You are on page 1of 3

इदं

य॒ ॒ मानुाय॒मषꣳ ॒ स॒॒ वानु ेषांषभूे॒ तेतज ा॒नाेांमम॒॒यधाेऽु मृतम॒यः पु ॒ षाे,


अय॒ याय॒मानु म षया॒ य स॒ ं॒ मानुवा षण॒सभू् तेतज ा॒िनाेमम॒॒यधाेऽ;ु मृतम॒यः पु ॒ षाे,
य॒अय॒ाय॒ममेव॒ स॒ ॒ याे॒ऽानुय॒षमे॒ तेा जे॒दाेम॒म॒यमृाेऽतमृम्तम॒यः पु ॒ षाे,
इदं॒ ॒ ेदमधु ꣳ ॒ स॒ िववद्या म् ।(बृहदारण्यकोपिनषद ् )
य॒ ाय॒madhuvidyā
म या ं॒ मानुष(bṛhadāraṇyaka ॒स् तेजाेम॒याेऽमृतम॒upaniṣad) यः पु ॒ षाे,
p Nk14
अय॒
अय॒ममेवा॒ स॒ ा॒याेस॒॒ऽवय॒ेषांमाभूते॒दा॒न॒मांमृम॒तधम्ु
इदं
अ॒ या ॒ ेदꣳ ॒ ॒नःस॒स॒ववम्ा ।ण भूता॒िन म॒ध;ु
य॒ ाय॒म ॒ ा ॒िन तेजाेम॒याेऽमृतम॒यः पु ॒ षाे,
p Nk14
य॒ ाय॒मा ा॒ तेजाेम॒याेऽमृतम॒यः पु ॒ षाे,
अय॒मा ा॒ स॒वेषां भूता॒नां म॒धु
अय॒मेव॒ स॒ याे॒ऽय॒मा े॒द॒ममृतम्
अइदंया॒ ॒ ॒नेदꣳ ः॒ स॒स॒ववा म्ण ।भूता॒िन म॒ध;ु
य॒ ātmā
ayam ाय॒म sarveṣām ॒ ा ॒िbhūtānām न तेजाेम॒यmadhu; ाेऽमृतम॒asyātmanaḥ
यpः पुNk15
॒ षाे, sarvāṇi
य॒स॒ ाय॒वा॒मyaś अय॒ा cāyam मा॒ ातेजātmā ा॒ाेम स॒॒यवाेtejomayo’
ेषां ऽमृअ॒तम॒धपितः,
यःmṛtamayaḥ
पु ॒ षाे, puruṣaḥ, ayam
bhūtāni madhu; yaścāyam asminnātmani tejomayo’mṛtamayaḥ
puruṣaḥ,
eva स॒
saवyo’yam
ेषां भूतātmā, ा॒नाꣳidam रा॒जamṛtam,ा।
अय॒म॒थेवा॒ स॒ याे ऽ
॒ य॒ म ा द
॒ े ॒ म मृ त म्
idam brahma, idaṁ sarvam.
Thisत॒cosmic रथनाभाै॒ च रथनेमाै॒ चा॒रbeings, ाः स॒वेand स॒मallपता,
ेदा॒ ꣳ
body is like honey to all beings are like
इदं
honey
एव॒ ॒ toम॒ this

े ॒ cosmic स॒॒ वा म्body. ि
॒ ।न स॒The व ा ण भूता॒िन स॒वे
self-shining, immortal being who is
in this cosmic body, is indeed this (individual) self. This is but the
self.देThis
वा॒ः स॒ वे लाेकthis
is eternal; ा॒ः स॒isवBrahman;
े ाणा॒ः स॒this व एत॒ pअाNk15ा॒नः 2.5.14
is everything. स॒म पताः ।
स॒ वा॒ अय॒मा ा॒ स॒वेषां अ॒ धपितः, p Nk16
स॒वेषां भूता॒नाꣳ रा॒जा ।
इदं॒ वै॒ त॒ ॒धु ड य॒ ् अथवणाे॒ऽ ॒ यामुवाच ।
त॒देत॒ षः प॒ य वाेचत्
त॒ ॒था रथनाभाै॒ च रथनेमाै॒ चा॒राः स॒वे स॒म पता,
lv 1.116.12:
एव॒
त॒ मांेव, ा॒ ॒ ा ॒िन स॒वा ण भूता॒िन स॒वे
देनरा,
वा॒ः स॒वे लाेका॒ः स॒वे ाणा॒ः स॒व एत॒ अा ा॒नः स॒म पताः ।
सन॒ये द॒ꣳस उ ॒म् p Nk16
अा व॒ष् कृणाे म,
इदं॒ वै॒ त॒ ॒धु ड य॒ ् अथवणाे॒ऽ ॒ यामुवाच ।
त॒॒ देत॒ षः प॒ य वाेचत्
पपुर॒ ी॒ भु वा॒े , प॒दः,
पुर॒ े च॒त पदः;
पुपुर॒ रः॒ ayam
sa vā
पुः स॒
॒ ष,ātmā
अा॒ वश द॒ित ।
sarveṣām bhūtānam adhipatiḥ; sarveṣāṁ
स॒पवा॒ ी॒अयं भु ॒ वा॒
पु ॒ ,षःevam स॒वास
bhūtūnām rājā; tad yathā ratha nābhau ca ratha-nemau cārāḥ
sarve samarpitāḥ
पूषु ॒ पु रशयाे;॒ sarvāṇi bhūtāni sarve
evāsminnātmani
पुर॒ sarve ः पु ॒ lokāḥष अा॒sarve वशprāṇāḥ द॒ित ।sarva eta ātmanaḥ samarpitāḥ.
नैस॒॒नेनवा॒कंअयं ॒ चना॒॒ पुनावृ॒ षः त,ं स॒वास पूषु ॒ पु रशयाे;॒
devāḥ

