You are on page 1of 25

श्रीगोपाल सहस्त्रनाम स्त्तोरम ्

अथ ध्यानम

कस्त्तरू ीततलकं ललाटपटले वक्ष:स्त्थले कौस्त्तभ


ु ं

नासाग्रे वरमौत्तिकं करिले वेणं करे कंकणम ।

सवााड़्गे हररचन्दनं सलललिं कण्ठे च मक्िावलल –

गोपस्रीपररवेत्टििो ववजयिे गोपालचूडामणण: ।।1।।

फुल्लेन्दीवरकान्न्तममन्दव
ु दनं बहाावतंसरियं

श्रीवतसाड़्कमदारकौस्िभधरं पीिाम्बरं सन्दरम ।

गोपीनां नयनोतपलार्चाििनं गोगोपसंघावि


ृ ं

गोववन्दं कलवेणवादनपरं ददव्याड़्गभूषं भजे ।।2।।

इतत ध्यानम

ऊँ क्ललं दे व: कामदे व: कामबीजलिरोमणण: ।

श्रीगोपालको महलपाल: सवाव्र्दान्िपरग: ।।1।।


धरणीपालको धन्य: पण्
ु डरीक: सनातन: ।

गोपतिभप
ूा ति: िास्िा प्रहिाा ववश्विोमख: ।।2।।

आददकताा महाकताा महाकाल: ितापवान ।

जगज्जीवो जगद्धािा जगद्भिाा जगद्वस: ।।3।।

मत्सस्त्यो भीम: कुहूभताा हताा वाराहमूततामान ।

नारायणो ह्रषीकेिो गोववन्दो गरुडध्वज: ।।4।।

गोकुलेन्रो महाचन्र: शवारीरियकारक: ।

कमलामखलोलाक्ष: पण्डरलक िभावह: ।।5।।

दव
ु ाासा: कपीलो भौम: मसन्धस
ु ागरसड़्गम: ।

गोववन्दो गोपतिगोत्र: काललन्दलप्रेमपरू क: ।।6।।

गोपस्त्वामी गोकुलेन्रो गोवधानवरिद: ।

नन्दाददगोकलत्रािा दािा दाररद्रयभंजन: ।।7।।

सवामंगलदाता च सवाकामिदायक: ।

आददकिाा महलभिाा सवासागरलसन्धज: ।।8।।


गजगामी गजोद्धारी कामी कामकलातनधध: ।

कलंकरदहिश्चन्द्रो बबम्बास्यो बबम्बसतिम: ।।9।।

मालाकार: कृपाकार: कोककलास्त्वरभष


ू ण: ।

रामो नीलाम्बरो दे वो हलल ददा ममदा न: ।।10।।

सहस्राक्षपुरीभेत्सता महामारीरवनाशन: ।

लिव: लिविमो भेतिा बलारातिप्रपूजक: ।।11।।

कुमारीवरदायी च वरे ण्यो मीनकेतन: ।

नरो नारायणो धीरो राधापतिरुदारधी: ।।12।।

श्रीपतत: श्रीतनधध: श्रीमान मापतत: िततराजहा ।

वन्ृ दापति: कलग्रामी धामी ब्रह्मसनािन: ।।13।।

रे वतीरमणो रामाश्चंचलश्चारुलोचन: ।

रामायणिरलरोsयं रामी राम: र्श्रय:पति: ।।14।।

शवार: शवारी शवा: सवारशभ


ु दायक: ।

राधाराधातयिो राधी राधार्चतिप्रमोदक: ।।15।।


राधारततसख
ु ोपेतो राधामोहनतत्सपर: ।

राधाविीकरो राधाह्रदयांभोजषट्पद: ।।16।।

राधामलंगनसंमोहो राधानतानकौतक
ु : ।

राधासंजािसम्प्रीिी राधाकामफलप्रद: ।।17।।

वन्ृ दापतत: कोशतनधधलोकशोकरवनाशक: ।

चन्द्रापतिश्चन्द्रपतिश्चण्डकोदण्दभंजन: ।।18।।

रामो दाशरथी रामो भग


ृ ुवंशसमुदभव: ।

आतमारामो त्जिक्रोधो मोहो मोहान्धभंजन ।।19।।

वष
ृ भानभ
ु व
ा ो भाव: काश्यरप: करुणातनधध: ।

कोलाहलो हलल हालल हे लल हलधरवप्रय: ।।20।।

राधामख
ु ाब्जमाताण्डो भास्त्करो रवरजो रवध:ु ।

ववर्धववाधािा वरुणो वारुणो वारुणीवप्रय: ।।21।।

रोदहणीह्रदयानन्दी वसुदेवात्समजो बमल: ।

नीलाम्बरो रौदहणेयो जरासन्धवधोsमल: ।।22।।


नागो नवाम्भोरवरुदो वीरहा वरदो बली ।

गोपथो ववजयी ववद्वान लिवपववटि: सनािन: ।।23।।

पशरुा ामवचोग्राही वरग्राही श्रग


ृ ालहा ।

दमघोषोपदे टिा च रथग्राहल सदिान: ।।24।।

वीरपत्सनीयशस्राता जराव्याधधरवघातक: ।

द्वारकावासिततवज्ञो हिािनवरप्रद: ।।25।।

यमनावेगसंहारल नीलाम्बरधर: प्रभ: ।

ववभ: िरासनो धन्वी गणेिो गणनायक: ।।26।।

लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशरवनशन: ।

वामनो वामनीभि
ू ो बललत्जद्ववक्रमत्रय: ।।27।।

यशोदानन्दन: कताा यमलाजन


ुा मन्ु ततद:

