You are on page 1of 7

Hanuman Langulastra Stotram

The powerful lAngUlAstra stotra (the tail which is the weapon)


invokes Hanuman in his form as vIrAnjaneya. One should
worship the deity in a vigraha made of rakta-chandana, using red
flowers and other upachAras. Then the sAdhaka should recite
the Stava once, thrice, seven or twenty-one times sitting under
an ashvattha tree. This process is repeated for forty-eight days
while keeping the vow of strict celibacy. By doing thus, all
enemies of the sAdhaka are mitigated by the grace of mAruti.
Without indriya-nigraha, undertaking such practices can prove
to be dangerous.
!यानम्

!ीम$त& हन)म$तमात+,रप)िभ12भ34ट6ािजत&
चा9प:ाल,धब$धव?,र,नचय& चामीकरा,BCभम् |
अF्य& रGत,पशIगKLनिलन& 6MभIगभINOफQरत्
CोSTचUडमयMखमUडलम)ख& Xःखापह& Xःिखनाम् ||

कौपीनक,टसMLमौ\]यिजनय)N^ह& ,व^हा_मजा-
Cाणाधीशपदार,व$द,नरत& Oवा$तः कbता$त& ,:षाम् |
dया_व?व& समराIगणिOथतमथानीय Oवf_पIकg
स&पM]यािखलपMजनोGत,व,धना स&Cाथ+hदiचतम् ||
हन)म$न\जनीसMनो महाबलपराjम |
लोल9लाIगMलपाkन ममारातीि$नपातय || १ ||

मकmटा,धप मातnUडमUडलFासकारक |
लोल9लाIगMलपाkन ममारातीि$नपातय || २ ||

अppपण ,पIगाp ,द,तजास)pयIकर |


लोल9लाIगMलपाkन ममारातीि$नपातय || ३ ||

rBावतार स&सारXःखभारापहारक |
लोल9लाIगMलपाkन ममारातीि$नपातय || ४ ||

!ीरामचरणाtभोजमध)पा,यतमानस |
लोल9लाIगMलपाkन ममारातीि$नपातय || ५ ||

वािलCमथनकvा$तस)Fीवो$मोचनCभो |
लोल9लाIगMलपाkन ममारातीि$नपातय || ६ ||

सीता,वरहवारािशभx सीkशतारक |
लोल9लाIगMलपाkन ममारातीि$नपातय || ७ ||

रpोराजCतापािxदzमानजग:न |
लोल9लाIगMलपाkन ममारातीि$नपातय || ८ ||
FOता|षजग_OवाO}य राpसाtबो,धम$दर |
लोल9लाIगMलपाkन ममारातीि$नपातय || ९ ||

प)Tछग)TछOफQर:ीर जग€Nधा,रप4न |
लोल9लाIगMलपाkन ममारातीि$नपातय || १० ||

जग$मनोXr9ल&‚यापारावार,वलIघन |
लोल9लाIगMलपाkन ममारातीि$नपातय || ११ ||

Oम3तमाLसमOk„पMरक Cणत,Cय |
लोल9लाIगMलपाkन ममारातीि$नपातय || १२ ||

रा,L…रतमोरा,Lकb$तन?क,वकत+न |
लोल9लाIगMलपाkन ममारातीि$नपातय || १३ ||

जानGया जानकीजाKः C†मपाL पर&तप |


लोल9लाIगMलपाkन ममारातीि$नपातय || १४ ||

भीमा,दकमहाभीमवीरा‡शावतारक |
लोल9लाIगMलपाkन ममारातीि$नपातय || १५ ||

व?^ही,वरहकvा$तरामरोष?क,वFह |
लोल9लाIगMलपाkन ममारातीि$नपातय || १६ ||
वˆाIगनखद&„‰†श विˆवˆावग)Uठन |
लोल9लाIगMलपाkन ममारातीि$नपातय || १७ ||

अखव+गव+ग$धव+पव+तो1†दनOवर |
लोल9लाIगMलपाkन ममारातीि$नपातय || १८ ||

ल‹मणCाणस$Lाण Lातती‹णकरा$वय |
लोल9लाIगMलपाkन ममारातीि$नपातय || १९ ||

रामा,द,वCयोगात+भरताSाŒतनाशन |
लोल9लाIगMलपाkन ममारातीि$नपातय || २० ||

Bोणाचलसम)_p†पसम)ि_p•ता,रव?भव |
लोल9लाIगMलपाkन ममारातीि$नपातय || २१ ||

सीताशीवnदस&प$न समOतावयवाpत |
लोल9लाIगMलपाkन ममारातीि$नपातय || २२ ||

इ_hवम•_थतलोप,व„ः
शL)\जय& नाम पठ†त् Oवय& यः |
स शी•‘वाOतसमOतशL)ः
Cमोदk माrतजCसादात् || २३ ||

