ payaḥ

1036029a gr̥hītvā kṣīram ekāhnā sukumāra vapus tadā

1036029c ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ

1036030a surasenāgaṇapatiṁ tatas tam amaladyutim

1036030c abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ

1036031a eṣa te rāma gaṅgāyā vistaro ’bhihito mayā

1036031c kumārasaṁbhavaś caiva dhanyaḥ puṇyas tathaiva ca

1037001a tāṁ kathāṁ kauśiko rāme nivedya madhurākṣaram

1037001c punar evāparaṁ vākyaṁ kākutstham idam abravīt

1037002a ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ

1037002c sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ

1037003a vaidarbhaduhitā rāma keśinī nāma nāmataḥ

1037003c jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī

1037004a ariṣṭanemiduhitā rūpeṇāpratimā bhuvi

1037004c dvitīyā sagarasyāsīt patnī sumatisaṁjñitā

1037005a tābhyāṁ saha tadā rājā patnībhyāṁ taptavāṁs tapaḥ

1037005c himavantaṁ samāsādya bhr̥guprasravaṇe girau

1037006a atha varṣa śate pūrṇe tapasārādhito muniḥ

1037006c sagarāya varaṁ prādād bhr̥guḥ satyavatāṁ varaḥ

1037007a apatyalābhaḥ sumahān bhaviṣyati tavānagha

1037007c kīrtiṁ cāpratimāṁ loke prāpsyase puruṣarṣabha

1037008a ekā janayitā tāta putraṁ vaṁśakaraṁ tava

1037008c ṣaṣṭiṁ putrasahasrāṇi aparā janayiṣyati

1037009a bhāṣamāṇaṁ naravyāghraṁ rājapatnyau prasādya tam

1037009c ūcatuḥ paramaprīte kr̥tāñjalipuṭe tadā

1037010a ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati

1037010c śrotum icchāvahe brahman satyam astu vacas tava

1037011a tayos tad vacanaṁ śrutvā bhr̥guḥ parama dhārmikaḥ

1037011c uvāca paramāṁ vāṇīṁ svacchando ’tra vidhīyatām

1037012a eko vaṁśakaro vāstu bahavo vā mahābalāḥ

1037012c kīrtimanto mahotsāhāḥ kā vā kaṁ varam icchati

1037013a munes tu vacanaṁ śrutvā keśinī raghunandana

1037013c putraṁ vaṁśakaraṁ rāma jagrāha nr̥pasaṁnidhau

1037014a ṣaṣṭiṁ putrasahasrāṇi suparṇabhaginī tadā

1037014c mahotsāhān kīrtimato jagrāha sumatiḥ sutān

1037015a pradakṣiṇam r̥ṣiṁ kr̥tvā śirasābhipraṇamya ca

1037015c jagāma svapuraṁ rājā sabhāryā raghunandana

1037016a atha kāle gate tasmiñ jyeṣṭhā putraṁ vyajāyata

1037016c asamañja iti khyātaṁ keśinī sagarātmajam

1037017a sumatis tu naravyāghra garbhatumbaṁ vyajāyata

1037017c ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsr̥tāḥ

1037018a ghr̥tapūrṇeṣu kumbheṣu dhātryas tān samavardhayan

1037018c kālena mahatā sarve yauvanaṁ pratipedire

1037019a atha dīrgheṇa kālena rūpayauvanaśālinaḥ

1037019c ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṁs tadā

1037020a sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṁbhavaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 29/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1037020c bālān gr̥hītvā tu jale sarayvā raghunandana

1037020e prakṣipya prahasan nityaṁ majjatas tān nirīkṣya vai

1037021a paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt

1037022a tasya putro ’ṁśumān nāma asamañjasya vīryavān

1037022c saṁmataḥ sarvalokasya sarvasyāpi priyaṁvadaḥ

1037023a tataḥ kālena mahatā matiḥ samabhijāyata

1037023c sagarasya naraśreṣṭha yajeyam iti niścitā

1037024a sa kr̥tvā niścayaṁ rājā sopādhyāyagaṇas tadā

1037024c yajñakarmaṇi vedajño yaṣṭuṁ samupacakrame

1038001a viśvāmitravacaḥ śrutvā kathānte raghunandana

1038001c uvāca paramaprīto muniṁ dīptam ivānalam

1038002a śrotum ichāmi bhadraṁ te vistareṇa kathām imām

1038002c pūrvako me kathaṁ brahman yajñaṁ vai samupāharat

1038003a viśvāmitras tu kākutstham uvāca prahasann iva

1038003c śrūyatāṁ vistaro rāma sagarasya mahātmanaḥ

1038004a śaṁkaraśvaśuro nāma himavān acalottamaḥ

1038004c vindhyaparvatam āsādya nirīkṣete parasparam

1038005a tayor madhye pravr̥tto ’bhūd yajñaḥ sa puruṣottama

1038005c sa hi deśo naravyāghra praśasto yajñakarmaṇi

1038006a tasyāśvacaryāṁ kākutstha dr̥ḍhadhanvā mahārathaḥ

1038006c aṁśumān akarot tāta sagarasya mate sthitaḥ

1038007a tasya parvaṇi taṁ yajñaṁ yajamānasya vāsavaḥ

1038007c rākṣasīṁ tanum āsthāya yajñiyāśvam apāharat

1038008a hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ

1038008c upādhyāya gaṇāḥ sarve yajamānam athābruvan

1038009a ayaṁ parvaṇi vegena yajñiyāśvo ’panīyate

1038009c hartāraṁ jahi kākutstha hayaś caivopanīyatām

1038010a yajñac chidraṁ bhavaty etat sarveṣām aśivāya naḥ

1038010c tat tathā kriyatāṁ rājan yathāchidraḥ kratur bhavet

1038011a upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ

1038011c ṣaṣṭiṁ putrasahasrāṇi vākyam etad uvāca ha

1038012a gatiṁ putrā na paśyāmi rakṣasāṁ puruṣarṣabhāḥ

1038012c mantrapūtair mahābhāgair āsthito hi mahākratuḥ

1038013a tad gacchata vicinvadhvaṁ putrakā bhadram astu vaḥ

1038013c samudramālinīṁ sarvāṁ pr̥thivīm anugacchata

1038014a ekaikaṁ yojanaṁ putrā vistāram abhigacchata

1038015a yāvat turagasaṁdarśas tāvat khanata medinīm

1038015c tam eva hayahartāraṁ mārgamāṇā mamājñayā

1038016a dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham

1038016c iha sthāsyāmi bhadraṁ vo yāvat turagadarśanam

1038017a ity uktvā hr̥ṣṭamanaso rājaputrā mahābalāḥ

1038017c jagmur mahītalaṁ rāma pitur vacanayantritāḥ

1038018a yojanāyām avistāram ekaiko dharaṇītalam

1038018c bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ

1038019a śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ

1038019c bhidyamānā vasumatī nanāda raghunandana

1038020a nāgānāṁ vadhyamānānām asurāṇāṁ ca rāghava

1038020c rākṣasānāṁ ca durdharṣaḥ sattvānāṁ ninado ’bhavat

1038021a yojanānāṁ sahasrāṇi ṣaṣṭiṁ tu raghunandana

1038021c bibhidur dharaṇīṁ vīrā rasātalam anuttamam

1038022a evaṁ parvatasaṁbādhaṁ jambūdvīpaṁ nr̥pātmajāḥ

1038022c khananto nr̥paśārdūla sarvataḥ paricakramuḥ

1038023a tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ

1038023c saṁbhrāntamanasaḥ sarve pitāmaham upāgaman

1038024a te prasādya mahātmānaṁ viṣaṇṇavadanās tadā

1038024c ūcuḥ paramasaṁtrastāḥ pitāmaham idaṁ vacaḥ

1038025a bhagavan pr̥thivī sarvā khanyate sagarātmajaiḥ

1038025c bahavaś ca mahātmāno vadhyante jalacāriṇaḥ

1038026a ayaṁ yajñahano ’smākam anenāśvo ’panīyate

1038026c iti te sarvabhūtāni nighnanti sagarātmajaḥ

1039001a devatānāṁ vacaḥ śrutvā bhagavān vai pitāmahaḥ

1039001c pratyuvāca susaṁtrastān kr̥tāntabalamohitān

1039002a yasyeyaṁ vasudhā kr̥tsnā vāsudevasya dhīmataḥ

1039002c kāpilaṁ rūpam āsthāya dhārayaty aniśaṁ dharām

1039003a pr̥thivyāś cāpi nirbhedo dr̥ṣṭa eva sanātanaḥ

1039003c sagarasya ca putrāṇāṁ vināśo ’dīrghajīvinām

1039004a pitāmahavacaḥ śrutvā trayas triṁśad ariṁdamaḥ

1039004c devāḥ paramasaṁhr̥ṣṭāḥ punar jagmur yathāgatam

1039005a sagarasya ca putrāṇāṁ prādur āsīn mahātmanām

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 30/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1039005c pr̥thivyāṁ bhidyamānāyāṁ nirghātasamanisvanaḥ

1039006a tato bhittvā mahīṁ sarvāṁ kr̥tvā cāpi pradakṣiṇam

1039006c sahitāḥ sagarāḥ sarve pitaraṁ vākyam abruvan

1039007a parikrāntā mahī sarvā sattvavantaś ca sūditāḥ

1039007c devadānavarakṣāṁsi piśācoragakiṁnarāḥ

1039008a na ca paśyāmahe ’śvaṁ tam aśvahartāram eva ca

1039008c kiṁ kariṣyāma bhadraṁ te buddhir atra vicāryatām

1039009a teṣāṁ tad vacanaṁ śrutvā putrāṇāṁ rājasattamaḥ

1039009c samanyur abravīd vākyaṁ sagaro raghunandana

1039010a bhūyaḥ khanata bhadraṁ vo nirbhidya vasudhātalam

1039010c aśvahartāram āsādya kr̥tārthāś ca nivartatha

1039011a pitur vacanam āsthāya sagarasya mahātmanaḥ

1039011c ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan

1039012a khanyamāne tatas tasmin dadr̥śuḥ parvatopamam

1039012c diśāgajaṁ virūpākṣaṁ dhārayantaṁ mahītalam

1039013a saparvatavanāṁ kr̥tsnāṁ pr̥thivīṁ raghunandana

1039013c śirasā dhārayām āsa virūpākṣo mahāgajaḥ

1039014a yadā parvaṇi kākutstha viśramārthaṁ mahāgajaḥ

1039014c khedāc cālayate śīrṣaṁ bhūmikampas tadhā bhavet

1039015a taṁ te pradakṣiṇaṁ kr̥tvā diśāpālaṁ mahāgajam

1039015c mānayanto hi te rāma jagmur bhittvā rasātalam

1039016a tataḥ pūrvāṁ diśaṁ bhittvā dakṣiṇāṁ bibhiduḥ punaḥ

1039016c dakṣiṇasyām api diśi dadr̥śus te mahāgajam

1039017a mahāpadmaṁ mahātmānaṁ sumahāparvatopamam

1039017c śirasā dhārayantaṁ te vismayaṁ jagmur uttamam

1039018a tataḥ pradakṣiṇaṁ kr̥tvā sagarasya mahātmanaḥ

1039018c ṣaṣṭiḥ putrasahasrāṇi paścimāṁ bibhidur diśam

1039019a paścimāyām api diśi mahāntam acalopamam

1039019c diśāgajaṁ saumanasaṁ dadr̥śus te mahābalāḥ

1039020a taṁ te pradakṣiṇaṁ kr̥tvā pr̥ṣṭvā cāpi nirāmayam

1039020c khanantaḥ samupakrāntā diśaṁ somavatīṁ tadā

1039021a uttarasyāṁ raghuśreṣṭha dadr̥śur himapāṇḍuram

1039021c bhadraṁ bhadreṇa vapuṣā dhārayantaṁ mahīm imām

1039022a samālabhya tataḥ sarve kr̥tvā cainaṁ pradakṣiṇam

1039022c ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam

1039023a tataḥ prāguttarāṁ gatvā sāgarāḥ prathitāṁ diśam

1039023c roṣād abhyakhanan sarve pr̥thivīṁ sagarātmajāḥ

1039024a dadr̥śuḥ kapilaṁ tatra vāsudevaṁ sanātanam

1039024c hayaṁ ca tasya devasya carantam avidūrataḥ

1039025a te taṁ yajñahanaṁ jñātvā krodhaparyākulekṣaṇāḥ

1039025c abhyadhāvanta saṁkruddhās tiṣṭha tiṣṭheti cābruvan

1039026a asmākaṁ tvaṁ hi turagaṁ yajñiyaṁ hr̥tavān asi

1039026c durmedhas tvaṁ hi saṁprāptān viddhi naḥ sagarātmajān

1039027a śrutvā tad vacanaṁ teṣāṁ kapilo raghunandana

1039027c roṣeṇa mahatāviṣṭo huṁkāram akarot tadā

1039028a tatas tenāprameyena kapilena mahātmanā

1039028c bhasmarāśīkr̥tāḥ sarve kākutstha sagarātmajāḥ

1040001a putrāṁś ciragatāñ jñātvā sagaro raghunandana

1040001c naptāram abravīd rājā dīpyamānaṁ svatejasā

1040002a śūraś ca kr̥tavidyaś ca pūrvais tulyo ’si tejasā

1040002c pitr̥̄ṇāṁ gatim anviccha yena cāśvo ’pahāritaḥ

1040003a antarbhaumāni sattvāni vīryavanti mahānti ca

1040003c teṣāṁ tvaṁ pratighātārthaṁ sāsiṁ gr̥hṇīṣva kārmukam

1040004a abhivādyābhivādyāṁs tvaṁ hatvā vighnakarān api

1040004c siddhārthaḥ saṁnivartasva mama yajñasya pāragaḥ

1040005a evam ukto ’ṁśumān samyak sagareṇa mahātmanā

1040005c dhanur ādāya khaḍgaṁ ca jagāma laghuvikramaḥ

1040006a sa khātaṁ pitr̥bhir mārgam antarbhaumaṁ mahātmabhiḥ

1040006c prāpadyata naraśreṣṭha tena rājñābhicoditaḥ

1040007a daityadānavarakṣobhiḥ piśācapatagoragaiḥ

1040007c pūjyamānaṁ mahātejā diśāgajam apaśyata

1040008a sa taṁ pradakṣiṇaṁ kr̥tvā pr̥ṣṭvā caiva nirāmayam

1040008c pitr̥̄n sa paripapraccha vājihartāram eva ca

1040009a diśāgajas tu tac chrutvā prītyāhāṁśumato vacaḥ

1040009c āsamañjakr̥tārthas tvaṁ sahāśvaḥ śīghram eṣyasi

1040010a tasya tad vacanaṁ śrutvā sarvān eva diśāgajān

1040010c yathākramaṁ yathānyāyaṁ praṣṭuṁ samupacakrame

1040011a taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ

1040011c pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 31/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1040012a teṣāṁ tad vacanaṁ śrutvā jagāma laghuvikramaḥ

1040012c bhasmarāśīkr̥tā yatra pitaras tasya sāgarāḥ

1040013a sa duḥkhavaśam āpannas tv asamañjasutas tadā

1040013c cukrośa paramārtas tu vadhāt teṣāṁ suduḥkhitaḥ

1040014a yajñiyaṁ ca hayaṁ tatra carantam avidūrataḥ

1040014c dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ

1040015a dadarśa puruṣavyāghro kartukāmo jalakriyām

1040015c salilārthī mahātejā na cāpaśyaj jalāśayam

1040016a visārya nipuṇāṁ dr̥ṣṭiṁ tato ’paśyat khagādhipam

1040016c pitr̥̄ṇāṁ mātulaṁ rāma suparṇam anilopamam

1040017a sa cainam abravīd vākyaṁ vainateyo mahābalaḥ

1040017c mā śucaḥ puruṣavyāghra vadho ’yaṁ lokasaṁmataḥ

1040018a kapilenāprameyena dagdhā hīme mahābalāḥ

1040018c salilaṁ nārhasi prājña dātum eṣāṁ hi laukikam

1040019a gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha

1040019c bhasmarāśīkr̥tān etān pāvayel lokapāvanī

1040020a tayā klinnam idaṁ bhasma gaṅgayā lokakāntayā

1040020c ṣaṣṭiṁ putrasahasrāṇi svargalokaṁ nayiṣyati

1040021a gaccha cāśvaṁ mahābhāga saṁgr̥hya puruṣarṣabha

1040021c yajñaṁ paitāmahaṁ vīra nirvartayitum arhasi

1040022a suparṇavacanaṁ śrutvā so ’ṁśumān ativīryavān

1040022c tvaritaṁ hayam ādāya punar āyān mahāyaśāḥ

1040023a tato rājānam āsādya dīkṣitaṁ raghunandana

1040023c nyavedayad yathāvr̥ttaṁ suparṇavacanaṁ tathā

1040024a tac chrutvā ghorasaṁkāśaṁ vākyam aṁśumato nr̥paḥ

1040024c yajñaṁ nirvartayām āsa yathākalpaṁ yathāvidhi

1040025a svapuraṁ cāgamac chrīmān iṣṭayajño mahīpatiḥ

1040025c gaṅgāyāś cāgame rājā niścayaṁ nādhyagacchata

1040026a agatvā niścayaṁ rājā kālena mahatā mahān

1040026c triṁśadvarṣasahasrāṇi rājyaṁ kr̥tvā divaṁ gataḥ

1041001a kāladharmaṁ gate rāma sagare prakr̥tījanāḥ

1041001c rājānaṁ rocayām āsur aṁśumantaṁ sudhārmikam

1041002a sa rājā sumahān āsīd aṁśumān raghunandana

1041002c tasya putro mahān āsīd dilīpa iti viśrutaḥ

1041003a tasmin rājyaṁ samāveśya dilīpe raghunandana

1041003c himavacchikhare ramye tapas tepe sudāruṇam

1041004a dvātriṁśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ

1041004c tapovanagato rājā svargaṁ lebhe tapodhanaḥ

1041005a dilīpas tu mahātejāḥ śrutvā paitāmahaṁ vadham

1041005c duḥkhopahatayā buddhyā niścayaṁ nādhyagacchata

1041006a kathaṁ gaṅgāvataraṇaṁ kathaṁ teṣāṁ jalakriyā

1041006c tārayeyaṁ kathaṁ caitān iti cintā paro ’bhavat

1041007a tasya cintayato nityaṁ dharmeṇa viditātmanaḥ

1041007c putro bhagīratho nāma jajñe paramadhārmikaḥ

1041008a dilīpas tu mahātejā yajñair bahubhir iṣṭavān

1041008c triṁśadvarṣasahasrāṇi rājā rājyam akārayat

1041009a agatvā niścayaṁ rājā teṣām uddharaṇaṁ prati

1041009c vyādhinā naraśārdūla kāladharmam upeyivān

1041010a indralokaṁ gato rājā svārjitenaiva karmaṇā

1041010c rājye bhagīrathaṁ putram abhiṣicya nararṣabhaḥ

1041011a bhagīrathas tu rājarṣir dhārmiko raghunandana

1041011c anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ

1041012a sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana

1041012c ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ

1041013a tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ

1041013c suprīto bhagavān brahmā prajānāṁ patir īśvaraḥ

1041014a tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ

1041014c bhagīrathaṁ mahātmānaṁ tapyamānam athābravīt

1041015a bhagīratha mahābhāga prītas te ’haṁ janeśvara

1041015c tapasā ca sutaptena varaṁ varaya suvrata

1041016a tam uvāca mahātejāḥ sarvalokapitāmaham

1041016c bhagīratho mahābhāgaḥ kr̥tāñjalir avasthitaḥ

1041017a yadi me bhagavān prīto yady asti tapasaḥ phalam

1041017c sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ

1041018a gaṅgāyāḥ salilaklinne bhasmany eṣāṁ mahātmanām

1041018c svargaṁ gaccheyur atyantaṁ sarve me prapitāmahāḥ

1041019a deyā ca saṁtatir deva nāvasīdet kulaṁ ca naḥ

1041019c ikṣvākūṇāṁ kule deva eṣa me ’stu varaḥ paraḥ

1041020a uktavākyaṁ tu rājānaṁ sarvalokapitāmahaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 32/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1041020c pratyuvāca śubhāṁ vāṇīṁ madhurāṁ madhurākṣarām

