You are on page 1of 33

  mhayag³m>

(Mahaayaagakramah ) 
 

, `,
| om|

, ïI gué_yae nm>,
| çré gurubhyo namaù|

ïI sÌ‚écr[arivNda_yam! nm>.
çré sadgurucaraëäravindäbhyäm namaù||

For Bhaskara Prakaasha Ashram members only.  Page 1 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

Aw Éavnaepin;da mu®yE ya Éavna> kiwta>,


atha bhävanopaniñadä muktyai yä bhävanäù kathitäù|

ÉaSkrrayae rcyit tasamev àyaegivixm!.


bhäskararäyo racayati täsämeva prayogavidhim||

mUlen àa[anayMy \:yaid NyasÇy< k«Tva,


mülena präëänäyamya åñyädi nyäsatrayaà kåtvä|

ivvekv&ÅyviCDÚ icCDi´êp su;uçaTmne ïI gurve nm>,


vivekavåttyavacchinna cicchaktirüpa suñumnätmane çré gurave namaù|

#it äürNØ< Sp&:qœva,


iti brahmarandhraà spåñövä|

d]ïaeÇêp pyiSvNyaTmne A< àkazanNdnaway nm>,


dakñaçrotrarüpa payasvinyätmane aà prakäçänandanäthäya namaù|

vamïaeÇêp ziŒNyaTmne ¤< ivmzaRnNdnaway nm>,


vämaçrotrarüpa çaìkhinyätmane ÿà vimarçänandanäthäya namaù|

ijþaêp srSvTyaTmne k< AanNdanNdnaway nm>,


jihvärüpa sarasvatyätmane kam änandänandanäthäya namaù|

d]neÇêp pU;aTmne c< }ananNdnaway nm>,


dakñanetrarüpa püñätmane caà jïänänandanäthäya namaù|

vamneÇêp gaNxayaRTmne q< sTyanNdnaway nm>,


vämanetrarüpa gändhäryätmane öaà satyänandanäthäya namaù|

For Bhaskara Prakaasha Ashram members only.  Page 2 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

Xvjêp k…þaTmne t< pU[aRnNdnaway nm>,


dhvajarüpa kuhvätmane taà pürëänandanäthäya namaù|

d]nasaêp ip¼¦aTmne p< SvÉavanNdnaway nm>,


dakñanäsärüpa piìgaøätmane paà svabhävänandanäthäya namaù|

vamnasaêp #faTmne y< àitÉanNdnaway nm>,


vämanäsärüpa iòätmane yaà pratibhänandanäthäya namaù|

payuêp AlMbusaTmne ;< suÉganNdnaway nm>,


päyurüpa alambusätmane ñaà subhagänandanäthäya namaù|

#it tÄTSwanain s<Sp&Zy,


iti tattatsthänäni saàspåçya|

nvc³ªp ïIc³aTmne dehay nm>,


navacakrüpa çrécakrätmane dehäya namaù|

ipt&êp ASWya*vyvaTmne varaýE nm>,

mat&êp maMsa*vyvaTmne bildevtayE k…ék…‘ayE nm>,


pitårüpa asthyädyavayavätmane värähyai namaù|
mätårüpa mämsädyavayavätmane balidevatäyai kurukulläyai namaù|

#it iÇVyaRpk< k«Tva,


iti trirvyäpakaà kåtvä|

deh píaÑagêp xmaRTmne #]usagray nm>,


deha paçcädbhägarüpa dharmätmane ikñusägaräya namaù|

deh di][Éagêp AwaRTmne surasagray nm>,


deha dakñiëabhägarüpa arthätmane suräsägaräya namaù|
For Bhaskara Prakaasha Ashram members only.  Page 3 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

dehàaGÉagêp kamaTmne "&tsagray nm>,


dehaprägbhägarüpa kämätmane ghåtasägaräya namaù|

deh %dGÉagêp mae]aTmne ]Irsagray nm>,


deha udagbhägarüpa mokñätmane kñérasägaräya namaù|

dehaTmne nvrÆÖIpay nm>,


dehätmane navaratnadvépäya namaù|

#it iÇVyaRpk< k«Tva,


iti trirvyäpakaà kåtvä|

maMsaTmne pu:pragrÆÖIpay nm>,


mämsätmane puñparägaratnadvépäya namaù|

raemaTmne nIlrÆÖIpay nm>,


romätmane nélaratnadvépäya namaù|

TvgaTmne vEfªyRrÆÖIpay nm>,


tvagätmane vaiòüryaratnadvépäya namaù|

éixraTmne ivÔ‚mrÆÖIpay nm>,


rudhirätmane vidrumaratnadvépäya namaù|

m¾aTmne mrktrÆÖIpay nm>,


majjätmane marakataratnadvépäya namaù|

ASWyaTmne v¿rÆÖIpay nm>,


asthyätmane vajraratnadvépäya namaù|

For Bhaskara Prakaasha Ashram members only.  Page 4 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

medaTmne gaemetkrÆÖIpay nm>,


medätmane gometakaratnadvépäya namaù|

Aaej AaTmne pÒragrÆÖIpay nm>,


oja ätmane padmarägaratnadvépäya namaù|

maMsaixdevtayE kalc³eñyER nm>,


mämsädhidevatäyai kälacakreçvaryai namaù|

raemaixdevtayE muÔac³eñyER nm>,


romädhidevatäyai mudräcakreçvaryai namaù|

TvgixdevtayE mat&c³eñyER nm>,


tvagadhidevatäyai mätåcakreçvaryai namaù|

éixraixdevtayE rÆc³eñyER nm>,


rudhirädhidevatäyai ratnacakreçvaryai namaù|

zu³aixdevtayE dezc³eñyER nm>,


çukrädhidevatäyai deçacakreçvaryai namaù|

m¾aixdevtayE guéc³eñyER nm>,


majjädhidevatäyai gurucakreçvaryai namaù|

ASWyixdevtayE tÅvc³eñyER nm>,


asthyadhidevatäyai tattvacakreçvaryai namaù|

medaeixdevtayE ¢hc³eñyER nm>,


medodhidevatäyai grahacakreçvaryai namaù|

For Bhaskara Prakaasha Ashram members only.  Page 5 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

AaejaeixdevtayE mUitRc³eñyER nm>,


ojodhidevatäyai mürticakreçvaryai namaù|

s»LpaTm_y> kLpté_yae nm>,


saìkalpätmabhyaù kalpatarubhyo namaù|

tej AaTmne kLpkae*anay nm>,


teja ätmane kalpakodyänäya namaù|

mxurrsaTmne vsNttRve nm>,


madhurarasätmane vasantartave namaù|

AaMlrsaTmne ¢I:mtRve nm>,


ämlarasätmane gréñmartave namaù|

it´rsaTmne v;RtRve nm>,


tiktarasätmane varñartave namaù|

kqursaTmne zr†tve nm>,


kaöurasätmane çaradåtave namaù|

k;ayrsaTmne hemNttRve nm>,


kañäyarasätmane hemantartave namaù|

lv[rsaTmne izizrtRve nm>,


lavaëarasätmane çiçirartave namaù|

#iNÔyaTm_yae Añe_yae nm>,


indriyätmabhyo açvebhyo namaù |

For Bhaskara Prakaasha Ashram members only.  Page 6 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

