You are on page 1of 17

Shri

Guru Paduka
Puja Vidhi
` ïIicNmy sÌ‚rve nm>
om çrécinmaya sadgurave namaù

Shri Guru Paduka Puja Vidhi

Aw ïIiv¹eZvrXyanm!,
atha çrévighneçvaradhyänam.
(Invoke the grace of Shri Ganesha)

` zu¬aMbrxr< iv:[u< zizv[¡ ctuÉuRjm!,


àsÚvdn< Xyayet! svRiv¹aepzaNtye.
om çuklämbaradharaà viñëuà çaçivarëaà caturbhujam,
prasannavadanaà dhyäyet sarvavighnopaçäntaye.

Aw ïIguénmnm!,
atha çrégurunamanam.
(Invoke the grace of Shri Guru)

` guéäRüa guéivR:[u> guédeRvae mheZvr>,


guérev pr< äü tSmE ïIgurve nm>.
om gururbrahmä gururviñëuù gururdevo maheçvaraù,
gurureva paraà brahma tasmai çrégurave namaù.

Aw Aacmnm!,
atha äcamanam.
(Sip water thrice chanting the mantras and wash your hand)

1
Shri Guru Paduka Puja Vidhi

` kezvay Svaha,
` naray{aay Svaha,
` maxvay Svaha,
` gaeivNday nm>.
om keçaväya svähä,
om näräyaëäya svähä,
om mädhaväya svähä,
om govindäya namaù.

Aw tIwRinimRit>,
atha térthanirmitiù.
(Touch the pot. Place flower or tulsi inside the water and invoke
holy rivers in it.)

` g¼e c ymune cEv gaedavir srSvit,


nmRde isNxu kaveir jle=iSmn! siÚix< k…é.
om gaìge ca yamune caiva godävari sarasvati,
narmade sindhu käveri jale’smin sannidhià kuru.

Aw "{qapUjnm!,
atha ghaëöäpüjanam.
(Worship the bell by placing a flower)

` Aagmaw¡ tu devana< gmnaw¡ tu r]sam!,


k…veR "{qarv< tÇ devtaþanl]{am!.
om ägamärthaà tu devänäà gamanärthaà tu rakñasäm,
kurve ghaëöäravaà tatra devatähvänalakñaëam.

2
Shri Guru Paduka Puja Vidhi

Aw s»Lp>,
atha saìkalpaù.
(Take a little water and flower in left hand. Cover it with right
hand and keep on right thigh and take sankalpa)

` iv:[u> ` iv:[u> ` iv:[u> ` ïImhaiv:[aera}ya àvtRmanSy


A* zuÉe zaeÉne muøteR prm pUJy guédevana< ïIicNmyanNdSvaimnam!
AvtaraeTsv Avsre ASmak< ]em-SwEyR-vIyR-ivjy-Aayu>-
AaraeGy-@eñyR AiÉv&˜(w¡ ïÏa-Éi´-}an-vEraGy-is˜(w¡ mae]
is˜(w¡ laekzaNTyw¡ guépaÊka pUjn< kir:yam>,
om viñëuù om viñëuù om viñëuù om çrémahäviñëoräjïayä
pravartamänasya adya çubhe çobhane muhürte parama
püjya gurudevänäà çrécinmayänandasväminäm avatärotsava
avasare asmäkaà kñema-sthairya-vérya-vijaya-äyuù-ärogya-
aiçvarya abhivåddhyarthaà çraddhä-bhakti-jïäna-vairägya-
siddhyarthaà mokña siddhyarthaà lokaçäntyarthaà gurupädukä
püjanaà kariñyämaù.

Aw guéXyanm!,
atha gurudhyänam.
(Close eyes. Meditate on Pujya Gurudev)

` Xyayaim icNmyanNd< guédev< mhamitm!,


àempU[¡ i³yazIl< sda laekihte rtm!.
om dhyäyämi cinmayänandaà gurudevaà mahämatim,
premapürëaà kriyäçélaà sadä lokahite ratam.

` ïIicNmy sÌ‚rve nm>,


ïIgué< Xyayaim,
3
Shri Guru Paduka Puja Vidhi

om çrécinmaya sadgurave namaù,


çréguruà dhyäyämi.

Invoke the presence of Pujya Gurudev.

` ïIicNmy sÌ‚rve nm>,


ïIguém! Aavahyaim,
àitóapyaim,
pUjyaim,
om çrécinmaya sadgurave namaù,
çrégurum ävähayämi,
pratiñöhäpayämi,
püjayämi.

Offer a flower as seat for Pujya Gurudev.