1041021a manoratho mahān eṣa bhagīratha mahāratha

1041021c evaṁ bhavatu bhadraṁ te ikṣvākukulavardhana

1041022a iyaṁ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā

1041022c tāṁ vai dhārayituṁ rājan haras tatra niyujyatām

1041023a gaṅgāyāḥ patanaṁ rājan pr̥thivī na sahiṣyate

1041023c tāṁ vai dhārayituṁ vīra nānyaṁ paśyāmi śūlinaḥ

1041024a tam evam uktvā rājānaṁ gaṅgāṁ cābhāṣya lokakr̥t

1041024c jagāma tridivaṁ devaḥ saha sarvair marudgaṇaiḥ

1042001a devadeve gate tasmin so ’ṅguṣṭhāgranipīḍitām

1042001c kr̥tvā vasumatīṁ rāma saṁvatsaram upāsata

1042002a atha saṁvatsare pūrṇe sarvalokanamaskr̥taḥ

1042002c umāpatiḥ paśupatī rājānam idam abravīt

1042003a prītas te ’haṁ naraśreṣṭha kariṣyāmi tava priyam

1042003c śirasā dhārayiṣyāmi śailarājasutām aham

1042004a tato haimavatī jyeṣṭhā sarvalokanamaskr̥tā

1042004c tadā sātimahad rūpaṁ kr̥tvā vegaṁ ca duḥsaham

1042004e ākāśād apatad rāma śive śivaśirasy uta

1042005a naiva sā nirgamaṁ lebhe jaṭāmaṇḍalamohitā

1042005c tatraivābabhramad devī saṁvatsaragaṇān bahūn

1042006a anena toṣitaś cāsīd atyarthaṁ raghunandana

1042006c visasarja tato gaṅgāṁ haro bindusaraḥ prati

1042007a gaganāc chaṁkaraśiras tato dharaṇim āgatā

1042007c vyasarpata jalaṁ tatra tīvraśabdapuraskr̥tam

1042008a tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā

1042008c vyalokayanta te tatra gaganād gāṁ gatāṁ tadā

1042009a vimānair nagarākārair hayair gajavarais tathā

1042009c pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ

1042010a tad adbhutatamaṁ loke gaṅgāpatanam uttamam

1042010c didr̥kṣavo devagaṇāḥ sameyur amitaujasaḥ

1042011a saṁpatadbhiḥ suragaṇais teṣāṁ cābharaṇaujasā

1042011c śatādityam ivābhāti gaganaṁ gatatoyadam

1042012a śiṁśumāroragagaṇair mīnair api ca cañcalaiḥ

1042012c vidyudbhir iva vikṣiptair ākāśam abhavat tadā

1042013a pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā

1042013c śāradābhrair ivākīrṇaṁ gaganaṁ haṁsasaṁplavaiḥ

1042014a kva cid drutataraṁ yāti kuṭilaṁ kva cid āyatam

1042014c vinataṁ kva cid uddhūtaṁ kva cid yāti śanaiḥ śanaiḥ

1042015a salilenaiva salilaṁ kva cid abhyāhataṁ punaḥ

1042015c muhur ūrdhvapathaṁ gatvā papāta vasudhāṁ punaḥ

1042016a tac chaṁkaraśirobhraṣṭaṁ bhraṣṭaṁ bhūmitale punaḥ

1042016c vyarocata tadā toyaṁ nirmalaṁ gatakalmaṣam

1042017a tatrarṣigaṇagandharvā vasudhātalavāsinaḥ

1042017c bhavāṅgapatitaṁ toyaṁ pavitram iti paspr̥śuḥ

1042018a śāpāt prapatitā ye ca gaganād vasudhātalam

1042018c kr̥tvā tatrābhiṣekaṁ te babhūvur gatakalmaṣāḥ

1042019a dhūpapāpāḥ punas tena toyenātha subhāsvatā

1042019c punar ākāśam āviśya svām̐l lokān pratipedire

1042020a mumude mudito lokas tena toyena bhāsvatā

1042020c kr̥tābhiṣeko gaṅgāyāṁ babhūva vigataklamaḥ

1042021a bhagīratho ’pi rājarṣir divyaṁ syandanam āsthitaḥ

1042021c prāyād agre mahātejās taṁ gaṅgā pr̥ṣṭhato ’nvagāt

1042022a devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ

1042022c gandharvayakṣapravarāḥ sakiṁnaramahoragāḥ

1042023a sarvāś cāpsaraso rāma bhagīratharathānugāḥ

1042023c gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye

1042024a yato bhagīratho rājā tato gaṅgā yaśasvinī

1042024c jagāma saritāṁ śreṣṭhā sarvapāpavināśinī

1043001a sa gatvā sāgaraṁ rājā gaṅgayānugatas tadā

1043001c praviveśa talaṁ bhūmer yatra te bhasmasātkr̥tāḥ

1043002a bhasmany athāplute rāma gaṅgāyāḥ salilena vai

1043002c sarva lokaprabhur brahmā rājānam idam abravīt

1043003a tāritā naraśārdūla divaṁ yātāś ca devavat

1043003c ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ

1043004a sāgarasya jalaṁ loke yāvat sthāsyati pārthiva

1043004c sagarasyātmajās tāvat svarge sthāsyanti devavat

1043005a iyaṁ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati

1043005c tvatkr̥tena ca nāmnā vai loke sthāsyati viśrutā

1043006a gaṅgā tripathagā nāma divyā bhāgīrathīti ca

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 33/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1043006c tripatho bhāvayantīti tatas tripathagā smr̥tā

1043007a pitāmahānāṁ sarveṣāṁ tvam atra manujādhipa

1043007c kuruṣva salilaṁ rājan pratijñām apavarjaya

1043008a pūrvakeṇa hi te rājaṁs tenātiyaśasā tadā

1043008c dharmiṇāṁ pravareṇātha naiṣa prāpto manorathaḥ

1043009a tathaivāṁśumatā tāta loke ’pratimatejasā

1043009c gaṅgāṁ prārthayatā netuṁ pratijñā nāpavarjitā

1043010a rājarṣiṇā guṇavatā maharṣisamatejasā

1043010c mattulyatapasā caiva kṣatradharmasthitena ca

1043011a dilīpena mahābhāga tava pitrātitejasā

1043011c punar na śaṅkitā netuṁ gaṅgāṁ prārthayatānagha

1043012a sā tvayā samatikrāntā pratijñā puruṣarṣabha

1043012c prāpto ’si paramaṁ loke yaśaḥ paramasaṁmatam

1043013a yac ca gaṅgāvataraṇaṁ tvayā kr̥tam ariṁdama

1043013c anena ca bhavān prāpto dharmasyāyatanaṁ mahat

1043014a plāvayasva tvam ātmānaṁ narottama sadocite

1043014c salile puruṣavyāghra śuciḥ puṇyaphalo bhava

1043015a pitāmahānāṁ sarveṣāṁ kuruṣva salilakriyām

1043015c svasti te ’stu gamiṣyāmi svaṁ lokaṁ gamyatāṁ nr̥pa

1043016a ity evam uktvā deveśaḥ sarvalokapitāmahaḥ

1043016c yathāgataṁ tathāgacchad devalokaṁ mahāyaśāḥ

1043017a bhagīratho ’pi rājarṣiḥ kr̥tvā salilam uttamam

1043017c yathākramaṁ yathānyāyaṁ sāgarāṇāṁ mahāyaśāḥ

1043017e kr̥todakaḥ śucī rājā svapuraṁ praviveśa ha

1043018a samr̥ddhārtho naraśreṣṭha svarājyaṁ praśaśāsa ha

1043018c pramumoda ca lokas taṁ nr̥pam āsādya rāghava

1043018e naṣṭaśokaḥ samr̥ddhārtho babhūva vigatajvaraḥ

1043019a eṣa te rāma gaṅgāyā vistaro ’bhihito mayā

1043019c svasti prāpnuhi bhadraṁ te saṁdhyākālo ’tivartate

1043020a dhanyaṁ yaśasyam āyuṣyaṁ svargyaṁ putryam athāpi ca

1043020c idam ākhyānam ākhyātaṁ gaṅgāvataraṇaṁ mayā

1044001a viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ

1044001c vismayaṁ paramaṁ gatvā viśvāmitram athābravīt

1044002a atyadbhutam idaṁ brahman kathitaṁ paramaṁ tvayā

1044002c gaṅgāvataraṇaṁ puṇyaṁ sāgarasya ca pūraṇam

1044003a tasya sā śarvarī sarvā saha saumitriṇā tadā

1044003c jagāma cintayānasya viśvāmitrakathāṁ śubhām

1044004a tataḥ prabhāte vimale viśvāmitraṁ mahāmunim

1044004c uvāca rāghavo vākyaṁ kr̥tāhnikam ariṁdamaḥ

1044005a gatā bhagavatī rātriḥ śrotavyaṁ paramaṁ śrutam

1044005c kṣaṇabhūteva sā rātriḥ saṁvr̥tteyaṁ mahātapaḥ

1044005e imāṁ cintayataḥ sarvāṁ nikhilena kathāṁ tava

1044006a tarāma saritāṁ śreṣṭhāṁ puṇyāṁ tripathagāṁ nadīm

1044006c naur eṣā hi sukhāstīrṇā r̥ṣīṇāṁ puṇyakarmaṇām

1044006e bhagavantam iha prāptaṁ jñātvā tvaritam āgatā

1044007a tasya tad vacanaṁ śrutvā rāghavasya mahātmanaḥ

1044007c saṁtāraṁ kārayām āsa sarṣisaṁghaḥ sarāghavaḥ

1044008a uttaraṁ tīram āsādya saṁpūjyarṣigaṇaṁ tatha

1044008c gaṅgākūle niviṣṭās te viśālāṁ dadr̥śuḥ purīm

1044009a tato munivaras tūrṇaṁ jagāma saharāghavaḥ

1044009c viśālāṁ nagarīṁ ramyāṁ divyāṁ svargopamāṁ tadā

1044010a atha rāmo mahāprājño viśvāmitraṁ mahāmunim

1044010c papraccha prāñjalir bhūtvā viśālām uttamāṁ purīm

1044011a kataro rājavaṁśo ’yaṁ viśālāyāṁ mahāmune

1044011c śrotum icchāmi bhadraṁ te paraṁ kautūhalaṁ hi me

1044012a tasya tad vacanaṁ śrutvā rāmasya munipuṁgavaḥ

1044012c ākhyātuṁ tat samārebhe viśālasya purātanam

1044013a śrūyatāṁ rāma śakrasya kathāṁ kathayataḥ śubhām

1044013c asmin deśe hi yad vr̥ttaṁ śr̥ṇu tattvena rāghava

1044014a pūrvaṁ kr̥tayuge rāma diteḥ putrā mahābalāḥ

1044014c aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ

1044015a tatas teṣāṁ naraśreṣṭha buddhir āsīn mahātmanām

1044015c amarā nirjarāś caiva kathaṁ syāma nirāmayāḥ

1044016a teṣāṁ cintayatāṁ rāma buddhir āsīd vipaścitām

1044016c kṣīrodamathanaṁ kr̥tvā rasaṁ prāpsyāma tatra vai

1044017a tato niścitya mathanaṁ yoktraṁ kr̥tvā ca vāsukim

1044017c manthānaṁ mandaraṁ kr̥tvā mamanthur amitaujasaḥ

1044018a atha dhanvantarir nāma apsarāś ca suvarcasaḥ

1044018c apsu nirmathanād eva rasāt tasmād varastriyaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 34/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1044018e utpetur manujaśreṣṭha tasmād apsaraso ’bhavan

1044019a ṣaṣṭiḥ koṭyo ’bhavaṁs tāsām apsarāṇāṁ suvarcasām

1044019c asaṁkhyeyās tu kākutstha yās tāsāṁ paricārikāḥ

1044020a na tāḥ sma pratigr̥hṇanti sarve te devadānavāḥ

1044020c apratigrahaṇāc caiva tena sādhāraṇāḥ smr̥tāḥ

1044021a varuṇasya tataḥ kanyā vāruṇī raghunandana

1044021c utpapāta mahābhāgā mārgamāṇā parigraham

1044022a diteḥ putrā na tāṁ rāma jagr̥hur varuṇātmajām

1044022c adites tu sutā vīra jagr̥hus tām aninditām

1044023a asurās tena daiteyāḥ surās tenāditeḥ sutāḥ

1044023c hr̥ṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ

1044024a uccaiḥśravā hayaśreṣṭho maṇiratnaṁ ca kaustubham

1044024c udatiṣṭhan naraśreṣṭha tathaivāmr̥tam uttamam

1044025a atha tasya kr̥te rāma mahān āsīt kulakṣayaḥ

1044025c adites tu tataḥ putrā diteḥ putrāṇa sūdayan

1044026a aditer ātmajā vīrā diteḥ putrān nijaghnire

1044026c tasmin ghore mahāyuddhe daiteyādityayor bhr̥śam

1044027a nihatya ditiputrāṁs tu rājyaṁ prāpya puraṁdaraḥ

1044027c śaśāsa mudito lokān sarṣisaṁghān sacāraṇān

1045001a hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā

1045001c mārīcaṁ kāśyapaṁ rāma bhartāram idam abravīt

1045002a hataputrāsmi bhagavaṁs tava putrair mahābalaiḥ

1045002c śakrahantāram icchāmi putraṁ dīrghatapo’rjitam

1045003a sāhaṁ tapaś cariṣyāmi garbhaṁ me dātum arhasi

1045003c īdr̥śaṁ śakrahantāraṁ tvam anujñātum arhasi

1045004a tasyās tad vacanaṁ śrutvā mārīcaḥ kāśyapas tadā

1045004c pratyuvāca mahātejā ditiṁ paramaduḥkhitām

1045005a evaṁ bhavatu bhadraṁ te śucir bhava tapodhane

1045005c janayiṣyasi putraṁ tvaṁ śakra hantāram āhave

1045006a pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi

1045006c putraṁ trailokya hantāraṁ mattas tvaṁ janayiṣyasi

1045007a evam uktvā mahātejāḥ pāṇinā sa mamārja tām

1045007c samālabhya tataḥ svastīty uktvā sa tapase yayau

1045008a gate tasmin naraśreṣṭha ditiḥ paramaharṣitā

1045008c kuśaplavanam āsādya tapas tepe sudāruṇam

1045009a tapas tasyāṁ hi kurvatyāṁ paricaryāṁ cakāra ha

1045009c sahasrākṣo naraśreṣṭha parayā guṇasaṁpadā

1045010a agniṁ kuśān kāṣṭham apaḥ phalaṁ mūlaṁ tathaiva ca

1045010c nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam

1045011a gātrasaṁvāhanaiś caiva śramāpanayanais tathā

1045011c śakraḥ sarveṣu kāleṣu ditiṁ paricacāra ha

1045012a atha varṣasahasretu daśone raghu nandana

1045012c ditiḥ paramasaṁprītā sahasrākṣam athābravīt

1045013a tapaś carantyā varṣāṇi daśa vīryavatāṁ vara

1045013c avaśiṣṭāni bhadraṁ te bhrātaraṁ drakṣyase tataḥ

1045014a tam ahaṁ tvatkr̥te putra samādhāsye jayotsukam

1045014c trailokyavijayaṁ putra saha bhokṣyasi vijvaraḥ

1045015a evam uktvā ditiḥ śakraṁ prāpte madhyaṁ divākare

1045015c nidrayāpahr̥tā devī pādau kr̥tvātha śīrṣataḥ

1045016a dr̥ṣṭvā tām aśuciṁ śakraḥ pādataḥ kr̥tamūrdhajām

1045016c śiraḥsthāne kr̥tau pādau jahāsa ca mumoda ca

1045017a tasyāḥ śarīravivaraṁ viveśa ca puraṁdaraḥ

1045017c garbhaṁ ca saptadhā rāma bibheda paramātmavān

1045018a bidhyamānas tato garbho vajreṇa śataparvaṇā

1045018c ruroda susvaraṁ rāma tato ditir abudhyata

1045019a mā rudo mā rudaś ceti garbhaṁ śakro ’bhyabhāṣata

1045019c bibheda ca mahātejā rudantam api vāsavaḥ

1045020a na hantavyo na hantavya ity evaṁ ditir abravīt

1045020c niṣpapāta tataḥ śakro mātur vacanagauravāt

1045021a prāñjalir vajrasahito ditiṁ śakro ’bhyabhāṣata

1045021c aśucir devi suptāsi pādayoḥ kr̥tamūrdhajā

1045022a tadantaram ahaṁ labdhvā śakrahantāram āhave

1045022c abhindaṁ saptadhā devi tan me tvaṁ kṣantum arhasi

1046001a saptadhā tu kr̥te garbhe ditiḥ paramaduḥkhitā

1046001c sahasrākṣaṁ durādharṣaṁ vākyaṁ sānunayābravīt

1046002a mamāparādhād garbho ’yaṁ saptadhā viphalīkr̥taḥ

1046002c nāparādho ’sti deveśa tavātra balasūdana

1046003a priyaṁ tu kr̥tam icchāmi mama garbhaviparyaye

1046003c marutāṁ saptaṁ saptānāṁ sthānapālā bhavantv ime

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 35/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1046004a vātaskandhā ime sapta carantu divi putrakāḥ

1046004c mārutā iti vikhyātā divyarūpā mamātmajāḥ

1046005a brahmalokaṁ caratv eka indralokaṁ tathāparaḥ

1046005c divi vāyur iti khyātas tr̥tīyo ’pi mahāyaśāḥ

1046006a catvāras tu suraśreṣṭha diśo vai tava śāsanāt

1046006c saṁcariṣyanti bhadraṁ te devabhūtā mamātmajāḥ

1046006e tvatkr̥tenaiva nāmnā ca mārutā iti viśrutāḥ

1046007a tasyās tad vacanaṁ śrutvā sahasrākṣaḥ puraṁdaraḥ

1046007c uvāca prāñjalir vākyaṁ ditiṁ balaniṣūdanaḥ

1046008a sarvam etad yathoktaṁ te bhaviṣyati na saṁśayaḥ

1046008c vicariṣyanti bhadraṁ te devabhūtās tavātmajāḥ

1046009a evaṁ tau niścayaṁ kr̥tvā mātāputrau tapovane

1046009c jagmatus tridivaṁ rāma kr̥tārthāv iti naḥ śrutam

1046010a eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā

1046010c ditiṁ yatra tapaḥ siddhām evaṁ paricacāra saḥ

1046011a ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ

1046011c alambuṣāyām utpanno viśāla iti viśrutaḥ

1046012a tena cāsīd iha sthāne viśāleti purī kr̥tā

1046013a viśālasya suto rāma hemacandro mahābalaḥ

1046013c sucandra iti vikhyāto hemacandrād anantaraḥ

1046014a sucandratanayo rāma dhūmrāśva iti viśrutaḥ

1046014c dhūmrāśvatanayaś cāpi sr̥ñjayaḥ samapadyata

1046015a sr̥ñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān

1046015c kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ

1046016a kuśāśvasya mahātejāḥ somadattaḥ pratāpavān

1046016c somadattasya putras tu kākutstha iti viśrutaḥ

1046017a tasya putro mahātejāḥ saṁpraty eṣa purīm imām

1046017c āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ

1046018a ikṣvākos tu prasādena sarve vaiśālikā nr̥pāḥ

1046018c dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ

1046019a ihādya rajanīṁ rāma sukhaṁ vatsyāmahe vayam

1046019c śvaḥ prabhāte naraśreṣṭha janakaṁ draṣṭum arhasi

1046020a sumatis tu mahātejā viśvāmitram upāgatam

1046020c śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ

1046021a pūjāṁ ca paramāṁ kr̥tvā sopādhyāyaḥ sabāndhavaḥ

1046021c prāñjaliḥ kuśalaṁ pr̥ṣṭvā viśvāmitram athābravīt

1046022a dhanyo ’smy anugr̥hīto ’smi yasya me viṣayaṁ mune

1046022c saṁprāpto darśanaṁ caiva nāsti dhanyataro mama

1047001a pr̥ṣṭvā tu kuśalaṁ tatra parasparasamāgame

1047001c kathānte sumatir vākyaṁ vyājahāra mahāmunim

1047002a imau kumārau bhadraṁ te devatulyaparākramau

1047002c gajasiṁhagatī vīrau śārdūlavr̥ṣabhopamau

1047003a padmapatraviśālākṣau khaḍgatūṇīdhanurdharau

1047003c aśvināv iva rūpeṇa samupasthitayauvanau

1047004a yadr̥cchayaiva gāṁ prāptau devalokād ivāmarau

1047004c kathaṁ padbhyām iha prāptau kimarthaṁ kasya vā mune

1047005a bhūṣayantāv imaṁ deśaṁ candrasūryāv ivāmbaram

1047005c parasparasya sadr̥śau pramāṇeṅgitaceṣṭitaiḥ

1047006a kimarthaṁ ca naraśreṣṭhau saṁprāptau durgame pathi

1047006c varāyudhadharau vīrau śrotum icchāmi tattvataḥ

1047007a tasya tad vacanaṁ śrutvā yathāvr̥ttaṁ nyavedayat

1047007c siddhāśramanivāsaṁ ca rākṣasānāṁ vadhaṁ tathā

1047008a viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ

1047008c atithī paramau prāptau putrau daśarathasya tau

1047008e pūjayām āsa vidhivat satkārārhau mahābalau

1047009a tataḥ paramasatkāraṁ sumateḥ prāpya rāghavau

1047009c uṣya tatra niśām ekāṁ jagmatur mithilāṁ tataḥ

1047010a tāṁ dr̥ṣṭvā munayaḥ sarve janakasya purīṁ śubhām

1047010c sādhu sādhv iti śaṁsanto mithilāṁ samapūjayan

1047011a mithilopavane tatra āśramaṁ dr̥śya rāghavaḥ

1047011c purāṇaṁ nirjanaṁ ramyaṁ papraccha munipuṁgavam

1047012a śrīmadāśramasaṁkāśaṁ kiṁ nv idaṁ munivarjitam

1047012c śrotum icchāmi bhagavan kasyāyaṁ pūrva āśramaḥ

1047013a tac chrutā rāghaveṇoktaṁ vākyaṁ vākyaviśāradaḥ

1047013c pratyuvāca mahātejā viśvamitro mahāmuniḥ

1047014a hanta te kathayiṣyāmi śr̥ṇu tattvena rāghava

1047014c yasyaitad āśramapadaṁ śaptaṁ kopān mahātmanā

1047015a gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ

1047015c āśramo divyasaṁkāśaḥ surair api supūjitaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 36/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1047016a sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā

1047016c varṣapūgāny anekāni rājaputra mahāyaśaḥ

1047017a tasyāntaraṁ viditvā tu sahasrākṣaḥ śacīpatiḥ

1047017c muniveṣadharo ’halyām idaṁ vacanam abravīt

1047018a r̥tukālaṁ pratīkṣante nārthinaḥ susamāhite

1047018c saṁgamaṁ tv aham icchāmi tvayā saha sumadhyame

1047019a muniveṣaṁ sahasrākṣaṁ vijñāya raghunandana

1047019c matiṁ cakāra durmedhā devarājakutūhalāt

1047020a athābravīt suraśreṣṭhaṁ kr̥tārthenāntarātmanā

1047020c kr̥tārtho ’si suraśreṣṭha gaccha śīghram itaḥ prabho

1047020e ātmānaṁ māṁ ca deveśa sarvadā rakṣa mānadaḥ

1047021a indras tu prahasan vākyam ahalyām idam abravīt

1047021c suśroṇi parituṣṭo ’smi gamiṣyāmi yathāgatam

1047022a evaṁ saṁgamya tu tayā niścakrāmoṭajāt tataḥ

1047022c sa saṁbhramāt tvaran rāma śaṅkito gautamaṁ prati

1047023a gautamaṁ sa dadarśātha praviśantaṁ mahāmunim

1047023c devadānavadurdharṣaṁ tapobalasamanvitam

1047023e tīrthodakapariklinnaṁ dīpyamānam ivānalam

1047023g gr̥hītasamidhaṁ tatra sakuśaṁ munipuṅgavam

1047024a dr̥ṣṭvā surapatis trasto viṣaṇṇavadano ’bhavat

1047025a atha dr̥ṣṭvā sahasrākṣaṁ muniveṣadharaṁ muniḥ

1047025c durvr̥ttaṁ vr̥ttasaṁpanno roṣād vacanam abravīt

1047026a mama rūpaṁ samāsthāya kr̥tavān asi durmate

1047026c akartavyam idaṁ yasmād viphalas tvaṁ bhaviṣyati

1047027a gautamenaivam uktasya saroṣeṇa mahātmanā

1047027c petatur vr̥ṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt

1047028a tathā śaptvā sa vai śakraṁ bhāryām api ca śaptavān

1047028c iha varṣasahasrāṇi bahūni tvaṁ nivatsyasi

1047029a vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī

1047029c adr̥śyā sarvabhūtānām āśrame ’smin nivatsyasi

1047030a yadā caitad vanaṁ ghoraṁ rāmo daśarathātmajaḥ

1047030c āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi

1047031a tasyātithyena durvr̥tte lobhamohavivarjitā

1047031c matsakāśe mudā yuktā svaṁ vapur dhārayiṣyasi

1047032a evam uktvā mahātejā gautamo duṣṭacāriṇīm

1047032c imam āśramam utsr̥jya siddhacāraṇasevite

1047032e himavacchikhare ramye tapas tepe mahātapāḥ

1048001a aphalas tu tataḥ śakro devān agnipurogamān

1048001c abravīt trastavadanaḥ sarṣisaṁghān sacāraṇān

1048002a kurvatā tapaso vighnaṁ gautamasya mahātmanaḥ

1048002c krodham utpādya hi mayā surakāryam idaṁ kr̥tam

1048003a aphalo ’smi kr̥tas tena krodhāt sā ca nirākr̥tā

1048003c śāpamokṣeṇa mahatā tapo ’syāpahr̥taṁ mayā

1048004a tan māṁ suravarāḥ sarve sarṣisaṁghāḥ sacāraṇāḥ

1048004c surasāhyakaraṁ sarve saphalaṁ kartum arhatha

1048005a śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ

1048005c pitr̥devān upetyāhuḥ saha sarvair marudgaṇaiḥ

1048006a ayaṁ meṣaḥ savr̥ṣaṇaḥ śakro hy avr̥ṣaṇaḥ kr̥taḥ

1048006c meṣasya vr̥ṣaṇau gr̥hya śakrāyāśu prayacchata

1048007a aphalas tu kr̥to meṣaḥ parāṁ tuṣṭiṁ pradāsyati

1048007c bhavatāṁ harṣaṇārthāya ye ca dāsyanti mānavāḥ

1048008a agnes tu vacanaṁ śrutvā pitr̥devāḥ samāgatāḥ

1048008c utpāṭya meṣavr̥ṣaṇau sahasrākṣe nyavedayan

1048009a tadā prabhr̥ti kākutstha pitr̥devāḥ samāgatāḥ

1048009c aphalān bhuñjate meṣān phalais teṣām ayojayan

1048010a indras tu meṣavr̥ṣaṇas tadā prabhr̥ti rāghava

1048010c gautamasya prabhāvena tapasaś ca mahātmanaḥ

1048011a tadāgaccha mahāteja āśramaṁ puṇyakarmaṇaḥ

1048011c tārayaināṁ mahābhāgām ahalyāṁ devarūpiṇīm

1048012a viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ

1048012c viśvāmitraṁ puraskr̥tya āśramaṁ praviveśa ha

1048013a dadarśa ca mahābhāgāṁ tapasā dyotitaprabhām

1048013c lokair api samāgamya durnirīkṣyāṁ surāsuraiḥ

1048014a prayatnān nirmitāṁ dhātrā divyāṁ māyāmayīm iva

1048014c dhūmenābhiparītāṅgīṁ pūrṇacandraprabhām iva

1048015a satuṣārāvr̥tāṁ sābhrāṁ pūrṇacandraprabhām iva

1048015c madhye ’mbhaso durādharṣāṁ dīptāṁ sūryaprabhām iva

1048016a sa hi gautamavākyena durnirīkṣyā babhūva ha

1048016c trayāṇām api lokānāṁ yāvad rāmasya darśanam

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 37/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1048017a rāghavau tu tatas tasyāḥ pādau jagr̥hatus tadā

1048017c smarantī gautamavacaḥ pratijagrāha sā ca tau

1048018a pādyam arghyaṁ tathātithyaṁ cakāra susamāhitā

1048018c pratijagrāha kākutstho vidhidr̥ṣṭena karmaṇā

1048019a puṣpavr̥ṣṭir mahaty āsīd devadundubhinisvanaiḥ

1048019c gandharvāpsarasāṁ cāpi mahān āsīt samāgamaḥ

1048020a sādhu sādhv iti devās tām ahalyāṁ samapūjayan

1048020c tapobalaviśuddhāṅgīṁ gautamasya vaśānugām

1048021a gautamo ’pi mahātejā ahalyāsahitaḥ sukhī

1048021c rāmaṁ saṁpūjya vidhivat tapas tepe mahātapāḥ

1048022a rāmo ’pi paramāṁ pūjāṁ gautamasya mahāmuneḥ

1048022c sakāśād vidhivat prāpya jagāma mithilāṁ tataḥ

1049001a tataḥ prāguttarāṁ gatvā rāmaḥ saumitriṇā saha

1049001c viśvāmitraṁ puraskr̥tya yajñavāṭam upāgamat

1049002a rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ

1049002c sādhvī yajñasamr̥ddhir hi janakasya mahātmanaḥ

1049003a bahūnīha sahasrāṇi nānādeśanivāsinām

1049003c brāhmaṇānāṁ mahābhāga vedādhyayanaśālinām

1049004a r̥ṣivāṭāś ca dr̥śyante śakaṭīśatasaṁkulāḥ

1049004c deśo vidhīyatāṁ brahman yatra vatsyāmahe vayam

1049005a rāmasya vacanaṁ śrutvā viśvāmitro mahāmuniḥ

1049005c niveśam akarod deśe vivikte salilāyute

1049006a viśvāmitraṁ muniśreṣṭhaṁ śrutvā sa nr̥patis tadā

1049006c śatānandaṁ puraskr̥tya purohitam aninditam

1049007a r̥tvijo ’pi mahātmānas tv arghyam ādāya satvaram

1049007c viśvāmitrāya dharmeṇa dadur mantrapuraskr̥tam

1049008a pratigr̥hya tu tāṁ pūjāṁ janakasya mahātmanaḥ

1049008c papraccha kuśalaṁ rājño yajñasya ca nirāmayam

1049009a sa tāṁś cāpi munīn pr̥ṣṭvā sopādhyāya purodhasaḥ

1049009c yathānyāyaṁ tataḥ sarvaiḥ samāgacchat prahr̥ṣṭavān

1049010a atha rājā muniśreṣṭhaṁ kr̥tāñjalir abhāṣata

1049010c āsane bhagavān āstāṁ sahaibhir munisattamaiḥ

1049011a janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ

1049011c purodhā r̥tvijaś caiva rājā ca saha mantribhiḥ

1049012a āsaneṣu yathānyāyam upaviṣṭān samantataḥ

1049012c dr̥ṣṭvā sa nr̥patis tatra viśvāmitram athābravīt

1049013a adya yajñasamr̥ddhir me saphalā daivataiḥ kr̥tā

1049013c adya yajñaphalaṁ prāptaṁ bhagavaddarśanān mayā

1049014a dhanyo ’smy anugr̥hīto ’smi yasya me munipuṁgava

1049014c yajñopasadanaṁ brahman prāpto ’si munibhiḥ saha

1049015a dvādaśāhaṁ tu brahmarṣe śeṣam āhur manīṣiṇaḥ

1049015c tato bhāgārthino devān draṣṭum arhasi kauśika

1049016a ity uktvā muniśārdūlaṁ prahr̥ṣṭavadanas tadā

1049016c punas taṁ paripapraccha prāñjaliḥ prayato nr̥paḥ

1049017a imau kumārau bhadraṁ te devatulyaparākramau

1049017c gajasiṁhagatī vīrau śārdūlavr̥ṣabhopamau

1049018a padmapatraviśālākṣau khaḍgatūṇīdhanurdharau

1049018c aśvināv iva rūpeṇa samupasthitayauvanau

1049019a yadr̥cchayaiva gāṁ prāptau devalokād ivāmarau

1049019c kathaṁ padbhyām iha prāptau kimarthaṁ kasya vā mune

1049020a varāyudhadharau vīrau kasya putrau mahāmune

1049020c bhūṣayantāv imaṁ deśaṁ candrasūryāv ivāmbaram

1049021a parasparasya sadr̥śau pramāṇeṅgitaceṣṭitaiḥ

1049021c kākapakṣadharau vīrau śrotum icchāmi tattvataḥ

1049022a tasya tad vacanaṁ śrutvā janakasya mahātmanaḥ

1049022c nyavedayan mahātmānau putrau daśarathasya tau

1049023a siddhāśramanivāsaṁ ca rākṣasānāṁ vadhaṁ tathā

1049023c tac cāgamanam avyagraṁ viśālāyāś ca darśanam

1049024a ahalyādarśanaṁ caiva gautamena samāgamam

1049024c mahādhanuṣi jijñāsāṁ kartum āgamanaṁ tathā

1049025a etat sarvaṁ mahātejā janakāya mahātmane

1049025c nivedya virarāmātha viśvāmitro mahāmuniḥ

1050001a tasya tad vacanaṁ śrutvā viśvāmitrasya dhīmataḥ

1050001c hr̥ṣṭaromā mahātejāḥ śatānando mahātapāḥ

1050002a gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ

1050002c rāmasaṁdarśanād eva paraṁ vismayam āgataḥ

1050003a sa tau niṣaṇṇau saṁprekṣya sukhāsīnau nr̥pātmajau

1050003c śatānando muniśreṣṭhaṁ viśvāmitram athābravīt

1050004a api te muniśārdūla mama mātā yaśasvinī

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 38/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1050004c darśitā rājaputrāya tapo dīrgham upāgatā

1050005a api rāme mahātejo mama mātā yaśasvinī

1050005c vanyair upāharat pūjāṁ pūjārhe sarvadehinām

1050006a api rāmāya kathitaṁ yathāvr̥ttaṁ purātanam

1050006c mama mātur mahātejo devena duranuṣṭhitam

1050007a api kauśika bhadraṁ te guruṇā mama saṁgatā

1050007c mātā mama muniśreṣṭha rāmasaṁdarśanād itaḥ

1050008a api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja

1050008c ihāgato mahātejāḥ pūjāṁ prāpya mahātmanaḥ

1050009a api śāntena manasā gurur me kuśikātmaja

1050009c ihāgatena rāmeṇa prayatenābhivāditaḥ

1050010a tac chrutvā vacanaṁ tasya viśvāmitro mahāmuniḥ

1050010c pratyuvāca śatānandaṁ vākyajño vākyakovidam

1050011a nātikrāntaṁ muniśreṣṭha yat kartavyaṁ kr̥taṁ mayā

1050011c saṁgatā muninā patnī bhārgaveṇeva reṇukā

1050012a tac chrutvā vacanaṁ tasya viśvāmitrasya dhīmataḥ

1050012c śatānando mahātejā rāmaṁ vacanam abravīt

1050013a svāgataṁ te naraśreṣṭha diṣṭyā prāpto ’si rāghava

1050013c viśvāmitraṁ puraskr̥tya maharṣim aparājitam

1050014a acintyakarmā tapasā brahmarṣir amitaprabhaḥ

1050014c viśvāmitro mahātejā vetsy enaṁ paramāṁ gatim

1050015a nāsti dhanyataro rāma tvatto ’nyo bhuvi kaś cana

1050015c goptā kuśikaputras te yena taptaṁ mahat tapaḥ

1050016a śrūyatāṁ cābhidāsyāmi kauśikasya mahātmanaḥ

1050016c yathābalaṁ yathāvr̥ttaṁ tan me nigadataḥ śr̥ṇu

1050017a rājābhūd eṣa dharmātmā dīrgha kālam ariṁdamaḥ

1050017c dharmajñaḥ kr̥tavidyaś ca prajānāṁ ca hite rataḥ

1050018a prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ

1050018c kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ

1050019a kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ

1050019c gādheḥ putro mahātejā viśvāmitro mahāmuniḥ

1050020a viśvamitro mahātejāḥ pālayām āsa medinīm

1050020c bahuvarṣasahasrāṇi rājā rājyam akārayat

1050021a kadā cit tu mahātejā yojayitvā varūthinīm

1050021c akṣauhiṇīparivr̥taḥ paricakrāma medinīm

1050022a nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn

1050022c āśramān kramaśo rājā vicarann ājagāmaha

1050023a vasiṣṭhasyāśramapadaṁ nānāpuṣpaphaladrumam

1050023c nānāmr̥gagaṇākīrṇaṁ siddhacāraṇasevitam

1050024a devadānavagandharvaiḥ kiṁnarair upaśobhitam

1050024c praśāntahariṇākīrṇaṁ dvijasaṁghaniṣevitam

1050025a brahmarṣigaṇasaṁkīrṇaṁ devarṣigaṇasevitam

1050025c tapaścaraṇasaṁsiddhair agnikalpair mahātmabhiḥ

1050026a satataṁ saṁkulaṁ śrīmad brahmakalpair mahātmabhiḥ

1050026c abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā

1050027a phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ

1050027c r̥ṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ

1050028a vasiṣṭhasyāśramapadaṁ brahmalokam ivāparam

1050028c dadarśa jayatāṁ śreṣṭha viśvāmitro mahābalaḥ

1051001a sa dr̥ṣṭvā paramaprīto viśvāmitro mahābalaḥ

1051001c praṇato vinayād vīro vasiṣṭhaṁ japatāṁ varam

1051002a svāgataṁ tava cety ukto vasiṣṭhena mahātmanā

1051002c āsanaṁ cāsya bhagavān vasiṣṭho vyādideśa ha

1051003a upaviṣṭāya ca tadā viśvāmitrāya dhīmate

1051003c yathānyāyaṁ munivaraḥ phalamūlam upāharat

1051004a pratigr̥hya ca tāṁ pūjāṁ vasiṣṭhād rājasattamaḥ

1051004c tapo’gnihotraśiṣyeṣu kuśalaṁ paryapr̥cchata

1051005a viśvāmitro mahātejā vanaspatigaṇe tathā

1051005c sarvatra kuśalaṁ cāha vasiṣṭho rājasattamam

1051006a sukhopaviṣṭaṁ rājānaṁ viśvāmitraṁ mahātapāḥ

1051006c papraccha japatāṁ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ

1051007a kaccit te kuśalaṁ rājan kaccid dharmeṇa rañjayan

1051007c prajāḥ pālayase rājan rājavr̥ttena dhārmika

1051008a kaccit te subhr̥tā bhr̥tyāḥ kaccit tiṣṭhanti śāsane

1051008c kaccit te vijitāḥ sarve ripavo ripusūdana

1051009a kaccid bale ca kośe ca mitreṣu ca paraṁtapa

1051009c kuśalaṁ te naravyāghra putrapautre tathānagha

1051010a sarvatra kuśalaṁ rājā vasiṣṭhaṁ pratyudāharat

1051010c viśvāmitro mahātejā vasiṣṭhaṁ vinayānvitaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 39/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1051011a kr̥tvobhau suciraṁ kālaṁ dharmiṣṭhau tāḥ kathāḥ śubhāḥ