उलूखलल महामानी दामबद्धाह्वयी िमी ।।28।।

भततानुकारी भगवान केशवोsचलधारक: ।

केलिहा मधहा मोहल वष


ृ ासरववघािक: ।।29।।
अघासरु रवनाशी च पत
ू नामोक्षदायक: ।

कब्जाववनोदल भगवान कंसमतृ यमाहामखी ।।30।।

अश्वमेधो वाजपेयो गोमेधो नरमेधवान ।

कन्दपाकोदिलावण्यश्चन्द्रकोदिसिीिल: ।।31।।

ररवकोदटितीकाशो वायुकोदटमहाबल: ।

ब्रह्मा ब्रह्माण्डकिाा च कमलावांतििप्रद: ।।32।।

कमली कमलाक्षश्च कमलामुखलोलुप: ।

कमलाव्रिधारल च कमलाभ: परन्दर: ।।33।।

सौभाग्याधधकधचत्सतोsयं महामायी महोत्सकट: ।

िारकारर: सरत्रािा मारलचक्षोभकारक: ।।34।।

रवश्वाममररियो दान्तो रामो राजीवलोचन: ।

लंकार्धपकलध्वंसी ववलभषणवरप्रद: ।।35।।

सीतानन्दकरो रामो वीरो वाररधधबन्धन: ।

खरदष
ू णसंहारल साकेिपरवासन: ।।36।।
चन्रावलीपतत: कूल: केशी कंसवधोsमर: ।

माधवी मधहा माध्वी माध्वीको माधवो मध: ।।37।।

मंज
ु ाटवीगाहमानो धेनक
ु ाररधारात्समज: ।

वंिी विबबहारल च गोवधानवनाश्रय: ।।38।।

तथा तालवनोद्देशी भाण्डीरवनशंखहा ।

िण
ृ ाविाकथाकारल वष
ृ भनसिापति: ।।39।।

राधािाणसमो राधावदनाब्जमधुव्रत: ।

गोपीरं जनदै वज्ञो लललाकमलपत्ू जि: ।।40।।

क्रीडाकमलसन्दोहो गोरपकािीततरं जन: ।

रं जको रं जनो रड़्गो रड़्गी रं गमहलरुह ।।41।।

काम: कामाररभततोsयं परु ाणपरु


ु ष: करव: ।

नारदो दे वलो भीमो बालो बालमखाम्बज: ।।42।।

अम्बुजो ब्रह्मसाक्षी च योगीदत्सतवरो मुतन: ।

ऋषभ: पवािो ग्रामो नदलपवनवल्लभ: ।।43।।


पद्मनाभ: सरु ज्येष्ठो ब्रह्मा रुरोsदहभरू षत: ।

गणानां त्राणकिाा च गणेिो ग्रदहलो ग्रहल ।।44।।

गणाश्रयो गणाध्यक्ष: क्रोडीकृतजगरय: ।

यादवेन्द्रो द्वारकेन्द्रो मथरावल्लभो धरल ।।45।।

भ्रमर: कुन्तली कुन्तीसुतरक्षी महामखी ।

यमनावरदािा च कश्यपस्य वरप्रद: ।।46।।

शड़्खचूडवधोद्दामो गोपीरक्षणतत्सपर: ।

पांचजन्यकरो रामी बत्ररामी वनजो जय: ।।47।।

फाल्गन
ु : फाल्गन
ु सखो रवराधवधकारक: ।

रुत्क्मणीप्राणनाथश्च सतयभामावप्रयंकर: ।।48।।

कल्पवक्ष
ृ ो महावक्ष
