You are on page 1of 122

acyuta-grantha-ml prathama pupam,

r-lakmdhara-viracit
r-bhavavan nma-kaumud
praka-kopet
praka-sthnam
acyuta-grantha-ml-krylaya
k
acyuta-grntha-mly
prathama pupam
r-bhagavan nma-kaumud
mmsvra-pra-r-lakmdhara-viracit
mms-dhurnantadeva-nirmitay
praka-kay sahit |
r-man-mdhva-sapradycarya-daranikasrvabhaumashitya-darandycrya-tarka-ratna-nyya-ratnagosvmi-r-dmodara-stri
ippany pariktya saodya; sampdit
kym
acyuta-grantha-ml-krylayt
prakit
vi-sa 1984
prakaka-r-gaur-akara goyanak, acyuta granta-ml
krylaya, k |
mudraka-r-madhava viau parakara, jna-maala yantralaya,
kabra-caur, k |

r |
prakakya mantavyam |

mahad idam asmka pramoda-sthna yadasy-pratnn


saskta-granthn jryat mm aeat gantu copakrntn
mudraa-pracrdibhi samuddhrya satyvayakatve pracalatm
apracalat ca granthn hind-bhntarea sayojya mudraapracrdibhi sajvanya-samadhigattma-lbhy acyuta-granthamly prathama-pupa-bhta r-bhagavan nma-kaumudnmaka pustaka prakam upagatam |

iya hi grantha-ml guru-varya-r 108 parivrjakcryamahari-kalpn r-mad acyuta-svmin nmnnusyteti mahat


saubhgyam asy |
ete svmi-mahoday dharmasya jnasya cvinavar tanum
adhihydypy asmsv eva vidyotanta iti nnam apara pramodasthnam, asmd vidita-veditavyn mahtmano bahavo jijsavastattattvam anysendhi-jagmur yad jttvmtam anute sarvo'pi
bhgyadjana | pkhaa-pari-prite dr-ktropadenurge
svecch-prama-bhte'tra kalau mahnta ete svmi-mahnubhv
dra hdi sthpayanti pratna-purua-raddhm it-d eva
praamy daray ca mah-bhg | rddhay helay v sakd api
samuccarita mahan nma vyapanayati durita-jla, ca kalyaparamparm iti mahat vacasy-sthmdhyaivsy grantha-mly
nma samadhigattma-lbha-prasdnm acyuta-svmin-nmn
samudkita taccararitair asmbhi | mahan nmnusyteya
grantha-ml m upaden anusarant pracrayiyati jna
samudbhsayiyati ca dharma-svarpam iti me dh praty |
anvartha-nmnya bhagavato nma-mhtmya bodhayant
r bhagavan nma-maumud paurikn nma-mhtmya-pratipdakn vkynm artha viadayati, sagamayati ca tni vkyni
smti-vkyebhya | upapaty pramai ca samupetam ida pustaka
bhaktn-mano-vinodya, bhakti-svarpe vivada-mnn sandehasamun mlanya, jijsn ca kte
bhakti-svarpa-prakanya kamata iti sarvo'pi jana pratyt | atra
grnthasysya mahimna na skalyena varayitum icchaty aya
jana, granthasya purovartitvd tmana cpavt |
ida pustaka r-madbhir crya-gosvmi-dmodara-strimahodaya svadhna sampditam | prasiddha hi vaiduya rmat gosvmi-pravar, virut cai vikuh pratibh, prathit
ca nava-nava-viayghin omu | nnam d eva virutavaiduy mahnta pustakam etdk sampdayitu prabhavanti | tac
ctra saghaitam ity apara saubhgya grantha-mly asy |
asmahe pustakm ida bhratynm asmka hdayt
pratidina vilupyamn nma-raddh dh-kariyati, dram
utsrayiyati nma-mhtmya-pari-panthina kutarkn |
r-matm acyuta-svmin caraayo saraddha praat
vaya rmat cryamea ca pustakam idam adya jana-sdhraagocar-bhtam iti nivedayati |
vinayvanato
goyanakopkhyo gaur-akara

phe
sampdakya vaktavyam |

rmad dhanu-madbhma-madhvntarymi-rma-kavedavystmaka-saccidnanda-vigraha-pratamhldin-akty abhinn-kata-svarpa-premvatrabhagavat-r-r-gaura-ka araam |


nikhila-ruti-mauli-ratna-mldyuti-nrjita-pda-pakajnta ! ayi
mukta-kulai rupsyamna paritas tv harinma saraymi |
iha kila cetancetantmakatvena paricyamne vairica-prapace
cetnasyaiva skt-parampar-sdhrayencetanapravartakatnubhavikty atra
na kasypi vaimatya, kintu cetana-pravtte svrtha-kruynyataravypyatvaniyamena pravttim prati kraatvena kpta-jnasyea-sdhanatvaviayakatym apy vivddvayake pravartaka-jnyaviayatpanneasya pravartamna-prayojana-svarpate phalasya
cecchntarnadhnecch-viayatvecchntardhnecchviayatvbhy mukhya-gaua-bhedto dvaividhyt sukhatat-sdhanarpasya punar api nityatvnityatvbhy mukhyasya
datvdatvbhy ca gauasya pratyeka dvirpatay
tatrda-gauasydharmatvena da-gauasyrthatvennityamukhyasya kmatvena nitya-mukhyasya mokatvena vyavahrd
dharmrtha-kma-mokkhya-pumartha-rpatvena cturvidhya
paryavasyati |
na ca bhmn darana-vieartito dukha-smnybhvasy
aiva moka-rpatay tasya ca nityatve'pi sukhatvbhvt katham iva
nityam ukhyatnupadam ukt sagacchatm iti vcyam |
yat prattcchy vaktroccryate abda sa evrtha
ityanubhavam anuruddhya pravttd yatpara abda sa abdrtha itinyyd vividha-prasthnni pracra-yad bhircryair virbhviteu
stratvena sampratipanneu mah-vkytmaka-stra-bhedpattiparijihray prti-svika-rpea tat-tat-pratipdyavieasyaikatvevaa vcye'rthd eva tatratya mukhyatvam api tatra
nntaryakameveti tadyetareu pratipdyeu tannirpitgtvam
artha-samja-labdham eva cgam agatvd eva svgyanurundhna
pradhnntareprdhnntarea ca visa-vadamnam api na
katikara, katikara ca virodha pradhnnm eva mitha, virodh
caika-viayatym tmna labhaye, tata
cnadhigatrthdhigamakatva-rpa-pramya-rakrtha
strntarena pradhnatvena prampitam artham aprampayad eva
stra pramatm anute nparatheti stya-pradhnapratipdynm api sagotra-kalaho drpeta, ata ca mukher
dukhbhvat sagiramni darannhodsnni khalvanynyam
eva viaya pradhnatvena pratipdayanttme hi tebhya rotavy
sthey ca |

muktitattva punar asyaiva pradhnatvena patipdakd


darant rutvstheyam ity eva nirapeka-vaiduya-sarai | etat
para ca stra mukter tma-lbhtmakat pratijnnam tamana
saccidnanda-rpat siddhntayatty arthn muktir nitya-mukhyaphaltmikcyeta cet k hni |
etdaitad adhigatau caitadya-sdhannm anulanacinty skd rd upakrakatbhir-bhya-smapyey sakalanena
puna catvro vibhg karma-jna-bhakti-yogkhy |
eu ca cittasthsnut-rpasya yogasya tu kartavyamtrpekayatvena prva-nirdia-traye'pi
sahakritvenopdeyatay sarva-pathnai sdhana-pravaai,
sgrhyatau-cityam vahati, bhakti-jnayor udayasya tu prathamasm karma-prayukttiaydhnanair apekya-kla, tad hi uddhasatv sis-dhayiavo nisargato dvividhkecana viaya-mtra-jtavairgy nirvtukm bhavanti, apare ctmopalavdha-km bhagavat
kathdyanurgio bhavanti,
iystu vieaprve syujydhikaria, uttare smpydy
adhikaria | aya ca vieo 'ndi-sasra-pravha-patitn vicitrasaskra-vipaktrima-ruci-bhedn jvn svbhvikatay na
paryanuyojyatm arhati |
eva ctra bhakti-abdo bhajaty anayeti vyutpatty ktino
bhulikatvena sajrthakena v ktic nipanna sdhana-paro, na tu
bhajana bhaktir ity eva-prakarea phaltmik premalaka
bhaktm abhidadhti |
ittha ca sdhana-bhaktitvkrnteu bhyo'tibhyas svapi
bhedeu bhajanynuklat-prayojakatvennugat-bhtev api
bhaktycrya-pravara-mahtmam rdhanya-r-prahlda-samavetabhakti-vibhjakatva-prakraka-ttparya-viaya-sakhayray
bhakti-vibhjakn ravaatvdn navatvasyaivparasakalabheda-sagrhakatvencrya-rpair abhyugamd, anya-rp
bhaktitva-vypyasypi vypyatvena bhakti-vibhjakatvnupapatte ca
|
atra ca krtanetarev asvapi
vaktrapekrcanydisampdanamano'vadhndnm apekat
paryattaty aviiatay krtanam eva sajty-parasdhanebhyo'lpopa-karaakatm avalambamnam pekika
saukarya bhajate |
asya ca nma-llbhy vidhdbaya-litve'pi ravaasmaradhyayandy apeki-ll-ttadanapek-prayukta-bahulajvoddhr anuguya-samddhyot kyate nma, raddhdy
antaraga-deakla-aucdi-bahiragasadhrcnatnusytebhyudayikanai reyasika-sdhanavndebhya sarva-niyama-nindhamataynikhila-pumartha-yvad
upya-parivrahimnot kpyatetam ca sa |
tnmni bhagavan nmni jva-pada-mtra-bhj subhagambhvukatbh-gandheynyevety locye-vaitat-prabhvn

prakayant kusaskra-santam asam utsrayant sttvat locanajva jvn tarpayant nirmatsara-vipa cinmnasakairavyullsayant srasata-rahasya-vidnanda-payodhn
taragayant nirvicikit samanvarthbhidhn nirmit r-bhagavan
nma-kaumud nma-tattva-vubhutsu-durdaiva-paalkd
ambinydyvadhi tirohitpy adhundhiki prakamn vijayate |
+++++++++++++++++++++++++++++++++++++++
++++++++++++++++++++++++++++
pariccheda-traytmake smin nibandhe nibandh tvad dime
paricchede pura-vacannm aidamprya nirinur etem
avivakita-svrthatva-svrtha-paratve vikalpyntye'pi bhagavan nmakrtanasya ppakaya-hetutvam apargat pratipadya svato vety
eva dvaividhye'pi ee raddhdispekyea tan nairapekyea veti
vicgni saayn pradarya, yadyamate vede'pi
kryatparabhgasya iva svata prmnya tad itaramantropaniadan tu tad agatasyaiva katha cittattva-tasya
guror matena purya-svata-prmnyasya duraivetya-vivakitasvrthatvam em pdayanna upaniada-vie rty gurumata
pratikipy opaniad-prmyam abhyupagamypi pura-vacasm
rthvdikat vyavasthpaya-tm e matena purnm
avivakitrthat prva-pakayitv, siddhnta-patham avataran
pukarkarty dharmntare paura prmyam urat-ktypi
nma-krtane 'rthavdat pratipdayanty artha-vdatvasyvidhitva-vidhi
eatv-tatparatva-rpatnupapatt pradarya, vivakitrthaparatva puravkyn vyavtihipat |
dvityasmina tasmistu bhagavan nma-ktanasyeappakaya-sdhanatva-siddhntam virbhvayan pratikiptam api
tasya pargatvena tathtva dvirbaddha-subaddha bhavat
tinyyena puna pratikipan vyavasth-vikalpa-samuccayeu
adbasvrasya-bhaga-bhayena vyavasth-vikalpau bihya smrtapryacittgat-mukhena samuccayam avalamvya tarka-pramasudhena prabandhena kevalya-savistaram upavarya tadanvayapratiyogina copadara nma-krtanasthpargat-bodhakya-mnavacana-vien samanvyya ravadn prateka-paramapumartha-sampdakatva-parypti prasdhya karma-janya-saskrasthayo aktyor narakot-pdakatvacchedakatvena siddhm ekm
ucchindnenpi smrtapryacittennivarty
sajtyotpdakatvacchedakatvena siddh parmen samlaghta
ghnata sdhana-bhakti-smnyasyaivdharmavsanty antanirsapaimna nirya, sva-pradhnam eva bhagavan nma-krtana
ktsnappakaya-hetur ity upasamahrt |
ttye tatra nma-krtane prati-tipayiitavyasya kaivalyasya
yvad durita-nivartakatvacchedaka-koau tat sahakri-kukau v
sdhanntar-nivea-phala-katy paryavasannasya pari-panthinm
api vyavasth smrtopynm api stryatvenn anuna-lakao

bdho m praskd iti prakrantare-rayan ee ca tdm api


nirkurvan raddh-nibandhanm en siddhntayiyan prsagik
bhakter apy adhikrit rocayamno bhakte rati-rpatsamarthayamno rate ca sthyitvena rasatva-yogyatym
apekyamlambanoddpana-vibhvnubhva-sacribhvnuddian sakd-asakt krtana-paratva-pratta-paura ca
mitho vorodha pariharan madhye cbhsa-padrtha vivvann
adhikritvacchedakatvena vivakity raddhy sketydinibandhana-nma-krtandhi-krya-bhvpdana-prvakatadydhikra nidarayan parama-siddhnta-saraim rayas tu
prasagata purn vedatvam upapdayan vedatvena puratvena
ca vyavahrasya prayojaka nirdian prvoktarty raddhpekae
cakrakdi-donudbhavayan nirvacacnuagikn viayn sakd
asakt krtanam anutaptn anutapta-kartavyatvena sagamayan
sakt-krtanasy-prrabdha-prcngha-nirsakatva prasdhayan
krtanasygha-vidhtakatvena mukti-sdhanatvena ca dvairpye tad
agatpanna-dharmm api tathtvam upavarayan krtanasya
kriytvena mokopyatm kipan yay prany mocakatsya t
nirpayan prvokta-siddhnta-jvtu-rp-rut ctra prmayan
samasta-vyastatvena nmn phalnut pdakat vikalpayan
vastasypi tasya tatt pramivan samastn tu saskrapracaydhyakatvam apti viitatm upodvalayan bhagavan-nmakrtand eva sakalghakayo moka ceti saparikara-bandha-ratnam |
eva tarkopabhita-ruti-smti-puretihsdibhir avadhritam
api sdhanntar nirapekasyaiva bhagavan-nma-krtanasya paramapururtha-prpakatva, nntaryakatay kaimuttya-siddham aen
artha-nivartakatva ca, tathpy andi-vividhavsanvsita-cetas
baddha-mlai vicikits npasaraty eva yad nmna
abdtmakatvenrthopasthpakatva-rpa-da-pham antarea
npara-kim api nicetu suaka, na hi sitnala-kpdiabdoccrad evnane mdhurya-dhaccheddayo 'nubhyante
kenpti ?
atra kecit-sasrim ajnm asmka kartavya-niryakatve
stram eva paramptam upadeakamatas tena yad artha yad
upadia tad artha tad asmbhir vidheyam ihnyad anakanyam
eveti vadanti |
ida cottara vstavikam api raddhlubhyo rocamnam enn
eva prayitu kamate nokt akm apanodayitum |
anye-punar mmn krtyamnasya nmina eva skt tdaphalasampdakatva, yogakema-sdhraa-prayojakatay tu
paramparay nmno'pi tan na nivryata iti pratipdayanti |
apare tvcrya-dey vastu-aktau buddhya anapekad
uccryamnm aniha-akti-sambaddho bhagavn karuay
prasadya nma-krtakon mukh-bhya tnanu-ghya bhavbdher
uddharatty eva samdadhati |

etad uttaram apyptaramayam eva,-sitdn jaatay


tdatvpatti-nirse'pi vidhitsita-krtana-karm-bhtanmrthasya ca
cetanatvena sarvajatvena satya-sakalpatvena nikhila-aktikatvdin
ca tath-karttvasya sarvathopapattv api sketydiu bhagavato
'nuddeyatay tatratya-nma-krtana-vidhyaka-strm
ananuhpakatva-laka-prmypatte |
nma-tattva-rahasybhijcrys tu-kevald nmna eva
prvoktam akhila-smarthyam upapdayanti |
soppattikam atram enam avajigamiubhir dvidamihvadhystheyam-aucitya-prpte samlocita-cary yat para abda sa
abdrtha iti-nyya-saraer anusarae, prsagikataygatay v
abda-tattva nirpayatm etad anugua-vacsyansthya tat
tattvasyaiva prdhnyena nirpaa pratijnat paddhatim adhysya
avdasya nicikubhi pramtavyam |
eva ca abdasya bhautikat pramparikhakrikat jaavibhut-nn-prakrvastut v pratiyanto vyavahra-svarpamtr-lakarm en pratyurnaitvat kpi kati, jtu cid
uktevanyatamasminn api prakre tathyat cet prattipattra
pratipadyaren cyaver anneva tad abdgamagha-patht,
abdgamino hi abdasya tadya-vcyrthena sama
tdtmya-siddhntayanto'rthagn dharmn abde'bhyupagacchanto
nmini bhagavati vartamnn bhavamocakatvdn nmny api
naisargiknupp-padan |
na cettham api sitnaldi-abda-sthalypad uddhra katham
iti ccyam ?
may-vijmbhaa-liny pda-vibhtau vtti-mad arthasmnyasyaiva mybhibhtatva-vypyatva-niyamd, arthbhedamtra-prayojye krye abdena smpdanye'rthbhi-bhavbhvo'pi
sahakrti sitdy arthnm abhibhtatvena sahakrya-bhvd
arthbhi-bhava-rpa-pratibandhakd v na kpypatti, pratibandhakbhvasyotpdaka-smagr-ghaakaty sarvasammatatvt |
na caiva bhagavada-tt-paryaka-sketydiu
bubodhayiitavya-paribhitrthnm apy abhibhtatvena
tatratyanmno'bhia-phalnutpdakatv-patti, siddhntita tu
tatrpy anyatratyajtyam eva phalam iti vcyam ?
tatra kla-vidnm uttejakatvasypi kptatvd iti| strasiddhnta-siddham etan nma-svarpa r-mad crya-pjyatamar-rpa gosvmi-pd
vcya vcakam ityudeti bhavato nma ! sarpa-dvaya
purvasmt param eva hanta karua tatrpi jnmahe |
yas tasmin vihiyt-pardhanivaha pr samantt bhave
dsyenedam upsya so'pi hi sadnandmbudhau majjati
ittham upanyabhntsu, vieas tvkarditovaseha |

asy ca r-bhagavan nma-kaumudy praet mmspvre-vipacin mrdhanyo r-ml lakmdara kadsdityasya


skmatama-prampakasynupalambhato yvad upalabdham eva
jijsu-vnd-yopahyate, grantha-karyya paca-daa-atatamaakbdt prva bhuva janmanla-cakreti pramtu akya,
nirdibdsannasamayvadhi r-vndvana-madhysnairasmad
upajvya-prva-puruia pjya-pdair mdhva-sapradycryai rmad-gopla-bhata-gosvni-caraai sandbdhe asndarbhparkhye rbhagavata-sandarbhe prakta-granthya-nmanirdea-purassara snu-prvka-vkya-vieasyoddhtatvt |
saundarya-laharvykhyt-prabhtivanekeu lakmdharanmakeu katamoyamasmadyo mahbhga iti tu niretum adhunpi
npri | etad dea-viaye'pi na kicid api paryacyi |
r-bhagavan nma-kaumudy prakkhya-ky kart
mms-dhurandhar-padevasya snur anantadevo 'nurpa ca
vaiduye'pi pitur devopkhya-mahrtra-brhmaa khiya-saptaatbdta prva-msd iti katham api sambhvayitu akyate |
anyor ml-kayor mlasya pustaka prakhytacaravaidukair dvaita-rahasya-pratihpaka-dhurair mdhvasampradycryair racanya-caraair asmttta-gosvni-r-gopllamahrjair mahat yatnena saghya purua-kramgate svena
vardhite ca r-vndvanasthe 'smdya-r-madana-goplapustaklaye rakita tatra virjamnai sagta-vit-iromaibhir
mdhva-sampradycryai pjya-pdsmad bht-vidy-bhaar-vanamli-lla-mahrjai ca preitam eka uddha ca, dvitya tu
bahutr-uddha nayaplbhi-jana-k-vsi-vinaydy alakatakesaryupkhya-r-padmanbha-arma-paitasya saukaryrthamnyi, vihita ca bhri sahyakaenenuddhenpi |
kays tvekam eva pustakam ukta-kesari-mahtmana eva
prptam, dam akaitavam upakrtaiaya vidadhata mahaya
yenopamimmahe na tdaam upamnam upalabhmahe |
mla-pradhna-pratipdya-prayojaka-karm-bhta-vndias tusamparka-gdhnu-manas may parampar-paricaryaypytmna
pipaviamena sthala-vieeu ipany samayojit mlake |
ittha viaya-scydin ca saparikareya kaumud r-mat
vidylaydi-vividhnaukaraya-sat kartavya-srtha-kkriyamakamalena vijavarea vidynurgi saujanydi-gua-evadhinbhagavad-bhakti-bhj rehi-varyea goyakakopkhyena r-gaurakara-gupta-mahodayena prakayitum upakrntym acyutagrantha-mly pratham upatvena bhagat-kp-strea gumphit
ky-jna-maala-mudralaye praka nt |
yukta caitat ka khalvanyo gaur-akaram antarea ky
jna-maalena rtrindivasthsnu kaumud prakayitum arhati,
obhatetam kila viia-sammna-bhjana-r-mad acyuta-svmikp-prasdopta-vja-mnasd uditvaralaty kaumud-svarpa
prasna-tallaja |

klekhdikam anyena vidhpyda-bhramnauklyam


carior atratya-viva-vidylaye 'dhypakasya rta em0 e0
padavkasya mahatopanmaka-r-gag-prasda-arma-paitasya
sadhanyavdam upakra-garim vivajannatay sapramoda
vibhre, mda-janamatimndya-nibandhan
mnuyakanntaryaka-doa-prayukts trur upekya marlapaimna ghaylavobhij nirmatsar r-bhagavan nmakaumudy pyam svdayeyu samanuhaveyu caitad
utthaniratiaya-tpti-parampar-mitysno mudh vistard viraman
pryat cnena vyprea sarvntarym bhagavn gaura-katanu r-r-rdhik-ramaa iti tadya nma bhagavat
prrthayamna tad eva
yad-bhso'py udyan kavalita-bhavadhvnta-bibhvo
da tattvndhnm api diati bhakti-praainm |
janastasydtta jagati bhagavan nmatarae !
kt te nirvaktu ka iha mahimna prabhavati
ittha krtayamna prakta-vaktavyam upasaharati
r-r-gaura-ka-jayantyrman mdhvasampradycrya
phlguna-pauramsydranika-srvabhaumashitya1989 vaikrambde
daradycrya
tarkaratna-nyya- ratnakym
gosvmi-dmora str |

iti am

r-bhagavan nma-kaumudstha-viaymnukramika
scipatram
pura-vacanya-vivakitrthatva-pratipdana-nmake prathame
paricchede
bhagavan-nmtmaka-vastu-nirdea-rpa magalam |
vihhalkhyrc-vigrahasya bhagavatas tda tad |
rpa tad |
punarapdam eva bhagyantarea tad |
harasya bhagavato nirdetmaka tat |
sva-guru-sabddhrrtmaka tad |
samsokty guru-bhagavator nirdea-rpa tad |
prayojanakathana-prvako granthod dea |
vicrrambha |
vicrgni saayay |
granthasya parama-prayojanod dea |
prva-paka |
matntarea prva-paka |
uktobhayamatya-prva-paka-nirsrambha |

pukarka-mata-pradaranam |
punarkepa |
kepa-nirsopakrama |
kepnugua-vikalpita-paka-traye'vidhitva-rpa-prathama-pakakhaanam |
atra vidhieatva-rpa-dvitya-pakoccheda |
tatrivtat paratva-rpa-ttya-paka-nirsa |
punar apykepntaram |
tat samdhnam |
prathama-particcheda-sampi |
bhagavan nma-krtanasya purrthatva-pratipdana-nmake
dvitye pariccede
magalcra |
nma-krtanasya svtantryea ppakaya-sdhanatva-vicrrambha
|
tatraiva prva vicrga saaya |
atriva nma-krtana smrta-pryacittgam iti prva-paka |
prva-pakerayayeu vikalpa-vyavasth-samuccayeu katama
prakra svraya iti prastv |
ukta-prakreu samuccayasya samarth-karaam |
nma-krtanasya smarta-pryacitta-samuccitasygatve sapramkaraam |
ukta-prva-paka-nirsrambha |
kaevasyaiva nma-krtanasyea-ppakaya-sdhanatva-siddhnta
|
sdhana-svarpa-sdhanntarbhvetar-sdhanatva-vikalpair nmakrtanasthasya kaivalyasya vicra |
sdhana-svarptmakasya prathamasya nirsa |
sdhanntarbhva-rpasya dvityasya nirkaram |
itarsdhanatvasya siddhntya-svarpam |
siddhntita-kaivalye prakrntarekepa |
tan nimittatvpekayoktkepa-nirsa |
kaivalyasya bhaktau kraatve v vieaateti vicra |
kevala-nma-krtanasya ppakaya-hetutvopapdanopa-sahra |
prva-pakyasya nma-krtangatva-bodhakatvbhimataprakrasya samanvaya |
prsagiko bhakti-vibhga |
nma-krtandi-bhakti-nivartya-vsan-janak-dharma-nirpaam |
tatra siddhnta |
avntara-bahula-vicra-ghaita-tad upashra | magal-saanam |
dvitya-pariccheda-sampti |

bhagavan-nma-krtanasya kevalasyiva
pururthatva-pratipdananmake ttyasmin
paricchede

magalam |
bhakti-karmao sabhya sdhanatve niraste, sth-nisvanananyyena punar api vikalpa-vyavasthayor vyavasth jyyasti prvapaka |
ke cinmatena vikalprayd kepa |
vikalpa-paka-nirsa |
prakrntarea nma-krtanasyetargatvoktyvantara-prva-paka |
ukta-prva-paka-khaanam | prasagato vyavasth-nirsa ca |
matntarea punarvyavasthpdanam |
araddh-prayukty vyavasthy ak |
etan nirsa |
prsagikasya bhakter adhikri-vieaatvasya vicra |
atraiva bhakti-abda prtipara sdhanapraro veti vicra |
devnn gua-lignm tydi-r-mad-bhgavatya-pramena
bhakti-padrtho-ratir eveti nirpaam |
ukta-prama-vkyasya vykhyntaram |
bhakter vaidyena varanam |
bhakter lambana-varanam |
tasy uddpana-kathanam |
tadynubhva-sacri-pradaranam |
bhakte svarpe punar kepa |
uktkepa-parihra |
bhakter nma-krtangatvam |
raddh-bhakti-jna-vad adhikria paura pryacittam itarasya tu
smrtam iti vyavasthy upa-sahra |
bhagavan nmny eva sakd asakt krtana-dvraka-virodhak |
tat parihra |
vtti-svarpa-viayikak | tad uttaram |
raddhdimata krtane'dhikra ity atra virodhod bhvanam |
atraiva prasagd gati-smnya-nirpaam |
sketydi-nibandhane bhagavan nmoccrae 'dhikrikathanam |
smti-pura-virodhe siddhntyavyavasth |
ukta-vyavasthy punarkepa |
tad uddhra |
nama-krtane raddhdinairapekya-vyavasthnam |
atraiva punarkepa | etan nirsa |
prakrntarea raddhy punar adhikri-vieaatvak |
atraiva punr kepa |
etan nirsa |
prakrntarea raddhy punar adhikri-vieaatvak |
tat samdhnam |
nma-krtanasya kaivalye punar kepa |
tat parihropakrama |
prasagn mahad darana-mhtmyam |
bhakter adhikri-vieaatva-khaanopasahra |

nma-krtanasya kathamappapargatva na sabhavti-vicrasampti |


vttnvtta-nma-krtana-vyavasth |
angata-duritnupaleo'pi sakn nma-krtanata |
nma-kirtane dea-kldy anapek |
kva cichstre krtangatvena ryamn dharma-viem
apeky kaivalykepa |
tat parihra |
kriytmakasya nma-krtanasya mukti-sdhanatvkepa |
tat samarthanarti |
bhagavatya rutayo'pi bhagavan nma-krtana vidadhati |
nma-krtanasyetikartavyatdi-nirapekatve'pi katham iva
bhvanbhvyatvam itykepa |
tat pratikepa |
krtanyn bhagavan nmn samastn vyastn vokto
mahimeti vicra |
tatra siddhnta |
eva sthite smrta-pryacittn vaiyarthak |
tan nirasanam |
etan nibandhasya sphalya-sthpanam |
granthnte vastu-nirdetmaka magalcaraam |
nma-krtanbhiruci-prrthan
prakta-nibandhe truir api jt cen na dovaheti-samarthanam |
truir apy alakryamnetyudgra |
truir naivstti dhokti |
punarvara-pramtmaka magalam |
svaguru-stuti |
kaumutya-siddhgha-hritvakasya bhagannmno nirdearpa
magalam |
svya-kta-ktyatvikti |
rpa magalam |
ttya-prariccheda-sampti |
grantha-pratipdya-nirpante grantha-kartur abha-prarthandi |
grantha-sampti |
atritad vivecanyam
nirdia-scipatre mlnusreaiva viay prdarita, tvataiva
k-ymapi tat tan-mlnugminym didkita-viay sudar
nta prthakyena ky te samasciateti |

praka-sahit
r-bhagavan-nma-kaumud |
|| r-gaeya nama ||

r-gopla guru bhage ||

nmnaiva nayati yo bhavapa-bandha


dmnaiva yo vraja-vadhbhir ayatna-baddha ||
eva day-jala-nidhir nija-varga-vaya
sevya sa me'stu satata sukha-sindhureka ||1||
namasktya gurun sarvadedntrth-virodhata |
bhagavan-nm-kaumudy praka pravitanyate ||
2||
samyanirpitam idayadi ndriyante
dut nikamatayo hdi matsarea ||
ki tvat jvaravatm arucer na jtu
dugdhasya uddha-madhurasya vidaa syt ||3||
prekvatm adhikri bhagavan-nma-mhtmya-viaye nirayajnya cikritasya nirvighna-parisamptydi-kmo bhagavan-nmamhtmya-varanam eva magalam carati

om nama r-kya |
aha saharad akhila sakd udayd eva sakalalokasya ||
tarair iva timira-jaladhi jayati jagan-magala harer
nma ||1||
kruymta-nirjhara surasarij janmkara rvadh
llbja vraja-kmin-kuca-ta-kastriksthsaka ||
uttasa surayoit muni-mano-varayauadhpallavo
yasyghri sura-vallabha sa jayati r-puarkapriya ||2||
praka-sahit

kara-ruha-kuliair dviat carambuja-nakharakntibhir bhajatm


hdaya-granthn bhindan manasi nsiha
samullasatu ||3||
yad aghrireu-bjni janairusni mrddhasu ||
sadya suradrumyante r-dhara sa riye'stu ca ||
4||

ullasati locangnau jagadamadnni juhvato yasya ||


prathamhutirmanoja sa jayati deva pur bhett ||
5||
yat pda-padma-nakha-knti-taragajrya
jjambla-jghikadhiy na dhiyma-bhmi ||
nismasaukhya-jaladhir jayatdananta
so'smd gurur jagad anugraha-jgaruka ||6||
api ca
adha nisvn amanadatau pravasat
maem dya guagarima-nirmuktam api yam ||
mmnd dra ruti-rpa-carant savinaya
anair yatnd antarayati subhagn paribham ||
7||
ceta cakora-santoa-pyumbudhi-bddhaye ||
iya vistryate r-mad bhagavan nma-kaumud ||8||
aha iti | durita ppa dukha cety artha, duritanivartakatva vacand duka-nivartakatva tu rntn sadyo
virnty anubhavt saabdena rogdi-nivartakatva scyate, tad
ukta
sarva-rogopaamana sarvopadravananam |
ntida srvarin harer nmnu-krtanam iti ||
akhila samasta, na vidyate khila pariia vsan-rpa
yatreti saharaa-kriy-vieaa v, sakrd ityabhysn apekatva
sakd uccarita yena haririty akara-dvayam
itydi vacant sakaleti sarvdhikritva, jaganmagala jagat sakalakalya-prada
r-bhagavan-nma-kaumud |
sarvrtha-akti-yuktasya deva-devasya pakria |
yadvbhirocate n tat sarvrtheu yojayed
iti vacant | harer iti vieaatva-nirdeena ppakaye bhagavat
svarpnusadhnnapekatvam
avaenpi yan nmni krtite sarva-ptakai |
pumn vimucyate sadya sihatrastair vkaur iva ||
iti vacand, atra hari-abdena sarvaja sarvevara sarvdhra
paramtm yo vedntibhir myopahita caitanyam ityabhidhyate,

ahy ca sambandhavciny vcakatva, tata ca vivavaakrdi-abdn sahasra-nma-stritrntargat-nmpi na bahi


ppakayrtha prayoga te paramevara-vcakatvbhvd,
npytmdi-abdn jvevara-sdhraa vastvdi-abdavat |

r-r-gaura-ka araam |
bhagavat premada tasya nma nma naman yate |
savykya-bhagavan nma-kaumudyippan prati ||
1atreda vivecanyambhagavad-vcakat sahasra-nmastava-ghaaka-nmn y k-ktokt s na prmik, tath hi te
nmn bhagavad viayaka-bodha-janakatvbhve viyartham eva,
bodhakatve crtha-bodhaupayika sabandha abdev vayaka, sa
cbhidh laka v, dy ced vcakatva durnivram eva, dvity
cet katham dim-vinnyasy avasara, akya-sabandho hi laka,
aktyabhve katham iva lakay-ummeo, vcakatvbhve ca
kutasty aktir iti sudhioy vidkurvantu | yad apy ukta sahasranma-stotrntargatn nmn na bahi-ppakayrtha viniyoga iti
tad api nirmla, stotrd bahis te ppnakatva, ki kasypi pratibandhakasya sad-bhvduta bhagavad anupasthpakatvd, ndy,
tasya duvacatvd, nntya, tathtve suktotpdakatvam api te
durupa-pdm, eva ca prama pra-nilaya itydita pramaabdasya bhgavad upasthpakatvena magalrthakatydi-rp
nyya-darana-prathama-stra-vykhyne vivantha-nyyapacnandyabhi-yuktnm uktayo virudhyeran, syaya ca svapitkta-nyya-praka-k-bhlakre granthrambha-magalapadya-vykhyne nando nandano nanda iti iti sahasra-nmaghaaknanda-nma bhagavat paratvena vycakaa katham ivtra
pratpamcaran na sacukoca | etennupadamevtmdi-bdn
bhagavad-vcakatvoktir apdamynupdeya va, tma-abdasya
jvevara-sdhraasya cetanatva caitanyatva v
vcyanvacchedaka-nevaratvam ity anyadetad |
nanu rma-kdi-abdnma-sagrahpatti te
paramevara-vcakatv-bhvd bhve v rme ka-padaprayogpatti ke rm-pada-prayogpatti na caiva pureu
loke v dyata iti cet ? te'pi tad vcak eva tad viie paramevare
v akti, evamanyevapi abdeu draavyam | nma-abdena
prtipdika, tac ca dvividha rha yaugika ca, rma-kgovinda-nryaa-iva-akaretydi ram-ramaa-prvarramaetydi ca, tac ca vibhakti-sahita tad rahita v yath rma
ka itydi hari viu itydi, na ca vibhakti-rahitasypa-abdatvt
tasya ca niiddhatvd anuccraam iti vcya, viornmnukrtayedi ti vidhi-vihite niedh-pravtte, ki ca aktinyatvam apa-abdatva, na ca hari-vivdi-prtipadikasya akti-