1051011c mudā paramayā yuktau prīyetāṁ tau parasparam

1051012a tato vasiṣṭho bhagavān kathānte raghunandana

1051012c viśvāmitram idaṁ vākyam uvāca prahasann iva

1051013a ātithyaṁ kartum icchāmi balasyāsya mahābala

1051013c tava caivāprameyasya yathārhaṁ saṁpratīccha me

1051014a satkriyāṁ tu bhavān etāṁ pratīcchatu mayodyatām

1051014c rājaṁs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ

1051015a evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ

1051015c kr̥tam ity abravīd rājā pūjāvākyena me tvayā

1051016a phalamūlena bhagavan vidyate yat tavāśrame

1051016c pādyenācamanīyena bhagavaddarśanena ca

1051017a sarvathā ca mahāprājña pūjārheṇa supūjitaḥ

1051017c gamiṣyāmi namas te ’stu maitreṇekṣasva cakṣuṣā

1051018a evaṁ bruvantaṁ rājānaṁ vasiṣṭhaḥ punar eva hi

1051018c nyamantrayata dharmātmā punaḥ punar udāradhīḥ

1051019a bāḍham ity eva gādheyo vasiṣṭhaṁ pratyuvāca ha

1051019c yathā priyaṁ bhagavatas tathāstu munisattama

1051020a evam ukto mahātejā vasiṣṭho japatāṁ varaḥ

1051020c ājuhāva tataḥ prītaḥ kalmāṣīṁ dhūtakalmaṣaḥ

1051021a ehy ehi śabale kṣipraṁ śr̥ṇu cāpi vaco mama

1051021c sabalasyāsya rājarṣeḥ kartuṁ vyavasito ’smy aham

1051021e bhojanena mahārheṇa satkāraṁ saṁvidhatsva me

1051022a yasya yasya yathākāmaṁ ṣaḍraseṣv abhipūjitam

1051022c tat sarvaṁ kāmadhug divye abhivarṣakr̥te mama

1051023a rasenānnena pānena lehyacoṣyeṇa saṁyutam

1051023c annānāṁ nicayaṁ sarvaṁ sr̥jasva śabale tvara

1052001a evam uktā vasiṣṭhena śabalā śatrusūdana

1052001c vidadhe kāmadhuk kāmān yasya yasya yathepsitam

1052002a ikṣūn madhūṁs tathā lājān maireyāṁś ca varāsavān

1052002c pānāni ca mahārhāṇi bhakṣyāṁś coccāvacāṁs tathā

1052003a uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ

1052003c mr̥ṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca

1052004a nānāsvādurasānāṁ ca ṣāḍavānāṁ tathaiva ca

1052004c bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ

1052005a sarvam āsīt susaṁtuṣṭaṁ hr̥ṣṭapuṣṭajanākulam

1052005c viśvāmitrabalaṁ rāma vasiṣṭhenābhitarpitam

1052006a viśvāmitro ’pi rājarṣir hr̥ṣṭapuṣṭas tadābhavat

1052006c sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ

1052007a sāmātyo mantrisahitaḥ sabhr̥tyaḥ pūjitas tadā

1052007c yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt

1052008a pūjito ’haṁ tvayā brahman pūjārheṇa susatkr̥taḥ

1052008c śrūyatām abhidhāsyāmi vākyaṁ vākyaviśārada

1052009a gavāṁ śatasahasreṇa dīyatāṁ śabalā mama

1052009c ratnaṁ hi bhagavann etad ratnahārī ca pārthivaḥ

1052009e tasmān me śabalāṁ dehi mamaiṣā dharmato dvija

1052010a evam uktas tu bhagavān vasiṣṭho munisattamaḥ

1052010c viśvāmitreṇa dharmātmā pratyuvāca mahīpatim

1052011a nāhaṁ śatasahasreṇa nāpi koṭiśatair gavām

1052011c rājan dāsyāmi śabalāṁ rāśibhī rajatasya vā

1052012a na parityāgam arheyaṁ matsakāśād ariṁdama

1052012c śāśvatī śabalā mahyaṁ kīrtir ātmavato yathā

1052013a asyāṁ havyaṁ ca kavyaṁ ca prāṇayātrā tathaiva ca

1052013c āyattam agnihotraṁ ca balir homas tathaiva ca

1052014a svāhākāravaṣaṭkārau vidyāś ca vividhās tathā

1052014c āyattam atra rājarṣe sarvam etan na saṁśayaḥ

1052015a sarva svam etat satyena mama tuṣṭikarī sadā

1052015c kāraṇair bahubhī rājan na dāsye śabalāṁ tava

1052016a vasiṣṭhenaivam uktas tu viśvāmitro ’bravīt tataḥ

1052016c saṁrabdhataram atyarthaṁ vākyaṁ vākyaviśāradaḥ

1052017a hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān

1052017c dadāmi kuñjarāṇāṁ te sahasrāṇi caturdaśa

1052018a hairaṇyānāṁ rathānāṁ ca śvetāśvānāṁ caturyujām

1052018c dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān

1052019a hayānāṁ deśajātānāṁ kulajānāṁ mahaujasām

1052019c sahasram ekaṁ daśa ca dadāmi tava suvrata

1052020a nānāvarṇavibhaktānāṁ vayaḥsthānāṁ tathaiva ca

1052020c dadāmy ekāṁ gavāṁ koṭiṁ śabalā dīyatāṁ mama

1052021a evam uktas tu bhagavān viśvāmitreṇa dhīmatā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 40/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1052021c na dāsyāmīti śabalāṁ prāha rājan kathaṁ cana

1052022a etad eva hi me ratnam etad eva hi me dhanam

1052022c etad eva hi sarvasvam etad eva hi jīvitam

1052023a darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ

1052023c etad eva hi me rājan vividhāś ca kriyās tathā

1052024a adomūlāḥ kriyāḥ sarvā mama rājan na saṁśayaḥ

1052024c bahūnāṁ kiṁ pralāpena na dāsye kāmadohinīm

1053001a kāmadhenuṁ vasiṣṭho ’pi yadā na tyajate muniḥ

1053001c tadāsya śabalāṁ rāma viśvāmitro ’nvakarṣata

1053002a nīyamānā tu śabalā rāma rājñā mahātmanā

1053002c duḥkhitā cintayām āsa rudantī śokakarśitā

1053003a parityaktā vasiṣṭhena kim ahaṁ sumahātmanā

1053003c yāhaṁ rājabhr̥tair dīnā hriyeyaṁ bhr̥śaduḥkhitā

1053004a kiṁ mayāpakr̥taṁ tasya maharṣer bhāvitātmanaḥ

1053004c yan mām anāgasaṁ bhaktām iṣṭāṁ tyajati dhārmikaḥ

1053005a iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ

1053005c jagāma vegena tadā vasiṣṭhaṁ paramaujasaṁ

1053006a nirdhūya tāṁs tadā bhr̥tyāñ śataśaḥ śatrusūdana

1053006c jagāmānilavegena pādamūlaṁ mahātmanaḥ

1053007a śabalā sā rudantī ca krośantī cedam abravīt

1053007c vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī

1053008a bhagavan kiṁ parityaktā tvayāhaṁ brahmaṇaḥ suta

1053008c yasmād rājabhr̥tā māṁ hi nayante tvatsakāśataḥ

1053009a evam uktas tu brahmarṣir idaṁ vacanam abravīt

1053009c śokasaṁtaptahr̥dayāṁ svasāram iva duḥkhitām

1053010a na tvāṁ tyajāmi śabale nāpi me ’pakr̥taṁ tvayā

1053010c eṣa tvāṁ nayate rājā balān matto mahābalaḥ

1053011a na hi tulyaṁ balaṁ mahyaṁ rājā tv adya viśeṣataḥ

1053011c balī rājā kṣatriyaś ca pr̥thivyāḥ patir eva ca

1053012a iyam akṣauhiṇīpūrṇā savājirathasaṁkulā

1053012c hastidhvajasamākīrṇā tenāsau balavattaraḥ

1053013a evam uktā vasiṣṭhena pratyuvāca vinītavat

1053013c vacanaṁ vacanajñā sā brahmarṣim amitaprabham

1053014a na balaṁ kṣatriyasyāhur brāhmaṇo balavattaraḥ

1053014c brahman brahmabalaṁ divyaṁ kṣatrāt tu balavattaram

1053015a aprameyabalaṁ tubhyaṁ na tvayā balavattaraḥ

1053015c viśvāmitro mahāvīryas tejas tava durāsadam

1053016a niyuṅkṣva māṁ mahātejas tvadbrahmabalasaṁbhr̥tām

1053016c tasya darpaṁ balaṁ yat tan nāśayāmi durātmanaḥ

1053017a ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ

1053017c sr̥jasveti tadovāca balaṁ parabalārujam

1053018a tasyā humbhāravotsr̥ṣṭāḥ pahlavāḥ śataśo nr̥pa

1053018c nāśayanti balaṁ sarvaṁ viśvāmitrasya paśyataḥ

1053019a sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ

1053019c pahlavān nāśayām āsa śastrair uccāvacair api

1053020a viśvāmitrārditān dr̥ṣṭvā pahlavāñ śataśas tadā

1053020c bhūya evāsr̥jad ghorāñ śakān yavanamiśritān

1053021a tair āsīt saṁvr̥tā bhūmiḥ śakair yavanamiśritaiḥ

1053021c prabhāvadbhir mahāvīryair hemakiñjalkasaṁnibhaiḥ

1053022a dīrghāsipaṭṭiśadharair hemavarṇāmbarāvr̥taiḥ

1053022c nirdagdhaṁ tad balaṁ sarvaṁ pradīptair iva pāvakaiḥ

1053023a tato ’strāṇi mahātejā viśvāmitro mumoca ha

1054001a tatas tān ākulān dr̥ṣṭvā viśvāmitrāstramohitān

1054001c vasiṣṭhaś codayām āsa kāmadhuk sr̥ja yogataḥ

1054002a tasyā humbhāravāj jātāḥ kāmbojā ravisaṁnibhāḥ

1054002c ūdhasas tv atha saṁjātāḥ pahlavāḥ śastrapāṇayaḥ

1054003a yonideśāc ca yavanaḥ śakr̥ddeśāc chakās tathā

1054003c romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ

1054004a tais tan niṣūditaṁ sainyaṁ viśvamitrasya tatkṣaṇāt

1054004c sapadātigajaṁ sāśvaṁ sarathaṁ raghunandana

1054005a dr̥ṣṭvā niṣūditaṁ sainyaṁ vasiṣṭhena mahātmanā

1054005c viśvāmitrasutānāṁ tu śataṁ nānāvidhāyudham

1054006a abhyadhāvat susaṁkruddhaṁ vasiṣṭhaṁ japatāṁ varam

1054006c huṁkāreṇaiva tān sarvān nirdadāha mahān r̥ṣiḥ

1054007a te sāśvarathapādātā vasiṣṭhena mahātmanā

1054007c bhasmīkr̥tā muhūrtena viśvāmitrasutās tadā

1054008a dr̥ṣṭvā vināśitān putrān balaṁ ca sumahāyaśāḥ

1054008c savrīḍaś cintayāviṣṭo viśvāmitro ’bhavat tadā

1054009a saṁdura iva nirvego bhagnadaṁṣṭra ivoragaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 41/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1054009c uparakta ivādityaḥ sadyo niṣprabhatāṁ gataḥ

1054010a hataputrabalo dīno lūnapakṣa iva dvijaḥ

1054010c hatadarpo hatotsāho nirvedaṁ samapadyata

1054011a sa putram ekaṁ rājyāya pālayeti niyujya ca

1054011c pr̥thivīṁ kṣatradharmeṇa vanam evānvapadyata

1054012a sa gatvā himavatpārśvaṁ kiṁnaroragasevitam

1054012c mahādevaprasādārthaṁ tapas tepe mahātapāḥ

1054013a kena cit tv atha kālena deveśo vr̥ṣabhadhvajaḥ

1054013c darśayām āsa varado viśvāmitraṁ mahāmunim

1054014a kimarthaṁ tapyase rājan brūhi yat te vivakṣitam

1054014c varado ’smi varo yas te kāṅkṣitaḥ so ’bhidhīyatām

1054015a evam uktas tu devena viśvāmitro mahātapāḥ

1054015c praṇipatya mahādevam idaṁ vacanam abravīt

1054016a yadi tuṣṭo mahādeva dhanurvedo mamānagha

1054016c sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām

1054017a yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu

1054017c gandharvayakṣarakṣaḥsu pratibhāntu mamānagha

1054018a tava prasādād bhavatu devadeva mamepsitam

1054018c evam astv iti deveśo vākyam uktvā divaṁ gataḥ

1054019a prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ

1054019c darpeṇa mahatā yukto darpapūrṇo ’bhavat tadā

1054020a vivardhamāno vīryeṇa samudra iva parvaṇi

1054020c hatam eva tadā mene vasiṣṭham r̥ṣisattamam

1054021a tato gatvāśramapadaṁ mumocāstrāṇi pārthivaḥ

1054021c yais tat tapovanaṁ sarvaṁ nirdagdhaṁ cāstratejasā

1054022a udīryamāṇam astraṁ tad viśvāmitrasya dhīmataḥ

1054022c dr̥ṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ

1054023a vasiṣṭhasya ca ye śiṣyās tathaiva mr̥gapakṣiṇaḥ

1054023c vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ

1054024a vasiṣṭhasyāśramapadaṁ śūnyam āsīn mahātmanaḥ

1054024c muhūrtam iva niḥśabdam āsīd īriṇasaṁnibham

1054025a vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ

1054025c nāśayāmy adya gādheyaṁ nīhāram iva bhāskaraḥ

1054026a evam uktvā mahātejā vasiṣṭho japatāṁ varaḥ

1054026c viśvāmitraṁ tadā vākyaṁ saroṣam idam abravīt

1054027a āśramaṁ cirasaṁvr̥ddhaṁ yad vināśitavān asi

1054027c durācāro ’si yan mūḍha tasmāt tvaṁ na bhaviṣyasi

1054028a ity uktvā paramakruddho daṇḍam udyamya satvaraḥ

1054028c vidhūma iva kālāgnir yamadaṇḍam ivāparam

1055001a evam ukto vasiṣṭhena viśvāmitro mahābalaḥ

1055001c āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt

1055002a vasiṣṭho bhagavān krodhād idaṁ vacanam abravīt

1055003a kṣatrabandho sthito ’smy eṣa yad balaṁ tad vidarśaya

1055003c nāśayāmy eṣa te darpaṁ śastrasya tava gādhija

1055004a kva ca te kṣatriyabalaṁ kva ca brahmabalaṁ mahat

1055004c paśya brahmabalaṁ divyaṁ mama kṣatriyapāṁsana

1055005a tasyāstraṁ gādhiputrasya ghoram āgneyam uttamam

1055005c brahmadaṇḍena tac chāntam agner vega ivāmbhasā

1055006a vāruṇaṁ caiva raudraṁ ca aindraṁ pāśupataṁ tathā

1055006c aiṣīkaṁ cāpi cikṣepa ruṣito gādhinandanaḥ

1055007a mānavaṁ mohanaṁ caiva gāndharvaṁ svāpanaṁ tathā

1055007c jr̥mbhaṇaṁ mohanaṁ caiva saṁtāpanavilāpane

1055008a śoṣaṇaṁ dāraṇaṁ caiva vajram astraṁ sudurjayam

1055008c brahmapāśaṁ kālapāśaṁ vāruṇaṁ pāśam eva ca

1055009a pinākāstraṁ ca dayitaṁ śuṣkārdre aśanī tathā

1055009c daṇḍāstram atha paiśācaṁ krauñcam astraṁ tathaiva ca

1055010a dharmacakraṁ kālacakraṁ viṣṇucakraṁ tathaiva ca

1055010c vāyavyaṁ mathanaṁ caiva astraṁ hayaśiras tathā

1055011a śaktidvayaṁ ca cikṣepa kaṅkālaṁ musalaṁ tathā

1055011c vaidyādharaṁ mahāstraṁ ca kālāstram atha dāruṇam

1055012a triśūlam astraṁ ghoraṁ ca kāpālam atha kaṅkaṇam

1055012c etāny astrāṇi cikṣepa sarvāṇi raghunandana

1055013a vasiṣṭhe japatāṁ śreṣṭhe tad adbhutam ivābhavat

1055013c tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ

1055014a teṣu śānteṣu brahmāstraṁ kṣiptavān gādhinandanaḥ

1055014c tad astram udyataṁ dr̥ṣṭvā devāḥ sāgnipurogamāḥ

1055015a devarṣayaś ca saṁbhrāntā gandharvāḥ samahoragāḥ

1055015c trailokyam āsīt saṁtrastaṁ brahmāstre samudīrite

1055016a tad apy astraṁ mahāghoraṁ brāhmaṁ brāhmeṇa tejasā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 42/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1055016c vasiṣṭho grasate sarvaṁ brahmadaṇḍena rāghava

1055017a brahmāstraṁ grasamānasya vasiṣṭhasya mahātmanaḥ

1055017c trailokyamohanaṁ raudraṁ rūpam āsīt sudāruṇam

1055018a romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ

1055018c marīcya iva niṣpetur agner dhūmākulārciṣaḥ

1055019a prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ

1055019c vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ

1055020a tato ’stuvan munigaṇā vasiṣṭhaṁ japatāṁ varam

1055020c amoghaṁ te balaṁ brahmaṁs tejo dhāraya tejasā

1055021a nigr̥hītas tvayā brahman viśvāmitro mahātapāḥ

1055021c prasīda japatāṁ śreṣṭha lokāḥ santu gatavyathāḥ

1055022a evam ukto mahātejāḥ śamaṁ cakre mahātapāḥ

1055022c viśvāmitro ’pi nikr̥to viniḥśvasyedam abravīt

1055023a dhig balaṁ kṣatriyabalaṁ brahmatejobalaṁ balam

1055023c ekena brahmadaṇḍena sarvāstrāṇi hatāni me

1055024a tad etat samavekṣyāhaṁ prasannendriyamānasaḥ

1055024c tapo mahat samāsthāsye yad vai brahmatvakārakam

1056001a tataḥ saṁtaptahr̥dayaḥ smaran nigraham ātmanaḥ

1056001c viniḥśvasya viniḥśvasya kr̥tavairo mahātmanā

1056002a sa dakṣiṇāṁ diśaṁ gatvā mahiṣyā saha rāghava

1056002c tatāpa paramaṁ ghoraṁ viśvāmitro mahātapāḥ

1056002e phalamūlāśano dāntaś cacāra paramaṁ tapaḥ

1056003a athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ

1056003c haviṣpando madhuṣpando dr̥ḍhanetro mahārathaḥ

1056004a pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ

1056004c abravīn madhuraṁ vākyaṁ viśvāmitraṁ tapodhanam

1056005a jitā rājarṣilokās te tapasā kuśikātmaja

1056005c anena tapasā tvāṁ hi rājarṣir iti vidmahe

1056006a evam uktvā mahātejā jagāma saha daivataiḥ

1056006c triviṣṭapaṁ brahmalokaṁ lokānāṁ parameśvaraḥ

1056007a viśvāmitro ’pi tac chrutvā hriyā kiṁ cid avāṅmukhaḥ

1056007c duḥkhena mahatāviṣṭaḥ samanyur idam abravīt

1056008a tapaś ca sumahat taptaṁ rājarṣir iti māṁ viduḥ

1056008c devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam

1056009a evaṁ niścitya manasā bhūya eva mahātapāḥ

1056009c tapaś cacāra kākutstha paramaṁ paramātmavān

1056010a etasminn eva kāle tu satyavādī jitendriyaḥ

1056010c triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ

1056011a tasya buddhiḥ samutpannā yajeyam iti rāghava

1056011c gaccheyaṁ svaśarīreṇa devānāṁ paramāṁ gatim

1056012a sa vasiṣṭhaṁ samāhūya kathayām āsa cintitam

1056012c aśakyam iti cāpy ukto vasiṣṭhena mahātmanā

1056013a pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṁ diśam

1056013c vasiṣṭhā dīrgha tapasas tapo yatra hi tepire

1056014a triśaṅkuḥ sumahātejāḥ śataṁ paramabhāsvaram

1056014c vasiṣṭhaputrān dadr̥śe tapyamānān yaśasvinaḥ

1056015a so ’bhigamya mahātmānaḥ sarvān eva guroḥ sutān

1056015c abhivādyānupūrvyeṇa hriyā kiṁ cid avāṅmukhaḥ

1056015e abravīt sumahātejāḥ sarvān eva kr̥tāñjaliḥ

1056016a śaraṇaṁ vaḥ prapadye ’haṁ śaraṇyāñ śaraṇāgataḥ

1056016c pratyākhyāto ’smi bhadraṁ vo vasiṣṭhena mahātmanā

1056017a yaṣṭukāmo mahāyajñaṁ tad anujñātum arthatha

1056017c guruputrān ahaṁ sarvān namaskr̥tya prasādaye

1056018a śirasā praṇato yāce brāhmaṇāṁs tapasi sthitān

1056018c te māṁ bhavantaḥ siddhyarthaṁ yājayantu samāhitāḥ

1056018e saśarīro yathāhaṁ hi devalokam avāpnuyām

1056019a pratyākhyāto vasiṣṭhena gatim anyāṁ tapodhanāḥ

1056019c guruputrān r̥te sarvān nāhaṁ paśyāmi kāṁ cana

1056020a ikṣvākūṇāṁ hi sarveṣāṁ purodhāḥ paramā gatiḥ

1056020c tasmād anantaraṁ sarve bhavanto daivataṁ mama

1057001a tatas triśaṅkor vacanaṁ śrutvā krodhasamanvitam

1057001c r̥ṣiputraśataṁ rāma rājānam idam abravīt

1057002a pratyākhyāto ’si durbuddhe guruṇā satyavādinā

1057002c taṁ kathaṁ samatikramya śākhāntaram upeyivān

1057003a ikṣvākūṇāṁ hi sarveṣāṁ purodhāḥ paramā gatiḥ

1057003c na cātikramituṁ śakyaṁ vacanaṁ satyavādinaḥ

1057004a aśakyam iti covāca vasiṣṭho bhagavān r̥ṣiḥ

1057004c taṁ vayaṁ vai samāhartuṁ kratuṁ śaktāḥ kathaṁ tava

1057005a bāliśas tvaṁ naraśreṣṭha gamyatāṁ svapuraṁ punaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 43/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1057005c yājane bhagavāñ śaktas trailokyasyāpi pārthiva