#iNÔyawaRTm_yae gje_yae nm>,


indriyärthätmabhyo gajebhyo namaù|

ké[aiTmkayE taeyià"ayE nm>,


karuëätmikäyai toyaprighäyai namaù|

Aaej>puÃaTmne mai[Kym{qpay nm>,


ojaùpuïjätmane mäëikyamaëöapäya namaù|

}anaTmne ivze;a¸yaRy nm>,


jïänätmane viçeñärghyäya namaù|

}eyaTmne hiv;e nm>,


jïeyätmane haviñe namaù|

}aÇaTmne haeÇe nm>,


jïäträtmane hotre namaù|

icdaTmne ïImhaiÇpursuNdyER nm>,


cidätmane çrémahätripurasundaryai namaù|

#it tÄdnusNxanpUvRk< mnsa nTva,


iti tattadanusandhänapürvakaà manasä natvä|

}an }at& }eyan< namêp ivlapnanusNxanen icNmaÇ êp ivÉavnen ][< ivïaMy,


jïäna jïätå jïeyänaà nämarüpa viläpanänusandhänena cinmätra rüpa vibhävanena kñaëaà
viçrämya|

ùid hSt< inxay,


hådi hastaà nidhäya|

For Bhaskara Prakaasha Ashram members only.  Page 7 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

A< Aa< saE> iÇpura c³eñyER nm>,


am äà sauù tripurä cakreçvaryai namaù|

@e< ¬I— saE> iÇpurezI c³eñyER nm>,


aià kléà sauù tripureçé cakreçvaryai namaù|

ÿI— ¬I— saE> iÇpursuNdrI c³eñyER nm>,


hréà kléà sauù tripurasundaré cakreçvaryai namaù|

hE< hœ¬I— hœsaE> iÇpurvasnI c³eñyER nm>,


haià hkléà hsauù tripuraväsané cakreçvaryai namaù|

hœsE< hœS¬I— hœSsaE> iÇpuraïI c³eñyER nm>,


hsaià hskléà hssauù tripuräçré cakreçvaryai namaù|

ÿI— ¬I— Ble< iÇpurmailnI c³eñyER nm>,


hréà kléà bleà tripuramäliné cakreçvaryai namaù|

ÿI— ïI— saE> iÇpuraisÏa c³eñyER nm>,


hréà çréà sauù tripuräsiddhä cakreçvaryai namaù|

hœöE< hœS¬+I— hœöaE> iÇpuraMba c³eñyER nm>,


hsraià hsklréà hsrauù tripurämbä cakreçvaryai namaù|

k@$lÿI— hskhlÿI— sklÿI— ïI mhaiÇpursuNdyER nm>,


ka e é la hréà ha sa ka ha la hréà sa ka la hréà çré mahätripurasundaryai namaù|

***

For Bhaskara Prakaasha Ashram members only.  Page 8 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

A< Aa< saE> ÇElaeKymaehn c³ay cturöÇyreoayE nm>,


am äà sauù trailokyamohana cakräya caturasratrayarekhäyai namaù|

cturö Aa* reoayE nm>,


caturasra ädya rekhäyai namaù|

#it vúyma[ Swane;u Vyapk< NySy,


iti vakñyamäëa sthäneñu vyäpakaà nyasya|

d]aMsp&óêp zaNtrsaTmne A< Ai[maisÏ(E nm>,


dakñämsapåñöharüpa çäntarasätmane am aëimäsiddhyai namaù|

d]pa{y¼‚Ly¢êp AÑ‚trsaTmne l< li"maisÏ(E nm>,


dakñapäëyaìgulyagrarüpa adbhutarasätmane laà laghimäsiddhyai namaù|

d]iS)¢Up ké[arsaTmne m< mihma isÏ(E nm>,


dakñasphigrüpa karuëärasätmane maà mahimä siddhyai namaù|

d]pada¼‚Ly¢êp vIrrsaTmne $< $izTv isÏ(E nm>,


dakñapädäìgulyagrarüpa vérarasätmane ém éçitva siddhyai namaù|

vampada¼‚Ly¢êp haSyrsaTmne v< vizTv isÏ(E nm>,


vämapädäìgulyagrarüpa häsyarasätmane vaà vaçitva siddhyai namaù|

vamiS)¢Up bIÉTsrsaTmne àa< àakaMy isÏ(E nm>,


vämasphigrüpa bébhatsarasätmane präà präkämya siddhyai namaù|

vampa{y¼‚Ly¢êp raEÔrsaTmne Éu< Éui´isÏ(E nm>,


vämapäëyaìgulyagrarüpa raudrarasätmane bhuà bhuktisiddhyai namaù|

vamaMsp&óêp ÉyankrsaTmne #< #CDa isÏ(E nm>,


For Bhaskara Prakaasha Ashram members only.  Page 9 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

vämämsapåñöharüpa bhayänakarasätmane im icchä siddhyai namaù|

cUlImUlêp z&¼arrsaTmne àa< àaiÝ isÏ(E nm>,


cülémülarüpa çåìgärarasätmane präà präpti siddhyai namaù|

cUlIp&óêp inyTyaTmne s< svRkam isÏ(E nm>,


cülépåñöharüpa niyatyätmane saà sarvakäma siddhyai namaù|

***

cturömÏ(reoayE nm>
caturasramaddhyarekhäyai namaù

#it tdNtVyaRpk< NySy


iti tadantarvyäpakaà nyasya

pada¼‚óÖyêp kamaTmne Aa< äaü(E nm>,


pädäìguñöhadvayarüpa kämätmane äà brähmyai namaù|

d]pañRêp ³aexaTmne $< maheñyER nm>,


dakñapärçvarüpa krodhätmane éà mäheçvaryai namaù|

mUxRêp laeÉaTmne ^< kaEmayER nm>,


mürdharüpa lobhätmane üà kaumäryai namaù|

vampañRêp maehaTmne §< vE:[VyE nm>,


vämapärçvarüpa mohätmane èà vaiñëavyai namaù|

vamjanuêp mdaTmne ¥< varaýE nm>,


vämajänurüpa madätmane ýà värähyai namaù|

For Bhaskara Prakaasha Ashram members only.  Page 10 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

d]januêp maTsyaRTmne @e< maheNÕE nm>,


dakñajänurüpa mätsaryätmane aià mähendryai namaù|

d]bihrMsêp pu{yaTmne AaE< camu{dayE nm>,


dakñabahiramsarüpa puëyätmane auà cämuëdäyai namaù|

vambihrMsêp papaTmne A> mhalúMyE nm>,


vämabahiramsarüpa päpätmane aù mahälakñmyai namaù |

***

cturöaNTyreoayE nm>
caturasräntyarekhäyai namaù

#it tdNtVyaRpk< NySy


iti tadantarvyäpakaà nyasya

pada¼‚óÖyêp Ax>shödlkmlaTmne Ôa< svRs<]aeiÉ[I muÔayE nm>,


pädäìguñöhadvayarüpa adhaùsahasradalakamalätmane dräà sarvasaìkñobhiëé mudräyai
namaù|

