You are on page 1of 33

śrī satyanārāyaṇa puja

http://www.mantraaonline.com/
śrī satyanārāyaṇa puja

Check List

1. Altar, Deity (statue/photo),

2. Two big brass lamps (with wicks, oil/ghee)

3. Matchbox, Agarbatti

4. Karpoor, Gandha Powder, Kumkum, gopichandan, haldi

5. Sri Mudra (for Sandhyaavandan), Vessel for Tirtha, Yajnopaviita

6. Puujaa Conch, Bell, One aaratii (for Karpoor), Two Aaratiis with wicks

7. Flowers, Akshata (in a container), tulsi leaves, tulsi garland

8. Decorated Copper or Silver Kalasha, Two pieces of cloth (new),

9. Coconut, 1/2 kg. Rice, gold coin, gold chain

10. Extra Kalasha, 3 trays, 3 vessels for Abhisheka

11. Betel nuts 6, Betel nut Leaves 12, Bananas 6, Banana Leaves 2, Mango Leaves 5-25

12. Dry Fruits, 5 bananas, 1 coconut - all for naivedya

13. Panchaamrita - Milk, Curd, Honey, Ghee, Sugar, Tender Coconut Water

14. Puja Books (Sri VishhNusahasranaama Book, Sri KrishnaashTottara Book,


Sri SatyanaaraataNa Vritta Book)

15. SapaaD - One and one-fourth measure of Rava (soojii), milk, ghee, sugar and
banana. Cook it to form prasaad similar to shiiraa

http://www.mantraaonline.com/ 2|P age


Procedure

The previous night, think of Lord Sri SatyanaaraayaNa and mentally decide
to perform puujaa the next day. This is the sankalpa.

On the puja day, early in the morning keeping the same thoughts of
worshipping the Lord, take a head bath (if possible an oil-bath).

Wash Kalasha and fill it with clean water upto 3/4 of it and place it near the
altar in a clean place and cover it up.

Observe Fast (if possible).

Again in the evening take a head-bath. This should be done by both husband
and wife. Wear your best dress and decorate yourself. Decorate the front
door, altar, kalasha and the place near the altar. Invite your relatives, friends
(who have bhakti in the Lord). The yajamaan's dress should be traditional
dhoti.

Keep all the things for puja ready, near the altar.

Duration - start to Arati - 2 hours


Total duration - start to finish - 3 to 3.5 hours

http://www.mantraaonline.com/ 3|P age


1 At the regular altar
ōṁ bhūḥ . ōṁ bhuvaḥ . ōṁ svaḥ . ōṁ mahaḥ .
ōṁ sarvēbhyō gurubhyō namaḥ | ōṁ janaḥ . ōṁ tapaḥ . ōṁ satyaṁ .
ōṁ sarvēbhyō dēvēbhyō namaḥ | ōṁ bhūrbhuvaḥ svaḥ |
ōṁ sarvēbhyō brāhmaṇēbhyō namaḥ || ōṁ tatsaviturvarēṇyaṁ bhargō dēvasya dhīmahī
prāraṁbha kāryaṁ nirvighnamastu | śubhaṁ dhiyō yō naḥ pracōdayāt ||
śōbhanamastu |
iṣṭa dēvatā kuladēvatā suprasannā varadā bhavatu || punarācamana
anujñāṁ dēhi || (Repeat Achamana 2 - given above)
ōṁ āpōjyōti rasōmr̥taṁ brahma bhūrbhuvassuvarōm
At the śrī satyanārāyaṇa altar ||
------------------------------------------------------------- (Apply water to eyes and understand that you are of
2 ācamanaḥ the nature of Brahman)
(Sip one spoon of water after each mantra. -------------------------------------------------------------
Take a little water from the vessel for worship with 4 saṅkalpaḥ
an offering spoon onto the palm and sip it. This is (Holding unbroken consecrated rice (akshata) and
called achaman.. Just as bathing causes external an offering spoon (pali) with water in the cup of
purification, partaking water in this way is one’s hand one should chant the mantra with the
responsible for internal purification. This act is resolve, ‘I of the .....lineage (gotra), ..... am
repeated thrice. Thus physical, psychological and performing the .... ritual to obtain the benefit
spiritual, internal purification is brought about.) according to the Shrutis, Smrutis and Purans in
order to acquire .... result and then should offer the
dvirācamya water from the hand into the circular, shelving
metal dish (tamhan). Offering the water into the
ōṁ kēśavāya svāhāḥ. ōṁ nārāyaṇāya svāhāḥ. circular, shelving dish signifies the completion of an
ōṁ mādhavāya svāhāḥ. act.)
ōṁ gōvindāya namaḥ . ōṁ viṣṇavē namaḥ .
ōṁ madhusūdanāya namaḥ . ōṁ trivikramāya sarva dēvatā prārthanā
namaḥ . (Stand and hold a fruit in hand during sankalpa)
ōṁ vāmanāya namaḥ . ōṁ śrīdharāya namaḥ .
ōṁ hr̥ṣīkēśāya namaḥ . ōṁ padmanābhāya namaḥ . ōṁ śrīmān mahāgaṇādhipatayē namaḥ .
ōṁ dāmōdarāya namaḥ . ōṁ saṅkarṣaṇāya namaḥ . śrī gurubhyō namaḥ . śrī sarasvatyai namaḥ .
ōṁ vāsudēvāya namaḥ . ōṁ pradyumnāya namaḥ . śrī vēdāya namaḥ . śrī vēdapuruṣāya namaḥ .
ōṁ aniruddhāya namaḥ . ōṁ puruṣōttamāya namaḥ . iṣṭadēvatābhyō namaḥ |
ōṁ adhōkṣajāya namaḥ . ōṁ nārasiṁhāya namaḥ . (Prostrations to your favorite deity)
ōṁ acyutāya namaḥ . ōṁ janārdanāya namaḥ . kuladēvatābhyō namaḥ |
ōṁ upēndrāya namaḥ . ōṁ harayē namaḥ . (Prostrations to your family deity)
śrī kr̥ṣṇāya namaḥ || sthāna dēvatābhyō namaḥ |
-------------------------------------------------------------3 (Prostrations to the deity of this house)
prāṇāyāmaḥ grāmadēvatābhyō namaḥ |
(Due to pranayam, the rajas component decreases (Prostrations to the deity of this place)
and the sattva component increases.) vāstudēvatābhyō namaḥ |
(Prostrations to the deity of all the materials we
ōṁ praṇavasya parabrahma r̥ṣiḥ . paramātmā dēvatā. have collected)
daivī gāyatrī chandaḥ . prāṇāyāmē viniyōgaḥ || śacīpurandarābhyāṁ namaḥ |

http://www.mantraaonline.com/ Shri Satyanarayana Puja 4|P age


(Prostrations to the Indra and shachii) vidyābalaṁ daivabalaṁ tadēva lakṣmīpatēḥ
umāmahēśvarābhyāṁ namaḥ | tēṁghri'yugaṁ smarāmi ||
(Prostrations to Shiva and pArvati) (What is the best time to worship the Lord? When
lakṣmīnārāyaṇābhyāṁ namaḥ | our hearts are at the feet of Lord Narayana, then the
(Prostrations to the Lords who protect us - LakShmi strength of the stars, the moon, the strength of
and NArAyaNa) knowledge and all the Gods will combine and make
mātāpitr̥bhyāṁ namaḥ | it the most auspicious time and day to worship the
(Prostrations to our parents) Lord)
sarvēbhyō dēvēbhyō namō namaḥ | lābhastēṣāṁ jayastēṣāṁ kutastēṣāṁ parājayaḥ .
(Prostrations to all the Gods) yēṣāṁ indivaraśyāmō hr̥dayasthō janārdanaḥ ||
sarvēbhyō brāhmaṇēbhyō namō namaḥ | (When the Lord is situated in a person's heart, he
(Prostrations to all Brahamanas - those who are in will always have profit in his work and victory in all
the religious path) that he takes up and there is no question of defeat
ētadkarma pradhāna dēvatābhyō namō namaḥ | for such a person)
(Prostrations to Lord Satyanarayana, the main deity
of this puja) vināyakaṁ guruṁ bhānuṁ brahmāviṣṇumahēśvarān
|| avighnamastu || sarasvatīṁ praṇamyādau sarva kāryārtha siddhayē ||
sumukhaśca ēkadantaśca kapilō gajakarṇakaḥ . (To achieve success in our work and to find
laṁbōdaraśca vikaṭō vighnanāśō gaṇādhipaḥ || fulfillment we should first offer our prayers
dhūmrakēturgaṇādhyakṣō bālacandrō gajānanaḥ . to Lord Vinayaka and then to our teacher, then
dvādaśaitāni nāmāni yaḥ paṭhēt śruṇuyādapi || to the Sun God and to the holy trinity of Brahma,
vidyāraṁbhē vivāhē ca pravēśē nirgamē tathā . ViShNu and Shiva)
saṁgrāmē saṁkaṭēcaiva vighnaḥ tasya na jāyatē ||
(Whoever chants or hears these 12 names of Lord śrīmad bhagavatō mahāpuruṣasya viṣṇōrājñayā
Ganesha will not have any obstacles in any of their pravartamānasya adya brahmaṇō dvitīya parārdhē
endeavours) viṣṇupadē śrī śvētavarāha kalpē vaivasvata
manvantarē --------------- dēśē, śālivāhana śakē
śuklāṁbaradharaṁ dēvaṁ śaśivarṇaṁ caturbhujam | vartamānē vyavahārikē ------------ nāma saṁvatsarē
prasannavadanaṁ dhyāyēt sarva vighnōpaśāntayē || ---------------- āyaṇē --------------r̥tau ------------------
sarvamaṅgala māṅgalyē śivē sarvārtha sādhikē | māsē -------------- pakṣē ----- tithau ----- nakṣatrē ----
śaraṇyē tryaṁbakē dēvī nārāyaṇī namō'stutē || - vāsarē sarva grahēṣu yathā rāśi sthāna sthitēṣu
(We completely surrender ourselves to that Goddess satsu ēvaṁ guṇaviśēṣēṇa viśiṣṭāyāṁ
who embodies auspiciousness, who is full of śubhapuṇyatithau mama ātmana śrutismr̥ti
auspicious-ness and who brings auspicousness to purāṇōkta phalaprāpyarthaṁ mama sakuṭumbasya
us) kṣēma sthairya āyurārōgya caturvidha puruṣārtha
sidhyarthaṁ aṁgīkr̥ta śrī satyanārāyaṇa
sarvadā sarva kāryēṣu nāsti tēṣāṁ amaṅgalam | vratāṁgatvēna saṁpādita sāmagrayya gaṇēśa
yēṣāṁ hr̥disthō bhagavān maṅgalāyatanō hariḥ || varuṇa brahmā sūryādi navagraha iṁdrādi
(When Lord Hari, who brings auspiciousness is aṣṭalōkapāla gaṇapati catuṣṭa dēvatā
situated in our hearts, then there will be no more pūjanapūrvakaṁ śrī satyanārāyaṇa prītyarthaṁ
inauspiciousness in any of our undertakings) yathā śaktyā yathā militā upacāra dravyaiḥ
puruṣasūkta, śrī sūkta purāṇōkta mantraiśca dhyāna
tadēva lagnaṁ sudinaṁ tadēva tārābalaṁ āvāhanādi ṣōḍaśōpacārē śrī satyanārāyaṇa
caṁdrabalaṁ tadēva . prītyarthaṁ pūjanaṁ tathā vratōkta kathā śravaṇaṁ
ca kariṣyē ||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 5|P age


idaṁ phalaṁ mayā dēva sthāpitaṁ puratastava | ōṁ hraḥ | karatalakarapr̥ṣṭhābhyāṁ namaḥ | astrāya
tēna mē suphalāvāptir bhavēt janmani janmani || phaṭ ||
(keep fruits in front of the Lord) (touch palms and over sleeve of hands)
------------------------------------------------------------- -------------------------------------------------------------
5. ṣaḍaṅga nyāsa 5.(2) digbandhana
(Purifying the body) ( show mudras)
-------------------------------------------------------------
5.(1) ṣaḍaṅga nyāsa ōṁ bhurbhuvasvarōm iti digbandhaḥ |
(Purifying hands and various parts of the body ) (snap fingers, circle head clockwise and clap hands)
diśō badnāmi ||
ōṁ yatpuruṣaṁ vyadadhuḥ katidhā vyakalpayan | (shut off all directions i.e. distractions so that we
mukhaṁ kimasya kau bāhū kāvūrū pādāvucyētē || can concentrate on the Lord)
ōṁ hrāṁ | aṁguṣṭhābhyāyāṁ namaḥ | hr̥dayāya -------------------------------------------------------------
namaḥ || 6 gaṇapati pūjā
(touch the thumbs) (To prevent any obstacle from disrupting an
ōṁ brāhmaṇō'sya mukhamāsīt bāhū rājanyaḥ kr̥taḥ | auspicious occasion, it is begun with the worship of
urū tadasya yadvaiśyaḥ padbhyāṁ śūdrō ajāyata || Lord Ganapati.)
ōṁ hrīṁ | tarjanībhyāṁ namaḥ | śirasē svāhāḥ ||
(touch both fore fingers) ādau nirvighnatā sidhyarthaṁ mahā gaṇapati
pūjanaṁ kariṣyē .
ōṁ candramā manasō jātaḥ cakṣōḥ sūryō ajāyata |
mukhādindraścāgniśca prāṇādvāyurajāyata || ōṁ gaṇānāṁ tvā śaunakō gr̥tsamadō gaṇapatirjagatī
ōṁ hruṁ | madhyamābhyāṁ namaḥ | śikhāyai vaṣaṭ|| gaṇapatyāvāhanē viniyōgaḥ ||
(touch middle fingers) (pour water)

ōṁ nābhyā āsīdantarikṣam śīrṣṇō dyauḥ ōṁ gaṇānāṁ tvā gaṇapatiṁ havāmahē


samavartata| kaviṁ kavīnāmupama śravastamaṁ |
padabhyāṁ bhūmirdiśaḥ śrōtrāt tathā lōkām̐ jyēṣṭharājaṁ brahmaṇāṁ brahmaṇaspata
akalpayan|| ā naḥ śr̥ṇvannūtibhiḥ sīdasādanaṁ ||
ōṁ hraiṁ | anāmikābhyāṁ namaḥ | kavacāya hum || bhūḥ gaṇapatiṁ āvāhayāmi .
(touch ring fingers) bhuvaḥ gaṇapatiṁ āvāhayāmi .
svaḥ gaṇapatiṁ āvāhayāmi .
ōṁ dhātā purastādyamudājahāra ōṁ bhūrbhuvasvaḥ sāṁgaṁ saparivāraṁ sāyudhaṁ
śakraḥ pravidvānpradiśaścatasraḥ | saśaktikaṁ mahāgaṇapatiṁ āvāhayāmi |
tamēvaṁ vidyānamr̥ta iha bhavati (O great Ganapati come along with Riddhi, Buddhi,
nānyaḥ panthā ayanāya vidyatē || your entire family, all your weapons and might’)
ōṁ hrauṁ | kaniṣṭhikābhyāṁ namaḥ | nētratrayāya
vauṣaṭ || ōṁ bhūrbhuvasvaḥ mahāgaṇapatayē namaḥ
(touch little fingers) dhyāyāmi. dhyānam samarpayāmi |
ōṁ mahāgaṇapatayē namaḥ. āvāhanaṁ
yajñēna yajñamayajanta dēvāḥ samarpayāmi |
tāni dharmāṇi prathamānyāsan | ōṁ mahāgaṇapatayē namaḥ. āsanaṁ samarpayāmi |
tē ha nākaṁ mahimānaḥ sacantē ōṁ mahāgaṇapatayē namaḥ. pādyaṁ samarpayāmi |
yatra pūrvē sādhyāḥ santi dēvāḥ || ōṁ mahāgaṇapatayē namaḥ. arghyaṁ samarpayāmi |