nyatva tath sati gv-goydibhya eva vibhakty anutpdaprasagd, na hi goprtipadikasypa-abdatva vyavaharanti,


vkyrthnupayogitay na prayujate para, viu-nma tu dhivadadrtham uccryata evam eva ca icra, tad aya-lokattparyrtha, vior-nma strya-vairgyavat
rvadyadhikri-tatvamasydi-vkyrtham akhaa caitanya
lakaayopasthpayatu, bhaktn ca bhagavantam upasthpayatu,
tad ubhaya-vilakanm atirgi ca cala-paryantn tu kicid
upasthpayatu tat sarvath sakrtyamna sarva-doa-rnvinayati srya eva tamo-jla sarvbha ca prayacchatti ||1||
atra granthe bhagavn mahviaya bhagavad bhaktir mahprayojana mukti ceti scayan bhagavanta stauti-kruyeti |
puarka-nm bhakta priyo yasyeti vihhala ity artha,
yasyghri kruyam evmta tasya nirjhara iva, surasarid ag
tasy kara khaniriva, rvadhv ll kr tat-sambandhi abja
kamalam iva, vraja-kmin-kuca-ta-sambandh kastrik-sthsaka
1idam patato, yuga-rha-yaugika-rhe api bodhye | tatra
padghita-aktatvacchedaka-samudyatva-vatva rhatvam |
pada-ghaita-aktatvacchedakatv-bhvavat samudyatva-vatva
yaugikatvam | rhi-akyatvacchedaka-viia-dharmvacchinnaakta-pada-ghaita-samudyatva-vatva yogarhattva, vaiiaya
ca smndhikaraya-sagargea | rhyrayatvacchedaka yad
rhy arthatvacchedaka-vyadhi-karaa-dharmvacchinna-akta-padaghaita-samudyatva-tad vattva yaugika-rhatvam |
kastriky lepa iva, surayoit ka-patntva gatnm
uttaso bhaam iva, munimnas vakararthaupadhy
pallava iva ||2||
kararuhi kara-nakhni tny eva kulini vajri tair dviat
hirayakaipu-prabhtn hdaya-granthn vakasthalni granthaya
iva tn bhindan vidrayan, bhjat prahdddn hdaya-grnthn
pada-kamala-nakha-dptibhir bhindan ||3-4||
ullasati pradpte netrgnau jagato havi-sthnyasyvadnni
juvhato yasya mhrudrasya manojo mandana prathamhuti sa
pur bhett tripurrir jayatti ||5||
yat pda-padma-nakha-kntes tarageaika-deena
jryannayajjambla-paka ivaitda jya tena jghikadhiy
prasaraala-buddhn iy dhiy-citta-vttn niasmasaukhya-jaladhir abhmira-viayo na yacchiy ati-sukhina ity artha |
yad v yac chiyadhiym aviayo nsti sarvaj ity artha | so'smad
gurur jayatd, jgaruka svadhna ||6||
nirgata sva mamatspada ye viraktnm ity artha
adha-svmina, ama eva nadas tattau pravasat tihatm
aem dya-mukhya, gu viays te garim gurutva
bhras tena nirmukta rahita-sarva-sanysinam, api-

abdo'nuktadamdi-vieaa-samuccayrtha, mmnd ahakrd


dra nirahakra ya guru ruti ravaopalakit vidyopacarant
sevamn, antarayatiantar-mukha pratyak-pravaa sapdayati
savinaya vinta anair yatndity abhyas tatva-scitam | atra
amdisapannatva sarva-sanysitva nirahakratva vintatva
ceti ravadhikri-vieani pacabhir-vieaair uktni rutirpacarant anair yatnd iti ravady abhsa-sapattir ukt
antarayatti avadi-phala sktkara-ukta ata eva subhagn
parivha bhgyavantam, atrya lea1 pratibhsa
yath prauh kmin nisvnm adhiamati-nirdhanam api tat
tad deeu pravasantam api bahu-gua-nyam api kacana purua
subhagn paribham atisundara mmnd dra manaprvaka mnena satkrea savinaya anair
yatnddtapreadinntarayatti, yad v rutis tattvamasydivkyam adha paramevaram aem dya gua-garimanir
mukta nirgua-mmnd dra pratyakdimngocara paribham aparicchinna ya guru-svarpa nisvn viraktn
amanadatau pravasat antnmata eva subhagn na
vairgyt para bhgyam iti prasiddhe sdhana-catuayasapannn pratty artha, antarayati abhedena bodhayati savinaya
anair yatndity abhysdi-ttparya-ligopetatva scyate, nirguam
apy upacrea pratipdayatty haupacarantti ||7||
cikrata pratijnte-cet iti bhagavan nma-kaumudti granthanma kaumud candra-praka cakor pakhi-vie satoavddhaye samudra-bddhaye ca bhavati, iyam api prekvat ceta
cakora-satoa eva pyam amta tasymbudhi samudras tasya
bddhaye kriyate ||8||

atra rmad-bhagavan-nma-mhtmyapratipdakni puravacanny udhhtya vicryante


kim etnya-vivakita-svrthnyuta
svrthaparti ? yad svrthapari, tadpi kiskt-ppakaya-heto kasya cid aga-bhvena
bhagavan mma-krtana-ppakaya-hetu, uta
svaprdhnyena ? yadpi svaprdhnyena tadpi ki
raddh-bhakti-jna-vairgybhsasa-dea-klaviedi-spekatvena, uta tannairapekyeeti ?

cintyam etad, yatrrtha-dvayasypi praktatvam apraktatva v tatraiva lea,


prakte rute praktatvena kminy cpraktatay na lea-vyavahra, yady api
praktprakta-viayo'pi leo navyai svkftas tathpy asau vieaa-mtralitatsthale, yadi tu vieyasypi liaty lea eva syt tad abda-aktimla-dhvanis-tcchidyetaiva, na cpyayadkitdibhi praktprakta-leo'g-kto
vieya-lea-sattve'pti vcyam,

asya vicrasya sakala-ruti-smttihsapurgamrtha-satattva-sandeha-sandoha-latlavitra-caraa-nakha-candrikcala


anekrthasya abdasya vcakate niyantrite |
sayogdyair avcyrthadhkd vyvttir ajanam ||
itydi-siddhnta-virodhd, eva ctr-prkta-vieyasya
prthakyennirdetra leo, npi bda-akti-mla-dhvani prakativieyopasthpaka-padasynubhayrthakatvt kintu prakta-vieyabhty rater aliatay samsokti ||

sya rmad anantnanda-raghunthasya karukd


ambinm ukta-skti-sudhoddhrmrai smtipura-vacana-virodhbhsa-bhvita-nitnta-masaak-paka-prakalanena tasyaiva raghurjairomae sarvata prasmara-paramakruyasudhravasya nirakua-mahima-dhmani r-rmanmani svacetasa samdhnam eva prayojana tatra
kecid atishasiknm atyveo'yam
andyamno'pi mahpatana-hetur api bhagavan
nma-mhtmyam ananasya bhagavad upsansamna-saubhgyatvn nirkarartham andyate
granthasya skd viayam haatreti grantha-ity artha | puravacanni
sarvem apy aghavatm idam eva suniktam |
nma-vyharaa vior yatas tad viay mati ||
itydni, vicrga saayam hakiyetnti | ete svrtha
nmoccraasya ppakaya-hetutva-rpo vivakito na vety artha,
saaya-bja ca ppa-vieo loke vede cobhaya-vidh-vkyadarana, saayntarm ha-yadeti | kasya cid iti | manvdyuktaprya cittasyety artha | svaprdhnyena svtantreety artha,
saayntaram ha, tadpti | svtantrye'pty artha | raddh
stikya-buddhi, bhaktiparamevara-viaya-jna, viveko
vairgya viaye, abhyso nmvtti, dea kydi, kla
karmoparamdi, di-abdena ucitvdi, vicrgam avntaraprayojanam haasyeti | asya vicrasya raghu-rja-ikhmae rrma-nmani cetasa samdhna sthairya-vivsa-viea eva
prayojanam ity anvaya | tatra dvram ha-smtti, smtn
manbdi-pratn ca dvdabddi-nasya ppasya ktha-tan

nma-mtrea nirsa ityeva-rpo virodhbhso na tu virodha tena


bhvita kto nitnta masa cikkao dha ak-paka tasya
praklaneneti saaya-nirkaraa dvram ity artha | tatra hetum
har-mad iti | r-mad ananttay mukt ye yukti-sudhoddhr
yuktaya eva sudh-amta tasyoddhr-utkaa-dhr sr vaya
tbhir ity artha yukti-pada-sthne skti-pada-pha kvacit tatra
sktayo vkyni, ki-lakaasyetyata ha-sakaleti | gamo mantrastra rutydnm arthasya satatva tatva tatra sadehasadoha saaya-samha sa lat tasy lavitra lavana-sdhana
caraa-nakha-candriky acala ekadeo yasyeti, anennysata
sakala-saaya-nivartana-smarthya guro scita tasyaiva prva
gurva-bhedenoktasya prasmara-prasaraa-la parama-kruya
saiva sudh tasy aravasya, parama-kruika tvam evha
nirakueti | niravadhika-akti-yukte,
nmno'sti yvat akti ppa-nirharae hare |
tvat kartu na aknoti ptaka ptak jana ||
iti vacand dvdabddi-pryacitte kliyeyur-jan iti
paramakruikatay tda nma nirmita bhagavateti bhva |
svacetasa iti | svaabdenauddhaty aparihra, parkak cetasamdhna prayojanam ity ukta auddhatyam iva bhyd, vastu-tastu
tad eva prayojana, vicrga-prva-paka-racan-pratijnte-tatreti |
bhagavan nmni viaya ity artha | aya vakyama kecid
atishasiknm veo'ndyata iti sabandha, para-pururthapracyutatvn naraka-pton-mukhatvc ctishasikatvam
amdyamno'pi mahptaka-hetu kimuta kta
arthavda harer nmni sabhvayati yo nara |
sa ppiho manuy niraye patati sphuam ||
itydi-vacant, tdopy andyate nirkarartham | nanu
tathpi-mahptaka synnetyayenha-bhagavad iti |
nirkararthnuvdasya bhagavan nma-mhtmyam anane
paryavasannattvt tasya ca bhagavad upsan-samnatvt
ppakaya-heturevyam anuvdo na ppa-hetur iti bhva |
mananasyeti | yukti-nirpatmaka-grantha-karaasyety artha |
upsan-bhajana rjnam upsta-itydau tath darat, tat-samnaphalatva cptat ukta mananasya, tath hi bhajana ravaakrtandi-rpa nava-vidha, krtana ca dvividha nma-krtana
gua-krtana ca, tatra yath bhagavac cararavindasya mhtmyanirpaa vieato yuktibhi kriyama bhagavad gua-krtanam
eva | nanvevam etasya granthasya bhagavat stutitvam padyeteti ced
iam evaitad na tvetvat kudra-prabhuu tvam indras tva candra
itydivad asad-guropo bhagavati mantavyo vior nu ka vryi
itydi-rutibhir bhagavato'sakhya-guavattvvadhrad, yad v

upsanananya-viayatay saprema dhyna, tat samna-phala


bhagavan nma-mhtmya-nirpaa gua-krtantmaka
dhyyan kte yajan yjair trty dvpare'rcayan |
yad pnoti tad pnoti kalau sakrtya keavam ||
itydi-vacand iti |

tadyathavivakita-svrthny eva puravacannti, tath hi krya evrthe vedasya


prmya na siddhe, tatraiva abdasya aktittparyayor avadhritatvt tata ca vidhivkyasyaiva
svrthe prmya na mntrrtha-vdopaniadm
kintu ts katha cit kratu-vidhyupayuktrthatva
japrthatva v, itihsa-urayos tu tan
mlatvnnatar svrthe prmya-gandho'pti |
gurumatena prva-paka darayati-tadyatheti | nmamhtmya-pratipdaknti ea | karye kti-sdhye, siddhe ktyasdhye tatraiva krya eva gavdi-padn akte, vkyn
gmnayetydn ca tat tat padrtha-viie karye vkyn
ttparyam iti prbh1kar | tata ki ? tatrha
tata ceti | svrthe livcye krye, upaniadm ityasyopari
krypratter iti ea, ts mantrrtha-vdopaniad, tatra
mantr prayoga-samavetrthasmrakatay, arthavdn
prastya-samarpakatay uparogitva karmasu, upaniad tktaprakra-dvaybhvd adhyayan vidhupttatvennarthakynupapatter
japrthatva, na tu prmya krtyrthatvbhvd iti bhva | eva
ca sati nma-mhtmya-pratipdaka-vkyn paurn
pratyaka-vaidika-vidhimlatvbhvn mantrdi-mlatvt tad
aprmye sutarma-prmyam itya haiti-hseti | nmamhtmya-pratipadakayor iti ea | tanmlatvd iti | mantrdimlatvd ity artha | atas ca sakala-pura-vacana1

__ em idam ktamaghta-aktikcchabdd artha-pratty anudaycchaktijnasypeky sat-svapi vykaradiu tad-grhakeu pravtti-nivtti-rpavyavahrd eva sdhrayena jagati sarve akti-grahd vyavahra eva tadgrhaka-iromair iti stritau caitra gmnayva vadhnetydykrottamavddha-prayukta-pravartakdi-vkyt prayojya tath kurvatdamya-ceay
prayojaka-vkyasya tdrtha-bodhakatm anupya vyutpisu paras td g
nayvamnayetydi-prayojaka-vkyt tad anusri-krya-darand
anvayavytirekbhym itho'nvitayor eva kriykraka-padrthayo akti nicinvna
upajvyatayvagatacarnvayama-pariharann eva gavdi-padam, nayantmakakrynvita-gvdyartha-aktam, asatyanupapatti-prati-sdhne tath-vidhakrynvita-gavdibodha-ttparya-nivandhana-prayojakoc caritatvditydi-vyatireky
anumnata krynvitrtha eva padn aktim avadhrayati, tato'vadhritaaktika-tda-pada-ghaita-vkyato'pi krya eva tatparya-madhya-vasyatti |

prmykepo'yam iti na bhramitavya, pratyaka-vidhi-mlaknm


agnihotrdi-bodhaka-pura-vkynprmya-sabhavd nmamhtmya-pratipdakni pura-vacannyudhtya vicryanta
ityupakrama-virodhc ceti |

anye tu manyatne, na krya evrthe vedasya


prmyam api tu siddhe'pi tatrpi aktittparyayorcryair eva nirpitatvd,
mantrrhavdayos tu mnntarn adhigata-tadviruddham artham avagamayator nyaparatve'pi
svrthe prmya-bhavaty eva, tt-parya hi na
pramitim utpdayati kintu kevala-tatra pratibandha
nirundhe tadyadi svarasata eva niprati-bandham
avadhrita-rupa-manadhigata-viaya ca vijnam
utpadyate abdt tadntarepi ttparya tasya
prmya ki na syt tat sagna-vignayo punar
anuvdatva-guavdatve, upaniad punar ananyaeatvd apsta-samastnartham
anantnandnubhavaika-rasama nadhigattmatattvam avagamayantn pramntara-virodhe'pi
tasyaivbhskaraena ca svrtha eva prmya
bhavaty eva, tad ukta bhaapdai
atha vetihsa-pura-prmyt sim alayva
pyete iti |
tathpi devattattvatat-par purnm
anuheyrtha-par smtn ca sve sve gocare
garyas tvd gurutara-pryacitta-vidhhimantrdivkya-virodhe dustara-duritakyod deena nmasakrthana-mtra vidhtum aakruvanti
puravacanni bhajanya-devats tvakatvam
evrayante yasy sakt-krtanam apy etdk s
punarpryaam upsit ki na karotti tasmd
avivakitrthatvam evaim iti |
atrbhidhyateyath krya siddhe ca vedasya
prmyam aviia tath purnm api, sarveu
pureu varrama-dharm prabandhena
pratipdant,
r-bhgavate tvad

dharma projjhita-kaitavao'tra paromo nirmatsar satvedya vstavam atra vastu ivada tpatrayon
mlanam |
rmad bhgavate mahmunikte ki v parair
vara
sadyo hdyavarudhyate'tra ktibhi urubhis
tatkad||
iti purasya trika-rpatva-pratipdant,
rmah-bhrare ca
dharme crthe ca kme ca moke ca bharatarabha !
||
yad ihsti tad anyatra yannehsti na tat kvacid iti
dharma-brahmaora-vieea pratipdyatvapratijnt pratipdanc ca,
bhaviottara-matsya-purdiu ca dharmapratipdanasau-bhgyasyaiva bhyastvc ca
ntiakanyam eva dharme prmya-purn,
tatra yath kabhedena nnrthatvam
aviryuddha-vedn, tath purnm api
bhaviyati |
atha pukark-siddhnta-ttparylocanay ved
brahmtma-viay eva
brahmtma-viay vedstrika-viay ime |
parokavd aya paroka ca mama priyam ||
parokavlo vedo'ya blnm anusanam |
karma-mokya karmi vidhatte hyagada yath ||
itydiastra-parylocanay ca trikasyaikavkyatva vedeu, eva purev api, tata ca
yasmd vkydyo'rtha svara-sato'vagamyate
siddha kryo v tatra tat-pramam eva puravacanam iti |

vednt1matnusrea prva-pakandarayan gurumata


nirkaroti-anyetviti | krya eva prmya vidhi-vkyasyaiva ca
prmyam iti dvaidhvadhraa gurumate, tatra prathama
dayatina krya eveti | putras te jta itydi-vkya-ravaasamanantara rotur mukha-viksdin haram anumya tena ca
tajjanaka jnam anumya tatra cokta-vkysynvaya-vyatirekbhy
kraatva nirya svadatanaya-janmaaivnena vkyena
pratipdyata iti vyutpitsu siddhe'pi tt-paryam avadhrayati, putras
te dentard gata itydi-vkyntaraparylocanayvpoddhrbhy putra-padasya akti-cvadhrayati,
tad eva siddhe'pi akti-tt-parya-graha sabhavatti | dvityam
avadhraa dayatimantreti | vyur vai kepih devate tydivkyn prmya nivrayitu mnntarn adhigatam ityukta,
dhma evgner div dadenrciri tydi-vkyn prnya
nivrayitu tad aviruddham ityuktam anyaparatve'pi vidhiparatve'pty
artha | atrodharaa vraja-hasta-purandara itydi-vkyni | nanu
vidhi-parayor mantrrtha-vdayo svrthe tt-parybhve kata
pramiti-janakatva tt-paryasya nirytasya pramiti-janakattvt
tatrhattparya hti | kalpan-gauravn manbhcceti bhva | tatpratibandha pramiti-pratibandha nirndhe nivarttayati, yathaikam
evdvityam itydi-vkyev asmin grme'yam eka evdvitya purua
itydivad upacaritrthatva-akaydvaita-prampratibandha
upakramdi-ligais tt-parya-niraye tannivtti, eva ca yatra prativandhaknavatro viaya csadigdha pramntarn adhigata ca
pramntarvirudda ca yath purandarasya vajra-hasta-tvdi tatra
prmnya mantrtha-vdayo syd evety-hatadyadti | ca-abdt
pramantarviruddha-viaya,--tat tarhi, ttparyam iti | nirtam iti
ea | tasya abdasya | vyur vaikepihetydn, dhma
evetydn vkyn gatim hatat-saganeti | tasya viayasya,
sagna pramntara-savda, vigna tad visavda
krameottarenvayo, guavdatvam aupacrikatva, tata ca vyur
viakepihetydn pramntara-savdd anuvdatva, dhma
evetydn pramntara-visavd-daupacrikatva, vajra-hasta
purandara itydn pramntara savda-viavdbhvt
prpmyasya ca svatas-tvt svrthe prmyae eva yuktam |
upaniad gatim haupaniadm iti | ananya-eatvd iti
mantrrthavda-vailakaya, mantrdn vidhi-eatvd, tmatattvam avagamavantnm iti vidhi-vailakayam, anuvdatvaparihry haanadhigatam iti | apuruathatva-parihrhaapsteti
| dukhbhva-mtra pariharati-anantnandeti | nanu dvaitavabhsipramntara-virodhd aprya syn nety hapramntareti |
1

--aupaniada-prasthns tu tvad-dvaita-vii-dvaita-uddhdvaita-dvaitdvaitasiddhnta-vdina pacpi gurumata gurutayaivvadhrayanto gurumatyakryaparatva-jvtu-bhtopa-jvya-virodham ativiea-akti-grahd ativientaraba-bodhasynubhavikatay durnivram upadarayanto'nvitopasthitydidurgrahamarocayamn siddhavkyato'pi abda-bodham abhiprayantti bhva |

tasyaiveti | prmntrarasyaivety artha | upakramopasahrdittparya-ligopetatvd upaniadm iti bhva | purn garim ha


tan mlatvd iti | mantrrtha-vdopanian mlatvdity artha |
svrthe-siddha iti ea | vidhau vivdbhvt, tatriva siddhrthe
prmye bhacarya-samatim haukta ceti | na caiva nmamhtmya-prati-pdakn pura-vkyn api prmya syn
nety hatathpti | yadyapi mantrdn prmya tathpity
artha | puravacanni bhajanya devats tvakatvam evrayanta
iti sabandha | aea-ppkaya-phalaka-nma-krtanavidhiparatva kin na syd ata hadustareti | durita brahma-hatydi,
mtra-abdenlpatva dyotyate | pratijterthe hetum hamanvdivkya-virodha iti | scayati-gururate | yadi nma-krtanamtrea
brahma-hatydi-ppakaya tarhi dvdabddi-pryacittavaiyartya sytd iti virodha iti bhva | nanu viparta kinna syt
tathhi manvdi vkya-virodhe nma-krtana-vkynm
arthavdatvam ryate nma-krtana-vkya-virodhe manvdivkynm eva brahma-hatydi-niedhrtha-vdatvam ryatmiti
k nirkaroti-devateti | devat-svarpa-par purn
svaviaye garyas tvd anuheyrtha-parca smtn
svaviaye garyas tvd, pur devat-svarpa-paratva
smtnmanuheyrtha-paratva copakramopashrdi-ttparyaligair draavyam | garyas tvd iti | datara-pramopetatvdity
artha, ata ca nma-krtana-vkyn viur-padevats tvakatva
manvdi-vkyn prcitta-vidhyakatvam eva yuktam iti bhva |
nanu ki devat-stuty ? ata-habhajanyeti | bhajanam upsan,
tata copsan-vidhi-eatva nma-krtana-vkynm iti bhva |
ata evha-yasy-iti | pryaammaraam ata ca maraa-paryantam
upsannuhna vidheya, tata ca nma-krtana-vkynm
avivakitrthatvam ityupasaharti-tasmd iti | nma-krtana-vkyn
svrthe prmya vaktu prathamata pura-vkyn prmya
darayati-yatheti | vidhi-vkyn krya, upaniaddn siddhe
paramtmani tath purnpi prmnyam aviiam ity anuaga,
dharm paramtmana ceti ea | prabandhena vistarea, tad
eva vivotir-bhgavat iti | pacamyantn ntiakanya
dharme prmya purnm ity uttarenvaya | prathamata rbhgavata-grahaa pureu rehatvt rehatve ca pramamayam eva loka tath hiatra bhgavate paramo dharmo
nirpyate, dharmasya paramatvav evhaprojjhita kaitava kapaa
svargpavarga-lakaa phalbhi-sadhirpa yatreti, tata ca kmyadharma-pradhnebhya paramevarrdhankhya-dharma-pradhna
r-bhgavata reham iti bhva, nirmatsarsatm iti tasyaiva
dharmasydhikri-parylocanay paratvam ukata na kevala tdadharma-mtra-nirpakatva ki tu vstava vastu paramtma-rpam
atra vedya kda-vastu ivada sukhadam
dhytmakdhibhautikadhidaivika-tpatraya-nivartaka crdhita sad
iti bhva, tata ca phalbhi-sadhi-nyam api paramevarrdhana

paripakvasakala-phala-pradm iti scitam, anena tda-vastunirpakatvd api purntarebhya rehatva rbhgavatasyokta, yady api tda vastu nirpyate tathpy atra
yath prdhnyena nirpyate tath nnyeu dharmrtha-kmapradhneviti bhva | prakrntarea rehatvam ha---ki v
pagair iti | parai purai rutai sandir varo hhi sadya ki v
varudhyate nvarudhyata ity artha | atra uruubhi
ravaecchvadbhis tatkad avarudhyate ktibhir iti ravaecchpi
r-bhgavatasya puyavat bhavati na sarveam iti scitam,
avarudhyata iti vartamnatva-nirdeena bhgavata-ravae hdhi
paramevarvarodhana ktinm anubhava-siddham iti scitam,
purasya r-bhgavatasya, triketi | karmaka-rpatva,
dvitya-pde vstaa-para-brahma-nirpakatay jna-ka-rpatva,
ki v parair ityadin devat-ka-rpatva pratipdyata iti |
bhyastvd iti | paramtma-pratipdanam api tatrlpa vartata iti
bhva | nti-kanyam iti | saaya-viparyayau na mantavyvity
artha | dharma iti | paramtmany apti ea | na caiva
nnrthatva doyety hatatreti | vedntyeka-deinas tu sarvo
veda paramtmapara eva, na ca yga-svargayor his-narakayo ca
sdha-sdhanabhv-siddhi-prasagonyaparatvd iti vcyam,
anyaparebhyo'pi vajra-hasta-purandara itydibhyo devat-vigrahasiddhivat tad upapatter iti vadanti, tat pakvalambanena puravacannm api paramtama-paratvam eva, nma krtana-vkyn tu
svrtha-paratv-bhve'pi yajeta svrga-kma itydi-vatsvrthe
prmya syd evetyayen haatha pukarketi | nanv eva
sarvasya vedasyaika-vkyatva syd iyakm ipatty pariharati
ved iti | trika-viay ved brahmtma-viay, katham anyaviay anya-viayatva-tatrhaparoketi | havd ity artha |
ayo ved, tad uktam ietydau vaidika-prayoga i-abdasya
vedrthatva-darand, via bhukvetydivdhyavad ghavdatva
vednm iti bhva | ghavda stauti-parokam iti | mameti
paramevarokti, amusana vidhi-nietm vedo'ya-vlnm
ajn parokavda | nanu karmi vidhatte, satya vidhatte na tu
tatra ttparya kintu karma-mokya sasra-nivttaye, yath vlnn
agada-bheaja roga-nivttaye na tu tad anantara pitr dyamnaguvptaye, ata paramtmapara eva ved yatpadam mananti
sarvaiva vedair aham eva vedya itydi-abdrtha | svamatenopasaharati-tata ceti | svarasata iti | pvamate'svarasa-pradaranam |
udhta-vkyni tu skt-paramparay paramtma-vidyy eabhta sarvo veda-ity eva vyravyeyni, siddha paramtmdi rpa
kryas tad upsannma-krtandi-rpa |

nanu bhavatu ca dharme'pi ttparya purn,


nma-krtana-viay puna paurrtha-vdn

smrta-pryacitta-vidhi-virodhe prmyan na
yujyate ?
iyam avidita-mms-vttntn vibhik,
tath hi kim idama arthavdatvam, avidhitva, vidhieata, v-tatparatva v ? yadi tvad avidhitva tat
ki li dipratyaya-viraht tad vcya-virahd v na
tvalli dipratyaya-viraht p prapia-bhgo yad
gneyo'kaplo-bhavat tydnm apya-vidhitvaprasagt | nanu tatra li di-pratyaya-virahe'pi
tadvcyam asti klatrayn avacchinnena dravyadevat-sambandhena yga-vidhi-parikalpand, iha tu
na tad asttya-vidhitva, tad ayuktam, ihpi
pryacittantu tasyaika hari-sasmaraa param
ity dau kla-trayn avacchinnena sdhyasdhana-sambandhena vidhe kalpant |
atha harir ity avaenha pumn nrhati ytanm
[bh.pu. 6.2.15]

itydau vartamnpaded avidhitva ? tarhi


tarati brahma-haty yo'vamedhena yajate,
agnihotra juhot tydnm apy avidhitva-prasaga |
atha tatr-prvatvllakra-parimena pacamalakrrayena v vidhitvam, ihpi tathaiva bhaviyati
|
nanu manvdi-vkya-virodhe nma-krtana-vkynm arthavdatvam eva yuktam iti prvokta smrayatinanviti | dayati
iyam iti | avidhitvam avidhyakatvam, atataratvam avoidhi-paratvam |
tad vcyeti | livcya-abda-bhvantmaka-vidhi-viraht krya-virahd
iti vrtha | avidhitva-prasagd iti | avidhyakatva-prasad ity artha
| dvitya-pakvalambanena vaiamya aketenanv iti | tatra
pdi-vkyepv ity artha | tad vcyami iti | bd bhvan krya v,
katha gamyate'tra haklatrayeti | bhtabhavipyad vartamnakla-traya-savandhe hi vidhir na ghae'ta uktaklatraynavacchenneneti | vidhi-kalpand iti | abda-bhvany
kryasya v kalpacyam ity artha | iha tviti | nma-krtana-vkyevity
artha | tad iti | li-vcyam ity artha | iti abdo hetau | avidhitvam
avidhyakatvam | smyena samdhattetad-yuktam iti | viu-pure
kte ppe'nutpo vai yasya pusa prajyata iti lokasya prvrdham,
atra loke hari-smaraa-ppakyayo sdhya-sdhana-savbndha
pratyate tena ca klatraynavacchinnena vidhyakatva viu-nmakrtana-vkynm iti ttya paka akateatheti | prativandy
pariharatitarhti | aprvatvd iti | brahma-haty-

taravamedhayo sdhya-sdhana-sabandhasya lokn


adhigatatvd ity artha | lakra-viparmo lao litva-kalpana
yajeteti, ihpi hari-nmoccraa-ppa-nirharaayo sdhya-sdhanasabandhasy-prvatvd vidhitva bhaviyatty haihpti |

atha vidhi-eatva, ko'sau vidhir yaccheatvam


e, ki ki-nma-krtana-viayo'nyo v ? na tvad
anya, anyasya vidher asannidhnd nmasakrtanasya iva svtantreopasahrc ca, atha
nma-krtana-viaya eva tarhi tasya niyojyavieantarravad anyasya katham-bhve v
ravadrthavdika-ppa-nirharaam eva niyojyavieaatvena sambadhyate rtrisatra-nyyena, tata
ca krynvayn na vidhieatva pratipattimtrnvayino hi vidhie | nanu pradentarasthitam api nma-sakrtana pradenta-rasthasypi
viur uyu yaavyo'jmitvye tyde kratuvidher
agam upsan-vidher v, tada-vyabhicrivivkhyadevat-sambandha-kukhena
paramaytvavat | tata ca yasya paramay juhr
bhavati na sa ppa loka-et tydi-pyala-ruter
iva ppakaya-phala-ruter apy arthavdatva
parrthatvt, tad ayukta, parrthatv-siddhe,
dhyyan kte yajan yajais trety dvpare'rcayan |
yad pnoti tad pnoti kalau sakrtya keavam ||
iti dhyna-yajrcana-krye yuga-bhedena
krtanasya vyavasthpitatvd |
nanvasyrthavdatvt katha tad-valena pramaynypa-pratikepa ? ucyatephalas tvad st
dhyna-yajrcann yuga-bhedena vyavasthay
reyo-hetutvnuvda evrthavdatve nvakalpate,
stutdvanupayogt stutir hi na dea-kla-vyavasthm
avalambate, api tvadeakle'pi stuty arthasya
pururthatvam |
nanu na krtanam iha styate, api tu kali,
yugntareu mahat praysena yat sdhyate tatkalvalpeneti, evam api ktdiu dhyndn
vyavasth nocyate ki tu yat ktdiu dhynayajrcanair pnoti tat-kalau krtanenaiveti
vaktavya, na ca tathocyate, uttarottara-yugotkara-

mukhena pratipdane kale sarvorkara-vivaky


viramya vypra prasajjeta, tasmn na stuti-param
idam api tu phalaparam iti nanu vyavasth-vkya
tvad stm itare puna paramaynyyenrthavdatva bhaviyati, tata ca vyasthvkyasypi krtana-viayatvd arthavdatvam eva
bhaviyati,
maiva, siddhe vyavasth-vkyasyrthavdatve
paramay-nyyvatra, avarye paravay-nyne
ca tem arhavdatvam, arthavdatve ca te
vyavasth-vkyasya crthavdatvam iti cakrakaprasagd, api ca vaiaveu ygeu vio
svarpea na devattvam api tu viuabdnuviddhatay tat sajalpitasyiva tasya
tatroddeyatay vidhnd ata-eva hi tenaiva
abdenoddeo na abdntarea viave ipiviya te
carumi tydau devat-bhedo'pi, krtane tu na viuabdnu-viddhasyaiva tasya vipayatva
nmntarm api tatra viniyogt tata ca
vaikuha-nma-grahaam aegha-hara vidur

ityde padrtha-sambandha-mukhenpi kratau


nnupravea, ato na stuti-paratva phala-ruter iti,
api ca sabhavt phalaparatve na stutiparatva
yukta, gaua-mukyayor mukhye krya-saprayaya iti
nyyt | paramay-vkye hi paramaytvasya
dravyasya kriymanritya phalasdhanatvnupapatte pradentara-vartin ca
kriym aprptm ritya vidhnyogt kratu-vidhieatvam eva vidhyate, tata ca phalaruter
arthavdtvam, iha puna sakrtanasya kriytvt
tasy ca svata phala-sdhanatvopapatte
phalrtham eva vidhna pthagya pratibandha phalam
iti nynena tasmd yathrthavd et phalarutayo
na guavd iti |
maulika dvitya akateatheti | dayatiko'sviti | e
nma-krtana-vkyn, ko'svityukta vivotikim iti |
upasthitatvddau dvitya dayatina tvad iti | svatantreeti |
anya-vidhi-nirapekatvenety artha | dya akateatheti | vidhir iti
ea | tasyeti | nma-krtana-viayasya vidher niyegpara-

paryyasysti niyojykk tatra svarga-mmo yajetetydau yath


svarga-kman niyojya-vieaa ruyate na tathtra kicicchruyate
niyojya-vieaa yena tad vnniyojya syd ato'rthavdopasthita
ppa-nirharaa-kmo niyojya kalpanya iti bhva | nanu prayjdividhivannir niyojyatva evstu, anyath tatrpi varma bhrtvybhibhtyau ity arthavdopasthitao bhrt-vybhibhtikamo
niyojya kalpyeta tatrhaanyasyeti | kathambhvo'gatva prayjdividher dara-pramsgatvena ravattanniyojyena iva
niyojyavattvn na svatantro niyojya kalpyate, nma-krtana-vidhes
tvanygatvenravadrthavdika-ppa-nirharaa-kma eva
niyojya kalpyata iti bhva, etat prbhkaramatena | bhaamate tu
nma-krtana-vidhe phalkkymrthavdika phala ppakayarpa kalpyata iti jtavam | ttrisatreti | pratihanti ha vai ya evt
rtrr upayant ti rtri-satra-vidher matabhedena phalkky
niyoykky v na svarga phala na svarga-mmo v niyojya
upasthpakbhvd, vivajit yajete tydvagaty tad raya,
tata pratitihantty arthavdopasthit pratih phala, tat-kamo
v niryojya kalpyata iti caru1rthe nirktam | phalitam hatata ceti
| krynvayd vidhi-paratvd ity artha, nma-krtana-vkynm iti
ea | vidhiparatve vidhi-eatvnupapatti spaayati-paratipattti |
pratipatti-mtrnvayina prastya-pratipatti-mtrapar ity artha |
mtra-abdennuheyrtha-nyatocyate yath vyur vai kepih
devatetydy, nma-krtana-vkyntvanuheyrthavattvd
vidhiparatvam eva, na vidhieatvam iti bhva | kipati-nanviti |
nma-krtanakratu-vidher agam iti sabandha, kasya kratu vidher
ity apkekym haviur iti | yady api viur upu yaavya iti
na vidhi, dvitye'dhyye'rthavdatva-samarthant2, tathpi tad
vkyasyder upu-yjamantar yajattyasyety artha | nanu
prakaradyabhve katham agatvam ityaky vkyd agatva
vaktu prakaradyabhvam agkaroti-pradentara-sthitam iti |
apiabdcchrutydy abhvgkra | pakntaram haupsanvidher iti | vipsan-vidher vga nma-krtanam ityanvaya |
ubhay atra hetum hatad avyabhicrti | upuyjena
vipsanay vvyabhicri vipgvkhy devat tat sabandha1

