You are on page 1of 2

TRI SANDHYA

Bait I
Oṁ, Oṁ, Oṁ
Bhūr bhuvaḥ svaḥ
Tat savitur vareṇyaṃ
Bhargo devasya dhīmahi
Dhiyo yo naḥ pracodayāt
Bait II
Oṁ Nārāyaṇa evedaṁ Sarvām
Yad bhūtaṁ yac ca bhavyam
Niṣkalaṅko nirañjano nirvikalpo
Nirākhyātaḥ śudho deva eko
Nārāyaṇaḥ na dvitīyo asti kaścit
Bait III
Oṁ tvaṁ Śivas tvaṁ Mahādevaḥ
Īśvaraḥ Parameśvaraḥ
Brahmā Viṣṇuś ca Rudraś ca
Puruṣaḥ Parikīrtitāḥ
Bait IV
Oṁ Pāpo ’haṁ pāpakarmāhaṁ
Pāpātmā pāpasaṁbhavaḥ
Trāhi māṁ puṅḍarikākṣaā
Sabāhyā bhyāntaraḥ śuciḥ
Bait V
Oṁ Kṣamasva mām Mahādevaḥ
Sarvāprāṅi hitāṅkaraḥ
Mām moca Sarvā pāpebhyaḥ
Pālayasva sadāśiva
Bait VI
Oṁ Kṣantavyaḥ kāyiko doṣāḥ
Kṣantavyo vāciko mama
Kṣantavyo mānaso doṣaḥ tat
Pramādāt Kṣamasva mām
Bait VII
Oṁ, Śāntiḥ, Śāntiḥ, Śāntiḥ, Oṁ

You might also like