d]pañRêp mUlaxaraTmne ÔI— svRivÔaiv[I muÔayE nm>,


dakñapärçvarüpa mülädhärätmane dréà sarvavidräviëé mudräyai namaù|

mUxRêp SvaixóanaTmne ¬I— svaRki;R[I muÔayE nm>,


mürdharüpa svädhiñöhänätmane kléà sarväkarñiëé mudräyai namaù|

vampañRêp mi[pUraTmne BlU< svRvz»rI muÔayE nm>,


vämapärçvarüpa maëipürätmane blüà sarvavaçaìkaré mudräyai namaù|

vamjanuêp AanahtaTmne s> svaeRNmaidnI muÔayE nm>,

For Bhaskara Prakaasha Ashram members only.  Page 11 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

vämajänurüpa änähatätmane saù sarvonmädiné mudräyai namaù|

d]januêp ivzuÏ(aTmne ³ae< svRmha»‚z muÔayE nm>,


dakñajänurüpa viçuddhyätmane kroà sarvamahäìkuça mudräyai namaù|

d]aeéêp #NÔyaeNyaTmne hœSOáre< svRoecrI muÔayE nm>,


dakñorurüpa indrayonyätmane hskhphreà sarvakhecaré mudräyai namaù|

vamaeéêp Aa}aTmne hœsaE<> svRbIjmuÔayE nm>,


vämorurüpa äjïätmane hsauàù sarvabéjamudräyai namaù|

ÖadzaNtêp ^XvRshödlkmlaTmne @e< svRyaein muÔayE nm>,


dvädaçäntarüpa ürdhvasahasradalakamalätmane aià sarvayoni mudräyai namaù|

pada¼‚óÖyêp AaxarnvkaTmne hœöE< hœS¬+I— hœSöaE> svRiÇoNf muÔayE nm>,


pädäìguñöhadvayarüpa ädhäranavakätmane hsraià hsklréà hssrauù sarvatrikhanòa mudräyai
namaù|

ùÔƒp ÇElaeKymaehnc³eñyER iÇpurayE nm>,


hådrüpa trailokyamohanacakreçvaryai tripuräyai namaù|

#it tÄTSwanain s!<Sp&Zy, @ta> svaR> SvaTmaiÉÚTven ivÉaVy AaTmn> ApiriCDÚTv< ivÉavyet!,
iti tattatsthänäni sàspåçya | etäù sarväù svätmäbhinnatvena vibhävya ätmanaù
aparicchinnatvaà vibhävayet |

àkqyaeignI êp SvaTmaTmne A< Ai[maisÏ(E nm>,


prakaöayoginé rüpa svätmätmane am aëimäsiddhyai namaù |

ApiriCDÚêp SvaTmaTmne Ôa< svRs<]aeiÉ[I muÔayE nm>,


aparicchinnarüpa svätmätmane dräà sarvasaìkñobhiëé mudräyai namaù |

For Bhaskara Prakaasha Ashram members only.  Page 12 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

#it àyaegpUvRk< ivÉavyet! ,


iti prayogapürvakaà vibhävayet |

***

@e< ¬I— saE> svaRzapirpUrk c³ay ;aefzdl pÒay nm>,


aià kléà sauù sarväçäparipüraka cakräya ñoòaçadala padmäya namaù |

#it tdNtVyaRpkm! NySy,


iti tadantarvyäpakam nyasya |

d]ïaeÇp&óêp p&iwVyaTmne A< kamaki;R[I inTyaklayE nm>,


dakñaçrotrapåñöharüpa påthivyätmane aà kämäkarñiëé nityäkaläyai namaù |

d]aMsêp AbaTmne Aa< buÏ(aki;R[I inTyaklayE nm>,


dakñämsarüpa abätmane äaà buddhyäkarñiëé nityäkaläyai namaù |

d]kªpRrêp tej AaTmne #< Ah»araki;R[I inTyaklayE nm>,


dakñakürpararüpa teja ätmane im ahaìkäräkarñiëé nityäkaläyai namaù |

d]krp&óêp vaYvaTmne $< zBdaki;R[I inTyaklayE nm>,


dakñakarapåñöharüpa väyvätmane éà çabdäkarñiëé nityäkaläyai namaù |

d]aeéêp AakazaTmne %< SpzaRki;R[I inTyaklayE nm>,


dakñorurüpa äakäçätmane uà sparçäkarñiëé nityäkaläyai namaù |

d]januêp ïaeÇaTmne ^< êpaki;R[I inTyaklayE nm>,


dakñajänurüpa çroträtmane üà rüpäkarñiëé nityäkaläyai namaù |

d]guL)êp TvgaTmne \< rsaki;R[I inTyaklayE nm>,


dakñagulpharüpa tvagätmane åà rasäkarñiëé nityäkaläyai namaù |
For Bhaskara Prakaasha Ashram members only.  Page 13 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

d]padtlêp c]uraTmne §< gNxaki;R[I inTyaklayE nm>,


dakñapädatalarüpa cakñurätmane èà gandhäkarñiëé nityäkaläyai namaù |

vampadtlêp ijþaTmne ¤< icÄaki;R[I inTyaklayE nm>,


vämapädatalarüpa jihvätmane ÿà cittäkarñiëé nityäkaläyai namaù |

vamguL)êp ˆºa[aTmne ¥< xEyaRki;R[I inTyaklayE nm>,


vämagulpharüpa úhräëätmane ýà dhairyäkarñiëé nityäkaläyai namaù |

vamjanuêp vagaTmne @< Sm&Tyaki;R[I inTyaklayE nm>,


vämajänurüpa vägätmane eà småtyäkarñiëé nityäkaläyai namaù |

vmaeéêp pa{yaTmne @e< namaki;R[I inTyaklayE nm>,


vamorurüpa päëyätmane aià nämäkarñiëé nityäkaläyai namaù |

vamkrp&óêp padaTmne Aae< bIjaki;R[I inTyaklayE nm>,


vämakarapåñöharüpa pädätmane oà béjäkarñiëé nityäkaläyai namaù |

vamkªpRrêp pYvaTmne AaE< AaTmaki;R[I inTyaklayE nm>,


vämakürpararüpa payvätmane aum äatmäkarñiëé nityäkaläyai namaù |

vamaMsêp %pSwaTmne A< Am&taki;R[I inTyaklayE nm>,


vämämsarüpa upasthätmane am amåtäkarñiëé nityäkaläyai namaù |

vamïaeÇêp ivk«tmn AaTmne A> zrIraki;R[I inTyaklayE nm>,


vämaçrotrarüpa vikåtamana ätmane aù çaréräkarñiëé nityäkaläyai namaù |

ùÔƒp svaRzapirpUrk c³eñyER iÇpureZyE nm>


hådrüpa sarväçäparipüraka cakreçvaryai tripureçyai namaù

For Bhaskara Prakaasha Ashram members only.  Page 14 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

guÝyaeignIêp SvaTmaTmne l< li"ma isÏ(E nm>,


guptayoginérüpa svätmätmane laà laghimä siddhyai namaù |

ApiriCDÚêp SvaTmaTmne ÔI— svRivÔaiv[I muÔayE nm>,


aparicchinnarüpa svätmätmane dréà sarvavidräviëé mudräyai namaù |

***

ÿI— ¬I— saE> svRsM]aeÉ[ c³ay Aòdl pÒay nm>


hréà kléà sauù sarvasamkñobhaëa cakräya añöadala padmäya namaù

tdNtVyaRpk< NySy,
tadantarvyäpakaà nyasya |

d]zŒêp vcnaTmne k< o< g< "< '< An¼k…suma deVyE nm>,
dakñaçaìkharüpa vacanätmane kaà khaà gaà ghaà ìaà anaìgakusumä devyai namaù |