http://www.mantraaonline.com/ Shri Satyanarayana Puja 6|P age


ōṁ mahāgaṇapatayē namaḥ. ācamanīyaṁ 7 dīpa sthāpanā
samarpayāmi |
ōṁ mahāgaṇapatayē namaḥ. snānaṁ samarpayāmi | atha dēvasya vāma bhāgē dīpa sthāpanaṁ kariṣyē |
ōṁ mahāgaṇapatayē namaḥ. vastraṁ samarpayāmi | agnirnāgniḥ samidhyatē kavirgrahapatiryuvā
ōṁ mahāgaṇapatayē namaḥ. yajñōpavītaṁ havyavāt juvāsyaḥ ||
samarpayāmi | (light the lamps)
ōṁ mahāgaṇapatayē namaḥ. caṁdanaṁ -------------------------------------------------------------
samarpayāmi | 8 bhūmi prārthanā
ōṁ mahāgaṇapatayē namaḥ. parimala dravyaṁ (open palms and touch the ground.
samarpayāmi | first the earth (ground) on the right hand side (since
ōṁ mahāgaṇapatayē namaḥ. puṣpāṇi samarpayāmi | the host performing the religious ceremony is facing
ōṁ mahāgaṇapatayē namaḥ. dhūpaṁ samarpayāmi | the east, the hand touching the ground is in the
ōṁ mahāgaṇapatayē namaḥ. dīpaṁ samarpayāmi | southern direction) and then the earth on the left
ōṁ mahāgaṇapatayē namaḥ. naivēdyaṁ hand side, in front of oneself (that is the northern
samarpayāmi | direction) should be touched. Energies from the
ōṁ mahāgaṇapatayē namaḥ. tāmbūlaṁ south are distressing. To prevent them from causing
samarpayāmi | distress, one offers obeisance to them by touching
ōṁ mahāgaṇapatayē namaḥ. phalaṁ samarpayāmi | the earth. The energies from the north are however
ōṁ mahāgaṇapatayē namaḥ. dakṣiṇāṁ saluted as they are pleasant.)
samarpayāmi| mahīdhyauḥ pr̥thivīcana imaṁ yajñaṁ mimikṣatāṁ
ōṁ mahāgaṇapatayē namaḥ. ārtikyaṁ samarpayāmi| pipratānnō bharīmabhiḥ ||
ōṁ bhūrbhuvasvaḥ mahāgaṇapatayē namaḥ. -------------------------------------------------------------
mantrapuṣpaṁ samarpayāmi | 9 dhānya rāśi
ōṁ bhūrbhuvasvaḥ mahāgaṇapatayē namaḥ |
pradakṣiṇā namaskārān samarpayāmi | ōṁ auṣadhāya saṁvadaṁtē sōmēna saharājña .
ōṁ bhūrbhuvasvaḥ mahāgaṇapatayē namaḥ. yasmai kr̥ṇēti brāhmaṇasthaṁ rājan pārayāmasi ||
chatraṁ samarpayāmi | (Touch the grains/rice/wheat)
ōṁ mahāgaṇapatayē namaḥ. cāmaraṁ samarpayāmi| -------------------------------------------------------------
ōṁ mahāgaṇapatayē namaḥ. gītaṁ samarpayāmi | 10 kalaśa sthāpanā
ōṁ mahāgaṇapatayē namaḥ. nr̥tyaṁ samarpayāmi | (Two small heaps of rice should be made on the
ōṁ mahāgaṇapatayē namaḥ. vādyaṁ samarpayāmi | ground amidst chanting mantras. Later, chanting the
ōṁ mahāgaṇapatayē namaḥ. sarva rājōpacārān mantra two pots of either gold, silver, copper or
samarpayāmi|| unbroken earthen pots should be placed on these
|| atha prārthanā || two heaps.)
ōṁ vakratuṇḍa mahākāya kōṭisūrya samaprabha.
nirvighnaṁ kuru mē dēva sarva kāryēṣu sarvadā || ōṁ ā kalaśēṣu dhāvati pavitrē parisiṁcyatē
ōṁ bhūrbhuvasvaḥ mahāgaṇapatayē namaḥ. uktairyajñēṣu vardhatē ||
prārthanāṁ samarpayāmi| (keep kalasha on top of rice pile)
ōṁ imaṁ mē gaṅgē yamunē sarasvatī śutudri
anayā pūjayā vighnahartā mahāgaṇapatiḥ prīyatām || stōmaṁ sacatā paruṣṇyā .
(Offering of flowers - May Shri Mahaganapati, the asiknya marudvr̥dhē vitastayārjīkīyē śruṇuhyā
vanquisher of all obstacles be appeased with this suṣōmayā ||
worship of mine’, chanting thus water should be (fill kalasha with water)
released.) ōṁ gaṁdhadvārāṁ durādharṣāṁ nityapuṣṭāṁ
------------------------------------------------------------- karīṣiṇīṁ .

http://www.mantraaonline.com/ Shri Satyanarayana Puja 7|P age


īśvarīṁ sarvabhūtānāṁ tāmihōpahvayēśriyaṁ || (add to kalasha)
(sprinkle in/apply ga.ndha to kalasha) ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ . akṣatān
ōṁ yā phalinīryā aphalā apuṣpāyāśca puṣpiṇīḥ . samarpayāmi||
br̥haspati prasōtāsthānō maṁcatvaṁ ha saḥ || (add to kalasha)
(put betel nut in kalasha) ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ . haridrā
ōṁ sahiratnāni dāśuṣusuvāti savitā bhagaḥ . kuṁkumaṁ samarpayāmi ||
tambhāgaṁ citramīmahē || ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ. dhūpaṁ
(put jewels / washed coin in kalasha) samarpayāmi ||
ōṁ hiraṇyarūpaḥ hiraṇya sandrigpānna pātsyēdu ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ. dīpaṁ
hiraṇya varṇaḥ . samarpayāmi ||
hiraṇyayāt pariyōnērniṣadyā hiraṇyadā dadatthyan ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ. naivēdyaṁ
namasmai || samarpayāmi ||
(put gold / daxina in kalasha) ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ .
ōṁ kāṇḍāt kāṇḍāt prarōhaṁtī paruṣaḥ paruṣaḥ pari sakala rājōpacārārthē akṣatān samarpayāmi ||
ēvānō dūrvē pratanu sahasrēṇa śatēna ca ||
(put duurva / karika ) avatē hēḷō varuṇa namōbhiriva yajñēbhirīmahē
ōṁ aśvatthēvō niśadanaṁ parṇivō vasatiśkr̥ta . havirbhiḥ .
gō bhāja itkilā sathayatsa navatha pūruṣaṁ || kṣayaṁ namasmabhyaṁ surapracētā rājan nēnāṁsi
(put five leaves in kalasha) śiśrathaḥ kr̥tāni ||
ōṁ yā phalinīryā aphalā apuṣpāyāśca puṣpiṇīḥ . varuṇāya namaḥ . mantra puṣpaṁ samarpayāmi ||
br̥haspati prasōtāsthānō maṁcatvaṁ ha saḥ || pradakṣiṇā namaskārān samarpayāmi ||
(place coconut on kalasha)
ōṁ yuvāsuvāsaḥ parīvītāgāt sa uśrēyān bhavati anayā pūjayā bhagavān śrī mahā varuṇa prīyatām ||
jāyamānaḥ . sakala pūjārthē akṣatān samarpayāmi ||
taṁ dhīrāsaḥ kāvayaḥ unnayaṁti svāddhyō -------------------------------------------------------------
svāddhyō manasā dēvayaṁtaḥ||
(tie cloth for kalasha) 12 kalaśa pūjana
ōṁ pūrṇādarvi parāpata supūrṇā punarāpata . (continue with second kalasha)
vasnē va vikrīṇāvaḥ iṣamūrjaṁ śatakratō || kalaśasya mukhē viṣṇuḥ kaṇṭhē rudraḥ samāśritaḥ .
(decorate copper plate and ashhTadala with mūlē tatra sthitō brahmā madhyē mātr̥gaṇāḥ smr̥tāḥ||
kuMkuM) kukṣautu sāgarāḥ sarvē sapta dvīpā vasuṁdharāḥ .
iti kalaśaṁ pratiṣṭhāpayāmi || r̥gvēdōtha yajurvēdaḥ sāmavēdōhyatharvaṇaḥ ||
sakala pūjārthē akṣatān samarpayāmi || aṁgaiśca sahitāḥ sarvē kalaśaṁtu samāśritāḥ .
------------------------------------------------------------- atra gāyatrī sāvitrī śāṁti puṣṭikarī tathā ||
11 varuṇa pūjana
(On the second kalasha) āyāntu dēva pūjārthaṁ abhiṣēkārtha siddhayē ||
tatvāyāmi śunaḥ śēpōḥ varuṇa triṣṭup kalaśē ōṁ sitāsitē saritē yatra saṁgathē tatrāplutāsō
varuṇāvāhanē viniyōgaḥ || divamutpataṁti .
yē vaitanvaṁ visrajanti dhīrāstē janāsō amr̥tattvaṁ
ōṁ tatvāyāmi brahmaṇā vandamānastadā śāstē bhajanti ||
yajamānō havirbhiḥ . (Those who want to attain immortality take a
āhēlamānō varuṇaḥ bōdhyuruśaṁ samāna āyuḥ dip in the confluence of the Ganges, yamuna and
pramōṣiḥ sarasvati rivers at the prayag. Let the water
ōṁ bhūrbhuvaḥsvaḥ varuṇāya namaḥ .caṁdanaṁ in this kalasha become like the water from the
samarpayāmi || holy rivers)

http://www.mantraaonline.com/ Shri Satyanarayana Puja 8|P age


śaṅkhāya namaḥ .
|| kalaśaḥ prārthanāḥ || sakala pūjārthē akṣatān samarpayāmi ||
kalaśaḥ kīrtimāyuṣyaṁ prajñāṁ mēdhāṁ śriyaṁ -------------------------------------------------------------
balam | 14 ghaṁṭārcanā
yōgyatāṁ pāpahāniṁ ca puṇyaṁ vr̥ddhiṁ ca (Pour drops of water from sham̐Nkha on top of the
sādhayēt || bell apply ga.ndha, flower)
(Let this kalasha increase our life span, presence
of mind, intellect,wealth, strength and status, āgamārthantu dēvānāṁ gamanārthantu rākṣasām |
destroy our sins and increase our merits or puNya) kurvē ghaṁṭāravaṁ tatra dēvatāhvā lakṣaṇam ||
jñānathō'jñānatōvāpi kāṁsya ghaṁṭān navādayēt |
sarva tīrthamayō yasmāt sarva dēvamayō yataḥ . rākṣasānāṁ piśācanāṁ taddēśē vasatirbhavēt |
ataḥ haripriyō'si tvaṁ pūrṇakuṁbhaṁ namō'stutē || tasmāt sarva prayatnēna ghaṁṭānādaṁ prakārayēt ||
(All the holy waters, and all the Gods are now (When the bell is rung, knowingly or unknowingly,
present in this kalasha. Our prostrations to this all the good spirits are summoned and all the evil
puurNakumbha which is hence dear to Lord Hari) spirits are driven away)
kalaśadēvatābhyō namaḥ .
sakala pūjārthē akṣatān samarpayāmi || ghaṁṭa dēvatābhyō namaḥ |
|| mudrā || sakala pūjārthē akṣatān samarpayāmi ||
(Show mudras as you chant ) (Ring the gha.nTA)
---------------------------------------------------------------
nirvīṣī karaṇārthē tārkṣa mudrā . (to remove poison) 15 ātmaśuddhi
amr̥tī karaṇārthē dhēnu mudrā . (to provide nectar - ( Sprinkle water from sham̐Nkha on puja items and
amrit) devotees)
pavitrī karaṇārthē śaṅkha mudrā . (to make
auspicious) apavitraḥ pavitrō vā sarvāvasthāṁgatō'pi vā |
saṁrakṣaṇārthē cakra mudrā . (to protect) yaḥ smarēt puṁḍarīkākṣaṁ saḥ bāhyābhyaṁtaraḥ
vipulamāyā karaṇārthē mēru mudrā . (to remove śuciḥ||
mAyA) -------------------------------------------------------------
-------------------------------------------------------------
13 śaṅkha pūjana 16 navagraha aṣṭa ēvaṁ caturdala dēvatā pūjana
(pour water from kalasha to sham̐Nkha navagraha dēvatā pūjana
add ga.ndha flower) (begin at east go clockwise)

śaṅkhaṁ caṁdrārka daivataṁ madhyē varuṇa ākr̥ṣṇēnāṅgīrasō hiraṇyastupaḥ savitā triṣṭup


dēvatām | suryāvāhanē viniyōgaḥ ||
pr̥ṣṭhē prajāpatiṁ viṁdyād agrē gaṁgā sarasvatīm || hiraṇyayēna savitāratēn dēvō yāti bhuvanāni paśyan
tvaṁ purā sāgarōtpannō viṣṇunā vidhr̥taḥ karē | sūryāya namaḥ | sūryaṁ āvāhayāmi ||
namitaḥ sarva dēvaiśca pāñcajanya namō'stutē ||
(This shaNkha has now become like the āpyāyasvēti gautamaḥ sōmō gāyatri
pAnchajanya, which has come out of the ocean and candrāvāhanē viniyōgaḥ ||
which is the hands of Lord MahaviShNu. Our ōṁ āpyāyasvasamētutē viśvataḥ sōmavr̥ṣṇaṁ
prostrations to the pAnchajanya) bhavavājasyasanghadē saṁghadē
caṁdrāya namaḥ | candraṁ āvāhayāmi ||
pāñcajanyāya vidmahē . pāvamānāya dhīmahi .
tannō śaṅkhaḥ pracōdayāt || agni mūrdha virūpāṅgārakō gāyatri

http://www.mantraaonline.com/ Shri Satyanarayana Puja 9|P age


aṅgārakāvāhanē viniyōgaḥ|| || aṣṭadala dēvatā pūjana ||
ōṁ agnimūrdhādivaḥ kakuthpatiḥ prativyāyaṁ
āpāṁ rētāṁsi jiṁvati ōṁ indrāya namaḥ | agnayē namaḥ |
aṅgārakāya namaḥ| aṁgārakaṁ āvāhayāmi || yamāya namaḥ | nair̥tayē namaḥ |
udbhuddadvaṁ saumyō budhaḥ triṣṭup varuṇāya namaḥ | vāyavē namaḥ |
budhāvāhanē viniyōgaḥ|| sōmāya namaḥ | īśānāya namaḥ |
ōṁ udbhuddadvaṁ samanasaḥ sakhāyaḥ
samagni viṁdvaṁ bahavaḥ sanīlaḥ || caturdala dēvatā ||
dadhikrāmagni maśasaṁca dēvīmindravatō
vasanihvayēvaḥ ōṁ gaṇapatayē namaḥ | ōṁ durgāyai namaḥ |
budhāya namaḥ | budhaṁ āvāhayāmi || ōṁ kṣētrapālāya namaḥ | ōṁ vasōṣpatayē namaḥ |

br̥haspatē ghr̥tsamadhō br̥haspatitriṣṭup ravyādi navagraha aṣṭadala caturdalēṣu sthita


br̥haspatyāvāhanē viniyōgaḥ || sarvadēvatābhyō namaḥ ||
br̥haspatē athiyadaryō arhādyumadvibhāti dhyāyāmi dhyānaṁ samarpayāmi |
kr̥tumajjanēṣu āvāhanaṁ samarpayāmi |
yaddhidayaścavāsa rata prajātatadasmāsudraviṇaṁ āsanaṁ samarpayāmi |
dēhi citraṁ pādyaṁ samarpayāmi |
br̥haspatayē namaḥ | br̥haspatiṁ āvāhayāmi || arghyaṁ samarpayāmi |
ācamanaṁ samarpayāmi |
śukrāṁtē bhāradvājaḥ śukraḥ triṣṭup snānaṁ samarpayāmi |
śukrāvāhanē viniyōgaḥ || vastraṁ samarpayāmi |
ōṁ śukrāṁtē anyadya jatantē anyadviśuruṣē ahani yajñōpavītaṁ samarpayāmi |
daurivāsi viśvahimāyā avasi svādhvō bhadratē gaṁdhaṁ dhūpaṁ dīpaṁ samarpayāmi |
pūśannihirātirastu naivēdyaṁ samarpayāmi |
śukrāya namaḥ | śukraṁ āvāhayāmi || mantrapuṣpaṁ samarpayāmi |
sakala pūjārthē akṣatān samarpayāmi ||
śamagniririṁbiraḥ śanaiścara uṣṇik
kanyāvāhānē viniyōgaḥ || yasya smr̥tyāca nāmnōktyā tapaḥ pūjā kriyādiṣu |
ōṁ śamagnirāgnibhiḥ karaścanna tapatu sūryaḥ nūnaṁ saṁpūrṇatāṁ yādi sadyō vaṁdē
śaṁvātō vātvarapā apasr̥dhaḥ tamacyutaṁ||
śanaiścarāya namaḥ | śanaiścaraṁ āvāhayāmi || (All mistakes in our tapa, puujaa or kriyaa are
removed and we are purified by thinking of or
kayānō vāmadēvō rāhurgayatri rāhvāhanē uttering the name 'Achyut')
viniyōgaḥ||
ōṁ kayānāśitra ābhūva dūthi sadāvr̥dhaḥ sakhā anayā pūjayā navagrahādi dēvatā prīyatām ||
kayāśaciṣṭayā vr̥thā ̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮-------------------------------------------------------------
̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮
rāhavē namaḥ | rāhuṁ āvāhayāmi || ̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮17
̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮ ṣaṭ pātra pūjā
̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮( put tulasi leaves or axatAs in empty vessels)
̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮ ̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮
kētuṁ kr̥ṇvan madhuścaṁdaḥ kēturgāyatri ̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮
̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮
kētvāvāhanē viniyōgaḥ || ̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮vāyavyē
̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮ arghyaṁ |
ōṁ kētu kr̥ṇvan kētavē pēśōmarya āpēśasē ̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮nair
̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮ ̥ tyē pādyaṁ |
samuṣaḍbhirajāyataḥ ̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮īśānyē ācamanīyaṁ |
̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮
kētavē namaḥ | kētuṁ āvāhayāmi || ̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮āgnēyē madhuparkaṁ |
pūrvē snānīyaṁ |

