You are on page 1of 3

klaa?

YaI icaHakar

 gaaoivaMd maaQava saaolaogaaMvakr – janma 1912caa dsara.


 %yaaMcao vaiDla maaQava gaaoivaMd saaolaogaaMvakr - maQya p`doXaatIla [MdUrhUna mauMba[-cyaa jao. jao. skUla
Aa^f AaT- skUlamaQyao p`vaoXa krNaaro to pihlao ivaVaqaI- haot. o 1906saalaI %yaaMnaI iDPlaaomaacaI
pirxaa idlaI haotI. XaaLot ica~aklaocao iXaxak haoto. AXaap`karo GaratUna icaHaklaosaazI paoYak
vaatavarNa haoto.
 lahanapNa isahaorlaa gaolao. naMtr [MdUrlaa Xaalaoya AByaasa. icaHaklaosaazI dovaLalaIkraMcyaa
@laasalaa jaat. icaHaklaocyaa daonhI pirxaa ]%kRYTpNao pasa Jaalao. pacahI ivaYayaat savaao -cca gauNa
imaLvaUna paca pairtaoYako imaLvalaI.
 1928 saalaI vayaacyaa 16vyaa vaYaI- [MdUr yaoqao Barlaolyaa Aa^la [MiDyaa p`vaasaI vaMga saaih%ya saMmaolanaat
Aa^la [MiDyaa fa[na AaT- ei@JaibaXana maQyao savaao-%kRYT icaHaacao raOPya pdk imaLalao.
 1930 maQyao mauMba[-laa yao}na iDPlaaomaa saazI AaT- skUla maQyao p`vaoXa Gaotlaa.
 1932maQyao poMiTMgacaa iDPlaaomaa imaLalaa. AaT-skUlacao Dayaro@Tr EaI. saa^laaomana yaaMcao to laaDko
ivaVaqaI- haot.o
 iDPlaaomaacyaa prIxaoAaQaIca ‘diQamaMqana’ naaMvaacyaa ]%kRYT icaHaanao laaokaMcao laxa vaoQalao. %yaamauLo
%yaaMnaa myaurla poMiTMga kirta baa^mbao gavhna-maoMTcaI saIinayar ska^lariXap doNyaat AalaI. ivaVaqyaa-Mcyaa
]%kRYT kamaasa imaLNaaro pihlyaa naMbarcao ‘va^iDMgTna p`a[ja’ va daonavaoLa krsaozjaI baixasao imaLvaUna
ApUva- ivak`ma p`sqaaipt kolaa.
 1934 saalaI myaurla iXaxaNak`maat %yaaMnaa ‘laa^D - haiD-Mja’ saIinayar maaosT ska^lariXap doNyaat
AalaI. %yaavaoLcyaa p`cailat AsaNaa%yaa bahutk o sava- baixasaaMcao to maanakrI Jaalao haoto. maa^Dio laMga
poMiTMga myaurla [.sava- ivaYayaat baixasao pTkavaNaaro to pihlao ivaVaqaI- haot. o
 1935 saalaI skUla Aa^f AaT-maQyao ‘folaao’ mhNaUna %yaaMcaI naomaNaUk JaalaI.
 1935 maQyaoca %yaaMcyaa ‘maihyaarI’laa mauMba[- p`dXa-naat sauvaNa- pdk imaLalao. ip`nsa Aa^f vaolsa
myauiJayamanao to icaHa ivakt Gaotlao. AajahI to toqao pahta yao} Xakto.
 isamalyaalaa %yaaMcyaa ‘p`omayaaHaa’ yaa icaHaasa ‘inajaama purskar’ imaLUna KUp p`XaMsaa JaalaI. puZo hoca
icaHa baila-gTna ga^larI, laMDna yaoqao Barlaolyaa [MiDyana AaT- ei@JaibaXanamaQyao pazvaNyaasaazI inavaDlao
gaolao. ‘maUtI-klaa’ pwtIcaI %yaa kaLat gaajalaolaI %yaaMcaI [tr kahI icaHao mhNajao ‘samaud` maMqana’,
‘laxmaI’, ‘iHamaUtI-’, ‘caMd`araQanaa’ [.
%yaaMcyaa icaHaaMmaQaUna BaartIya maUtI-iXalpacaI Xauwta, kaomalata tsaoca layaa%makta spYTpNao jaaNavao.
p`acaIna maUtI-Mnaa roKaTtanaa %yaaMcyaa roYaonao BaartIya%va ja$r japlao pNa kaoNa%yaahI eka ivaiXaYT
p`NaalaImaQyao to ADklao naahIt ho %yaaMcao Kasa vaOiXaYTya. ‘diQamaMqana’ maQyao %yaaMcaa kuMcalaa nava
rajapUt XaOlaIcaa AvalaMba krtao tr ‘p`omayaaHao’t tao AlaMkRtI p`Qaana hao}na puratna baaOwXaOlaIcaa
]pyaaoga krtao tr ‘caMd`araQanaa’ yaa %yaacyaa icaHaat ikMicat\ ka hao[-naa pNa maugala XaOlaIcaI Cap
spYT jaaNavato.