1057006a teṣāṁ tad vacanaṁ śrutvā krodhaparyākulākṣaram

1057006c sa rājā punar evaitān idaṁ vacanam abravīt

1057007a pratyākhyāto ’smi guruṇā guruputrais tathaiva ca

1057007c anyāṁ gatiṁ gamiṣyāmi svasti vo ’stu tapodhanāḥ

1057008a r̥ṣiputrās tu tac chrutvā vākyaṁ ghorābhisaṁhitam

1057008c śepuḥ paramasaṁkruddhāś caṇḍālatvaṁ gamiṣyasi

1057008e evam uktvā mahātmāno viviśus te svam āśramam

1057009a atha rātryāṁ vyatītāyāṁ rājā caṇḍālatāṁ gataḥ

1057009c nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ

1057009e cityamālyānulepaś ca āyasābharaṇo ’bhavat

1057010a taṁ dr̥ṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam

1057010c prādravan sahitā rāma paurā ye ’syānugāminaḥ

1057011a eko hi rājā kākutstha jagāma paramātmavān

1057011c dahyamāno divārātraṁ viśvāmitraṁ tapodhanam

1057012a viśvāmitras tu taṁ dr̥ṣṭvā rājānaṁ viphalīkr̥tam

1057012c caṇḍālarūpiṇaṁ rāma muniḥ kāruṇyam āgataḥ

1057013a kāruṇyāt sa mahātejā vākyaṁ parama dhārmikaḥ

1057013c idaṁ jagāda bhadraṁ te rājānaṁ ghoradarśanam

1057014a kim āgamanakāryaṁ te rājaputra mahābala

1057014c ayodhyādhipate vīra śāpāc caṇḍālatāṁ gataḥ

1057015a atha tad vākyam ākarṇya rājā caṇḍālatāṁ gataḥ

1057015c abravīt prāñjalir vākyaṁ vākyajño vākyakovidam

1057016a pratyākhyāto ’smi guruṇā guruputrais tathaiva ca

1057016c anavāpyaiva taṁ kāmaṁ mayā prāpto viparyayaḥ

1057017a saśarīro divaṁ yāyām iti me saumyadarśanam

1057017c mayā ceṣṭaṁ kratuśataṁ tac ca nāvāpyate phalam

1057018a anr̥taṁ nokta pūrvaṁ me na ca vakṣye kadā cana

1057018c kr̥cchreṣv api gataḥ saumya kṣatradharmeṇa te śape

1057019a yajñair bahuvidhair iṣṭaṁ prajā dharmeṇa pālitāḥ

1057019c guravaś ca mahātmānaḥ śīlavr̥ttena toṣitāḥ

1057020a dharme prayatamānasya yajñaṁ cāhartum icchataḥ

1057020c paritoṣaṁ na gacchanti guravo munipuṁgava

1057021a daivam eva paraṁ manye pauruṣaṁ tu nirarthakam

1057021c daivenākramyate sarvaṁ daivaṁ hi paramā gatiḥ

1057022a tasya me paramārtasya prasādam abhikāṅkṣataḥ

1057022c kartum arhasi bhadraṁ te daivopahatakarmaṇaḥ

1057023a nānyāṁ gatiṁ gamiṣyāmi nānyaḥ śaraṇam asti me

1057023c daivaṁ puruṣakāreṇa nivartayitum arhasi

1058001a uktavākyaṁ tu rājānaṁ kr̥payā kuśikātmajaḥ

1058001c abravīn madhuraṁ vākyaṁ sākṣāc caṇḍālarūpiṇam

1058002a ikṣvāko svāgataṁ vatsa jānāmi tvāṁ sudhārmikam

1058002c śaraṇaṁ te bhaviṣyāmi mā bhaiṣīr nr̥papuṁgava

1058003a aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ

1058003c yajñasāhyakarān rājaṁs tato yakṣyasi nirvr̥taḥ

1058004a guruśāpakr̥taṁ rūpaṁ yad idaṁ tvayi vartate

1058004c anena saha rūpeṇa saśarīro gamiṣyasi

1058005a hastaprāptam ahaṁ manye svargaṁ tava nareśvara

1058005c yas tvaṁ kauśikam āgamya śaraṇyaṁ śaraṇaṁ gataḥ

1058006a evam uktvā mahātejāḥ putrān paramadhārmikān

1058006c vyādideśa mahāprājñān yajñasaṁbhārakāraṇāt

1058007a sarvāñ śiṣyān samāhūya vākyam etad uvāca ha

1058008a sarvān r̥ṣivarān vatsā ānayadhvaṁ mamājñayā

1058008c saśiṣyān suhr̥daś caiva sartvijaḥ subahuśrutān

1058009a yad anyo vacanaṁ brūyān madvākyabalacoditaḥ

1058009c tat sarvam akhilenoktaṁ mamākhyeyam anādr̥tam

1058010a tasya tad vacanaṁ śrutvā diśo jagmus tadājñayā

1058010c ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ

1058011a te ca śiṣyāḥ samāgamya muniṁ jvalitatejasam

1058011c ūcuś ca vacanaṁ sarve sarveṣāṁ brahmavādinām

1058012a śrutvā te vacanaṁ sarve samāyānti dvijātayaḥ

1058012c sarvadeśeṣu cāgacchan varjayitvā mahodayam

1058013a vāsiṣṭhaṁ tac chataṁ sarvaṁ krodhaparyākulākṣaram

1058013c yad āha vacanaṁ sarvaṁ śr̥ṇu tvaṁ munipuṁgava

1058014a kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ

1058014c kathaṁ sadasi bhoktāro havis tasya surarṣayaḥ

1058015a brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam

1058015c kathaṁ svargaṁ gamiṣyanti viśvāmitreṇa pālitāḥ

1058016a etad vacanaṁ naiṣṭhuryam ūcuḥ saṁraktalocanāḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 44/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1058016c vāsiṣṭhā muniśārdūla sarve te samahodayāḥ

1058017a teṣāṁ tad vacanaṁ śrutvā sarveṣāṁ munipuṁgavaḥ

1058017c krodhasaṁraktanayanaḥ saroṣam idam abravīt

1058018a yad dūṣayanty aduṣṭaṁ māṁ tapa ugraṁ samāsthitam

1058018c bhasmībhūtā durātmāno bhaviṣyanti na saṁśayaḥ

1058019a adya te kālapāśena nītā vaivasvatakṣayam

1058019c saptajātiśatāny eva mr̥tapāḥ santu sarvaśaḥ

1058020a śvamāṁsaniyatāhārā muṣṭikā nāma nirghr̥ṇāḥ

1058020c vikr̥tāś ca virūpāś ca lokān anucarantv imān

1058021a mahodayaś ca durbuddhir mām adūṣyaṁ hy adūṣayat

1058021c dūṣiṭaḥ sarvalokeṣu niṣādatvaṁ gamiṣyati

1058022a prāṇātipātanirato niranukrośatāṁ gataḥ

1058022c dīrghakālaṁ mama krodhād durgatiṁ vartayiṣyati

1058023a etāvad uktvā vacanaṁ viśvāmitro mahātapāḥ

1058023c virarāma mahātejā r̥ṣimadhye mahāmuniḥ

1059001a tapobalahatān kr̥tvā vāsiṣṭhān samahodayān

1059001c r̥ṣimadhye mahātejā viśvāmitro ’bhyabhāṣata

1059002a ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ

1059002c dharmiṣṭhaś ca vadānyaś ca māṁ caiva śaraṇaṁ gataḥ

1059002e svenānena śarīreṇa devalokajigīṣayā

1059003a yathāyaṁ svaśarīreṇa devalokaṁ gamiṣyati

1059003c tathā pravartyatāṁ yajño bhavadbhiś ca mayā saha

1059004a viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ

1059004c ūcuḥ sametya sahitā dharmajñā dharmasaṁhitam

1059005a ayaṁ kuśikadāyādo muniḥ paramakopanaḥ

1059005c yad āha vacanaṁ samyag etat kāryaṁ na saṁśayaḥ

1059006a agnikalpo hi bhagavāñ śāpaṁ dāsyati roṣitaḥ

1059006c tasmāt pravartyatāṁ yajñaḥ saśarīro yathā divam

1059006e gacched ikṣvākudāyādo viśvāmitrasya tejasā

1059007a tataḥ pravartyatāṁ yajñaḥ sarve samadhitiṣṭhate

1059008a evam uktvā maharṣayaḥ saṁjahrus tāḥ kriyās tadā

1059008c yājakāś ca mahātejā viśvāmitro ’bhavat kratau

1059009a r̥tvijaś cānupūrvyeṇa mantravan mantrakovidāḥ

1059009c cakruḥ sarvāṇi karmāṇi yathākalpaṁ yathāvidhi

1059010a tataḥ kālena mahatā viśvāmitro mahātapāḥ

1059010c cakārāvāhanaṁ tatra bhāgārthaṁ sarvadevatāḥ

1059011a nāhyāgamaṁs tadāhūtā bhāgārthaṁ sarvadevatāḥ

1059011c tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ

1059012a sruvam udyamya sakrodhas triśaṅkum idam abravīt

1059012c paśya me tapaso vīryaṁ svārjitasya nareśvara

1059013a eṣa tvāṁ svaśarīreṇa nayāmi svargam ojasā

1059013c duṣprāpaṁ svaśarīreṇa divaṁ gaccha narādhipa

1059014a svārjitaṁ kiṁ cid apy asti mayā hi tapasaḥ phalam

1059014c rājaṁs tvaṁ tejasā tasya saśarīro divaṁ vraja

1059015a uktavākye munau tasmin saśarīro nareśvaraḥ

1059015c divaṁ jagāma kākutstha munīnāṁ paśyatāṁ tadā

1059016a devalokagataṁ dr̥ṣṭvā triśaṅkuṁ pākaśāsanaḥ

1059016c saha sarvaiḥ suragaṇair idaṁ vacanam abravīt

1059017a triśaṅko gaccha bhūyas tvaṁ nāsi svargakr̥tālayaḥ

1059017c guruśāpahato mūḍha pata bhūmim avākśirāḥ

1059018a evam ukto mahendreṇa triśaṅkur apatat punaḥ

1059018c vikrośamānas trāhīti viśvāmitraṁ tapodhanam

1059019a tac chrutvā vacanaṁ tasya krośamānasya kauśikaḥ

1059019c roṣam āhārayat tīvraṁ tiṣṭha tiṣṭheti cābravīt

1059020a r̥ṣimadhye sa tejasvī prajāpatir ivāparaḥ

1059020c sr̥jan dakṣiṇamārgasthān saptarṣīn aparān punaḥ

1059021a nakṣatramālām aparām asr̥jat krodhamūrchitaḥ

1059021c dakṣiṇāṁ diśam āsthāya munimadhye mahāyaśāḥ

1059022a sr̥ṣṭvā nakṣatravaṁśaṁ ca krodhena kaluṣīkr̥taḥ

1059022c anyam indraṁ kariṣyāmi loko vā syād anindrakaḥ

1059022e daivatāny api sa krodhāt sraṣṭuṁ samupacakrame

1059023a tataḥ paramasaṁbhrāntāḥ sarṣisaṁghāḥ surarṣabhāḥ

1059023c viśvāmitraṁ mahātmānam ūcuḥ sānunayaṁ vacaḥ

1059024a ayaṁ rājā mahābhāga guruśāpaparikṣataḥ

1059024c saśarīro divaṁ yātuṁ nārhaty eva tapodhana

1059025a teṣāṁ tad vacanaṁ śrutvā devānāṁ munipuṁgavaḥ

1059025c abravīt sumahad vākyaṁ kauśikaḥ sarvadevatāḥ

1059026a saśarīrasya bhadraṁ vas triśaṅkor asya bhūpateḥ

1059026c ārohaṇaṁ pratijñāya nānr̥taṁ kartum utsahe

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 45/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1059027a sargo ’stu saśarīrasya triśaṅkor asya śāśvataḥ

1059027c nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha

1059028a yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ

1059028c matkr̥tāni surāḥ sarve tad anujñātum arhatha

1059029a evam uktāḥ surāḥ sarve pratyūcur munipuṁgavam

1059030a evaṁ bhavatu bhadraṁ te tiṣṭhantv etāni sarvaśaḥ

1059030c gagane tāny anekāni vaiśvānarapathād bahiḥ

1059031a nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan

1059031c avākśirās triśaṅkuś ca tiṣṭhatv amarasaṁnibhaḥ

1059032a viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ

1059032c r̥ṣibhiś ca mahātejā bāḍham ity āha devatāḥ

1059033a tato devā mahātmāno munayaś ca tapodhanāḥ

1059033c jagmur yathāgataṁ sarve yajñasyānte narottama

1060001a viśvāmitro mahātmātha prasthitān prekṣya tān r̥ṣīn

1060001c abravīn naraśārdūla sarvāṁs tān vanavāsinaḥ

1060002a mahāvighnaḥ pravr̥tto ’yaṁ dakṣiṇām āsthito diśam

1060002c diśam anyāṁ prapatsyāmas tatra tapsyāmahe tapaḥ

1060003a paścimāyāṁ viśālāyāṁ puṣkareṣu mahātmanaḥ

1060003c sukhaṁ tapaś cariṣyāmaḥ paraṁ tad dhi tapovanam

1060004a evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ

1060004c tapa ugraṁ durādharṣaṁ tepe mūlaphalāśanaḥ

1060005a etasminn eva kāle tu ayodhyādhipatir nr̥paḥ

1060005c ambarīṣa iti khyāto yaṣṭuṁ samupacakrame

1060006a tasya vai yajamānasya paśum indro jahāra ha

1060006c pranaṣṭe tu paśau vipro rājānam idam abravīt

1060007a paśur adya hr̥to rājan pranaṣṭas tava durnayāt

1060007c arakṣitāraṁ rājānaṁ ghnanti doṣā nareśvara

1060008a prāyaścittaṁ mahad dhy etan naraṁ vā puruṣarṣabha

1060008c ānayasva paśuṁ śīghraṁ yāvat karma pravartate

1060009a upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha

1060009c anviyeṣa mahābuddhiḥ paśuṁ gobhiḥ sahasraśaḥ

1060010a deśāñ janapadāṁs tāṁs tān nagarāṇi vanāni ca

1060010c āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ

1060011a sa putrasahitaṁ tāta sabhāryaṁ raghunandana

1060011c bhr̥gutuṅge samāsīnam r̥cīkaṁ saṁdadarśa ha

1060012a tam uvāca mahātejāḥ praṇamyābhiprasādya ca

1060012c brahmarṣiṁ tapasā dīptaṁ rājarṣir amitaprabhaḥ

1060012e pr̥ṣṭvā sarvatra kuśalam r̥cīkaṁ tam idaṁ vacaḥ

1060013a gavāṁ śatasahasreṇa vikriṇīṣe sutaṁ yadi

1060013c paśor arthe mahābhāga kr̥takr̥tyo ’smi bhārgava

1060014a sarve parisr̥tā deśā yajñiyaṁ na labhe paśum

1060014c dātum arhasi mūlyena sutam ekam ito mama

1060015a evam ukto mahātejā r̥cīkas tv abravīd vacaḥ

1060015c nāhaṁ jyeṣṭhaṁ naraśreṣṭhaṁ vikrīṇīyāṁ kathaṁ cana

1060016a r̥cīkasya vacaḥ śrutvā teṣāṁ mātā mahātmanām

1060016c uvāca naraśārdūlam ambarīṣaṁ tapasvinī

1060017a mamāpi dayitaṁ viddhi kaniṣṭhaṁ śunakaṁ nr̥pa

1060018a prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitr̥ṣu vallabhāḥ

1060018c mātr̥̄ṇāṁ ca kanīyāṁsas tasmād rakṣe kanīyasam

1060019a uktavākye munau tasmin munipatnyāṁ tathaiva ca

1060019c śunaḥśepaḥ svayaṁ rāma madhyamo vākyam abravīt

1060020a pitā jyeṣṭham avikreyaṁ mātā cāha kanīyasam

1060020c vikrītaṁ madhyamaṁ manye rājan putraṁ nayasva mām

1060021a gavāṁ śatasahasreṇa śunaḥśepaṁ nareśvaraḥ

1060021c gr̥hītvā paramaprīto jagāma raghunandana

1060022a ambarīṣas tu rājarṣī ratham āropya satvaraḥ

1060022c śunaḥśepaṁ mahātejā jagāmāśu mahāyaśāḥ

1061001a śunaḥśepaṁ naraśreṣṭha gr̥hītvā tu mahāyaśāḥ

1061001c vyaśrāmyat puṣkare rājā madhyāhne raghunandana

1061002a tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ

1061002c puṣkaraṁ śreṣṭham āgamya viśvāmitraṁ dadarśa ha

1061003a viṣaṇṇavadano dīnas tr̥ṣṇayā ca śrameṇa ca

1061003c papātāṅke mune rāma vākyaṁ cedam uvāca ha

1061004a na me ’sti mātā na pitā jñātayo bāndhavāḥ kutaḥ

1061004c trātum arhasi māṁ saumya dharmeṇa munipuṁgava

1061005a trātā tvaṁ hi muniśreṣṭha sarveṣāṁ tvaṁ hi bhāvanaḥ

1061005c rājā ca kr̥takāryaḥ syād ahaṁ dīrghāyur avyayaḥ

1061006a svargalokam upāśnīyāṁ tapas taptvā hy anuttamam

1061006c sa me nātho hy anāthasya bhava bhavyena cetasā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 46/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1061006e piteva putraṁ dharmātmaṁs trātum arhasi kilbiṣāt