http://www.mantraaonline.com/ Shri Satyanarayana Puja 10 | P a g e


paścimē punarācamanaṁ | patrēbhyō namaḥ ||
------------------------------------------------------------- kēsarēbhyō namaḥ ||
18 pañcāmr̥ta pūjā karṇikāyai namaḥ ||
( put tulasi leaves or axataas in vessels| karṇikā madhyē saṁ sattvāya namaḥ ||
Panchamrit is nectar of five ingredients - raṁ rajasē namaḥ || taṁ tamasē namaḥ ||
a mixture of milk, curds, clarified butter (ghee),
honey and sugar|) sūryamaṇḍalāya namaḥ ||
sūryamaṇḍalādhipatayē brahmaṇē namaḥ ||
kṣīrē sōmāya namaḥ | (keep milk in the centre) sōmamaṇḍalāya namaḥ ||
dadhini vāyavē namaḥ | (curd facing east ) sōmamaṇḍalādhipatayē viṣṇavē namaḥ ||
ghr̥tē ravayē namaḥ | (Ghee to the south) vahnimaṇḍalāya namaḥ ||
madhuni savitrē namaḥ | ( Honey to west ) vahnimaṇḍalādhipatayē īśvarāya namaḥ ||
śarkarāyāṁ viśvēbhyō dēvēbhyō namaḥ | ( Sugar to
north) śrī satyanārāyaṇāya namaḥ | pīṭha pūjāṁ
------------------------------------------------------------- samarpayāmi ||
19 dvārapālaka pūjā -------------------------------------------------------------

pūrvadvārē dvāraśriyai namaḥ | 21 digpālaka pūjā (start from east of kalasha or


jayāya namaḥ | vijayāya namaḥ | deity)
dakṣiṇadvārē dvāraśriyai namaḥ |
naṁdāya namaḥ | sunaṁdāya namaḥ || indrāya namaḥ,
paścimadvārē dvāraśriyai namaḥ | agnayē namaḥ,
balāya namaḥ | prabalāya namaḥ || yamāya namaḥ,
uttaradvārē dvāraśriyai namaḥ | nair̥tayē namaḥ,
kumudāya namaḥ | kumudākṣāya namaḥ || varuṇāya namaḥ,
vāyavē namaḥ,
madhyē nava ratnakhacita divya siṁhāsanasyōpari kubērāya namaḥ,
śrī satyanārāyaṇa svāminē namaḥ || īśānāya namaḥ,
dvārapālaka pūjāṁ samarpayāmi ||
------------------------------------------------------------- iti digpālaka pūjāṁ samarpayāmi
20 pīṭha pūjā -------------------------------------------------------------
22 prāṇa pratiṣṭhā
pīṭhasya adhōbhāgē ādhāra śaktyai namaḥ || (hold flowers/axata in hand)
kūrmāya namaḥ || dhyāyēt satyam guṇātītaṁ guṇatraya samanvitaṁ
dakṣiṇē kṣīrōdadhiyē namaḥ | siṁhāya namaḥ || lōkanāthaṁ trilōkēśaṁ kaustubhābharaṇaṁ harim |
siṁhāsanasya āgnēya kōṇē varāhāya namaḥ || nīlavarṇaṁ pītavāsaṁ śrīvatsapadabhūṣitaṁ
nair̥tya kōṇē jñānāya namaḥ || gōkulānandaṁ brahmādhyairapi pūjitam ||
vāyavya kōṇē vairāgyāya namaḥ ||
īśānya kōṇē aiśvaryāya namaḥ || ōṁ asya śrī prāṇa pratiṣṭhāpana mahā mantrasya
pūrva diśē dharmāya namaḥ || brahmā viṣṇu mahēśvarā r̥ṣayaḥ |
dakṣiṇa diśē jñānāya namaḥ || r̥gyajuḥ sāmātharvāṇi chandāṁsi |
paścima diśē vairāgyāya namaḥ || sakalajagatsr̥ṣṭisthiti saṁhārakāriṇī
uttara diśē anaiścarāya namaḥ || prāṇaśaktiḥ parā dēvatā |
pīṭha madhyē mūlāya namaḥ || āṁ bījam | hrīṁ śaktiḥ | kraum kīlakam |
nālāya namaḥ || asyāṁ mūrtau prāṇa pratiṣṭhāpanē viniyōgaḥ ||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 11 | P a g e


ōṁ śāntākāram bhujagaśayanam padmanābham
|| karanyāsaḥ || surēśam| viśvādhāram gaganasadr̥śam
mēghavarṇam śubhāṅgam|| lakṣmīkāntam
āṁ aṁguṣṭhābhyāṁ namaḥ || kamalanayanam yōgihr̥ddhayānagamyam|
hrīṁ tarjanībhyāṁ namaḥ || vandē viṣṇum bhavabhayaharam
krauṁ madhyamābhyāṁ namaḥ || sarvalōkaikanātham||
āṁ anāmikābhyāṁ namaḥ ||
hrīṁ kaniṣṭhikābhyāṁ namaḥ || (you can add more related shlokas)
krauṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ || ōṁ śrī satyanārāyaṇāya namaḥ |
dhyānāt dhyānaṁ samarpayāmi
|| aṅga nyāsaḥ || -------------------------------------------------------------
24 āvāhanaṁ
āṁ hr̥dayāya namaḥ || ( hold flowers in hand)
hrīṁ śirasē svāhāḥ ||
krauṁ śikhāyai vaṣaṭ || ōṁ sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
āṁ kavacāya huṁ || sa bhūmiṁ viśvatō vr̥tvā atyatiṣṭhaddaśāṅgulam ||
hrīṁ nētratrayāya vauṣaṭ ||
krauṁ astrāya phaṭ || āgaccha dēvadēvēśa tējōrāśē jagatpatē |
bhūrbhuvasvarōm iti digbandhaḥ || kriyamāṇāṁ mayā pūjāṁ gr̥hāṇa surasattamē ||

āṁ hrīṁ kraum kraum hrīṁ āṁ | ōṁ hiraṇyavarṇāṁ hariṇīṁ suvarṇarajatasrajām |


ya ra la va śa ṣa sa ha | candrāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō mamāvaha||
ōṁ ahaṁ saḥ sō'haṁ sō'haṁ ahaṁ saḥ ||
śrī lakṣmī sahita śrī satyanārāyaṇāya
asyāṁ mūrtē prāṇaḥ tiṣṭhaṁtuḥ | asyāṁ mūrtē jīvaḥ sāṁgāya saparivārāya sāyudhāya
tiṣṭhantu | saśaktikāya namaḥ |
asyāṁ mūrtē sarvēndriyāṇi manastvat cakṣuḥ śrī lakṣmī sahita śrīsatyanārāyaṇaṁ sāṁgaṁ
śrōtra jihvā ghrāṇaiḥ vākvāṇi pādapāyōpasthāni saparivāraṁ sāyudhaṁ saśaktikaṁ āvāhayāmi ||
prāṇa apāna vyāna udāna samāna atrāgatya (offer flowers to Lord)
sukhēna ciraṁ tiṣṭhantu svāhāḥ |
āvāhitō bhava | sthāpitō bhava | sannihitō bhava |
asunītē punarasmāsu cakṣuvaḥ punaḥ prāṇamihīnō sanniruddhō bhava | avakuṇṭhitō bhava | suprītō
dēhibhōgaṁ jyōkṣa kṣēma sūryamuccarantam bhava |
anumatē suprasannō bhava | sumukhō bhava | varadō bhava |
mr̥ḍayāna svasti amr̥taṁ vai prāṇā amr̥tamāpaḥ prasīda prasīda ||
prāṇānēva yathā sthānaṁ upahvayēt || (show mudras to Lord)
svāmin sarva jagannātha yāvatpūjāvasānakaṁ -------------------------------------------------------------
tāvatvam prītibhāvēna bimbēsmin kalaśēsmin 25 āsanaṁ
pratimāyāṁ sannidhiṁ kuru ||
iti prāṇaṁ pratiṣṭhāpayāmi || puruṣa ēvēdagaṁ sarvam yadbhūtaṁ yaccha
sakala pūjārthē akṣatān samarpayāmi || bhavyam |
------------------------------------------------------------- utāmr̥tatvasyēśānaḥ yadannēnātirōhati ||
23 dhyānaṁ
nānā ratna samāyuktaṁ kārtasvara vibhūṣitam |
ōṁ ōṁ (repeat 15 times) āsanaṁ dēvadēvēśa prītyarthaṁ pratigr̥hyatām ||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 12 | P a g e


(offer water or axathaa/ leave/flower)
ōṁ śrī satyanārāyaṇāya namaḥ | āsanaṁ
samarpayāmi || tasmādvirāḍajāyata virājō adhi pūruṣaḥ |
(offer flowers/axathaas) sa jātō atyaricyata paścādbhūmimathō puraḥ ||

tāṁ ma āvaha jātavēdō lakṣmīmanapagāminīm | karpūra vāsitaṁ tōyaṁ mandākinyaḥ samāhr̥tam |


yasyāṁ hiraṇyaṁ vindēyaṁ gāmaśvaṁ ācamyatāṁ jagannātha mayādhattaṁ hi bhaktithaḥ ||
puruṣānaham ||
āsanaṁ samarpayāmi || ōṁ śrī satyanārāyaṇāya namaḥ | ācamanīyaṁ
------------------------------------------------------------- samarpayāmi ||
26 pādyaṁ
(offer water) candrāṁ prabhāsāṁ yaśasā jvalaṁtīṁ śriyaṁ lōkē
ētāvānasya mahimā atō jyāyāgaṁśca pūruṣaḥ | dēvajuṣṭāmudārām |
pādō'sya viśvā bhūtāni tripādasyāmr̥taṁ divi || tāṁ padminīmīṁ śaraṇamahaṁ prapadyē'lakṣmīrmē
naśyatāṁ tvāṁ vr̥ṇē ||
gaṅgādi sarva tīrthēbhyō mayā prārthanayā hr̥tam | ācamanīyaṁ samarpayāmi ||
tōyamē tat sukha sparśaṁ pādyarthaṁ -------------------------------------------------------------
pratigr̥hyatām || 29 snānaṁ
yatpuruṣēṇa haviṣā dēvā yajñamatanvata |
ōṁ śrī satyanārāyaṇāya namaḥ | pādōyō pādyaṁ vasantō asyāsīdājyam grīṣma idhmaśśaraddhaviḥ ||
samarpayāmi ||
gaṅgāca yamunāścaiva narmadāśca sarasvatī |
aśvapūrvāṁ rathamadhyāṁ hastinādapramōdinīm | tāpi payōṣṇi rēvaca tābhyaḥ snānārthamāhr̥taṁ ||
śriyaṁ dēvīmupahvayē śrīrmā dēvī juṣatām ||
pādōyō pādyaṁ samarpayāmi || ōṁ śrī satyanārāyaṇāya namaḥ | malāpakarśa
------------------------------------------------------------- snānaṁ samarpayāmi ||
27 arghyaṁ
(offer water) ādityavarṇē tapasō'dhijātō vanaspatistava vr̥kṣō'tha
bilvaḥ |
tripādūrdhva udaitpuruṣaḥ pādō'syēhābhavātpunaḥ | tasya phalāni tapasānudantumāyāntarāyāśca bāhyā
tatō viśvaṅvyakrāmat sāśanānaśanē abhi || alakṣmīḥ ||
-------------------------------------------------------------
namastē dēvadēvēśa namastē dharaṇī dhara | 29. 1 pañcāmr̥ta snānaṁ
namastē kamalākāṁta gr̥hāṇārghyaṁ namō'stutē || 29.1. 1 paya snānaṁ (milk bath)

ōṁ śrī satyanārāyaṇāya namaḥ | arghyam ōṁ āpyāya sva svasamētutē


samarpayāmi|| viśvataḥ sōmavr̥ṣṇyaṁ bhavāvājasya saṁgathē ||

kāṁsōsmi tāṁ hiraṇyaprākārāmārdrāṁ jvalantīṁ surabhēstu samutpannaṁ dēvānāṁ api durlabham |


tr̥ptāṁ tarpayantīm | payō dadhāmi dēvēśa snānārthaṁ pratigr̥hyatām ||
padmēsthitāṁ padmavarṇāṁ tāmihōpahvayē śriyam
|| ōṁ śrī satyanārāyaṇāya namaḥ | payaḥ snānaṁ
arghyaṁ samarpayāmi || samarpayāmi ||
------------------------------------------------------------- payaḥ snānānaṁtara śuddhōdaka snānaṁ
28 ācamanīyaṁ samarpayāmi ||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 13 | P a g e


sakala pūjārthē akṣatān samarpayāmi || ōṁ śrī satyanārāyaṇāya namaḥ | madhu snānaṁ
------------------------------------------------------------- samarpayāmi ||
madhu snānānaṁtara śuddhōdaka snānaṁ
29. 1. 2 dadhi snānaṁ (curd bath) samarpayāmi ||
sakala pūjārthē akṣatān samarpayāmi ||
ōṁ dadhikrāvṇō akāriṣaṁ jiṣṇōraśvasyavājinaḥ | -------------------------------------------------------------
surabhinō mukhākarat prāṇa āyuṁṣi tāriṣat || 29. 1. 5 śarkarā snānaṁ (sugar bath)

candra manḍala samkāśaṁ sarva dēva priyaṁ hi yat ōṁ svādhuḥ pavasya divyāya janmanē
| svādurindrāya suhavītu nāmnē
dadhi dadāmi dēvēśa snānārthaṁ pratigr̥hyatām || svādurmitrāya varuṇāya vāyavē
ōṁ śrī satyanārāyaṇāya namaḥ | dadhi snānaṁ br̥haspatayē madhumām̐ adābhyaḥ ||
samarpayāmi ||
dadhi snānānaṁtara śuddhōdaka snānaṁ ikṣu daṇḍāt samutpannā, rasasnigdhatarā śubhā
samarpayāmi || śarkarēyaṁ mayā dattā, snānārtaṁ pratigr̥hyatām
sakala pūjārthē akṣatān samarpayāmi ||
------------------------------------------------------------- ōṁ śrī satyanārāyaṇāya namaḥ | śarkarā snānaṁ
29. 1. 3 ghr̥ta snānaṁ (ghee bath) samarpayāmi ||
śarkarā snānānaṁtara śuddhōdaka snānaṁ
ōṁ ghr̥taṁ mimikṣē ghr̥tamasya yōnirghr̥tē śritō samarpayāmi ||
ghr̥taṁvasyadhāma sakala pūjārthē akṣatān samarpayāmi ||
anuṣṭhadhamāvaha mādayasva svāhākr̥taṁ vr̥ṣabha -------------------------------------------------------------
vakṣihavyaṁ|| 29. 2 gaṁdhōdaka snānaṁ (Sandalwood water bath)

ājyaṁ surānāṁ āhāraṁ ājyaṁ yajñē pratiṣṭhitam | ōṁ gaṁdhadvārāṁ durādharṣāṁ nityapuṣṭāṁ


ājyaṁ pavitraṁ paramaṁ snānārthaṁ pratigr̥hyatām karīṣiṇīṁ |
|| īśvarīṁ sarva bhūtānāṁ tāmi hōpa vhayēśriyaṁ ||

