You are on page 1of 11

Divine Armor of Protection by Divine Mother

Devi Kavacham
English Transliteration with Meaning in English
dev mahtmyam devi kavacam
o namacaikyai
nysa
asya r ca kavacasya | brahm i | anuup chanda |

cmu devat | aganysokta mtaro bjam | navvarao mantraakti | digbandha


devat tatvam | r

jagadamb prtyarthe saptaat phgatvena jape viniyoga ||

o namacaikyai
mrkaeya uvca |

o yadguhya parama loke sarvarakkara nm |

yanna kasyacidkhyta tanme brhi pitmaha || 1 ||

brahmovca |

asti guhyatama vipra sarvabhtopakrakam |

devystu kavaca puya tacchuva mahmune || 2 ||

prathama ailaputr ca dvitya brahmacri |

ttya candraghaeti kmeti caturthakam || 3 ||

pacama skandamteti aha ktyyanti ca |

saptama klartrti mahgaurti camam || 4 ||

navama siddhidtr ca navadurg prakrtit |

uktnyetni nmni brahmaaiva mahtman || 5 ||

agnin dahyamnastu atrumadhye gato rae |

viame durgame caiva bhayrt araa gat || 6 ||


na te jyate kicidaubha raasakae |

npada tasya paymi okadukhabhaya na hi || 7 ||

yaistu bhakty smt nna te vddhi prajyate |

ye tv smaranti devei rakase tnnasaaya || 8 ||

pretasasth tu cmu vrh mahisan |

aindr gajasamrh vaiav garusan || 9 ||

mhevar vrh kaumr ikhivhan |

lakm padmsan dev padmahast haripriy || 10 ||

vetarpadhar dev var vavhan |

brhm hasasamrh sarvbharaabhit || 11 ||

ityet mtara sarv sarvayogasamanvit |

nnbharaobhhy nnratnopaobhit || 12 ||

dyante rathamrh devya krodhasamkul |

akha cakra gad akti hala ca musalyudham || 13 ||

kheaka tomara caiva parau pameva ca |

kuntyudha trila ca rgamyudhamuttamam || 14 ||

daityn dehanya bhaktnmabhayya ca |

dhrayantyyudhnttha devn ca hitya vai || 15 ||

namastestu mahraudre mahghoraparkrame |

mahbale mahotshe mahbhayavinini || 16 ||

trhi m devi duprekye atr bhayavardhini |

prcy rakatu mmaindr gneyymagnidevat || 17 ||


dakie patu vrh nairty khagadhri |

pratcy vru rakedvyavy mgavhin || 18 ||

udcy ptu kaumr ainy ladhri |

rdhva brahm me rakedadhastdvaiav tath || 19 ||

eva daa dio rakeccmu avavhan |

jay me cgrata ptu vijay ptu phata || 20 ||

ajit vmaprve tu dakie cparjit |

ikhmudyotin rakedum mrdhni vyavasthit || 21 ||

mldhar lale ca bhruvau rakedyaasvin |

trinetr ca bhruvormadhye yamagha ca nsike || 22 ||

akhin cakuormadhye rotrayordvravsin |

kapolau klik raketkaramle tu kar || 23 ||

nsiky sugandh ca uttarohe ca carcik |

adhare cmtakal jihvy ca sarasvat || 24 ||

dantn rakatu kaumr kahadee tu caik |

ghaik citragha ca mahmy ca tluke || 25 ||

kmk cibuka rakedvca me sarvamaga |

grvy bhadrak ca phavae dhanurdhar || 26 ||

nlagrv bahi kahe nalik nalakbar |

skandhayo khagin rakedbh me vajradhri || 27 ||

hastayordain rakedambik cgulu ca |

nakhchlevar raketkukau raketkulevar || 28 ||


stanau rakenmahdev manaokavinin |

hdaye lalit dev udare ladhri || 29 ||

nbhau ca kmin rakedguhya guhyevar tath |

ptan kmik mehra gude mahiavhin || 30 ||

kay bhagavat rakejjnun vindhyavsin |

jaghe mahbal raketsarvakmapradyin || 31 ||

gulphayornrasih ca pdaphe tu taijas |

pdgulu r raketpddhastalavsin || 32 ||

nakhn darakarl ca kecaivordhvakein |

romakpeu kauber tvaca vgvar tath || 33 ||

raktamajjvasmsnyasthimedsi prvat |

antri klartrica pitta ca mukuevar || 34 ||

padmvat padmakoe kaphe cmaistath |

jvlmukh nakhajvlmabhedy sarvasandhiu || 35 ||

ukra brahmi! me rakecchy chatrevar tath |

ahakra mano buddhi rakenme dharmadhri || 36 ||

prpnau tath vynamudna ca samnakam |

vajrahast ca me raketpra kalyaobhan || 37 ||

rase rpe ca gandhe ca abde spare ca yogin |

sattva rajastamacaiva rakennrya sad || 38 ||

y rakatu vrh dharma rakatu vaiav |

yaa krti ca lakm ca dhana vidy ca cakri || 39 ||


gotramindri! me raketpanme raka caike |

putrn rakenmahlakmrbhry rakatu bhairav || 40 ||

panthna supath rakenmrga kemakar tath |

rjadvre mahlakmrvijay sarvata sthit || 41 ||

rakhna tu yat-sthna varjita kavacena tu |

tatsarva raka me devi! jayant ppanin || 42 ||

padameka na gacchettu yadcchecchubhamtmana |

kavacenvto nitya yatra yatraiva gacchati || 43 ||

tatra tatrrthalbhaca vijaya srvakmika |

ya ya cintayate kma ta ta prpnoti nicitam || 44 ||

paramaivaryamatula prpsyate bhtale pumn |

nirbhayo jyate martya sagrmevaparjita || 45 ||

trailokye tu bhavetpjya kavacenvta pumn |

ida tu devy kavaca devnmapi durlabham || 46 ||

ya pahetprayato nitya trisandhya raddhaynvita |

daivkal bhavettasya trailokyevaparjita | 47 ||

jvedvaraata sgramapamtyuvivarjita |

nayanti vydhaya sarve ltvisphoakdaya || 48 ||

sthvara jagama caiva ktrima caiva yadviam |

abhicri sarvi mantrayantri bhtale || 49 ||

bhcar khecarcaiva julajcopadeik |

sahaj kulaj ml kin kin tath || 50 ||


antarikacar ghor kinyaca mahbal |

grahabhtapicca yakagandharvarkas || 51 ||

brahmarkasavetl km bhairavdaya |

nayanti daranttasya kavace hdi sasthite || 52 ||

mnonnatirbhavedrastejovddhikara param |

yaas vardhate sopi krtimaitabhtale || 53 ||

japetsaptaat ca ktv tu kavaca pur |

yvadbhmaala dhatte saailavanaknanam || 54 ||

tvattihati mediny santati putrapautrik |

dehnte parama sthna yatsurairapi durlabham || 55 ||

prpnoti puruo nitya mahmyprasdata |

labhate parama rpa ivena saha modate || 56 ||

|| iti vrhapure hariharabrahma viracita devy kavaca sampram ||

Web Url:

http://www.vignanam.org/veda/devi-mahatmyam-devi-kavacham-english.html
English Meaning of Devi Kavacham from the Book 2012 Enlightened
by Brad C Carrigan

You might also like