dhyānam
śrīmantaṃ hanumantamārtaripubhidbhūbhṛttaṭabhrājitaṃ
cālpadvāladhibandhavairinicayaṃ cāmīkarādriprabham |
agryaṃ raktapiśaṅganetranalinaṃ bhrūbhaṅgabhaṅgsphurat
prodyaccaṇḍamayūkhamaṇḍalamukhaṃ duḥkhāpahaṃ
duḥkhinām ||
kaupīnakaṭisūtramaunjyajinayugdehaṃ videhātmajā-
prāṇādhīśapadāravindanirataṃ svāntaḥ kṛtāntaṃ dviṣām |
dhyātvaivaṃ samarāṅgaṇasthitamathānīya svahṛtpaṅkaje
saṃpūjyākhilapūjanoktavidhinā saṃprārthayedarcitam ||
hanumannanjanīsūno mahābalaparākrama |
lolallāṅgūlapātena mamārātīnnipātaya || 1 ||
markaṭādhipa mārtāṇḍamaṇḍalagrāsakāraka |
lolallāṅgūlapātena mamārātīnnipātaya || 2 ||
akṣakṣapaṇa piṅgākṣa ditijāsukṣayaṅkara |
lolallāṅgūlapātena mamārātīnnipātaya || 3 ||
rudrāvatāra saṃsāraduḥkhabhārāpahāraka |
lolallāṅgūlapātena mamārātīnnipātaya || 4 ||
śrīrāmacaraṇāmbhojamadhupāyitamānasa |
lolallāṅgūlapātena mamārātīnnipātaya || 5 ||
vālipramathanaklāntasugrīvonmocanaprabho |
lolallāṅgūlapātena mamārātīnnipātaya || 6 ||
sītāvirahavārāśibhagna sīteśatāraka |
lolallāṅgūlapātena mamārātīnnipātaya || 7 ||
rakṣorājapratāpāgnidahyamānajagadvana |
lolallāṅgūlapātena mamārātīnnipātaya || 8 ||
grastāśeṣajagatsvāsthya rākṣasāmbodhimandara |
lolallāṅgūlapātena mamārātīnnipātaya || 9 ||
pucchagucchasphuradvīra jagaddagdhāripattana |
lolallāṅgūlapātena mamārātīnnipātaya || 10 ||
jaganmanodurullaṃghyāpārāvāravilaṅghana |
lolallāṅgūlapātena mamārātīnnipātaya || 11 ||
smṛtamātrasamasteṣṭapūraka praṇatapriya |
lolallāṅgūlapātena mamārātīnnipātaya || 12 ||
rātrincaratamorātrikṛntanaikavikartana |
lolallāṅgūlapātena mamārātīnnipātaya || 13 ||
jānakyā jānakījāneḥ premapātra paraṃtapa |
lolallāṅgūlapātena mamārātīnnipātaya || 14 ||
bhīmādikamahābhīmavīrāveśāvatāraka |
lolallāṅgūlapātena mamārātīnnipātaya || 15 ||
vaidehīvirahaklāntarāmaroṣaikavigraha |
lolallāṅgūlapātena mamārātīnnipātaya || 16 ||
vajrāṅganakhadaṃṣṭreśa vajrivajrāvaguṇṭhana |
lolallāṅgūlapātena mamārātīnnipātaya || 17 ||
akharvagarvagandharvaparvatodbhedanasvara |
lolallāṅgūlapātena mamārātīnnipātaya || 18 ||
lakṣmaṇaprāṇasantrāṇa trātatīkṣṇakarānvaya |
lolallāṅgūlapātena mamārātīnnipātaya || 19 ||
rāmādiviprayogārtabharatādyārtināśana |
lolallāṅgūlapātena mamārātīnnipātaya || 20 ||
droṇācalasamutkṣepasamutkṣiptārivaibhava |
lolallāṅgūlapātena mamārātīnnipātaya || 21 ||
sītāśīrvādasaṃpanna samastāvayavākṣata |
lolallāṅgūlapātena mamārātīnnipātaya || 22 ||
ityevamaśvatthatalopaviṣṭaḥ
śatrunjayaṃ nāma paṭhet svayaṃ yaḥ |
sa śīghramevāstasamastaśatruḥ
pramodate mārutajaprasādāt || 23 ||

www.kamakotimandali.com

You might also like