ōṁ śrī satyanārāyaṇāya namaḥ | ghr̥ta snānaṁ hari caṁdana saṁbhūtaṁ hari prītēśca gauravāt |
samarpayāmi || surabhi priya gōvinda gaṁdha snānāya gr̥hyatāṁ ||
ghr̥ta snānānaṁtara śuddhōdaka snānaṁ ōṁ śrī satyanārāyaṇāya namaḥ | gaṁdhōdaka
samarpayāmi || snānaṁ samarpayāmi ||
sakala pūjārthē akṣatān samarpayāmi || sakala pūjārthē akṣatān samarpayāmi ||
------------------------------------------------------------- -------------------------------------------------------------
29. 1. 4 madhu snānaṁ (Honey bath) 29. 3 abhyaṁga snānaṁ (Perfumed Oil bath)
ōṁ madhuvāta r̥tāyatē madhukṣaraṁti sindhavaḥ ōṁ kanikradajvanuśaṁ prabhruvāna|
mādhvinaḥ iyathirvācamaritēva nāvaṁ|
saṁtōṣvadhīḥ sumaṁgalaśca śakunē bhavāsi mātvā
madhunaktā mutōṣasō madhumat pārthivaṁ rajaḥ kācidabhibhāviśvyā vidata ||
madhudyau rastunaḥ pitā
madhumānnō vanaspatir madhumām̐ astu sūryaḥ abhyaṁgārthaṁ mahīpāla tailaṁ puṣpādi
mādhvīrgāvō bhavaṁtu naḥ || saṁbhavaṁ |
sarvauṣadhi samutpannaṁ pīyuṣa sadr̥śaṁ madhu | sugaṁdha dravya saṁmiśraṁ saṁgr̥hāṇa jagatpatē ||
snānārthaṁ mayā dattaṁ gr̥hāṇa paramēśvara ||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 14 | P a g e


ōṁ śrī satyanārāyaṇāya namaḥ | abhyaṁga snānaṁ utāmr̥tatvasyēśānaḥ yadannēnātirōhati || 2||
samarpayāmi| ētāvānasya mahimā atō jyāyāgaṁśca pūruṣaḥ |
sakala pūjārthē akṣatān samarpayāmi || pādō'sya viśvā bhūtāni tripādasyāmr̥taṁ divi || 3||
------------------------------------------------------------- tripādūrdhva udaitpuruṣaḥ pādō'syēhābhavātpunaḥ |
29. 4 aṁgōdvartanakaṁ (To clean the body) tatō viśvaṅvyakrāmat sāśanānaśanē abhi || 4||
tasmādvirāḍajāyata virājō adhi pūruṣaḥ |
aṁgōdvartanakaṁ dēva kastūryādi vimiśritaṁ | sa jātō atyaricyata paścādbhūmimathō puraḥ || 5||
lēpanārthaṁ gr̥hāṇēdaṁ haridrā kuṁkumairyutaṁ || yatpuruṣēṇa haviṣā dēvā yajñamatanvata |
vasantō asyāsīdājyam grīṣma idhmaśśaraddhaviḥ
ōṁ śrī satyanārāyaṇāya namaḥ | aṁgōdvartanaṁ ||6||
samarpayāmi || saptāsyāsan paridhayaḥ trissapta samidhaḥ kr̥tāḥ |
sakala pūjārthē akṣatān samarpayāmi || dēvā yadyajñaṁ tanvānāḥ abadhnanpuruṣaṁ paśum
------------------------------------------------------------- |
29. 5 uṣṇōdaka snānaṁ (Hot water bath) taṁ yajñaṁ barhiṣi praukṣan puruṣaṁ jātamagrataḥ
|
nānā tīrthādāhr̥taṁ ca tōyamuṣṇaṁ mayākr̥taṁ | tēna dēvā ayajanta sādhyā r̥ṣayaśca yē || 7||
snānārthaṁ ca prayacchāmi svīkuruśva dayānidhē || tasmādyajñātsarvahutaḥ saṁbhr̥taṁ pr̥ṣadājyam |
ōṁ śrī satyanārāyaṇāya namaḥ | uṣṇōdaka snānaṁ paśūgam̐stāgaṁścakrē vāyavyān āraṇyān
samarpayāmi || grāmyāścayē||8||
sakala pūjārthē akṣatān samarpayāmi || tasmādyajñātsarvahutaḥ r̥caḥ sāmāni jajñirē |
------------------------------------------------------------- chandām̐si jajñirē tasmāt yajustasmādajāyata ||9||
29. 6 śuddhōdaka snānaṁ (Pure water bath) tasmādaśvā ajāyanta yē kē cōbhayādataḥ |
sprinkle water all around gāvō ha jajñirē tasmāt tasmājjātā ajāvayaḥ||10||
ōṁ āpōhiṣṭā mayō bhuvaḥ | tā na ūrjē dadhātana | yatpuruṣaṁ vyadadhuḥ katidhā vyakalpayan |
mahēraṇāya cakṣasē | yō vaḥ śivatamō rasaḥ mukhaṁ kimasya kau bāhū kāvūrū pādāvucyētē ||
tasyabhājayatē ha naḥ | 11||
uśatīriva mātaraḥ | tasmā araṁgamāmavō | yasya brāhmaṇō'sya mukhamāsīt bāhū rājanyaḥ kr̥taḥ |
kṣayāya jinvatha | āpō janayathā ca naḥ || urū tadasya yadvaiśyaḥ padbhyāṁ śūdrō ajāyata ||
12||
ōṁ śrī satyanārāyaṇāya namaḥ | śuddhōdaka snānaṁ candramā manasō jātaḥ cakṣōḥ sūryō ajāyata |
samarpayāmi || mukhādindraścāgniśca prāṇādvāyurajāyata || 13||
sakala pūjārthē akṣatān samarpayāmi || nābhyā āsīdantarikṣam śīrṣṇō dyauḥ samavartata |
(after sprinkling water around throw one tulasi leaf padabhyāṁ bhūmirdiśaḥ śrōtrāt tathā lōkām̐
to the north) akalpayan||14||
------------------------------------------------------------- vēdāhamētaṁ puruṣaṁ mahāntam
ādityavarṇaṁ tamasastu pārē |
30 mahā abhiṣēkaḥ sarvāṇi rūpāṇi vicitya dhīraḥ
(Sound the bell pour water from kalasha) nāmāni kr̥tvā'bhivadan yadāstē || 15||
dhātā purastādyamudājahāra
30.1 puruṣa sūkta śakraḥ pravidvānpradiśaścatasraḥ |
tamēvaṁ vidyānamr̥ta iha bhavati
ōṁ sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt | nānyaḥ panthā ayanāya vidyatē || 16||
sa bhūmiṁ viśvatō vr̥tvā atyatiṣṭhaddaśāṅgulam || 1|| yajñēna yajñamayajanta dēvāḥ
puruṣa ēvēdagaṁ sarvam yadbhūtaṁ yaccha tāni dharmāṇi prathamānyāsan |
bhavyam | tē ha nākaṁ mahimānaḥ sacantē

http://www.mantraaonline.com/ Shri Satyanarayana Puja 15 | P a g e


yatra pūrvē sādhyāḥ santi dēvāḥ || 17|| candrāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō ma
ōṁ śrī satyanārāyaṇāya namaḥ | puruṣasūkta snānaṁ āvaha||14 ||
samarpayāmi| || tāṁ ma āvaha jātavēdō lakṣmīmanapagāminīm |
------------------------------------------------------------- yasyāṁ hiraṇyaṁ prabhūtaṁ
30.2 śrī sūkta gāvōdāsyōśvānvindēyaṁ puruṣānaham || 15 ||
yaḥ śuciḥ prayatō bhūtvā juhuyādājyamanvaham |
hiraṇyavarṇāṁ hariṇīṁ suvarṇarajatasrajām | sūktaṁ pañcadaśarcaṁ ca śrīkāmaḥ satataṁ
candrāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō japēt||16 ||
mamāvaha||1|| padmānanē padma ūrū padmākṣī padmasambhavē |
tāṁ ma āvaha jātavēdō lakṣmīmanapagāminīm | tanmēbhajasi padmākṣī yēna saukhyaṁ
yasyāṁ hiraṇyaṁ vindēyaṁ gāmaśvaṁ labhāmyaham || 17 ||
puruṣānaham || 2 || aśvadāyī gōdāyī dhanadāyī mahādhanē |
aśvapūrvāṁ rathamadhyāṁ hastinādapramōdinīm | dhanaṁ mē juṣatāṁ dēvi sarvakāmāṁśca dēhi
śriyaṁ dēvīmupahvayē śrīrmā dēvī juṣatām || 3 || mē||18 ||
kāṁsōsmi tāṁ hiraṇyaprākārāmārdrāṁ jvalantīṁ padmānanē padmavipadmapatrē padmapriyē
tr̥ptāṁ tarpayantīm | padmadalāyatākṣi |
padmēsthitāṁ padmavarṇāṁ tāmihōpahvayē viśvapriyē viśvamanōnukūlē tvatpādapadmaṁ mayi
śriyam||4|| saṁnidhatsva || 19 ||
candrāṁ prabhāsāṁ yaśasā jvalaṁtīṁ śriyaṁ lōkē putrapautraṁ dhanaṁ dhānyaṁ
dēvajuṣṭāmudārām | hastyaśvādigavēratham |
tāṁ padminīmīṁ śaraṇamahaṁ prapadyē'lakṣmīrmē prajānāṁ bhavasi mātā āyuṣmantaṁ karōtu mē || 20||
naśyatāṁ tvāṁ vr̥ṇē || 5 || dhanamagnirdhanaṁ vāyurdhanaṁ sūryō dhanaṁ
ādityavarṇē tapasō'dhijātō vanaspatistava vr̥kṣō'tha vasuḥ |
bilvaḥ | dhanamindrō br̥haspatirvaruṇaṁ dhanamastu tē ||21||
tasya phalāni tapasānudantumāyāntarāyāśca bāhyā vainatēya sōmaṁ piba sōmaṁ pibatu vr̥trahā |
alakṣmīḥ || 6 || sōmaṁ dhanasya sōminō mahyaṁ dadātu
upaitu māṁ dēvasakhaḥ kīrtiśca maṇinā saha | sōminaḥ||23 ||
prādurbhūtō'smi rāṣṭrēsminkīrtimr̥ddhiṁ dadātu na krōdhō na ca mātsaryaṁ na lōbhō nāśubhā
mē|| 7 || matiḥ||
kṣutpipāsāmalāṁ jyēṣṭhāmalakṣmīṁ bhavanti kr̥tapuṇyānāṁ bhaktānāṁ śrīsūktaṁ
nāśayāmyaham | japēt||24 ||
abhūtimasamr̥ddhiṁ ca sarvāṁ nirṇudamē gr̥hāt ||8|| sarasijanilayē sarōjahastē
gandhadvārāṁ durādharṣāṁ nityapuṣṭāṁ karīṣiṇīm | dhavalatarāṁśukagandhamālyaśōbhē |
īśvarīṁ sarvabhūtānāṁ tāmihōpahvayē śriyam || 9 || bhagavati harivallabhē manōjñē tribhuvanabhūtikari
manasaḥ kāmamākūtiṁ vācaḥ satyamaśīmahi | prasīda mahyam || 25 ||
paśūnāṁ rūpamannasya mayi śrīḥ śrayatāṁ yaśaḥ || viṣṇupatnīṁ kṣamādēvīṁ mādhavīṁ
10 || mādhavapriyām |
kardamēna prajābhūtāmayi sambhavakardama | lakṣmīṁ priyasakhīṁ dēvīṁ
śriyaṁ vāsaya mē kulē mātaraṁ padmamālinīm||11|| namāmyacyutavallabhām ||26 ||
āpaḥ sr̥jantu snigdhāni ciklītavasamē gr̥hē | mahālakṣmī ca vidmahē viṣṇupatnī ca dhīmahi |
nicadēvīṁ mātaraṁ śriyaṁ vāsaya mē kulē || 12 || tannō lakṣmīḥ pracōdayāt || 27 ||
ārdrāṁ puṣkariṇīṁ puṣṭiṁ suvarṇāṁ hēmamālinīm | śrīvarcasvamāyuṣyamārōgyamāvidhācchōbhamāna
sūryāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō ma ṁ mahīyatē |
āvaha||13|| dhānyaṁ dhanaṁ paśuṁ bahuputralābhaṁ
ārdrāṁ yaḥkariṇīṁ yaṣṭiṁ piṅgalāṁ padmamālinīm| śatasaṁvatsaraṁ dīrghamāyuḥ||28||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 16 | P a g e


saśaktikāya namaḥ | śrī satyanārāyaṇaṁ sāṁgaṁ
ōṁ śrī satyanārāyaṇāya namaḥ | śrī sūkta snānaṁ saparivāraṁ sāyudhaṁ saśaktikaṁ āvāhayāmi ||
samarpayāmi || śrī lakṣmī sahita śrī satyanārāyaṇāya namaḥ ||
------------------------------------------------------------- supratiṣṭhamastu ||
-------------------------------------------------------------
30. 3 viṣṇu sūkta
32 vastra
atō dēvā avantu nō yatō viṣṇurvicakramē | (offer two pieces of cloth for the Lord)
parthivyāḥ sapta dhāmabhiḥ ||
idaṁ viṣṇurvicakramē trēdhā nidadhē padaṁ | ōṁ taṁ yajñaṁ barhiṣi praukṣan puruṣaṁ
samūḍhamasyapām̐surē || jātamagrataḥ |
trīṇi padā vicakramē viṣṇurgōpā adābhyaḥ | tēna dēvā ayajanta sādhyā r̥ṣayaśca yē ||
tatō dharmāṇi dhārayan ||
viṣṇōḥ karmāṇi paśyata yatō vratāni paspaśē | ōṁ upaitu māṁ dēvasakhaḥ kīrtiśca maṇinā saha |
indrasya yujyaḥ sakhā || prādurbhūtō'smi rāṣṭrēsminkīrtimr̥ddhiṁ dadātu mē
tad viṣṇōḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ | ||
divīva cakṣurātatam ||
tad viprāsō vipanyavō jāgr̥vām̐sassamindhatē | tapta kāncana saṁkāśaṁ pītāmbaraṁ idaṁ harē
viṣṇōr yat paramaṁ padaṁ || saṁgr̥hāṇa jagannātha satyanārāyaṇa namō'stutē
dēvasya tvā savituḥ prasavē'śvinōrbāhubhyāṁ
pūṣṇō hastābhyām | ōṁ śrī satyanārāyaṇāya namaḥ | vastrayugmaṁ
agnēstējasā sūryaśca arcasēndrasyaṁ samarpayāmi ||
indriyēnābhiśiñcāmi || -------------------------------------------------------------
balāya śriyai yaśasēnnādhyāya amrutābhiṣēkō astu | 33 śrī mahā lakṣmī pūjā
śāntiḥ puṣṭiḥ tuṣṭiḥ ca astu || 33. 1 kaṁcukī

ōṁ śrī satyanārāyaṇāya namaḥ | mahā abhiṣēka navaratnābhirdadhāṁ sauvarṇaiścaiva taṁtubhiḥ |


snānaṁ samarpayāmi || nirmitāṁ kaṁcukīṁ bhaktyā gr̥hāṇa paramēśvarī ||
------------------------------------------------------------- ōṁ śrī mahā lakṣmyai namaḥ| kaṁcukīṁ
31 pratiṣṭhāpanā samarpayāmi ||
ōṁ śrī satyanārāyaṇāya namaḥ | (repeat 12 times) -------------------------------------------------------------

ōṁ tadustu mitrā varuṇā tadagnē 33. 2 kaṇṭha sūtra


śaṁyōrasmabhyamidama stuśastam |
aśīmahi gādhamuta pratiṣṭhāṁ namō divē br̥hatē māṁgalya taṁtumaṇibhiḥ muktaiścaiva virājitaṁ |
sādhanāya|| saumaṁgallyābhivr̥dhyarthaṁ kaṁṭhasūtraṁ
ōṁ gr̥hāvai pratiṣṭhāsūktaṁ tat pratiṣṭita tamayā dadāmitē ||
vācā | ōṁ śrī mahā lakṣmyai namaḥ | kaṁṭhasūtraṁ
śaṁ stavyaṁ tasmādyadyapidūra iva paśūn labhatē | samarpayāmi ||
grahānēvai nānājigamiśati gr̥hāhi paśūnāṁ pratiṣṭhā -------------------------------------------------------------
pratiṣṭhā || 33. 3 tāḍapatrāṇi

ōṁ śrī satyanārāyaṇāya sāṁgāya saparivārāya tāḍapatrāṇi divyāṇi vicitrāṇi śubhāni ca |


sāyudhāya karābharaṇayuktāni mātastatpratigr̥hyatāṁ ||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 17 | P a g e


