You are on page 1of 8

॥ श्रीरामरक्षास्तोत्र ॥

॥ ॐ श्रीगणेशाय नमः ॥

अस्य श्रीरामरक्षास्तोत्रमंत्रस्य । बुधकौशशक ऋष ः ।


श्रीसीतारामचंद्रो दे वता । अनुष्टुप ् छं दः ।
सीता शक्तः । श्रीमद् हनुमान कीलकम ् ।
श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे षवननयोगः ॥

॥ अर्थ ध्यानम ् ॥

ध्यायेदाजानब
ु ाहुं धत
ृ शरधनु ं बद्धपद्मासनस्र्थम ् ।
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम ् ।
वामांकारूढ सीतामुखकमलशमलल्लोचनं नीरदाभम ् ।
नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम ् ॥

॥ इनत ध्यानम ् ॥

चररतं रघुनार्थस्य शतकोटट प्रषवस्तरम ् ।


करौ सीतापनतः पातु हृदयं जामदग्न्यकजत ् ।
एकैकमक्षरं पंस
ु ां महापातकनाशनम ् ॥ १॥
मध्यं पातु खरध्वंसी नाशभं जाम्बवदाश्रयः ॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम ् । ७॥
जानकीलक्ष्मणोपेतं जटामुकुटमंडडतम ् ॥ २॥
सुग्रीवेशः कटी पातु सक्र्थनी हनुमत्प्रभुः ।
साशसतूणधनुबािणपाणणं न्तंचरान्तकम ् । ऊरू रघूत्तमः पातु रक्षःकुलषवनाशकृत ् ॥ ८॥
स्वलीलया जगत्रातुं आषवभत
ूि ं अजं षवभुम ् ॥
जानुनी सेतुकृत्पातु जंघे दशमख
ु ान्तकः ।
३॥
पादौ त्रबभी णश्रीदः पातु रामोणखलं वपुः ॥ ९॥
रामरक्षां पठे त्प्राज्ञः पापघनीं सविकामदाम ् ।
एतां रामबलोपेतां रक्षां यः सुकृती पठे त ् ।
शशरोमे राघवः पातु भालं दशरर्थात्मजः ॥ ४॥
स र्चरायःु सख
ु ी पत्र
ु ी षवजयी षवनयी भवेत ् ॥
कौसल्येयो दृशौ पातु षवश्वाशमत्रषप्रयश्रुती । १०॥
घ्राणं पातु मखत्राता मुखं सौशमत्रत्रवत्सलः ॥
पातालभूतलवयोमचाररणश्छद्मचाररणः ।
५॥
न द्रष्टुमषप श्तास्ते रक्षक्षतं रामनामशभः ॥
कजवहां षवद्याननर्धः पातु कंठं भरतवंटदतः । ११॥
स्कंधौ टदवयायध
ु ः पातु भज
ु ौ भग्नेशकामुक
ि ः ॥
रामेनत रामभद्रे नत रामचंद्रेनत वा स्मरन ् ।
६॥
नरो न शलप्यते पापैः भुक्तं मुक्तं च षवन्दनत काकुत्स्र्थः पुरु ः पूणःि कौसल्येयो रघुत्तमः ॥
॥ १२॥ २२॥

जगजैत्रैकमंत्रेण रामनाम्नाशभरक्षक्षतम ् । वेदान्तवेद्यो यज्ञेशः पुराणपुरु ोत्तमः ।


यः कंठे धारयेत्तस्य करस्र्थाः सविशसद्धयः ॥ जानकीवल्लभः श्रीमान ् अप्रमेय पराक्रमः ॥
१३॥ २३॥

वज्रपंजरनामेदं यो रामकवचं स्मरे त ् । इत्येतानन जपकन्नत्यं मद्भ्तः श्रद्धयाकन्वतः ।