 1937 maQyao A^k^DmaI Aa^f fa[na AaT-sa\ klak<aa p`dXa-naat tOlaicaHa ivaBaagaacao raOPya pdk
imaLalao.
 1946 saalaI ]jjaOnacyaa Da^ Kaocao yaaMcaI maulagaI [Mdu ihcyaaXaI lagna Jaalao.
 1953 maQyao AaT- saaosaayaTI cyaa p`dXa-naat T/a^fI imaLalaI.
to ek p`iqatyaXa klaakar maanalao jaa} laagalao haot. o Assala BaartIya icaHaklaocao
p`itinaiQa%va krNaa%yaa maaoja@yaa icaHakaraMt %yaaMcaI gaNanaa haot Asao. trIhI %yaaMcaI icaHaklaa pwtI
[traMhUna vaogaLI Aaho ho sava-jaNa jaaNaUna haoto. to p`gatIXaIla AsaUna ina%ya navaIna navaIna tMHa XaaoQat
va hataLt. jaNaU haca %yaaMcaa CMd haota.
 iDsaoMbar 54, jaanaovaarI 57, va foba`uvaarI 58 AXaI jahaMgaIr maQyao 3 vaOyai>k icaHaklaa p`dXa-nao
BarvalaI. tInahI p`dXa-naatIla icaHaaMcaI KUp vaaKaNaNaI JaalaI. namaunyaadaKla tovha Aalaolyaa
samaIxaNaatIla yaa AaoLI %yaaMcyaa p`yaaogaXaIlatocaI saaxa dotat -
‘yaqaaqa-dXa-naat Qanyata maanaNaara %yaaMcaa kuMcalaa yaa vaoLI navao navao rMgasauMdr Aalaaok daKvatanaa
Ad\Baut At@ya- AakRtIMcao dXa-na GaDvat haota….. %yaaMcaa kuMcalaa puZIla vaYaI- kaya daKvaIla to
saaMgaNao kovaL AXa@ya Aaho. jao kaya daKvaIla to Bavya va sauMdr Asaola yaat maaHa XaMka naahI.’’
 jaulaO 58 to 60 prdoXavaarI - yauraop BaoTIt [MglaMD, baoiljayama, jama-naI, isva%Jala-MD, [TlaI, f`ansa,
ba`usaolsa [. Anaok doXaaMnaa BaoTI idlyaa. toqaIla ga^larIja myauiJayamsamaQyao jaa}na AByaasa kolaa.
toqao ‘50 years of modern art’ ho exhibition paihlao. sava- raYT/atIla gaolyaa 50 vaYaa-
tIla ]<amaao<ama icaHao va iXalpo baiGatlaI. toqao Aalaolyaa Amaoirkna AaiT-sTXaI vaOcaairk dovaGaova
kolaI. Anaok izkaNaI svat:cyaa icaHaaMcaI p`dXa-nao BarvalaI. baoiljayamamaQyao %yaaMcaI vaOyai>k 3
p`dXa-nao JaalaI. toiqala klaap`omaIMnaI va klaa samaIxakaMnaI pUropUr dad idlaI. P`a%yaok izkaNaI
%yaaMcyaa icaHaat vya> haoNaa%yaa BaartIya XaOlaIba_la va %yaatUna AnauBavaalaa yaoNaa%yaa BaartIya
Baavanaoba_la toqaIla icaHarisakaMnaI gaaOrvaacao ]d\gaar kaZlao. %yaaMcaI svat:caI ek Kasa XaOlaI
banalaI haotI. %yaaMcaI tI AjaaoD XaOlaI #yaat AXaa [tr XaOlaIMpoxaa vaogaLI haotI va itcao KUp
kaOtukhI Jaalao haot. o
 %yaa drmyaana imaLalaolaa Aa%maivaXvaasa vya> krNaaro ho puZIla TIpNa – ‘maI 36 ga^larIjanaa BaoTI
do}na Aalaao. maaJyaa kamaacaI jaaNa inamaa-Na krNaara Asaa maaJaa maaga- kaZNyaasaazI Aata malaa
AMgaI baL Aalao Aaho. malaa svat:laaca maaJaa maaga- XaaoQaUna kaZavaa laagaNaar Aaho AaiNa maI tao
icakaTInao inaiXcat XaaoQaUna kaZona.’
 1962 maQyao AaT- saaosaayaTI Aa^f [MiDyaa cao AQyaxapd.
 yauraopcyaa daO%yaava$na prt Aalyaavar naaovhoMbar 62 maQyao %yaaMcao icaHap`dXa-na mauMba[-t Barlao.
 1970 taja ga^larIt p`dXa-na
 vaYa-BarasaazI punha ekda yauraopcaa daOra.
 jaulaO 1971 [MiDyaa ha}sa laMDna yaoqao 40 icaHaaMcao p`dXa-na. laMDna yaoqaIla A^mba^saoDr APpasaahoba pMt
yaaMcyaa hsto ]d\GaaTna Jaalao.
 1978 maQyao [tr klaakaraMbaraobar imaLUna kolaolyaa p`dXa-naat icaHao zovalaI.