ofनैall
नै॒न॒न ेनbeings.
ेनकं ॒ क चना॒ सasवृनallतावृम्theत। spokes
This self, already mentioned, is the ruler of all beings, and the king
ं Just
॒ चना॒ ,ं are affixed to the hub and the rim
नै॒नेन and क allं ॒ these
चना॒स वृतम् ।selves fixed in this self. 2.5.15
of a chariot-wheel, so are all beings, all devās, all worlds, all life-
forces, (individual) p Nk19
p Nk19
इदं
इदं ॒ वै॒ ॒वैत॒॒ त॒ ॒धु ड॒धुय॒ड ् य॒अथवणाे ् अथवणाे ॒ऽ ॒ यामु
॒ऽ वाच । वाच ।
॒ यामु
त॒त॒ददेतेत॒ ॒ षःषःप॒ यप॒ यवाेचवाे त् चत्
lv 6.47.18:
lv 6.47.18: प॒ꣳ- पं ॒ित पाे बभूव,

त॒प॒द -य पं पं॒ित ॒ ितच॒ पाे बभूणाये व, ॒-
- ाे माया॒ भः पु ॒ प ईयते,
त॒युद या॒ पं॒ ॒ यितच॒ हर
णाये॒-
॒ यः शता॒ द॒शे॒ित ।
-अयं ाे माया॒
॒ वै॒ हभः र पु , ॒ प ईयते,
॒ याे
युअयंा॒ ॒ वै॒ ॒ यदशहरचयः सह
॒ शता॒॒ द॒शणे॒ितब। िन ॒ चान ता॒िन च ।
त॒देत॒ ॒ ापूव॒मनपर॒मन तर॒मबा ॒म्
अयं
अय॒ ॒ वैम॒ हा॒रयाेा॒, ॒ स॒वानुभूः ।
अयं
इ॒ ॒यनु
वै॒ दशशा॒चससह नम्॒ । ण ब िन चान ता॒िन च ।

[पनु तब्]
त॒देत॒ ॒ ापूव॒मनपर॒मन तर॒मबा ॒म्
idaṁ vai tan madhu dadhyaṅṅ ātharvano’ śvibhyām uvāca, tad
etad ṛṣiḥ paśyann avocat: rūpaṁ rūpaṁ pratirūpo pM20
babhūva, tad

अय॒मा ा॒ ॒ स॒वानुभूः ।
asya rūpam praticakṣaṇāya; indro māyābhiḥ puru-rūpa īyate.
pro
yuktā m5,20-22
hyasya schribitkrishna
harayaḥ śatādaśa iti. ayaṁ vai 6; vide infra
harayaḥ, ayaṁ vai

इ॒ यनुशा॒सनम् ।
daśa ca sahasrāṇi bahūni cānantāni ca, tad etad brahmāpūrvam,
anaparam, anantaram, abāhyam, ayam ātmā brahma
sarvānubhūḥ, ityanuśāsanam.
This is that knowledge (known as) madhu, which Dadhyaṅṅ versed
in the Atharva-Veda, imparted to the Asvins. · Seeing this the sage
said, '(He) transformed himself in accordance with each form; that
form of his& was for the sake of making himself known. The Lord
on account of māyā is perceived as manifold, for to him are yoked
ten Haris, nay hundreds of them. He is all the Haris; he is ten, and
thousands- many, and infinite. That Brahman is without beginning
or end, without interior or exterior. This self is Brahman. It is free of
fear; it is the experiencer of everything. This is the teaching. 2.5.19

You might also like