d]jÇuêp AadanaTmne c< c< j< H< |< An¼meola deVyE nm>,
dakñajatrurüpa ädänätmane caà caà jaà jhaà ïam anaìgamekhalä devyai namaù |

d]aeéêp gmnaTmne q< Q< f< F< [< An¼mdna deVyE nm>,
dakñorurüpa gamanätmane öaà öhaà òaà òhaà ëam anaìgamadanä devyai namaù |

d]guL)êp ivsgaRTmne t< w< d< x< n< An¼mdnatura deVyE nm>,
dakñagulpharüpa visargätmane taà thaà daà dhaà nam anaìgamadanäturä devyai namaù |

vamguL)êp AanNdaTmne p< )< b< É< m< An¼reoa deVyE nm>,
vämagulpharüpa änandätmane paà phaà baà bhaà mam anaìgarekhä devyai namaù |

For Bhaskara Prakaasha Ashram members only.  Page 15 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

vamaeéêp hanaOybuÏ(aTmne y< r< l< v< An¼veignI deVyE nm>,


vämorurüpa hänäkhyabuddhyätmane yaà raà laà vam anaìgaveginé devyai namaù |

vamjÇuêp %padanOybuÏ(aTmne z< ;< s< h< An¼a»‚za deVyE nm>,


vämajatrurüpa upädänakhyabuddhyätmane çaà ñaà saà ham anaìgäìkuçä devyai namaù |

vamzŒêp %pe]aOybuÏ(aTmne ¦< ]< An¼mailnI deVyE nm>,


vämaçaìkharüpa upekñäkhyabuddhyätmane øaà kñam anaìgamäliné devyai namaù |

ùÔƒp svRsM]aeÉ[ c³eñyER iÇpursuNdyER nm>,


hådrüpa sarvasamkñobhaëa cakreçvaryai tripurasundaryai namaù |

guÝtr yaeignIêp SvaTmaTmne m< mihma isÏ(E nm>,


guptatara yoginérüpa svätmätmane maà mahimä siddhyai namaù |

ApiriDÚêp SvaTmaTmne ¬I— svaRki;R[I muÔayE nm>


aparichinnarüpa svätmätmane kléà sarväkarñiëé mudräyai namaù

***

hE< hœ¬I— hœsaE> svRsaE_yaGydayk c³ay ctudRzar c³ay nm>,


haià hkléà hsauù sarvasaubhyägyadäyaka cakräyacaturdaçära cakräya namaù |

tdNtVyaRpkm! NySy,
tadantarvyäpakam nyasya |

llaqmXyÉagêp AlMbusaTmne q< svRs<]aeiÉ[I z®yE nm>,


laläöamadhyabhägarüpa alambusätmane öaà sarvasaìkñobhiëé çaktyai namaù |

llaqd]Éagêp k…þaTmne Q< svRivÔaiv[I z®yE nm>,


laläöadakñabhägarüpa kuhvätmane öhaà sarvavidräviëé çaktyai namaù |

For Bhaskara Prakaasha Ashram members only.  Page 16 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

d]g{fêp ivñaedraTmne f< svaRki;R[I z®yE nm>,


dakñagaëòarüpa viçvodarätmane òaà sarväkarñiëé çaktyai namaù |

d]aMsêp vaé{yaTmne F< svaR’aidnI z®yE nm>,


dakñämsarüpa väruëyätmane òhaà sarvählädiné çaktyai namaù |

d]pañRêp hiStijþaTmne [< svRsMmaeihnI z®yE nm>,


dakñapärçvarüpa hastijihvätmane ëaà sarvasammohiné çaktyai namaù |

d]aeéêp yzaevTyaTmne t< svRSw<iÉnI z®yE nm>,


dakñorurüpa yaçovatyätmane taà sarvasthambhiné çaktyai namaù |

d]j<"aêp pyiSvNyaTmne w< svRj&iMÉ[I z®yE nm>,


dakñajaìghärüpa payasvinyätmane thaà sarvajåmbhiëé çaktyai namaù |

vamj<"aêp gaNxayaRTmne d< svRvz»rI z®yE nm>,


vämajaìghärüpa gändhäryätmane daà sarvavaçaìkaré çaktyai namaù |

vamaeéêp pU;aTmne x< svRriÃnI z®yE nm>,


vämorurüpa püñätmane dhaà sarvaraïjiné çaktyai namaù |

vampañRêp ziŒNyaTmne n< svaeRNmaidnI z®yE nm>,


väamapärçvarüpa çaìkhinyätmane naà sarvonmädiné çaktyai namaù |

vamaMsêp srSvTyaTmne p< svaRwRsaixnI z®yE nm>,


vämämsarüpa sarasvatyätmane paà sarvärthasädhiné çaktyai namaù |

vamg{fêp #daTmne )< svRsMpTàpUr[I z®yE nm>,


vämagaëòarüpa idätmane phaà sarvasampatprapüraëé çaktyai namaù |

llaqvamÉagêp ip¼laTmne b< svRmÙmyI z®yE nm>,


For Bhaskara Prakaasha Ashram members only.  Page 17 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

laläöavämabhägarüpa piìgalätmane baà sarvamantramayé çaktyai namaù |

llaqp&óÉagêp su;uçaTmne É< svRÖNÖ]y»rI z®yE nm>,


laläöapåñöhabhägarüpa suñumnätmane bhaà sarvadvandvakñayaìkaré çaktyai namaù |

ùÔƒp svRsaEÉaGydayk c³eñyER iÇpurvaisNyE nm>,


hådrüpa sarvasaubhägyadäyaka cakreçvaryai tripuraväsinyai namaù |

sMàday yaeignIêp SvaTmaTmne $< $izTvisÏ(E nm>,


sampradäya yoginérüpa svätmätmane ém éçitvasiddhyai namaù |

ApriCDÚêp SvaTmaTmne BlU< svRvz»rI muÔayE nm>,


aparacchinnarüpa svätmätmane blüà sarvavaçaìkaré mudräyai namaù |

***
hœsE< hœS¬I— hœsaE> svaRwRsaxk c³ay bihdRzar c³ay nm>,
hsaià hskléà hsauù sarvärthasädhaka cakräya bahirdaçära cakräya namaù |