pra-mmsdarane caturthasya ttye'amdhikarae pratitihanti ha vai ya


et rtrr upayarntti viaya-vkyam dya rtri-rpa-kratubodhaka-vkye
yam prati phalam, arthavdo veti saayya, kratau phalrthavdam
agavat krjin, [4-3-15] iti-strea juhv parattmakgatva-vodhakavkya ivehpi phalasyrthavdatai veti krjini-matena prva-pakayitv, phalamtreyo nirddedarutau hyanumna syd [4-3-16] iti-strea phalatvnirdet phalam eva pratih vidhyate'ruto'pi vidhir adhyhrya itytreya-matena
siddhntitam |
2
jmi v etadya jasya kriyate yadanva cau puroau, upayjamantar yajati,
viaur upu yaavyo'jmitcya, prajpatir upu yaavyo'jmitvya,
agnpomvupu yaavyvajmitvyeti, viaya-vkyni, atra vivdi-vkyni
vidhyakniti prva-pake upuyjetydi-vkya vidhyaka, imya anyuvdaiti rddhnta |

sukhena tad anupraved upuyje vipsany vnupravet |


pareti | yath paramaytvam avyabhicarita-kratusabandhijuhudvr kratvagayasya paramay juhr bhavatti vkyt tath
nma-krtanam avyabhicarita-kratu-sabandhi-viudevat-dvr
kratv agam, yasya paramay juhr bhavatti-vkyt tath nmakrtanam avyabhicarita-kratusabandhi-viu-devat-dvr
kratvagam, avyabhicaritopasan-sabandhi-viudevatdvropsanga v nma-krtana-pratipdaka tat tad vkyd iti
bhva | ki sarva nma-krtana-vkya parat-nynena nmakrtanasygatva bodhayet katipaya v ? ndya dhyn kta ityder
agatva-bodhakatvnupapatte dhyna-yajrcana-sdhye phale
sakrtanasya yuga-bhedena vyavasthparatvt, ubhaya-paratve
vkya-bheddityayenhaparrthatv-siddher iti | nanu yath yasya
paramay juhr iti kratvagatay parat-vidhna, na sa ppa
loka otty arthavda, tath sakrtya keavam iti
kratvagatayopsangataya v nma-krtana-vidhnam,
itaraddhyyan kta itydy arthavda, tata ca nsya
vyavasthparatva yena vkya-bheda syd iti-akate-nanviti |
dyati ucyata iti | phala iti | dhyyan japan arcayan yadpnoti tad
pnottyeva-rpa phalas tvad stm, arthavda iti ea, na sa
ppa-loka otti-vatsata-arthavdatvasya sabhvitatvd iti
bhva | kte dhyyan trety yajan dvpare'rcayan ity eva
yugamedena reyo-hetutva-vyavasthnavdastu ityhadhyneti |
arthavdatva iti saptamyanta, tatra hetum hastutvanupayogd,
anupayogam evhastutir iti | ava lambate=rayati, asmin neva
grme'ya-samcno'sminn eva kla itydau stuty apakard iti
bhva | adea-kle'pyti | dea-kla-vyavasth-rhitye'pi stutyasya
pururtha-paryavasannatvam avalabate stutir ity anuaga, tata
cprvatvdvyavasth vidheysmin vkye paratnyyo nstti
bhva | na paratnyyo npi vyavasth-vidhnam iti taastha
akatenanviti-samdhatte-evam iti | parat-nyygkre yath
vyavasthoktir na ghaate eva kalistuti-paratve'pi s na ghaata iti
tasmd asmin vkye ktdiu dhyndn reyo-hetutvavyavasthaiva vidhyate na ca tathocyata iti, yadyapi tathivocyate kte
dhyyan trety yajan dvpare 'rcayan yacchreya-proti tat kalau
keava sakrtyeti evakra para na ryate, na ca tvatsti kati
sarvath kalistuty upapatte, tathpi kalistuter anupayogd uktavyavasthy cprvatvd yad pnotti yacchaabdasya yad
gneyto'kaplo bhavattivad upapatte, ktdiu dhyndn
reyo-hetutva-vyavasth-vidhiparam eveda vkyam iti bhva | kte
dhyyan yacchreya-proti tat trety yajannpnoti, yat trety
yajann pnoti tad dvpare'rcayann pnoti, yad dvpare'rcayann pnoti
tat kalau sakrtya keavam pnotti prva-prvayugpekayottarottara-yugasylpa-praysa-sdhya-reyo-hetutvapratipdanenotkara-mukhena sarvotkara kali-yugasya pratipdyata
ityaky hauttarottareti | viramyeti | sakd ukt punar uktir

viramya vypra vttir iti yvat | phalaparam iti | reyo-hetutvavyavasth-vidhi-param ity artha | nanvitara-vkyn paratnyyena nma-krtanasya kratvagatva-bodhakatva bhaviyatti
dvitya katipayam iti paka akate-nanviti | itarem iti | harir ity
avaenhapumnnrhati ytanm itydnm ity artha |
paramay-nyyeneti | yath yasya paramay juhr iti paraty
kratvagatvena vidhir, na sa ppa loka-oti ity arthavdas tath
harir ity avaenheti nma-krtanasya kratvagatvena vidhir nrhati
ytanm ity arthavda, evam anyatrpi-yojyam | nanvitaravkyebhya kratvagatve'pi nma-krtanasya vyavasth-vkyt
pururthatvam api bhaviyati-tatrhatata ceti | vyavasth-vkyam
arthavda nma-krtana-viayatvd itara-vkyavad ity anumnt
tasyrthavdatve kevala-kratvarthatvam eva nma-krtanasyeti
bhva | aprva-vyavasth-vidhi-paratvd vyavasth-vkyasya tad
virodhe smnyato dam anumnam apramam ityayenha
maivam iti | dantaram hashiddha iti | yadyaptara-vkyeu
parat-nyyo na vyavasth-vkyasyrthavdatvam apekate ki
tvavyabhivarita-kratau-sabandha-mtram apekate tathpi
pururthat-parihrea parat-nyyo na vyavasthvkyasyrthavdatvam apekate tataa ca siddhe vyavasthvkyasyrthavdatve itara-vkyeu harir ity avaenhetydiu
pururthat-parihrea parat-nyya, tasmi ca sati nrhati
ytanm itydnm arthavdatva, tata ca tat smnydvy avasthvkyabhyrthavdatvam iti cakrakam | prakrntarea parat-nyya
dayati viaveviti | viu-abdnu-viddhatayeti | viuabdopahitatayety artha | tasya vio, tatra ygeu, tat
sajalpitamyaiva viu-abda-sajalpitasyaivoddeatay ygntar
gatoddea-viayatay vidhndity artha | tenaiva viuabdenaivoddea sakrtana ygeu na abdntarenyath
daami1ka-nyya-virodha iti bhva | viava iti rte pakva-dugdhe
vior anyo viu ipivia iti devatbhedo mmsaka-samata
sao'pyata eveti sabandha anyath abdntara-pravee'pi saiva
devat syt tasmc chabdopahita evrtho devat n svarpeeti
bhva | astu tata ki tatrhakrtanetviti | viu1

ayam abiprya, harir ity avaenha prmnnrhati ytanm itydiu paratnyyvatrerthavdatva tadakyeta, yadi nma-krtanasya kratvagatva
niryeta, tat tu na sabhavi dhyyan kta itydibhir-vyavasth-vidhnena
pururthatpratter-nma-krtanasya kratvagatva-pratibandhakatvt, tath ca
prva, vyavasth-vkyam, arthavda, nma-krtana-viayakatvd, itara-nmakrthana-vkya-vadity anumnena vyavasth-vkyasyrtha-vdat vaktavy, tato
harir ity avaenhe tydau parat-nyyvatra sughaa, eva cetaravkyeu parat-nyya spaam eva vyavasth-vkyasyrtha-vdatvam apekate,
vyavasth-vkyasyrtha-vdatvena nrhattydnm arthavdatvam
apekyate'numnaprayoge dnta-vidhay nrhati ytanm
itydivarthavdatva parat-nidaranenaiva vcyam itit tat parat-nyym
apekata, iti svagraha-speka-graha-speka-graha-speka-graha-viayatvarpa-cakrakam anivryamatreti |

abdopahitasyaivopuyje devattva krtane'pi viu-abdopahita


eva yadi viaya syt syt tdvyabhicarita-kratu-sabandhidevatdvr krtana parat-nyyena krataga na caivam asti tata ca harir
ity avaenhetydau hari-abdenbhihitasyopuyjadevattve
mnbhvnnvyabhicarita-kratu-sabandha iti bhva | padrthasabandha-mukheneti | avyabhicarita-kratu-sapbandhipadrthadvrety artha | parabhay-vkye'pi phada-paratva ki na syd ata
hapareti | kriymanrityeti | dadhnendriya-kmasyetydau
ikyasthasypi dadhna indriya-phala-sdhanatvpatter iti | bhva |
nanu tarhi homa-kriym ritya yath dadhna phala-sdhanatva
vidhiyate tath paratvasypi kratuymirtyppaloka-ravaaphala-sdhanatva vidhyat tatrhapradentareti | prakaraprpty hi kriyym crayrayi-sanbandho'ndyate phalasabandho vidhyate dadhnendriya-kmasyetydau, na ctra kratukriy prakaraa-prpt pradentara-vartitvd iti bhva |
pramaytvasyeti ea | kriy-sabandha kriyay sahrayrayisabandha | vidhyata iti | paramay-vkya iti ea | phalaruter
na sa ppam itydyy nma-krtana-vkyeu vaiamyam haiyeti
| ptha1gdhyeti | uttara-mmsy ttya udgthopsandn
parat-nyyen-vyabhicarita-kratu-sabandhy udgtha-dvr
kratvagatva-niyamam akya siddhntita tannirdhra-niyamas tad
de prthagghya-pratibandha palam iti tan nirdhraasya
kratvagatva-nirdhraasy-niyomo'satva tad-de aniyamade tenobhau kuruto ya caiva veda na vedetyupsan-rahitakratu-prayoga-darand iti, kim artha tarhyud gyopsandni
vidhyanta-ityakyokta pthak-svatantram apratibandha karmaphala-samddhi pahalam udgthopsanadn kiytvt-svatrantraphale sdhantvam upapadyata iti bhva |

athtat-paratva, tad api svrtha-paratve


bdhaka-bhvt sdhakbhvd v, na tvad
1

udcya-mmsy ttydhyye ttya-pde karmgva-baddhopsanniyama-rhitydhikarae tan nirdhraniyamastad-de prathagdhyapratibandha phalam [3-3-42] iti stre advaita-bhye ometyetad akaram
udgtham upste tydni karbhritni vijnni nitynya-nityni veti
sadihya, prayoga-vacana-parigrahnnitynti prva-pakayitv, teppsankarmasu nirdhraasyopsanasy-niyamo'nichndogye, tad de=aniyamadarand, yukta caitad hi-yata karmpekayopsany pthak phalam
apratibandh karmasamddhi, tatraiva vryavattara bhavattyatratyatarap
paka-dvaye'pi phala-scand iti akarcrya-pd abhiprayanti sam | viidvaite
r-bhye rmnujcrya-pd yda pratyappadan tdo'tra k-kd
abhnuguyam dhtum udsna | dvaitdvaite vednta-prijtasaurabhabhye'pi nimbrkcryapd prathama-patha-dvayam evtusasru | dvaite prapraja-darane r-govinda-bhye c r-madnanta-trtha-bhagavat pdatad
anugcrya-vihittratya-vykhynyda-siddhnta-par naitakeopodbalinti,
atraupaniad apaca-prasthn-pradaranasyedam eva ttparyayan
mlakrairydrtha prampayitu satram upanysi nainam uttarammsprasthneu ko'pi viruaddhi mang apti |

vdhaka-bhvd arthntara-paratvam eva hi tasya


bdhaka tad iha nstty avocma, npi
sdhakbhvd adhyayana-vidher eva sdhakatvt sa
hi prayojana-unyam akara-mtram api na grhayati,
ata eva kutra cid ekatra tt paryam ghti,
tatrnya-parktatvt svrtha-paratva pariiyate,
api ca, upakramopasahrayor ekarpatva paunapunyam anadhigatatvam arthavattvam upapatti
pras ceti advidhni ttparya-ligni, tni
cjmilopkhyndiu spaam upalabhyante
vykariyante ca yath'vasara, tasmn naivtatparatva nma-sakrtana-viay-vacannm, ato
yat kicid etad arthavda-rpatvam iti,
api ca mnntarnadhigata kti-yogyam iasdhanam eva vidhi sa ca ligdi-yuktena
vkyenvagamyat vkyntarea kastatrgraha |
ihpi
sarvem api aghavatm idam eva suniktam |
nma-vyhara vior yatas tad viay mai ||
iti-pramntarnadhigata ppakayasdhanatvam avagamyate nma-krtanasya, ktiyogya ca tat kriytvt kla-sasparn avagamd |
nanu yan na sahata eva kla-sasarga tat-kryayath yajetetydin vihita, padntarbhihita tu na
tath, nma-krtanam ityder asttydin
smndhikaraye'py avirodht, tad-yukta,
ktynm avidhitva-prasagt, te hi klasabandhenvarudhyante kartavyam asttydiprayoga-darant, tasmt kla-sasparnavagamaeva kryatvopayog na tad asahatva savvath klsabandhe yatva-prasagd, ukta ca bhye
bhaviya caiao'rtha iti, tasmd-durvra eva nmasakrtana-viayo vidhi, bhavatvrthavdatvam
e, tad vald eva vidhitvam anumimmahe, vidhi
vin tasyaivnupapatte vidhieo hyarthavda
tatra c vidhvrtha-vdikam eva phala bhaviyati,

api ca spaam upalabhyantaeva nma-sakrtanaviay vidhaya,


tasmd ekena manas bhagavn sttvat pati |
rotavya krtitavya ca dhyeya pjya ca nityad ||
gtni nmni tad arthakni gyannilajjo vicared
asag, sakrtayej jaganntha govindeti sad vcya
nmni tad ratikari pahed alajja, hitv lajj
kalimala-kulacchedaknrayed v vior nmnyaniama-mta-prptir e caturdhe tyevajtyak
bahava |
avidita-mms-vttntasyetydi-granthokta ttya-pakam
akateatheti | nm-krtana-vkynm avidhi-paratvam ity atha |
dayati-tad apti | bhva satvam | arthntareti | stutiparatva
paratvat kratagatva-paratva v ppa-kaya-phaloddeena nmakrtana-vidhiparatve vdhaka tat tu nstty uktam ity artha |
adhyayana-vidher iti | yadi tvadhayana-vidhi purn nstty
ukteta tarhi pura-ravaa-vidher iti jeya sdhakatvam eva
darayati-sa hti | na prhavatti | adhvetavyatvena rotavyatvena v
na grhayatty artha tato'dhyayana-vidhi ravaavidhir v
prn prayjana-nyam akara-mtram api na grhayatyata eva
kasmi cid ekasmin phalavati ttaparya tattat pura-vkynm
grahea svkarottyhaata-eveti | tata ki, tatrhasatreti |
nma-krtana-vkyevity artha | anya-paratvasyeti | stutydiparatvasyety artha | svrtheti | ppakaya-yoddeena nm-krtanavidhi-paratvam ity artha | na kevalam adhyayana-vidhir eva ravaavidhir eva v nma-krthana-vkyn tat-parya-grhako'pi
tpakramopasahrdnyaptyapi ceti | pauna-punyam
abhysa, anadhigatatvam ajtatvam arthavatva phalavatva,
pramntarn avagat kti-yogyeha-sdhanatliartha iti
mate'pyhaapi ceti | sdhana-abdo bhva-pradhna | lidiyukteneti | yajeta svarga-kma itydinety artha | vkyntareeti |
pu prapiabhga itydinety artha | prakta- haihpti | ktiyogya ca tad-nma-krtanam ity artha | kriytve hetu klasasparn avagamd iti | sarvem apy aghavatm itydi-vkye
bhta-bhaviyad-vartamna-kla-sasargo nvagamyate tato nmakrtana kriyety abhiprya | nanu kla-saspar-yogyatva kriytvagamaka yath yajetetydau tat-prakte nma-vyharaa vior
itydi-vkye nstti akatenanviti | kra kriyety artha |
padntareti | subantbhihita tu na kla saspar-yogyam ity artha |
tatra hetum hanmeti | eva hi p prapihabhga ityder
avidhyakatva-prasaga ity hatad ayuktam iti | tatrpyas ttismndhikaray-virodhd iti bhva | dantaram ha
ktynm iti | ktya-pratyaynm ity artha | kla-sabandha iti

saptamyantam | svrthasyeti ea | tatra hetukartavyam iti |


tasmd vkye kla-sasargprattir eva kriytva-gamikety
upasaharatitasmd iti | kryatvopayog kriytva-gamaka, na tad
asahatya na kla-sasarg-sahatva, kryatvopayogtyanuaga |
dantaram haukta ceti | ea iti | vidheyo ygdir ity artha |
parama-praktam upasaharatitasmd iti | evam arthavdatva
nma-krtanam-vkyn prati-klam iti matv ditam | vastu-tast
tad anukla vidheyasyaiva vastuti-sabandhenrthavdatvd eva
vidhikalpandisyhabhavatu ve | nanu tathpi phalbhvd
akartavya nma-krtanamrityakyrthavdopasthita
ppakaytmakam eva phalam ityhatatra ceti | eva ca vidhivibhakti-rahitn nma-krtana-vkyn vidhiparatvam uktv-vidhivibhaktim anti vkynyudharatiapi ceti | ekenaikgrea sati kathake
rotavya, sati rotaryasati v krtitavya, anena-gua-krtana
nma-krtana ca vidhyate'viet, ravaa-krtaayor asabhave
dhyeya smartavya, smaraasypy asabhave pjanya, nityadety
eva yath katha citsarva-samayogavat parayaiva netavya iti
bhva | gtni prvair iti ea | adhyhrabhay dgti-viihanmoccraa-vidhna v tad arthakni bhagavat pratipdakni
tasyeti vaktavye'rtha-grahat tat phalakni ca tata ca nmakrtane'sya bhagavat prpti phalam iti bhva | vilajja ityuccair
uccraa-vidhnam asaga iti ndhikri-vieaa sarvdhikratvt ki
tvasagopvipaysaga-rahito-vicaredbhaved iti yvat, tata ca nmakrtane viaysago gacchatti bhva | tad rati-kari | caturddheti |
praavbhyso vras-vasati atarudriyajapo nmoccraa ceti
tad enad agre mla eva cakyate |

nanu bhavatu nma-krtana-viayo vidhi,


tathpi nitya evsbaharaha svdhym
adhytetivat
sakrtayej jaganntha veda vpi samabhyased
iti samabhi-vyhart, tata ca ghta-kulydiphala-ruter iva ppakaya-phala-ruter
athavdatva tad ayuktam aviet na hi nityo'nityo
v vidhi phala vin sampyate tata cruta-phalakalpandrthavdika-phala-svkaraam eva
nyyyatasmd vivakitrthasya iva nma-krtanasya
ppakaya-hetutva pratipdakni pura-vacannti
|
ka ka madhusdana vio kaiabhntaka
mukunda murre |
padmanbha narasiha hare r-rma rma
raghunandana ! phi ||

iti r-mad anantnanda-raghunthappdapadmopajvino lakmdharasya ktau bhagavannma-kumudypura-vacann vivakitrthatvapratipdana nma prathama pariccheda |
nma-krtana-vidhim agktya phalam kipati-nanviti |
tatrahetum hasakrtayed iti-samabhibyhrd iti | nitya-vebhysasahaphdity artha | tata ceti | payasa kuly hdn pitn svadh
abhivahant-tydi-phala-ravaa-madhyayanasya yathrthavda
eva ppakaya-phala-ravaa nma-krtana-virodher arthavda ity
artha | avied iti | nityasya kmyasya v vidhe phalkky
aviedity artha | tad evhanahti | aharaha
svdhyydhyayanasypi nityatvt ppakaya eva phalam |
upasaharatitasmd iti | prathama-pariccheda-samsau
nmoccraa-rpa magala kurvannm-mhtmya-pratipdakasya
granthasya pracayagamana-rpa phala prrthayateketi |

yannma-krtana sadya sarva-ppa-nivartanam |


ta vande paramnanda-sindhu rnanda-nandanam
||
iti rmad-padevasnunnantadevena kte r-bhgavan
nma-kaumul-prake prathama pariccheda sampta ||

r-bhagavan-nma-kaumud |
dvitya pariccheda

r-kya nama |
r-kntnta ka karukara kajanbha
kaivalya-vallabha mukaunda murntaketi ||
nmval vimala-mauktika-hralakma
lvaya-bandhanavat karvi kahe||
eva sthite nma-krtanasya ppakaya prati
sdhanatve punar ida vicryateki kasya cit
sdakatamasyga-bhta tad, uta svayam eva
sdhakam iti ?
nanu nirtam etat phala-ruter arthavdatvanirkaraena, satya, tad eva punarkepntaranirkaraena dh-kiyate sthni-khanananyyena | tatra manvdyukta-pryacittgam iti
tvatprpta, tath hivikalpa-samuccayavyavasthnm anyatam rayea smti-puravirodhas tvad avaya parihartavya, samna-

mlatvennyatarasypy anatilaghanyatvt, tatra


vikalpa-vyavasthe tavan na yujyete nityavad
avagatasya pkikatve smnyarutasya ca vieaviayatve abda-vacana-svrasya-bhaga-prasagd,
ata samuccayotra pariiyate |
prakasya

dvitya pariccheda |
||r-gopamaya nama ||
dvitya-paricchedrtha pratijnteevam iti | prvaparicchedena paunar uttaya akate-nanviti | nma-krtanasya kicid
agatve phalarutir arthavda eva syd ata sva-pradhnam eva tad
etad ili bhva | tad eveti | sva-pradhnam evety artha
kepntaram hatatreti | vikalpeti | ppakaya-kmena nmakrtana kartavya, manvdy ukta-pryacitta veti vikalpa |
ubhaya kartavya na tvekena ppakaya iti samuccaya | kasya cid
adhikrio nma-krtana ppakaya-sdhana-kasya cinmanvdy
ukta-pryacittam itydi vyavasth | smtti | ppakayo deena
manvdi-smtibhir-dvdabddi vidhyate pura-vacanais tu
nmakrtana vidhyate tatra vikalpa-samuccaya-vyavasthnm
anyatamasynrayae smti-pura-vacannm aprmyam eva
syd iti bhva | ayam eva virodha-abdrtha | tayor aprmyam
eva ki na syd ata hasamneti | ruti-mlakatvt-smti-puravkynm aprmy-yogd ity artha | aga-pradhna-bhvena
samuccaya vaktu vikalpa-paka vyavasth-paka ca nirkaroti
tatreti | nityavad iti | ppakayoddeena nma-krtana dvdabddi
ca nityavacchruyate yayor vikalpe tu pkikatva syt tata ca nityavacchravaa-bdhc-chabdasvrasya-bhaga syt, adhikri-vieea
v dea-vieea v vyavasthrayae smnya-rutasya viee
lakaay abda-svrasya-bhaga syd ity artha |

nanu samuccahe'pi nirapekasdhanatvenvagatasya spekatve svrasya-bhagas


tad avastha eva, maiva, nairapekya hi
sdhanntar-bhva sa ca nnayor anyatarasypi
viaya svaviayasya sdhanatve sdhanntarasya
cbhve prameye vkya-bheda-prasagt, sa tu
yogya-pramntarnudayasya viaya, upalabhyate
tu pramntara sdhanntara-grhakam, ata
prama-dbaya-parylocany paraspara-spektvt
smrta-paurayo samuccaya eva reyn |
nanv iti | nma-krtana-vkyebhyo hi tad eva nirapekasdhana ppakayasya pratyate, manvdi-smtibhyas tu
dvdabddi nirapeka-sdhana-ppakayasya pratyate yato
samuccaye tu spekatvc chabda-svrasya-bhaga syd eveti

bhva | nma-krtana-vkyt tasya ppakaya-sdhanatva


pratyate na tu nirapekatva tasydvatvd eva manvdi-vkyd
dvdadbde
ppakaya-sdhanatvam eva pratyate na tu nirapekatvam
ukta-hetor iti pariharati | maivam iti | nairapekyasydbatve
kraam hanairapekyam iti | anayor iti | nma-krtanam anvdivkyayor ity artha | sdhanatva nirapekatva ca adbaprameya
ki ca sva-sva-viayasya sdhanatva sdhanntarbhvtmakanirapekatva ca bodhayad bhidyetety artha | abda-daa vkyabheda-rpam uktvrtha-daam hasa tviti | yogynupalabder ity
artha | tay hyabhvo ghyate na ctra ssti, prama-dvayena
sdhana-dvayopalambhdity artha, ato na abda-svarasya-bhaga,
pratyuta abda-smajasyam eva samuccaya-pake syd
ityupasaharati-ata iti | smrteti | dvdabddi- nma-krtanayor ity
artha |

nanvevam api smauccitayor anayor dara-pauramsayor iva kraatvam eva ki na syd viparto
vga-pradhna-bhva ? pura-vacanebhya eva
bhagavad bhajanasya pryacittakarmgatvvagamditi brmar-bhgavate tvat
pryacittni crni nryaa-parmukham |
na nipunanti rjendra sur-kumbham ivpag ||
[bh.pu.06.10.83]
iti bhagavad bhajanasya pryacittgatvam
avagamyate, pryacittni na punantti na
tasyrtha, manvdi-vacanavykopd, nryaaprmukham iti vieaa-vaiyarthyc ca, api ca
pryacittny anuhitny api nryaa-parmukha
na punanti nrryaa-paryaantu punantty artha |
ata svata punat te nryaa-praryaatvam
agam ity avagamyate, tath tatraiva
mantratas tantrata chidra dea-klrhavastuta |
sarva karoti nichidra nma-sakrtana hare ||
iti tveti v, sarva-karma-sdguyrthatva hi
hari-krtanasya siddhavad andyate, tath skandapure'pi
yasya smty ca nmokty tapo-yaja-kriydiu |
nyna samprat yti sadyo vande tamacyutam ||
iti anuvda ca prptim anmpayati
nivtdhikaraa-nyyenaopavyna-vidhyaka-vkyaea nivtnuvdavat |

viu-pure'pi
vsudevo mano yasya japa-homrcandiu |
tasyntaryo maitreya ! devendratvdika phalam ||
iti karmgatvam avagamyate hari-smraasya,
yady atra smaraa svtatryea vivakita kim ida
japa-homrcandiviti, ata sarva-karmgatvd
bhagavat krtana-smaraayo, pryacittasypi
tadanta ptitvt pryacittgatvenaiva nmakrtana ppkaya-heturnna svatantram iti |
nanu samuccaye'pi manvdy ukta-pryacitta prdhna
nma-krtana tad agam eva eva kuta ? ki tu svarga-phale darapramsayor iva ppakaye manvdy ukta-pryacitta nmakrtanayo samatvena samuccaya ki na syd iti akatenanviti |
viparta iti | nma-krtana pradhna mnvdy ukta-pryacittam
agam ityeva rpa k na syd ity artha | prva-pak pariharati
pureti | na ca bhajanasya karmgatve'pi ki nma-krtanasyeti
vcya, bhajanasya navavidhatvena krtanasypi tad agatvvagamt
| nryaa-parmukham iti dvitynta purua-vieaa,
pryacitta-caraa-kriy-vieaa v, tad eva darayati
pryacittni neti | tasyeti | bhgavata-vacanasyety artha | api tviti |
nryaa-parmukha-abdasya dvityntatve spaaiva yojan |
phalita vacanrtham hanryaa-paryaam iti | bhgavatavacanrtham upasaharati-ata iti | svata iti | prdhnyenety artha |
paryaatva bhajanam | mantrato nyna tantrato nyna vastuto
dravyato nyna sarva karma nichidra-pra kariti nmakrtanam iti vacanrtha | sd-guya sgatva, tad arthatva-tad
agatva | siddha-lakrendyata ity artha | na cnuvde'pi kathanma-krtanasya pryacittgatvena vidhis trhaanuvda iti |
pryacitta-tapo-yajdy agatay vidhim anumpayati kalpayati,
nivtdhikara1anyyenetyukta vivoti-upavyneti | upavyayate
deva-lakmam eva tat kurute ity upavynavidhe ee nibta
manuym iti nivtnuvdo yath nivtasya manuyapradhntithydi-karmgatay vidhi kalpayati tathety artha | ttye
vidhiee nivtam iti manuya-dharma abdasya tat-pradhntvd
[3-4-1] iti, ida ca ktvcintdhikaraa, nivta manuyam ity
1

__prva-tantrasya ttydhyye turya-pde prathame'dhikaraenivta

manuy, prcnvta pitm, upavta devnm, upavyayate


deva-lakmam eva tat-kurete iti viaya-vkyam dya, nivtasya vidhitvam
akya prcnvtopavtayor vsaso'dhpta-nibandhansaukarya-sambhvanay
kila svarasa-prpte nivte vidher anapekad arthavdatva siddhntita,
rayamasya praasrtha-vdasynyathnpapattyopavynasyvayake
vidheyatve nivtder api vidhitsanyaty vkya-bhedptd nivta-prcnvtayor manuya-pit-sabaddhatay vaiva-karmnarhatayopavtasya tad-arthat
vyatireka-dvr stuvan nivtam arthavdo yath bhavati, tath prakte'pi nmakrtana-viayaknuvdato'pi vidhi-kalpan nipratyheti bhva |

asyrthavdatvt | maitreyeti sabodhanam | tad evhayadyatreti |


upasaharatiata-iti | nanviha sarva-karmgatay ppakayahetutvam ucyate nma-krtanasyeti tatrhapryacittasyeti |

atra samdhyatesva-pradhnam eva


puruottama-krtana ppa-pradhvasana-hetu,
r-bhgavate tvat
karma karma-nirhro na hy tyantika iyate |
avidvad-adhikritvt pryacitta vimaranam ||
[bh.pu.06.10.113]
iti avidvad adhikritvt pryactta vimaranam
iti,
karmtmaka-pryacitta-nind-prvaka-kecit kevalay bhakty vsudeva-parya |
agha dhunvanti krtsnyena nhram iva bhskara
||
[bh.pu.06.10.153]
iti brahma-vidysamnaskandhatay kevaly
krtandi-lakaay bhagavad bhakte
pryacitvenvadhritatvt,
tath
sarvem apy aghavatm idam eva suniktam |
nma-vyharaa vior yatas tad-viay mati ||
[bh.pu. 06.20.103]
etenaiva hy aghonosya kta syd agha-niktam |
yad nryayeti jagda catur-akaram ||
[bh.pu. 06.20.083]
nmoccraa-mhtmya hare payata putrak |
ajmilopi yenaiva mtyu-pd amucyata ||
[bh.pu. 06.30.233]
iti tatra tatraivakraravad,
eva nma-krtana-pryacittayo ppakayeggibhvena
samucca-pakam upapdya dayati-atreti | karma dvdabddin
karma-nirhro-neyate hi | nanveva smti-vacan-virodha syd ata
hatyantika iti | kte'pi dvdabde ppa-vsan-sadbhvdtyantika-ppa-no-nsti, anyath puna ppcaraa na
syd iti bhva | tatraiva hetur avidvad adhikarittvd iti | tattvajnbhvt smrta-pryacittnuht puna puna
ppcaraam eva bhavatti ntyantika ppa-na-iti bhva | kitarhytyntika-ne pryacitta tatrhapryacittam iti | vimarana
brahma-vidyety artha | karmtmaketi | dvdabddi-rpety artha
| kecid iti | manuy sahasreu kacidy atati siddhaya iti viralatvt

| nhra tama | brahma-vidyeti | yath hi brahma-vidy savsana


ppa kapayati, eva krtyandi-laka bhaktir iti bhva |
sarvem iti | mah1ptaknuptakopaptaka-prakrakdi-sakalappcaritm ity atha | suniktam iti | suniktam idam eveti
yojan | dvdabddi nikta-bhavati na tu sunikta
vsankaybhvd iti bhva | yato n vyharat tad viay viuviay maris tattvajna bhavatty artha | yad v yata krad
vio sva-nma-vyhart-sarva-ptaki-viay matir abhimno
bhavatty artha | aghona aghavata ity artha | asyjmilasyety
artha | avadhritatvc chravaditi pacamyantayo sva-pradhna
puruottam-krtanam iti pratijaynvaya |

etvatlam agha-nirharaya pus | |


sakrtana bhagavato gua-karma-nmnm ||
[bh.pu. 06.30.242]
vikruya putram aghavn yad ajmilopi |
nryaeti mriyama iyya muktim ||
[bh.pu.06.30.244]
ityanenpi kevalasya krtanasya ktsnappakaya-hetutvam eva samarthyate, yadi hi
parypta-vacano'yam ala-abdas tad prathamprayogea bhavitavyam, ala mallo mallyetivad, iha
tu tty dyate'to nivraa-vacano'yam ala-abdaity alam atiprasagenetivat, tata cyam artha,
bhagavato-gua-karmanmn sakirtanam iti yatpusm aghanirharaayety etvatlam
etvannnuheya ppa-kaya-mtrasytitucchatvd bhagavat krtanasytigaryas tvd etad
eva vivoti-vikrayeti, maraam abhyasta-mahppo'jmilo'pi putra vikraya na hari-krtayitv tad
api na spaa mriya-matvena ithila-karaatvt
tathpi daivagaty putra-nmna eva bhagavan
nmatvd mukti samastn artha-nivtti-lakaa
niratiay nanda-rp ca prpto nnarthaikadeasya
ppasya nivttimtra tatrpi mukti kila babhveti
naitadaitihya-mtra kintv ayam adhuna iva muktim
1