ृ ो दानवक्ष
ृ ो महाफल: ।

अंकिो भूसरो भामो भामको भ्रामको हरर: ।।49।।

सरल: शाश्वत: वीरो यदव


ु ंशी मशवात्समक: ।

प्रद्यम्नबलकिाा च प्रहिाा दै तयहा प्रभ: ।।50।।


महाधनो महावीरो वनमालारवभष
ू ण: ।

िलसीदामिोभाढयो जालन्धरववनािन: ।।51।।

शरू : सय
ू ो मक
ृ ण्डश्च भास्त्करो रवश्वपन्ू जत: ।

रववस्िमोहा वत्ह्नश्च वाडवो वडवानल: ।।52।।

दै त्सयदपारवनाशी च गरुडो गरुडाग्रज: ।

गोपीनाथो महलनाथो वन्ृ दानाथोsवरोधक: ।।53।।

िपंची पंचरूपश्च लतागुल्मश्च गोपतत: ।

गंगा च यमनारूपो गोदा वेत्रविी िथा ।।54।।

कावेरी नमादा तापी गण्दकी सरयस्त्


ू तथा ।

राजसस्िामस: सततवी सवाांगी सवालोचन: ।।55।।

सध
ु ामयोsमत
ृ मयो योधगनीवल्लभ: मशव: ।

बद्धो बवद्धमिां श्रेटठोववटणत्जाटण: िचीपति: ।।56।।

वंशी वंशधरो लोको रवलोको मोहनाशन: ।

रवरावो रवो रावो बालो बालबलाहक: ।।57।।


मशवो रुरो नलो नीलो लांगल
ु ी लांगल
ु ाश्रय: ।

पारद: पावनो हं सो हं सारूढो जगतपति: ।।58।।

मोदहनीमोहनो मायी महामायो महामखी ।

वष
ृ ो वष
ृ ाकवप: काल: काललदमनकारक: ।।59।।

कुब्जभाग्यिदो वीरो रजकक्षयकारक: ।

कोमलो वारुणो राज जलदो जलधारक: ।।60।।

हारक: सवापापघ्न: परमेष्ठी रपतामह: ।

खड्गधारल कृपाकारल राधारमणसन्दर: ।।61।।

द्वादशारण्यसम्भोगी शेषनागफणालय: ।

कामश्याम: सख: श्रीद: श्रीपति: श्रीतनर्ध: कृति: ।।62।।

हररहारो नरो नारो नरोत्सतम इषरु िय: ।

गोपालो र्चतिहिाा च किाा संसारिारक: ।।63।।

आदददे वो महादे वो गौरीगुरुरनाश्रय: ।

साधमाधववाधधाािा भ्रािाsक्रूरपरायण: ।।64।।


रोलम्बी च हयग्रीवो वानराररवानाश्रय: ।

वनं वनी वनाध्यक्षो महाबंधो महामतन: ।।65।।

स्त्यमन्तकमणणिाज्ञो रवज्ञो रवघ्नरवघातक: ।

गोवधानो वधानीयो वधानी वधानवप्रय: ।।66।।

वधान्यो वधानो वधी वाधधान्य: सुमुखरिय: ।

वर्धािो वद्ध
ृ को वद्ध
ृ ो वन्ृ दारकजनवप्रय: ।।67।।

गोपालरमणीभताा साम्बुकुष्ठरवनाशन: ।

रुत्क्मणीहरण: प्रेमप्रेमी चन्द्रावललपति: ।।68।।