अवयाहताज्ञः सवित्र लभते जयमंगलम ् ॥ १४॥ अश्वमेधार्धकं पुण्यं सम्प्राप्नोनत न संशयः ॥
२४॥
आटदष्टवान ् यर्था स्वप्ने रामरक्षांशममां हरः ।
तर्था शलणखतवान ् प्रातः प्रबुद्धो बुधकौशशकः ॥ रामं दव
ु ािदलश्यामं पद्माक्षं पीतवाससम ् ।
१५॥ स्तव
ु ंनत नामशभटदि वयैः न ते संसाररणो नरः ॥
२५॥
आरामः कल्पवक्ष
ृ ाणां षवरामः सकलापदाम ् ।
अशभरामकस्त्रलोकानां रामः श्रीमान ् स नः प्रभुः रामं लक्ष्मणपूवज
ि ं रघुवरं सीतापनतं सुंदरम ् ।
॥ १६॥ काकुत्स्र्थं करुणाणिवं गुणननर्धं षवप्रषप्रयं
धाशमिकम ् ।
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
राजेंद्रं सत्यसंधं दशरर्थतनयं श्यामलं
पुंडरीकषवशालाक्षौ चीरकृष्णाकजनाम्बरौ ॥ १७॥
शांतमूनतिम ् ।
वंदे लोकाशभरामं रघुकुलनतलकं राघवं
फलमूलाशशनौ दान्तौ तापसौ ब्रह्मचाररणौ ।
रावणाररम ् ॥ २६॥
पुत्रौ दशरर्थस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १८॥

रामाय रामभद्राय रामचंद्राय वेधसे ।


शरण्यौ सविसत्त्वानां श्रेष्ठौ सविधनुष्मताम ् ।
रघन
ु ार्थाय नार्थाय सीतायाः पतये नमः ॥ २७॥
रक्षः कुलननहं तारौ त्रायेतां नो रघूत्तमौ ॥ १९॥

श्रीराम राम रघुनंदन राम राम ।


आत्तसज्जधनु ाषव स्
ु पश
ृ ावक्षयाशग
ु नन ंगसंर्ग
श्रीराम राम भरताग्रज राम राम ।
नौ ।
श्रीराम राम रणककिश राम राम ।
रक्षणाय मम रामलक्ष्मणावग्रतः पर्र्थ सदै व
श्रीराम राम शरणं भव राम राम ॥ २८॥
गच्छताम ् ॥ २०॥

श्रीरामचंद्रचरणौ मनसा स्मराशम ।


सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
श्रीरामचंद्रचरणौ वचसा गण
ृ ाशम ।
गच्छन्मनोरर्थोस्माकं रामः पातु सलक्ष्मणः ॥
श्रीरामचंद्रचरणौ शशरसा नमाशम ।
२१॥
श्रीरामचंद्रचरणौ शरणं प्रपद्ये ॥ २९॥
रामो दाशरर्र्थः शूरो लक्ष्मणानुचरो बली ।
माता रामो मकत्पता रामचंद्रः ।
स्वामी रामो मत्सखा रामचंद्रः । आपदां अपहतािरं दातारं सविसम्पदाम ् ।
सविस्वं मे रामचंद्रो दयालुः । लोकाशभरामं श्रीरामं भूयो भूयो नमाम्यहम ् ॥
नान्यं जाने नैव जाने न जाने ॥ ३०॥ ३५॥

दक्षक्षणे लक्ष्मणो यस्य वामे तु जनकात्मजा । भजिनं भवबीजानां अजिनं सुखसम्पदाम ् ।


पुरतो मारुनतयिस्य तं वंदे रघुनंदनम ् ॥ ३१॥ तजिनं यमदत
ू ानां राम रामेनत गजिनम ् ॥ ३६॥