ōṁ śrī mahā lakṣmyai namaḥ tāḍapatrāṇi ōṁ śrī mahā lakṣmyai namaḥ | nānā parimala
samarpayāmi || dravyaṁ samarpayāmi ||
------------------------------------------------------------- -------------------------------------------------------------
33. 4 haridrā 34 yajñōpavīta

haridrā raṁjitē dēvī sukha saubhāgya dāyinī | tasmādyajñātsarvahutaḥ saṁbhr̥taṁ pr̥ṣadājyam |


haridrāṁtē pradāsyāmi gr̥hāṇa paramēśvari || paśūgam̐stāgaṁścakrē vāyavyān āraṇyān
ōṁ śrī mahā lakṣmyai namaḥ | haridrā grāmyāścayē||
samarpayāmi|| kṣutpipāsāmalāṁ jyēṣṭhāmalakṣmīṁ
------------------------------------------------------------- nāśayāmyaham |
33. 5 kuṁkuma abhūtimasamr̥ddhiṁ ca sarvāṁ nirṇudamē gr̥hāt ||
brahmā viṣṇu mahēśaśca nirmitaṁ brahmasūtrakaṁ|
kuṁkumaṁ kāmadāṁ divyaṁ kāminī kāma yajñōpavītaṁ taddānāt prīyatāṁ kamalāpatiḥ ||
saṁbhavaṁ |
kuṁkumārcitē dēvī saubhāgyārthaṁ pratigr̥hyatāṁ || ōṁ śrī satyanārāyaṇāya namaḥ | yajñōpavītam
ōṁ śrī mahā lakṣmyai namaḥ | kuṁkumaṁ samarpayāmi ||
samarpayāmi || -------------------------------------------------------------
------------------------------------------------------------- 35 ābharaṇaṁ hastabhūṣaṇa
33. 6 kajjala
gr̥hāṇa nānābharaṇāni satyanārāyaṇāya nirmitāni |
sunīla bhramarābhasaṁ kajjalaṁ nētra maṇḍanaṁ | lalāṭa kaṁṭhōttama karṇa hasta nitamba hastāṁguli
mayādattamidaṁ bhaktyā kajjalaṁ pratigr̥hyatāṁ || bhūṣaṇāni ||
ōṁ śrī mahā lakṣmyai namaḥ | kajjalaṁ ōṁ śrī satyanārāyaṇāya namaḥ | ābharaṇāni
samarpayāmi || samarpayāmi ||
------------------------------------------------------------- ōṁ śrī satyanārāyaṇāya namaḥ | hastabhūṣaṇaṁ
33. 7 siṁdūra samarpayāmi ||
-------------------------------------------------------------
vidyut kr̥śāṇu saṁkāśaṁ japā kusumasannibhaṁ | 36 gaṁdha
sindūraṁtē pradāsyāmi saubhāgyaṁ dēhi mē ciraṁ
|| tasmādyajñātsarvahutaḥ r̥caḥ sāmāni jajñirē |
ōṁ śrī mahā lakṣmyai namaḥ | sindūraṁ chandām̐si jajñirē tasmāt yajustasmādajāyata ||
samarpayāmi || gandhadvārāṁ durādharṣāṁ nityapuṣṭāṁ karīṣiṇīm |
------------------------------------------------------------- īśvarīṁ sarvabhūtānāṁ tāmihōpahvayē śriyam ||
33. 8 nānā ābharaṇaṁ gaurōcana caṁdana dēvadāru karpūra kr̥ṣṇāgaru
nāgarāṇi |
svabhāvā sundarāṁgi tvaṁ nānā ratna yutāni ca | kastūrikā kēsara miśritāni yathōcitaṁ
bhūṣaṇāni vicitrāṇi prītyarthaṁ pratigr̥hyatāṁ || satyamayārpitāni ||
ōṁ śrī mahā lakṣmyai namaḥ | nānā ābharaṇāni
samarpayāmi || ōṁ śrī satyanārāyaṇāya namaḥ | gaṁdhaṁ
------------------------------------------------------------- samarpayāmi ||
33. 9 nānā parimala dravya -------------------------------------------------------------
37 nānā parimala dravya
nānā sugandhikaṁ dravyaṁ cūrṇīkr̥tya prayatnataḥ |
dadāmi tē namastubhyaṁ prītyarthaṁ pratigr̥hyatāṁ ahiriva bhōgaiḥ paryēti bāhuṁ jayāyā hētiṁ
|| paribādhamānaḥ|

http://www.mantraaonline.com/ Shri Satyanarayana Puja 18 | P a g e


hastaghnō viśvā vayunāni vidvānpumānpumāṁsaṁ ōṁ satyarūpāya namaḥ | guhyaṁ pūjayāmi ||
pari pātu viśvataḥ || ōṁ satyasēvyāya namaḥ | jaghanaṁ pūjayāmi ||
ōṁ śrī satyanārāyaṇāya namaḥ | nānā parimala ōṁ satyavarmāya namaḥ | kaṭiṁ pūjayāmi ||
dravyaṁ samarpayāmi || ōṁ satyōdarāya namaḥ | udaraṁ pūjayāmi ||
------------------------------------------------------------- ōṁ satyaśārāya namaḥ | hr̥dayaṁ pūjayāmi ||
38 akṣata
ōṁ satyakāmāya namaḥ | pārśvau pūjayāmi ||
tasmādaśvā ajāyanta yē kē cōbhayādataḥ | ōṁ satyēṣṭāya namaḥ | pr̥ṣṭhadēhaṁ pūjayāmi ||
gāvō ha jajñirē tasmāt tasmājjātā ajāvayaḥ|| ōṁ satyapārāyaṇāya namaḥ | skandhau pūjayāmi ||
manasaḥ kāmamākūtiṁ vācaḥ satyamaśīmahi | ōṁ satyaśauryāya namaḥ | bāhūn pūjayāmi ||
paśūnāṁ rūpamannasya mayi śrīḥ śrayatāṁ yaśaḥ || ōṁ satyavakṣāya namaḥ | hastān pūjayāmi ||
śvēta taṇḍula saṁyuktān kuṅkumēna virājitān |
akṣatān gr̥hyatām dēva nārāyaṇa namō'stutē || ōṁ satyasaṁtuṣṭāya namaḥ | kaṁṭhaṁ pūjayāmi ||
ōṁ satyadēvāya namaḥ | vadanaṁ pūjayāmi ||
ōṁ śrī satyanārāyaṇāya namaḥ| akṣatān ōṁ satyācyutāya namaḥ | nāsikāṁ pūjayāmi ||
samarpayāmi|| ōṁ satyaśarmāya namaḥ | śrōtrē pūjayāmi ||
------------------------------------------------------------- ōṁ satyapūrṇāya namaḥ | nētrāṇi pūjayāmi ||

39 puṣpa ōṁ satyauṣadhāya namaḥ | bhravau pūjayāmi ||


ōṁ satyānaṁdāya namaḥ | bhrūmadhyaṁ pūjayāmi
mālyādīni sugandhīni mālyatādīni vaiprabhō | ||
mayā hritāni pūjārthaṁ puṣpāṇi pratigr̥hyatām || ōṁ satyavapuṣē namaḥ | lalāṭaṁ pūjayāmi ||
ōṁ śrī satyanārāyaṇāya namaḥ | puṣpāṇi ōṁ satyagraharūpiṇē namaḥ | śiraḥ pūjayāmi ||
samarpayāmi||
ōṁ śrī satyanārāyaṇāya namaḥ sarvāṅgāṇi
tulasī kundamandāra pārijātāmbujairyutāṁ pūjayāmi||
pañcabhirgrathitā mālā vaijayaṁti kathyatē || -------------------------------------------------------------
ōṁ śrī satyanārāyaṇāya namaḥ | vaijayaṁtī mālā 42 atha puṣpa pūjā
samarpayāmi ||
------------------------------------------------------------- ōṁ satyadēvāya namaḥ | karavīra puṣpaṁ
samarpayāmi ||
40 nānā alaṁkāra ōṁ satyātmanē namaḥ | jājī puṣpaṁ samarpayāmi ||
ōṁ satyanidhayē namaḥ | campakā puṣpaṁ
kaṭi sūtāṅgulī yēca kuṇḍalē mukuṭhaṁ tathā | samarpayāmi ||
vanamālāṁ kaustubhaṁ ca gr̥hāṇa puruṣōttama || ōṁ satyasaṁkalpāya namaḥ | vakula puṣpaṁ
ōṁ śrī satyanārāyaṇāya namaḥ | nānā alaṁkārān samarpayāmi ||
samarpayāmi || ōṁ satyādhipāya namaḥ | śatapatra puṣpaṁ
------------------------------------------------------------- samarpayāmi ||
41 atha aṅgapūjā
ōṁ satyarūpāya namaḥ | kalhāra puṣpaṁ
ōṁ satyadēvāya namaḥ | pādau pūjayāmi || samarpayāmi ||
ōṁ satyātmanē namaḥ | gulfau pūjayāmi || ōṁ satyasēvyāya namaḥ | sēvantikā puṣpaṁ
ōṁ satyanidhayē namaḥ | jānunī pūjayāmi || samarpayāmi||
ōṁ satyasaṁkalpāya namaḥ | jaṁghai pūjayāmi || ōṁ satyavarmāya namaḥ | mallikā puṣpaṁ
ōṁ satyādhīśāya namaḥ | ūrūn pūjayāmi || samarpayāmi ||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 19 | P a g e


ōṁ satyōdarāya namaḥ | iruvaṁtikā puṣpaṁ ōṁ satyasaṁkalpāya namaḥ | bilva patraṁ
samarpayāmi|| samarpayāmi ||
ōṁ satyadharmāya namaḥ | girikarṇikā puṣpaṁ ōṁ satyādhīśāya namaḥ | dūrvāyugmaṁ
samarpayāmi|| samarpayāmi ||

ōṁ satyakāmāya namaḥ | āthasī puṣpaṁ ōṁ satyarūpāya namaḥ | sēvantikā patraṁ


samarpayāmi || samarpayāmi ||
ōṁ satyēṣṭāya namaḥ | pārijāta puṣpaṁ ōṁ satyasēvyāya namaḥ | maruga patraṁ
samarpayāmi || samarpayāmi ||
ōṁ satyanārayaṇāya namaḥ | punnāga puṣpaṁ ōṁ satyauṣadhāya namaḥ | davana patraṁ
samarpayāmi|| samarpayāmi ||
ōṁ satyaśāntāya namaḥ | kunda puṣpaṁ ōṁ satyōdarāya namaḥ | karavīra patraṁ
samarpayāmi || samarpayāmi ||
ōṁ satyakṣayāya namaḥ | mālati puṣpaṁ ōṁ satyadharmāya namaḥ | viṣṇu krānti patraṁ
samarpayāmi || samarpayāmi||

ōṁ satyasaṁtuṣṭāya namaḥ | kētakī puṣpaṁ ōṁ satyakāmāya namaḥ | māci patraṁ


samarpayāmi || samarpayāmi||
ōṁ satyadākṣāya namaḥ | mandāra puṣpaṁ ōṁ satyēśmāya namaḥ | mallikā patraṁ
samarpayāmi || samarpayāmi ||
ōṁ satyācyutāya namaḥ | pātalī puṣpaṁ ōṁ satyapārāyaṇāya namaḥ | iruvantikā patraṁ
samarpayāmi || samarpayāmi ||
ōṁ satyadharmāya namaḥ | aśōka puṣpaṁ ōṁ satyaśauryāya namaḥ | apāmārga patraṁ
samarpayāmi || samarpayāmi ||
ōṁ satyapūrṇāya namaḥ | pūga puṣpaṁ ōṁ satyadākṣāya namaḥ | pārijāta patraṁ
samarpayāmi || samarpayāmi ||

ōṁ satyauṣadhāya namaḥ | dāḍimā puṣpaṁ ōṁ satya saṁtuṣṭāya namaḥ | dāḍimā patraṁ


samarpayāmi || samarpayāmi||
ōṁ satyānaṁdāya namaḥ | dēva dāru puṣpaṁ ōṁ satyavēdāya namaḥ | badarī patraṁ
samarpayāmi || samarpayāmi ||
ōṁ satyavapuṣē namaḥ | sugandha rāja puṣpaṁ ōṁ satyācyutāya namaḥ | dēvadāru patraṁ
samarpayāmi|| samarpayāmi ||
ōṁ satyagr̥harūpiṇē namaḥ | kamala puṣpaṁ ōṁ satyavarmāya namaḥ | śāmī patraṁ
samarpayāmi || samarpayāmi ||
śrī satyanārāyaṇa svāminē namaḥ | puṣpapūjāṁ ōṁ satyapūrṇāya namaḥ | āmra patraṁ
samarpayāmi || samarpayāmi||
-------------------------------------------------------------
43 atha patra pūjā ōṁ satyēśvarāya namaḥ | mandāra patraṁ
samarpayāmi ||
ōṁ satyadēvāya namaḥ | tulasī patraṁ ōṁ satyānandāya namaḥ | vaṭa patraṁ
samarpayāmi|| samarpayāmi||
ōṁ satyātmanē namaḥ | jājī patraṁ samarpayāmi || ōṁ satyavapuśē namaḥ | kamala patraṁ
ōṁ satyavibhavāya namaḥ | campakā patraṁ samarpayāmi ||
samarpayāmi ||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 20 | P a g e


ōṁ satyagr̥harūpiṇē namaḥ | vēṇu patraṁ ōṁ haripriyāyai namaḥ |
samarpayāmi || ōṁ śubhadāyai namaḥ |
ōṁ lōkamātrē namaḥ |
ōṁ satyanārāyaṇa svāminē namaḥ | patrapūjāṁ ōṁ daityadarpāpahāriṇyai namaḥ |
samarpayāmi || ōṁ surāsurapūjitāyai namaḥ |
ōṁ mahā lakṣmyai namaḥ |
------------------------------------------------------------- ōṁ lakṣmī nāma pūjāṁ samarpayāmi|
44 nāma pūjā -------------------------------------------------------------
46 āvaraṇa pūjā
ōṁ kēśavāya namaḥ | ōṁ nārāyaṇāya namaḥ | -------------------------------------------------------------
ōṁ mādhavāya namaḥ | ōṁ gōvindāya namaḥ | 46. 1 prathamāvaraṇa pūjā
ōṁ viṣṇavē namaḥ | ōṁ madhusūdanāya namaḥ | ōṁ nārāyaṇāya namaḥ |
ōṁ trivikramāya namaḥ | ōṁ vāmanāya namaḥ | ōṁ narāya namaḥ |
ōṁ śrīdharāya namaḥ | ōṁ hr̥ṣīkēśāya namaḥ | ōṁ acyutāya namaḥ |
ōṁ padmanābhāya namaḥ | ōṁ dāmōdarāya namaḥ | ōṁ ādimadhyāṁta śūnyāya namaḥ |
ōṁ saṅkarṣaṇāya namaḥ | ōṁ vāsudēvāya namaḥ | ōṁ viṣṇavē namaḥ |
ōṁ pradyumnāya namaḥ | ōṁ aniruddhāya namaḥ | ōṁ harayē namaḥ |
ōṁ puruṣōttamāya namaḥ | ōṁ adhōkṣajāya namaḥ | ōṁ sr̥ṣṭisthitisaṁhārakāya namaḥ |
ōṁ nārasiṁhāya namaḥ | ōṁ acyutāya namaḥ | ōṁ dāmōdarāya namaḥ
ōṁ janārdanāya namaḥ | ōṁ upēndrāya namaḥ | śrī satyanārāyaṇa svāminē namaḥ
ōṁ hariyē namaḥ | ōṁ śrī kr̥ṣṇāya namaḥ | prathamāvaraṇa pūjāṁ samarpayāmi|
ōṁ paraśurāmāya namaḥ | ōṁ rāmāya namaḥ | -------------------------------------------------------------
ōṁ buddhāya namaḥ | ōṁ kalkinē namaḥ 46. 2 dvitīyāvaraṇa pūjā
ōṁ r̥gvēdāya namaḥ |
ōṁ śrī satya nārāyaṇāya namaḥ | ōṁ yajurvēdāya namaḥ |
nāma pūjāṁ samarpayāmi ōṁ sāmavēdāya namaḥ |
------------------------------------------------------------- ōṁ atharvaṇa vēdāya namaḥ |
ōṁ vahnimaṇḍalāya namaḥ |
45 lakṣmī nāma pūjā ōṁ sūryamaṇḍalāya namaḥ |
ōṁ sōmaimaṇḍalāya namaḥ |
ōṁ mahālakṣmyai namaḥ | ōṁ śrī satyanārāyaṇa svāminē namaḥ |
ōṁ kamalāyai namaḥ | dvitīyāvaraṇa pūjāṁ samarpayāmi
ōṁ padmāsanayai namaḥ | -------------------------------------------------------------
ōṁ sōmāyai namaḥ | 46. 3 tr̥tīyāvaraṇa pūjā
ōṁ canḍikāyai namaḥ |
ōṁ anaghāyai namaḥ | ōṁ kēśavāya namaḥ |
ōṁ ramāyai namaḥ | ōṁ nārāyaṇāya namaḥ |
ōṁ pītāmbaradhāriṇyai namaḥ | ōṁ mādhavāya namaḥ |
ōṁ divyagandhānulēpanāyai namaḥ | ōṁ gōvindāya namaḥ |
ōṁ surūpāyai namaḥ | ōṁ viṣṇavē namaḥ |
ōṁ ratnadīptāyai namaḥ | ōṁ madhusūdanāya namaḥ |
ōṁ vāñcitārthapradāyinyai namaḥ | ōṁ trivikramāya namaḥ |
ōṁ iṁdirāyai namaḥ | ōṁ vāmanāya namaḥ |
ōṁ nārāyaṇāyai namaḥ | ōṁ śrīdharāya namaḥ |
ōṁ kaṁbu grīvāyai namaḥ | ōṁ hr̥ṣīkēśāya namaḥ |