` ïIicNmy sÌ‚rve nm>,


AasnaweR pu:p< smpRyaim,
om çrécinmaya sadgurave namaù,
äsanärthe puñpaà samarpayämi.

Offer a little water to wash the lotus feet of Pujya Gurudev.

` ïIicNmy sÌ‚rve nm>,


padyae> pa*< smpRyaim,
om çrécinmaya sadgurave namaù,
pädayoù pädyaà samarpayämi.

Offer a little water and a flower to wash the lotus hands


of Pujya Gurudev.

4
Shri Guru Paduka Puja Vidhi

` ïIicNmy sÌ‚rve nm>,


hStyae> A¸y¡ smpRyaim,
om çrécinmaya sadgurave namaù,
hastayoù arghyaà samarpayämi.

Offer water for Pujya Gurudev to drink.

` ïIicNmy sÌ‚rve nm>,


muoe AacmnIy< smpRyaim,
om çrécinmaya sadgurave namaù,
mukhe äcamanéyaà samarpayämi.

Offer water for bath of Pujya Gurudev.

` ïIicNmy sÌ‚rve nm>,


zuÏaedkõan< smpRyaim,
om çrécinmaya sadgurave namaù,
çuddhodakasnänaà samarpayämi.

Wipe the padukas.

` ïIicNmy sÌ‚rve nm>,


%ÖtRyaim,
om çrécinmaya sadgurave namaù,
udvartayämi.

Offer cloth.

` ïIicNmy sÌ‚rve nm>,


vôawRm! A]tan! smpRyaim,

5
Shri Guru Paduka Puja Vidhi

om çrécinmaya sadgurave namaù,


vasträrtham akñatän samarpayämi.

Offer bhasma.

` ïIicNmy sÌ‚rve nm>,


ÉSmr]a< smpRyaim,
om çrécinmaya sadgurave namaù,
bhasmarakñäà samarpayämi.

Apply chandan and kumkum on padukas.

` ïIicNmy sÌ‚rve nm>,


idVy pirml gNxan! xaryaim,
gNxSy %pir hirÔak…»‚m< smpRyaim,
om çrécinmaya sadgurave namaù,
divya parimala gandhän dhärayämi,
gandhasya upari haridräkuìkumaà samarpayämi.

Offer akshatas on padukas.

` ïIicNmy sÌ‚rve nm>,


A]tE> pUjyaim,
om çrécinmaya sadgurave namaù,
akñataiù püjayämi.

Offer flowers and garland.

` ïIicNmy sÌ‚rve nm>,


pu:pE> pUjyaim,
pu:pmala< xaryaim,
6
Shri Guru Paduka Puja Vidhi

om çrécinmaya sadgurave namaù,


puñpaiù püjayämi,
puñpamäläà dhärayämi.

Aw AcRna,
atha arcanä.

Offer flowers or akshatas for each name of Pujya Gurudev.

` Ajay nm> om ajäya namaù ` %TsahvxRkay


` AVyyay avyayäya utsähavardhakäya
` @kSmE ekasmai
` Aivnaizne avinäçine
` Aae»arivde oìkäravide
` AicNTyay acintyäya
` ké[asagray karuëäsägaräya
` Aàmeyay aprameyäya
` kmRpray[ay
` AiÖtIyay advitéyäya
karmaparäyaëäya (20)
` Ainketay aniketäya
` kalatItay kälätétäya
` Anuzasniàyay ` kEvLySvêpay
anuçäsanapriyäya
kaivalyasvarüpäya
` ANt>sai][e antaùsäkñiëe ` k«taTmne kåtätmane
` ANtyaRimne antaryämine (10) ` k«tk«Tyay kåtakåtyäya
` AanNday änandäya ` gIta}any}àcarkay
` AaTmSvêpay ätmasvarüpäya gétäjïänayajïapracärakäya

` Aa'!GlÉa;aivÊÄmay ` gurve gurave


äìglabhäñäviduttamäya ` gu[atItay guëätétäya
` $Zvray éçvaräya ` ¢Nwk«te granthakåte
` %darùdyay udärahådayäya ` icNmyay cinmayäya

7
Shri Guru Paduka Puja Vidhi

` iDÚs<zyay ` xEyRàday dhairyapradäya


chinnasaàçayäya (30) ` naray[ay näräyaëäya (50)
` jgdaTmne jagadätmane ` injanNday nijänandäya
` jgTsai][e jagatsäkñiëe ` inrpe]ay nirapekñäya
` jniàyay janapriyäya ` in>Sp&hay niùspåhäya
` ijteiNÔyay jitendriyäya ` inépmay nirupamäya
` jIväüEKyivde ` inivRkLpay nirvikalpäya
jévabrahmaikyavide ` inTyay nityäya
` jIvNmu´ay jévanmuktäya ` inrÃnay niraïjanäya
` jI[RmiNdraeÏarkay ` prmay paramäya
` präü[e parabrahmaëe
jérëamandiroddhärakäya