श्रीकताा रवश्वभताा च नारायणनरो बली ।

गणो गणपतिश्चैव दतिात्रेयो महामतन: ।।69।।

व्यासो नारायणो ददव्यो भव्यो भावक


ु धारक: ।

श्व: श्रेयसं लिवं भद्रं भावकं भववकं िभम ।।70।।

शभ
ु ात्समक: शुभ: शास्त्ता िशस्त्ता मेघनादहा ।

ब्रह्मण्यदे वो दलनानामद्धारकरणक्षम: ।।71।।


कृष्ण: कमलपराक्ष: कृष्ण: कमललोचन: ।

कृटण: कामी सदा कृटण: समस्िवप्रयकारक: ।।72।।

नन्दो नन्दी महानन्दी मादी मादनक: ककली ।

लमलल दहलल र्गलल गोलल गोलो गोलालयी गलल ।।73।।

गुग्गुली मारकी शाखी वट: रपप्पलक: कृती ।

म्लेक्षहा कालहिाा च यिोदायि एव च ।।74।।

अच्युत: केशवो रवष्णुहारर: सत्सयो जनादा न: ।

हं सो नारायणो लललो नीलो भत्क्िपरायण: ।।75।।

जानकीवल्लभो रामो रवरामो रवघ्ननाशन: ।

सहस्रांिमाहाभानवीरबाहमाहोदर्ध: ।।76।।

समर
ु ोsन्ब्धरकूपार: पारावार: सररत्सपतत: ।

गोकलानन्दकारल च प्रतिज्ञापररपालक: ।।77।।

सदाराम: कृपारामो महारामो धनुधरा : ।

पवाि: पवािाकारो गयो गेयो द्ववजवप्रय: ।।78।।


कमलाश्वतरो रामो रामायणिवताक: ।

द्यौददवौ ददवसो ददव्यो भव्यो भाववभयापह: ।।79।।

पावातीभाग्यसदहतो भ्राता लक्ष्मीरवलासवान ।

ववलासी साहसी सवी गवी गववािलोचन: ।।80।।

मुराररलोकधमाज्ञो जीवनो जीवनान्तक: ।

यमो यमाददयामनो यामी यामववधायक: ।।81।।

वसुली पांसुली पांसुपाण्डुरजुन


ा वल्लभ: ।

लललिाचत्न्द्रकामालल मालल मालाम्बजाश्रय: ।।82।।

अम्बज
ु ाक्षो महायज्ञो दक्षन्श्चन्तामणणिभ:ु ।

मणणददा नमणणश्चैव केदारो बदरलश्रय: ।।83।।

बदरीवनसम्िीतो व्यास: सत्सयवतीसत


ु : ।

अमराररतनहन्िा च सधालसन्धववाधूदय: ।।84।।

चन्रो ररव: मशव: शल


ू ी चक्री चैव गदाधर: ।

श्रीकिाा श्रीपति: श्रीद: श्रीदे वो दे वकीसि: ।।85।।


श्रीपतत: पण्
ु डरीकाक्ष: पद्मनाभो जगत्सपतत: ।

वासदे वोsप्रमेयातमा केिवो गरुडध्वज: ।।86।।

नारायण: परं धाम दे वदे वो महे श्वर: ।

चक्रपाणण: कलापूणो वेदवेद्यो दयातनर्ध: ।।87।।

भगवान सवाभत
ू ेशो गोपाल: सवापालक: ।

अनन्िो तनगण
ा ोsनन्िो तनववाकल्पो तनरं जन: ।।88।।