लोकाशभरामं रणरं गधीरम ् । रामो राजमणणः सदा षवजयते रामं रमेशं भजे
राजीवनेत्रं रघव
ु ंशनार्थम ् । ।
कारुण्यरूपं करुणाकरं तम ् । रामेणाशभहता ननशाचरचमू रामाय तस्मै नमः
श्रीरामचंद्रम ् शरणं प्रपद्ये ॥ ३२॥ ।
रामान्नाकस्त परायणं परतरं रामस्य
मनोजवं मारुततुल्यवेगम ् ।
दासोस्म्यहम ् ।
कजतेकन्द्रयं बुषद्धमतां वररष्ठम ् ।
रामे र्चत्तलयः सदा भवतु मे भो राम मामुद्धर
वातात्मजं वानरयर्थ
ू मुख्यम ् । ॥ ३७॥
श्रीरामदत
ू ं शरणं प्रपद्ये ॥ ३३॥
राम रामेनत रामेनत रमे रामे मनोरमे ।
कूजंतं राम रामेनत मधुरं मधुराक्षरम ् ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३८॥
आरुह्य कषवताशाखां वंदे वाल्मीकककोककलम ् ॥
३४॥ इनत श्रीबुधकौशशकषवरर्चतं श्रीरामरक्षास्तोत्रं
सम्पण
ू म
ि ्॥

॥ श्रीसीतारामचंद्रापिणमस्तु ॥
॥ श्रीलाङ्गूलास्त्रशत्रञ्
ु जय हनुमत्सस्तोत्रम ् ॥

॥ श्रीगणेशाय नमः ॥
॥ श्रीसीतरामचन्द्राभां नमः ॥
लोकाभीरामं रणरङ्गधीरं राजीवनेत्रं रघव
ु ंश नार्थम ् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥
ॐ हनुमन्तं महावीरं वायुतुल्यपराक्रमम ् ।
मम कायािर्थम
ि ागच्छ प्रणमाशम मुहुमह
ुि ु ः ॥

ॐ अस्य हनुमञ्चच्छत्रञ्च
ु जयस्तोत्रमालामन्त्रस्य श्रीरामचन्द्र ऋष ः।
नाना छन्दांशस ।
श्रीमन्महावीरो हनुमान्दे वता ।
मारुतात्मज ह्रों इनत बीजम ् ।
अञ्चजनीसूनु ह्स्रें इनत शक्तः ।
ॐ हांहांहां इनत कीलकम ् ।
श्रीरामभ्त ह्रां इनत प्राणः ।
श्रीरामलक्ष्मणानन्दकर ह्रांह्रींह्रूं इनत जीवः ।
ममारानतपराजयननशमत्त शत्रञ्च
ु जयस्तोत्रमालामन्त्रजपे षवननयोगः ॥
(बीजादौ सवित्र संयोज्य)
॥ अर्थ करन्यासः ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रेंह्सौं नमो
हनुमते अङ्गुष्ठाभयां नमः ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
रामदत
ू ाय तजिनीभयां नमः ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
लक्ष्मणप्राणदात्रे मध्यमाभयां नमः ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
अञ्चजनीसूनवे अनाशमकाभयां नमः ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
सीताशोकषवनाशाय कननकष्ठकाभयां नमः ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
लङ्काप्रासादभञ्चजनाय करतलकरपष्ृ ठाभयां नमः ॥ ॥
इनत करन्यासः ॥
॥ अर्थ हृदयाटद डङ्गन्यासः ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
हनुमते हृदयाय नमः ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
रामदत
ू ाय शशरसे स्वाहा ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
लक्ष्मणप्राणदात्रे शशखायै व ट् ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
अञ्चजनीसन
ू वे कवचाय हुम ् ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
सीताशोकषवनाशशने नेत्रत्रयाय वौ ट् ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्फें ख्फें ह्सौं ह्स्ख्रें ह्सौं नमो
लङ्काप्रासादभञ्चजनाय अस्त्राय फट् ॥
॥ इनत हृदयाटद डङ्गन्यासः ॥