#it tdNtVyaRpkm! NySy,


iti tadantarvyäpakam nyasya |

d]ai]êp àa[aTmne k< svRisiÏàda deVyE nm>,


dakñäkñirüpa präëätmane kaà sarvasiddhipradä devyai namaù |

nasamUlêp ApanaTmne o< svRsMpTàda deVyE nm>,


näsämülarüpa apänätmane khaà sarvasampatpradä devyai namaù |

vamneÇêp VyanaTmne g< svRiày»rI deVyE nm>,


vämanetrarüpa vyänätmane gaà sarvapriyaìkaré devyai namaù |

k…]Izkae[êp %danaTmne "< svRm¼¦kair[I deVyE nm>,

For Bhaskara Prakaasha Ashram members only.  Page 18 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

kukñéçakoëarüpa udänätmane ghaà sarvamaìgaøakäriëé devyai namaù |

k…i]vayukae[êp smanaTmne '< svRkamàda deVyE nm>,


kukñiväyukoëarüpa samänätmane ìaà sarvakämapradä devyai namaù |

vamjanuêp nagaTmne c< svRÊ>oivmaeicnI deVyE nm>,


vämajänurüpa nägätmane caà sarvaduùkhavimociné devyai namaù |

gudêp kªmaRTmne c< svRm&TyuàzmnI deVyE nm>,


gudarüpa kürmätmane caà sarvamåtyupraçamané devyai namaù |

d]janu k«kraTmne j< svRiv¹ivnaiznI deVyE nm>,


dakñajänu kåkarätmane jaà sarvavighnavinäçiné devyai namaù |

k…i]in\\itkae[êp devdÄaTmne H< svaR¼suNdrI deVyE nm>,


kukñiniååtikoëarüpa devadattätmane jhaà sarväìgasundaré devyai namaù |

k…i]viûkae[êp xnÃyaTmne |< svRsaE_yaGydaiynI deVyE nm>,


kukñivahnikoëarüpa dhanaïjayätmane ïaà sarvasaubhyägyadäyiné devyai namaù |

ùÔƒp svaRwRsaxk c³eñyER iÇpuraiïyE nm>,


hådrüpa sarvärthasädhaka cakreçvaryai tripuräçriyai namaù |

k…lkaElyaeignIêp SvaTmaTmne v< vizTvisÏ(E nm>,


kulakaulayoginérüpa svätmätmane vaà vaçitvasiddhyai namaù |

ApiriCDÚêp SvaTmaTmne s> svaeRNmaidnI muÔayE nm> ,


aparicchinnarüpa svätmätmane saù sarvonmädiné mudräyai namaù |

***

For Bhaskara Prakaasha Ashram members only.  Page 19 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

ÿI— ¬I— Ble< svRr]akr c³ay ANtdRzarc³ay nm>,


hréà kléà bleà sarvarakñäkara cakräya antardaçäracakräya namaù |

#it tdNtVyaRpkm! NySy,


iti tadantarvyäpakam nyasya |

d]nasaêp reckaGNyaTmne m< svR}a deVyE nm>,


dakñanäsärüpa recakägnyätmane maà sarvajïä devyai namaù |

d]s&iŠêp packaGNyaTmne y< svRzi´ deVyE nm>,


dakñasåkkirüpa päcakägnyätmane yaà sarvaçakti devyai namaù |

d]Stnêp zae;kaGNyaTmne r< svERñyRàda deVyE nm>,


dakñastanarüpa çoñakägnyätmane raà sarvaiçvaryapradä devyai namaù |

d]v&;[êp dahkaGNyaTmne l< svR}anmyI deVyE nm>,


dakñavåñaëarüpa dähakägnyätmane laà sarvajïänamayé devyai namaù |

sIivnIêp PlavkaGNyaTmne v< svRVyaixivnaiznI deVyE nm>,


sévinérüpa plävakägnyätmane vaà sarvavyädhivinäçiné devyai namaù |

vamv&;[êp ]arkaGNyaTmne z< svaRxarSvêpa deVyE nm>,


vämavåñaëarüpa kñärakägnyätmane çaà sarvädhärasvarüpä devyai namaù |

vamStnêp %ÌrkaGNyaTmne ;< svRpaphra deVyE nm>,


vämastanarüpa udgarakägnyätmane ñaà sarvapäpaharä devyai namaù |

vams&iŠêp ]aeÉkaGNyaTmne s< svaRnaNdmyI deVyE nm>,


vämasåkkirüpa kñobhakägnyätmane saà sarvänändamayé devyai namaù |

vamnasaêp j&MÉkaGNyaTmne h< svRr]aSvêip[I deVyE nm>,


For Bhaskara Prakaasha Ashram members only.  Page 20 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

väamanäsärüpa jåmbhakägnyätmane haà sarvarakñäsvarüpiëé devyai namaù |

nasa¢êp maehkaGNyaTmne ]< sveRiPst)làda deVyE nm>,


näsägrarüpa mohakägnyätmane kñaà sarvepsitaphalapradä devyai namaù |

ùÔƒp svRr]akr c³eñyER iÇpurmailNyE nm>,


hådrüpa sarvarakñäkara cakreçvaryai tripuramälinyai namaù |

ingÉRyaeignIêp SvaTmaTmne àa< àakaMy isÏ(E nm>,


nigarbhayoginérüpa svätmätmane präà präkämya siddhyai namaù |

ApiriCDÚêp SvaTmaTmne ³ae< svRmha»‚z muÔayE nm>,


aparicchinnarüpa svätmätmane kroà sarvamahäìkuça mudräyai namaù |

***

ÿI— ïI— saE> svRraeghrc³ay Aòkae[ c³ay nm,


hréà çréà sauù sarvarogaharacakräya añöakoëa cakräya nama |

#it tdNtVyaRpkm! NySy,


iti tadantarvyäpakam nyasya |

icbukd]Éagêp zItaTmne A< Aa< #< $< %< ^< \< §< ¤< ¥< @< @e< Aae< AaE< A< A> BlU¡ viznI vaGdevtayE nm>,
cibukadakñabhägarüpa çétätmane am äm im ém um üm åm èm ÿm ým em aim om aum am aù
rblüà vaçiné vägdevatäyai namaù |

k{Qd]Éagêp %:[aTmne k< o< g< "< '< KLÿI— kameñrI vaGdevtayE nm>,
kaëöhadakñabhägarüpa uñëätmane kaà khaà gaà ghaà ìaà klhréà kämeçvaré vägdevatäyai
namaù |

ùdyd]Éagêp suoaTmne c< D< j< ˆH< |< NVlI— maeidnI vaGdevtayE nm>,

For Bhaskara Prakaasha Ashram members only.  Page 21 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

hådayadakñabhägarüpa sukhätmane caà chaà jaà zhaà ïaà nvléà modiné vägdevatäyai
namaù |

naiÉd]Éagêp Ê>oaTmne q< Q< f< F< [< YlU< ivmla vaGdevtayE nm>,
näbhidakñabhägarüpa duùkhätmane öaà öhaà òaà òhaà ëaà ylüà vimalä vägdevatäyai
namaù |

naiÉvamÉagêp #CDaTmne t< w< d< x< n< JèI— Aé[a vaGdevtayE nm>,
näbhivämabhägarüpa icchätmane taà thaà daà dhaà naà jmrém aruëä vägdevatäyai namaù
|

ùdyvamÉagêp sTvgu[aTmne p< )< b< É< m< hœSLVyU< jiynI vaGdevtayE nm>,
hådayavämabhägarüpa satvaguëätmane paà phaà baà bhaà maà hslvyüà jayiné
vägdevatäyai namaù |

k{QvamÉagêp rjaegu[aTmne y< r< l< v< H!è(U< sveRñrI vaGdevtayE nm>,
kaëöhavämabhägarüpa rajoguëätmane yaà raà laà vaà jhmryüà sarveçvaré vägdevatäyai
namaù |

icbukvamÉagêp tmaegu[aTmne z< ;< s< h< ¦< ]< úèI— kaEilnI vaGdevtayE nm>,
cibukavämabhägarüpa tamoguëätmane çaà ñaà saà haà øaà kñaà kñmréà kauliné
vägdevatäyai namaù |