तनराधारो तनराकारो तनराभासो तनराश्रय: ।

परुष: प्रणवािीिो मकन्द: परमेश्वर: ।।89।।

क्षणावतन: सवाभौमो वैकुण्ठो भततवत्ससल: ।

ववटणदाामोदर: कृटणो माधवो मथरापति: ।।90।।

दे वकीगभासम्भत
ू यशोदावत्ससलो हरर: ।

लिव: संकषाण: िंभभि


ूा नाथो ददवस्पति: ।।91।।

अव्यय: सवाधमाज्ञो तनमालो तनरुपरव: ।

तनवााणनायको तनतयोsतनलजीमूिसत्न्नभ: ।।92।।


कालाक्षयश्च सवाज्ञ: कमलारूपतत्सपर: ।

ह्रषीकेि: पीिवासा वासदे ववप्रयातमज: ।।93।।

नन्दगोपकुमारायो नवनीताशन: िभ:ु ।

पराणपरुष: श्रेष ् िड़्खपाणण: सववक्रम: ।।94।।

अतनरुद्धश्वक्ररथ: शाड़्ागपाणणश्चतुभज
ुा : ।

गदाधर: सरातिाघ्नो गोववन्दो नन्दकायध: ।।95।।

वन्ृ दावनचर: सौररवेणुवाद्यरवशारद: ।

िण
ृ ाविाान्िको भीमसाहसो बहववक्रम: ।।96।।

सकटासरु संहारी बकासरु रवनाशन: ।

धेनकासरसड़्घाि: पि
ू नाररनक
ाृ े सरल ।।97।।

रपतामहो गरु
ु : साक्षी ित्सयगात्समा सदामशव: ।

अप्रमेय: प्रभ: प्राज्ञोsप्रिक्या: स्वप्नवधान: ।।98।।

धन्यो मान्यो भवो भावो धीर: शान्तो जगदगुरु: ।

अन्ियाामीश्वरो ददव्यो दै वज्ञो दे विा गरु: ।।99।।


क्षीरान्ब्धशयनो धाता लक्ष्मीवााँल्लक्ष्मणाग्रज: ।

धात्रीपतिरमेयातमा चन्द्रिेखरपत्ू जि: ।।100।।

लोकसाक्षी जगच्चक्षु: पण्


ु य़चारररकीतान: ।

कोदिमन्मथसौन्दयो जगन्मोहनववग्रह: ।।101।।

मन्दन्स्त्मततमो गोपो गोरपका पररवेन्ष्टत: ।

फल्लारववन्दनयनश्चाणूरान्रतनषूदन: ।।102।।

इन्दीवरदलश्यामो बदहाबहाावतंसक: ।

मरललतननदाह्लादो ददव्यमाल्यो वराश्रय: ।।103।।

सक
ु पोलयग
ु : सभ्र
ु य ू ग
ु ल: सल
ु लाटक: ।

कम्बग्रीवो वविालाक्षो लक्ष्मीवान िभलक्षण: ।।104।।

पीनवक्षाश्चतब
ु ााहुश्चतम
ु त
ूा ीन्स्त्ररवक्रम: ।

कलंकरदहि: िद्धो दटिित्रतनबहाण: ।।105।।

ककरीटकुण्डलधर: कटकाड़्गदमन्ण्डत: ।

मदद्रकाभरणोपेि: कदिसूत्रववरात्जि: ।।106।।


मंजीररं न्जतपद: सवााभरणभरू षत: ।

ववन्यस्िपादयगलो ददव्यमंगलववग्रह: ।।107।।

गोरपकानयनानन्द: पण
ू श्ा चन्रतनभानन: ।