1061007a tasya tad vacanaṁ śrutvā viśvāmitro mahātapāḥ

1061007c sāntvayitvā bahuvidhaṁ putrān idam uvāca ha

1061008a yatkr̥te pitaraḥ putrāñ janayanti śubhārthinaḥ

1061008c paralokahitārthāya tasya kālo ’yam āgataḥ

1061009a ayaṁ munisuto bālo mattaḥ śaraṇam icchati

1061009c asya jīvitamātreṇa priyaṁ kuruta putrakāḥ

1061010a sarve sukr̥takarmāṇaḥ sarve dharmaparāyaṇāḥ

1061010c paśubhūtā narendrasya tr̥ptim agneḥ prayacchata

1061011a nāthavāṁś ca śunaḥśepo yajñaś cāvighnato bhavet

1061011c devatās tarpitāś ca syur mama cāpi kr̥taṁ vacaḥ

1061012a munes tu vacanaṁ śrutvā madhuṣyandādayaḥ sutāḥ

1061012c sābhimānaṁ naraśreṣṭha salīlam idam abruvan

1061013a katham ātmasutān hitvā trāyase ’nyasutaṁ vibho

1061013c akāryam iva paśyāmaḥ śvamāṁsam iva bhojane

1061014a teṣāṁ tad vacanaṁ śrutvā putrāṇāṁ munipuṁgavaḥ

1061014c krodhasaṁraktanayano vyāhartum upacakrame

1061015a niḥsādhvasam idaṁ proktaṁ dharmād api vigarhitam

1061015c atikramya tu madvākyaṁ dāruṇaṁ romaharṣaṇam

1061016a śvamāṁsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu

1061016c pūrṇaṁ varṣasahasraṁ tu pr̥thivyām anuvatsyatha

1061017a kr̥tvā śāpasamāyuktān putrān munivaras tadā

1061017c śunaḥśepam uvācārtaṁ kr̥tvā rakṣāṁ nirāmayām

1061018a pavitrapāśair āsakto raktamālyānulepanaḥ

1061018c vaiṣṇavaṁ yūpam āsādya vāgbhir agnim udāhara

1061019a ime tu gāthe dve divye gāyethā muniputraka

1061019c ambarīṣasya yajñe ’smiṁs tataḥ siddhim avāpsyasi

1061020a śunaḥśepo gr̥hītvā te dve gāthe susamāhitaḥ

1061020c tvarayā rājasiṁhaṁ tam ambarīṣam uvāca ha

1061021a rājasiṁha mahāsattva śīghraṁ gacchāvahe sadaḥ

1061021c nivartayasva rājendra dīkṣāṁ ca samupāhara

1061022a tad vākyam r̥ṣiputrasya śrutvā harṣaṁ samutsukaḥ

1061022c jagāma nr̥patiḥ śīghraṁ yajñavāṭam atandritaḥ

1061023a sadasyānumate rājā pavitrakr̥talakṣaṇam

1061023c paśuṁ raktāmbaraṁ kr̥tvā yūpe taṁ samabandhayat

1061024a sa baddho vāgbhir agryābhir abhituṣṭāva vai surau

1061024c indram indrānujaṁ caiva yathāvan muniputrakaḥ

1061025a tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ

1061025c dīrgham āyus tadā prādāc chunaḥśepāya rāghava

1061026a sa ca rājā naraśreṣṭha yajñasya ca samāptavān

1061026c phalaṁ bahuguṇaṁ rāma sahasrākṣaprasādajam

1061027a viśvāmitro ’pi dharmātmā bhūyas tepe mahātapāḥ

1061027c puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca

1062001a pūrṇe varṣasahasre tu vratasnātaṁ mahāmunim

1062001c abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ

1062002a abravīt sumahātejā brahmā suruciraṁ vacaḥ

1062002c r̥ṣis tvam asi bhadraṁ te svārjitaiḥ karmabhiḥ śubhaiḥ

1062003a tam evam uktvā deveśas tridivaṁ punar abhyagāt

1062003c viśvāmitro mahātejā bhūyas tepe mahat tapaḥ

1062004a tataḥ kālena mahatā menakā paramāpsarāḥ

1062004c puṣkareṣu naraśreṣṭha snātuṁ samupacakrame

1062005a tāṁ dadarśa mahātejā menakāṁ kuśikātmajaḥ

1062005c rūpeṇāpratimāṁ tatra vidyutaṁ jalade yathā

1062006a dr̥ṣṭvā kandarpavaśago munis tām idam abravīt

1062006c apsaraḥ svāgataṁ te ’stu vasa ceha mamāśrame

1062006e anugr̥hṇīṣva bhadraṁ te madanena sumohitam

1062007a ity uktā sā varārohā tatrāvāsam athākarot

1062007c tapaso hi mahāvighno viśvāmitram upāgataḥ

1062008a tasyāṁ vasantyāṁ varṣāṇi pañca pañca ca rāghava

1062008c viśvāmitrāśrame saumya sukhena vyaticakramuḥ

1062009a atha kāle gate tasmin viśvāmitro mahāmuniḥ

1062009c savrīḍa iva saṁvr̥ttaś cintāśokaparāyaṇaḥ

1062010a buddhir muneḥ samutpannā sāmarṣā raghunandana

1062010c sarvaṁ surāṇāṁ karmaitat tapo’paharaṇaṁ mahat

1062011a ahorātrāpadeśena gatāḥ saṁvatsarā daśa

1062011c kāmamohābhibhūtasya vighno ’yaṁ pratyupasthitaḥ

1062012a viniḥśvasan munivaraḥ paścāttāpena duḥkhitaḥ

1062013a bhītām apsarasaṁ dr̥ṣṭvā vepantīṁ prāñjaliṁ sthitām

1062013c menakāṁ madhurair vākyair visr̥jya kuśikātmajaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 47/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1062013e uttaraṁ parvataṁ rāma viśvāmitro jagāma ha

1062014a sa kr̥tvā naiṣṭhikīṁ buddhiṁ jetukāmo mahāyaśāḥ

1062014c kauśikītīram āsādya tapas tepe sudāruṇam

1062015a tasya varṣasahasraṁ tu ghoraṁ tapa upāsataḥ

1062015c uttare parvate rāma devatānām abhūd bhayam

1062016a amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ

1062016c maharṣiśabdaṁ labhatāṁ sādhv ayaṁ kuśikātmajaḥ

1062017a devatānāṁ vacaḥ śrutvā sarvalokapitāmahaḥ

1062017c abravīn madhuraṁ vākyaṁ viśvāmitraṁ tapodhanam

1062018a maharṣe svāgataṁ vatsa tapasogreṇa toṣitaḥ

1062018c mahattvam r̥ṣimukhyatvaṁ dadāmi tava kauśika

1062019a brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ

1062019c prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham

1062020a brahmarṣi śabdam atulaṁ svārjitaiḥ karmabhiḥ śubhaiḥ

1062020c yadi me bhagavān āha tato ’haṁ vijitendriyaḥ

1062021a tam uvāca tato brahmā na tāvat tvaṁ jitendriyaḥ

1062021c yatasva muniśārdūla ity uktvā tridivaṁ gataḥ

1062022a viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ

1062022c ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran

1062023a dharme pañcatapā bhūtvā varṣāsv ākāśasaṁśrayaḥ

1062023c śiśire salilasthāyī rātryahāni tapodhanaḥ

1062024a evaṁ varṣasahasraṁ hi tapo ghoram upāgamat

1062025a tasmin saṁtapyamāne tu viśvāmitre mahāmunau

1062025c saṁbhramaḥ sumahān āsīt surāṇāṁ vāsavasya ca

1062026a rambhām apsarasaṁ śakraḥ saha sarvair marudgaṇaiḥ

1062026c uvācātmahitaṁ vākyam ahitaṁ kauśikasya ca

1063001a surakāryam idaṁ rambhe kartavyaṁ sumahat tvayā

1063001c lobhanaṁ kauśikasyeha kāmamohasamanvitam

1063002a tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā

1063002c vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram

1063003a ayaṁ surapate ghoro viśvāmitro mahāmuniḥ

1063003c krodham utsrakṣyate ghoraṁ mayi deva na saṁśayaḥ

1063003e tato hi me bhayaṁ deva prasādaṁ kartum arhasi

1063004a tām uvāca sahasrākṣo vepamānāṁ kr̥tāñjalim

1063004c mā bhaiṣi rambhe bhadraṁ te kuruṣva mama śāsanam

1063005a kokilo hr̥dayagrāhī mādhave ruciradrume

1063005c ahaṁ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ

1063006a tvaṁ hi rūpaṁ bahuguṇaṁ kr̥tvā paramabhāsvaram

1063006c tam r̥ṣiṁ kauśikaṁ rambhe bhedayasva tapasvinam

1063007a sā śrutvā vacanaṁ tasya kr̥tvā rūpam anuttamam

1063007c lobhayām āsa lalitā viśvāmitraṁ śucismitā

1063008a kokilasya tu śuśrāva valgu vyāharataḥ svanam

1063008c saṁprahr̥ṣṭena manasā tata enām udaikṣata

1063009a atha tasya ca śabdena gītenāpratimena ca

1063009c darśanena ca rambhāyā muniḥ saṁdeham āgataḥ

1063010a sahasrākṣasya tat karma vijñāya munipuṁgavaḥ

1063010c rambhāṁ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ

1063011a yan māṁ lobhayase rambhe kāmakrodhajayaiṣiṇam

1063011c daśavarṣasahasrāṇi śailī sthāsyasi durbhage

1063012a brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ

1063012c uddhariṣyati rambhe tvāṁ matkrodhakaluṣīkr̥tām

1063013a evam uktvā mahātejā viśvāmitro mahāmuniḥ

1063013c aśaknuvan dhārayituṁ kopaṁ saṁtāpam āgataḥ

1063014a tasya śāpena mahatā rambhā śailī tadābhavat

1063014c vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ

1063015a kopena sa mahātejās tapo ’paharaṇe kr̥te

1063015c indriyair ajitai rāma na lebhe śāntim ātmanaḥ

1064001a atha haimavatīṁ rāma diśaṁ tyaktvā mahāmuniḥ

1064001c pūrvāṁ diśam anuprāpya tapas tepe sudāruṇam

1064002a maunaṁ varṣasahasrasya kr̥tvā vratam anuttamam

1064002c cakārāpratimaṁ rāma tapaḥ paramaduṣkaram

1064003a pūrṇe varṣasahasre tu kāṣṭhabhūtaṁ mahāmunim

1064003c vighnair bahubhir ādhūtaṁ krodho nāntaram āviśat

1064004a tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ

1064004c mohitās tejasā tasya tapasā mandaraśmayaḥ

1064004e kaśmalopahatāḥ sarve pitāmaham athābruvan

1064005a bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ

1064005c lobhitaḥ krodhitaś caiva tapasā cābhivardhate

1064006a na hy asya vr̥jinaṁ kiṁ cid dr̥śyate sūkṣmam apy atha

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 48/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1064006c na dīyate yadi tv asya manasā yad abhīpsitam

1064006e vināśayati trailokyaṁ tapasā sacarācaram

1064006g vyākulāś ca diśaḥ sarvā na ca kiṁ cit prakāśate

1064007a sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ

1064007c prakampate ca pr̥thivī vāyur vāti bhr̥śākulaḥ

1064008a buddhiṁ na kurute yāvan nāśe deva mahāmuniḥ

1064008c tāvat prasādyo bhagavān agnirūpo mahādyutiḥ

1064009a kālāgninā yathā pūrvaṁ trailokyaṁ dahyate ’khilam

1064009c devarājye cikīrṣeta dīyatām asya yan matam

1064010a tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ

1064010c viśvāmitraṁ mahātmānaṁ vākyaṁ madhuram abruvan

1064011a brahmarṣe svāgataṁ te ’stu tapasā sma sutoṣitāḥ

1064011c brāhmaṇyaṁ tapasogreṇa prāptavān asi kauśika

1064012a dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ

1064012c svasti prāpnuhi bhadraṁ te gaccha saumya yathāsukham

1064013a pitāmahavacaḥ śrutvā sarveṣāṁ ca divaukasām

1064013c kr̥tvā praṇāmaṁ mudito vyājahāra mahāmuniḥ

1064014a brāhmaṇyaṁ yadi me prāptaṁ dīrgham āyus tathaiva ca

1064014c oṁkāro ’tha vaṣaṭkāro vedāś ca varayantu mām

1064015a kṣatravedavidāṁ śreṣṭho brahmavedavidām api

1064015c brahmaputro vasiṣṭho mām evaṁ vadatu devatāḥ

1064015e yady ayaṁ paramaḥ kāmaḥ kr̥to yāntu surarṣabhāḥ

1064016a tataḥ prasādito devair vasiṣṭho japatāṁ varaḥ

1064016c sakhyaṁ cakāra brahmarṣir evam astv iti cābravīt

1064017a brahmarṣitvaṁ na saṁdehaḥ sarvaṁ saṁpatsyate tava

1064017c ity uktvā devatāś cāpi sarvā jagmur yathāgatam

1064018a viśvāmitro ’pi dharmātmā labdhvā brāhmaṇyam uttamam

1064018c pūjayām āsa brahmarṣiṁ vasiṣṭhaṁ japatāṁ varam

1064019a kr̥takāmo mahīṁ sarvāṁ cacāra tapasi sthitaḥ

1064019c evaṁ tv anena brāhmaṇyaṁ prāptaṁ rāma mahātmanā

1064020a eṣa rāma muniśreṣṭha eṣa vigrahavāṁs tapaḥ

1064020c eṣa dharmaḥ paro nityaṁ vīryasyaiṣa parāyaṇam

1064021a śatānandavacaḥ śrutvā rāmalakṣmaṇasaṁnidhau

1064021c janakaḥ prāñjalir vākyam uvāca kuśikātmajam

1064022a dhanyo ’smy anugr̥hīto ’smi yasya me munipuṁgava

1064022c yajñaṁ kākutstha sahitaḥ prāptavān asi dhārmika

1064023a pāvito ’haṁ tvayā brahman darśanena mahāmune

1064023c guṇā bahuvidhāḥ prāptās tava saṁdarśanān mayā

1064024a vistareṇa ca te brahman kīrtyamānaṁ mahat tapaḥ

1064024c śrutaṁ mayā mahātejo rāmeṇa ca mahātmanā

1064025a sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ

1064026a aprameyaṁ tapas tubhyam aprameyaṁ ca te balam

1064026c aprameyā guṇāś caiva nityaṁ te kuśikātmaja

1064027a tr̥ptir āścaryabhūtānāṁ kathānāṁ nāsti me vibho

1064027c karmakālo muniśreṣṭha lambate ravimaṇḍalam

1064028a śvaḥ prabhāte mahātejo draṣṭum arhasi māṁ punaḥ

1064028c svāgataṁ tapasāṁ śreṣṭha mām anujñātum arhasi

1064029a evam uktvā muniśreṣṭhaṁ vaideho mithilādhipaḥ

1064029c pradakṣiṇaṁ cakārāśu sopādhyāyaḥ sabāndhavaḥ

1064030a viśvāmitro ’pi dharmātmā saharāmaḥ salakṣmaṇaḥ

1064030c svaṁ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ

1065001a tataḥ prabhāte vimale kr̥takarmā narādhipaḥ

1065001c viśvāmitraṁ mahātmānam ājuhāva sarāghavam

1065002a tam arcayitvā dharmātmā śāstradr̥ṣṭena karmaṇā

1065002c rāghavau ca mahātmānau tadā vākyam uvāca ha

1065003a bhagavan svāgataṁ te ’stu kiṁ karomi tavānagha

1065003c bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham

1065004a evam uktaḥ sa dharmātmā janakena mahātmanā

1065004c pratyuvāca munir vīraṁ vākyaṁ vākyaviśāradaḥ

1065005a putrau daśarathasyemau kṣatriyau lokaviśrutau

1065005c draṣṭukāmau dhanuḥ śreṣṭhaṁ yad etat tvayi tiṣṭhati

1065006a etad darśaya bhadraṁ te kr̥takāmau nr̥pātmajau

1065006c darśanād asya dhanuṣo yatheṣṭaṁ pratiyāsyataḥ

1065007a evam uktas tu janakaḥ pratyuvāca mahāmunim

1065007c śrūyatām asya dhanuṣo yad artham iha tiṣṭhati

1065008a devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ

1065008c nyāso ’yaṁ tasya bhagavan haste datto mahātmanā

1065009a dakṣayajñavadhe pūrvaṁ dhanur āyamya vīryavān

1065009c rudras tu tridaśān roṣāt salīlam idam abravīt

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 49/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1065010a yasmād bhāgārthino bhāgān nākalpayata me surāḥ

1065010c varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ

1065011a tato vimanasaḥ sarve devā vai munipuṁgava

1065011c prasādayanti deveśaṁ teṣāṁ prīto ’bhavad bhavaḥ

1065012a prītiyuktaḥ sa sarveṣāṁ dadau teṣāṁ mahātmanām

1065013a tad etad devadevasya dhanūratnaṁ mahātmanaḥ

1065013c nyāsabhūtaṁ tadā nyastam asmākaṁ pūrvake vibho

1065014a atha me kr̥ṣataḥ kṣetraṁ lāṅgalād utthitā mama

1065014c kṣetraṁ śodhayatā labdhvā nāmnā sīteti viśrutā

1065015a bhūtalād utthitā sā tu vyavardhata mamātmajā

1065015c vīryaśulketi me kanyā sthāpiteyam ayonijā

1065016a bhūtalād utthitāṁ tāṁ tu vardhamānāṁ mamātmajām

1065016c varayām āsur āgamya rājāno munipuṁgava

1065017a teṣāṁ varayatāṁ kanyāṁ sarveṣāṁ pr̥thivīkṣitām

1065017c vīryaśulketi bhagavan na dadāmi sutām aham

1065018a tataḥ sarve nr̥patayaḥ sametya munipuṁgava

1065018c mithilām abhyupāgamya vīryaṁ jijñāsavas tadā

1065019a teṣāṁ jijñāsamānānāṁ vīryaṁ dhanur upāhr̥tam

1065019c na śekur grahaṇe tasya dhanuṣas tolane ’pi vā

1065020a teṣāṁ vīryavatāṁ vīryam alpaṁ jñātvā mahāmune

1065020c pratyākhyātā nr̥patayas tan nibodha tapodhana

1065021a tataḥ paramakopena rājāno munipuṁgava

1065021c arundhan mithilāṁ sarve vīryasaṁdeham āgatāḥ

1065022a ātmānam avadhūtaṁ te vijñāya munipuṁgava

1065022c roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṁ purīm

1065023a tataḥ saṁvatsare pūrṇe kṣayaṁ yātāni sarvaśaḥ

1065023c sādhanāni munireṣṭha tato ’haṁ bhr̥śaduḥkhitaḥ

1065024a tato devagaṇān sarvāṁs tapasāhaṁ prasādayam

1065024c daduś ca paramaprītāś caturaṅgabalaṁ surāḥ

1065025a tato bhagnā nr̥patayo hanyamānā diśo yayuḥ

1065025c avīryā vīryasaṁdigdhā sāmātyāḥ pāpakāriṇaḥ

1065026a tad etan muniśārdūla dhanuḥ paramabhāsvaram

1065026c rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata

1065027a yady asya dhanuṣo rāmaḥ kuryād āropaṇaṁ mune

1065027c sutām ayonijāṁ sītāṁ dadyāṁ dāśarather aham

1066001a janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ

1066001c dhanur darśaya rāmāya iti hovāca pārthivam

1066002a tataḥ sa rājā janakaḥ sacivān vyādideśa ha

1066002c dhanur ānīyatāṁ divyaṁ gandhamālyavibhūṣitam

1066003a janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm

1066003c tad dhanuḥ purataḥ kr̥tvā nirjagmuḥ pārthivājñayā

1066004a nr̥pāṁ śatāni pañcāśad vyāyatānāṁ mahātmanām

1066004c mañjūṣām aṣṭacakrāṁ tāṁ samūhus te kathaṁ cana

1066005a tām ādāya tu mañjūṣām āyatīṁ yatra tad dhanuḥ

1066005c suropamaṁ te janakam ūcur nr̥patimantriṇaḥ

1066006a idaṁ dhanurvaraṁ rājan pūjitaṁ sarvarājabhiḥ

1066006c mithilādhipa rājendra darśanīyaṁ yadīcchasi

1066007a teṣāṁ nr̥po vacaḥ śrutvā kr̥tāñjalir abhāṣata

1066007c viśvāmitraṁ mahātmānaṁ tau cobhau rāmalakṣmaṇau

1066008a idaṁ dhanurvaraṁ brahmañ janakair abhipūjitam

1066008c rājabhiś ca mahāvīryair aśakyaṁ pūrituṁ tadā

1066009a naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ

1066009c gandharvayakṣapravarāḥ sakiṁnaramahoragāḥ

1066010a kva gatir mānuṣāṇāṁ ca dhanuṣo ’sya prapūraṇe

1066010c āropaṇe samāyoge vepane tolane ’pi vā

1066011a tad etad dhanuṣāṁ śreṣṭham ānītaṁ munipuṁgava

1066011c darśayaitan mahābhāga anayo rājaputrayoḥ

1066012a viśvāmitras tu dharmātmā śrutvā janakabhāṣitam

1066012c vatsa rāma dhanuḥ paśya iti rāghavam abravīt

1066013a maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ

1066013c mañjūṣāṁ tām apāvr̥tya dr̥ṣṭvā dhanur athābravīt

1066014a idaṁ dhanurvaraṁ brahman saṁspr̥śāmīha pāṇinā

1066014c yatnavāṁś ca bhaviṣyāmi tolane pūraṇe ’pi vā

1066015a bāḍham ity eva taṁ rājā muniś ca samabhāṣata

1066015c līlayā sa dhanur madhye jagrāha vacanān muneḥ

1066016a paśyatāṁ nr̥ṣahasrāṇāṁ bahūnāṁ raghunandanaḥ

1066016c āropayat sa dharmātmā salīlam iva tad dhanuḥ

1066017a āropayitvā maurvīṁ ca pūrayām āsa vīryavān

1066017c tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 50/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1066018a tasya śabdo mahān āsīn nirghātasamanisvanaḥ