ùÔƒp svRraeghr c³eñyER iÇpurasÏayE nm>,


hådrüpa sarvarogahara cakreçvaryai tripuräsaddhäyai namaù |

rhSyyaeignIêp SvaTmaTmne Éu< Éui´isÏ(E nm>,


rahasyayoginérüpa svätmätmane bhuà bhuktisiddhyai namaù |

ApriCDÚêp SvaTmaTmne hœSOáre< svRoecrI muÔayE nm>,


aparacchinnarüpa svätmätmane hskhphreà sarvakhecaré mudräyai namaù |

For Bhaskara Prakaasha Ashram members only.  Page 22 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

***

ùdy iÇkae[ AxaeÉagêp pÂtNmaÇaTmke_y> j< svRj&MÉ[ pu:pba[e_yae nm>,


hådaya trikoëa adhobhägarüpa païcatanmäträtmakebhyaù jaà sarvajåmbhaëa puñpabäëebhyo
namaù |

tÎ]kae[êp mn AaTmka_ya< x< w< svRjgTsMmaehn #]uxnu_yaRm! nm>,


taddakñakoëarüpa mana ätmakäbhyäà dhaà thaà sarvajagatsammohana ikñudhanurbhyäm
namaù |

tËXvRÉagêp ragaTmka_ya< Aa< ÿI— svRvz»rpaza_ya< nm>,


tadürdhvabhägarüpa rägätmakäbhyäm äà hréà sarvavaçaìkarapäçäbhyäà namaù |

tÖamÉagêp Öe;aTmka_ya< ³ae< svRStMÉkr A»‚za_ya< nm>,


tadvämabhägarüpa dveñätmakäbhyäà kroà sarvastambhakara aìkuçäbhyäà namaù |

***

hœöE< hœS¬+I— hœöaE> svRisiÏàdc³ay iÇkae[c³ay nm>,


hsraià hsklréà hsrauù sarvasiddhipradacakräya trikoëacakräya namaù |

#it Vyapk< NySy,


iti vyäpakaà nyasya |

ùdy iÇkae[ A¢Éagêp mhÄÅvaTmne k @ $ l ÿI— mhakameñrI deVyE nm>,


hådaya trikoëa agrabhägarüpa mahattattvätmane ka e é la hréà mahäkämeçvaré devyai namaù |

tÎ]kae[êp Ah»araTmne h s k h l ÿI— mhav¿eñrI deVyE nm>,


taddakñakoëarüpa ahaìkärätmane ha sa ka ha la hréà mahävajreçvaré devyai namaù |

tÖamkae[êp AVy´aTmne s k l ÿI— mhaÉgmailnI deVyE nm>,


tadvämakoëarüpa avyaktätmane sa ka la hréà mahäbhagamäliné devyai namaù |

For Bhaskara Prakaasha Ashram members only.  Page 23 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

ùÔƒp svRisiÏàd c³eñyER iÇpuraMbayE nm>,


hådrüpa sarvasiddhiprada cakreçvaryai tripurämbäyai namaù |

AitrhSyyaeignIêp SvaTmaTmne #< #CDaisÏ(E nm>,


atirahasyayoginérüpa svätmätmane im icchäsiddhyai namaù |

ApiriCDÚêp SvaTmaTmne hœsaE<> svRbIjmuÔyE nm>,


aparicchinnarüpa svätmätmane hsauàù sarvabéjamudrayai namaù |

***

k @ $ l ÿI— h s k h l ÿI— s k l ÿI— svaRnNdmy c³ay ibNÊc³ay nm>,


ka e é la hréà ha sa ka ha la hréà sa ka la hréà sarvänandamaya cakräya binducakräya
namaù |

#it NySy,
iti nyasya |

k @ $ l ÿI— h s k h l ÿI— s k l ÿI— ù{mXyêp inêpaixk siMvNmaÇêp kameñra»-inlyayE

si½danNd äüaiTmkayE prdevtayE liltayE ïImhaiÇpursuNdyER nm>,


ka e é la hréà ha sa ka ha la hréà sa ka la hréà håëmadhyarüpa nirüpädhika
samvinmätrarüpa kämeçvaräìka-nilayäyai saccidänanda brahmätmikäyai paradevatäyai
lalitäyai çrémahätripurasundaryai namaù |

inépaixkcEtNymev si½danNdaTmk< ANt>kr[< àitibiMbt< st! tdhmeveTynusNxan< liltaya> laEihTyimit

ivÉaVy,
nirupädhikacaitanyameva saccidänandätmakam antaùkaraëaà pratibimbitaà sat
tadahamevetyanusandhänaà lalitäyäù lauhityamiti vibhävya |

AÉedsMbNxen sTvicÅvaid ivizòsiMvd> kevlsiMvdí tadaTMy sMbNxêp< kameñra»yÙ[< ivze;[<

For Bhaskara Prakaasha Ashram members only.  Page 24 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

ivÉaVy ,

%paXyÉavêp zu¬Tvaepli]ta stI zuÏsiMvdev zu¬cr[> ,

icÅvivizòsiMvt! àawimk prahNtaTmk v&iÄêpe[ rage[aepli]ta stI r´cr[> ,

Ahmakarv&iÄinêipta iv;yta cr[yaeimRwae ivze:y ivze;[ ÉavêpEv tÊÉysamrSyimit ivÉaVy ,

ùÔƒp svaRnNdmy c³eñyER ïImhaiÇpursuNdyER nm>,


abhedasambandhena satvacittvädi viçiñöasamvidaù kevalasamvidaçca tädätmya
sambandharüpaà kämeçvaräìkayantraëaà viçeñaëaà vibhävya ,
upädhyabhävarüpa çuklatvopalakñitä saté çuddhasamvideva çuklacaraëaù ,
cittvaviçiñöasamvit präthamika parähantätmaka våttirüpeëa rägeëopalakñitä saté raktacaraëaù ,
ahamäkäravåttinirüpitä viñayatä caraëayormitho viçeñya viçeñaëa bhävarüpaiva
tadubhayasämarasyamiti vibhävya ,
hådrüpa sarvänandamaya cakreçvaryai çrémahätripurasundaryai namaù |

praprrhSy yaeignIêp SvaTmaTmne àa< àaiÝ isÏ(E nm>,


paräpararahasya yoginérüpa svätmätmane präà präpti siddhyai namaù |

ApiriCDÚêp SvaTmaTmne @e< svRyaeinmuÔayE nm>,


aparicchinnarüpa svätmätmane aià sarvayonimudräyai namaù |

#it tÄTSwan SpzRpUvRk< sMygnusNxay %pcarn! smpRyet!, t*wa,


iti tattatsthäna sparçapürvakaà samyaganusandhäya upacäran samarpayet | tadyathä |

