You are on page 1of 1

A MANTRA FROM THE KENOPANISHAD

Sāmaveda śānti-mantra
āpyāyantu mamāṅgāni vāk prāṇaścakṣuḥ śrotramatho balam
indriyāṇi ca sarvāṇi. sarvam brahmaupaniṣadam māham
brahmanirākuryām māmā brahma nirākarot.
anirākaraṇamastvanirākaraṇam me astu; tadātmani nirate ya
upaniṣatsu dharmāste mayi santu, te mayi santu
Om śantiḥ, śantiḥ, śantiḥ

yasyāmatam tasya matam matam yasya na veda saḥ;


avijñātam vijānatām vijnātam avijānatām. (K.U. 2.3)

The one for whom it is unknown, knows it, the one for
whom it is known, knows it not; it remains unknown
for the knower, and known for the one who knows it
not.

You might also like