http://www.mantraaonline.com/ Shri Satyanarayana Puja 21 | P a g e


ōṁ padmanābhāya namaḥ |
ōṁ dāmōdarāya namaḥ | ōṁ mēśāya namaḥ |
ōṁ saṅkarṣaṇāya namaḥ | ōṁ vr̥ṣabhāya namaḥ |
ōṁ vāsudēvāya namaḥ | ōṁ mithunāya namaḥ |
ōṁ pradyumnāya namaḥ | ōṁ kaṭakāya namaḥ |
ōṁ aniruddhāya namaḥ | ōṁ siṁhāya namaḥ |
ōṁ puruṣōttamāya namaḥ | ōṁ kanyāyai namaḥ |
ōṁ adhōkṣajāya namaḥ | ōṁ tulāyai namaḥ |
ōṁ nārasiṁhāya namaḥ | ōṁ vr̥ścikāya namaḥ |
ōṁ acyutāya namaḥ | ōṁ dhanuṣē namaḥ |
ōṁ janārdanāya namaḥ | ōṁ makarāya namaḥ |
ōṁ upēndrāya namaḥ | ōṁ kuṁbhāya namaḥ |
ōṁ harayē namaḥ | ōṁ mīnāya namaḥ |
śrī kr̥ṣṇāya namaḥ | ōṁ śrī satyanārāyaṇa svāminē namaḥ |
śrī satyanārāyaṇa svāminē namaḥ | ṣaṣṭhāvaraṇa pūjāṁ samarpayāmi
tr̥tīyāvaraṇa pūjāṁ samarpayāmi
------------------------------------------------------------- -------------------------------------------------------------
46. 4 caturthāvaraṇa pūjā
46. 7 saptamāvaraṇa pūjā
ōṁ sūryāya namaḥ |
ōṁ sōmāya namaḥ | ōṁ brāhmyai namaḥ |
ōṁ aṅgārakāya namaḥ | ōṁ māhēśvaryai namaḥ |
ōṁ budhāya namaḥ | ōṁ kaumāryai namaḥ |
ōṁ br̥haspatayē namaḥ | ōṁ vaiṣṇavyai namaḥ |
ōṁ śukrāya namaḥ | ōṁ vārāhyai namaḥ |
ōṁ śanaiścarāya namaḥ | ōṁ nārasiṁhāyai namaḥ |
ōṁ rāhavē namaḥ ōṁ cāmuṇḍāyai namaḥ |
ōṁ kētavē namaḥ | ōṁ indrāṇyai namaḥ |
ōṁ śrī satyanārāyaṇa svāminē namaḥ | ōṁ śrī satyanārāyaṇa svāminē namaḥ |
caturthāvaraṇa pūjāṁ samarpayāmi saptamāvaraṇa pūjāṁ samarpayāmi
------------------------------------------------------------- -------------------------------------------------------------
46. 5 pañcamāvaraṇa pūjā 46. 8 aṣṭamāvaraṇa pūjā

ōṁ indrāya namaḥ | ōṁ matsyāya namaḥ |


ōṁ agnayē namaḥ | ōṁ kūrmāya namaḥ |
ōṁ yamāya namaḥ | ōṁ varāhāya namaḥ |
ōṁ nair̥tayē namaḥ | ōṁ nārasiṁhāya namaḥ |
ōṁ varuṇāya namaḥ | ōṁ vāmanāya namaḥ |
ōṁ vāyavyē namaḥ | ōṁ paraśurāmāya namaḥ |
ōṁ kubērāya namaḥ | ōṁ rāmāya namaḥ |
ōṁ īśānāya namaḥ | ōṁ kr̥ṣṇāya namaḥ |
ōṁ śrī satyanārāyaṇa svāminē namaḥ | ōṁ buddhāya namaḥ |
ōṁ pañcamāvaraṇa pūjāṁ samarpayāmi ōṁ kalkinē namaḥ |
------------------------------------------------------------- ōṁ śrī satyanārāyaṇa svāminē namaḥ |
46. 6 ṣaṣṭhāvaraṇa pūjā aṣṭamāvaraṇa pūjāṁ samarpayāmi

http://www.mantraaonline.com/ Shri Satyanarayana Puja 22 | P a g e


------------------------------------------------------------- worshipping whom, by what vrita, or tapas? Please
let us know.
47 Katha
Sutaji was pleased to know that this question they
INTRODUCTION asked, was for the benefit of the mankind and not
for their personal benefit, for, they had abandoned
Lord Krishna says in Bhagavad Gita (Ch4.9) \\\\\\\" their homes and all desires. Sutaji said \\\\\\\"this
Janma Karma cha may divyam yevam yo veththi question was also asked by Devarshi Naradaji once
tha-thwathah....\\\\\\\" \\\\\\\" One who knows My to Lord Narayana Himself; Let me tell you that
divine birth and activities will not be born story.
again\\\\\\\". Sri Sathyanarayana katha is one such
activity of the Lord, by studying which we have Once Naradaji was traveling all over the worlds and
every chance of being liberated. Sri Sathyanarayana finally came to Bhuloka, where he found almost
katha forms a vital and integral part of this pooja. everyone was suffering one or the other misery on
Not listening to the katha will be a major loss. account of their past Karmas and were not knowing
Repeatedly hearing this story and meditating on its how to extricate themselves from their untold
different aspects will make us more and more miseries which were multiplying everyday on
interested in the Lord and His activities. As the account of their ignorance. Being a Satjana his heart
Lord Himself says further in felt their agonies and immediately he reached
Gita (Ch9.14) \\\\\\\"Sathatham keerthayantho maam Vaikunta, to Lord Narayana to find the right answer
yathanthascha dradhavrathaah: \\\\\\\"The for getting the people out of their miseries. But
mahaatmaas among devotees, always speak and when he sees the Lord, being a great devotee of the
sing My glories, and try with determination, to Lord, he forgets his purpose and starts praising the
realize Me\\\\\\\" Lord. The Lord Narayana smiles at him and asks the
purpose of his visit, knowing that normally Naradaji
ōṁ śrī satyanārāyaṇāya namaḥ | does not visit Him without a purpose. Naradaji tells
ōṁ śrī satyanārāyaṇāya namaḥ | Him what he saw and requests Him a panacea for
ōṁ śrī satyanārāyaṇāya namaḥ | all such miseries. The Lord is now happy at this
question of Naradaji because of Naradaji’s intention
CHAPTER 1 of benefiting the world by seeking the right answer.
The Lord said:
ōṁ śrī satyanārāyaṇāya namaḥ |
ōṁ śrī satyanārāyaṇāya namaḥ | Yes, there is a vrita called Sri Satyanarayana vrita
ōṁ śrī satyanārāyaṇāya namaḥ | which is not known to the inhabitants of the
Bhuloka. This is a secret and yet since your interest
Shri Sathyanaranayana katha is from Skandha is the benefit of the mankind, I shall narrate to you
purana, Reva kaanda. Sutha Puraanikji was the this vrita. This can be performed by anyone (anyone
narrator of these stories, in Neimishaaranya to the means it does not need an expert or a priest to
rishis lead by Shounakji who were performing a worship the Lord - ANYONE of any caste,
1000 year yajna for the benefit of mankind. community, creed can worship the Lord directly)
and very easily. One who does this, will get all the
Shounakaji and others now ask Suta Puranikji an benefits and the pleasures of this world and will
important question. \\\\\\\"When a man has a desire, eventually get Moksha too. Now Narada wants to
how can he fulfill that ethically sound desire? By know more details of this vrita. The Lord says, this
can be done any day, in the evening. Gather friends

http://www.mantraaonline.com/ Shri Satyanarayana Puja 23 | P a g e


and relatives and perform this vrita with faith and begging and thus pleased, he took the necessary
devotion. The prasad for this vrita is known as articles and performed the vrita.
Sapaad which is prepared thus: Take an equal
measure of rava, Milk, Ghee, Banana, Sugar ( the Very soon he became rich and had all the things of
measure should be 1 1/4 or multiples thereof ) cook the world and thereafter he started performing the
it till all mix into a paste. The night should be spent vrita every month and thus he enjoyed all the
in Bhajans and praise of the Lord. All those pleasures of the world and finally reached the
attending Pooja should be given food and respect. Moksha too.
Thus the performer will get all his wishes fulfilled.
Now Shaunakji and other rishis want to know how
End of Chapter 1 this vrita spread in the world. Also those who have
heard the story, what benefits they got. Sutaji
ōṁ śrī satyanārāyaṇāya namaḥ | replies:
ōṁ śrī satyanārāyaṇāya namaḥ |
ōṁ śrī satyanārāyaṇāya namaḥ | Once when this brahmin was performing the Sri
Satyanarayana Pooja there came to his house a
CHAPTER 2 woodcutter. He saw the pooja and wanted to know
what it is and what are its fruits. The brahmin said,
Sri Lord Narayana tells Narada the further story: \\\\\\\"This is Sri Satyanarayana Pooja. Whatever
desires you have in your mind will be fulfilled by
There was an old and poor Brahmin in the city of performing this vrita. My own poverty and troubles
Kashi. He was a man of virtue and yet extremely all ended by my very decision to perform this
poor and was always begging for the next meal. vrita\\\\\\\". On hearing this, the woodcutter
Since the Lord is Viprapriya- (Brahmana priya prostrates to the Lord, takes prasad, and decides to
means Lover of Brahmana- Brahmana means perform this pooja next day. He thought in his
anyone on the devotional path ) - He came in the mind, \\\\\\\"Whatever amount I get from the sale of
guise of an old Brahmin and accosted him \\\\\\\" the wood tomorrow, I will use it for the
Tell me my friend, what ails you?\\\\\\\". The performance of the vrita.\\\\\\\" That day he sold the
brahmin replied \\\\\\\"I am an old and very poor wood for twice the price. Happily thinking of the
man and I shall be grateful if you can tell me how to Lord Satyanarayana he proceeds to do this pooja,
get rid of this poverty of mine which does not seem inviting his friends and relatives. Thus performing
to leave me\\\\\\\". The Lord replied \\\\\\\"Why don’t regularly he became rich and happy and finally
you perform Sri Satyanarayana Vrita\\\\\\\", and He reached Satyaloka.
told him how to perform the Vrita.
End of Chapter II
The poor man now desires to do this vrita and ōṁ śrī satyanārāyaṇāya namaḥ |
thinking over these thoughts of the Lord he goes to ōṁ śrī satyanārāyaṇāya namaḥ |
bed. He could not sleep on account of these ōṁ śrī satyanārāyaṇāya namaḥ |
thoughts. Again in the morning he had same
thoughts and he says to himself, \\\\\\\"whatever I CHAPTER III
earn today by begging I shall use it to perform the
vrita\\\\\\\". Since the Lord likes such feelings, Suta Puranikji continues the story:
(Bhavena Devam - Lord does not want our material
possessions, he is won by the genuineness of our Once there was a good king called Ulkamukha. He
feelings) that day, he got plenty of money while was wedded to truth and sense- control. Everyday

http://www.mantraaonline.com/ Shri Satyanarayana Puja 24 | P a g e


he used to go to the temple, worship the Lord, being performed at one house. She goes in, hears
distribute alms to the needy. Once he was the story and details and returns to tell her mother
performing Sri Satyanarayana Vrita on the banks of what had taken place. Lilavathi now knows that it is
a river. At that time there came a merchant in a ship their forgetting to do the Pooja that had created all
loaded with precious goods. He approached the king these problems. Next day she calls her relatives and
and wanted to know the details of the pooja and also friends and performs the Pooja, begs for
its fruits. The king said, \\\\\\\"My friend, what we forgiveness. Accordingly, the king had a dream that
are doing is a vrita called Sri Satyanarayana Pooja. the merchants were innocent and he releases them
This is done with a desire to have progeny, wealth, on inquiry and gives them lot wealth.
property, etc. By this, we are worshipping Lord
Narayana or Mahavishnu\\\\\\\". End of Chapter III

The merchant said, \\\\\\\"Please tell me the details ōṁ śrī satyanārāyaṇāya namaḥ |
as to how to perform this vrita, because I would like ōṁ śrī satyanārāyaṇāya namaḥ |
to have children whom I have not been fortunate to ōṁ śrī satyanārāyaṇāya namaḥ |
have till now.\\\\\\\" The king tells him the details of
the vrita and the merchant returns home. He tells the CHAPTER IV
details to his wife and they decide to perform this
vrita if they get a child. Sometime later his wife Suta Puranik continues the story:
Lilavathi became pregnant and delivered a girl who
was named Kalavathi. Lilavathi reminded her Thus released from the custody the merchants were
husband about the vrita and he kept postponing it, returning home. They reached the outskirts of their
till his daughter grew of age and was ready to be town in their ship. The Lord in order to test them
married. The father finds a suitable groom and again comes in the form of an old Sanyasi and
marries her off and again forgot to perform the vrita inquires as to what the load in the ship is. The
although he had decided to do so at the time of merchant bluffs and says that it contains dried
marriage of his daughtier. The Lord now wanted to leaves. The sanyasi says \\\\\\\"Tathasthu\\\\\\\".
remind him. When the merchant returns to the ship he finds that
it does contain now dried leaves only. He swoons
The merchant and his son-in-law were in a city and when he regains his consciousness he realizes
called Ratnasara where king Chandrakethu was that these are doings of the Sanyasi whom he had
ruling. There was a theft at the palace and the cursorily dismissed earlier. He seeks him out and
burglars were chased by the police. The running begs for forgiveness. The ever-merciful Lord again
burglar saw these two merchants resting near a tree forgives him. Now that the merchant was near the
and they left the booty with them and ran off. The town, he sends a messenger in advance to Lilavathi
police caught the two merchants with the stolen to let her know that they are on their way home.
goods and they were straight away sent to the Lilavathi. tells her daughter to complete the
prison. The king himself overlooked to investigate. Satyanarayana poola they were performing and goes
It is this time the merchant suddenly realized that ahead to meet her husband. Kalavathi does the
this was all on account of his forgetting the promise pooja, but in a hurry to meet her husband, she
to the Lord. At about this time, back home both neglects to take the prasad; and when she nears the
Lilavathi and her daughter Kalavathi lost all their anchorage, she does not find the ship nor her
belongings due to thefts at home and were rendered husband! It looked to her that they both
beggars. During one such wandering trying to find sank/drowned. She swoons and now she decides to
some food Kalavathi sees Sri Satyanarayana Pooja die.

http://www.mantraaonline.com/ Shri Satyanarayana Puja 25 | P a g e


them became their priest and they played the game
The merchant thinks that this must be on account of of doing a pooja. At the end of the pooja, they
some fault on their part in ignoring the Lord and offered the prasad to the king who, out of contempt
then and there he decides to do the pooja as a part of and pride, left it untouched.
expiation from his side for mistakes of omission or
commission. The Lord now pleased makes him Pretty soon all his wealth was lost; his hundred
realize that it is the daughter’s oversight in not children died and he now knew, being a good king
accepting the prasad that has created this problem that this was all on account of his contempt for
and now if she goes and takes the prasad, everything those children’s pooja. Without any delay the king
would be all right. goes to that very spot where the cowherd boys had
done the pooja earlier, gathers them all around him
Kalavathi returned to the altar and took prasad with performs the Satyanarayana Pooja with all shraddha
all faith and reverence. And her husband returned and bhakthi.
and from then onwards, they all performed Sri
Sathyanarayana Pooja regularly till the end of their Thus the king again got all his wealth and kingdom
life and finally after death, they reached Satyaloka. and kins.