@v< ApiriCDÚtya Éaivtaya> liltaya> Sve mihMNyev àitiót< Aasn< AnusNdxaim,


evam aparicchinnatayä bhävitäyäù lalitäyäù sve mahimnyeva pratiñöhitam äsanam
anusandadhämi |

ivydaid SwUlàpÂêp padgt namêpaTmkmlSy si½danNdEkêpTv Éavnajlen ]aln< pa*< ÉavyamI,


viyadädi sthülaprapaïcarüpa pädagata nämarüpätmakamalasya saccidänandaikarüpatva
bhävanäjalena kñälanaà pädyaà bhävayämé |

sU]màpÂêp hStgtSy tSy ]aln< A¸y¡ icNtyaim,


For Bhaskara Prakaasha Ashram members only.  Page 25 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

sükñamaprapaïcarüpa hastagatasya tasya kñälanam arghyaà cintayämi |

Éavnaêpa[a< Apamip kblIkarêp< Aacmn< Éavyaim,


bhävanärüpäëäm apämapi kabalékärarüpam äcamanaà bhävayämi |

sÅvicÅv AanNdTvaid Aiolavyv AvCDeden Éavnajl sMpkRêp< õan< AnuicNtyaim,


sattvacittva änandatvädi akhilävayava avacchedena bhävanäjala samparkarüpaà snänam
anucintayämi |

te:vev Avyve;u às´aya> ÉavnaTmk v&iÄ ivze:ytaya> àaeÂn< v&Åyiv;yTv Éavnen vô< kLpyaim,
teñveva avayaveñu prasaktäyäù bhävanätmaka våtti viçeñyatäyäù proïcanaà våttyaviñayatva
bhävanena vastraà kalpayämi |

inivR;yTv inrÃnTv AzaekTv Am&tTvaid Anek xmRêpa{yaÉr[ain xMyRÉed-Éavnen smpRyaim,


nirviñayatva niraïjanatva açokatva amåtatvädi aneka dharmarüpäëyäbharaëäni
dharmyabheda-bhävanena samarpayämi |

SvzIr "qk paiwRv Éagan< jftapnynen icNmaÇavze;êp< gNx< àyDaim,


svaçéra ghaöaka pärthiva bhägänaà jaòatäpanayanena cinmäträvaçeñarüpaà gandhaà
prayachämi |

AakazÉagana< twa Éavnen pu:pai[ smpRyaim,


äkäçabhägänäà tathä bhävanena puñpäëi samarpayämi |

vayVyÉagana< twa Éavnya xUpyaim,


väyavyabhägänäà tathä bhävanayä dhüpayämi |

tEjsÉagana< twa kr[en %ÎIpyaim,


taijasabhägänäà tathä karaëena uddépayämi |

Am&tÉaga<Stwa ivÉaVy invedyaim,


amåtabhägäàstathä vibhävya nivedayämi |
For Bhaskara Prakaasha Ashram members only.  Page 26 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

;aefzaNteNÊm{flSy twa Éavnen taMbUlkLpmacraim,


ñoòaçäntendumaëòalasya tathä bhävanena tämbülakalpamäcarämi |

prapZyNTyaid iniolzBdana< nadÖara äüi[ %psMharicNtnen StvIim,


paräpaçyantyädi nikhilaçabdänäà nädadvärä brahmaëi upasamhäracintanena stavémi |

iv;ye;u xavamanana< icÄv&ÄIna< iv;yjftainrasnen äüi[ àivlapnen àdi][Ikraeim,


viñayeñu dhävämänänäà cittavåtténäà viñayajaòatäniräsanena brahmaëi praviläpanena
pradakñiëékaromi |

tasa< iv;ye_y> pravtRnen äüEkàv[tya à[mamaim,


täsäà viñayebhyaù parävartanena brahmaikapravaëatayä praëamämämi |

#TyupcyR ju÷yat!,
ityupacarya juhuyät |

ivihtaivihtiv;ya> v&Äy %TpÚ> Ah< Tv< guédeRvte*ady> ta> svaR> c³rajSw AnNt zi´kdMbêpa>

tÄTsUúmêpa> ye ye s<Skara> tTsv¡ icNmaÇmeveit ivÉavnya inVyuRTwan< SvaTmin juhaeim,


vihitävihitaviñayäù våttaya utpannaù ahaà tvaà gururdevatedyädayaù täù sarväù
cakraräjastha ananta çaktikadambarüpäù tattatsükñmarüpäù ye ye saàskäräù tatsarvaà
cinmätrameveti vibhävanayä nirvyutthänaà svätmani juhomi |

àk«tÉavnasu ye guécr[aid zi´kdMbaNta> iv;ya> te sveR=pe icNmaÇêpa> n prSpr< iÉ*Nt #it Éavnya

tpRyaim,
prakåtabhävanäsu ye gurucaraëädi çaktikadambäntäù viñayäù te sarve'pe cinmätrarüpäù na
parasparaà bhidyanta iti bhävanayä tarpayämi |

itiwc³mu´êp< kalc³< dezc³< c svRmiSt Éait iày< c n tu namêpvt! At> sv¡ äüEveit ivÉavyaim,
tithicakramuktarüpaà kälacakraà deçacakraà ca sarvamasti bhäti priyaà ca na tu
nämarüpavat ataù sarvaà brahmaiveti vibhävayämi |

For Bhaskara Prakaasha Ashram members only.  Page 27 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

inTya Éavna< ñasaàivlapn)ilka< k…yaRt!,


nityä bhävanäà çväsäpraviläpanaphalikäà kuryät |

( 1 ). ( @< inTyi¬Úe mdÔve saE> )

cTvair<zdixk ctudRzzt ñasaTmne àitpiÄiwêp A< kameñrI inTyayE nm>,


( 1 ). ( eà nityaklinne madadrave sauù )
catväriàçadadhika caturdaçaçata çväsätmane pratipattithirüpa aà kämeçvaré nityäyai
namaù |

( 2). ( @e< Égbuge Éigin Égaedir Égmale Égavhe Égguýe Égyaein Éginpaitin svRÉgvz»ir

Égêpe inTyi¬Úe ÉgSvêpe svaRi[ Égain me ýany vrde rete surete Égi¬Úe i¬ÚÔve ¬edy

Ôavy Amae"e Égiv½e ]uÉ> ]aeÉy svRsTvan! Égeñir @e< BlU< je< BlU< Ée< BlU< mae< BlU<

he< BlU< he< i¬Úe svaRi[ Égain me vzmany ôI— hrBle< ÿI— )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne iÖtIya itiwêp Aa< ÉgmailnI inTyayE nm>,


( 2). ( aià bhagabuge bhagini bhagodari bhagamäle bhagävahe bhagaguhye bhagayoni
bhaganipätini sarvabhagavaçaìkari
bhagarüpe nityaklinne bhagasvarüpe sarväëi bhagäni me hyänaya varade rete surete
bhagaklinne klinnadrave kledaya
drävaya amoghe bhagavicce kñubhaù kñobhaya sarvasatvän bhageçvari aià blüà jeà
blüà bheà blüà moà blüà
heà blüà heà klinne sarväëi bhagäni me vaçamänaya stréà harableà hréà )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane dvitéyä tithirüpa äà bhagamäliné
nityäyai namaù |