` tpaevniz:yay ` pavnay pävanäya (60)


tapovanaçiñyäya
` pavkay pävakäya
` tpiSvne tapasvine
` pué;aeÄmay puruñottamäya
` tapnaznay täpanäçanäya (40)
` àsÚaTmne prasannätmane
` tIwRSvêpay térthasvarüpäya
` )lasi´rihtay
` tejiSvne tejasvine phaläsaktirahitäya
` dehatItay dehätétäya ` b÷É´ay bahubhaktäya
` ÖNÖatItay dvandvätétäya ` bNxmaeckay bandhamocakäya
` †Finíyay dåòhaniçcayäya ` äüinóay brahmaniñöhäya
` xmRs<Swapkay ` äüpray brahmaparäya
dharmasaàsthäpakäya ` Éynaznay bhayanäçanäya
` xImte dhémate ` ÉartgaErvay
` xIray dhéräya bhäratagauraväya (70)

8
Shri Guru Paduka Puja Vidhi

` ÉUçe bhümne ` ïuitpargay çrutipäragäya


` mhavaKyaepdezkay ` ïaeiÇyay çrotriyäya
mahäväkyopadeçakäya ` sÛyaisne sannyäsine
` mh;Rye maharñaye ` smbuÏye samabuddhaye
` mxurSvÉavay ` siCcdanNday saccidänandäya
madhurasvabhäväya
` svRihticNtkay
` mnaehray manoharäya sarvahitacintakäya
` mhaTmne mahätmane ` sTys»Lpay satyasaìkalpäya
` mexaivne medhävine ` sNtuòay santuñöäya
` ytaTmne yatätmane ` saxve sädhave
` y}k«te yajïakåte ` sumnse sumanase (100)
` laekàisÏay ` suùde suhåde
lokaprasiddhäya (80)
` Svy<Jyaeit;e svayaàjyotiñe
` vaiGmne vägmine
` iSwtà}ay sthitaprajïäya
` ivÉve vibhave
` ]mazIlay kñamäçéläya
` ivnaediàyay vinodapriyäya
` }anmUtRye jïänamürtaye
` ivnyzIlay vinayaçéläya
` }anyaeigne jïänayogine
` vItragay vétarägäya
` }ant&Ýay jïänatåptäya
` vedaNtve*ay vedäntavedyäya
` inTyzuÏbuÏmu´Svêpay
` zaNtay çäntäya om nityaçuddhabuddha-
` zaiNtàday çäntipradäya muktasvarüpäya (108)

` zaôaeÏarkay çästroddhärakäya ` ïIicNmy sÌ‚rve nm>,


om çrécinmaya sadgurave namaù.
` zuÏsÅvay
çuddhasattväya (90)

9
Shri Guru Paduka Puja Vidhi

Offer incense stick.

` ïIicNmy sÌ‚rve nm>,


xUpm! Aaºapyaim,
om çrécinmaya sadgurave namaù,
dhüpam äghräpayämi.

Offer ghee lamp.

` ïIicNmy sÌ‚rve nm>,


dIp< sNdzRyaim,
om çrécinmaya sadgurave namaù,
dépaà sandarçayämi.

Uncover the naivedya. Offer a little water and tulsi leaf


into the naivedya.

Take a little water in a spoon and offer naivedya.

` ïIicNmy sÌ‚rve nm>,


mhanEve*< invedyaim,
om çrécinmaya sadgurave namaù,
mahänaivedyaà nivedayämi.

` àa[ay Svaha,
om präëäya svähä.

` Apanay Svaha,
om apänäya svähä.

10
Shri Guru Paduka Puja Vidhi

` Vyanay Svaha,
om vyänäya svähä.

` %danay Svaha,
om udänäya svähä.

` smanay Svaha,
om samänäya svähä.

` äü[e Svaha,
om brahmaëe svähä.

Offer water for drinking and washing hands.

mXye mXye Am&tpanIy< smpRyaim,


punracmn< smpRyaim,
madhye madhye amåtapänéyaà samarpayämi,
punaräcamanaà samarpayämi.

Offer dakshina.

` ïIicNmy sÌ‚rve nm>,


suv[Rpu:pdi][a< smpRyaim,
om çrécinmaya sadgurave namaù,
suvarëapuñpadakñiëäà samarpayämi.

Offer camphor arati.

Aw m¼lnIrajnm!,
atha maìgalanéräjanam.