End of Chapter IV Suta now tells the Rishis that this Vrita is specially
effective in Kaliyuga. This Lord of Lord is called
ōṁ śrī satyanārāyaṇāya namaḥ | Ishwara, Satyadeva, Sri Satyanarayana and by many
ōṁ śrī satyanārāyaṇāya namaḥ | other names. He alone has taken names and forms.
ōṁ śrī satyanārāyaṇāya namaḥ |
One who reads this story and one who hears it will
CHAPTER V be rid of all woes and difficulties.

{5th chapter is important to us as we too tend to ōṁ śrī satyanārāyaṇāya namaḥ |


behave like the King in this story, in respect of other ōṁ śrī satyanārāyaṇāya namaḥ |
peoples’ pooja/worship/religion } ōṁ śrī satyanārāyaṇāya namaḥ |
-------------------------------------------------------------
In the woods of Nemisharanya Suta Puranikji
continued the story narrating the greatness of this 48 aṣṭōttara pūjā (chant dhyAna shloka )
Vrita to Shounaka and other Rishis:
ōṁ śāntākāram bhujagaśayanam padmanābham
In ancient times, there was a King called surēśam| viśvādhāram gaganasadr̥śam
Angadwaja. He was good and righteous king {like mēghavarṇam śubhāṅgam|| lakṣmīkāntam
all of us, good and righteous}; and yet once he kamalanayanam yōgihr̥ddhayānagamyam|
ignored the prasad of Sri Satyanarayana Pooja and vandē viṣṇum bhavabhayaharam
had to suffer very dearly to that. sarvalōkaikanātham||

Once this king was returning from hunting the wild ōṁ śrī satyadēvāya namaḥ |
animals in the forests. He rested under a tree for a ōṁ satyātmanē namaḥ |
while. A few yards away a small group of cowherd ōṁ satyabhūtāya namaḥ |
boys had gathered to perform Sri Satyanarayana ōṁ satyapuruṣāya namaḥ |
Pooja. They did not have anything except their daily ōṁ satyanāthāya namaḥ |
bread they were carrying and a talkative among ōṁ satyasākṣiṇē namaḥ |

http://www.mantraaonline.com/ Shri Satyanarayana Puja 26 | P a g e


ōṁ satyayōgāya namaḥ | ōṁ satyāmr̥tāya namaḥ |
ōṁ satyajñānāya namaḥ | ōṁ satyavēdāṅgāya namaḥ |
ōṁ satyajñānapriyāya namaḥ | ōṁ satyacaturātmanē namaḥ |
ōṁ satyabhōktrē namaḥ |
ōṁ satyanidhayē namaḥ | ōṁ satyasucayē namaḥ |
ōṁ satyasambhavāya namaḥ | ōṁ satyārjitāya namaḥ |
ōṁ satyaprabhuvē namaḥ | ōṁ satyēndrāya namaḥ |
ōṁ satyēśvarāya namaḥ | ōṁ satyasaṅgarāya namaḥ |
ōṁ satyakarmaṇē namaḥ |
ōṁ satyapavitrāya namaḥ | ōṁ satyasvargāya namaḥ |
ōṁ satyamaṅgalāya namaḥ | ōṁ satyaniyamāya namaḥ |
ōṁ satyagarbhāya namaḥ | ōṁ satyamēdhāya namaḥ |
ōṁ satyaprajāpatayē namaḥ | ōṁ satyavēdyāya namaḥ |
ōṁ satyapiyūṣāya namaḥ |
ōṁ satyavikramāya namaḥ | ōṁ satyamāyāya namaḥ |
ōṁ satyasiddhāya namaḥ | ōṁ satyamōhāya namaḥ |
ōṁ satyācyutāya namaḥ | ōṁ satyasurānaṁdāya namaḥ |
ōṁ satyavīrāya namaḥ | ōṁ satyasāgarāya namaḥ |
ōṁ satyabōdhāya namaḥ |
ōṁ satyadharmāya namaḥ | ōṁ satyatapasē namaḥ |
ōṁ satyāgrajāya namaḥ | ōṁ satyasiṁhāya namaḥ |
ōṁ satyasaṁtuṣṭāya namaḥ | ōṁ satyamr̥gāya namaḥ |
ōṁ satyavarāhāya namaḥ | ōṁ satyalōkapālakāya namaḥ |
ōṁ satyasthitāya namaḥ |
ōṁ satyapārāyaṇāya namaḥ | ōṁ satyadikpālakāya namaḥ |
ōṁ satyapūrṇāya namaḥ | ōṁ satyadhanurdharāya namaḥ |
ōṁ satyauṣadhāya namaḥ | ōṁ satyāmbujāya namaḥ |
ōṁ satyaśāśvatāya namaḥ | ōṁ satyavākyāya namaḥ |
ōṁ satyapravardhanāya namaḥ |
ōṁ satyavibhavē namaḥ | ōṁ satyaguravē namaḥ |
ōṁ satyajyēṣṭhāya namaḥ | ōṁ satyanyāyāya namaḥ |
ōṁ satyaśrēṣṭhāya namaḥ | ōṁ satyasākṣiṇē namaḥ |
ōṁ satyavikramiṇē namaḥ | ōṁ satyasaṁvr̥tāya namaḥ |
ōṁ satyasampradāya namaḥ |
ōṁ satyadhanvinē namaḥ | ōṁ satyavahnayē namaḥ |
ōṁ satyamēdhāya namaḥ | ōṁ satyavāyuvē namaḥ |
ōṁ satyādhīśāya namaḥ | ōṁ satyaśikharāya namaḥ |
ōṁ satyakratavē namaḥ | ōṁ satyānaṁdāya namaḥ |
ōṁ satyakālāya namaḥ |
ōṁ satyavatsalāya namaḥ | ōṁ satyādhirājāya namaḥ |
ōṁ satyavasavē namaḥ | ōṁ satyaśrīpādāya namaḥ |
ōṁ satyamēghāya namaḥ | ōṁ satyaguhyāya namaḥ |
ōṁ satyarudrāya namaḥ | ōṁ satyōdarāya namaḥ |
ōṁ satyahr̥dayāya namaḥ |
ōṁ satyabrahmaṇē namaḥ | ōṁ satyakamalāya namaḥ |

http://www.mantraaonline.com/ Shri Satyanarayana Puja 27 | P a g e


ōṁ satyanālāya namaḥ | urū tadasya yadvaiśyaḥ padbhyāṁ śūdrō ajāyata ||
ōṁ satyahastāya namaḥ | ōṁ śrī satyanārāyaṇāya namaḥ | dīpaṁ darśayāmi ||
ōṁ satyabāhavē namaḥ | -------------------------------------------------------------
51 naivēdyaṁ
ōṁ satyamukhāya namaḥ | (dip finger in water and write a square and 'shrii'
ōṁ satyajihvāya namaḥ | mark inside the square. Place naivedya on 'shrii'|
ōṁ satyadauṁṣṭrāya namaḥ | remove lid and sprinkle water around the vessel;
ōṁ satyanāśikāya namaḥ | place in each food item one washed tulsi leaf or
ōṁ satyaśrōtrāya namaḥ | flower or akshata)
ōṁ satyacakṣasē namaḥ |
ōṁ satyaśirasē namaḥ | ōṁ nārāyaṇāya vidmahē | vāsudēvāya dhīmahi |
ōṁ satyamukuṭāya namaḥ | tannō viṣṇu pracōdayāt ||
ōṁ satyāṁbarāya namaḥ |
ōṁ śrī satyanārāyaṇāya namaḥ | (show mudras) ;
ōṁ satyābharaṇāya namaḥ |
ōṁ satyāyudhāya namaḥ | nirvīṣī karaṇārthē tārkṣa mudrā |
ōṁ satyaśrīvallabhāya namaḥ | amr̥tī karaṇārthē dhēnu mudrā |
ōṁ satyaguptāya namaḥ | pavitrī karaṇārthē śaṁkha mudrā |
ōṁ satyapuṣkarāya namaḥ | saṁrakṣaṇārthē cakra mudrā |
ōṁ satyādhridāya namaḥ | vipulamāya karaṇārthē mēru mudrā |
ōṁ satyabhāmāvatārakāya namaḥ |
ōṁ satyagr̥harūpiṇē namaḥ | (Touch naivedya and chant 9 times)'ōṁ'
ōṁ śrī satyapraharaṇāyudhāya namaḥ | ōṁ satyaṁtavartēna pariṣiṁcāmi
(sprinkle water around the naivedya)
ōṁ śrī satyanārāyaṇa dēvatābhyō namaḥ | bhōḥ! svāmin bhōjanārthaṁ āgacchādi vijñāpya |
iti aṣṭōttara pūjāṁ samarpayāmi || (request Lord to come for dinner)
-------------------------------------------------------------
49 dhūpaṁ sauvarṇē sthālivairyē maṇigaṇa khacitē gōghr̥tāṁ
vanaspatyudbhavō divyō gandhadyō gandha supakvāṁ bhakṣyāṁ bhōjyāṁ ca lēhyānapi
uttamaḥ | sakalamahaṁ jōṣyamna nīdhāya nānā śākairūpētaṁ
satyanārāyaṇa ma hīpālō dhūpōyaṁ pratigr̥hyatāṁ || samadhu dadhi ghr̥taṁ kṣīra pānīya yuktaṁ
tāṁbūlaṁ cāpi viṣṇu pratidivasamahaṁ manasā
yatpuruṣaṁ vyadadhuḥ katidhā vyakalpayan | ciṁtayāmi ||
mukhaṁ kimasya kau bāhū kāvūrū pādāvucyētē || adya tiṣṭhati yatkiñcit kalpitaścāparaṁgrihē
pakvānnaṁ ca pānīyaṁ yathōpaskara saṁyutaṁ
ōṁ śrī satyanārāyaṇāya namaḥ | dhūpaṁ yathākālaṁ manuṣyārthē mōkṣyamānaṁ śarīribhiḥ
āghrāpayāmi || tatsarvaṁ viṣṇupūjāstu prayatāṁ mē janārdana
------------------------------------------------------------- sudhārasaṁ suvipulaṁ āpōṣaṇamidaṁ
50 dīpaṁ tava gr̥hāṇa kalaśānītaṁ yathēṣṭamupabhujjyatām ||
sājyaṁ trivarti samyuktaṁ vahninā yōjitum mayā |
gr̥hāṇa maṅgalaṁ dīpaṁ trailōkya timirāpaham || ōṁ namō nārāyaṇāya | śrī lakṣmī nārāyaṇāya
bhaktyā dīpaṁ prayaścāmi dēvāya paramātmanē | namaḥ||
trāhi māṁ narakāt ghōrāt dīpaṁ jyōtirnamōstutē || amr̥tōpastaraṇamasi svāhāḥ |
(drop water from shankha)
brāhmaṇō'sya mukhamāsīt bāhū rājanyaḥ kr̥taḥ |

http://www.mantraaonline.com/ Shri Satyanarayana Puja 28 | P a g e


ōṁ prāṇātmanē nārāyaṇāya svāhā | ōṁ śrī satyanārāyaṇāya namaḥ | phalāṣṭakaṁ
ōṁ apānātmanē vāsudēvāya svāhā | samarpayāmi ||
ōṁ vyānātmanē saṅkarṣaṇāya svāhā | -------------------------------------------------------------
ōṁ udānātmanē pradyumnāya svāhā | 54 karōdvartana
ōṁ samānātmanē aniruddhāya svāhā |
karōdvartanakaṁ dēva mayā dattaṁ hi bhaktitaḥ |
ōṁ namaḥ satyanārāyaṇāya | cāru caṁdra prabhāṁ divyaṁ gr̥hāṇa jagadīśvara ||
ōṁ śrī satyanārāyaṇāya namaḥ | karōdvartanārthē
naivēdyaṁ gr̥hyatāṁ dēva bhakti mē acalāṁ kuruḥ | caṁdanaṁ samarpayāmi ||
īpsitaṁ mē varaṁ dēhi ihatra ca parāṁ gatim || -------------------------------------------------------------
55 tāṁbūlaṁ
śrī satyanārāyaṇa namastubhyam mahā naivēdyaṁ pūgīphalaṁ satāṁbūlaṁ nāgavalli dalairyutam |
uttamam| tāmbūlaṁ gr̥hyatāṁ dēva yēla lavaṅga samyuktam ||
saṁgr̥hāṇa suraśrēṣṭhin bhakti mukti pradāyakam || ōṁ śrī satyanārāyaṇāya namaḥ | pūgīphala
tāmbūlaṁ samarpayāmi ||
ōṁ candramā manasō jātaḥ cakṣōḥ sūryō ajāyata | -------------------------------------------------------------
mukhādindraścāgniśca prāṇādvāyurajāyata || 56 dakṣiṇā
hiraṇya garbha garbhastha hēmabīja vibhāvasōḥ |
ōṁ ārdrāṁ puṣkariṇīṁ puṣṭiṁ suvarṇāṁ ananta puṇya phaladā athaḥ śāntiṁ prayaccha mē ||
hēmamālinīm | ōṁ śrī satyanārāyaṇāya namaḥ | suvarṇa puṣpa
sūryāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō ma āvaha || dakṣiṇāṁ samarpayāmi ||
-------------------------------------------------------------
ōṁ namō nārāyaṇāya | 57 mahā nīrājana
śrī lakṣmīsahita satya nārāyaṇāya namaḥ |
naivēdyaṁ samarpayāmi || ōṁ śriyai jātaḥ śriya aniriyāya śriyaṁ vayō
(cover face with cloth and chant gayatri mantra five jaritr̥bhyō dadāti
times or repeat 12 times śrī satyanārāyaṇāya namaḥ) śriyaṁ vasānā amr̥tatvamāyan bhavaṁti satya sa
mithāmitadrau
sarvatra amr̥tōpidhānyamasi svāhāḥ || śriya ēvainaṁ tat śriyāmādadhāti saṁtatamr̥cā
ōṁ śrī lakṣmīsahita satya nārāyaṇāya namaḥ | vaṣaṭkr̥tyaṁ
uttarāpōṣaṇaṁ samarpayāmi || saṁtatyai saṁdhīyatē prajayā paśubhiḥ ya ēvaṁ
vēda ||
(let flow water from shankha) ōṁ śrī satyanārāyaṇāya namaḥ | mahānīrājanaṁ
------------------------------------------------------------- dīpaṁ samarpayāmi ||
52 mahā phalaṁ -------------------------------------------------------------
(put tulsi / axathaa on a big fruit) 58 karpūra dīpa
idaṁ phalaṁ mayādēva sthāpitaṁ puratastava |
tēna mē saphalāvāptirbhavēt janmani janmani || arcata prārcata priyamēdhāsō arcata |
ōṁ śrī satyanārāyaṇāya namaḥ | mahāphalaṁ arcantu putrakā uta puraṁ dhr̥ṣṇavarcata ||
samarpayāmi |
------------------------------------------------------------- karpūrakaṁ mahārāja raṁbhōdbhūtaṁ ca dīpakam |
53 phalāṣṭaka (put tulsi/akshata on fruits) maṅgalārthaṁ mahīpāla saṅgr̥hāṇa jagatpatē ||

kūṣmāṇḍa mātuliṅgaṁ ca karkaṭhī dāḍimī phalam | ōṁ śrī satyanārāyaṇāya namaḥ | karpūra dīpaṁ
rambhā phalaṁ jambīraṁ badaraṁ tathā || samarpayāmi||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 29 | P a g e