( 3). ( ` ÿI— inTyi¬Úe mdÔve Svaha )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne t&tIya itiwêp #< inTyi¬Úa inTyayE nm>,


( 3). ( om hréà nityaklinne madadrave svähä )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane tåitéyä tithirüpa ià nityaklinnä
nityäyai namaù |

For Bhaskara Prakaasha Ashram members only.  Page 28 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

( 4). ( ³ae< æae< ³aE< H+aE< ÀaE< ¿aE< Svaha )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne ctuwIR itiwêp $< Éeé{fa inTyayE nm>,


( 4). ( kroà bhroà krauà jhrauà chrauà jrauà svähä )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane caturthé tithirüpa éà bheruëòä
nityäyai namaù |

( 5). ( ` ÿI— viûvaisNyE nm> )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne pÂmI itiwêp %< viûvaisnI inTyayE nm>,


( 5). ( om hréà vahniväsinyai namaù )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane païcamé tithirüpa uà vahniväsiné
nityäyai namaù |

( 6). (ÿI— i¬Úe @e< ³ae< inTymdÔve ÿI— )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne ;óI itiwêp ^< mhav¿eñrI inTyayE nm>,


( 6). (hréà klinne aià kroà nityamadadrave hréà )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane ñañöhé tithirüpa üà
mahävajreçvaré nityäyai namaù |

( 7). (ÿI— izvËTyE nm> )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne sÝmI itiwêp \< izvËtI inTyayE nm>,


( 7). (hréà çivadütyai namaù )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane saptamé tithirüpa åà çivadüté
nityäyai namaù |

( 8). (` ÿI— ÷< oe c De ]> ôI— ÷< ]e< ÿI— )qœ )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne AòmI itiwêp §< Tvirta inTyayE nm>,


( 8). (om hréà huà khe ca che kñaù stréà huà kñeà hréà phaö )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane añöamé tithirüpa èà tvaritä
nityäyai namaù |

( 9). (@e< ¬I— saE> )


For Bhaskara Prakaasha Ashram members only.  Page 29 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne nvmI itiwêp ¤< k…lsuNdrI inTyayE nm>,


( 9). (aià kléà sauù )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane navamé tithirüpa ÿà kulasundaré
nityäyai namaù |

( 10). (hsklrfE< hsklrfI— hsklrfaE> )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne dzmI itiwêp ¥< inTya inTyayE nm>,


( 10). (hasakalaraòaià hasakalaraòéà hasakalaraòauù )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane daçamé tithirüpa ýà nityä nityäyai
namaù |

( 11). (ÿI— áre< öU< ³ae< Aa< ¬I— @e< BlU< inTymdÔve ÷< áre< ÿI— )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne @kadzI itiwêp @< nIlptaka inTyayE nm>,


( 11). (hréà phreà srüà krom äà klém aià blüà nityamadadrave huà phreà hréà )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane ekädaçé tithirüpa eà nélapatäkä
nityäyai namaù |

( 12). (æmyaER < )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne ÖadzI itiwêp @e< ivjya inTyayE nm>,


( 12). (bhramaryau à )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane dvädaçé tithirüpa aià vijayä
nityäyai namaù |

( 13). (SvaE< )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne ÇyaedzI itiwêp Aae< svRm¼la inTyayE nm>,


( 13). (svauà )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane trayodaçé tithirüpa oà
sarvamaìgalä nityäyai namaù |

( 14). (` nmae ÉgvtI Jvalamailin dev deiv svRÉUtsMharkairke jatvedis JvliNt Jvl Jvl àJvl

àJvl ÿa< ÿI— ÿƒ<


For Bhaskara Prakaasha Ashram members only.  Page 30 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

r r r r r r r Jvalamailin ÷< )qœ Svaha )

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne ctudRzI itiwêp AaE< JvalamailnI inTyayE nm>,


( 14). (om namo bhagavaté jvälämälini deva devi sarvabhütasamhärakärike jätavedasi jvalanti
jvala jvala prajvala prajvala hräà hréà hrüà
ra ra ra ra ra ra ra jvälämälini huà phaö svähä )
taduttaracatväriàçadadhika caturdaçaçata çväsätmane caturdaçé tithirüpa auà
jvälämäliné nityäyai namaù |

( 15). (CkaE<)

tÊÄrcTvair<zdixk ctudRzzt ñasaTmne @kadzI paE[RmasI itiwêp A< icÇa inTyayE nm>,
( 15). (ckauà)
taduttaracatväriàçadadhika caturdaçaçata çväsätmane ekädaçé paurëamäsé tithirüpa aà
citrä nityäyai namaù |

( 16). ( k @ $ l ÿI— h s k h l ÿI— s k l ÿI— )

;qœDtaixk @kivMzit shö ñasaTmne smiòêp A> mhaiÇpursuNdrI mhainTyayE nm>,


( 16). ( ka e é la hréà ha sa ka ha la hréà sa ka la hréà )
ñaöchatädhika ekavimçati sahasra çväsätmane samañöirüpa aù mahätripurasundaré
mahänityäyai namaù |

ten mn>pvnaTmna< @eKyinÉalnen ÇIn! muøtaRn! Öavek< va muøtRmviCDÚ< Vyapyet!,


tena manaùpavanätmanäm aikyanibhälanena trén muhürtän dvävekaà vä
muhürtamavacchinnaà vyäpayet |

tSy devtaTmEKy isiÏ>,


tasya devatätmaikya siddhiù |

iciNttkayaR{yyÆen isÏ(iNt,
cintitakäryäëyayatnena siddhyanti |

ttae=vtIyR àa[ayam< \:yaid NyasÇy< c k«Tva gué< StuvIteit sv¡ zuÉm!,

For Bhaskara Prakaasha Ashram members only.  Page 31 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

tato'vatérya präëäyämam åñyädi nyäsatrayaà ca kåtvä guruà stuvéteti sarvaà çubham |

AwvRizris àae´ Éavnana< sta< mude,


atharvaçirasi prokta bhävanänäà satäà mude |

#it ÉaSkrraye[ àyaegivixrIirt>.


iti bhäskararäyeëa prayogavidhiréritaù ||

ïIivmzaRnNdnaw< sTyaMbasiht< gué<,

ùdœpÒki[RkamXye Éavyet! svRisÏye.


çrévimarçänandanäthaà satyämbäsahitaà guruà |
hådpadmakarëikämadhye bhävayet sarvasiddhaye ||

ïIàkazanNdnaw< ivmzaRMbayut< gué<,

ùdœpÒki[RkamXye Éavyet! svRisÏye.


çréprakäçänandanäthaà vimarçämbäyutaà guruà |
hådpadmakarëikämadhye bhävayet sarvasiddhaye ||

For Bhaskara Prakaasha Ashram members only.  Page 32 

 
  mhayag³m>
(Mahaayaagakramah ) 
 

ïIramanNdnaw< ramabasiht< gué<,

ùdœpÒki[RkamXye Éavyet! svRisÏye.


çrérämänandanäthaà rämäbäsahitaà guruà |
hådpadmakarëikämadhye bhävayet sarvasiddhaye ||

ïI sÌ‚rae paih.
çré sadguro pähi ||

***

For Bhaskara Prakaasha Ashram members only.  Page 33 

You might also like