॥ अर्थ ध्यानम ् ॥
ॐ ध्यायेद्बालटदवाकरद्युनतननभं दे वाररदपािपहं
दे वेन्द्रप्रमुखैः प्रशस्तयशसं दे दीप्यमानं ऋचा ।
सग्र
ु ीवाटदसमस्तवानरयत
ु ं सवु य्ततत्त्वषप्रयं
संर्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम ् ॥
मनोजवं मारुततुल्यवेगं कजतेकन्द्रयं बुषद्धमतां वररष्ठम ् ।
वातात्मजं वानरयर्थ
ू मख्
ु यं श्रीरामदत
ू ं शशरसा नमाशम ॥
वज्राङ्गषपङ्गकेशाढ्यं स्वणिकुण्डलमकण्डतम ् ।
ननयुद्ध उपसङ्गात्रं पारावारपराक्रमम ् ॥
वामहस्तगदाय्
ु तं पाशहस्तकमण्डलुम ् ॥
उद्यद्दक्षक्षणदोदि ण्डं हनुमन्तं षवर्चन्तयेत ् ॥
इनत ध्यात्वा अरे मल्लचटखेत्युच्चारणेऽर्थवा
तोडरमल्लचटखेत्यच्
ु चारणे कषपमद्र
ु ां प्रदशियेत ् ॥
॥ अर्थ मन्त्रः ॥
ॐ ऐं श्रीं ह्रांह्रींह्रूं स्रें ख्रें ह्सौं ह्स्ख्रें ह्सौं
नमो हनम
ु ते त्रैलो्याक्रमणपराक्रम श्रीरामभ्त मम
परस्य च सविशत्रन
ू ् चतुवणिसम्भवान ् पुंस्त्रीनपुंसकान ्
भूतभषवष्यद्वतिमानान ् नानादरू स्र्थसमीपस्र्थान ् नानानामधेयान ्
नानासङ्करजानतजान ् कलत्रपुत्रशमत्रभत्ृ यबन्धस
ु हृ
ु त्समेतान ्
पशुशक्तसटहतान ् धनधान्याटदसम्पकत्तयत
ु ान ् राज्ञो राजपुत्रसेवकान ्
मन्त्रीसर्चवसखीन ् आत्यकन्तकक्षणेन त्वरया एतटद्दनावर्ध
नानोपायैमािरय मारय शस्त्रैश्छे दय छे दय अकग्नना
ज्वालय ज्वालय दाहय दाहय अक्षयकुमारवत्पादतलाक्रमणेनान
शशलातलेन त्रोटय त्रोटय घातय घातय वध वध भूतसङ्घैः
सह भक्षय भक्षय क्रूद्धचेतसा नखैषविदारय षवदारय
दे शादस्मादच्ु चाटय उच्चाटय षपशाचवत ् भ्रंशय भ्रंशय
भ्रामय भ्रामय भयातरु ान ् षवसंज्ञान ् सद्यः कुरु कुरु भस्मीभूतान ्
उद्धूलय उद्धूलय भ्तजनवत्सल सीताशोकापहारक सवित्र
मामेनं च रक्ष रक्ष हांहांहां हुंहुंहुं घेघेघे हुं फट् स्वाहा ॥
ॐ नमो हनुमते महाबलपराक्रमाय महाषवपकत्तननवारकाय
भ्तजनमनःकामनाकल्पद्रम
ु ाय दष्ु टजनमनोरर्थस्तम्भनाय
प्रभञ्चजनप्राणषप्रयाय स्वाहा ॥
ॐ ह्रांह्रींह्रूंह्रैंह्रौंह्रः मम शत्रन
ू ् शल
ू ेन छे दय छे दय
अकग्नना ज्वालय ज्वालय दाहय दाहय उच्चाटय उच्चाटय हुं फट् स्वाहा ॥
॥ इनत मन्त्रं पटठत्वा पुनध्याियेत ् ॥
ॐ हनम
ु ते नमः ।
ध्यानम ् ।
श्रीमन्तं हनुमन्तमातिररपुशभद्भभ
ू त्ृ तटभ्राकजतं
चाल्पद्वालर्धबन्धवैररननचयं चामीकराटद्रप्रभम ् ।
अष्टौ र्तषपशङ्गनेत्रनशलनं भ्रूभङ्गभङ्गस्फुरत ्
प्रोद्यच्चण्डमयूखमण्डलमुखं दःु खापहं दःु णखनाम ् ॥
कौपीनं कटटसूत्रमौञ्चज्यकजनयुग्दे हं षवदे हात्मजा-
प्राणाधीशपदारषवन्दननरतं स्वान्तःकृतान्तं द्षव ाम ् ।
ध्यात्वैवं समराङ्गणकस्र्थतमर्थानीय स्वहृत्पङ्कजे
सम्पूज्याणखलपूजनो्तषवर्धना सम्प्रार्थियेदर्चितम ् ॥
(सम्प्रार्थियेत ् प्रार्र्थितम ्)

