You are on page 1of 2

laoK 25

(Date : 12-07-2013)

(News Paper : RamPrahar)

CMd ek AKMD jaIvana }jaa- s~aot


kahI vaoLa samaupdoSak mhNaUna kama krtanaa laaokaMnaa %yaaMcyaa CMdaivaYayaI ivacaarlao Asata bahutok
laaok kahIca CMd naahI Asao ]<ar dotat va karNa vaoLocaa ABaava Asao dotat. Kro pahta CMdpUtIsaazI Kca- kolaolaa qaaoDa vaoL damadupTInao Aaplyaalaa [tr kamaaMsaazIcaI }jaa- va ]%saah dot
Asatao. Aaja bahutok ka^pao-roT Aa^fIsaosa maQyao ga`Mqaalaya ijamna^iSayama Aqavaa spaoT-sa\ f^isalaITIja\
AsaNyaacao p`mauK karNa hoca Aaho.
CMd ha tumacaI inavaD AavaD va pa~ta yaaMcaa sauvaNa-imalaap Aaho. yaaWaro Saarirk va maanaisak
vaaZIsa hatBaar tr laagataoca pNa yaaogya vaoLI tNaava inayaaojana va inamaU-lana haoNyaasa madt haoto.
CMdamauLo svatmaQyao laplaolyaa ikMvaa &at nasalaolyaa klaagauNaaMnaa vaava imaLtao. kahI navyaa va
AavaDIcyaa kiryar va vyavasaayaabaabat maaihtI imaLto. CMd ha tumacyaa kiryar va vyavasaayaasaazI
AKMD }jaa-s~aotap`maaNao kaya- krtao. samaajaaopyaaogaI CMdamauLo AayauYyaasa navaI idSaa va Aqa- p`aPt
haotao.
AapNa svatvar Kca- kolaolaa vaoL AaplaI AayauYyaatIla p`%yaok xao~atIla ]%padkta vaaZvatao ho
na@kI. mah<vaacao mhNajao tumacaa bahumaUlya maaokLa vaoL ksaa Gaalavaavaa yaacao svaatM~ya va %yaa Kcakolaolyaa vaoLacao samaaQaana CMd dotao. CMdapayaI navanavaIna ima~ jaaoDlao jaatat saMlagna ivaYayaaMtIla t&
laaokaMSaI pircaya haotao va %yaaMcyaa AfaT &anaBaMDaracaa fayada Aaplyaalaa imaLtao. Aaplyaa
CMdamauLo va %yaapayaI jaaoDlyaa gaolaolyaa AnauBavaaMmauLo Aaplyaa svatkDo [traMSaI vaaTUna Gao} SakU ASaa
AnauBavaaMcaa saaza vaaZtao. t$Na ipZIsa kaOSalya va bauwIma<aa vaaZivaNyaasa tsaoca [tr vaa[-T
vyasanaaMpasaUna dUr zovaNyaasa CMd madt k$ Saktao. BautkaLatIla Anaok SaaoQa va tM~&ana ho ASaa
haOSaI va CMidYT vya>IMnaIca Acaanak laavalao Aahot.

CMd kahIhI AsaU Saktat jasao vastU gaaoLa krNao baagakama p`aNaIsaMgaaopna vaINakama ica~klaa
vaaV vaajaivaNao laoKna vaacana AiBanaya gaayana faoTaoga`afI vyaayaama paohNao inasaga- BaTkMtI
saayaklaIMga igayaa-raohNa skoTIMga [. CMd hI AayauYyaacaI savaa-t mah<vaacaI garja Aaho. %yaacaI
jaaopasanaa lahanapNaapasaUnaca kolaI pahIjao naahItr irTayarmaoMTnaMtr vaoL AsaUnahI AnauBava va
kaOSalyaaABaavaI CMd jaaopasanaa hao} Sakt naahI.
mhNaUnaca tr pu.la.doSapaMDo mhNaalao haoto
]pjaIvaIkosaazI AavaSyak AsaNaayaa ivaYayaaMcao iSaxaNa ja$r Gyaa. paoTapaNyaacaa ]Vaoga ija_Inao
kra pNa evaZyaavarca qaaMbaU naka. saahI%ya ica~ saMgaIt naaTya iSalp KoL yaaMtlyaa eKaVa trI
klaoSaI maO~I jamavaa. paoTapaNyaacaa ]Vaoga tumhalaa jagavaIla pNa klaoSaI jamalaolaI maO~I tumhI ka
jagaayacaM ho saaMgaUna jaa[-la.

Regards.
Santosh Takale,
Scientific Officer, BARC
Ph - 0-9967584554.
santoshatbarc@gmail.com
Print only if essential.......SAVE TREES

" Go GREEN, Save Earth "

You might also like