__brahmah padyapa stenas tatha iva gurutalpaga | ete mahptakino ya ca


tai saha savased iti-yogi-yjavalkya-scitni brhmaa-hatydni mah-ppni,
stenas tu brhmaa-svmika-suvaracora brhmaa-suvarpaharaa
mahptakam itivacanenpastambyena savdt | anuptakni pitpitvydibhyrygamandni | upaptakni go-vadhdi-bhry-vikrayntni yogiyjavalkyoktni | mahptakti-ptaknuptakopaptaka-bhinna ptaka
prakram ucyate | atrdiabdentiptaka-grahyam iti sakepa |

upaytti sgali-nirdeam abhidhyate


dharmarjena, tat-samaye tasyrthasya
vartamnatvd ukta-lakay mukter abahiven
nanyedyatve'pi bhagaval loka-prpti-lakay api
muktas ttparya, tasmd vivakitrthalbha,
etvatlam ity asyrtham haanenpti | kevalasya
sdhanntara-nirapekasya yasya mukti phalatasya kimu vaktavya
ktsna-ppakaya-hetutvam iti kaimutika-nynena samarthyata iti
bhva | tad evhayadti | paryptvetvnalam iti prayoga syd
ity artha | etvateti ttyay-nivraa-vacanatve'la-abdasya
sdhanntara-niedha paryavasyati | lokasyottarrdha vycae
etad eveti | upaitti-vartamnpadeasya ttparyam
avavudhyaivokta dharmarjena yamena | nanu sarvn artha-nivttiparamnanda-rp-muktir ajmilasya katha dharmarjenjtaivehokteti, abahivendyatvena, bhagaval lokaprptirp mukti1stu jyata eva s ca parama-mukti-svarpaiveti paramamuktim upaitti vivakitrtho labhyataiti bhva |

tata cptlavanitale nimagnam upari ca


svyabhuva-bhuvanam ullikhanta sarvato visgivividha-khopakha sasra-mah-mahruham
eva samla gilato bhagavan nma-grahaam
ahdvadahanasya janana-maraam adhyavartina
sarvn eva kaena nyat nayantbhir-anantajanmnubandhinbhir atibahalabhir apyahasthlapaalbhi kukikoara-kuharaprnto'pi man na
pryate tasya katha tad-gasane sdhanntaraskkatva-akvatra, api ca
na tath hy aghavn rjan pyeta tapa-dibhi |
yath krpita-pras tat-purua-nievay ||
[bh.pu. 06.10.163]
tasya kasya puru nievay, ke
niveitendriya krtandipara iti,
na niktair uditair brahma-vdibhis |
tath viuddhyaty aghavn vratdibhi ||
[bh.pu. 06.20.112]
1

__moka kilndi-dukha-parampartyantocchedo, nitya-sukha ceti prathamadvidh, eo'pi nitya-sukhtmat tad anubhava ceti, atrdima syujykhya,
caramas tu slokya-srti-srpya-smpya-bhedc caturvidha, sarvam etad
avasara-viee sapraa nirpayiyate | muc-dhtvarthnuguyato
dukhtyanta-nivttir eva tat-svarpa, dukhtyanta-nivttis tu tannntaryiketi
kvacit tad anullekho'pi na nynatvaha |

yath harer nma-padair udhtais |


tad uttamaloka-guopalambhakam ||
[bh.pu. 06.20.114]
iti ca karma-bhakti-sdhyayo
uddhyorvaisdyam upadiyate, tad api
nggibhve sabhavati, aga-pradhnayor ekaphalatvt,
r-viu-pure'pi
pryacittny aei tapa-karmtmakni vai |
yni tem ae knusmaraa param ||
iti karmtmakebhya sakt
knusmaraasyotkatvam abhidhyate tad api
pryacittgatve hari-smaraasya na sajghati,
agina sakd agsyotkatvyogt,
pryacitta tu tasyaika hari-sasmaraa param
ityatraika-abdo'pi nairapekyam eva
pratipdayati, yo hi sajtya-smaraam api dvitya
na sahate sa katha jtyantara saheta,
kaimutika-nyyam upasaharatitataceti | bhagavan-nmagrahaa-rpasya mahdvadahanasya kuki-koara-kuharaprnto'pyahastla-paalbhir na pryata-ity anvaya | sasra eva
mahana-vieaam, patlam avantale nimagnam iti ullikhantam iti
vividha-khkhopakham iti ca sasra-vka-vieaa, jananamaraa-madhya-vartina iti dvityntam, eketi kaa-vieaa,
nyat vyarthat kdpi bhagavan nma-grahaaprabhvnnayantbhi prpayantbhir iti paal-vieaa kiara
vkasyntarvakavn pradea, kukir eva koara tasya kuhara
chidra, mang alpa, tasya nma-grahaa-dvadahanasya tadgrasane aha-paal, dahane, tata ca prdhnyam eva nmagrahaasyeti bhva, tat-prua-nievayety asya krpita-pra ity
atrnvayam hatasyeti | arpita-pra ity asyrtham ha
niveitendriya iti | tasyaiva prakram hakrtaneti | vg indriya
krtana-para, rotra ravaa-param itydi | bramha-vidbhir uditair
vratdibhir iti yojan | uttama loka kirtir yasya hares tasya gu
eivarydayas tem upalambhaka prpakam ity artha | bhakti
krtandi-rp sabobhavti sabhavati | purntara-parylocann
nma-krtanasya prdhnyam har-viu-pura iti | sajhati
ghaate | jty antara tapa-karmdi-rpa pryacittam |

r-narasiha-pure'pi
ityudritamkarya ka-vkya yameritam |

nrak ka keti r-nsiheti cukruau ||


ityrabhya prpta-narakm api ppin
krtana-mtrd eva narakravd uttrn
vaikuha-sagama-upavaryate,
r-skanda-pure'pi
hara-hara-hara-abdam-dito vai
muhur abhidhya munnda-vnda-varya |
apahad akhila-megha-ghoa-tulya
sakala-hitya nama ivya abdam ||
ityrabhya, ravaa-mtrd eva
naraknnirgatya iva-pura-prptir abhihit,
r-viu-dharme tu spaam eva nirapekasdhanatvam-upavaritam,
atha ptaka-bhtas tva sarvabhvena bhrata |
vimuktnya-samrambho nrayaa-paro bhaveti ||
tath tatraiva
govindeti samuccrya pada kapita-kilvia |
katra-bandhur viuddhtm govindatvam upeyivn ||
iti pryacita-parmukhasypi katra-bandho
krtana-mtrd eva ppakayo darita, tasmt
kevalam eva hari-krtana-ksna-ppakaya-hetu,
nnyasamuccita nararmanyga-bhtam iti |
viu-nma-krtanasya vikuha-prpti-phalakatvd api
prdhnyam ityharti | iva-nma-krtanasya kailsa-prptiphalakatvt prdhnyam hahara-hareti | sakala-hitya nama
ivyeti abdam apahad ity anvaya | akhila-megha-ghoa-tulya
yath syt tatheti | uccair ity artha | vimukteti | tyakta-prya
cittntarrambha ity artha | ravaa-krtandin nryaa-paro
bhavety artha | govinda-syujya-prpti-phalatvc ca nmakrtanasya ngatvam ity abhipretyhagovindeti | upasaharati
tasmd iti | kecit kevalay bhaktyetydi-vkydity artha |

nanu kim ida kaivalya nma ? ki sdhanasya


svarpam eva uta sdhanntarbhva, utnyasysdhanatva, ? tatra yadi svarpa tarhi
samuccaye'pi svarpasynappd avirodha, atha
sdhanntarbhva tadobhaya-vidhnd
vkyabhidyete-tyavdima, viia-vidhne tu sati
sdhanntare, kte'pi krtane ppakyo nbhaviyat
sdhanntarbhva-viiasyaiva sdhanatvd,

athnyasyssdhanatva tadpi vkya-bheda eva,


ekena vkyenobhaya-vidhnyogd, atha viiavidhnam iti cet tadpy anyagatasysdhanatvatvasynya-vieaatvena vidhnyogt |
kaivalyam kipatinanv iti | nm-krtana-svarpa v
dvdabddy abhvo v dvdadvder asdhanatva veti vikalp |
ubhayeti | ppakaye nm-krtana-vidhnt sdhanntrbhvavidhnc cety artha | avdimeti | nairapekya hi
sdhanntarbhva itydi-prva-paka-grantha ity artha |
sdhanntarbhva-viia nm-krtana ppakaya-sdhanm iti
viia-vidhvhaviieti | kte'pi sdhanntare nm-krtant
ppakayo bhavati sa na syd ity artha | kte sdhanntare
viibhvd iti | nm-krtanasya sdhanatva dvdabdaderasdhanatva ca yadi vidhyate tad vkya-bheda-ity artha |
anysdhanatva-viia-sdhanatva vidhyat tatrhaanyeti |

ucyatekraasya paukalya kaivalya, tad eva


ca nirapeka paukalya krya-prvakaa-niyati,
y smagrm cakate tad vida, yad anantara
kryam avayamtmna labhate tat pukala
kraam iti yvad, tac ca na sdhanntarasavyapekatve'vakalpate, tac ca kva cid ekasya
kvacid dvayo kvacid bahn tatra yad dvayor
bahn v tad svraye vysajya vartate
paukalya, yad puner akasya tad krtsnyena |
nanu samavyy asamavyi-nimitta-janya sarva
karyam rambhavde, parima-vivartayo punar
updna-nimitta-janya, tat katham ekasya
paukalyam ?
siddhnt kaivalya nirvakti-kraasyeti | paukalyan eva tvad
hayad anantaram iti | tac ceti | pukalatvam ity artha |
anypekatve pukalatvam eva na syd ity artha | kva cid ekasyeti |
yath vibhgasya prva-dea-sayoga-ne | dvayor iti | darasamudy-prva-pramsa-samudy-purvayo param-prve yath
| bahnm iti | ghae dadnm | tatrpi vieam hayad eti
krtsneti | svraye vartata ity anuaga | tata ca nm-krtanam
ekam eva pukala-kraa ppakaya iti bhva | ekasya pukalakraatvam kipati-nanv iti | rambho nmtyanta-bhinnakryotpatti, parimo n krya-kraayo paramrthato
bhedbhedau, vivartenma kryasya mitytvam | rambha-vdo
naiyyikdn, parima-vdo bhskary, vivarta-vdo

vedntin1m | ata katham ekasya tad ukta, kevalay bhaktyaitydirpam ity artha |

ucyatenimitta-kraa-viayam etat
paukalybhidhna, nopdna-viaya,
phalopdnasytmana prasiddhatvena strn
apekad, ukta hi bhya-kdbhi jantyevsau
mayaitat kartavyam iti, upyantu na veda tasyopya
kathanya iti | nanu nimitta-kraasypi katham
ekasya paukalya ? na hi ninitta-kraa-mtrt ki
cit krya sidhyati, tad ayuktam, loka-sayogamtrd andhakra-nivtter darant | nanu yadi
paukalyam eva nirapeka, katha yarhi vrhiyavayo ? ucyatetatra kraatvasy aiva pratyeka
parisamptatvt | anyonya-nirapekatvam eva na
sarva-nairapekyam iti-kartavyat-skkatvt
paukalya tu svavyaritikta-sarva-nairapekyam,
ata ca kevalay bhaktyety artha, madhubhid
abhidhnam eva mang uddiyamnam aea-ppapradhvasasya pukala kraa tarair ivagaganganam avatras-timira-paala-panasya,
tac ca paukalya kraatvasya vieaa na
bhakte, bhakte kaivalye kraatve ca vidheye
vkya-bhedo m praskd iti |
prasiddhatveneti | aha pratyaya-gamyatvenety artha |
tmana strn apekaa avara-svmi-samatypi darayati
ukta hti | asau purua etat phalamay kartavya sdhanyam iti
jntyeveti yojan, eva-kran naitacchstra-gamyam iti bhva |
nanvitydi-codyaparihrau spaau | kraasya paukalya kaivalya
tad eva ca nairapekyam iti prva-granthoktam kipatinanu yadti
| katha tarhti | nairapekyam ity anuaga | vrhibhir yajeta yavair
yajeteti ttybhy nairapekya brhi-yavayo pratyate tan na
sabhavati prokad ti-kartavyat-spekatvd iti bhva |
tatr=vryi-yavasthale | anyonyeti | vrha yava-nirapekatva
yavn vhi-nirapekatvam ity artha | upasaharati ataceti |
mang=at | ullikhya-mnam uccryamabhity artha | kevalay
bhaktyetyder vivakita vkyrtham hatacceti | vipake daam

__etac cndha-parampar-gata-kusaskra-mlakam eva pryo nirupapadbhidhna, vastu-tastu vedntiva-dvaita-vdinm ityevoktir jyyas |

hakaivalya iti | bhakte ppakaya prati kraatve tasy ca


kaivalye vidhyamne vkyabhe2da syd iti bhva |

nanu bhakter eva vieaa kaivalya kevalay


bhakteti bhakti-smndhikrayd ? maiva,
kraatva-vieaatve'pi tat
smndhikyopapatte, tantubhir updnai paa
kubinda karottivat, tatra hi kraa viiad
updnatva tad dvrea tantn api viinati
tathehpi, anyath kaivalyasya bhakti-vieaatve
vjapeyokto virpya-doo'pi prasajyeta, tatra hi
vjapeya-abdasynndidravya-vacanatve karabhta dravya prati yajatyar yasya prdhnyt
phal-prva prati ca guabhvt pradhnatvaguatvoddeyatva-vidheyatva-jtatv-jtatvni
paraspara-viruddhnyekasy prattvekasya iva
prasajyerann iti nma-dheyatvam eva tasya
samarthita tathehpi kevalay bhaktyeti kaivalyagua-yukty bhakte phala-sdhanatve vivakite
tasy kaivalya prati prdhnyt phala prati ca
gua-bhvd viruddha-trikad-vaypattir anivrya iva,
tasmt kraa-vieaam eva paukalyam |
kipatinanviti | smndhikarayd iti | samna-vibhakty
antatvd ity artha | tat-smndhikarayeti | bhaktismndhikarayety artha | tatra dntam hatantubhir iti |
updanasya kraatva-vieaatve'pi tantu-smndhikaraya yath
tathety artha | tatrpi tantu-vieaatvapratyata ity aky ha
tatra hti | viiad vyvartayat | viinai-vyavartayati | tathehpti |
kaivalya kraatva viiad bhakti viinaty artha | kaivalyasya
bhakti-vieaatve dontam haanyatheti | vjapeyokta iti |
vjapeyena svrjya-kmo yajeteti vkye vjapeya-pada-vidheyagua-samarpaka prasiddham | vja-abdrtham haanneti | peyaabdrtham hadti | tata ca surdravya labhyate | karaabhtam iti | vja-padenoktam ity artha | phal-prvam iti gurumate |
phalabhvanm iti bhaamate bodhyam | ekasya ygasya vjapeyapada-vcya-dravya vidheyatva coddeyatvj jtatva vidheyatvd
ajtatvam, evam etni paras-para-viruddhny-kasy prattau
vjapeyena svrjya-kmo yajeteti-vkya-janyy prasajyer anniti
2

__aya bhvavidheya-bhedd vkya-bhedo durnivro yato vidheya-bhedd vidhibheda vayaka sakd uccarita abda sad evrtham avagamayati
nsakd iti-nyyenaika abda ekay vtty khalu sakd atha bodhayed, asakd
artha-buvodhayiym vtti kry s ca sati gaty antare'prmikti pramapratipannym asy bhavaty api kva cid vkya-bhedo nnyatheti bhva |

hetor-nma-dheyatvam eva tasya vjapeya-abdasya samarthita


vjapeydhikaraa-iti ea | tathehpi viruddha-trikadvaypattir
anivryair veti yojan | prdhnya-guatvoddeyatva-bidheyatvajtatv-jtatvni viruddha-trikad-vayam | tasmd iti | aya bhva
kevalay bhktypy agha dhunvantti vkye yady aghakaya prati
bhakti kraatvena vidhyate bhkti prati ca kaivalya-vidhyate
tad viruddha-trikdva1ypatti prvokto vkya-bheda ca | atha
kaivalya-vii bhakti ppakaye kraatvena vidhyate somena
yajeteti soma-viio yga iva phale, tan na, tath sati kevalaabdasya kaivalya-vcitvena bhaktismndhikarynupattermatvartha-laka syt kaivalya-vaty
bhaktyeti somavat ygenetivat tasmd agnaye ucaya itydivat
kevalay bhaktyeti smdhikarayd viiam eka karaka
vidhyate, ato'ghakaye bhakti pukala kraam iti vkyrtho'gni
ucir devatetivat |

nanu ttyay sdhakatamatvam abhidhyate


tama-bartha ca stiaya sa cpekika, apek ca
nsati sdhakntare'vakalpate kevala-prtipadikena
ca paukalyam abhidhyata iti paras-para-vyhatam
etat, tad ayuktam, atiayo'py atra krya-sannikaro
'bhipreta sa ca npekika eva, api tvanpekiko'pi,
tadhurvtika-kra-mir
yadendriya prama syt tasya crthena sagati |
manaso vendriyair yoga tman sarva eva veti ||
atra ctmana indriyrtha-paryantnm pekika
sdhakatamatva, sarva eva vety atra
tvanpekikam, avadhi-bhtasya
sdhanntarasybhvt, tatrpy pekikatve katha
cid viprakarasypi sabhavd anpekika eva
mukhya sannikara sa eva cautsargikas
ttyrtha, sdhanntareu tu pramntarair
upasthpiteu tad vald pekiko'pi svkriyate, ata
iha krya-pratysannatvam anpekikam eva muktaprdagrahay ttyaybhidhyate, tata ca siddham
eva paukalya spartham andyate kevalayeti na
vyghta, na ca ikahyanydibhir anvita somakraya
1

__vjapeydhikarae viruddha-trikadvaypattito gua-vidhim upekya nmat


svkt, prakte'pi ppakaya prati bhakte kraatvasya vidhne bhakti prati ca
kaivalyasya vidhne sdhanasya sdya-siddhayagatay eatva-rpa guatva,
kaivalye ca sdhyatvena eitva-rpa prdhnya bhaktau vcya, tath sdhtvena
vidheyatva, siddhatvenoddeyatvam, evam ajtatvenopdeyatva,
jtatvenopdeyatva, jtatvennuvdyatvam iti nirukta-doa prasajyeti bhva |

iva bhakty kaivalyena cnvitamahovidhnanam eva


pratyate paras-parnvayas tu tayo prhika iti
vaktavyam,
aghadhnan asya phalasyoddiyamnatvena
vidheyatvnupapatte, tasmd asmd ukta iva vcoyuktir varyas, tasmn nirapekam eva bhagavan
nma-krtana ppakaya-heturnnyga-bhta na
cnyasamuccitam iti |
akatenanv iti | pekika iti | sdhakntar pekytiayitasdhaka sdhakatamam ucyate sdhakntarbhve kim apekya
sdhakatama syd atas tty-bald pekikatva pratyate kevalaprtipadikena ca tad abhva pratyata iti virodha iti bhva |
pariharatitad ayuktam iti | atreti ttyrthe nirdhrae saptam
ttyrtha-madhye yo'tiaya sa kryasanikaro'vyavadhnarpo'bhimata ity artha | krya-sanikara-rpo'tiaya
sdhakntaram apekya iva bhavatti na niyama kintu tad
anapekypi bhavati | tad etad bhacrya-samaty darayatitad
hur iti | prama sdhakatama tac cendriyam indrirtha-sayogo
vindriya-mana-sayogo vtma-mana-sayogo v sarve veti
krikrtha | yad endriya-sannikara prama tad aikaikasya
spekatvam, eva ca tasya tasya pram-sdhakatamatva tat tatsdhakntaram apekya iva bhavati | sarve pramatve sarve
samuditatvt sdhakntarbhvd anpekika sdhakatvam |
avadhi-bhtasyeti | apekya-masyety artha | atra sarve
pramatve'pi samuditn pramatva na pratyeka parisampta
tath sati prama-bhede pram-bhedpatte, tata ca pratyeka yni
pram-sdhanni tad apekay samuditn sdhakatamatvam iti tad
apy pekikam, eva ca nnpekika kutrpy atiaya, ata eva
tatrpy pekikatva itydi prauhi-vdas tathpi kevalay bhaktety
atra na virodha | bhaktyeti ttyay sdhakatamatvam ukta kevalaabdena ca paukalyam ukta, tac ca yad anantara kryam avayam
tmna labhate tattva, tata ca ppakye prati-yogitay sdhakbhta-ppdy apekay bhakte sdhakatamatve'pi katha cid
viprakarasypi sabhvitatvt tan nivty artha kevalayeti pada tata
ca nyam anuvda | tatrpti | tayor pekiknpekikayor api
madye'npekika eva mukhya sannikara ity anvaya | atra hetur
pekikatve katha cid viprakarasypi sabhvitatvd ity arha |
autsargika iti | sarva-viayatvam utsargas tat siddha ity artha |
apeky kraam hasdhanntareviti | yathendriyasya
pramatva-pake | prakta haata iheti | praty-sattau | hetum ha
mukteti | pragrahapratibandha | upasaharati-ata ceti | nanv
aruayaika-hyany pigky soma krttydvruydi-viiakraya-vidhnavat-kevalay bhaktyethdi-vkye'pi kaivalya-viiay

bhaktydhadhnan avidhnam astvity aky hana ceti | tayor


bhakti-kaivalyayor aruaika-hyanyor iva, prhka phata
siddha pact kta ity artha | iti na ca vaktavyam iti sambandha |
tatrah etur agha-vidhnan asyeti | vco-yuktir vk-prayoga | paramapraktam upasaharatitasmd iti | anya-abdena manvdy uktaprya cittam |

yattkta pura-vacanair evgatvam


avagamyata iti, tad-yukta, pryacittni cranty
asyyam arthapryacittni na nipunnti na
samyak punantti, samyaktva-ctra
vsanparikaya sa ca na karma-sdhya tni hi
nryaa-parmukham adhikurvanti tasya ca katha
vsan vidhvasa vidadhyu, tasya bhakti-jnaikasdhyatvd, yas tu nryaa-pravaa sa
karmtmakeu pryacitteu na pravartata eva, eva
ca ppakaya kurvatm eva pryacittn tad
vsankaya-hetutva nivryate | na caiva sati,
manvdi-vcana-virodho na v viean arthakya,
hetutvenopayogd, idam eva ca spa-kta
karma karma-nirhra iti, na hi tasya karma
karma-nirhro nstty atho'pi tu ntyantika iti,
tyantikatva ca saha vsanbhi parikaya iti,
avidvad adhikratvd iti hetutvam eva prakaayati,
adhi-kriyate 'smin purua ity adhikra, abiduo
'dhikr 'vidvad adhikras tasya bhvas
tasmd,bhagavat-parmukha-viayatvtpryacittnm ity artha | vimaranam iti ca brahmavidy dntatvenndyate na vidhyate, bhakter
eva prkaraikatvt, tath
kva cin nivartate'bhadrt kvacic carati tat-puna |
pryacittam ato'prtha manye kujara-aucavad iti
satu ppa-vsansu ppa-pravtter avyabhvt
pryacittam anarthakam iti bruvatedam
evopajvyate,
pura-vacanai
pryacittni crni nryaa-parmukham |
na nipunanti rjendra sur-kumbham ivpag ||
[bh.pu. 06.10.183]
itydibhi | na nipunanti nikarea na punanti nikara ca
sajtyrambhaka-ppa-saskrakyaya ity abhiprye hana

samyag iti | vkyrtham hasa ceti | nryaa-parmukham iti


vieaasya vkyrthm hasa ceti | nryaa-parmukham iti
vieaasya tt-prayam hatni hti | tni pryacittni, tasya
nryaa-parmukhasya, vidadhyu, kuryu, tasya vsandhvasasya | bhaky nmoccradi-rpay janya yaj jna tad ekasdhytvd bhakteka-sdhyatvd iti vaktavye jna-grahaam bhaktau
saty jnasynuagikatvenvayakatvd, bhaktyeka-sdhyasya
vsankayasya,
tais tny aghni pyante tapo-dna-vratdibhi |
ndharmaja tad-dhdaya tad apghri-sevay ||
[bh.pu. 06.20.173]
itydi-bahu-vkyair vagamyate, karmtmaka-pryacitteu
nryaa-parkuhdhikrikavte phalatam hayastviti |
anadhikritvd iti bhva | phalita vkyrtham haeva ceti |
ppakaya kurvatm pryacittnm ityukte phalitam hana
caivam iti | vsankaya-hetutva nivryata ityukte phalitam hana
veti | anyath pryacittni crntydi-vkye nryaaparmukham iti vieaam anamarthaka syd iti bhva |
hetutveneti | karmtmaka-pryacittnm ppavsankaya-hetutvanivrae na nipunantty anenokte nryaa-parmukham iti
vieaasya hetutvenopayogdity artha | hetutvenopayoga ca tasya
ca katham itydi-prva-trantha upapdita | nanu kim iti manvdivacannm aviuea-pravttn nryaa-parmukhdhikritvena
sakoca kriyate, na ca vieanarthakya, nryaa-parmukhasya
vsankaya na kurvanttarasya tu ta-kurvantti tat-srthakydity
akya
karma karma-nirhro na hy tyantika iyate |
avidvad-adhikritvt pryacitta vimaranam ||
[bh.pu. 06.10.113]
ityetad vky avaena samdhatteidam eva citi | karma
pryacittena | karma-nirhra ppadhvasa | hetutam iti | prvavkye nryaa-parkukham iti-vieaa-scitam evety artha |
avidvad adhikritvdityasya vigraham haadhi-kriyata iti | avidvatabdrtham habhagavat-parmukheti | pryacitta vimaranam
ityasyrtham havimaranam iti | vidyeti prathamntaram |
prkaraikatvd iti | prakaraa-pratipdyatvd ity artha | bramhavidy hy avidh-nivtti-dvr sarva-sasra-nivartiketi
dntatvenndyate n vidhyate prakaraa-virodhpatter iti
bhva | yad v nakro madhya-mai-nyyenobhay atra
sambandhanya bramha-vidy nndyate na vidhiyate bhakter eva
prkaraitvt saiva vimarana-abdenocyata iti bhva | karmtmakapryacittasya sajtyrambhaka-ppa-saskra-nivartakatvbhve
samaty antaram hatatheti | abhadrt ppt | vkyrtham ha
satviti | bruvat vkyena, idam eva=pryacittasya ppa-saskrnivartakatvam eva,

tath
tais tny aghni pyante tapo-dna-vratdibhi |
ndharmaja tad-dhdaya tad apghri-sevay ||
[bh.pu. 06.20.173]
ity etad api savdaka, yasmin yasmin nimitte
yadyat-pryacitta vihita tapo-dna-vratdi ca tai
pryacittais tny aghny eva pyante nyanti, na
punar adharmajam adharmebhyo-jtam, anyaiugrahaa | tata ca tat tat-saskra-viiatayotpanna hdayam, ghri-sevay tau tad apipyate, api abdn na kevalam aghni nyanti, api
tu tat saskr-apti | ghri-sev ctra na caturth
pda-sevana-laka-bhaktir vivakyate, ki tarhi
krtana-laka tad adhikratvt, tath hi sev
bhajana bhaktir iti paryy, s ctra
ravaa krtana vio smaraa pda-sevanam |
arcana vandana dsya sakhyam tma-nivedanam
||
[bh.pu. 07.50.233]
iti navadh bhidyate, s capratyeka ktsnappakaya-hetu tat tan mhtmya-pratipdakavacann pureu bhyas tvd iha tu
krtanasyaiva setihsam prakaraa-parisampte
pratipdant krtana-lakaopdyate |
bhkte ppavsan-nivartakatve sam atyantaram hatatheti
| vkyrtham hayasminn iti | na cdhrajam ity asdhu prayoga,
saptamyanta-upapade janerdhtor a-pratyaya-vidhnd, yath
kulajam iti, pracamyante, tpapade jti-vyatirikta-vcini a-pratyatyavidhnd yath tajjam iti, adharma-abdasya jtivcitv apratyaynupapattes tatrhaanyeviti | anyevapi dyate 3|2|101| iti
di-dhtu-grahaasya sarvopdhi-vyabhicrrthatvt sarvaprayojanakatvt kevald api saptamy antopapad-bhve'jtivcipacamyantopapadbhve'pi janer a-pratyaya | adharmajatva
hdayasysa katha ? prva-nipannatvt tatrhatata ceti | tad
hdaya-sakra-viiatayot-panna,--lokasya caturtha-caraa
vycaeeti | nanvghri-sevanasya ppa-saskranivartakatve'pi kim tayta krtanasya tatrhaghri-sev ceti |
atra=loke | caturth vakyama-loke | tad evhatath hti | iha
tviti | setihsam iti | ajmilopkhyna ity artha |

ath v sarva-prakpi bhaktr atra prakarain


kevalay bhaktyety avieea prakramt krtana-vad
anyem api ga-grhikay ppakaya-hetutvapratipdanc ca, tatra
sakn mana ka-padravindayor
niveita tad-gua-rgi yair iha |
na te yama pa-bhta ca tad-bhan
svapnepi payanti hi cra-nikt ||
[bh.pu. 06.10.194]
iti smaraasya, tad apgri-sevayeti pdasevanasya, yath krpita-pras tat pruanievayetytma-nivedanasya bhagavaj jana-sevy
ca, tasy api mukhya-bhagavad bhaktitvt sarvapureu puna purar atydarea mad-bhakta-janavtsalyam itydibhi-vidhyamnatvt,
jihv na vakti bhagavad-gua-nmadheya |
ceta ca na smarati tac-cararavindam ||
kya no namati yac-chira ekadpi |
tn nayadhvam asatokta-viu-ktyn ||
[bh.pu. 06.30.294]
iti tu yama-vkya nava-vidhy api, tath hi yad
iti vyastam avyayam, anyath yacchira iti samse
jihv-ceta-abdbhy sambadhyamnasya yac
chabdasyda-spekatvensmarthya-prasagd
viu-ktyam iti ca krtana-smaraavandanebhyo'vaia ravadi-aka ghyate gobalvarda-nyyena, na kta viu-ktya yais
te'kta-viu-ktys tnnaya-dhvam iti nava-vidhabhakti-hnnm nayana-pratipdanena ikaikabhakti-yuktnm annayana pratyate, ekgavaikalyena pratyudharaa-niyamt, tatrpi
vaivasvata sagamana jannm iti rutynayanasyot sargata prptatvd, bhaktnm
annayanam eva vidhyate, aprptatvt, tata ca
nava-vidhy bhaktair aikaikayena ktsnappakaya-hetutvm iti bhva | ravadnm tu
mhtmya sva-sva-prakarae vieato'vatantavyam,
prasaggata caitat, prastuta punar adharma-

vsan-nivtti-hetutv bhakter eva na karmam iti


|
mukhya pakamhaatha veti | sarva-prakr nava-vidhety
artha | anyem iti | ravadnm ity artha | ga-grhikayeti |
yath go-viea ge ghtv pradaryate, eva ravadn
pratyeka ppakaya-hetutva-pratipdyata ity artha | tad evha
tatreti | ravadiu madhye | tad gaeti | ka-gunurgi mana ity
artha | creti | cra kta nikta pryacitta kacararavinda-smaraa-rpa yais ta ity artha | smraasyeti |
ppakaya-hetutva-pratipdandity anuaga | eva
pdasevanasytma-nivedanasya bhagavajja-sevy ca navadhy
aptyeu padev ayam evnuaga | krpita-pra ity tmanivedanokti | tat-purua-nievayeti bhagavaj janasevokti | bhagavad
bhakti-prastve kim artha bhagavaj janasevodhyate ? tatrha
tasy apti | tatra hetum hasarveti | mad bhakta-janavtsalyanava-vidhy-api bhakter ity artha, ppakaya-hetutvapratipdandity anuaga prvam evokta | katham atra navavidhy bhakte ppakaya-heytutva pratyate ? tatrhatath hti
| vyasta ptak pada yeam ity arthe, ada-spekatvenety artha,
jihvdi-spekatvenety artha, ata samso na syd ity artha |
goval-varda-nyyeneti | yath gopada bal-varda-padasahoccarita tad itarapara tath viu-kty-pada krtandisahoccarita tad itaraparam ity artha | padrtham ukt vkyrtham
haiti-nava-vidheti ekgavaikalyeneti | ekam aga-vieaa tasya
vaikalyam abhvas tena | prati-klam udharaam praty udharaa,
yathrayaikahyany krtty udhte uklayaikahyanypy
aneka-hyanyruaypi na krtti gamyate, eva nava-vidha-bhaktihnnm nayana-pratipdanenaika-bhaktimatm annayanapratyate | eva bhaktnm annayanasyrthikatvam uktv saprati
tasyaiva vidheyatvam hatatrpti | annayanasyrthikatve'pty
artha | vaivasvata-yamam | sagamanam netram | phalitam ha
tata ceti | upapattyantaram haravadnm iti | pureviti
bhva | prasageti | etat ravadnm, ppakaya-hetutvam
prasaggatam ity artha | yasya prasag-gata tannirdiatiprastutam iti | nma-krtanasya pryacittgatva-ak-nirsya
pryacittni crntydi vkyrtvena prastum ity artha |

nanu ko'yam adharmo nma yad vsann


nivttaye naprabhavanti karmi ? ki hanandi
karmaiva, ki v taj janya saskra, ki vnya, na
tvat karma tasya svayam eva nivttatvt tdarthena
pryacitta-vidhnnupatte, atha saskra na taj
janym any vsanm ag-kurma saskrasya

saskrntar-yogd anavasth-prasagd, na vnya


prama-bhvd,
yad hur vrtika-kra-vir
tasmt phala-pravttasya ygdeakti-mtrakam |
utpttau vpi pavder aprva na tata pthag ||
iti, akti-mtram iti ca ygdi-janya saskra
evocyate, aktim antam antarea mukhya-akter
avasthn-yogd, utpattau vpi pavde aktimtratvam ity api phalasya prvvasth, yathokta
nibandha-kdbhi phalasya ckurvasthe ti | s ca
ygdi-janya saskra eva, dharmavad evdharma,
tath cdharma-vsankayo nma na kacid, idam
apealam, jty antaram eva dharm-dharmau na
saskra-jtyau, abhi-yuktair bhedennukrntatvt,
tatra ca kriy-jnayor eva saskra iti trkik |
vayantu sarvem eva saskra-vyatiriktn
vinayat so'stti brma, ninayattvenaivnumtu
akyatvt,
r-vu-pure caitad eva spa-kta
hishise mdukrure dharm-dharm-vtnte |
tadbhvit prapadyante tasmt tat tasya rocata ||
iti tair hisdibhir bhvit vsits tny eva
pratipadyante, na ctra dhrmdharma-abdbhy
vihita-pratiiddhayo kriyayor updna tayo
pthag eva hisdi-abdair upttatvt | yady api
mukhya-vttygnihotra-hanana-kriyayor
evrthnartha-hetutvena dhrmdhrma-abdavcyatva tathpi yad-dvrea tayor arthn arthahetutva tad evprva pryea dharmdharmaabdbhy streu vyavahyate |
bhakter adharma-vsan-nivtti-hetutvam kipati nanv iti |
vrtika-kara-mir=bhacry | prvrdhena ygder
uttarvasthprvam uttarrdhena pavdi-phalasya prvvasthprvam ucyate | tata iti | akter ity artha | nanu akti-mtrakam ity
anya-paka eva dyate tatr haakti-mtram iti | mukhya-aktir eva
akti-abda-vcy, saskras tu lkaika kim artha pari-pari-ghyate
tatrhaaktimantam iti | ygam ity artha | uttarrdhasya ttparyam
hautpattv iti | prvvasth-padrtham has ceti |
nanvetaddharme siddha ki tvat prakte'ta hadharmavad iti |
upasaharati tath ceti | tata ca nsau bhakti-sdha iti bhva |

dayati-idam iti | abhiyuktair akapd-prabhtibhi | nanu tathpi


katham adharma-saskra kriy-jnayor eva saskra-janakatvt tatr
hatatra ceti | vinayatveneti | vimata, saskra-janaka, saskrabhinnatve sati vinayatvt kriyjnavad iti | tatraiva smti
pramayati-r-viu-pura iti | loka vycae-tair iti | vsit
saskts tny eveti hishise mdu-krure-dharm-dharm-vtvte
ity artha | tam satyam | ata ca na kriy-jjanayor eva saskrajanakatva, hisdnm api saskra-janakatvmnnt jtya |
jtyantara-bhta-dharmdharmayor api saskra-janakatvam evad
vacanena iva siddhyatty hana ceti | nanu dharmdharmaabdayor homa-hisdi-kriysv api prayogo dyate'ta-ayady
apti |