इनत ध्यात्वा स्तोत्रं पठे त ् ।


हनम
ु न्नञ्चजनीसन
ू ो महाबलपराक्रम ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ १॥
मकिटार्धप मातिण्डमंडलग्रासकारक ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ २॥
अक्षक्षपण षपङ्गाक्ष क्षक्षनतजासक्ष
ु यङ्कर ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ ३॥
रुद्रावतारसंसारदःु खभारापहारक ।
लोलल्लाङ्गल
ू पातेन ममारातीकन्नपातय ॥ ४॥
श्रीरामचरणाम्भोजमधप
ु ानयतमानस ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ ५॥
वाशलकालरद्लान्तसग्र
ु ीवोन्मोचनप्रभो ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ ६॥
सीताषवरहवारीशभग्नसीतेशतारक ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ ७॥
रक्षोराजप्रतापाकग्नदह्यमानजगद्वन ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ ८॥
ग्रस्ताशे जगत्स्वास््य राक्षसाम्भोर्धमन्दर ।
लोलल्लाङ्गल
ू पातेन ममारातीकन्नपातय ॥ ९॥
पुच्छगुच्छस्फुरद्वीर जगद्दग्धाररपत्तन ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ १०॥
जगन्मनोदरु
ु ल्लङ्घयपारावारषवलङ्घन ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ ११॥
स्मत
ृ मात्रसमस्तेष्टपूरक प्रणतषप्रय ।
लोलल्लाङ्गल
ू पातेन ममारातीकन्नपातय ॥ १२॥
रात्रत्रञ्चचरचमूराशशकतिनैकषवकतिन ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ १३॥
जानकीजानकीजाननप्रेमपात्र परन्तप ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ १४॥
भीमाटदकमहावीरवीरावेशावतारक ।
लोलल्लाङ्गल
ू पातेन ममारातीकन्नपातय ॥ १५॥
वैदेहीषवरहाक्रान्तरामरो ैकषवग्रह ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ १६॥
वज्राङ्गनखदं ष्रे श वकज्रवज्रावगुण्ठन ।
लोलल्लाङ्गल
ू पातेन ममारातीकन्नपातय ॥ १७॥
अखविगविगन्धविपवितोद्भे दनस्वर ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ १८॥
लक्ष्मणप्राणसन्त्राण त्राततीक्ष्णकरान्वय ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ १९॥
रामाटदषवप्रयोगाति भरताद्यानतिनाशन ।
लोलल्लाङ्गल
ू पातेन ममारातीकन्नपातय ॥ २०॥
द्रोणाचलसमुत्क्षेपसमुकत्क्षप्ताररवैभव ।
लोलल्लाङ्गूलपातेन ममारातीकन्नपातय ॥ २१॥
सीताऽऽशीवािदसम्पन्न समस्तावयवाक्षत ।
लोललांगल
ू पातेन ममारातीकन्नपातय ॥ २२॥
इत्येवमश्वत्र्थतलोपषवष्टः शत्रञ्च
ु जयं नाम पठे त्स्वयं यः ।
स शीघ्रमेवास्तसमस्तशत्रःु प्रमोदते मारूतजप्रसादात ् ॥ २३॥

इनत श्रीलांगूलास्त्र शत्रञ्च


ु जयं हनुमत्स्तोत्रम ् ॥

You might also like