BaartIya pwtIcyaa icaHaaMbaraobar paXcaa%ya XaOlaItIla vya>I icaHao (paoT-oT/ ) va iva&apna icaHao
(paosTr) yaathI %yaanaI ilalayaa AaiNa kuXalatonao ivahar kolaa. iBa<aIicaHao, saRiYTicaHao, inasaga-icaHao,
samaUhicaHao, AmaUt-icaHao sava- p`kar to saar#yaaca safa[-nao icatart. tOlarMga va jalarMga yaa daonhI
maaQyamaatUna to saar#yaaca sahjatonao kama krt. mhNaUna hrhunnarI, savyasaacaI, catursHa, AYtpOlaU
icaHakar Asaa %yaaMcaa laaOikk haota. maaHa ivakasaatIla puZcaa TPpa gaazlyaaiXavaaya navaIna p`dXa-na
krayacao naahI hI %yaaMcaI BaUimaka %yaaMnaI XaovaTpya-Mt rabavalaI. klaasaaQanaa AKMiDt caalau zovaNao ha
%yaaMcaa Qyaasa haota. %yaaMcyaatIla ivaVaqaI- Aajanma maaozyaa ihrIrInao nava navao p`yaaoga krtca raihlaa.
XaovaTpya-Mt kama caalaUca haoto. AgadI jaIvanaacyaa XaovaTcyaa idvaXaIsauwa k^navhasavar icaHa kaZlao.
jaIvanaBar Aqak tp kolyaavar XaovaTI 5 jaanaovaarI 1986 saalaI %yaaMnaI icarivaEaMatI GaotlaI.

yaa Assala jaaitvaMt klaakaracao vaOyai>k jaIvana KDtr haoto. QyaoyainaYz, t<vainaYz va
klaainaYz AXaa %yaaMcyaa jaIvanaat kaoNa%yaahI tDjaaoDIlaa qaara navhta. saurvaatIlaa 3 - 4 maihnao eka
kMpnaIt icaHakar mhNaUna naaokrI kolaI. %yaanaMtr ]Byaa janmaBarat ekhI naaokrI mhNaUna kolaI
naahI. Asao Asalao trI %yaaMcaa klaa%mak va kaOTuMibak saMsaar AanaMdat par pDlaa yaacao gauipt
mhNajao %yaaMnaa laaBalaolaI %yaaMcyaa AayauYyaacaI sahcarI - dOvaI vardana vaaTavao AXaI! sava- pirisqatIt
KMbaIrpNao %yaaMcyaa saaobat ]BaI raihlaolaI sauXaIla, sauivaV, sausaMskRt, %yaagaI, prakaoTIcaI inaYzavaana va
AadXa-vatI AXaI p%naI. itcyaa %yaagaacyaa paXva-BaUmaIvarca %yaaMcaI icaHao ]zUna idsalaI va jagaapuZo
AalaI.

janmaBar laoNyaaMtIla klaovar kolaolao p`oma va kolaolaa AByaasa yaamauLo %yaaMcyaabaraobar laoNyaaMnaa
BaoT doNao ha ek Anamaaola AnauBava Asao. ibana baaolavata, ibana zrvata dr 1 jaanaovaarIlaa to va %yaaMcyaa
saaobat [tr klaap`omaI maMDLI AijaMza yaoqao ekHa jamat. jaNaU hI %yaa maMDLIMnaI kolaolaI klaapMZrIcaI
vaarIca Asao. ik%yaok vaYaa-Mcaa Asalaolaa ha naoma 86 pasaUna kahI kaL KMD pDlyaanaMtr 1 jaanaovaarI
1990 saalaI navyaa sva$pat sau$ Jaalaa. EaI saaolaogaaMvakraMkDUna p`orNaa imaLalaolyaaMnaI ekiHat yao}na
%yaaMcyaa pivaHa smaRtIp`I%yaqa- ‘yaxaayatna’cyaa jaimanaIcao BaUmaIpUjana va toqaoca AijaMzacyaa payaqyaaXaI
yaxamaUtI-caI p`aNapitYzapnaa kolaI. klaosaazI, klaa saaQanaosaazI va klaakarasaazI ek sqaana AsaavaM
ho saaolaogaaMvakraMcao svaPna haotM. %yaasaazI ‘XaaMtI klaa saaQanaa’ yaa saMsqaoAMtga-t ha p`klp raYT/alaa
samaip-t krNyaacaa saaohaoLa par pDlaa. maa. maQaukrrava caaOQarI yaaMcyaa maaga-dXanaaKalaI icaHakar
p`kaXa taMbaTkr yaaMnaI puZakar Gao}na ha sava- A%yaMt spRhNaIya p`ya%na kolaa va saaolaogaaMvakraMcaa vasaa
AaiNa 1 jaanaovaarIcyaa vaarIcaI p`qaa caalaU zovalaI.

You might also like