vartika-krm api svarga-ygayor antarle ki


cid atndriya tayor eva sdhya-sdhana-sabandhanirvhaka vastu rutrthpatti-prameyam aprvan
nma na paraparikalpita krya-niyog-para-paryyaabdaika-samadhigamya ki cid iti manita-na
puna saskra eva | maana-mirairpy ayam
evrtho'g-kta prrabdha-kriyayaiva jvan mukti
samarthayadbhi | atha vgnihotra-hanandi-kriy
vihita-pratiiddhatva-nibandhana svarga-narakahetur eka saskra rutrthpatti-prameya tsm
evnyo'pi sajtyotpatti-hetu kriynibandhano'numeya, yath yogi-aiva-vaiava-ivaliga-ligrmdi-daranasya pururtha-hetur
atiaya stra-samadhigamya kacid asti, paicddi-daranasya punar anartha-hetu, tayor
evnubhava-nimitta smti-hetur anyo'pi | asmi ca
vibhge
naikntika taddhi kte'pi nikta mana
punardhvati ced asatpathe |
tat karma-nirhram abhpsato harer
gunuvda khalu sattvabhvana ||
ity eva jtyaka vacana-jta prama, tath
hi na tvat sajtyot pdaka saskro nsteveti
vaktu akyate ya sakt-ptaka kuryt kuryd
enasta to'param itydi rute,
te ye yni karmi prk sy pratipedire |
tny eva te prapadyante sjyamn puna puna ||

itydi-smte ca, svarga-naraka-sv iva


puya-ppa-svapy aviamasya kplo
paramevarasya pcna-puya-ppa-spekatvc ca
parama-siddhnte'py anapktyaiva spekatva
ser mymayatvena vaiamya-doa-samdhnc
ca |
ktatha tarhi vrtika-krai saskra-rpatvam ukta dharmasya
tathhavrtiketi | vrtika-kr apti | manitam ity anvaya |
vrtika-stha aktipada vycaeki-cid atndriyam iti | kaabhagurasya ygde klntara-bhvi-phala-janakatvnupapatti
rutrthpatti | pareti | parai-parikalpita svktam ity artha | udvo
lidi | na puna saskra-eva, aprvam ity anuaga | astrakr pryea jty antara eva dharmdharma-abda-prayogd iti
bhva | nanu maana-mirdibhir vednta-vidbhi saskram dya
jvan mukti-samarthana kriyate, sarva-saskro dharm-dharmaabda-vcya-eva, anyath tasya sukha-dukha-bhognupapattes
tatrhamaaneti | ayam eva jty natara-bhtau dharm-dharm ity
ayam evety artha | saskra-abdena cjna-leoktir iti bhva |
prrabdha-kriyayeti | dhrm-dharma-rpea prrabdhenety artha |
prakrntaram haathaveti | rutrthpattittir iti | ka-bhgury
kriy y klntara-bhvi-phala-sdhanatvnupapattigamya ity artha
| anumeya iti | vimat ygdi kriy sajtyot pdaka-saskra-hetu
kriytvd veandi-kriyvad iti | ekasy kriyy dvividha saskrarptiaya-janakatvam ukta tatra dntam hayatheti | yogina
ca aiv ca vaiav ca iva-liga ca lagrmda ca te
daranasyety artha | pururtha-dharma-hetur atiayo dharmkhya
| caldtydi-abdena caitydi | anartha-hetu ppkhya | tyor
eveti | yogydi-padi-daranayor ity artha | ata pramevarabhakter niiddha-kriy-janyasya narakaheto saskrasya
nivartakatvam ity upasahro draavya | tatriva pramantaram
haasmi ceti | taddhi nikta naikntika lna sarvtman ppanivartaka, tatra hetu kte'pi niktesat pathe mana punar dhvati,
cecchabdo yata ity asyrthe, tat tasmt karmao nirhra, tyantiko
nas tamabhpsata icchta puso harer gunuvda aikntika ity
anuaga | yata sattva-bhvana sattva-odhaka iti lokrtha |
sajtyot pdaka- saskra pramata sdhayati-tath hti | te
sjyamnn madhye sy janmani ye sjyamn tny eva
karmi pratipadyante saskra-vad iti bhva | tatraiva yuktim ha
svargeti | ivarohi ka cit-puye pravartayati ka cit-ptake tatra
prva- saskram apekate, anyath vaiamyam eva syd, na ca tat
sabhavati parama-kplutvd iti bhva | parama-siddhnta iti |

vednti-siddhnta ity atha | ser-mymayatve'pvarasya


vaiamya prasajyate prati-puru sukha-dukha-vaicitrya-janant
tac ca vaiamya prcna- saskrdi-spekatvam avalambya iva
samhitam iti bhva |

yadi para svarga-naraka-hetur eva


sajtyotpdako'pti vaktavya, tath ca sati
vidy-tapa-pra-nirodha-maitr
trthbhieka-vrata-dna-japyai |
ntyanta-uddhi labhatentar-tm
yath hdi-sthe bhagavaty anante ||
[bh.pu. 12.30.484]
itydin vedbhysa-japopsandisvdhyyai
uddher anny antikatvbhidhna nvakalpeta,
niraasya saskrasya snvaya-vinyogt, tasmt
svarga-naraka-hetu sajtyotpatti-hetu ceti
saskra-dvaya karmam avayam abhy
upagantavya tata ca naraka-hetu saskra
prya cittair nnivartyate na sajtyot pdaka,
bhakty punar ubhaya-vidho'pti bhakter
evtyantika-uddhi-hetutva na karmam iti, ata ca
pryacittni crntyetad apy anty antikatay
karmtmakni pryacittni vinindya prakarainm
anty antapvan bhagavad bhaktim eva praasati |
yat puna sarva-karma-sdguyrthatvam iti, tad
viruddha, dadydivad ubhayrthatvopapatte, yath
dadhn juhoti dadnenriya-kamasya juhottydistrt kratvarthatva-pururthava ca dadhydisvarpasya, tathehpi, vsudeve-mano yasye ti tu
gua-phaldhikara, phala-ravad | na ca
paramaytvdivat phala-ruter arthavdatva,
smaraasya bhvrthatvena svata phalasdhanatopapatte parat-vaiamyt, tasmd
anygatve prambhvt svtantryea ca sarvapurn gati-smnyt sva-pradhnam eva
1

__ayam abhipryasjyamna-arri-karma-spekatay bhagavato na


vaiamydi-doa, etad deva vaiamyanair ghye na spekatvt tath hi
darayati 1|2|3|4| ity uttara-mms-strea siddhntitam, puyo vai puyena
karma bhavati ppa ppene ti bhagavat ruti, ye yath m
prapadyante ts tatha iva bhajmyaham iti bhagavad-vkya-cainam
artham upod valayata |

bhagavat-krtana ktsna-ppakaya-hetur iti


sthitam |
r-rmeti janrdaneti jagat ntheti nryane
tynandeti daypareti kamal-knteti keti ca |
r-van nma-mahmtbdhi-lahar-kallola-magna
muhur
muhyanta galadaru-netram avaa m ntha
nitya kuru ||
iti r-mad-anantnanda-raghuntha-pdapadmopajvino-lakmdharasya ktau r-bhagavannma-kaumudy nma-krtanasya pururthatvaprati-pdana nma dvitya pariccheda |
naraka-hetu-saskra eva sajtyotpdako'stu kim iti saskradvayam ityakya samdhattetath satti | vidy
devatntaropsan tapa kcchrdi, pra-nirodha pryma,
trthbhiekas trthe snnam, antyantikatvbhidhna hi
sajtyotpdaka-saskra-sattvd iti bhva | eka eva saskra
so'stu tatra pryacittenaiko nayatvntara tu sajtyrambhakam astu tatrhaniraasyeti | upasaharati-tasmd iti |
parama-praktam upasaharati-ata iti | nanu mantratas tantrata
chidram itydi-vkyair agatva nma-krtanasyety ukta tatr ha
yatpur iti | vsudeve-mano yasyetydi tu na karmgatva
bodhayatty havsudeva iti | adhikra sambandha phalaravad iti | tasyntaryo maitreya devendratvdika-phalam iti |
tata ca japa-homrcandiu vsudevasmaraam mah-phala-hetur
ity abhiprya | nanv age-phala-rutir arthavda ity akya prvokta
smrayati-na ceti | bhavrthatvena dhtvarthatvena | dvityaparicchedrtham upasaharati-tasmd iti | gati-smnyt
samnrthatvt | nmni kta-nicayo grantha-kt-paramevarabhaktim prrthayater-rmeti |
iti r-mad padeva-snunnanta-devena viracite bhagavan-nmakaumud-prake dvitya pariccheda sampta ||
ttya pariccheda |

r-kya nama |
yasya nmny adhynai akair api ukyitam |
vineyair ballavastr sa ka kurutt kpm ||
prakasya

ttya pariccheda

||r-kya nama ||
uttara-vicrrtha magalam caratiyasyeti | gopn iyai
ukai pakibhi yasya nmny uccrayadbhi uka-yogndravad
carita sa ka kp karotvity artha |

eva bhakti-karmao sabhya sdhanatve


niraste punar ida vicryatekim anayor vyavasth
vikalpo veti ? ki cit karatvt raddhdi-sahaktasyaiva krtanasya pvanatva phaliyati, vikalpe
tu tan nirapekasyaiva, tatra guru-laghunor vikalpe
guruo hy atyanta-bdha-prasagd vyavasthaiva
sdhyas |
nirpaya pratijnteevam iti | karma dvdabddi |
sabhyeti | aga-prasdhna-bhvena sama-prdhnyena v
samuccityety artha | vyavasth, adhikari-vieasya nma-krtana
tad vilakaasydhikario dvdabdd ti | vikalpas tu yena kenpy
adhikri nma-krtana dvdabddi v kryam iti | kasmin sati ki
syt tatrhatatreti | ki cit-karatvt, phalopayogitvd ity artha | dibdena ucitvdi | prva-pakam hatatreti | dvdaobddi gurubhta, nma-krtana laghu-bhta, tatra laghuna iva ppakaye
guru-bhta na kenpy anuhyeta tato vyavastha iva yuktety artha
|

nanu nma-krtana-viaya astra na dvdaavrikde sdhanatvam apalapati tat katha bdha


? ucyateananuhnam evtra bdhitatva, na
viaypahra | yathokta bhaai etena pravtti
ca phala pramn pravttykhya-phalpahra
ca bdha iti | tatra yad samaiayor dvayor api
nopalabhyate viea tad nirakiuatvdi-cchy
kasya cit kad cit kasmin cit pravttir iti dvayor api
pkikam anuhna, yad punar upalabhyate
viea sukara-dukaratva-bhedena tad
sukarnurgim icch na kacid api kadcid apy
apkraum a iti dukarasyty anta-bdha eva
tasmd bhavasthaiva varyas |
ayn abhija akatenanv iti | ayam vikarotiucyata
iti | uvek-crya-samatim hayathoktam iti | pravttir anuhnam
| annuhnkhya bdha vivotitatreti | vieam evha

sukaratva-dukaratva-bhedeneti | sukarnurgi sukare karmai


svrasyena pravartamnm | krau=dukare karmai
pravartayitum | e samartha | iti-abdo hetau |

tatra ke cinnitntam anurakt smtiu


purebhya ca mangbibhyato mahad alpa-ppabhedena v jt-jta-kta-bhedena v prakarahasya-bhedena v smrte paura ca pryacitta
vyavasthpanyam iti vadanti,
tata clpjndi-kta-viayai smrtavikalpyate pauram ity ukta bhavati | tan na
sdhya
ppe guri gurui svalpny alpe ca tadvida |
pryacittni maitreya jagu svyabhuvdaya ||
pryacittny aei tapa-karmtmakni vai |
yni tem ae knusmaraa param ||
iti guru-laghu-sarva-ppnm avieea
knusmaraasya mukhyapryacittatvbhidhnd |
ke cid vyavasthm hatatreti | smtiu nitntam
atiayennu-rakt abhinivi ity anvaya | mang=alpam |
anennuvda-samaya evsvarasa scyate, ruti-mlatvena smtipurayor viebhvd iti | mahat su v jna-kteu v prakakteu v ppeu smrta pryacittam, itareu pauram iti
vyavasth, kart-vyatiriktenjta rahasyam tasmin eva mate para
vieam hatata ceti | alpe'jna-kte rahasya-kte ca ptake
smrta pryacittam asty eva ki tu tasya nm-krtanena vikalpa iti
bhva | tad etad dayatitan neti | gurui ppe guri
pryacittni, alpe'lpni, svyabhuvo manus taddayo jagu | tem
iti nirdhrae ah | tem ae guru-laghu-pryacittn
madhya ity artha | para-abdrtham hamukhyeti |

nanu ko nma na brte knusmaraa


mahptakdiprakrnta-sarvgha-saharaam iti,
s hi brahma-vidy, tath hi kati vilikhati
vidrayati, sasravm iti v
karati=karati=tmast karoti vjnam iti v
ka paramtm sadnanda-rpo v
kir bh-vcaka abdo a ca nirvti-vcaka |
tayor aikya para brahma ka tiy abhidhyata ||

iti ca smte, tasya cyam artha, bhavana


bh stt tad vcako bh-vcako na tu ptihivvcaka iti, nirvti-vacanena akarenanvayt,
pthiv-vartin jvnm nando-yasmd iti vigrahe
lka-prasagd, sthvaram caturnana ca
sarve jvnm nandayitari sva-samayaparipacyamna-nn-puyo-pasdita-vividha-viayasannidhi-sastyamnam anomukuramaalntarabhi-vyajyamnatay tat tad nandatayopadhya-mne paramtmani pthivgatnandatvasya tad hetutvasya cvivakitatvd,
vivakitatve v ye vmumt parcoloks te cee
devaknn ce tydi-stra-virodht, tasmn
niravadyasya sarvem tma-bhtasya
sadnandasynusmaraa puna puna cintana
sajtya-pratyayvtti-lakaa vijtya-pratyayanirodha-lakaa v nidhidhysanam ihopdyate
tasya ctma-sattva-skt kra-karaa-bhta
ravaa prai phalopa-kryaga-bhtasysambhvan-nirsavat tat prati-bandhaka-ppakapradhvaso'pi dvrakrya bhavaty eva,
jnam utpadyate pus kayt ppasya
karmaa
iti smrat, krtanasya mhptakdi-nivartakatve
neda pramam |
ntra nma-krtanasya mukhya-pryacittatvam abhidhyata iti
akatenanv iti | knusmaraasya brahma-vidytva sdhayati
tath hti | vilikhater atham havidrayatti | kaater artham ha
tmasd iti | ajnam iti cheda | vilpayatty artha | paramtm
nirgua brahmety artha | arthntaram hasadnanda iti |
nirvttirnanda | nanv eva sad rpatven nanda-rpatvena
dvaitpattis tatrhatayor aikyam iti | sadnandayor ity artha |
aikyasya dharmntaratva vrayati-para brahmeti | nanu bhvcakasya kathasad vcakatvm ata hatasya ceti | ananvayd
ananvaya-prasagt | nanu kim ity ananvaya ki-vcya-bhuvo
avcya nando yasmd iti vigrahd ata-hapthiv-varttinm iti |
pthivy nnando jaatvt tad gata-jva-lakay ca sa eva doa |
bh-vcakena-tad vartti-jva-laka, jvnm iti ahy arthlaka cety abhipryea lakad vaya-prasagd iti kva cit kva cit
pha | dontaram hasthvaram iti | svasamaye paripacyamnni phalon mukhni nn-puyni tair upasdit vividh viays

te san nidhir avyavadhna tena sasjyamna mana evamukuramaalam dara-maala tad antarabhi-vyajyamnatayety artha |
tat tad nandatayeti | srag nanda candannanda-itydi-rpeety
artha | upadhyamne=updhita pratyamne | avivakitatvt
ttpary-viayatvd | vipakse doam havivakitatve veti |
amumd ditya-maald deva-km eevnand, ata ca
sarvajannanda-prade paramtmani pthivgata-jvnanda-pradatvavivak na yukti-matti bhva | tasmd iti | katha nididhysanasya
ppakya-hetuta jna-karaatvdi-ty akya, neda jna-karaa
ki tu ravaa, tad aga nididysana, tasya ca dvra ppakaya
ity hatasya ceti | ravaasygatva nididhysanasya
phalopakryagatva csmbhi siddhnta-tatve prapacitam |
asabhvaneti | yath ravaam ananayo prama-prameysabhvannirso-dvra tathety artha | tat prati-bandhaketi | tac
chabdena sktkro nirdiyate | parama praktam upasaharati
krtanasyeti | nedam iti | pe guri gurutydi-vacana-dvaya na
pramam ity artha |

idama asundara, ka-abdasya tamlaymalatvii yaods tanandhaye brahmai


rhatvd, rir yogam apaharatti nyyt |
yaugikatve v duvra-madana-mah-ghtatay
samullaghita-sakala-setn gokula-kminn, mativiamarovea-vivaa-khala-sakala-karaavttn ptan-prabhtnm amartn, matyantaparcna-cetas yamunvana-pau-pakisarspm atibahalamoha-paal-pinaddhasarvendriy bndvana-taru-gulma-lat-virudhm
api mukti-sukham anivrita vitarato nitya-nirastanhratay nirantara-svamahima-samullasad
anantnandasya gopla-iromae sarva-prakro'pi
yogo'syaiveti tasyaiveha grahaa na nirguasya
brahmaa prayoga-prcuryt tatra iva prathamtarapratter udayt |
dayatika-adbasyeti | kir bh-vcaka-itydi-strasiddho-yoga katha tyajyata ity akya, tenpi r-ka evocyata
ity hayogikatva-iti | setavo dharma-maryd | vikhal
ucchkhal | karaa-pinaddhni=cchditni | vitarato dadata |
nhram ajnam | ananto'paricchinna | sarva-prakra iti | kativilakhattydi-prva-granthokta-yogbhipryea | ubhay atra yogviee katha tasya iva grahaa tatr haprayogeti | prcuryd
vhulyt, yath go-abdasya daa-svartheu rhatv-viee'pi

prayoga-bhulyt ssndi-mat-pia-pratti prathama jyate tathety


artha | tatra iva=r-gopla eva, viaya-saptam |

tasya cnusmraa krtanam eva na dhyna


vkya-ee krtanasya iva prasant
kva nka-pha-gamana punarvtti-lakaam |
kva japo vsudeveti mukti-vjam anuttamam ||
iti, na cnyad vidhyate'nyat praasyata iti
sagacchate, api ca pratcnam tma-vastu na
kadcid api smaraganam avatarati, pratcnatvasy
aiva vyghtd, atas tasya nmn rpea v tad
ubhaya-nirsena vopdhin tad viayatva
vaktavya-tatra nmopdhika samara iha ghyate
tac ca krtanam eva, smaraa-abdena ca krtanam
updadnasya mnasam api bhagavan nmno
'nusandhna sarvgha-sahri na kevala vcikam
iti vivakita, purntare ca samna-prakarae
nn-vidha-naraka-ytan-kanda-kuddlasya
krtanasya iva varitatvd, ihpy asmin prakarae
sakrtana evopdyate na dhyna, tasya ca gurulaghu-bhedn danea sarvgha-sahrahetutvenvadhritatvn na mahad alpa-ppabhedena vyavasthpana garya, ata eva na jnjna-praka-rahasya-bhedv api vyavasthpakau
svarpea v garima-laghimnau syt
nimittntarea v, garima-laghimnv eva tau kas
tatra viea, guru-laghuno chasora-vieea
nivartaka bhagavat krtanam ity abhyadhyi, tat
katha tad bhedena vyavastheti ?
nanu tathpi katha nma-krtanasya pryacittatvbhidhna
tatrhatasya ceti | vkya-ee=uttara-loke | nka-pha sarga |
anuttama na vidyata uttama yasmt | pratcna praty agrpam |
smaraeti | smti-viaybhavatty artha | katha tarhi tatra tatra
samaraa-viayatvopanysa purdau tatrhaata iti | nmn
ka-rmetydin, rpea megha-ymatvdin v, tad ubhayanirsa-rpea vopdhin smaraa-viayatva vaktavyam ity artha |
iheti | knusmaraa param itydi-vkya ity artha | yadi
krtanam atrbhipreta kim iti smaraa-abda-prayogas tatrha
smaraeti | yukty antaram hapurntare ceti | tathpi nmakrtana pauram alp-jna-kta-rahasya-ppa-nivartaka

bhaviyati tatrhatasya ceti | avadhritatvt iti | pura-svrasyeneti


ea | mahati ptake smrta pryacittam, alpe nma-krtanam iti
vyavasth nociteti bhva | svarpea laghim | nimittntarea v
sytm ity anuaga | laghuno'pi ptakasybhysdi-nimattntaravaena garin | guruo rahasyatvdi-nimitta-vaena laghim | tviti |
svarpa-nimittntara-ktvity artha | arima-laghimnv eveti
vidheya kas tatreti | ubhaya-kte garima-laghima-svarpe na ko'pi
viea-ity artha | phalitam haguru-laghunor iti | ahaso ppayo |
tad bhedena=guru-lagutvdi-bhedena |

yasmin nyasta-matir na yti naraka svargo'pi


yac cintane vighno yatra niveittma-manaso
brmho'pi loko 'lpaka | mukti cetasi ya
sthito'maladhiy pus dadty avyaya ki citra
yad adha prayti vilaya tatrcyute kirtita
ity anenpi vyavasth na pratyate, katham ?
alpa-ppa-nivartakatve krtanasya na citra-buddhi,
kintu nitnta-mahyasmapy ahas krtana-mtrn
nivttir ity ucyamne kasya cid anavagata-bhagavan
nma-mahimna pusacitra-buddhir utpadyate, s
nivartyate kaimutya-nynena, tath hi yasmin nyasta
matir yac cintane, yatra niveittma-manasa, cetasi
ya sthita iti ca smaraam eva abda-bhedena prativkyam alakrartham vartyate
vikasanti kadambni sphuanti kuajodgam
itivat | uttarottara-bhmikgatas tu vieo
vidyamno'pi na vivakyate kaimutynyupayogd,
naraka-abdena tu ndharma-phalasya grahaa, tan
nivtte kaimutyena sidhiyiitatvt, tata cyam
arthayasminn acyute nivia-vuddhir naraka
nar ka sugva mnuam nanda srvabhaumatvdika antaryatvenpi na prpnoty eva
yadi katha cid asvamarapur-pramaivaryam
adhigachati tarhi sa vighna, dviparrdha-sthy
hairaya-garbho'pi loko 'lpaka, mura-mathanacaraa-smaraasyti-visada phala, srvabhauma-sevy iva svodarambharitva, kitarhi ?
te smarat pus mukti sakry-vidyvidhvasa-dvrea niratiaynande nija-mahimanyavasthnam eva dadti bhagavn, amaladhiyo hi te na
hi te samaladhiym ivny e de-

aklvacchinna phalam ucitam idam evmalatva


dhiyo yad uta puruottama-pda-pallavapravaatva, viaya-dvrea iva hi samalatvam
amalatva ca dhiya, tata ca ye dhrbhuvanatritayntare vartamna ya ka cid
amaramanyam avalambate tem ucitny eva
smrjydni, ye punar-bhuvana-tritayottrabhaktnughta-mttim uttama-loka-ikh-maim
avalambate ten tu vividha-pariccheda-virahi
muktir evaocit na tu paricchinnny anyni phalnti
|
avyavasthy pramntaram hayasminn iti |
ntrvyavasth pratyata ity akatekatham iti | samdhattealpeti
| atra hi vicitra-buddhi kaumutya-nynena pari-hyate, s ca prasakt
parihartavy, prasaga ca citra-buddher mah-ppa-nivartakatve
nma-krtanasyocyamne bhavati, nlpa-ppa-nivartakatve, tasmd
avyavastha iva yukteti bhva | kasy cid iti | bhagavad anugrahd
avagata-bhagavan nma-mhtmyn mah-puru tu na tatra
citra-buddhir iti bhva | kaimutya-nyya vivariyann akaraa
lokrtham hatath hti | tatra paunar uktya pariharatiyasminn
iti | uttarottareti | naraka-abda-vcya-srvabhaumnanda-svarga
brahma-lokam uktnm uttarottaram asty utkara para tu na
vivakyata-ity artha | kaimutynupayogd iti | asmin vkye'cyutakrtanasya mah-ppa-kaya-hetutve kaumutya-nyya pradaryate
tatraim uttarottarotkaro nopayujyata ity artha | naraka-abdasya
srvabhaumnanda-paratva darayatinaraketi | tan nivter narakanivtter ity artha | na prpnotyeveti | ati-tucchatvd iti bhva |
svargo'pi yag cintane vighna ity asya tt-paryam hayadti | yatra
niveitetydes ttparyam hadviparrdheti | mukti cetastydes
tparyam haki tarhtydi | amaladhiym iti | hetur-garbha
vieaam ityhaamaleti | tad upapdayatina hti |
dhiyo'malatva ca viaya-ktam ity haidam eveti | phalatam ha
tataeti | bhuvana-tritayd uttra bhakt nikmatvdity atha | tev
anugrahya ght mrtir yena sa tath | uttameti | puya-kirticmaim ity atha | trividheti | deata paricchedo mrtatva,
klata paricchedo vinitva-vastuta paricchedo bhedo, tad
virahty atha |

iha dtdna-sapradna-bhvasyaupacrikatvd
na ah-paryanu-yoga, muktim api na
katipayn vitrya viramati murabhid itara-dnivad,
api tu ye manasi sthita te-sarvem eveti

bahuvrhau siddhasya sarvanmno vivak, api ca


anye dth yady arthino manasi sthit tarhi
tebhyo'tha vitaranti, aya punar athinm eva manasi
sthito-mukti dadti, anyac cnye dtro
vanyakebhyo dhana-vibhajya vitaranto viyanti,
aya punar avyaya prativanyaka sarvasva
virarann api na vyeti, ya eva mano-mtrepy
abhimukhn svarvn anarthn apanayati
niratiaya crtham upanayati tasmin bahirantakaraa-dvay vmanasa-laka-praidadhnn
anarthaika-dea-parihra-mtra ki citra ? na iva
citram iti | tata ca jna-krta-praka-mah-patakaparihro'pi manasa katim evvahati na puna
prti, tat katha tatrpi sagocena vyavasth-aketi
| eva ca
avaenpi yan nmni krtite sarvaptakai |
punn vimucyate sadya sihatras tair mgair iva ||
ity etad apy anusta bhavati, varitayvayasthy tu prakraka viayatve ptaka-abdo
bdhyeta, ati-ptakdi-vipayatve sarva-abda, na ca
ptaka-abdasy eva sarva-abdasypi vientare
paryavasna, prayoga-vaiphalyt ptaka-abdena
iva tat siddhe, asmat pake tu ptaka-abdena iva
sarva-ptaka-grahae'pi nyybhsa-parikalpitavyavasth-bdhena saphala sarva-abda, tasmn
na iva vyavasth |
nanu dadti-yoge caturth syn na ah tatrhaiheti |
aupacrikatvd iti | trividha-pariccheda-nyy mukhyadadty arthayogbhvn na caturth-prasaga iti bhva | amal dhryem iti
bahuvrhvantargatasya sarvanmnas ttparyam ha---muktim iti |
murabhin murri | itara-dniuvad iti vaidharmya-dnta | pus
cetasi sthita ity asya tt-paryam haapi ceti | arthinm iti
saptyta yato nikmnm api manasi sthito-mukti dadti |
avyaya-pada-ttparyam haanyac ceti | vanyak ycak | ki
citram itydes tt-paryam haya evam iti | sarvn anarthn iti |
avidyhakrd-nity artha | apanayati=nivartayati | niratiayacrtha-paramnanda-rpa svatmnam upanayati prpayati | tasmin
paramtmani, bahi-karaa vg, anta-karaa mana, etaddvaym, praidadhnnm ekgr-kurvatm | krtane hi v-manasapraidhna, yan manas dyyati tad vc vadat ti rute |

anarthaikadeeti | yad agha prayti vilayam ity uktam ity atha |


parama-praktam upasaharatitata ceti | parihro na | manasa
katim iti | krtane v-manasa-sdhye mano-mtra-sdyam uktiphalpekay phaldhikyam ucita, na tu ppa-pravilaya-mtraphalakatvena tad hrsa-iti bhva | alpjna-kto-paptakdi-nirsahetu-bhta nma-krtanam iti vyavasth drpstety hatat
katham iti | varita-vyavasthy bdhakntaram haeva ceti |
mah-ptakdy apaptakntaptaka-vyatirikta ppa prakraka,
mah-ptaka-samam atiptakam | dipadenopaptakam | nanu
prakraka-viayatve'pi nma-krtanasya na ptaka-abdo bdhyate
tasya ppa-mtre prayoga-darant tatrhana ceti | vaikalyd
vaiyarthydity atha | nanu tvat pake'pi sarva-pada-vaiyarthyam
avieeea-ppa-viayatvt ptaka-abdasya tatrhaasmd iti |

r-bhgavate tu ga-grhikaya iva mah-ptakny


anukramya sakrtanena iva tannivttir abhihit
stena sur-po mitra-dhrug brahma-h guru-talpaga |
str-rja-pit-go-hant ye ca ptakinopare ||
[bh.pu. 06.20.93]
sarvem apy aghavatm idam eva suniktam |
nma-vyharaa vior yatas tad-viay mati ||
[bh.pu. 06.20.103]
na ca tad ajna-kta-viaya rahasya-viaya
veti vaktavya, buddhi-prvam akhila-jagat
prakhyta ptaka ktavato 'jmilasypi nmakrtand eva tan nivtter varand, na ca tad apy
upa-ptakdi-viayam iti vaktavya, tasmin mahptaknm apy anukrntatvd
yatas tato'py upninye nyyato'nyyato dhanam
itydin |
tatra iva yukty antaram harbhgavata iti | na ceti srvem
iti ruty buddhi-prvakri api saghtatvd iti bhva |
upakrama-virodha cety habuddhi-prvam iti | anyyato dhanam iti
suvaras teya-sagraha |

r-viu-dharme ca buddhi-prva-prakamah-ptakina katra-bandhor api nma-krtanamtrt parama-ptatva-prati-pdand neya


vyavasth nyya-vid hdayam adhirohati, tasmd
anyath vyavasthpyatetadyath yasya pureu

mt-vacanev iva na kad cid idam nya-pathyam


atathya vbhidadhti, api tu athyam eva tatam
eveti dhatara-raddhnubaddh, bhagabati ca
bhakta-jana-mana-sarojin-jvitevare namad
amara-maala-mauli-ml-alk-likhita-nija-vijayavarav-vara-re-santha-pda-phe-purabhdi
murabhidi v bhakti-bhara-garima-garbhi
stambhasve-daromog gamdi-sttvika-bhvasahacar citta-vtti spi na gatnugatikatvena, api
tu tadya-mahima-mahravvaghanena, tasya
paur ravaa-krtandnm anyatama gurulaghu-viendarea sarvem eva nirakuam
ahas parama prakalanam, itarasya puna pratipadokta smrtam iti |
pratri-pdand iti |
govindeti samuccrya pada kapita-kalmaa |
katra-bandhur vinatm govindatvam upeyivn ||
itydi-vkyair iti bhva | matntaram aktetasmd iti |
yasya puruasya pureviti-padasya rddhpadena sambandha |
bhagavatty asya citta-vttir ity anena sambandha | namatm
amarm, maala samhas tasya mauliu mukueu mikyni
te alk lekhanyas tbhir likhit ye nijasya bhagavato vijayavaran-sambandino vars te re tay santha yukta pdasambandhi pha yasyeti bhgavad vieaam | bhakter bharo
bhras tasya garim tena garbhiti citta-vtter vieaam | stambho
nirvyprat | di-abdennandrugrahaam | ete sttvik bhvs
te sahacarty atha | citta-vttir vartata iti ea | tadyeti | tac
chabdena bhagavn | tasya puruasya | guru-laghu-vieeti sarvappa-nivartakatva-ravad iti bhva | raho vega | itarasyeti
araddasybhaktasya cety artha | pratipadokta tatra tatra
vipaoktam |

tatra raddhvaro'dhikare nradya-vacana


pramayasya yv ca vivsas tasya siddhi ca
tvatti,
r-bhgavate ca
yadcchay mat-kathdau jta-raddhas tu ya
pumn |
na nirvio nti-sakto bhakti-yogosya siddhi-da ||
[bh.pu.11.20.83]
iti,

tvat karmi kurvta na nirvidyeta yvat |


mat-kath-ravadau v raddh yvan na jyate ||
[bh.pu. 11.20.0093]
iti ca pureu raddhvat bhakti-yogdhikra
darayati nivartayati tu karmdhikram |
r-bhgavad gtsu
aja craddadhna ca saaytm vinayati |
nya loko'sti na paro na sukha saaytmana ||
[gt 05.40]
iti raddh-hnasya sarvatrnadhikra darayati |
iva-dharmottare'pi
vidhi-vkyam ida aiva nrtha-vda ivtmaka |
loknugraha-kart ya sa mrtha katha vadet ||
iti, gua-vdd anirkaraena iva-saneu
raddhm utpdayan raddhvaro 'dhikra darayati
|
rutir api karma-ke jna-ke ca
raddhvata evdhikra darayati, tatra karmake raddhaygni samidhyate raddhay hyate
havir itydik, jna-ke raddh-vittobhtvtmanyevtmna payed itydik |
tasmt sarvatra raddhvata evdhikra,
bhakti yoga ravaa-krtandi | ivtmaka kalyapratipdaka | guavda aupacrikatvam |

s ca purua-bhedena viaya-bhedeu
vyavatihate tasmd vyavasthito 'dhikara iti |
yukta caitad vidhi-purua-sambandho v tad dhetiur
v byutpatti-bhedendhikra-abdrtha iti nyyavid sthiti | tatra reya-sdhana-lakaasya
vidhe sva-sdhya-bhogya-reyo-dvrea bhoktr
puruea sambandho vidhi-purua-sambandha, tad
hetur jvana-kmandi |
niyoga-vdinas tu niyojya-niyogayor
boddhbddha-byalakaa sambandho vidhi-puruasambandha sa ca karmay aivaryam ity evalakad adhikarad anya eveti manyante |
sa srvo'pi na rddhm antarea sabhavati,
anavagatpta-bhvasya puo vkyd viia-

pravartaka-viayd vastu-vtty visavda-yd


api mamedam ia-sdhanam iti v mameda
kryam iti v pratipatte pravtte cdarant |
s ceti | sa sa puras tatra tatra raddhatta ity artha |
vyutpatti-bhedeneti | adhikraam adhikra iti vyutpatty vidhipurua-sambandha | adhikriyate yeneti vyutpatty tad hetu | tad
eva vivotitatreti | guru-matevidhi-purua-sambandha vivoti
niyogeti | ubhaya-mate'pi raddhpekm hasa sarva iti |
anavagateti | yasyptatva na jyata-ity artha | viieti | iasdhanatva-pratipdakdity artha | pratipatter adarand ity anvaya
|

nanu yasya vedas tan mla ca smti-purdi


sarva stra-pramam iti nirikta-ak-pakabuddhir asti sa eva stre 'dhikriyate, tatra yadi
katha cid eka-dee'py araddh tat katham ekadentare 'py adhikra, api ca naika-deea-viayi
raddha iva sabhavi, s hi trasya
pramntara-savddya pramntarair
duravaghatvd atigahanasya dharmatattvasya, npi
dvitya svata prmyasy aika-dentare'py
aviet tan nibandhan ced abhaviyat sarvatrpi
raddh, na v kutracit, tat katha tan nibandhan
vyavastheti ?
pureu raddhvata paureu ravaa-krtandiv
adhikra, itarasya smrtev adhikra ityuktam kipati-nanv iti |
nirikta praklita ak pako yasy | eka-dee purdi-rpe, ekadentare smtydi-rpe | eka-dea-viay raddhm prakrntarea
dayati-api ceti | tan nibandhan cet=svata-prmya-nibandhan
cet | tan nibandhan raddh-nibandhan vyavastheti |

idam asprata dharma-bramha-viayaastrayo prmyasy-viiatve'pi raddhy


vyavasthitatvt | yo hy akartram tmnam
avagamayant-rpa-niado 'pi na raddhatte sa eva
karma-vidhndriyate, ata eva hi tasya iva
tatrdhikronetarasya, anyath hi sarvasypi
sarvatrdhikro 'bhaviyad, na ca tath 'sti, evam
ihpi vakt-doa-virahd eka-tul-rheu sarvaastreu samna-garima-st-sarga-siddh'pi raddh

kutra cit kuta cit pratibandhakd add


udharabhsa-darac crthntara-paratva-akkalakena kuh-kriyate, tad upapanna tan
nibandhan vyavasyeti |
dayatiidam iti | raddh-kta-vyavasthm upapdayatiyo
hti | vipake vdhakam haanyatheti | kuta cid ity etad vivoti
add itydin | udharabhsair v grme'yam eka evdvitya
purua iti vad ekam evdvityam itydi-vedntnm arthntaraparatvam iti bhavati ak |

bhakter apy adhikri-vieaatva puravacanair evvagamyate, r-viu-pure tvad


yan nma-krtana bhakty vilpanam anuttamam |
maitreyea-ppn dhtnm iva pvaka ||
iti, atra ca bhakta-abdena bhagavad lambano
ratykya sthy bhvo 'bhidhyate, na bhajanamtra tasya krtana-abdenopyepttatvt,
prahlda-carite cyam artha sphuataram
avagamyate
ntha yoni-sahasreu yeu yeu vrajmyam |
teu tev acyut bhaktir acyuts tu sad-tvati ||
y prtir avivekn viayev anapyin |
tvm anusmarata s me hdayn mpasarpatu ||
iti loka-dvayasyaika-vkyatvd |
bhakter apy adhikri-vieaatvm habhakter iti | vilpana
nivartakam | tata ca viu-bhaktasya nma-krtana sakalappakaya-hetur itarasya manvdyuktam pryacittam iti vyavastheti
bhva | bhakti-abdrtham haatreti | rati prti | sthy bhvo
dharma | bhakti-abdasya prtivcitva samarthayatepralhdeti |
prva-vkye bhakti-abdenodhtya prti-abdenottara-vkye
nirded iti bhva |

nanv anya iva bhaktir anya iva ca prti, nirdeabhedeva, anyath hi paunar uktya prsajyeta, anyac
ca neha prti prrthyate, api tu he mpa lakpate !
avivekin viayeu y prti s tvm anusmarato
me hdayt sapetu gacchatd iti rga-nivtti
prthyate tat katham eka-vkyatvam iti ?