समस्िजगदानन्दसन्दरो लोकनन्दन: ।।108।।

यमुनातीरसंचारी राधामन्मथवैभव: ।

गोपनारलवप्रयो दान्िो गोवपवस्त्रापहारक: ।।109।।

श्रंग
ृ ारमूतता: श्रीधामा तारको मूलकारणम ।

सत्ृ टिसंरक्षणोपाय: क्रूरासरववभंजन ।।110।।

नरकासरु हारी च मरु ाररवैररमदा न: ।

आददिेयवप्रयो दै तयभीकरश्चेन्दिेखर: ।।111।।

जरासन्धकुलध्वंसी कंसारातत: सरु वक्रम: ।

पण्यश्लोक: कीिानीयो यादवेन्द्रो जगन्नि: ।।112।।

रुन्तमणीरमण: सत्सयभामाजाम्बवतीरिय: ।

लमत्रववन्दानाग्नत्जिीलक्ष्मणासमपालसि: ।।113।।
सध
ु ाकरकुले जातोsनन्तिबलरवक्रम: ।

सवासौभाग्यसम्पन्नो द्वारकायामपत्स्थि: ।।114।।

भरसय
ू स
ा त
ु ानाथो लीलामानष
ु रवग्रह: ।

सहस्रषोडिस्त्रीिो भोगमोक्षैकदायक: ।।115।।

वेदान्तवेद्य: संवेद्यो वैधब्रह्माण्डनयक: ।

गोवधानधरो नाथ: सवाजीवदयापर: ।।116।।

मूततामान सवाभूतात्समा आताराणपरायण: ।

सवाज्ञ: सवासलभ: सवािास्त्रवविारद: ।।117।।

षडगण
ु ैश्चयासम्पन्न: पण
ू क
ा ामो धरु न्धर: ।

महानभाव: कैवल्यदायको लोकनायक: ।।118।।

आददमध्यान्तरदहत: शद्ध
ु सान्त्सत्सवकरवग्रह: ।

आसमानसमस्िातमा िरणागिवतसल: ।।119।।

उत्सपन्त्सतन्स्त्थततसंहारकारणं सवाकारणम ।

गंभीर: सवाभावज्ञ: सत्चचदानन्दववग्रह: ।।120।।


रवष्वतसेन: सत्सयसन्ध: सत्सयवान्सत्सयरवक्रम: ।

सतयव्रि: सतयसंज्ञ सवाधमापरायण: ।।121।।

आपन्नाततािशमनो रौपदीमानरक्षक: ।

कन्दपाजनक: प्राज्ञो जगन्नािकवैभव: ।।122।।

भन्ततवश्यो गण
ु ातीत: सवैश्वयािदायक: ।

दमघोषसिद्वेषी बाण्बाहववखण्डन: ।।123।।

भीष्मभन्ततिदो ददव्य: कौरवान्वयनाशन: ।

कौन्िेयवप्रयबन्धश्च पाथास्यन्दनसारर्थ: ।।124।।

नारमसंहो महावीरस्त्तम्भजातो महाबल: ।

प्रह्लादवरद: सतयो दे वपज्


ू यो भयंकर: ।।125।।

उपेन्र: इन्रावरजो वामनो बमलबन्धन: ।

गजेन्द्रवरद: स्वामी सवादेवनमस्कृि: ।।126।।

शेषपयाड़्कशयनो वैनतेयरथो जयी ।

अव्याहिबलैश्वयासम्पन्न: पूणम
ा ानस: ।।127।।
योगेश्वरे श्वर: साक्षी क्षेरज्ञो ज्ञानदायक: ।