------------------------------------------------------------- ārdrāṁ yaḥkariṇīṁ yaṣṭiṁ piṅgalāṁ padmamālinīm
59 āratī |
candrāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō ma āvaha ||
jaya lakṣmīramaṇā, śrī jaya lakṣmīramaṇā | yāni kāni ca pāpāni janmāṁtara kr̥tāni ca |
satyanārāyaṇa svāmī, janapātaka haraṇā || tāni tāni vinaśyanti pradakṣiṇa padē padē ||
ōṁ jaya lakṣmīramaṇā anyathā śaraṇaṁ nāsti tvamēva śaraṇaṁ mama |
tasmāt kāruṇya bhāvēna rakṣa rakṣa ramāpatē ||
ratna jaṛita siṁhāsana, adabhuta chavi rājē | ōṁ śrī satyanārāyaṇāya namaḥ | pradakṣiṇān
nārada karata nirājana, ghaṁṭā dhvani bājē || samarpayāmi ||
ōṁ jaya lakṣmīramaṇā -------------------------------------------------------------
61 namaskāra
pragaṭa bhayē kali kāraṇa, dvija kō daraśa diyō | saptāsyāsan paridhayaḥ trissapta samidhaḥ kr̥tāḥ |
būṛhō brāhmaṇa banakara, kaṁcana mahala kiyō || dēvā yadyajñaṁ tanvānāḥ abadhnanpuruṣaṁ paśum
ōṁ jaya lakṣmīramaṇā |

durbala bhīla kaṭhārō, ina para kr̥pā karī | tāṁ ma āvaha jātavēdō lakṣmīmanapagāminīm |
candracūṛa ēka rājā, jinakī vipatti harī || yasyāṁ hiraṇyaṁ vindēyaṁ gāmaśvaṁ
ōṁ jaya lakṣmīramaṇā puruṣānaham ||
vaiśya manōratha pāyō, śraddhā taja dīnī | namaḥ sarva hitārthāya jagadādhāra hētavē |
sō phala bhōgyō prabhujī, phira stuti kīnī || sāṣṭāṅgōyaṁ praṇāmastē prayatnēna mayā kr̥taḥ |
ōṁ jaya lakṣmīramaṇā ūrūsā śirasā dr̥ṣṭvā manasā vācasā tathā |
padbhyāṁ karābhyāṁ jānubhyāṁ praṇāmōṣṭāṅgaṁ
bhāva bhakti kē kāraṇa china-china rūpa dharayō | ucyatē ||
śraddhā dhāraṇa kīnī, tinakō kāja sarayō || śātyēnāpi namaskārān kurvataḥ śārṅgapāṇayē |
ōṁ jaya lakṣmīramaṇā śata janmārcitam pāpam tatkṣaṇamēva naśyati ||
ōṁ śrī satyanārāyaṇāya namaḥ | namaskārān
gvāla bāla saṁga rājā, vana mēṁ bhakti karī || samarpayāmi ||
manavāṁchita phala dīnhō, dīnadayāla harī || -------------------------------------------------------------
ōṁ jaya lakṣmīramaṇā 62 rājōpacāra
gr̥hāṇa paramēśāna saratnē chatra cāmarē |
caṛhata prasāda savāyā, kadalī phala mēvā || darpaṇaṁ vyajanaṁ caiva rājabhōgāya yatnataḥ ||
dhūpa dīpa tulasī sē, rājī satyadēvā || ōṁ śrī satyanārāyaṇāya namaḥ | chatraṁ
ōṁ jaya lakṣmīramaṇā samarpayāmi ||
ōṁ śrī satyanārāyaṇāya namaḥ | cāmaraṁ
satyanārāyaṇa kī ārati, jō kōi nara gāvē | samarpayāmi ||
kahata śivānaṁda svāmī, vāṁchita phala pāvē || ōṁ śrī satyanārāyaṇāya namaḥ | gītaṁ
ōṁ jaya lakṣmīramaṇā samarpayāmi ||
------------------------------------------------------------- ōṁ śrī satyanārāyaṇāya namaḥ | nr̥tyaṁ
60 pradakṣiṇā samarpayāmi ||
ōṁ śrī satyanārāyaṇāya namaḥ | vādyaṁ
ōṁ nābhyā āsīdantarikṣam śīrṣṇō dyauḥ samavartata samarpayāmi ||
| ōṁ śrī satyanārāyaṇāya namaḥ | darpaṇaṁ
padabhyāṁ bhūmirdiśaḥ śrōtrāt tathā lōkām̐ samarpayāmi ||
akalpayan|| ōṁ śrī satyanārāyaṇāya namaḥ | vyaṁjanaṁ
samarpayāmi||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 30 | P a g e


ōṁ śrī satyanārāyaṇāya namaḥ | āndōlanaṁ
samarpayāmi|| ōṁ svasti sāmrājyaṁ bhōjyaṁ svārājyaṁ vairājyaṁ
ōṁ śrī satyanārāyaṇāya namaḥ | rājōpacārān pāramēṣṭhāṁ rājyaṁ mahārājyamādhipatyamayaṁ
samarpayāmi || samaṁta
ōṁ śrī satyanārāyaṇāya namaḥ | sarvōpacārān paryāyī syāt sārvabhaumaḥ sārvāyuṣa āṁtādā
samarpayāmi || parārdhāt pr̥thivyai samudraparyaṁtāyā ēkarāḷiti
ōṁ śrī satyanārāyaṇāya namaḥ | samasta tadapyēṣaḥ
rājōpacārārthē akṣatān samarpayāmi || ślōkō'bhigītō marūtaḥ parivēṣṭārō marutasyā vasan
------------------------------------------------------------- grahē āvīkṣitasya kāmaprērviśvēdēvā sabhāsada iti ||
63 maṁtra puṣpa
ōṁ śrī satyanārāyaṇāya namaḥ | maṁtrapuṣpaṁ
yajñēna yajñamayajanta dēvāḥ samarpayāmi ||
tāni dharmāṇi prathamānyāsan |
tē ha nākaṁ mahimānaḥ sacantē -------------------------------------------------------------
yatra pūrvē sādhyāḥ santi dēvāḥ || 64 śaṅkha bramaṇa (make three rounds of shankha
with water like arati and pour down; chant ōṁ 9
yaḥ śuciḥ prayatō bhūtvā juhuyādājyamanvaham | times and show mudras)
sūktaṁ pañcadaśarcaṁ ca śrīkāmaḥ satataṁ japēt ||
imāṁ āpaśivatama imaṁ sarvasya bhēṣajē |
vidyā buddhi dhanēśvarya putra pautrādi saṁpadaḥ | imāṁ rāṣṭrasya vardhini imāṁ rāṣṭra bhratōmata ||
puṣpāṁjali pradānēna dēhimē īpsitaṁ varam || -------------------------------------------------------------
65 tīrtha prāśana
namō (a)stu anaṁtāya sahasra mūrtayē sahasra ōṁ śriyaḥ kāntāya kalyāṇa nidhayē nidhayē'rthināṁ
pādākṣi śirōru bāhavē | | śrīvēṅkaṭanivāsāya śrīnivāsāya maṅgalam||
sahasra nāmnē puruṣāya śāśvatē sahasra kōṭī
yugadhāriṇē nama: || sarvadā sarva kāryēṣu nāsti tēṣāṁ amaṅgalam |
yēṣāṁ hr̥disthō bhagavān maṅgalāyatanō hariḥ ||
ōṁ namō mahadbhyō namō arbhakēbhyō namō
yuvabhyō nama āśinēbhyaḥ | lābhastēṣāṁ jayastēṣāṁ kutastēṣāṁ parājayaḥ |
yajāṁ dēvānyadi śaknavāma mā jyāyasaḥ yēṣāṁ indīvara śyāmō hr̥dayastō janārdanaḥ ||
śaṁsamāvr̥kṣi dēvāḥ ||
ōṁ mamattu naḥ parijmā vasarhā mamattu vātō akāla mr̥tyu haraṇaṁ sarva vyādhi nivāraṇam |
apāṁ vr̥ṣaṇvān | sarva pāpa upaśamanam viṣṇu pādōdakaṁ śubham ||
śiśītamindrāparvatā yuvaṁ nastannō viśvē -------------------------------------------------------------
varivasyantu dēvāḥ || 66 upāyana dānaṁ
ōṁ kathā tēagnē śucayanta
āyōrdadāśurvājēbhirāśuṣāṇāḥ| brāhmaṇa suhāsini pūjā
ubhē yattōkē tanayē dadhānā r̥tasya sāmanraṇayanta (wash feet wipe offer gandha, kumkum, flowers,
dēvāḥ || fruits and gifts and make obeisances)

ōṁ rājādhi rājāya prasahya sāhinē iṣṭa kāmyārtha prayukta samyag ācarita śrī satya
namō vayaṁ vaiśravaṇāya kūrmahē nārāyaṇa vrata sampūrṇa phala vāpyarthaṁ
samē kāmān kāma kāmāya mahyaṁ śrī satyanārāyaṇa svarūpāya brāhmaṇāya vāyana
kāmēśvarō vaiśravaṇō dadhātu dānaṁ kariṣyē ||
kubērāya vaiśravaṇāya mahārājāya namaḥ ||

http://www.mantraaonline.com/ Shri Satyanarayana Puja 31 | P a g e


śrī satyanārāyaṇa svarūpāya brāhmaṇāya āvāhana ōṁ śrī satyanārāyaṇāya namaḥ | pañcāmr̥ta snānaṁ
pūrvaka āsanaṁ gandha akṣata dhūpa dīpādi samarpayāmi |
sakalārādhanai svarcitam ōṁ śrī satyanārāyaṇāya namaḥ | mahā abhiṣēkaṁ
samarpayāmi |
nārāyaṇa pratigr̥hṇātu nārāyaṇō vai dadāti ca ōṁ śrī satyanārāyaṇāya namaḥ| vastrayugmaṁ
nārāyaṇō tārakōbhyāṁ nārāyaṇāya namō namaḥ | samarpayāmi|
ōṁ śrī satyanārāyaṇāya namaḥ| yajñōpavītaṁ
dēvasya tvā savituḥ prasavē'śvinōrbāhubhyāṁ samarpayāmi|
pūṣṇō hastābhyām | ōṁ śrī satyanārāyaṇāya namaḥ | gandhaṁ
agnēstējasā sūryaśca arcasēndrasyaṁ samarpayāmi |
indriyēnābhiśiñcāmi || ōṁ śrī satyanārāyaṇāya namaḥ | nānā parimala
dravyaṁ samarpayāmi |
balāya śriyai yaśa sēnnadyāya śrī ōṁ śrī satyanārāyaṇāya namaḥ | hastabhūṣaṇaṁ
satyanārāyaṇasvāminē namaḥ | samarpayāmi|
vāyanadānaṁ pratigr̥hṇātu (pratigr̥hṇā vilāti ōṁ śrī satyanārāyaṇāya namaḥ |akṣatān
prativacanaṁ ) samarpayāmi |
ōṁ śrī satyanārāyaṇāya namaḥ | puṣpaṁ
------------------------------------------------------------- samarpayāmi |
67 visarjana pūjā ōṁ śrī satyanārāyaṇāya namaḥ | nānā alaṁkāraṁ
samarpayāmi |
ārādhitānāṁ dēvatānāṁ punaḥ pūjāṁ kariṣyē || ōṁ śrī satyanārāyaṇāya namaḥ | aṁga pūjāṁ
śrī satyanārāyaṇa svāmi dēvatābhyō namaḥ || samarpayāmi|
ōṁ śrī satyanārāyaṇāya namaḥ| puṣpa pūjāṁ
punaḥ pūjā samarpayāmi|
ōṁ śrī satyanārāyaṇāya namaḥ | patra pūjāṁ
ōṁ śāntākāram bhujaga śayanaṁ, padmanābham samarpayāmi|
surēśaṁ ōṁ śrī satyanārāyaṇāya namaḥ | āvaraṇa pūjāṁ
viśvādharam gagana sadr̥śam mēgha varṇaṁ samarpayāmi |
śubhāngaṁ ōṁ śrī satyanārāyaṇāya namaḥ | aṣṭōttara pūjāṁ
lakṣmīkāntam kamalanayanaṁ, yōgibhir dhyāna samarpayāmi |
gamyaṁ ōṁ śrī satyanārāyaṇāya namaḥ | dhūpaṁ
vandē viṣṇuṁ bhavabayahraṁ, sarva lōkaika āghrāpayāmi
nāthaṁ ōṁ śrī satyanārāyaṇāya namaḥ | dīpaṁ darśayāmi
ōṁ śrī satyanārāyaṇāya namaḥ | naivēdyaṁ
ōṁ śrī satyanārāyaṇāya namaḥ | dhyāyāmi, dhyānaṁ samarpayāmi |
samarpayāmi | ōṁ śrī satyanārāyaṇāya namaḥ| mahā phalaṁ
ōṁ śrī satyanārāyaṇāya namaḥ | āvāhayāmi | samarpayāmi|
ōṁ śrī satyanārāyaṇāya namaḥ | āsanaṁ ōṁ śrī satyanārāyaṇāya namaḥ| phalāṣṭakaṁ
samarpayāmi | samarpayāmi|
ōṁ śrī satyanārāyaṇāya namaḥ | pādyaṁ ōṁ śrī satyanārāyaṇāya namaḥ | karōdvarthanakaṁ
samarpayāmi | samarpayāmi |
ōṁ śrī satyanārāyaṇāya namaḥ | arghyaṁ ōṁ śrī satyanārāyaṇāya namaḥ | tāmbūlaṁ
samarpayāmi | samarpayāmi |
ōṁ śrī satyanārāyaṇāya namaḥ| ācamanīyaṁ ōṁ śrī satyanārāyaṇāya namaḥ | dakṣiṇāṁ
samarpayāmi| samarpayāmi |

http://www.mantraaonline.com/ Shri Satyanarayana Puja 32 | P a g e


ōṁ śrī satyanārāyaṇāya namaḥ | mahā nīrājanaṁ karōmi yadyat sakalaṁ parasmai nārāyaṇāyēti
samarpayāmi | samarpayāmi ||
ōṁ śrī satyanārāyaṇāya namaḥ| karpūra dīpaṁ
samarpayāmi| namaskarōmi | śrī satyanārāyaṇa svāmī dēvatā
ōṁ śrī satyanārāyaṇāya namaḥ| pradakṣiṇāṁ prasādaṁ śirasā gr̥hṇāmi ||
samarpayāmi | -------------------------------------------------------------
ōṁ śrī satyanārāyaṇāya namaḥ | namaskārān 69 kṣamāpanaṁ
samarpayāmi |
ōṁ śrī satyanārāyaṇāya namaḥ| rājōpacāraṁ aparādha sahasrāṇi kriyantē aharniśaṁ mayā |
samarpayāmi| tāni sarvāṇi mē dēva kṣamasva puruṣōttama ||
ōṁ śrī satyanārāyaṇāya namaḥ | mantrapuṣpaṁ
samarpayāmi| yāntu dēva gaṇāḥ sarvē pūjāṁ ādāya pārthivīm |
iṣṭa kāmyārtha siddhyarthaṁ punarāgamanāya ca ||
pūjāṁtē chatraṁ samarpayāmi | cāmaraṁ (shake the kalasha)
samarpayāmi | -------------------------------------------------------------
nr̥tyaṁ samarpayāmi | gītaṁ samarpayāmi | Puja Text – Sri S.A.Bhandarkar
vādyaṁ samarpayāmi | āṁdōlika ārōhaṇaṁ Transliterated by Sowmya Ramkumar
samarpayāmi| Send corrections to
aśvārōhaṇaṁ samarpayāmi | gajārōhaṇaṁ (somsram[at]gitaaonline.com)
samarpayāmi | Last updated on Jul 17, 2014
ōṁ śrī satyanārāyaṇāya namaḥ | samasta (C) http://www.mantraaonline.com/
rājōpacāra dēvōpacāra śaktyupacāra bhaktyupacāra
pūjāṁ samarpayāmi||
-------------------------------------------------------------
68 ātma samarpaṇa

yasya smr̥tyā ca nāmnōktyā tapaḥ pūjā kriyādiṣu |


nyūnaṁ sampūrṇatāṁ yāti sadyō vandē taṁ
acyutam ||
anēna mayā kr̥tēna, śrīrsatyanārāyaṇa dēvatā suprītā
suprasannā varadā bhavatu ||
madhyē mantra tantra svara varṇa nyūnātirikta lōpa
dōṣa prāyaścittārthaṁ acyuta ananta gōviṁda
nāmatraya mahāmantra japaṁ kariṣyē ||
ōṁ acyutāya namaḥ | ōṁ anaṁtāya namaḥ | ōṁ
gōvindāya namaḥ |
ōṁ acyutāya namaḥ | ōṁ anaṁtāya namaḥ | ōṁ
gōvindāya namaḥ |
ōṁ acyutāya namaḥ | ōṁ anaṁtāya namaḥ | ōṁ
gōvindāya namaḥ |
ōṁ acyutānantagōvindēbhyō namaḥ ||
mantrahīnam, kriyāhīnam, bhaktihīnam janārdana |
yat pūjitam mayādēva paripūrṇam tadastu mē ||
kāyēna vācā manasēndriyairvā buddhyātmanā vā
prakr̥ti svabhāvāt |

http://www.mantraaonline.com/ Shri Satyanarayana Puja 33 | P a g e

You might also like