11
Shri Guru Paduka Puja Vidhi

` n tÇ sUyaeR Éait n cNÔtark<


nema iv*tae ÉaiNt k…tae=ymi¶>,
tmev ÉaNtmnuÉait sv¡
tSy Éasa svRimd< ivÉait.
` ïIicNmy sÌ‚rve nm>,
m¼lnIrajn< sNdzRyaim,
om na tatra süryo bhäti na candratärakaà,
nemä vidyato bhänti kuto'yamagniù.
tameva bhäntamanubhäti sarvaà
tasya bhäsä sarvamidaà vibhäti.
om çrécinmaya sadgurave namaù,
maìgalanéräjanaà sandarçayämi.

Aw rajaepcar>,
atha räjopacäraù.

icNmy AartI,
cinmaya äraté.

Light the arati and wave in front of Pujya Gurudev.

Aarit ïIicNmy sÌ‚é kI,


idVy êp mUrit ké[a kI,
Aarit sÌ‚é kI,

cr[ae< me< %nke zaiNt smaye,


zr[agt kI æaiNt imqaye,
pap tap sNtap hr[ kI,
Aarit ïIicNmy sÌ‚é kI,
Aarit sÌ‚é kI,
12
Shri Guru Paduka Puja Vidhi

ved %pin;d! gIta kae gaya,


xmR snatn i)r se jgaya,
zuÏ nIit àIit z»r kI,
Aarit ïIicNmy sÌ‚é kI,
Aarit sÌ‚é kI,

isÏbai–f kI tpaeÉUim me<,


inTy ibraje gué hmare,
É´ ùdy AanNd öaet kI,
Aarit ïIicNmy sÌ‚é kI,
Aarit sÌ‚é kI,
ärati çrécinmaya sadguru ké,
divya rüpa mürati karuëä ké,
ärati sadguru ké.

caraëoà meà unake çänti samäye,


çaraëägata ké bhränti miöäye,
päpa täpa santäpa haraëa ké,
ärati çrécinmaya sadguru ké,
ärati sadguru ké.
veda upaniñad gétä ko gäyä,
dharma sanätana phira se jagäyä,
çuddha néti préti çaìkara ké,
ärati çrécinmaya sadguru ké,
ärati sadguru ké.

siddhabäòi ké tapobhümi meà,


nitya biräje guru hamäre,
bhakta hådaya änanda srota ké,
ärati çrécinmaya sadguru ké,
ärati sadguru ké.

13
Shri Guru Paduka Puja Vidhi

Offer flowers.

` ïIicNmy sÌ‚rve nm>,


pu:paÃil< smpRyaim,
om çrécinmaya sadgurave namaù,
puñpäïjalià samarpayämi.

Do pradakshina namaskara.

` ïIicNmy sÌ‚rve nm>,


àdi][nmSkaran! smpRyaim,
om çrécinmaya sadgurave namaù,
pradakñiëanamaskärän samarpayämi.

With folded hands ask for Pujya Gurudev’s grace,


blessings and forgiveness.

Aavahn< n janaim n janaim ivsjRnm!,


pUja< cEv n janaim ]mSv prmeñr.
ävähanaà na jänämi na jänämi visarjanam,
püjäà caiva na jänämi kñamasva parameçvara.

Take some water in right hand and offer to Pujya Gurudev.

kayen vaca mnseiNÔyEvaR buÏ(aTmna va àk«teSSvaÉavat!,


kraeim y*t! skl< prSmE naray[ayeit smpRyaim.
käyena väcä manasendriyairvä buddhyätmanä vä prakåtessväbhävät,
karomi yadyat sakalaà parasmai näräyaëäyeti samarpayämi.

Take a flower from the Padukas, smell it and keep it aside.

14
Shri Guru Paduka Puja Vidhi

Feel that Pujya Gurudev has entered into your heart.

%Öasnm!,
udväsanam.

` ïIicNmy sÌ‚rve nm>,


ywaSwan< àitóapyaim,
punragmnay c,
om çrécinmaya sadgurave namaù,
yathästhänaà pratiñöhäpayämi,
punarägamanäya ca.

zaiNt mÙ>,
çänti mantraù.

` pU[Rmd> pU[Rimd< pU[aRTpU[RmudCyte,


pU[RSy pU[Rmaday pU[Rmevaviz:yte.
` zaiNt> zaiNt> zaiNt>.
om pürëamadaù pürëamidaà pürëätpürëamudacyate,
pürëasya pürëamädäya pürëamevävaçiñyate.
om çäntiù çäntiù çäntiù.

. ` tt! st! .
Om Tat Sat

15

You might also like