You are on page 1of 4

Nama Ramayanam in English – nāmarāmāyaṇaṁ

rāma rāma jaya rājā rāma |


rāma rāma jaya sītā rāma |
bālakāṇḍaṁ-
śuddhabrahmaparātpara rāma |
kālātmaka paramēśvara rāma |
śēṣatalpasukhanidrita rāma |
brahmādyamaraprārthita rāma |
caṇḍakiraṇakulamaṇḍana rāma |
śrīmaddaśarathanandana rāma |
kausalyāsukhavardhana rāma |
viśvāmitrapriyadhana rāma |
ghōratāṭakāghātaka rāma |
mārīcādinipātaka rāma |
kauśikamakhasaṁrakṣaka rāma |
śrīmadahalyōddhāraka rāma |
gautamamunisampūjita rāma |
suramunivaragaṇasaṁstuta rāma |
nāvikadhāvitamr̥dupada rāma |
mithilāpurajanamōhaka rāma |
vidēhamānasarañjaka rāma |
tryambakakārmukabhañjaka rāma |
sītārpitavaramālika rāma |
kr̥tavaivāhikakautuka rāma |
bhārgavadarpavināśaka rāma |
śrīmadayōdhyāpālaka rāma |
ayōdhyākāṇḍaṁ-
agaṇitaguṇagaṇabhūṣita rāma |
avanītanayākāmita rāma |
rākācandrasamānana rāma |
pitr̥vākyāśritakānana rāma |
priyaguhavinivēditapada rāma |
tat-kṣālitanijamr̥dupada rāma |
bharadvājamukhānandaka rāma |
citrakūṭādrinikētana rāma |
daśarathasantatacintita rāma |
kaikēyītanayārthita rāma |
viracitanijapitr̥karmaka rāma |
bharatārpitanijapāduka rāma |
araṇyakāṇḍaṁ-
daṇḍakāvanajanapāvana rāma |
duṣṭavirādhavināśana rāma |
śarabhaṅgasutīkṣṇārcita rāma |
agastyānugrahavardhita rāma |
gr̥dhrādhipasaṁsēvita rāma |
pañcavaṭītaṭasusthita rāma |
śūrpaṇakhārtividhāyaka rāma |
kharadūṣaṇamukhasūdaka rāma |
sītāpriyahariṇānuga rāma |
mārīcārtikr̥dāśuga rāma |
vinaṣṭasītānvēṣaka rāma |
gr̥dhrādhipagatidāyaka rāma |
śabarīdattaphalāśana rāma |
kabandhabāhucchēdana rāma |
kiṣkindhākāṇḍaṁ-
hanumatsēvitanijapada rāma |
natasugrīvābhīṣṭada rāma |
garvitavālisaṁhāraka rāma |
vānaradūtaprēṣaka rāma |
hitakaralakṣmaṇasamyuta rāma |
sundarakāṇḍaṁ-
kapivarasantatasaṁsmr̥ta rāma |
tadgativighnadhvaṁsaka rāma |
sītāprāṇādhāraka rāma |
duṣṭadaśānanadūṣita rāma |
śiṣṭahanūmadbhūṣita rāma |
sītavēditakākāvana rāma |
kr̥tacūḍāmaṇidarśana rāma |
kapivaravacanāśvāsita rāma |
yuddhakāṇḍaṁ-
rāvaṇanidhanaprasthita rāma |
vānarasainyasamāvr̥ta rāma |
śōṣitasaridīśārthita rāma |
vibhīṣaṇābhayadāyaka rāma |
parvatasētunibandhaka rāma |
kumbhakarṇaśiraśchēdaka rāma |
rākṣasasaṅghavimardaka rāma |
ahimahirāvaṇacāraṇa rāma |
saṁhr̥tadaśamukharāvaṇa rāma |
vidhibhavamukhasurasaṁstuta rāma |
khasthitadaśarathavīkṣita rāma |
sītādarśanamōdita rāma |
abhiṣiktavibhīṣaṇanata rāma |
puṣpakayānārōhaṇa rāma |
bharadvājābhiniṣēvaṇa rāma |
bharataprāṇapriyakara rāma |
sākētapurībhūṣaṇa rāma |
sakalasvīyasamānata rāma |
ratnalasatpīṭhasthita rāma |
paṭ-ṭābhiṣēkālaṅkr̥ta rāma |
pārthivakulasammānita rāma |
vibhīṣaṇārpitaraṅgaka rāma |
kīśakulānugrahakara rāma |
sakalajīvasaṁrakṣaka rāma |
samastalōkādhāraka rāma |
uttarakāṇḍaṁ-
āgatamunigaṇasaṁstuta rāma |
viśrutadaśakaṇṭhōdbhava rāma |
sitāliṅgananirvr̥ta rāma |
nītisurakṣitajanapada rāma |
vipinatyājitajanakaja rāma |
kāritalavaṇāsuravadha rāma |
svargataśambukasaṁstuta rāma |
svatanayakuśalavanandita rāma |
aśvamēdhakratudīkṣita rāma |
kālāvēditasurapada rāma |
āyōdhyakajanamuktida rāma |
vidhimukhavibudhānandaka rāma |
tējōmayanijarūpaka rāma |
saṁsr̥tibandhavimōcaka rāma |
dharmasthāpanatatpara rāma |
bhaktiparāyaṇamuktida rāma |
sarvacarācarapālaka rāma |
sarvabhavāmayavāraka rāma |
vaikuṇṭhālayasaṁsthita rāma |
nityānandapadasthita rāma |
rāma rāma jaya rājā rāma |
rāma rāma jaya sītā rāma ||
maṅgalaṁ-
bhayahara maṅgala daśaratha rāma |
jaya jaya maṅgala sītā rāma |
maṅgalakara jaya maṅgala rāma |
saṅgataśubhavibhavōdaya rāma |
ānandāmr̥tavarṣaka rāma |
āśritavatsala jaya jaya rāma |
raghupati rāghava rājā rāma |
patitapāvana sītā rāma |
iti nāma rāmāyaṇam |

You might also like