योर्गह्रतपड़्कजावासो योगमायासमत्न्वि: ।।128।।

नादबबन्दक
ु लातीतश्चतव
ु ग
ा फ
ा लिद: ।

सषम्नामागासंचारल सन्दे हस्यान्िरत्स्थि: ।।129।।

दे हेन्न्रयमन: िाणसाक्षी चेत:िसादक: ।

सूक्ष्म: सवागिो दे हलज्ञानदपाणगोचर: ।।130।।

तत्सत्सवरयात्समकोsव्यतत: कुण्डलीसमुपाधश्रत: ।

ब्रह्मण्य: सवाधमाज्ञ: िान्िो दान्िो गिक्लम: ।।131।।

श्रीतनवास: सदानन्दी रवश्वमतू तामह


ा ािभ:ु ।

सहस्त्रिीषाा परुष: सहस्त्राक्ष: सहस्त्रपाि: ।।132।।

समस्त्तभव
ु नाधार: समस्त्तिाणरक्षक: ।

समस्िसवाभावज्ञो गोवपकाप्राणरक्षक: ।।133।।

तनत्सयोत्ससवो तनत्सयसौख्यो तनत्सयश्रीतनात्सयमंगल: ।

व्यूहार्चािो जगन्नाथ: श्रीवैकण्ठपरार्धप: ।।134।।


पण
ू ाानन्दघनीभत
ू ो गोपवेषधरो हरर: ।

कलापकसमश्याम: कोमल: िान्िववग्रह: ।।135।।

गोपाड़्गनावत
ृ ोsनन्तो वन्ृ दावनसमाश्रय: ।

वेणवादरि: श्रेटठो दे वानां दहिकारक: ।।136।।

बालक्रीडासमासततो नवनीतस्त्यं तस्त्कर: ।

गोपालकालमनीजारश्चोरजारलिखामणण: ।।137।।

परं ज्योतत: पराकाश: परावास: पररस्त्फुट: ।

अटिादिाक्षरो मन्त्रो व्यापको लोकपावन: ।।138।।

सप्तकोदटमहामन्रशेखरो दे वशेखर: ।

ववज्ञानज्ञानसन्धानस्िेजोरालिजागतपति: ।।139।।

भततलोकिसन्नात्समा भततमन्दाररवग्रह: ।

भक्िदाररद्रयदमनो भक्िानां प्रीतिदायक: ।।140।।

भतताधीनमना: पूज्यो भततलोकमशवंकर: ।

भक्िाभीटिप्रद: सवाभक्िाघौघतनकृन्िन: ।।141।।


अपारकरुणामसन्धभ
ु ग
ा वान भतततत्सपर: ।।142।।

इतत श्रीराधधकानाथसहस्त्रं नाम कीततातम ।

स्मरणातपापरािीनां खण्डनं मतृ यनािनम ।।143।।

वैष्णवानां रियकरं महारोगतनवारणम ।

ब्रह्महतयासरापानं परस्त्रीगमनं िथा ।।144।।

पररव्यापहरणं परद्वेषसमन्न्वतम ।

मानसं वार्चकं कायं यतपापं पापसम्भवम ।।145।।

सहस्त्रनामपठनात्ससवा नश्यतत तत्सक्षणात ।

महादाररद्र्ययक्िो यो वैटणवो ववटणभत्क्िमान ।।146।।

काततातयां सम्पठे रारौ शतमष्टोत्सतर क्रमात ।

पीिाम्बरधरो धीमासगत्न्धपटपचन्दनै: ।।147।।

पुस्त्तकं पूजतयत्सवा तु नैवेद्याददमभरे व च ।


राधाध्यानाड़िकिो धीरो वनमालाववभवू षि: ।।148।।

शतमष्टोत्सतरं दे रव पठे न्नामसहस्त्रकम ।