1066018c bhūmikampaś ca sumahān parvatasyeva dīryataḥ

1066019a nipetuś ca narāḥ sarve tena śabdena mohitāḥ

1066019c varjayitvā munivaraṁ rājānaṁ tau ca rāghavau

1066020a pratyāśvaste jane tasmin rājā vigatasādhvasaḥ

1066020c uvāca prāñjalir vākyaṁ vākyajño munipuṁgavam

1066021a bhagavan dr̥ṣṭavīryo me rāmo daśarathātmajaḥ

1066021c atyadbhutam acintyaṁ ca atarkitam idaṁ mayā

1066022a janakānāṁ kule kīrtim āhariṣyati me sutā

1066022c sītā bhartāram āsādya rāmaṁ daśarathātmajam

1066023a mama satyā pratijñā ca vīryaśulketi kauśika

1066023c sītā prāṇair bahumatā deyā rāmāya me sutā

1066024a bhavato ’numate brahmañ śīghraṁ gacchantu mantriṇaḥ

1066024c mama kauśika bhadraṁ te ayodhyāṁ tvaritā rathaiḥ

1066025a rājānaṁ praśritair vākyair ānayantu puraṁ mama

1066025c pradānaṁ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ

1066026a muniguptau ca kākutsthau kathayantu nr̥pāya vai

1066026c prīyamāṇaṁ tu rājānam ānayantu suśīghragāḥ

1066027a kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ

1066027c ayodhyāṁ preṣayām āsa dharmātmā kr̥taśāsanāt

1067001a janakena samādiṣṭā dūtās te klāntavāhanāḥ

1067001c trirātram uṣitvā mārge te ’yodhyāṁ prāviśan purīm

1067002a te rājavacanād dūtā rājaveśmapraveśitāḥ

1067002c dadr̥śur devasaṁkāśaṁ vr̥ddhaṁ daśarathaṁ nr̥pam

1067003a baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ

1067003c rājānaṁ prayatā vākyam abruvan madhurākṣaram

1067004a maithilo janako rājā sāgnihotrapuraskr̥taḥ

1067004c kuśalaṁ cāvyayaṁ caiva sopādhyāyapurohitam

1067005a muhur muhur madhurayā snehasaṁyuktayā girā

1067005c janakas tvāṁ mahārāja pr̥cchate sapuraḥsaram

1067006a pr̥ṣṭvā kuśalam avyagraṁ vaideho mithilādhipaḥ

1067006c kauśikānumate vākyaṁ bhavantam idam abravīt

1067007a pūrvaṁ pratijñā viditā vīryaśulkā mamātmajā

1067007c rājānaś ca kr̥tāmarṣā nirvīryā vimukhīkr̥tāḥ

1067008a seyaṁ mama sutā rājan viśvāmitrapuraḥsaraiḥ

1067008c yadr̥cchayāgatair vīrair nirjitā tava putrakaiḥ

1067009a tac ca rājan dhanur divyaṁ madhye bhagnaṁ mahātmanā

1067009c rāmeṇa hi mahārāja mahatyāṁ janasaṁsadi

1067010a asmai deyā mayā sītā vīryaśulkā mahātmane

1067010c pratijñāṁ tartum icchāmi tad anujñātum arhasi

1067011a sopādhyāyo mahārāja purohitapuraskr̥taḥ

1067011c śīghram āgaccha bhadraṁ te draṣṭum arhasi rāghavau

1067012a prītiṁ ca mama rājendra nirvartayitum arhasi

1067012c putrayor ubhayor eva prītiṁ tvam api lapsyase

1067013a evaṁ videhādhipatir madhuraṁ vākyam abravīt

1067013c viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ

1067014a dūtavākyaṁ tu tac chrutvā rājā paramaharṣitaḥ

1067014c vasiṣṭhaṁ vāmadevaṁ ca mantriṇo ’nyāṁś ca so ’bravīt

1067015a guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ

1067015c lakṣmaṇena saha bhrātrā videheṣu vasaty asau

1067016a dr̥ṣṭavīryas tu kākutstho janakena mahātmanā

1067016c saṁpradānaṁ sutāyās tu rāghave kartum icchati

1067017a yadi vo rocate vr̥ttaṁ janakasya mahātmanaḥ

1067017c purīṁ gacchāmahe śīghraṁ mā bhūt kālasya paryayaḥ

1067018a mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ

1067018c suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ

1067019a mantriṇas tu narendrasya rātriṁ paramasatkr̥tāḥ

1067019c ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ

1068001a tato rātryāṁ vyatītāyāṁ sopādhyāyaḥ sabāndhavaḥ

1068001c rājā daśaratho hr̥ṣṭaḥ sumantram idam abravīt

1068002a adya sarve dhanādhyakṣā dhanam ādāya puṣkalam

1068002c vrajantv agre suvihitā nānāratnasamanvitāḥ

1068003a caturaṅgabalaṁ cāpi śīghraṁ niryātu sarvaśaḥ

1068003c mamājñāsamakālaṁ ca yānayugyam anuttamam

1068004a vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ

1068004c mārkaṇḍeyaś ca dīrghāyur r̥ṣiḥ kātyāyanas tathā

1068005a ete dvijāḥ prayāntv agre syandanaṁ yojayasva me

1068005c yathā kālātyayo na syād dūtā hi tvarayanti mām

1068006a vacanāc ca narendrasya sā senā caturaṅgiṇī

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 51/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1068006c rājānam r̥ṣibhiḥ sārdhaṁ vrajantaṁ pr̥ṣṭhato ’nvagāt

1068007a gatvā caturahaṁ mārgaṁ videhān abhyupeyivān

1068007c rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat

1068008a tato rājānam āsādya vr̥ddhaṁ daśarathaṁ nr̥pam

1068008c janako mudito rājā harṣaṁ ca paramaṁ yayau

1068008e uvāca ca naraśreṣṭho naraśreṣṭhaṁ mudānvitam

1068009a svāgataṁ te mahārāja diṣṭyā prāpto ’si rāghava

1068009c putrayor ubhayoḥ prītiṁ lapsyase vīryanirjitām

1068010a diṣṭyā prāpto mahātejā vasiṣṭho bhagavān r̥ṣiḥ

1068010c saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ

1068011a diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṁ kulam

1068011c rāghavaiḥ saha saṁbandhād vīryaśreṣṭhair mahātmabhiḥ

1068012a śvaḥ prabhāte narendrendra nirvartayitum arhasi

1068012c yajñasyānte naraśreṣṭha vivāham r̥ṣisaṁmatam

1068013a tasya tad vacanaṁ śrutvā r̥ṣimadhye narādhipaḥ

1068013c vākyaṁ vākyavidāṁ śreṣṭhaḥ pratyuvāca mahīpatim

1068014a pratigraho dātr̥vaśaḥ śrutam etan mayā purā

1068014c yathā vakṣyasi dharmajña tat kariṣyāmahe vayam

1068015a tad dharmiṣṭhaṁ yaśasyaṁ ca vacanaṁ satyavādinaḥ

1068015c śrutvā videhādhipatiḥ paraṁ vismayam āgataḥ

1068016a tataḥ sarve munigaṇāḥ parasparasamāgame

1068016c harṣeṇa mahatā yuktās tāṁ niśām avasan sukham

1068017a rājā ca rāghavau putrau niśāmya pariharṣitaḥ

1068017c uvāsa paramaprīto janakena supūjitaḥ

1068018a janako ’pi mahātejāḥ kriyā dharmeṇa tattvavit

1068018c yajñasya ca sutābhyāṁ ca kr̥tvā rātrim uvāsa ha

1069001a tataḥ prabhāte janakaḥ kr̥takarmā maharṣibhiḥ

1069001c uvāca vākyaṁ vākyajñaḥ śatānandaṁ purohitam

1069002a bhrātā mama mahātejā yavīyān atidhārmikaḥ

1069002c kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām

1069003a vāryāphalakaparyantāṁ pibann ikṣumatīṁ nadīm

1069003c sāṁkāśyāṁ puṇyasaṁkāśāṁ vimānam iva puṣpakam

1069004a tam ahaṁ draṣṭum icchāmi yajñagoptā sa me mataḥ

1069004c prītiṁ so ’pi mahātejā imāṁ bhoktā mayā saha

1069005a śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ

1069005c samānetuṁ naravyāghraṁ viṣṇum indrājñayā yathā

1069006a ājñayā tu narendrasya ājagāma kuśadhvajaḥ

1069007a sa dadarśa mahātmānaṁ janakaṁ dharmavatsalam

1069007c so ’bhivādya śatānandaṁ rājānaṁ cāpi dhārmikam

1069008a rājārhaṁ paramaṁ divyam āsanaṁ cādhyarohata

1069008c upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau

1069009a preṣayām āsatur vīrau mantriśreṣṭhaṁ sudāmanam

1069009c gaccha mantripate śīghram aikṣvākam amitaprabham

1069009e ātmajaiḥ saha durdharṣam ānayasva samantriṇam

1069010a aupakāryāṁ sa gatvā tu raghūṇāṁ kulavardhanam

1069010c dadarśa śirasā cainam abhivādyedam abravīt

1069011a ayodhyādhipate vīra vaideho mithilādhipaḥ

1069011c sa tvāṁ draṣṭuṁ vyavasitaḥ sopādhyāyapurohitam

1069012a mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā

1069012c sabandhur agamat tatra janako yatra vartate

1069013a sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ

1069013c vākyaṁ vākyavidāṁ śreṣṭho vaideham idam abravīt

1069014a viditaṁ te mahārāja ikṣvākukuladaivatam

1069014c vaktā sarveṣu kr̥tyeṣu vasiṣṭho bhagavān r̥ṣiḥ

1069015a viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ

1069015c eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam

1069016a tūṣṇīṁbhūte daśarathe vasiṣṭho bhagavān r̥ṣiḥ

1069016c uvāca vākyaṁ vākyajño vaidehaṁ sapurohitam

1069017a avyaktaprabhavo brahmā śāśvato nitya avyayaḥ

1069017c tasmān marīciḥ saṁjajñe marīceḥ kaśyapaḥ sutaḥ

1069018a vivasvān kaśyapāj jajñe manur vaivaisvataḥ smr̥taḥ

1069018c manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ

1069019a tam ikṣvākum ayodhyāyāṁ rājānaṁ viddhi pūrvakam

1069019c ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata

1069020a vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān

1069020c bāṇasya tu mahātejā anaraṇyaḥ pratāpavān

1069021a anaraṇyāt pr̥thur jajñe triśaṅkus tu pr̥thoḥ sutaḥ

1069021c triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ

1069022a dhundhumārān mahātejā yuvanāśvo mahārathaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 52/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1069022c yuvanāśvasutaḥ śrīmān māndhātā pr̥thivīpatiḥ

1069023a māndhātus tu sutaḥ śrīmān susaṁdhir udapadyata

1069023c susaṁdher api putrau dvau dhruvasaṁdhiḥ prasenajit

1069024a yaśasvī dhruvasaṁdhes tu bharato nāma nāmataḥ

1069024c bharatāt tu mahātejā asito nāma jāyata

1069025a saha tena gareṇaiva jātaḥ sa sagaro ’bhavat

1069025c sagarasyāsamañjas tu asamañjād athāṁśumān

1069026a dilīpo ’ṁśumataḥ putro dilīpasya bhagīrathaḥ

1069026c bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā

1069027a raghos tu putras tejasvī pravr̥ddhaḥ puruṣādakaḥ

1069027c kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ

1069028a sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt

1069028c śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ

1069029a maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt

1069029c ambarīṣasya putro ’bhūn nahuṣaḥ pr̥thivīpatiḥ

1069030a nahuṣasya yayātis tu nābhāgas tu yayātijaḥ

1069030c nābhāgasya babhūvāja ajād daśaratho ’bhavat

1069030e tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau

1069031a ādivaṁśaviśuddhānāṁ rājñāṁ paramadharmiṇām

1069031c ikṣvākukulajātānāṁ vīrāṇāṁ satyavādinām

1069032a rāmalakṣmaṇayor arthe tvatsute varaye nr̥pa

1069032c sadr̥śābhyāṁ naraśreṣṭha sadr̥śe dātum arhasi

1070001a evaṁ bruvāṇaṁ janakaḥ pratyuvāca kr̥tāñjaliḥ

1070001c śrotum arhasi bhadraṁ te kulaṁ naḥ kīrtitaṁ param

1070002a pradāne hi muniśreṣṭha kulaṁ niravaśeṣataḥ

1070002c vaktavyaṁ kulajātena tan nibodha mahāmune

1070003a rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā

1070003c nimiḥ paramadharmātmā sarvasattvavatāṁ varaḥ

1070004a tasya putro mithir nāma janako mithiputrakaḥ

1070004c prathamo janako nāma janakād apy udāvasuḥ

1070005a udāvasos tu dharmātmā jāto vai nandivardhanaḥ

1070005c nandivardhanaputras tu suketur nāma nāmataḥ

1070006a suketor api dharmātmā devarāto mahābalaḥ

1070006c devarātasya rājarṣer br̥hadratha iti śrutaḥ

1070007a br̥hadrathasya śūro ’bhūn mahāvīraḥ pratāpavān

1070007c mahāvīrasya dhr̥timān sudhr̥tiḥ satyavikramaḥ

1070008a sudhr̥ter api dharmātmā dhr̥ṣṭaketuḥ sudhārmikaḥ

1070008c dhr̥ṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ

1070009a haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ

1070009c pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ

1070010a putraḥ kīrtirathasyāpi devamīḍha iti smr̥taḥ

1070010c devamīḍhasya vibudho vibudhasya mahīdhrakaḥ

1070011a mahīdhrakasuto rājā kīrtirāto mahābalaḥ

1070011c kīrtirātasya rājarṣer mahāromā vyajāyata

1070012a mahāroṁṇas tu dharmātmā svarṇaromā vyajāyata

1070012c svarṇaroṁṇas tu rājarṣer hrasvaromā vyajāyata

1070013a tasya putradvayaṁ jajñe dharmajñasya mahātmanaḥ

1070013c jyeṣṭho ’ham anujo bhrātā mama vīraḥ kuśadhvajaḥ

1070014a māṁ tu jyeṣṭhaṁ pitā rājye so ’bhiṣicya narādhipaḥ

1070014c kuśadhvajaṁ samāveśya bhāraṁ mayi vanaṁ gataḥ

1070015a vr̥ddhe pitari svaryāte dharmeṇa dhuram āvaham

1070015c bhrātaraṁ devasaṁkāśaṁ snehāt paśyan kuśadhvajam

1070016a kasya cit tv atha kālasya sāṁkāśyād agamat purāt

1070016c sudhanvā vīryavān rājā mithilām avarodhakaḥ

1070017a sa ca me preṣayām āsa śaivaṁ dhanur anuttamam

1070017c sītā kanyā ca padmākṣī mahyaṁ vai dīyatām iti

1070018a tasyāpradānād brahmarṣe yuddham āsīn mayā saha

1070018c sa hato ’bhimukho rājā sudhanvā tu mayā raṇe

1070019a nihatya taṁ muniśreṣṭha sudhanvānaṁ narādhipam

1070019c sāṁkāśye bhrātaraṁ śūram abhyaṣiñcaṁ kuśadhvajam

1070020a kanīyān eṣa me bhrātā ahaṁ jyeṣṭho mahāmune

1070020c dadāmi paramaprīto vadhvau te munipuṁgava

1070021a sītāṁ rāmāya bhadraṁ te ūrmilāṁ lakṣmaṇāya ca

1070021c vīryaśulkāṁ mama sutāṁ sītāṁ surasutopamām

1070022a dvitīyām ūrmilāṁ caiva trir vadāmi na saṁśayaḥ

1070022c dadāmi paramaprīto vadhvau te raghunandana

1070023a rāmalakṣmaṇayo rājan godānaṁ kārayasva ha

1070023c pitr̥kāryaṁ ca bhadraṁ te tato vaivāhikaṁ kuru

1070024a maghā hy adya mahābāho tr̥tīye divase prabho

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 53/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1070024c phalgunyām uttare rājaṁs tasmin vaivāhikaṁ kuru

1070024e rāmalakṣmaṇayor arthe dānaṁ kāryaṁ sukhodayam

1071001a tam uktavantaṁ vaidehaṁ viśvāmitro mahāmuniḥ

1071001c uvāca vacanaṁ vīraṁ vasiṣṭhasahito nr̥pam

1071002a acintyāny aprameyāni kulāni narapuṁgava

1071002c ikṣvākūṇāṁ videhānāṁ naiṣāṁ tulyo ’sti kaś cana

1071003a sadr̥śo dharmasaṁbandhaḥ sadr̥śo rūpasaṁpadā

1071003c rāmalakṣmaṇayo rājan sītā cormilayā saha

1071004a vaktavyaṁ ca naraśreṣṭha śrūyatāṁ vacanaṁ mama

1071005a bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ

1071005c asya dharmātmano rājan rūpeṇāpratimaṁ bhuvi

1071005e sutādvayaṁ naraśreṣṭha patnyarthaṁ varayāmahe

1071006a bharatasya kumārasya śatrughnasya ca dhīmataḥ

1071006c varayema sute rājaṁs tayor arthe mahātmanoḥ

1071007a putrā daśarathasyeme rūpayauvanaśālinaḥ

1071007c lokapālopamāḥ sarve devatulyaparākramāḥ

1071008a ubhayor api rājendra saṁbandhenānubadhyatām

1071008c ikṣvākukulam avyagraṁ bhavataḥ puṇyakarmaṇaḥ

1071009a viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā

1071009c janakaḥ prāñjalir vākyam uvāca munipuṁgavau

1071010a sadr̥śaṁ kulasaṁbandhaṁ yad ājñāpayathaḥ svayam

1071010c evaṁ bhavatu bhadraṁ vaḥ kuśadhvajasute ime

1071010e patnyau bhajetāṁ sahitau śatrughnabharatāv ubhau

1071011a ekāhnā rājaputrīṇāṁ catasr̥ṇāṁ mahāmune

1071011c pāṇīn gr̥hṇantu catvāro rājaputrā mahābalāḥ

1071012a uttare divase brahman phalgunībhyāṁ manīṣiṇaḥ

1071012c vaivāhikaṁ praśaṁsanti bhago yatra prajāpatiḥ

1071013a evam uktvā vacaḥ saumyaṁ pratyutthāya kr̥tāñjaliḥ

1071013c ubhau munivarau rājā janako vākyam abravīt

1071014a paro dharmaḥ kr̥to mahyaṁ śiṣyo ’smi bhavatoḥ sadā

1071014c imāny āsanamukhyāni āsetāṁ munipuṁgavau

1071015a yathā daśarathasyeyaṁ tathāyodhyā purī mama

1071015c prabhutve nāsit saṁdeho yathārhaṁ kartum arhathaḥ

1071016a tathā bruvati vaidehe janake raghunandanaḥ

1071016c rājā daśaratho hr̥ṣṭaḥ pratyuvāca mahīpatim

1071017a yuvām asaṁkhyeya guṇau bhrātarau mithileśvarau

1071017c r̥ṣayo rājasaṁghāś ca bhavadbhyām abhipūjitāḥ

1071018a svasti prāpnuhi bhadraṁ te gamiṣyāmi svam ālayam

1071018c śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt

1071019a tam āpr̥ṣṭvā narapatiṁ rājā daśarathas tadā

1071019c munīndrau tau puraskr̥tya jagāmāśu mahāyaśāḥ

1071020a sa gatvā nilayaṁ rājā śrāddhaṁ kr̥tvā vidhānataḥ

1071020c prabhāte kālyam utthāya cakre godānam uttamam

1071021a gavāṁ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ

1071021c ekaikaśo dadau rājā putrān uddhiśya dharmataḥ

1071022a suvarṇaśr̥ṅgāḥ saṁpannāḥ savatsāḥ kāṁsyadohanāḥ

1071022c gavāṁ śatasahasrāṇi catvāri puruṣarṣabhaḥ

1071023a vittam anyac ca subahu dvijebhyo raghunandanaḥ

1071023c dadau godānam uddiśya putrāṇāṁ putravatsalaḥ

1071024a sa sutaiḥ kr̥tagodānair vr̥taś ca nr̥patis tadā

1071024c lokapālair ivābhāti vr̥taḥ saumyaḥ prajāpatiḥ

1072001a yasmiṁs tu divase rājā cakre godānam uttamam

1072001c tasmiṁs tu divase śūro yudhājit samupeyivān

1072002a putraḥ kekayarājasya sākṣād bharatamātulaḥ

1072002c dr̥ṣṭvā pr̥ṣṭvā ca kuśalaṁ rājānam idam abravīt

1072003a kekayādhipatī rājā snehāt kuśalam abravīt

1072003c yeṣāṁ kuśalakāmo ’si teṣāṁ saṁpraty anāmayam

1072004a svasrīyaṁ mama rājendra draṣṭukāmo mahīpate

1072004c tadartham upayāto ’ham ayodhyāṁ raghunandana

1072005a śrutvā tv aham ayodhyāyāṁ vivāhārthaṁ tavātmajān

1072005c mithilām upayātās tu tvayā saha mahīpate

1072005e tvarayābhyupayāto ’haṁ draṣṭukāmaḥ svasuḥ sutam

1072006a atha rājā daśarathaḥ priyātithim upasthima

1072006c dr̥ṣṭvā paramasatkāraiḥ pūjārhaṁ samapūjayat

1072007a tatas tām uṣito rātriṁ saha putrair mahātmabhiḥ

1072007c r̥ṣīṁs tadā puraskr̥tya yajñavāṭam upāgamat

1072008a yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ

1072008c bhrātr̥bhiḥ sahito rāmaḥ kr̥takautukamaṅgalaḥ

1072008g vasiṣṭhaṁ purataḥ kr̥tvā maharṣīn aparān api

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 54/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1072009a vasiṣṭho bhagavān etya vaideham idam abravīt