bhakti-prtyor bheda akatenanv ti | neheti | uttara-loka ity


atha | m ptti mpa | rga-nivttis tad dhvasa | rga-virodh
ceto-vtti-vieo virakti |

asubhagam etad, yadi bhaktar eny prti


prrthyate viraktir v,tarhi tasy api bhagavad vkye
bhakter ivnubhaena grahaena ca bhavitavya
bhaktir mayi tavsty eva bhyo'py eva
bhaviyatttivad mayi prtis tavs ty eva bhyopy
eva bhaviyatti, viayeu viraktis tu tavs ty eva
bhyopy eva bhaviyatti ca tath, na caivam
abhavat, tasmt prva-lokoddiy bhakte
svarpa-varanam uttara-lokena kriyata iti
vykhyeya, tadyathnusmarata iti ah pacam
v puruasya hdayasya ca vieaam, prti-abdena
ca sukha v tad abhivyajik v vuddhi-vttir
ghyate, tatra sukha-pake tasya sarvatraikarpatvd upargasya iva bhedd iayev
anubhyamneu y prtir yat sukham abhivyajyate
s tvm anusmarato me hdayn mpasarpyatu
npaytu tvad anusmaraena iva tat sukham
abhivyajyatm iti sukhbhivyajaka bhagavad
anusmaraa prrthita bhavati, vtti-pake'pi tatha
iva tatrpi tat svarpasamna-yogakemasypi tad
bhedasya viayvacchedam antaren avagamd
avacchedaka-viayn bahir bhvya prter evopdne
'vivekin-viayeu sukha-sdhaneu y prti s
tvm anusmarato mama hdayn npaytu
viaynullagya tvm eva niratiaya-sukhtmnam
lambatm iti yattac chabdeyo smndhikarayasphuam eva, tata ca paka-dvaye'pi rman muramathana-cararabinda-makaranda-mand-kinm
avagha-mnasya manasa ko'pi samullsa
svnandam vir bhvayan bhaktir ityabhihita
bhavati, s ratir eveti |
dayatitarhti | tasy prti, virate ca | bhagavad
vkye'gretane | bhavitavyam ityukta vivotibhaktir mayi |
tath=vispaam | paunar uktya pariharatitasmd iti | tad eva
vibotitadyatheti | ah-pake purua-vieaam, pacampake hdaya-vieaam | prti-abdrtha dvedh nirpayati

prtti | nanu viayeu yat sukham avivekn tat katha


bhagavantam anusmarata syt tatrhatasyeti | sukhasyety artha |
tat tad upargasyeti | uparajaka-tat tad updher evety artha | tatha
iveti | sukhbhivyajaka bhagavad anusmaraam prrthitam
bhagatty artha | tad eva darayatitatrpti | tat svarpeti | buddhisvarpa-samna-yogakemasya janyatvt | tad bhedasya buddhi-vttivieasya, bahir bhvya vyutthpya, prter eveti | vtti-mtrasyety
artha | phalitam artham haviayn iti | tata ca bhagavati prtir
eva bhaktir ity uttara-loka-gatayat tac chabda-smndhikarayena
siddham ity upasaharatiyat tad iti | samullso vtti-bheda |

r-bhgavate ca
ratir eva bhaktir ity avagamyate
devn gua-lignm nuravika-karmam |
sattva evaika-manaso vtti svbhvik tu y ||
[bh.pu. 03.25.323]
animitt bhgavat bhakti siddher garyasty atra,
tasya hy ayam arthagua-lign guamayaarr nuavika ruti-purdi-gamya karma
carita ye te tathokt te devn madhye
sattva eva uddha-sattvamaya-magala-mrtau
sarasvat-tra-vsi-bhgu-mukhya-muni-janasiddhnta-prasiddha-mahimani rvatsa-lchana ekamanasa puruasya ekgrasya v manaso y vttir
animitt phalbhisadhi-ny svarasata eva viayasaundaryd ayatnena iva jyamn na bald pdyamn s bhgavat bhakti s ca siddher jnd
garyasti | garyas tvam eva vivoti
jarayatyu y koa nigramanalo yatheti |
[bh.pu.23.05.333]
yath nigram annapndi jharo jtad jarayati
tath y koam annamaydi paca-prakram u
nayati, anubhava-iraskatvd, na jnam iva tattvayuktibhi kramea ikaikamapohati, tata ca tasy
garyas tve katama sandeha-iti mukter garyasti
v vykhyeyam,
slokya-sri-smpya- srpyaikatvam apy uta |
dyamna na ghanti vin mat-sevana jan ||
[bh.pu. 03.29.133]
itydi-darant | jarayatyu y koam iti tu
svayam eva bhaktir anviyam mukti bald

avilambenpdayatti darayati | eva-lakaa ca


manasa parima ktatha nu rater anya sysd |
bhgavata-parylocanaypi ratir eva bhaktir ity harbhgavata iti | devnm bramha-viu-mahenm | uddhasattvamayatva vivotisarasvat-treti | bhgu hi viu-vakasi
padghta kta vius tu bhaatveng-ktavnata uddhasattvamaya iti bhva | phalbhi-sandhi-ny ced bhakti katha
jyeta ? tatrhasvarasata eveti | sri srpya, syujya
tadtmya, ekatvam abheda | upasaharati-evam iti |

any vykhy-eka-manasa puso devn y


vtti s bhaktir itya anvaya, tatra deva-abdasya
nnrthatvd indriya-grahartham upapada gualignm iti, abddi-graha-kranm ity artha |
anena iva karmendriym api grahaa chatrinyyena, karma-abdaina iva vuddher api, anyath
vieaa-vieyayor anvaya-prasagt | karmakartavya, tac ca dvi-vidha-dam nuravika ca,
tatra pratykdibhi kartavyatvenvagata da,
yasya tu stad avagamyate kartavyatva
tadnuravika, tatra rgdi-nibandhana-pravttivrartha vieaam nuravika-karmam iti,
nuravike'pi kmye rgdi-nibandhanatvt-pravttes
tan nivttaye vieaam animitteti, animittpi kad
cid anya-devatlamban vtti syd na ca s
bhgavat bhaktir ata hasattva-eveti | eaprvavat |
vykhynntaram haanyeti | chari-nyyeneti | chatrio
gacchant ty atra yath chatri-abda chatryac chatri-samudyalakaka, eva gua-liga-abdo'pi karmendriya-jnendriya-samudyalakaka | tad vieaam nuravika-karmam iti | tatra karmaabdo buddhi-vtty upalakaam ity hakarmeti | anyatheti |
jnendriy karmbhvd iti bhva | indriy bhagavati vtte
kramam hatac ceti |

anena iva kramea r-vad acyute cittvatrasya


vivakitatvd, na prtilomyena viearthakya
aganyam | ayam atra nikarargdi-doanibandhanmya pravittibhya parvttn ruti-

pura-vaiavgama-vihita-ravadi-karmapravanm indriy ki cid api phalam


anabhisandadhnn sakala-bhuvana-saubhgyasra-sarvasva-mrtau-mura-mardane paricayapracaynd anapekita-vidhi svarasata eva
samullasant viayntarair avyavacchidyamn vttir
bhgavat vttir-bhaktir iti | tatra bahir indriy
ravadi-vyatirekea vtty abhvt ravadn
cnyonya bhinnajtyatvn mano-vttetu bhvalakay sarvatraika-rpatvd mano-vttir eva
mukhyo bhakti-abdrtha, ravadiu tu tad
anuvidhnd eva bhakti-abda iti |
bhakti-yogo bahu-vidho mrgair bhmini bhvyate |
svabhva-gua-mrgea pus bhvo hi bhidyata ||
[bh.pu. 03.29.073]
ity anenpi bhakti-bhvayor abheda evvagamyate,
anyath hi bhakter vaividya pratijyaut pattikasattvdi-gua-bhedena bhva-bhedapratipdanyogt,
aneneti | uktenety artha | prtilomyeneti | antimam eva
vieaam astv indriy, bhgavat vttir bhaktir iti na akanyam
ity artha | kikara ttparyrtha | eva smnyata sarvendriyavtter bhagavad viayy bhakti-abda-vyapadeyatvam uktv tatrpi
vieam hatatreti | ravadnm ananugatvatvt tev anusyt
mano-vttir eva bhakti-abda-vcyeti bhva | yukty antareha
bhakti-yoga iti bhvo mano-ruci | vaividhyam anekatvam |

r-nara-siha-pure'piikvkucarite
cakra-meghe tad vare bahumna-rati npa |
paka-ptena tan nmni mge padme ca tdi ||
itydi-premtiayasya iva bhaktitva daritam,
skanda-pure'pi
bbhatsite durbiaye kadcidyo
vpi rgo bhavit janasya |
sa ced bhaviyaty api nma rudre
ko nma mukto na bhaved bhavdhbi ||
ity etad eva darita bhakti-prakramt,
r-ligdiu ca

svara-netrga-vikriyety atrnubhvnm
anukrntatvt te ca bhvnm aga-bhvd ag
bhva eva bhaktir iti gamyate | sa cyam dyo bhvo
vtty antarair antar niviamnair apy aneka-janmavsanvsite cetasi na vyavacchidya-mno
vibhvdibhr asarpatm pdyamno nija-sukhasavid nirbharam ligita svayam evnanda-savid
abhidhnam amupacrsaha dadhno bhaktir ity
abhidhyate |
tad vare ka-sada-vare | tan nmni ka-nmni, tad di
kad dktulya ity artha | so'pi ced rudre bhaviyatti sabandha |
svara-vikriy sagad gadtvam | netra-vikriy aru, aga-vikriy romc
| bhakter anujymn bhv anubhv | bhvga-bhvad=bhakty
agatvt | ag pradhnam | dya ity anubhvpekay, vtty antarair
viaya-viayair na vyavacchidyamna | tatra hetur aneka-janmeti |

tasya clambana-vibhvo'vaj-kakusumyudha-saundarya-sarvasva kamal-kucatapatra-bhgo bhagavnananto v mang avalokanakharvo-kta-madana-garvo mugdha-mga-lchanaekhara akaro v, tv api ruti-pura-vkyai
karbhym avatrau v, abhinayair abhinayapratibhna-mrgam anusarantau v maj janmakarmbhinaya-ity etad artham evbhinayanasya
vihitatvd | uddpana-vibhvs tu vilasad amalamarakata-mai-marci-majar-pijarlibhrntibhmayo niryan makaranda-bindu-jla-jamblitagagangan parimala-tarpita-pavantithayas
tarua-tulas-vana-vthaya, mura-mathanarathga-lchana-ccha-pariv agasu-vyagyasubhgya-rei-r-mad-gopcandana-vidalni,
prasiddha-sakalbharaa-saundarya-sarvasvavacana-caranayanhldinyo nalinka-ml ca,
hara-nayana-dahana-dagdha-sahacara-smara-virahauk-vaia-katipaya-kalasya kalvata kalbharacra caya iva dhavalimn bahir antas tamas tiro
dadhna-mano-mukura-maal-mujjval vidadhad
bhsura bhasita, sakala-pururtha-sapat
suralat-jja-re-riyo rudrka-ml ca, hari-

dina-hara-ymin-mahot-savdaya ca |
anubhvvyabhicria ca bharatdi-muni-maniteva na punar ihbhinav, sarve caitem
udharani r-bhgavate sphua-taram
upalabhyante, purntareu ca ke cit,
tatrlambna-vibhvasya ca
svaya tv asmytiayas tryadha
svrjya-lakmy-pta-samasta-kma |
bali haradbhi cira-loka-plai |
kira-koy-eita-pda-pha ||
[bh.pu. 03.020.214]
itydi | uddpana-vibhvasya ca
tasyravinda-nayanasya padravindakijalka-mira-tulas-makaranda-vyu |
antar-gata sva-vivarea cakra te
sakobham akara-jum api citta-tanvo ||
[bh.pu. 03.15.434]
itydi |
eva-vrata sva-priya-nma-krty
jtnurgo druta-citta uccai |
hasaty atho roditi rauti gyaty
unmda-van ntyati loka-bhya ||
[bh.pu.11.20.404]
itydi | svara-netra-vikra-rpm anubhvn
tatrpi sttvikn
kvacid utpulakas tm ste saspara-nirvta |
aspanda-praaynanda- salilmlitekaa ||
[bh.pu. 070.40.413]
itydi, nirveddn ca vyabhicri
kva vha kitava ppo brahmaghno nirapatrapa |
kva ca nryaety etad bhagavan nma-magalam ||
itydi | eva aive'pi
asti kacid paryantaram aya-gurava |
a-vidhdhvamayasysya sarvasya jagata pati ||
tma-akty amtsvda-pramodarasiko yuv |
akhaa-jagadan pi-karaa-pita ||
anantnanda-sadoha-makaranda-madhruvata |
audrya-dhairya-gmbhrya-mdhuryam akarlaya ||
itydny lambandnm udhryi |

vibhvo janako bhva | di-abdennubhvavybhicribhvagrahaam | nijasva sukha tad eva savid, ata
evnanda-savidity abhidhnam | grdi-raseu pramaddir ivtr
lambana-vibhva r-govinda akaro vety hatasyeti | tayor
lambanatvam upapdayatitvatti | abhinayair anukarapradaranai, sva-kartkai para-kartkair v | abhineyn tat tatpramevara-caritr pratibhna sphuraa tan-mrgo viayat,
yath katha cid upasthita paramtm lamnbana-vibhvo bhaktirasasyety artha | marcn-majaryas tad vat pijar alayas te
bhrnti-bhramaa tad bhmaya, niryanto nirgacchanto
makarandasya bindavas te jlni tair jamblita abal-ktagaganam evgana ybhi, parimalena tarpita pavano ybhis t
prathamnta-traya-vthn vieaa, rathga sudarana
tadya-lchana-chan pariv aga sambandhas tena suvyagy
saubhbhya-reir yais tni gopi-candana-vidalni khani |
saundarya-sarvasvasya vacane ca nipu | nalina padmam | ivabhakti-rasasyoddpana-vibhvam hahareti | hara-mastaka-candra
prva-prakala evsd dhara-netrgnin dagdhasya madanarpasya sahacarasya virahea kcana kal ks ts crnva
bhasita, mukuro darpaa | bharatdn grdi-rasanirpakm abhimat evnu bhvdaya iti | akara nirgua
bramha | anubhvodharaam haeva vrata iti | tad vntarabhednm udharaam hatatrpti | a-vidheti | kma-krodhamada-moha-lobha-matsartmaka-a-vidha-ppamayasyety artha |
tmeti | sva-gumtsvda-praa d bhakts teu rasiko batsala,
yuv jar-rahita, pi-karaam=ek-karaa sahro, madhu-vrata
iva madhu-vrata prnanda ity atha | makarlaya=samudra,
etda iva dambana bibhva |

eva sthite yat kaicid ukta bhaktir ushe'ntar


bhavatti tal laukika-bhakty abhiprya, tasya
smarrtham eva svmin svktatvd, iha tu na
tath,
yathokta rmat prahldena
aha tvakmas tvad abhaktas tva tu svmy
apraya |
nnyathehvayor artho rja-sevakayor iveti,
tasmd ratrykhyo bhvo bhaktir iti |
sevjanaka utsho bhaktir iti matntara dayatievam iti |
laukiketi | rja-sevdi-sabaddh bhaktir utshe'ntar bhavatty artha
| rjdi samardy artha sevaka svakaroti tac ca notsham

antarea sevakasya sabhavatti bhva | aha tviti | rja-sevakau hi


sva-sva-kryoddeena pravartate naivam vayor ity artha |

nanu r-viu-pure vihit-caraa pratiiddha-varjana ca bhaktir ity ukta


na calati nija-vara-dharmato ya
sama-matirtma-suhd vipake |
na harati na ca hanti ki cid uccai
sita-manasantam evehi viu-bhaktam ||
itydau, satyam uktam, upalakaa tu tat
khgram iva candrasya na svarpa bhakte
praka praka iva, bhva-lakay bhakte
pthag updnd,
manasi kta-janrdana manuya
satatam evehi harer atva bhaktam iti |
atra hi satata manasi kta-janrdanam iti
sabandha, statya ca na bhvam antarevakalpate, atva bhaktam iti ca sa eva mukhyo bhakta
iti daryati, sama-matir tmasuhad vipaka-paka iti
ca sarvtmani vsudeve bhvam antarea
nopapadyate, upapadyate copalakatva | vidhipratiedhti-kramo hi rgdi-nibandhana, na ca
puruottama-pravae cetasi rgdayo 'vaka
labhante, ata evbhi bhagavat r-ukena
vikarma yac cotpatita kathacid |
dhunoti sarva hdi sannivia ||
[bh.pu. 11.05.424]
iti loke'pi bhakta-sevakayor bhedo dyate, samne'pi
rja-sev-karmai bhakto'yam abhakto'yam iti
vyapadea-darant, tasmd bhva eva bhakti | s
ca kryanga yan nma-krtana bhaktyeti-rute,
na csvicchay sapdayitu akyate,
ato'nupdeyatvd arthd adhikari-vieaa
bhaviyati phalavat | evad eva spa-kta
kecit kevalay bhakty vsudeva-parya
[bh.pu.06.10151]
atra vsudeva-parya iti tad eka-lakaasya
bhvasydhikri-vieaa-bhvenoddea, bhaktyeti
bhajana-kriy-krtandir dyate, kecid iti ca
dusapdatvendhikri-vieaam eva daryati

sva-pda-mla bhajata priyasya


tyaktnya-bhvasya hari parea |
vikarma yac cotpatita kathacid
dhunoti sarva hdi sannivia ||
[bh.pu.11.05.424]
iti | tatrpi tyaktnya-bhvasyeti bhvasyoddea,
bhajata iti krtander updna, tasmd
bhaktasyaivdhikara | jnasypy adhikara-hetutvam
avagamyate, yatas tad viay matir iti yato nmnas
tadviay matir bhavati, tasya nmno-vyharaa
ppakaya-hetur ity atato yasya taj jnam asti sa
evdhikrty arthd ukta bhavati,
tad uttama-loka-guopalambhaka
iti jnavato harer nma-padais tad vcakai
abdair uttama-loka gad-gu copalabhate ya,
sa evtrdhikrti vyaktam avagamyate, jna ctra
paroka-padrtha-mtra-viaya na punar aparokam
aupaniadam, eva ca raddh-bhakti jnasapannasydikria paura pryacittam
itarasya tu smrtam iti vyavasthitam |
praka-prako yath candrasya svarpa na tathai tad ity
artha | upasaharatitasmd iti | praktam has ceti | tvat
katham adhikari-vieaatvam? tatrhana ceti | asau bhakti |
bhaktyeti vsudeva-paryaa-ity anayor artha-bhedam hatatreti |
uddeo'bhidhnam | jnasyeti | nmoccraa ppakaya-hetur tiy
asya paramevara-jnasya cety artha |

nanu bhavatu smti-pura-vacannm anyonyavirodha-vyavastheyam, iha puna pura-vacannm


evnyonya-virodho-vilokyatekni cit sakt-krtand
eva ppakayam abhidadhati, knicid
vartyamnnti, tath hi
r-laige
om namo nla-kahya iti puykarakam |
mantram ha sakdy astu ptakai sa vimucyata iti ||
r-bhgavate tu
harer gunuvda khalu sattva-bhvana iti,
nta para karma-nibandha-kntana
mumukat tirtha-padnu-krtand iti ca,

kas tatra virodha-parihra iti ?


ucyate | tatrpy anutaptn anutapta-viayatvena
vyavasth, tath hi r-vaiave knusmaraa
param ity avieea prptm vttim anutaptaviayepavadati
kte ppe'nutpo vai yasya pusa prajyate |
pryacitta tu tasya ika hari-sasmaraa param ||
iti, ato'nanutapta-viaya iva s vyavatihate |
prakrntarea akate nanv iti | anutaptasya sakn nma-krtanam
itarasyvarttyamnam iti parihra-granthrtha | ananutapta-viaya
iva s, vttir ity artha |

nanu neha nirdhraam vtte, iyato


vrnityanta-klam iti v, tata ca katham
anirdhrit s vidhyate ? npi yvat phalam vttir
avaghtdv iva, ppavat tan nivtter api astra ikagamyatvt,
ucyate | vtti-ravad eva ppatra-tamyd
vtti-tratamya kalpate, ryate ca tad akarabrahma-vidyy
go-mtrayvakhro brahmah msikair japai |
pyate tata evr v mahptakino'para ||
itydi, tasmdy asya ppa ktavato
bhrkrntasy eva na kadcid ita para ppe
pravarta iti pact tpo jyate tasya sakt krtana
odhanam, itarasya punarvartyamnam iti |
vtti-svarpe 'vinigama akatenanv iti |
ppatratamyenvtti-tratamyam iti samdhatteucyata iti |

nanvevam api
sketya prihsya v stobha helanam eva v |
vaikuha-nma-grahaam aegha-hara vidu ||
[bh.pu. 6.20.14]
ity evam dn k gati ? parihsndarayor hi na
bhakti-raddhnutp sambhavanti, stobha-kety
ayos tu na jnam api, vttir api npekyate
yad dvy-akara nma girerita n
sakt prasagd agham u hanti tat |

pavitra-krti tam alaghya-sana


bhavn aho dvei iva ivetara ||
[bh.pu. 4.4.14]
iti sakcchabda-prayogd u-abdc ca
raddhyayo'py upekit | asya hy ayam arthayad
iti vyastam avyaya, yasya n vyakara
sukhoccrya, tad api girer ita na tu hdayena tad
artham avadhrya, tac ca sakn na bahuvra, tad api
prasagn na tu raddhde, agham, avadhr itamahad alpa-bhedam u ghram eva na tu
klntara-vyavadhnena hanti hinasti tatrpi na nmi
na cittam varjya kintu tat svayam eva, tac ca
sarve n na dvijnm eva, ki ca kiyad etad
tad uta ppakaya-hetur asya nmeti, aya hi pavitrakrti parg-bhvena pratipanna paramevara eva
pavir vajra mahad bhaya vajram udyatam iti rute,
bhtn mahad-dn yato bhinna-d bhayam |
[bh.pu.3.29.37]
smte ca | tasmt tryate bhakta bhedabhrntim unmlya nirtake nija-mahimany
avasthpayant krtir yasya sa pavitra krtis ta
pavitra-krti brahmdnm apy anatikramayasana iva prama-magala bhavn dveti aho
ivetara iti vkyntara ivetara paryudastamagala, amagala iti yvad | anye'py amagal
santi, aya punar aprvo 'magala-iti daka dev
nindati | na caim atat paratvam, abhysd gatismnyc ca, abhysas tvad ajmilopkhyne
aya hi kta-nirveo janma-koy-ahasm api |
yad vyjahra vivao nma svasty-ayana hare ||
[bh.pu. 6.2.7]
iti, nirveo bhoga, nirveo bhti-bhogayor iti
naighauk, sa ca pryacitta upacaryate, bhogapryacittayo karma-na-hetutv-vied atra
vivaa iti vivakita, vivaasya tu na raddhdaya
sambhavanti
etenaiva hy aghonosya kta syd agha-niktam |
yad nryayeti jagda catur-akaram ||
[bh.pu.6.2.8]

aghona aghavata, etena iveti raddh-viraha,


yad jagda tada iveti anvtti, catur akaram iti ca
raddhn apek, akara-samharasya iva
vivakitatvt, sakhy-kathanasya cdhikam ity
abhiprya, evam asmin prakarae bhyn abhsa |
raddhdi-mata sakrtane 'dhikra ity atra virodha akate
nanv evam iti | vttydi-prati-pdaka-vkyn virodha nirpayati
vttir apti | tatra hetusakc chabda-prayogd iti |
vyasta=pthak padam | lokasya padaas ttparya-vykhyna
sugamam | na caim iti | sketydi-vkynm atat paratva
raddhdy anapekatvm iti na ca vcyam abhysd ekatra iva
granthe puna puna ravad, gatismnyd dhi granthntare ca
gari-smnydity artha | abhysa prapacayatiabhysas tvad iti |
carur akaram ity atrkara-grahaasya ttparyam hacarur
akaram iti | catus sakhyys ttparyam hasakhyeti | ekena
dvayena v ppa-nikti-sabhavc catuayam adhikam iti bhva |

nanv ekasmd vkydyvn artho 'vagamyate ki


tvn evny asmd api, utdhika ? yadi tvad
adhikas tarhi nbhysas tasya iva tatra vidheyatvd,
uktasya iva punar uktir abhysa | atha tvn eva
tathpi natarmabhysa, bhidyate hi tad
vkyrtha, ekasya iva puna rutir avied anarthaka hi syd
iti nyyena, nandamayo 'bhysd ity atra tu
brahmae durbhedatvd durbodhatvc ca
vyatirekenvayena ca puna punar updna na
virudhyate
asann eva sa bhavati asad brahmeti veda ced |
asti brahmeti ced veda santam ena tato vidu ||
iti iha tu na tatheti, tad ayuktam ihpi
vidheyasyaikatve'pi sukaratvenraddhtirasktatvd, nihram iva bhskara, dahaty edho yathnala,
yath gada vryatam ami itydibhir udharaair upapatti
ca puna puna prati-pdana na virudhyate, evam
abhso niravadya | gati-smnya ca skandokte
avaenpi sakrtya sakdyan nma mucyate |
bhayebhya sarva-ppebhyas ta nammyaham
acyutam ||
avaenpi yan nmni krtite sarva-ptakai |
pumn vimucyate sadya sihatras tair mgair iva ||

iti, r-nradye ca
harir iti sakd uccarita dasyuchalenpi yair manujai
|
janan-mrga muktv mama padav niviate
martya ||
eva sarvatra |
abhysam kipatinanv iti | ekasya iveti | ekasya puna rutir
eva bhedik, avied=vidheya-viebhvt, ki tatas tatrha
anarthaka hi syd, samido yajati tannapta
yajatbhysasyaikrtha-ttparya-gamakatva dyate'ta ha
nandamay iti | asanneveti vyatireka | asti brahmety anvaya | iha tu
na tath, durbodhatvd ity artha | tirasktvd iti | pacamyanta na
virudhyata ity anena sabadhyate | na kevala durbodhatvam
abhysa-hetu ki tu sukaratvenraddheyatva-akpti bhva |
gati-smnya nirpayati-gatti |

ata eteu ko'dhikr tatreti ?


atrocyatesanna-marao 'dhikr,
vikruya putram aghavnyad ajmilo'pi |
nryaeti mriyama upaiti muktm ||
[bh.pu.6.3.24]
iti darand,
yasyvatra-gua-karma-viambanni
nmni yesu-vigame viva ganti |
tenaika-janma-amala sahasaiva hitv
saynty apvtmta tam aja prapadye ||
[bh.pu. 3.9.15]
iti ca,
r-nradye
brhmaa vapac bhujan vieerjasvalm |
anti suray pakkva marae harim uccaran ||
mucyate ptakt tasmn ntra kry vicraeti
nirdhrc ca, yukta ca tasmina avasare
raddhdinair apekya nmna eva sudurlabhatvt,
tasmn na kenacit kicid virudhyata iti sarva
sustham | eva madhyama-raddhnm adhikri
mansi samdhtum utprekate panthnam
avirodhasya | anya eva puna panth
pramrthika, tath hi smti-pura-virodhe
vyavasthdayo naiva niviante, viama hi

prmyam anayo, vedd avagaterthe padntarair


upanivaddhni mahari-vkyni khalu smtaya,
purni punar ved eva r-mah-bhrate mnavye
ca
itihsa-purbhy veda samupa-bhayed |
iti, vacant, prt puram iti vyutpatte ca, na
ctrvedena vedasya bhaa sabhavati, na hy
apari-prasya kanaka-valayasya trap praa
sabhavati |
nanu yadi veda-abda puram itihsa
copdatte tarhi puram anya-devnveaya, yadi
tu na, na tarhi itihsa-purayor abhedo vedena ?
ucyateviiaikrtha-prati-pdaksya
padakambakasy-paurueyatvd abhede'pi
svarakrama-bhedd bheda-nirdeo'py upapadyate,
api ca skd eva veda-abda prayukta pureu
pura pacamo veda
itihsa-pura ca pacamo veda ucyate |
[bh.pu.1.4.20]
vedn adhypaymsa mah-bhrata-pacamn

itydau, anyath pacamatva ca nvakalpeta,


samanajtya-niveitvt sakhyy, brahmayajdyayane ca viniyogo dyate 'm yad
brhmantihssn purn ti, so'pi nvedatve
sambhavati, ata evhabhagavn
klengrahaa matv purasya dvijottam ! |
vysa-rpam aha ktv saharmi yuge yuga ||
iti, prva-siddham eva pura sukha-grahaya
sakalpaymti hi tasyrtha | matsya kaurmam
itydi samkhys tu pravacana-nibandhan, na tan
nirma-nibandhan, khakdivad, nu-prvnirma-nibandhan v ata eva ruti-pura-virodhe
pura-daurbalyam nuprv-bhedt kadcid
artho'py anyath syd iti-smti-pura-virodhe puna
purny eva balsi |
ata iti | raddhdy apeky asabhavd | eteu=sketydinibandheu mmoccraeu ko'dhikrty artha | tatra nmoccrae |
madhyamdhikri mana-samdhnya pariharati-atrocyata iti
vastuta samdhnam haanya eveti | tatra kecana mand
pureu smty apekam apakara vadanti tn nirkartu

purevdhikya sabhvayati-tath hti | di-abdena vikalpdi |


tvat katha vedatva tatrhana ctreti | itihsa-purbhy
veda samupabhayed ity atra veda-abdo netihsa-purayo
sagrhakas tayor bheda nirded ato bheda eva vedd etayor iti
akatenanu yadti | brhmaa-parivrjaka-nyyam abhipretya
samdhatte-viieti | svareti | aniyata-svaroccraa purn
svara-bheda, nu-prv-bheda krama-bheda | tad etad ubhaya
pratyakam eva | katha tarhi mtsya kaurmam itydi-samkhys
tatrhamtsyam iti | eva hi pureu dha-kart-smaraam
anupapannam, itihsa-purbhy veda samubhayed ity asya
vedrtha-nirayakatvbhipryatvt, pura pacamo veda ity asya
vedavat prmya-nirayrthatvt | paureym api dhrayn disiddhatvd brahma-yaja-vidhi-viayatvopapatte pakntaram ha
nuprvti | prvoktebhya eva hetubhya pura-balyas tvam ha
smtti |

eva samullagita-sakala-khaleu yathsvam


eva sva svamartham abhidadhneu puravacaneu mang api kvacid ekam avakam
alabhamnn smtn yadi n viayasarvasvpahra prasajjyeta ? prasajjyat nma,
kathan nu purnm jasyam upamdya
vyavasthpana-prastva, ukta hi nradye
vedrthdhika manye purrtha varnane |
veda pratihito devi pure ! ntra saaya ||
puram anyath ktv tiryag yonim avpnuyt |
sudnto'pi sunto'pi na gari prpnuyt kvacid
iti, sknde ca
ruti-smt hi netre dve pura hdaya smtam |
ruti-smtibhy hno'ndha ka syd ekay vin ||
pura-hnd hcchunyt krandhv api tau varau
|
nanu na vaya vyavsthpayma, api tu puravacanny eva vyavasthpayani tvat karmi
kurvtety evam dni ? maiva, te mumukuviayatvd, mumukau ca dabhedena kriy-bhaktijnn samveo na virudhyata eva, yat punar
ndya vacana
yasya yv ca vivsas tasya siddhi ca tvat ti,
tasypi na vivsa-parima-prabhva ity abhiprya
etvn iti nairasya prabhva parimyate

ityuttarrdha-virodhd,

atha parimntara-nirkarartha tad, evam


apy arthaka-prasajjyeta, itara-padrtha-mahimnm
api sva-sva-parimtirekea parimntarbhvt,
tasmd ayam arthanirakua eva mantrasya
prabhva, tathpi yasya yvn vivsa sa tvaty
eva mantra viniyukta iti tasya tvad eva phalam iti |
api ca ki krtandau pravtti-mtra-hetu raddh,
ki v krtande phala-sdhane 'ntar bhavati ? tatra
yadi tvat pravtti-mtra-hetus tad antarepi
raddh krtandau pravttasya ppakayo bhaved
eva tasya iva nirapeka-sdhanatvd, atha phalasdhane'ntarbhavati tarhi tasy strea v
sdhanatva-pramyate pramntarea v ? tatra
yad strea tad raddh-saha-kta krtana
pvanam ity ucyate, tatra pcchma s saha-krii
raddh krtana-mtram avalambate raddh-sahakta-veti ? na tvat krtana-mtra, tasysdhanatvt sdhana-viayatvc ca raddhy,
sdhanatve v raddh-saha-kra-vyghta, atha
raddh-saha-kta veti, tat kimtman saha-kta
raddhntarea v ? na tvad tman tasya iva
viayatva-viayitva ceti vyghtd, npi
raddhntarea tatrpi vikalpptt, tad api ki
kevalam avalambate sva-sahakta-raddhntarasaha-kta veti, tatrdyayor ukto doa, ttye'pi
raddhntara nma ki pratham raddh tty
v ? na tvat pratham, anyonyrayptd,
dvityaraddh-nirpae hi tat saha-ktlamban
pratham nirpyate prathama-raddh-nirpae ca
tat saha-ktlamban dvityeti, atha tty spi yadi
dvity-sahaktam lambate, ytam
anyonyrayatva, pratham-saha-kta cet cakrakam
padyate pratham-saha-kta ttylambate,
tty-saha-kta dvity, dvity-saha-kta
prathameti, caturthdi-saha-ktatve'navasthpta,
tasmn na strea raddhy saha-kritvvagati
sabhavati |
nanu krtanasya kraatva-viayi raddh, na
pukala-kraatva-viayi, ata krtana-mtra-