चैत्रिक्ले च कृटणे च कहूसंक्रात्न्िवासरे ।।149।।

पदठतव्यं ियत्सनेन रौलोतयं मोहयेत्सक्षणात ।

िलसीमालया यक्िो वैटणवो भत्क्ितपर: ।।150।।

ररववारे च शक्र
ु े च द्वादश्यां श्राद्धवासरे ।

ब्राह्मणं पूजतयतवा च भोजतयतवा ववधानि: ।।151।।

पठे न्नामसहस्त्रं च तत: मसरद्ध: िजायते ।

महातनिायां सििं वैटणवो य: पठे तसदा ।।152।।

दे शान्तरगता लक्ष्मी: समायाततं न संशय: ।

त्रैलोक्ये च महादे वव सन्दया: काममोदहिा: ।।153।।

मग्ु धा: स्त्वयं समायान्न्त वैष्णवं च भजन्न्त ता: ।

रोगी रोगातप्रमचयेि बद्धो मचयेि बन्धनाि ।।154।।

गुरवाणी जनयेत्सपुरं कन्या रवन्दतत सत्सपततम ् ।


राजानो वश्यिां यात्न्ि ककं पन: क्षद्रमानवा: ।।155।।

सहस्त्रनामश्रवणात्सपठनात्सपज
ू नान्त्सिये ।

धारणातसवामाप्नोति वैटणवो नात्र संिय: ।।156।।

वंशीतटे चान्यवटे तथा रपप्पलकेsथवा ।

कदम्बपादपिले गोपालमूतिासत्न्नधौ ।।157।।

य: पठे द्वैष्णवो तनत्सयं स यातत हररमन्न्दरम ।

कृटणेनोक्िं रार्धकायै मया प्रोक्िं परा लिवे ।।158।।

नारदाय मया िोततं नारदे न िकामशतम ् ।

मया तवतय वरारोहे प्रोक्िमेितसदलाभम ् ।।159।।

गोपनीयं ियत्सनेन ् न िकाश्यं कथंचन ।

िठाय पावपने चैव लम्पिाय वविेषि: ।।160।।

न दातव्यं न दातव्यं न दात्सव्यं कदाचन ।

दे यं लिटयाय िान्िाय ववटणभत्क्िरिाय च ।।161।।

गोदानब्रह्मयज्ञादे वााजपेयशस्त्य च ।
अश्वमेधसहस्त्रस ्य फलं पाठे भवेदरवम ् ।।162।।

मोहनं स्त्तम्भनं चैव मारणोच्चाटनाददकम ।

यद्यद्वांिति र्चतिेन ितितप्राप्नोति वैटणव: ।।163।।

एकादश्यां नर: स्त्नात्सवा सग


ु न्न्धरव्यतैलकै: ।

आहारं ब्राह्मणे दततवा दक्षक्षणां स्वणाभूषणम ् ।।164।।

तत आरम्भकतााsसौ सवा िाप्नोतत मानव: ।

ििावतृ िं सहस्त्रं च य: पठे द्वैटणवो जन: ।।165।।

श्रीवंद
ृ ावनचन्रस्त्य िासादात्ससवामाप्नुयात ।

यदगह
ृ े पस्िकं दे वव पत्ू जिं चैव तिटठति ।।166।।

न मारी न च दमु भाक्षं नोपसगाभयं तवधचत ।

सपाादद भि
ू यक्षाद्या नश्यत्न्ि नात्र संिय: ।।167।।

श्रीगोपालो महादे रव वसेत्सतस्त्य गह


ृ े सदा ।

गह
ृ े यत्र सहस्त्रं च नाम्नां तिटठति पूत्जिम ् ।।168।।

You might also like