1072010a rājā daśaratho rājan kr̥takautukamaṅgalaiḥ

1072010c putrair naravaraśreṣṭha dātāram abhikāṅkṣate

1072011a dātr̥pratigrahītr̥bhyāṁ sarvārthāḥ prabhavanti hi

1072011c svadharmaṁ pratipadyasva kr̥tvā vaivāhyam uttamam

1072012a ity uktaḥ paramodāro vasiṣṭhena mahātmanā

1072012c pratyuvāca mahātejā vākyaṁ paramadharmavit

1072013a kaḥ sthitaḥ pratihāro me kasyājñā saṁpratīkṣyate

1072013c svagr̥he ko vicāro ’sti yathā rājyam idaṁ tava

1072014a kr̥takautukasarvasvā vedimūlam upāgatāḥ

1072014c mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ

1072015a sajjo ’haṁ tvatpratīkṣo ’smi vedyām asyāṁ pratiṣṭhitaḥ

1072015c avighnaṁ kurutāṁ rājā kimarthaṁ hi vilambyate

1072016a tadvākyaṁ janakenoktaṁ śrutvā daśarathas tadā

1072016c praveśayām āsa sutān sarvān r̥ṣigaṇān api

1072017a abravīj janako rājā kausalyānandavardhanam

1072017c iyaṁ sītā mama sutā sahadharmacarī tava

1072017e pratīccha caināṁ bhadraṁ te pāṇiṁ gr̥hṇīṣva pāṇinā

1072018a lakṣmaṇāgaccha bhadraṁ te ūrmilām udyatāṁ mayā

1072018c pratīccha pāṇiṁ gr̥hṇīṣva mā bhūt kālasya paryayaḥ

1072019a tam evam uktvā janako bharataṁ cābhyabhāṣata

1072019c gr̥hāṇa pāṇiṁ māṇḍavyāḥ pāṇinā raghunandana

1072020a śatrughnaṁ cāpi dharmātmā abravīj janakeśvaraḥ

1072020c śrutakīrtyā mahābāho pāṇiṁ gr̥hṇīṣva pāṇinā

1072021a sarve bhavantaḥ saṁyāś ca sarve sucaritavratāḥ

1072021c patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ

1072022a janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspr̥śan

1072022c catvāras te catasr̥ṇāṁ vasiṣṭhasya mate sthitāḥ

1072023a agniṁ pradakṣiṇaṁ kr̥tvā vediṁ rājānam eva ca

1072023c r̥ṣīṁś caiva mahātmānaḥ saha bhāryā raghūttamāḥ

1072023e yathoktena tathā cakrur vivāhaṁ vidhipūrvakam

1072024a puṣpavr̥ṣṭir mahaty āsīd antarikṣāt subhāsvarā

1072024c divyadundubhinirghoṣair gītavāditranisvanaiḥ

1072025a nanr̥tuś cāpsaraḥsaṁghā gandharvāś ca jaguḥ kalam

1072025c vivāhe raghumukhyānāṁ tad adbhutam ivābhavat

1072026a īdr̥śe vartamāne tu tūryodghuṣṭaninādite

1072026c trir agniṁ te parikramya ūhur bhāryā mahaujasaḥ

1072027a athopakāryāṁ jagmus te sadārā raghunandanaḥ

1072027c rājāpy anuyayau paśyan sarṣisaṁghaḥ sabāndhavaḥ

1073001a atha rātryāṁ vyatītāyāṁ viśvāmitro mahāmuniḥ

1073001c āpr̥cchya tau ca rājānau jagāmottaraparvatam

1073002a viśvāmitro gate rājā vaidehaṁ mithilādhipam

1073002c āpr̥cchyātha jagāmāśu rājā daśarathaḥ purīm

1073003a atha rājā videhānāṁ dadau kanyādhanaṁ bahu

1073003c gavāṁ śatasahasrāṇi bahūni mithileśvaraḥ

1073004a kambalānāṁ ca mukhyānāṁ kṣaumakoṭyambarāṇi ca

1073004c hastyaśvarathapādātaṁ divyarūpaṁ svalaṁkr̥tam

1073005a dadau kanyā pitā tāsāṁ dāsīdāsam anuttamam

1073005c hiraṇyasya suvarṇasya muktānāṁ vidrumasya ca

1073006a dadau paramasaṁhr̥ṣṭaḥ kanyādhanam anuttamam

1073006c dattvā bahudhanaṁ rājā samanujñāpya pārthivam

1073007a praviveśa svanilayaṁ mithilāṁ mithileśvaraḥ

1073007c rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ

1073008a r̥ṣīn sarvān puraskr̥tya jagāma sabalānugaḥ

1073008c gacchantaṁ tu naravyāghraṁ sarṣisaṁghaṁ sarāghavam

1073009a ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ

1073009c bhaumāś caiva mr̥gāḥ sarve gacchanti sma pradakṣiṇam

1073010a tān dr̥ṣṭvā rājaśārdūlo vasiṣṭhaṁ paryapr̥cchata

1073010c asaumyāḥ pakṣiṇo ghorā mr̥gāś cāpi pradakṣiṇāḥ

1073010e kim idaṁ hr̥dayotkampi mano mama viṣīdati

1073011a rājño daśarathasyaitac chrutvā vākyaṁ mahān r̥ṣiḥ

1073011c uvāca madhurāṁ vāṇīṁ śrūyatām asya yat phalam

1073012a upasthitaṁ bhayaṁ ghoraṁ divyaṁ pakṣimukhāc cyutam

1073012c mr̥gāḥ praśamayanty ete saṁtāpas tyajyatām ayam

1073013a teṣāṁ saṁvadatāṁ tatra vāyuḥ prādur babhūva ha

1073013c kampayan medinīṁ sarvāṁ pātayaṁś ca drumāñ śubhān

1073014a tamasā saṁvr̥taḥ sūryaḥ sarvā na prababhur diśaḥ

1073014c bhasmanā cāvr̥taṁ sarvaṁ saṁmūḍham iva tad balam

1073015a vasiṣṭha r̥ṣayaś cānye rājā ca sasutas tadā

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 55/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1073015c sasaṁjñā iva tatrāsan sarvam anyad vicetanam

1073016a tasmiṁs tamasi ghore tu bhasmacchanneva sā camūḥ

1073016c dadarśa bhīmasaṁkāśaṁ jaṭāmaṇḍaladhāriṇam

1073017a kailāsam iva durdharṣaṁ kālāgnim iva duḥsaham

1073017c jvalantam iva tejobhir durnirīkṣyaṁ pr̥thagjanaiḥ

1073018a skandhe cāsajya paraśuṁ dhanur vidyudgaṇopamam

1073018c pragr̥hya śaramukhyaṁ ca tripuraghnaṁ yathā haram

1073019a taṁ dr̥ṣṭvā bhīmasaṁkāśaṁ jvalantam iva pāvakam

1073019c vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ

1073019e saṁgatā munayaḥ sarve saṁjajalpur atho mithaḥ

1073020a kaccit pitr̥vadhāmarṣī kṣatraṁ notsādayiṣyati

1073020c pūrvaṁ kṣatravadhaṁ kr̥tvā gatamanyur gatajvaraḥ

1073020e kṣatrasyotsādanaṁ bhūyo na khalv asya cikīrṣitam

1073021a evam uktvārghyam ādāya bhārgavaṁ bhīmadarśanam

1073021c r̥ṣayo rāma rāmeti madhurāṁ vācam abruvan

1073022a pratigr̥hya tu tāṁ pūjām r̥ṣidattāṁ pratāpavān

1073022c rāmaṁ dāśarathiṁ rāmo jāmadagnyo ’bhyabhāṣata

1074001a rāma dāśarathe vīra vīryaṁ te śrūyate ’dhutam

1074001c dhanuṣo bhedanaṁ caiva nikhilena mayā śrutam

1074002a tad adbhutam acintyaṁ ca bhedanaṁ dhanuṣas tvayā

1074002c tac chrutvāham anuprāpto dhanur gr̥hyāparaṁ śubham

1074003a tad idaṁ ghorasaṁkāśaṁ jāmadagnyaṁ mahad dhanuḥ

1074003c pūrayasva śareṇaiva svabalaṁ darśayasva ca

1074004a tad ahaṁ te balaṁ dr̥ṣṭvā dhanuṣo ’sya prapūraṇe

1074004c dvandvayuddhaṁ pradāsyāmi vīryaślāghyam idaṁ tava

1074005a tasya tad vacanaṁ śrutvā rājā daśarathas tadā

1074005c viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt

1074006a kṣatraroṣāt praśāntas tvaṁ brāhmaṇasya mahāyaśāḥ

1074006c bālānāṁ mama putrāṇām abhayaṁ dātum arhasi

1074007a bhārgavāṇāṁ kule jātaḥ svādhyāyavrataśālinām

1074007c sahasrākṣe pratijñāya śastraṁ nikṣiptavān asi

1074008a sa tvaṁ dharmaparo bhūtvā kāśyapāya vasuṁdharām

1074008c dattvā vanam upāgamya mahendrakr̥taketanaḥ

1074009a mama sarvavināśāya saṁprāptas tvaṁ mahāmune

1074009c na caikasmin hate rāme sarve jīvāmahe vayam

1074010a bruvaty evaṁ daśarathe jāmadagnyaḥ pratāpavān

1074010c anādr̥tyaiva tad vākyaṁ rāmam evābhyabhāṣata

1074011a ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute

1074011c dr̥ḍhe balavatī mukhye sukr̥te viśvakarmaṇā

1074012a atisr̥ṣṭaṁ surair ekaṁ tryambakāya yuyutsave

1074012c tripuraghnaṁ naraśreṣṭha bhagnaṁ kākutstha yat tvayā

1074013a idaṁ dvitīyaṁ durdharṣaṁ viṣṇor dattaṁ surottamaiḥ

1074013c samānasāraṁ kākutstha raudreṇa dhanuṣā tv idam

1074014a tadā tu devatāḥ sarvāḥ pr̥cchanti sma pitāmaham

1074014c śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā

1074015a abhiprāyaṁ tu vijñāya devatānāṁ pitāmahaḥ

1074015c virodhaṁ janayām āsa tayoḥ satyavatāṁ varaḥ

1074016a virodhe ca mahad yuddham abhavad romaharṣaṇam

1074016c śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ

1074017a tadā taj jr̥mbhitaṁ śaivaṁ dhanur bhīmaparākramam

1074017c huṁkāreṇa mahādevaḥ stambhito ’tha trilocanaḥ

1074018a devais tadā samāgamya sarṣisaṁghaiḥ sacāraṇaiḥ

1074018c yācitau praśamaṁ tatra jagmatus tau surottamau

1074019a jr̥mbhitaṁ tad dhanur dr̥ṣṭvā śaivaṁ viṣṇuparākramaiḥ

1074019c adhikaṁ menire viṣṇuṁ devāḥ sarṣigaṇās tadā

1074020a dhanū rudras tu saṁkruddho videheṣu mahāyaśāḥ

1074020c devarātasya rājarṣer dadau haste sasāyakam

1074021a idaṁ ca viṣṇavaṁ rāma dhanuḥ parapuraṁjayam

1074021c r̥cīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam

1074022a r̥cīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ

1074022c pitur mama dadau divyaṁ jamadagner mahātmanaḥ

1074023a nyastaśastre pitari me tapobalasamanvite

1074023c arjuno vidadhe mr̥tyuṁ prākr̥tāṁ buddhim āsthitaḥ

1074024a vadham apratirūpaṁ tu pituḥ śrutvā sudāruṇam

1074024c kṣatram utsādayaṁ roṣāj jātaṁ jātam anekaśaḥ

1074025a pr̥thivīṁ cākhilāṁ prāpya kāśyapāya mahātmane

1074025c yajñasyānte tadā rāma dakṣiṇāṁ puṇyakarmaṇe

1074026a dattvā mahendranilayas tapobalasamanvitaḥ

1074026c śrutavān dhanuṣo bhedaṁ tato ’haṁ drutam āgataḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 56/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1074027a tad idaṁ vaiṣṇavaṁ rāma pitr̥paitāmahaṁ mahat

1074027c kṣatradharmaṁ puraskr̥tya gr̥hṇīṣva dhanuruttamam

1074028a yojayasva dhanuḥ śreṣṭhe śaraṁ parapuraṁjayam

1074028c yadi śaknoṣi kākutstha dvandvaṁ dāsyāmi te tataḥ

1075001a śrutvā taj jāmadagnyasya vākyaṁ dāśarathis tadā

1075001c gauravād yantritakathaḥ pitū rāmam athābravīt

1075002a śrutavān asmi yat karma kr̥tavān asi bhārgava

1075002c anurundhyāmahe brahman pitur ānr̥ṇyam āsthitaḥ

1075003a vīryahīnam ivāśaktaṁ kṣatradharmeṇa bhārgava

1075003c avajānāmi me tejaḥ paśya me ’dya parākramam

1075004a ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham

1075004c śaraṁ ca pratisaṁgr̥hya hastāl laghuparākramaḥ

1075005a āropya sa dhanū rāmaḥ śaraṁ sajyaṁ cakāra ha

1075005c jāmadagnyaṁ tato rāmaṁ rāmaḥ kruddho ’bravīd vacaḥ

1075006a brāhmaṇo ’sīti pūjyo me viśvāmitrakr̥tena ca

1075006c tasmāc chakto na te rāma moktuṁ prāṇaharaṁ śaram

1075007a imāṁ vā tvadgatiṁ rāma tapobalasamārjitān

1075007c lokān apratimān vāpi haniṣyāmi yad icchasi

1075008a na hy ayaṁ vaiṣṇavo divyaḥ śaraḥ parapuraṁjayaḥ

1075008c moghaḥ patati vīryeṇa baladarpavināśanaḥ

1075009a varāyudhadharaṁ rāma draṣṭuṁ sarṣigaṇāḥ surāḥ

1075009c pitāmahaṁ puraskr̥tya sametās tatra saṁghaśaḥ

1075010a gandharvāpsarasaś caiva siddhacāraṇakiṁnarāḥ

1075010c yakṣarākṣasanāgāś ca tad draṣṭuṁ mahad adbhutam

1075011a jaḍīkr̥te tadā loke rāme varadhanurdhare

1075011c nirvīryo jāmadagnyo ’sau ramo rāmam udaikṣata

1075012a tejobhir hatavīryatvāj jāmadagnyo jaḍīkr̥taḥ

1075012c rāmaṁ kamala patrākṣaṁ mandaṁ mandam uvāca ha

1075013a kāśyapāya mayā dattā yadā pūrvaṁ vasuṁdharā

1075013c viṣaye me na vastavyam iti māṁ kāśyapo ’bravīt

1075014a so ’haṁ guruvacaḥ kurvan pr̥thivyāṁ na vase niśām

1075014c iti pratijñā kākutstha kr̥tā vai kāśyapasya ha

1075015a tad imāṁ tvaṁ gatiṁ vīra hantuṁ nārhasi rāghava

1075015c manojavaṁ gamiṣyāmi mahendraṁ parvatottamam

1075016a lokās tv apratimā rāma nirjitās tapasā mayā

1075016c jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ

1075017a akṣayyaṁ madhuhantāraṁ jānāmi tvāṁ sureśvaram

1075017c dhanuṣo ’sya parāmarśāt svasti te ’stu paraṁtapa

1075018a ete suragaṇāḥ sarve nirīkṣante samāgatāḥ

1075018c tvām apratimakarmāṇam apratidvandvam āhave

1075019a na ceyaṁ mama kākutstha vrīḍā bhavitum arhati

1075019c tvayā trailokyanāthena yad ahaṁ vimukhīkr̥taḥ

1075020a śaram apratimaṁ rāma moktum arhasi suvrata

1075020c śaramokṣe gamiṣyāmi mahendraṁ parvatottamam

1075021a tathā bruvati rāme tu jāmadagnye pratāpavān

1075021c rāmo dāśarathiḥ śrīmāṁś cikṣepa śaram uttamam

1075022a tato vitimirāḥ sarvā diśā copadiśas tathā

1075022c surāḥ sarṣigaṇā rāmaṁ praśaśaṁsur udāyudham

1075023a rāmaṁ dāśarathiṁ rāmo jāmadagnyaḥ praśasya ca

1075023c tataḥ pradakṣiṇīkr̥tya jagāmātmagatiṁ prabhuḥ

1076001a gate rāme praśāntātmā rāmo dāśarathir dhanuḥ

1076001c varuṇāyāprameyāya dadau haste sasāyakam

1076002a abhivādya tato rāmo vasiṣṭha pramukhān r̥ṣīn

1076002c pitaraṁ vihvalaṁ dr̥ṣṭvā provāca raghunandanaḥ

1076003a jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī

1076003c ayodhyābhimukhī senā tvayā nāthena pālitā

1076004a rāmasya vacanaṁ śrutvā rājā daśarathaḥ sutam

1076004c bāhubhyāṁ saṁpariṣvajya mūrdhni cāghrāya rāghavam

1076005a gato rāma iti śrutvā hr̥ṣṭaḥ pramudito nr̥paḥ

1076005c codayām āsa tāṁ senāṁ jagāmāśu tataḥ purīm

1076006a patākādhvajinīṁ ramyāṁ tūryodghuṣṭanināditām

1076006c siktarājapathāṁ ramyāṁ prakīrṇakusumotkarām

1076007a rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ

1076007c saṁpūrṇāṁ prāviśad rājā janaughaiḥ samalaṁkr̥tām

1076008a kausalyā ca sumitrā ca kaikeyī ca sumadhyamā

1076008c vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ

1076009a tataḥ sītāṁ mahābhāgām ūrmilāṁ ca yaśasvinīm

1076009c kuśadhvajasute cobhe jagr̥hur nr̥papatnayaḥ

1076010a maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 57/58
28.03.2022, 10:11 https://bombay.indology.info/ramayana/text/UR/Ram01.txt

1076010c devatāyatanāny āśu sarvās tāḥ pratyapūjayan

1076011a abhivādyābhivādyāṁś ca sarvā rājasutās tadā

1076011c remire muditāḥ sarvā bhartr̥bhiḥ sahitā rahaḥ

1076012a kr̥tadārāḥ kr̥tāstrāś ca sadhanāḥ sasuhr̥jjanāḥ

1076012c śuśrūṣamāṇāḥ pitaraṁ vartayanti nararṣabhāḥ

1076013a teṣām atiyaśā loke rāmaḥ satyaparākramaḥ

1076013c svayambhūr iva bhūtānāṁ babhūva guṇavattaraḥ

1076014a rāmas tu sītayā sārdhaṁ vijahāra bahūn r̥tūn

1076014c manasvī tadgatas tasyā nityaṁ hr̥di samarpitaḥ

1076015a priyā tu sītā rāmasya dārāḥ pitr̥kr̥tā iti

1076015c guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata

1076016a tasyāś ca bhartā dviguṇaṁ hr̥daye parivartate

1076016c antarjātam api vyaktam ākhyāti hr̥dayaṁ hr̥dā

1076017a tasya bhūyo viśeṣeṇa maithilī janakātmajā

1076017c devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī

1076018a tayā sa rājarṣisuto ’bhirāmayā; sameyivān uttamarājakanyayā

1076018c atīva rāmaḥ śuśubhe ’tikāmayā; vibhuḥ śriyā viṣṇur ivāmareśvaraḥ

https://bombay.indology.info/ramayana/text/UR/Ram01.txt 58/58

You might also like