viayatve'pi tasy na saha-kritva-vyghta, tad


ayukta, raddh hi, sadhanam ida sdhya na
kadcid vyabhicaratti pratyaya sa ca pukalakraa evv avakalpate na kraa-mtre tasmd
darvra evya doa |
nanu strata krtander eva pvanatva
vivasasya tu pramntarvaseya saha-kritvam,
so'pi astrvagata-krtana-mtrder eva
pvanatvam avalambate, tatra ca nokto-doa | eva
tarhi yasminn rogydvanvaya-vyatirekau dyate
vivsasya tatra sahakritvam astu, ppakaya
punar atndriyatvn na raddh-kicit karam
apekate |
smti-purayo ruti-mlatvviee'ptihsa-purbhym
itydy ukta-vkyair vakyamai ca vedrthd adhika manyaitydyai puevjasya-bhago na yukta ityhaevam iti |
samullagit sakal khal pramotpatti-pratibandhak do yais
teu vacaneu satsu | kriy-bhakti-jnnm iti | mumukur avirakta
karmi kuryd, ad virakta r-hari-bhaktim, ativiraktas tu brahmavicram iti vyavasthpyate, na tu
tvat karmi kurvta na nirvidyeta yvat |
mat-kath-ravadau v raddh yvan na jyate ||
[bh.pu. 11.20.9]
iti vacant raddh-vattvam adhikri-vieaam iti vyavastheti
bhva | nradya-vacanasypi ndhikari-vieaa raddhety artha
ity hayat punar iti | vivsasya parimam iva parima yasya sa
vivsa-parima prabhva iti lokastha-siddhi-abda-vykhyanam |
akateatheti | tad vacanam, tat kim anarthaka vacana ? nety ha
tasmd iti | prakrntarea raddhy adhikri-voeaatva
dayatiapi ceti | tasy raddhy | krtana-mtram iti | kevala
krtanam ity artha sdhanatvd iti | raddhy krtana-gata-phalasdhanatvntarbhva-pratijnd iti bhva | kevala-krtanasya phalasdhanatve raddh-sahakra pratijto vyahanyeta | atheti |
raddh-saha-kta krtana raddhm avalambata ity artha | sahakta viiam | vyghtd tmrayt | vikalpptd vikalpa-dat |
ukto doa-iti | asdhanatvd iti vyghtd iti ca kramea paka-dvayanirkaraam | anyonyrayd iti | ttyy anabhidhnc chraddhdvaye parasparrayatvm iti bhva | tad hadvityeti | dvitya
akatetatheti | spi dvity-saha-ktam lambate dvity ca ttysaha-ktam lambata-ity anyonyrayatvam | pratham-sahaktlambanatve cakrakam | caturthdi-saha-ktatvlambanatve
'navastheti bhva | uttaro grantha spartha |

nanu yady avagamyate sahakritvam ekatra


raddhy tarhi akyata evnumnum anyatrpi,
tath hippakaya raddhdi-sahita-sdhanavn,
karma-phalatvd, rogydivat, tad ayukta
kltyaypadiatvd dheto, avaenetydi-stravirodht, sopdikatvc ca, mnntarayogyatva hi
tatropdhi, tasya ca sdhan-vypakatve sati
sdhya-vypaka updhir ity asminn udayan anaye
yujyata evopdhitva, sdhya-sama-vyptir iti tu
matntare vypakn upalabdha-ligaknumn-bdhaevety alam atiprasagena | k tarhi gati raddhvitto
bhtvtmany evtmna payed itydnm ?
ucyatena tatra ravadi-vidhi-vykyrthaviayii raddh ravade sahakritvena
vidhyate, kintarhi ? tattvam asydi-vkyrthaviayi, sa ca na pratca paratve vkyrthe 'ntar
bhavati, api tu prameti-kartvyattvena bahir
evvatihate, na ca tatrokta-doa-prasaga,
raddhaygni savidhyata itydi tu pravti-heto
raddhy stvaka-pravtti vin
pururthasyaivsiddhe |
nanu yadi pratti-hetu raddh, ytam adhikarivieaatva raddhy ? maivam, abdatvt nanv
abdam api smarthyavad vid vattvac cdhikrivieaa bhavaty eva abdpekitatvt, raddh ca
abdpekit bhavati, asamarthasy-viduo
'raddhnasynuhnyogd, ato 'dhikri-vieaam
eva raddheti, asrvatrikam etad, yad dhi bahulgabahudhana-sdhya v bahukla-vypi v svarpea
v dukara-karma tatra na kacid api raddh vin
pravartata iti bhavaty adhikra-hetu radd, yatra
puna sukare krtandau prakrntarepi pravtti
sabhavati tatrnupapatter abhvd arutatvc ca
niyama-parikalpanyognna ivdhikra-hetu
raddheti | bhakter apy adhikri-vieaatva na
sambhavati, s hi ravadi-nava-vidha-bhajanalaka bhva-laka v ? na tvad bhajana-laka
tasym evdhikra-hetor jijsitatvd, npi

bhvalaka, s hi phala nimitta v ? tatra yati


phala kmya-mnataya iva tasy adhikrivieaatva na svarpea, tath ca sati bhaktikmasydhikra syn na bhaktasya, na csypy
adhikra, brahmahder hanandi-janita-doanirsrthino 'dhiktatvd, na ca bhaktikmdhikre
doa-nirso 'py antarbhavati, aka-doasya
bhakter anudayd
nar ka-ppn ke bhakti prajyata
iti-vacand iti vaktavya, tasya dvramtratvennuddeyatvt |
nanu tarhi nimitta bhakti ravadi-vidhe,
tatra ca tasy ppakaya-kmany ca savalitayor
adhikra-hetut-jtev iva putra-janmana tatptatvdi-kmany ca, idam apy asdhya,
bhakter eva ravady anuhnt prg asiddhe,
yatokta r-bhgavate
vat sva-kath ka puya-ravaa-krtana
|
hdy antastho hy abhadri vidhunoti suht-satm ||
[bh.pu. 10.20.17]
naa-pryev abhadreu nitya bhgavata-sevay |
bhagavaty uttama-loke bhaktir bhavati naihik ||
[bh.pu.10.20.18]
ata evedam api praty ukta, yad bhvodayd
uparitann-ppn bhagavad bhajana
pryacitta, prcnn tu smrtam iti, ravadidhauta-ppasya iva bhvodaya-pratipdand, naapryeti ca nnm apy abhadr sat su
kmdiu puna punar udbhavt tan nivtte ca
bhvaika-sdhyatvt
tad rajas tamobhv kma-lobhdaya ca ye
cet etair anviddha sthita sattve prasdatti
vacant |
nanu tarhi naihik bhaktir st tasy
ravady abhysa-paima-sdhyatvt prti-mtra
puna prg api janmntara-saskravat
sabhavatti tasyaivdhikra-hetuteti, tad asat,
prambhvt

sarvtman vidadhate khalu bhva-yogam |


[bh.pu.6.30.26]
tyaktnya-bhvasya hari parea |
[bh.pu.11.5.42]
itydi tatra prama tac ca naihikm evvalambate,
anumnvaambhena akatenanu yadti | ekatrrogydau |
anyatrpi ppakaye'pi | avaenpi yan-nmntydi-ruti-bdhitam
anumnam ity hakleti | vypaka mnntara-yogyatva
tasynupalabdhir abhvas tal ligaknumna-bdha | ppakayo na
raddh-sdhanavn, tathrthe mntr-yogyatvd iti | pratca
paratve=para-brahmbhede | bhakter adhikri-vieaatve-daabhedam habhakter iti | bhva-laka=bhagavati niratiaya-prtilaka | na ca tasyeti | bhakti-kmasyety artha | brahmahder
nirsrthina-iti smndhikarayam | adhiktatvd iti | rtri-satre
pratihy iva nma-krtane doakayasyrthavdvagatatvd iti
bhva | na vaktavyam iti sabandha | antarbhavantti | kmanvieaatveneti bhva | tatra hetu-aketi | tatra pramam ha
nar iti | na vaktavyam iti pratijyhetum hatasyeti |
doakayasyety artha | jteivat savalitdhikratakate
nanu tarhti | putre jta iti saptamvad bhakter nimittatvajpakbhvn na savaditdhikratety dhaidam apti |
dantaram habhakter iti | prakrntarea paura-smrtayor
vyavasthm akya pariharatiataeveti | bhvo bhaktai
ravadni, tata udite bhve ravadi-rpe bhagavad bhajane
pravttis tata ca bhvodaya iti parasparrayatvm iti bhva | uttaro
cody aparihrau spasau |

yat tu yan nma-krtana bhaktyeti, tasypi na


krtanga-bhaktir ity artha, gua-phaldhikro hi
sa svata eva ppakaya-sdhana krtanakarmritya phalagattiayam uddiya bhakter
vidhnd anuttama vilpanam iti, yad eva vidyay
karoti raddhayopaniad tad eva vryavattara
bhavattivat, phalagattiaya ctra ppa-kran
rgdn nivtti rgdi-nivtter bhaktisdhyatvasybhidhnt kecit kevalay bhakty ityatrpi
bhajana-kriya iva bhakti, na bhva, tasy
evprakaraa-sampte prapacand, vsudeva-parayaa
ity atrpi na bhva kaivalya-virodht |

nanu yan nma-krtana bhakteti-vkyd bhakter agatva


pratyate tata crthd adhikri-vieaat bhaviyatty ata ha
yattv iti | ko'sau pala-gatao 'tiayas tatrhaphalagateti |
kenbhidhna tatrhakecid iti | kim atra bhakti-abda-vcya
tatrhaatrpti | api-abddyan nma-krtana bhakyeti vkyasamuccaya | na bhva iti | tata ca bhvodayd uparitann
ppnbhagavad bhajana pryacitta nakayam iti | nanu
vsudeva-parya ity anensminn eva vkye bhva pratyate
ppakaya-sdhanatvena tatrhavsudeveti | kaivalyeti | kecit
kevalay bhaktyeti kaivalya-virodhdity artha |

nanu samna-vkyopttasya bhvasya


vyavacchedyogt tad atirikta-sdhana-vyavaccheda
eva kaivalya ? naiva, ruti-virodhino vkyasya
durbalatvt rutir iha kevalay bhaktyeti ttya,
vsudeva-parya dhunvanty agham iti tu vkyam,
ato garbhito'ya hetu yasmd vsudeva-parpas
tasmt sakalam agha dhunvantti sarvnusyta
sarvdhra ca deva paramayanam rayo ye
te sarvevara-santhnm ucitam eva sarvghavijayitvam iti bhva | api ca svarpea tadrayatve
mukyo'ya abda, bhvasya tu tad lambanatve
gaua, tasmn na bhvasya krtangatve
pramam idam |
sakn mana ka-padravindayor |
niveita tad-gua-rgi yair iha ||
[bh.pu.6.10.19]
ityatrpi viayasaundaryd eva prptasya
rgasmaraasya sukaratva-pratipdanrtham
anuvda |
eva vimya sudhiyo bhagavaty anante |
sarvtman vidadhate khalu bhva-yogam ||
[bh.pu.6.30.26]
te me na daam arhanty atha yady am |
syt ptaka tad api hanty urugya-vda ||
[bh.pu.6.30.26]
ityatrpi ptakbhvd eva dan arhatva, tad
abhva ca tat krabhvd, ata evoktam atha yady
am syt ptakam iti | rgdy abhve'pi yadi
kathacit pramdt ptaka syd ity artha, tad api
hanty urugya-vda ity api na bhvasaha-kta

krtanam, api-abdd na kevala bhvodayt


prcnam eva, api tparitanam api ptaka hanty
urugyasya bahbhi-dhnasynantnanda-sudhsindhor bahubhir gyamnasya v sakala-jagatpraasya-puya-krtervda krtana, bhvas tu
vidyamno'py udste, ati-tucchatvt ppa-nivtter iti
hi tasyrtha |
te deva-siddha-parigta-pavitra-gth |
ye sdhava samado bhagavat-prapann ||
[bh.pu. 6.30.27]
tn nopasdata harer gadaybhiguptn |
nai vaya na ca vaya prabhavma dae ||
[bh.pu.6.30.27]
ity asypy ayam evrtha, katha ? ye
samada sarvtmabhvena bhagavanta payanti,
ata eva sdhavo rgdi-doa-rahits tn nopasdata
te sampam api m yta, na hy e-vaya
svmna ppin hi nigrahe vayam adhikt, na
te-ppa-gandho 'pi, atha kathacit syt ptaka
tathpi vaya-dae na prabhma bhagavat
prapann hi te bhagavat prapadanena krtandnm
anyatamena dsya-lakaena v bhajanena iva
nirasta-pp, ata eva sakala-jagat prasiddh
ppotpatti pratipadyamn ruti-pura-siddhntarahasya-gahan-garbhit tu tan nisaraa-saraim
avidu bhvad bhrntypi kathacid
apagamana syd iti harer gaday sarvato gupts tn
nopasdateti, api ca devn madhye ye siddh
mahtmya-viea-sapann purandardaya tai
svata-ptair apy atiayena ptatvya parigt
pavitra-bht gth ye lakapetam api yan
nmkita padya v prkta-bh-racita v te
ptatve katama sandeha iti | svapda-mla bhajata ity
atra tu vividi-vkya-viniyuktt karmae'nyat
sarvam eva mukti-viruddha karma vikarmaabdenocyate na viiddha-karma-mtra tasya
krtandi-mtrn nivtter daritatvt,
r-parara-sahitym api na calattydibhir
upalakitn satata manasi janrdana

dadhnn ppa-hetn-rgdnm ucchedo


vivikita ppakaya puna krtana-mtrt
kamala-nayana vsudeva vio
dharai-dharcyuta akha-cakrape ! |
bhava araam itrayanti ye vai
tyaja bhaa ! duratarea tn appn ||
iti vacand, bhaktn naraka-ptasyn
kanyatvd eva na tad artham ayam rambha, api
tu tatraty sanna-jana-varjanrtha-yad ha vraja tn
vihya drt, tyaja bhaa dratarea tn appa, vraja bhaa
dratarea mnavnm iti ca, ataevopakrame'pi, parihara
madhusdana-prapannn, drata iti vyakhyeya, na ca

stuti-mtratvam em, upapatti-mattvt, tath hi


sakalam idam aha ca vsudeva
parama pumn paramevara sa eka |
iti matir acal bhavaty anante
hdayagate vraja tn vihya drd ||
ity asynante ravadibhir varjite hdaya-gate
sati tat prasdd evham idam iti bhokt-bhogyarpa sakala jagad vsudevo-myaycchanna-cit
praka eva na tasmd atiricyate, sa hi paramapumn
puruasya nirupdhika svarpa paramevara ca
sarvdhihna sa eka svarpea, eva sajtyavijtya-svagata-bheda-virahn nitnta-nirbhedabhagavattattvam iti matir acal bhavati ye tn
drd vihya vraja bhaa, tad avalokanaparipavitrit hi prino naivsmad-gocare vartanta ity
artha | etad eva spa-kta, purua-varasya
caitasya dipte na tava garir atha v mamstti,
mahad daranasya ca pvanatva prasiddham eva
na hy am-mayni trthni na dev mc-chil-may |
te punanty uru-klena darand eva sdhava ||
[bh.pu.10.48.31]
itydau |
akatenanv iti | samna-vkyopt tasyeti | kecit kevalay
bhakty vsudeva-parya ity atra kaivalyavsudeva-paryaaabdokta-bhva-vyavartakatva na sahate tad virodhdity artha | tad
atirikta sdhana smrta prayacittam | ato vsudeve bhvukn
kevala bhagavad bhajana ppakaya-sdanam iti vkyrtha |

kevalayeti ruty krtandi-rpy bhakter avieato 'nyanirapekatva pratyate, vsudeva-parya iti vkyena bhvuknm
iti sakoca kriyate, na ca ruti-virodhe vkya pravartata iti
samdhattemaivam iti | tarhi vsudeva-parya ity anarthaka ?
nety haata iti | vsudeva-padrtham hasarveti | paryaaabdrtham haparam iti | tatparyrtham hasarvevareti | bhva
iti | vsudeva-parya ity asya ttparya-vsudeva-paryaa-abdaakyo na | dantaram haapi ceti | nanu sakn mana itydi-vkye
guargi-abdena bhva ppakaya-sdhanatvena pratyate tatrha
sakd iti | viaya paramtm | tat saundaryd eva prpta-rgasya
puruasya smaraa-saukarya-pratipdanrtham ity artha | nanv eva
vikrayetydi-vkye spata bhva-yuktn pus ppakayasdhana krtana pratyate tatrhaevam iti | urugya-abdrtham
habahbhidhnasyeti | anantnandeti ttparyrtha | papn
nisaraa-mrgam avidu bhavd d dtnm | gathabdrtham halakieti |
sva-pda-mla bhajata priyasya tyaktnya-bhvasya hari parea |
vikarma yac cotpatita kathacid dhunoti sarva hdi sannivia ||
[bh.pu.11.5.42]
iti loke bhvukasya puso vikarma-pada-vcya-niiddha-nivttiprati-pdann na krtana-mtrt ppa-nivttir ata hasvapdeti |
tam eta vednuvacanena brhma vividianti yajena dnena
tapas-nakeneti vividiv-vkyam | mukti-viruddha kmyam ity
artha | dadhnn pusm | nanu bhatknm upakramt katha
te naraka-pta-ak ? ata habhaktnm iti | dratareeti tarapabda-prayogd viu-bhakta-pratysan na varjanrtham ayam
rambha iti bhva |

darana catra tat kartka tat karmaka v,


ubhayasypi pvanatv-vied, vraja bhaa dratarea tn
appn ity api na stuti-para, kamala-nayana-krtanadhvanir hi sarvato visr kuydi-vyavadhne 'pi
vedhaka ca, atas tad antarle vartamnnm andhabadhirm api sarvem anaguli-preka yatvt
tn dratarea vrajety upapanna eva tarabartha,
appn iti ca na svagata-ppbhvo vivakita kintu
paragata-ppa-niedhakatva prayojana-vad
yama-niyama-vidhuta-kalmanm
anudinam acyuta-sakta-mnasnm |
apagata-mada-mnasat sar
vraja bha ! dratarea mnavnm ||
ityatrpi niyame svdhyyasyntarbhvt tasya
ca paradevat-prakaka-mantroccratmakatvd

bhaktyvea-vad uccair uccraasypi sabhavd


vivakita-eva tarabartha | uttama-bhgavats tu
durlabha-darans te hi bahir virala pracra
pracanto'py anupsita-arratay na sarvair
upalbhyante tem api yuga-mtrvalokin katha
cit katil locana-gocaram avataratti drd ity uktam,
yasya deve mantre ca gurau ca triu nical |
na vyavacchidyate bhaktis tasya siddhir na drata ||
itydau tu siddhir apavargdi-laka,
vacanntarnurodht, tasmt kevala krtandi
ppakaya-hetu, na tatra bhaktir agam adhikrivieaa v, abhidheya-jnam api nga
prambhvd eva |
prasagn mahad darana-mhtmya nirpayatidarana ceti
| nanu vraja bhaa dratarea tn appn ity arthavda eva ki na
syd ata havraja bhaeti | tad antarla iti | yvati dee nmakrtana-dhvanis tad antarla iti | anaguli-prekayatvd iti | yev
agulir api darayitu na akyate tvat aivevara-nightatvt tem
nayana drpstam iti bhva | paragateti | svasannihita-gata-ppanivartakam ity artha | niyama iti |
tapa-svdhyya-sato auca ca hari-pujanam |
sadhopsana-mukhy ca niyam pari-krtit ||
ity atrokt ity artha | katha tarhi sakalam idam aha ca
vsudeva itydiloke na tarap-sakrtana ? tatrhauttamabhgavats tviti | parama-praktam upasaharatitasmd iti | nanv
abhidheya-paramevara-jna krtanga syn nety ha
abhidheyeti |

nanu darita prama, satya darita na tu tad


agatve prama, yad-vyajahra-vivao[bh.pu.6.20.7], harir ity
avaenha, saketya prihsya v, harir avabhihito'py aghaughana [bh.pu.11.20.55], avaenpi yan nmni krtite, harir iti sakd
uccarita dasyu-chalenpi yair manujai itydi-bahutara-

prama-virodhd, na caitem atat paratvam,


abhysa-gati-smnybhym ity avdima | nanv apiabdayogd em atat paratvama iva, bhgsiddhatvd heto, yad vyjahra vivao [bh.pu.6.20.7]
itydva-darand | nanu tatrpy adhyhryo'piabda, tad arthasya vivakitatvd, anyath jnaprvaka-krtanasy-pvanatva-prasagt ? tad
ayukta, na hi ruta-bdhydhyharanti, api tu

rutopapattaye, eva ca siddham evvat


krtanasya pvanatvam | api ca, api-abda-yoge tad
api syd, na tu tad evetye-tvad, na punas tan na
bhavaty eva |
nanv api-abda-yoge ttparyam anyatra syd,
attparya-viaye bdhakbhva-savyapekam eva
prmnyam, e ca bdhakasya vidyamnatvn na
prmyam iti ? idam asdhu | jnkhya-guavidhyaka hi tasya bdhaka, na ca yatas tad viay
mati [bh.pu.6.20.10] ityder vidhyakatvam,
upapatty arthavdo hy asau sarvn artha-nibarha
brahma-vidym utpdayata ppa-nirharae kiyn
praysa iti, nma svasty ayana hare
[bh.pu.6.20.7] iti svasti-abdena moko'bhidhyate,
svastty avininm eti nairukt, mokasdhanatva ca na vidhiyate padrha-akter
avidheyatvt, kintu siddham eva sakrtyate rutasdhyatvopapaty artha, tad vad atrpi |
darita krtana-kartavyat-bodhaka prama, tan na
pramam iti akatenanv iti | abhidheya-jnasygatve na
pramam iti pariharatisatyam iti tatra tatra vivaatva-sakrtand
iti bhva | atat-paratva=vivaatva-pararatva-bhva | pratijtrthe
hetum haabhyseti | abhysa ekatra pura vtti | gatismnyam aneka-pura-pratipannatvam | api-abdd iti | avaenpi
dasyucchalenpti | e vkyn bhg-siddhim evhayad iti | tad
arthasya=api-abdrthasya | vivaenpi sakrtana pvana-kim uta
jna-prvakam ity asyety artha | atra hi vivaatvena nmakrtanasya pvanatva ruta, tasya na bdho 'pi-abdenety
upasaharatieva ceti | tad api syd ity artha | na tu tad eveti |
ekam evety artha | etvad ity api-adbd vivakitam iti, tata ca
vivaatvena jna-prvaka ca nma-krtana pvanam iti bhva | na
punas tad iti | tacchyama na bhavaty evety api vivakita neti
bhva | akatenanv iti | anyatreti | vivaatvd iti ea | tad
evopapdayatiattparyeti | bdhakbhvena dayatijneti |
upapaty arthavdatvam evhasarveti | nma-krtanasyeti ea |
nanu sarvn artha-nibarhaa bramha-vidyotpdakatve ki mna ?
tatrhanmeti | kim atra moka-sdhanate vidhinety hamoketi |
ruta ppakaya-sdhanatva tad upapattaya ity artha |
atrpi=yatas tad viaym atirity atrpi, na vidhir ity artha |

nanv artha-vdd vidhi reyn, tatra reyn


yatra gua-vda prasajyeta, iha punar arthavdatve'pi yathrtha-vda-eveti nya nyya, api ca
bahutr svarasata eva pratyamnapramntarair aviddham anadhigatam upayuktam
artham anuvdya, dvi-tr v vidhitva kalpyat,
sarve ca sva svam artham ajahatm
arthavdatvam iti mmsym apaki-bheda eva
reyn, api ca kaimutya-vivaky dnt
nopapadyante
ajnd athav jnd uttamaloka-nma yat |
sakrtitam agha puso dahed edho yathnala ||
[bh.pu.6.20.18]
yathgada vryatamam upayukta yadcchay |
ajnatopy tma-gua kuryn mantropy udhta ||
[bh.pu.6.20.19]
harir harati ppni dua-cittair api smta |
anicchaypi saspo dahaty eva hi pvaka ||
itydaya, na hi teu kaimutyam asti, api tu
jnjnayo sdhraa eva sdhana-bhva, api ca
nryaety etaj jagda catur akara, harir ity akara-dvayam,

iti vadan abda eva vivakitonrthnusadhnam ity


abhisadhatte, anyac ca yatas tad viay mati
[bh.pu.6.20.10] itydau na vidhi kalpayitu akyate,
sdhikra hda vkya, na ca sdhikre vkyegua-vidhim anumanyante nyya-vida, virpya hi
tad prasajyeta, pravttir api sva-viaya-jnpeki
na punarnmi-jnpeki, tasmn na jnam aga
krtanasya, npy adhikra-hetu | yad apy uktam
anutaptn anutapta-bhedena sakt ktam vartita
ca krtana vyavashitam iti, tad api ntvbhi-preta,
tath hi-vidh-dvayam apy etat ki vidhi-smarthyn
nivartaka ptakasya, ki v sva-smarthyt ? tatra
yadi vidhi smartyt tarhi bhavitavyam ubhayatrpy
anutpena, anutapt eva hi pryacitta-vidhvadhikriyante, yadi sva-smarthyt tarhi na kutracid
anutpopa-yoga, na khalu padrtha-svabhva
purua-gat yogyatm apekate, na hi tapanas
tapasvi-nayangana-gatm eva tamas tamlaalm

unmlayati na tu cla-caku catvaravaratamnm ity asti-niyama, api ceha sva-mahimna


iva pvanatvam ucita na tu vidhi-smartyd, vidher
hi vidh-dvaya li di-yukta vkya, li dyartha ca,
tatra prathamo-vidhi pramam eva, prama ca
prameye na kathacid avidyamna mahimnam
utpdayati, api tu yathvasthitam eva vastu-tattvam
anavagatam avagamayaty eva, ukta hi mmsbhya-kdbhi upya tu na veda tasyopya kathanya iti
naikarmya-siddhikrair api
upyn prpti-hnrthn stra bhsayate 'rkavad iti,
dvitya puna phala-sdhanatvam eva na tasya
puna sdhandhna-sdhanatva, tasmt svamahimna iva pvanatva sva-mahimna iva ced
amahas nivartaka kirtanam vtter uccanamantro japta-eva raddhdnm api, na hi mihiras
timira vihantum udayam vartayati raddhdika
vpekate, na ca mantavyam vttasya iva tda
prabhva na tu sakt ktasyeti ? sakt ktasypi
pvanatva-pratipdakn vacannm aneke
daritatvd | na ca tem avayavnuvdn
dvdaa-kapla-praasrthat-vadvtti-gua-yuktakrtana-prasrthateti vcya, svarthe prmyasya
prabandhena pratipditatvt, tasmd vyavastha iva
para pariiyate, s ca na sabhavatty abhihitam
eva |
dvi-trm iti | yatas tad viaymatir [bh.pu.6.20.10]
itydnm ity artha | mmsy sadehe | apakti-bheda-iti |
avaiamyam ity artha | kaimutyeti | ajnd api nma-krtane
ppakayo bhavati kim uta jna-prvaka iti vivakaym ity artha |
agadamoadham | sdhya-vaikalyam evhana hiti | sdhikram iti |
sarvem apy aghavatm idam eva suniktam |
nma-vyharaa vior yatas tad-viay mati ||
[bh.pu. 6.20.10]
iti vkye nmoccraasya ppakaya-phala-sabandhtmako
'dhikra pratipdyata ity artha | tvat ki ? tatrhana ceti |
vairpyam iti | ppakayoddeena nmoccraa vidhyate, tad
uddeena cbhidheya-jntmaka-gua-vidhnam ity ekasya
nmoccraasyopdeyatvoddeyatva-vidheyatvnuvdyatva-guatvapradhnatvam iti viruddha-trikadvaypattir ity artha | abhidheya-

jnbhve katham nm=paramtm | npy adhikreti | abhidheyajnavn adhikrty api nety artha | mnbhvd eveti bhva |
vidh-dvayam iti | anutaptm anutapta-kta nmakrtanam ity
artha | iha=nmoccrae | prptir iasya hnam aniasya tad
arthnity artha | dvityo=li dy artha | pvanatva ppakayasdhanatva, tata ctmrayatety artha | sva-mahimneti | nmakrtana-mahimnety artha | phalitam hasva-mahimna iveti |
ahas ppnm | uccanam abhva | ata-eva raddhdnm apy
uccanam ity anuaga | mihira srya | avayavnuvdnm iti |
yad aa-kaplo bhavati gyatraivaina brahma-varcasena punt
tydn vaivnara dvdaa-kapla nirvapedi tye tad vidhivihitaygrthavdatva yath, tatyety artha | prabandhena=vistarea |
anutaptasya sakn nmoccraam itarasy-sakd iti vyavasth |

nanu tarhi katham anutpam vtti


cbhidadhad vkya-jta-vykhyeyam ? vykhyyate
kte ppe'nutpa ity asya tvat ppakya-sdhana
krtanam ity etvn evrtha, tath hipryacittaabdas tvat krtane na mukhya,
pryo nma tapa prokta citta nicaya-ucyata iti
vykhynd, na ca krtana tayor anyatarad
ubhavaya v, ato-gauo 'ya, yath pryacitta
hita-sdhana, tathedam api, hita ca dvividha
sukha-prptir anartha-parihra ca, tatrpy anartha
parihra-lakaa hita vidhy apekitatva
samarpayati,
kte ppe'nutpo vai yasya pusa prajyata

iti yo hi sasmd anutaptas tasya tannivtir eva


hita tata ca ppd anutaptasya krtana hitasdhanam ity ukte ppakaya sdhanam ity ukta
bhavati, para-abda ca kevala-abda-paryya,
krtanam eva pukala sdhanam ity artha | ekam
iti sakd iti ca hari-rtanasya sarvasyaiva
smrakatvt sasmaraam ity anuvda, sa ca
prarocana-phala, samcna hy etad iti, svargakm-hita-vieaa-samarpaa-param eva na puruaparam, arthatas tu svarga-kmo'dhikrti mvshdaya-vedin-niraya |
nanv ihpi tarhy anutaptasydhikra prpta eva
? maivam, atyanta-sukaratvennyathpi pravttisabhavd, abdatvd eva ca phala-kmany

prakrntarepi pravttasya ppakayo bhaved eva


|
nanv eva tarhy asvarga-kmasypi ygdau
pravttasya svarga ki na syt ? ko v brte
pravttasya na syd iti ? kintu pravttir eva tasmin
phala-kmanm antarea na sabhvyate, dubharagarimatvt, kauthaldikam api na sakalga-kalpavypin pravttim utpdayitum alam, atas tat
kmasya iva tatrdhikra, iha puna
phaddhisadhim antarepi svabhva-subhagatay
sukaratay ca sulabh pravttir iti
sarvasyaivvikalavg indriyasydhikra, ata eva
sukareu karmasu phala-kman vinpi pravtti
sabhavati, pravttasya ca phala-siddher
anivryatvt, tasv ca sasra-hetu-bhvd
mumuko kmya-karma-tyga samdiad bhagavn

kmyn karma nysa sanysa kavayo vidu

iti tasmd anutpo ndhikare hetu, npy aga


krtanasya, avaenetydi-prama-virodht,
knusmaraa param ity annpi param utka
pryacittam antyanta-uddhi-sdhanam vttiguaka ka-krtanam iti ppn parikaya iti
prapacitam eva, tata ca bhaviyadbhi ppair
anupalea phalam vtte, krtana-mtrasya
puna prcna-ppakaya ity ukta bhavati, ata
evoktam uttara-lokena kte pe'nutpo vai yasye ti,
anyath hi smnyena ppd anutpo yasyety
avadiyad | eva sarvatrvttnvtta-krtanaviayi vacanni vykhyeyni | atrvtti-viayi
tvad
naikntika tad dhi ktepi nikte
mana punar dhvati ced asat-pathe |
tat karma-nirhram abhpsat harer
gunuvda khalu sattva-bhvana ||
[bh.pu. 6.20.12]
ity atrvttasya bhagavat krtanasyty antauddhi-hetutva spaam eva |
nta para karma-nibandha-kntana |

mumukat trtha-padnukrtant ||
[bh.pu. 6.20.46]
ity atrpi mumukm adhiktatvd aty antauddhir eva vivakit |
kikar daa-pau v niyamo na ca ytan |
samarths tasya yasytmkevallambana sade ||
tyatrpi yasytm kevallambanas tasya sad na
samarth-ity anvaya, vacanntarnurodhd,
go-mtrayvak hro brahmah msikair japai
itydv api moka-sdhanatvd akarabrahma-vidyy, mokasya ca parama-uddhir eva
vivakit na ppakaya-mtra, tata ca tat tad
vtti-viet tat tat ppa-vsan-vinivttis tata ca
pukala-uddhir iti | atha v sakt-krtand eva
prake'pi ppe kasyacid araddhropitam
aptatvam tmani nanyamnasya tan nibandhana
dukha na nivartate, tasya tad rambhaka-ptakapradhvasy-vtti-viea-yukta mantrdhyayana
vidhyate, prrabdha-parikaye ca yuktam evvtty
apekaam, raogydiu tath-darant |
nanu yathokt-vtti-vihnbhym api ravaakrtanbhy prrabdha-parikayo'pi r-skndapura-nara-siha-purayor dyate ? satya, tat tu
r-mat packara-nraddi-mahpurunugrahasahacritayeti nicyate, tasmd vtti-vidhnm
anyrthatvd aprrabdha-prcna-ppakaye sakt
krtanam eva sdhanam iti nirapavdam, atra
vacanni santy anantni, tath hi
sakd uccarita yena harir ity aka-dvayam |
baddha parikaras tena mokya gamana
pratti ||
parikara-bandha ctra praka-ppatvam eva,
tat khalu prathama-sopnam apavargaprsdrohaasya, tath
hatyyuta pna-sahasram ugra
gurvaa-koi-nievaa ca |
styeynya-sakhyni hare priyea
govinda-nmn nihatni sadya ||

ity atrpi sadyas tadnm evetyvktinair apekya


darayati, prtar nii tath sadhy madhynhdiu
sasmaran |
nryaam avpnoti sadya ppakaya nara ||
ity atrpi sadya ity upajvyate, naramtrasydhiktatvd vivsdi-nirapekat, prtad
dn ca vikalpo, na tu samuccaya, sadyas
tvavyvtt, tata ca kla-vio-ndaraya ity artha
|
nanu kte ppe'nutpo vai yasya psa prajyata itydi-vkyd
anutaptasya sakn nmoccrae'dhikra pratyate ? tatrhakta iti
| tayor iti | tapo-nicayar ity artha | ubhaya v, na cety anuaga |
tata ki-prakte ? tatrhatatreti | vidhy apekitam iti | vidhe
pururtha-paryavasyitvd iti bhva | katham anena hita-viea
samarpyate ? ata hayo hti | para-abdrtham hapareti | ekaabdrtham haekam iti | nanv atra smaraasya phala-sabandha
ryate na krtanasya ? tatrhaharti | kim artho'nuvda ? tatrha
sa ceti | prarocan prasty ajna phala yasya sa prarocanm
evhasamcnam iti | etat krtana sasra-nivataka harismaraa-phalakatvd iti bhva | tad eva kta ppe'nutpo vai
itydika nnutaptdhikri-samarpaka ki tu ppakaya-phala-para,
tatra dntam hasvargeti | katha tarhi svarga-kmdhikritvasiddhi ? tatrhaarthatastv iti | prpta evetiartha-iti bhva |
anyath pravttav api ppakayo na bhaved ata haadvatvd
eveti | prakrntara saketya-parihsdi | nanv itydi-akparihrau-pauhivdena, artht svarga-kmdhikri-siddhe | iha
punar itydikam api prauhivdo jnd atha vjnditydi-vacand
eva sarvdhikra-siddhe, ki tu sketya-parihsdi-kta-nmakrtane'pi ppakaya ktau pravtti-sabhava evocyate, ata
evetydir api prauhivda, sukarsukara-sdhraa-kmya-karmatygasya bhagavatopadiatvt | prtacittny aeti vkyanmvtti-paratvena vycae-keti | uttara-loke kta ity
upajvyam | sadpadasya vyavadhnena sabandham ha
yasytmeti | vacanntareti | sakn nmoccraasya sakala-ppakayahetutva-pratipdaka-vacanntarnurodhdity artha | akareti |
nryaa-vidyy ity artha | rmn packara ca nraddi-mahpurunugraha ca tat sahacritayety artha | uttaro grantha
spartha |

tath
avaenpi yan nmni krtite sarva-ptakai |
pumn vimucyate sadya sihatrastair vkaur iva ||

ity atrpi, sadya iti vivakitam | sihatras tair


mgair ivety asyyam arthayath kacid
rjakumra siha-iu-parighya pajare nidhya
puti tena ca yn paricaya-prarhnurgea
vanntare viharati tasmc cakitair vana-gajavyghrd iti mucyate drt, tath vadana-pakajasthn nara-harinmadheya-kahr avd bhtai
ptakai purua parihiyata iti | tath
yat-krtana yat-smaraa yad-kaa
yad-vandana yac-chravaa yad-arhaam |
lokasya sadyo vidhunoti kalmaa
tasmai subhadra-ravase namo nama ||
[bh.pu. 2.40.15]
iti, asyrthaarpaam atrtma-nivedanam,
arhaam arccanam, ata iha a-bhaktayo ghyante,
t ca pratyeka kilbia-vidhn anena sabadhyante,
na ca tbhir viia kilbia-vidhn anam eva
vkyrtha, tasya phalatvenvidheyatvd, na ca
ts prhika parasparnvaya, kriytvd, na
ctra cdi ryate samso v dvanda,
yengreydnm iva samuccaya syt, tasml lokasya
sadyo vidhunoti kilbiam iti pada-catuayasya
tantrevtty v a-imni vkyni, tata cats
samaiatvd anyonyanirapek ppakayasdhanatva, tac ca sadya eveti vtti-nirapekateti,
anuvdo'py ayam etda vidhim anumpayatti tad
dvrea pramam eva, r-rma-vkya ca
sakd eva prapanny tavsmti ca ycate |
abhaya sarvad dsya iti janma-vrata mama ||
iti, avatrntari kadcit kapaam apy apariu
prayujate prayojana-vd na bhakteu, r-rmacandra puna paripanthiv api na manmnovisavdin v prayukte | anynyapy eva
jtyakny udhryi, tasmd aprrabdha-prcnappakaya sakt krtand eveti |
avaenpty atra sihatras tair mgair ity asambaddha, na hi
sihatras tai pumn vimucyate'to vycaeyath kacid iti |
kahrava siha | yat-krtanam itydi-vkye a-bhaktn
samuccitnm ppakaya-sdhanatva nirkarotitatheti |
viiam=mahat | na ca tsm iti | aruayaikahyanyetydau kriy-

sdhannm ruydn prhio'nvayo, na kriy, kriy cait


krtandy iti na ts prhiknvayenrudivat samuccaya ity
artha | cdayo nipt samuccayvedak, dara-pramsbhym
itivad dvandvo v na ruyata ity hana ceti | tantreety ptata |
sakd uccaritasya asu vkyrthev anvaynupapatte | tsbhaktnm | tathpi katha sakn nma-krtanasya ppakayasdhanatva ? tatrhatacceti | nanv asmin vkye vidhir na ryate
katham prmya ? tatrhaanuvlo'pti | tad-chrea=vidhidvrea | vidhi ca sakn nma-krtayed itydir anumeya | rrmeoktatvt sakttva tat ttparya-viaya ity haavatrntarti
| paripanthino virodhina |

nanv angatnm anupaleo'pi sakt krtand


eva dyate
vartamna ca yat ppa yad gata yad bhaviyati |
tat sarva nirdahaty u govindnala-krtanam ||
iti ? tad asad, atrpy vtter upasahrd, na
cu-abdas tad upasahra-virodh, cubhvo hi
ghrat, atrpy vtter upasahrd, na cuabdas tad upasahra-virodh, ubhvo hi
ghrat, s ca stiay, atiay cpekika tata
ca, sdhanntarebhya sakd utva, na puna
sadya sdhanatvam iti, yat punar ukta
maravasare ktasya krtanasya vivsdy
abhve'pi sarvgha-sahritvam iti ? tad apy asad,
mriyamo harer nma gan putropacritam |
ajmilopy agd dhma kim uta raddhay gan ||
[bh.pu.6.20.49]
iti, svayam eva maraa-klasyvivakitatvapratipdand,
nanv apin grastam avivakita bhavati, tat
prati-yogi ca kaimutyena sabadhyate, tatra
raddhy kaumutyennvayd araddheyam evpiabdena sabadhyate, putropacritam api harer nma
gann iti, tasmt tasy evvivak na
mriyamaty ? atrocyateharer nma-grahaam
iha vieya tasya ca mriyama putropacrita
radday ceti vieani, pradhnnvayitvd
gun, vieaa ca vivakitam avivakita v,
tatra kaimutyennvayo vivakitasya, avivakitasya
punar apin, tatra yadi mriyamo mukhyo 'dhikr

tarhi svastho'py eva kim uta mriyama ity


avakyad, na caivam avocata, tasmd mriyamo
nayac cet raddhtum asamartho'pi
putropacaritam api gann ajmilo harerdhmaivgt
kim uta raddhay harim eva ganniti, avivakita iva
mriyamat, raddhpi muktyartham eva vidhyate
na ppakaya-mtrrtham, agddhm eti vacant, s
ca
yady astti na baktavya putra-sadigdhaka vaca |
sarvasmd adhiko'sty eva iva parama-kraam ||
itydy ukta-laka, na tu krtana-vidhi-viyi,
tasy phalopakritvasya nirktatvd | api
cjmilasypi na mukhy mriyamat krtaottaraklam apy avasthna-pratipdant, tasya ca tvata
iva ppakaya-pratipdand, avivakita eva
maraakla, nmni yesu-vigame viva ganti [bh.pu.3.9.15]
ityatrpi vivaa-shacaryd asuvigamo na vivakita,
na hi vivaatva vidhyate tad vad asuvigamo'pi,
tata csuvigame'pty artha na punara asuvigama
eveti, eva marae harim uccared ityatrpi marae'pi
hari-abdam uccared iti vykhyeya samna
viayatvt, tat slokydi phaleu punar
upsanevantya-pratyayo'bhyarhita, yath kratur
asmilloke puro bhavati tatheta pretya bhavat tirute, tata
ca
praya-kle manascalena
vuddy yukto yogabalena caiva |
bhrubor madhye pram veya samyak
sa ta para puruam upaiti divyam ||
itydiu vivakita eva kla | ye punargrahadaya
kla-vie parvatgrdaya ca dea-vie tatra
tatrokts te puracaradi-karmga-bht,
puraaraa ca mantr-saskrakam, dhnam
ivgnn, sasktn ca temaihikm umikaphala-sdhaneu karmasu viniyoga iti
tatraivopoyogas te na tu ppakayopayoga iti | ye
| ca pratyhrdayo dharm
mana-saharaa auca mauna mantrrtha
cintanam |

avyagratvam anirvedo japa-sapattihetava ||


itydi-astrokt, te'pi na japa-mtropayogina
tat sapatti-hetutvbhidhnt, sapatti ca
viiea-prpti-sdhanatva-laka, tasy
copayujyanta eva te, ppakaya puna krtand
eveti paa-ghoa purnm |
upa-sahrd iti | adyhrd ity artha | nanvu-abdt
sakttvam pratyate ? tatrhana ceti | apinjmilo'pty api-abdena,
tat pariyogya-vivak-viruddham | tata k ? tatrhatatreti | kim
uta raddhay ganniti vacand iti bhva | araddheyam evha
putreti | gannity asyopari harer dhmgd iti draavyam | tasy iti
| araddhy ity artha | vieya pradhna phalatvd iti bhva |
tasya ceti | vieanti sambandha | tatra hetum hapradhneti |
vieaad vaividhyam havieaa ceti | kaimutynvayasypiabdnvayasya ca vyavasthm hatatreti | prakta hatatra yadti
| phalatam hatasmd iti | na caiva raddhpekatva pratyate
kim uta raddhay gann iti-vacant tatrharaddhpti | tatra
gamakam haagddhm eti | slokyasya mukti-madhye gaand iti
bhva | nanu krtana-vidhi-viayi raddh krtana-phalopakrari
na muktyarth ? tatrhas ceti | paramtma-viayi raddheti
bhva | krtana-raddhy phalopakritva ca nstty hatasy iti
| asuvigamo maraa vidhyate vivakitam ity artha | tata
cvivakita-vivaatva-shacryd-suvigamo'py avivakita ity
abhiprya | tata cvivak-scako'pi-abdo'dhyhartavya ity ha
tata ceti | nanu nmoccrae maraakl-vivakym upsane'py
avivak maraaklasya prasajyeta tata ca praya-kla itydi
vacana-virodha ? tatrhatat salokyeti | haris tacchabdrtha | nanu
nmtmak mantr puracaraa ca tem uccraa tatra deakla-viedayo'gatvena smaryante tata katha nirapeka
nmoccraa ppakaya-hetu ? tatrhaye punar iti | na tu ppeti |
ppakayas tu dea-kldy apeka-puracaraa-sasktnm api
nmtmaka-mantrm uccrad evety artha | viiam ia
moka |

atha v japasyaivaite na tu krtanasya, anyo hi


jaop'nyac ca krtana bhinna-viayatvt tayo, tatra
mantroccraa japa, nmoccraa tu krtana,
mantro'pi nma sa, ya svardi-viio devatprakako vara-samudya, viia-devat-vcaka
tu pada-mtra nma,
kva japo vsudeveti mukti-bjam anuttamam ity atra tu
krtanam eva japa-abdenocyate savuddhy antatvd

vsudeva-abdasya, r-mad-dvdakaravivaky hi caturthyantena tena bhavitavyam |


nanu japa-gat eva dharm devat smnyt
krtane'tidiyante
r-viu-dharme
cakrkitasya nmni sad sarvatra krtayet |
nauca krtane tasya sa pavitrakaro yata ||
iti dea-kla-aucnm anapekayatvapratipdand eva kevala-ruti-virodhc ca ?
nanu krtane'pi ryante dharm
nakta div ca gatabhr jita-nidra eko
nir-dvandva kita-patho mita-bhk pranta |
yady acyute bhagavati svamano na sajje
nnmani tadrati-kari pahed-lajja ||
iti ? satya ryante, te tu moka-sdhanasya
krtanasyga-bht, na punar agha-vidhtakasya,
yady acyute mano na sajjed iti samdher
anuklatvena krtanasya vidhnt, samdhe ca
moka-phalatvena prasiddhe |
nanu krtana kriy, na ca kriy-sdhano
moko, tasya ruti-smttihsa-purgamayuktibhir jnaikopyatvencryair avadhritatvd
jnasdhanatvam eva tasya moka-sdhanatvam, ata
eva samdhe krye vidhna, na hi samdhir api
moka-sdhana, ki tarhi ? jna-sdhanam eva, tad
api na skt ravaavad, api tu prati-bandha-nirsadvrea, eva krtanam api |
japa-krtanayor bhedena samdhnntaram haatha veti |
viaya-bhedena tayor bhedam hatatreti | mantra-nmnor bhedam
hamantropti | di-abdena bjdi | nnmo lakaam haviieti
| nanu krtane'pi japa-abdo dyate tatrhakva japa iti | lkanika
iti bhva kim iti lkaika, vsudeva-vidyaiva vivakyat ? tatrha
sabuddhy antatvd iti | sabodhanntatvd ity artha |
sabodhanntatve'pi na vsudeva-vidy-vivak, na cpaabdatvennuccraa-prasaga, harinmni krtayed iti prtipadikamtroccraasya vihitatvt | nanu japa-gat aucpekatvdaya
krtane'py atidiyant devat-smnyd ? nety hana tviti |
kevaleti | deakla-aucpek-rahitasya nma-krtanasya
ppakaya-sdhanatve virodhbhvc cety artha | nanviti | ryante
dharm iti | moka-sdhanrth iti ea, samdhatte-satyam iti |

jnopyatveneti bahubrhi | cryai=vysdibhi | samdhatte


jneti | ravaavad iti vyatireka-dntayath ravaa pramasvarpntaptitay skt sdhana naiva samdhir ity artha |
pratibandho=viparta-bhvan | parampar-smyenhaevam iti |

tatrya krama-krtant ppakaya, tad


vtty tad viayn vsann pracaya, apacaya
ca ppa-vsann, tato bhagavaj janasev-statya,
tats tad upavarita-mahimani bhagavati puya-lokaesvare bhagavat naihik bhakti, tata
okdnm atyantoccheda, tata sattvasya paramot
kara, tatas tattva-sktkra, tato muktir iti,
ayam artha r-bhgavate savistaram upavarita,
tatra tatrokta ca bhgavat
madbhakta etad vijya mad-bhvyopapadyata iti,
tatra ruti-irasiddhnta yasya rutavato'pi
kutacit pratibandht tattva-jnam utpannam api
nimlitam iva tasya bhagavadbhaktir uktayrty
pratibandha nirudhya tattva-jnam unmlayati, ya
punar aruta-vednta-siddhnta eva jagad
ekaniyantur niryantraadaymta-mahravasya
mahvio prahld-hdaya-sudh-sarit pariparyakayina r-nsihasya nmani nirantaram
vartayati tasya bhagavn svayam eva dehvasnasamaye sasratrakam tma-jnam anugti,
rayate hi tpanyedehnte deva para brahma-traka
vycae iti tna prajparir abravd etair mantrair deva studhva
tato deva prto bhavati svtmna darayati ya etair mantrair nitya
deva stauti sa deva payati so'mtatva ca gacchati, ya eva vedeti
ca, atra ca stuto deva prto bhavati svtmna

darayattyetvad upajvyate, japa-krtanayo


sdhrayt, sdhraya ca prasiddham eva, tath
histuta prto bhavatti svtmani paratra ca
dam eva, prta ca svtmna darayed eva,
avacana-rasatvt prema |
paramparm eva prapacayatitatreti | tatra pramam ha
ayam artha iti | vyavasthntaram hatatreti | anugti=upadiati |
katham aarra-upadied ? ata haryate hti | ata evhaatra
ceti | nanu japa-mtrasyeda prayojana na krtana-mtrasyeti ? ata
hajapeti | sdhraya samna-phalatvam | nanvevam api mantra-

rjenaiva stutir eva-phalik syd ? nety hastutistviti | tatra hetum


hanmnm iti | drghatam mantrasyari | taccabdrtham ha
astti | adhihnam updnam | adhihtram | aupaniad
vedntina | viparimovidhy arthatvena vykynt | nanu guakrtana sarvdhikram ucyate na ca vaidikair mantrai sarve guakrtana kartu aknuvanti ? tatrhana ca ivam eveti |
rautaurvaidikau | tntrikair gamikau | paurueyai sasktai
prktai ca | na ca prktnm apa-abdatvn na mlecchata v iti
niedha-viayatva ? vihite niedh-pravtte | na ca vihitatv-siddhi
? yath vida tath studhvam ity anenaiva sasktn abhijn
prativihitatvt | na ca mantratvd avidhyakatva ? mlaktaivnupada nirkariyamatvt | na caitvat sasktn
abhijn prktena paramevara-gunuvde'nadhikra iti vcyam ?
yath videtyasya vidhe sakoca-prasagt | tath hi ruti-smtipurdiu bhagavad-gunuvda kartavya iti vidhi suprasiddha |
tatra karakky smarthyj jivh salnbadhyate tatra
cdhikrkky-smarthyn manuya-mtrdhikratva,
vieagrhakamnbhvc ca | na ca saskta-vkyair iti kvacic
chyate smarthyt tu saskta-prkta-sdhraa-vkya-mtram
anveti | na ca mlecchatavai, mleccho ha v ea yad apa-abda iti
niedhd artht saskta-vkyair gunuvda kartavya iti vcya ?
niedho hi prptim apekate, prpti ca rgato vidhita ca, tatra
prkta-vkyair bhagavad gunuvdo na rgata prpto bhojanavad
da-phalatvbhvd, vidhita prptatve siddha na samhita
tatra niedhpravtte, vihita-niiddhatve vikalppatte oaigrahaavat pake vihitatva-siddhe | na ca yath katha cid
bhagavad gunuvdo loka-pjyat-hetur iti rgata prptir iti
akanya ? tath sati | saskta-vkyair api bhagavad
gunuvdasyvihitatvpatte | agni-hotrdy anuhnasypi tattvc
ca, sarvatra pj-vidhu gtavdydi-vidhnc ca, yath
anndyagta-vdyni parvai spurutnvahami
tyekda-sakandhe, tatraiva pjprakarae
stavair uccvacai stotrai paurai prktair api
[bh.pu.12.27.45]
iti prktnm eva kaha-ravea ghtvc ca | atra stava-stotrayor
bhdo viad-kriyatepaurai prktair iti, yad vpragtavkyasdhyni stav pragta-vkya-sdhyni stotrgti vedikastarasya tadatvd, atha v stav ga-krtanni, stotrair iti
granthanm adheyam | tem uccvacatva darayatipaurai
prktair iti | uccvacatva prkta-vieaa v, tac ca kart-kta,
bhagavad-gua-krtanasya svarpeoccvacatvbhvd, granthaktasyoccvacatvasya paurai prktair ity anenaiva siddhatvt,
sarvathpi prktn kaharavea vidhnam | k ca viupurdau caidyasya bhagavati tva kathdibhir dvea vidadhato'pi
bhagavat prpti ryate, na csau saskta-vkyair eva bhagavaddvea vidadha iti pramam asti, tasmd yatha katha cid-bhagavad-

gunuvdo vihita eva, anyath paurikn-prkta-vkyair arthakathancro badhyeta | ata eva gopr adhiktya,
ys harikarodgta punti bhuvanatrayam
ity ukta r-bhgavate | ata eva tac chravaam api vihitam eva
bhagavat smrakatvt | tat smaraasya cpavitra pavitro ve tydivkye ppakaya-hetutva-pratipdant | ata eva grmya-gta na
uyd yatir vana-cara kvacit [bh.pu.11.8.17] iti vkye bhagavad
gta tu uyd evety ukta rdhara-svmibhi, ata ca prktavkyair aharnia paraninddi kurvanto ye prkta-vkyair bhagavadgunuvdam akartavya nirpayanti te bhagavad anurgbhvs
evpardhyatty alam ativistarea |

stutis tu r-man mantrarjena mantrntarair v


nmabhir v, nmn ca sarvem eva rutisavatatvt,
tamu stotra prvya yath vida
tasya garbha janu pipartana |
sya jnanto nma cid viviktana
mahas te vio sumati bhajmahe ||
iti, ryate drghatamaso vkyam etad,
asyrthukra chanda-purartha, he jnanta
! svartha-kual jans ta devam, asti kacid vara
ityblagopla-prasiddha, prva purtanasrvasydhihnam adhihtra ca, tasya garbham
upaniads taj jnya-jnasya v jahare vartamnam,
aupaniada-siddhnta siddhaythtmya, stotra,
autais tntrikai paurikai paurueyair v
studhvam iti bhva, tata ca janu pipartana
chndasas tanabdea karmakartavyatyaya ca
janu janman pitartana pipta pryadhva
janmana prti prpnuta janmni sampayateti
bhva, atha v ta deva janu pipartana svac
chanda-caritena bahu-vidhena janman prayata
matsydyavatrair anvita varayatety artha |
athaivam api vaya stotum asamarth, asya
bhagavata r-mannmpyvivaktana sad
krtayata, he vio vypaka ! te maha praka tvat
svarpa-prakik-sumati obhan mati
bhajmahe iti, atrpi vyatyaya bhajmaha iti
brahma-vidymsn krtayatety artha, tata
cpavarga-phalaka-jna-sdhanatvam evpavarga-

sdhanatva krtanasya, mantro'py aya vidhyako


bhaviyati,
vidhi-aktir na mantrasya niyogenpanyate |
svato vidhsyati hy ea niyogt smrayiyat ||
iti nyyena | evam anye'pi nma-mantrasya iva
purrtha-sdhanatvadyotak mantr santy
anekaa
kasya nna katamasymtn manmahe cru devasya nma |
sad te nma svayao vivakmi |
bhri nma manmahe

itydaya te ca tastair asdhraer amtn


prathamasyetydibhir ligair bhagavad viayatvam
kas tal ligd iti nyyena pururtha-sdhanatva
ca nmno jna-dvreaivbhipreta prvea
samnrthatvt |
chandasa-iti | pipteti vaktavye pipartaneti chandasi bhavati |
karmeti | janma pryatm iti karma-kart-prayoge kartavye janueti
karaatva-nirdeo vyatyasta chndasa | phalitam habrahmeti |
nanu mantrasymya ktha vidhyakatva tatrhamantropti |
niyogo viniyoga | yath vasantya kapijalnlabheteti mantro'pi
vidhyako'pti | katham ete paramtma-viayatva ? tatrha
te ceti | prathame mantreagrer vaya prathamasymtnm iti
prvapdo bhagavad viayatve ligam | dvitye na te giro api
myeturasya na suu-timasuryasya vidvn iti v-manas-gocaratve
ligam | ttye mart amartyasya te iti prvapdokte ligam | ka-iti |
asya lokasya k gatir ity ka iti hovce tyatrka-abdo bramhapra | sarvi ha v imni bhtnykd eva samutpadyanta iti
bramhao ligdity artha
pratat te adya ipivia ! nmrya asmi vayunni vidvn |
ta tv gmi tava-samatavyn kayantam asya rajasa parke ||
itydiu spaam eva bhagavad viayatvam | asyrthaipi
arra,-he ipivia antarymin ! tat prasiddha te tava nma
praasmi prakarea krtaymi, yad apy uttama-puruo'ya vidhiakti-pratibanakas tathpi mantra-liga-kalpito vidhi smtn mlam
abhipreyate, krtanasya phalam harya iti, reha ity artha,
vayunni smarthyni nmnas tava iva v vidvn jnannity artha,
anena tatraiva pravtti-hetur ukta | uttarrdhe tv tv-gmi stomi
tavasa mahntam mata-vylalpo'ha kayanta nivasantam asya
rajaso lokasya parke pare pra ity artha | nanu nma-krtanasya
kriy-rpasya katha moka-sdhanatva ? tatrhapururtheti |
prvea tamu stotra ity anena |

pura-vkya ca
yvaj jva praavam atha vvartayedrudriya v
yjur veda vasatim atha v vraasy vidadhyt |
hitv lajj kali-mala-kula-cchedaknrayed v
vior nmnya-niam amtatvptir e caturtha ||
iti, vras-vsasya traka-brahma-bodhadvre-mtatva-prpti-sdhanatva kkhadiu prasiddha, tat samabhivyhrd
anukrtanasypi tad vad eveti | eva cmtatvasdhanasya krtanasya dharm gatabhtvdayo, na
ppakaya-sdhanasya, ppakayas tu yath katha
cij jihvganam gatn nma-mtrd eveti, ata eva
saura-pure nirantara hananpahrdiu
pravttasyparn api tatraiva pravartayitum hara
prahara sahareti vyharato vyi-nmno vydhasya
padntarvayavatvena prasaggatd api hara-abdt
sarvgha-sahro varita, tad abhyshi-ttsaskra-prakra-pracayd nantara-janmani tatvajnam api varitam |
nanu yati na kcid iti-kartavyat krtanasya
katha vidhnam aga-pradhna-vaty bhvany
yugapat purua-niyoga-iti vara-bhya,
bhavrtika ca
kim dy apekitai pra samartha pratyayo
vidhviti ?
satya-vadandnm iveti bruma, na hi tatra ki cid
agam upadiyate, npy atideu akate, tal
ligbhvd, na caitvat pratyamno vidhir
apalapitu akyate, tathehpi bhaviyati |
nanu tatrpi laukika ki cid upakrakam asty
eva sarvathaivnupaktatve tu tatrpi vidhna
nbhaviyad eva ? ihpi tarhi mano-vk-kyasthnnm anyonya-sayogo laukika-evo pakrako
bhaviyati yena vin abdoccraam eva na
sabhavati, atha v kim asmka vidhy antarasdharmya-samarthanena ? ida evyam aprvo
vidhi svarpa-kathana v prmntarn avagata
krtanasya ppakaya-sdhanatvam avdhitam
avagamya-mnam apanhotu na aktama |

nanu ki samastnm eva bhagavan nmnm


etda smarthyam uta vyastnm api ? na tavat
samastnm eva, avaenetydi-vidhin virodhd, na
hy avaena samastnm uccraa sabhavati, atha
vyastn, tatrpi ki sarvem eva, uta ke cid
eva ? tatra yadi sarvem api
narakasaarnarthakya-prasajyeta, na hy ajtivadhirasya kasypy etat sabhvyate yan nmasahasra-madhye ki cid api kad cid api katha cid
api na oti na ghti, api ca yadi sarve
samna smarthyam ekena iva pururtha-siddher
anye narthakya prasajjyeta, anyac ca samnamahimn nmn samhre tan mahimnm api
samhrd ekasya rrma-nmno nma-sahasrasmybhidhna nvakalpate, na hi pradpasahasrasya yvn praka tvn ekasya pradpasya
bhaviyati, smarthyasya ca vaiamye tu bhavaty
eva, yvat khalu svadyota-sahasrasya tejas tvad
ekasypi pradpasya, atha ke cid eva, harhi
sarvrtha-akti-yuktasya deva-devasya cakria |
yac cbhirucita nma tat-sarvrtheu yojayet ||
iti, r-viu-dharma-gata-vacana-virodha,
anyem narthakya ca tad avastham eveti ?
atrbhidhyatesarvem api bhagavan nmn
pratyekam etda smarthya, na ca naraka-ser
narthakya, dagdhe'pi katha cit prcne ppmani
tad uttara-klabhvibhir ahobhir mahad avamnai
ca narakaptasypi sabhavd, na cvtti-guakam
eva krtana sarvasypi bhaviyatti ka cid asti
niyama, ata eva bharata-devasypi abhadevennughtasypi
pratibaddparoknubhavatvd antaryair anty antasamcchinna-bhagavad upsanatvc ca tad uttarakla-bhvin mg-sakti-rpea karma nikadehrambha, atha v mgatvam api taj jti-smaraavairgya-bhtadaydi-guopetatvn-moknuklam
eveti na tadrambhakasya karmao nivttau
prayatate bhakti | jaya-vijayayo ca vaikuhavsinor api brahmavid avannd adhapatana,

brahma-vid avamna-janita hi durita duraty aya


bhagavad upsanenpi bhagavad bhaktvamnajanita ca prapacita caitat ttya-skandhe
so'ha bhavat samupalabdha-sutrtha-krti |
chindy sva-bhum api va prati-kla-vtim ||
itydin, navame cmbaropkhyne
aha bhakta-pardhno hy asvatantra iva dvija |
sdhubhir grasta-hdayo bhaktair bhakta-jana-priya
||
[bh.pu.9.40.63]
itydin |
amtatva moka | gavabhtvdayo nakta-viv ca gatabhr
jita-nidra eka itydi-prvodhta-lokokt | yath katha cij
jivhganam gatd ity ukta saura-puretihsena drahayati-ataeveti | kim dti | ki kena katham ity apekitai phala-karaetikartavyatai pra pratyayo bidhne samartha-ity artha | satyeti
| satya bryddairya kuryt prmukho'nnnyante tydaya |
svarpa-kathane'pi ppakaya-sdhanatvam astyevety ha
pramntareti | anadhigatam abdhitam iti hetur garbha vieaadvayam | nanv iti | militnm etat smarthya pratyeka veti
vikalprtha | naraka-ser narthakya pariharati-dagdhe'pti |
vtta-nma-krtanvtti-nynm uttara-kle ppcr
narakapta iti bhva | tatrodaraam haata-eveti |
pratibaddho'paroknubhvo yasyas tatvam | nanvvartyamn
haribhakti katha mgsakti nonmlayet ? tatrhaatha veti |
bhavadbhya samupalabdh sutrtharp krtir yena sa | sva-bhum
indram api, iti sanakdn prati bhagavad vkyam |

venasya tu bhagavan nind-pratibaddhasmarthya sakt krtanam vartyamnam api na


ppakayyla, iupldnpunnnarbharavairnubandha-parikalpita-sapada
samdher iva nind-doasypi dgdhatvt |
pururtha-prptir iti svayam eva saptam dye
samadhita r-ukena |
yad apy uktamekena iva pururtha-siddher
anyem narathakyam iti, tad apy ayukta, puruabhedena sarvem api pururthasdhanatvopapatte |
yat tu samna-mahimn samhare tat-tan
mahimnm api samhrrd naikasya tdo

mahimeti ? tad api paricchinna-prabhveu


pradpdiu ghaate, na punar nirakua-mahimasu
bhagava nmasu,
na khalu cintman nicayasya, ekasya v
cintmae, klpa-khin vanasya, ekasya v kalpakhina, kmadhenn ythasya, ekasy v
kmadheno, kacid asti viea,
samhtnm uccraam api nnrthaka
saskra-pracaya-hetutvd ekaisyavoccraapracayavat, tasmt raddh-bhakti-jnavairgybhysa-dea-kla-viedi-nirapeka
bhagavan-nma-krtanam eva mahad
avamntiriktam aprrabdha prcnamaha
sarvam eva saharati, vartyamna punar
durvsan-vidhva-sad-dvrea raddh-bhaktivairgya-jnny utpdayd apavarga-sdhana,
prvabdha-ppa-nivartaka ca kad cid
upsakecchvad,
mahad avamnasya tu bhoga-eva nivartaka tad
anugraho v, na punar anyat ki cid iti sthitam |
nanu venasya katham asad-gatis tenpi bhagavann indryai
bhagavan nmvtta ktatvd ? ata-havenasyeti | bhagavan
ninday pratibaddha smartya

brahmah dvadabdni cared, brahmah hari


krtayed ity anayor api bhinnatvd vikalpa, tasmd
abddhitrth eva smtaya, na cvidua
karmnuhnyogavad aktdhnasyottara-kratukarayogavac ca, akta-bhagavat krtanasya
pryacittntar-sabhava, yena vidvad vkyavat
prhuty sarvn kmn avpnotti-vkyavad v
krtana-viaynm api vkynm narthakyd arthavdatvam ryate, tasmdy athruta-evrtha
pura-vacannm udhtnm iti |
eketi | camasenpa prayed godahanena pau-kmasye ti
camasa godohanayor appraayana-nipattirpaikopakrakatve'pi na
vikalpas tata-uktamekprva-prayuktam iti | tayos tu naikprvaprayuktatva godhanasya kmyatvena dardy aprvaprayuktatvbhvt | avaghta-prakaayor ekgneyprva-

prayuktatve'pi na vikalp'ta uktamekam upakra kurvad iti | dam


iti | adnrthn vikalpyogd iti bhva | ukta vikalpaprayojakam ag-ktya dayati-treti | na ca tasypti | smtiprmyd iti bhva | ukta vikalpa-prayojaka dayati-eketi | tatra
hetur laukikn iti hetur garbha vieam | ekam upakra-kurvad
itya dayati-bhvrtheti | bhvrtha-bhedo dhtvartha-bhedas
tena copakra-bhedo lakyate | vikalpa-darandity anuaga |
cikits-phalatve'pi dhacchedayor dhtvarthayor bhinnatvd upakrabhedenvaya bhavitavyam iti bhva | di-abdena bheaja-pnam
| atha tatreti | grahagrahaayor ity artha | ihpti | nma-krtanasmrta-pryacittayor ity artha | tatra brhi-yavavad ava-ibikvad
iti dnta-dvaya | kramam ukty arthnm iti | tulyrthatva
vikalpa-hetur ukta | na ca ilydi-vidyn vikalpe mnbhva,
uttara-mmsy tat-sdhand iti bhva | vdnm itydi-abdena
vikalpa-abda | svaya vikalpa-prayojakam hatasmd iti | nanu
dara-pramsbhy svarga-kmo yajeta, jyotiomena
svargakmo-yajetety eka-svargrthatve'pi na vikalpas tata katha
tulyrthatva vikalpa-prayojaka ? yadi ca na tatraika svargas tarhi
prakte'pi naika ppakaya iti na vikalpa ity akyhana ceti |
ekasya ppasyeti hetur garbha vieaa, svarge hi vaijtya,
prakte tvekasya ppasya vinam uddiya nma-krtana-smrtapryacittayor vidhnd vikalpa iti bhva | nanu yath tarati bramhahaty yo'vamedhena yajate ya u cinam eva vede ty avamedhajnasya bramha-haty-vinakatva, yath v prhuty sarvn
kmm pnoti itydhnga prhute sarva-kma-hetutva
ryamnam arthavda-mtram eva nma-krtane ppakayahetutva ryamam arthavda-mtras tu ? tatrhana ceti |
avamedha-jna-prhutyor avamevdhngatvttvan mtrea
phala-siddhau kratv anuhna-vaiyarthyd arthavdatva yukta,
nma-krtanasya tu smrta-pryacittgatve mnbhvt prvoktavidhay smrta-pryacittnuhna-vaiyarthybhvc ca ppakayaravaa nrthavda iti bhva | akarrthas tuavidua
karmnuhnyoge, 'akter aktdhnasyottarakratukarayogo'gny abhvd dhna-sdhyatvd agnnm, eva
akta-nma-krtanasya smrta-pryacittbhvo, na cety anvaya |
vidvad vkya ya u cainam eva vede ti prvoktam |

nanu yadi vina iva raddh krtand eva


ppakaya tarhi kim asya prakaraasya
prayojanam ? anena hi raddha iva sdhyate, satyam,
apagate'pi ppe mano-gatam araddh-nibandhanadukha na nivartate, tatas tad apagama-lakaya
mana-samdhnya prakaraam etad iti

prakaraasya prayojana, tasmt sarvam anavadyam


|
styam iti | nma-krtanga-raddhaitad grantha-prayojanam iti
na brma ki tu raddhs tu v m v, nma-krtana ppakayahetur eva, etad grantha-sdhya-raddhys tv araddh-nibandhanadukha-nivtti prayojana, tata ca manasa samdhnam |

ki kta-cetas sumahatm uccana


chasm
calam amka-loka-sulabho vaya ca
mokariya |
no dk na ca daki na ca pura cary mang
kate
mantro'ya rasanspg eva phalati r-rmanmtmaka ||1||
grantha parisampya nma-mhtmyanusadhna-lakaa
magala vidhattekir iti | karaa vudhnm ity artha |
vaya=vakaraam | mk kevala muktis triya vakartum
asamarth, itare tvcala nma-mantrea vakartu samarth
ity artha | prasiddha mantra-vailakayam hano dkm iti | evaabdenbhysdy anapekatvam ||1||

r-rmeti janrdaneti jamat ntheti nryae


tynandeti daydhareti kamalknteti keti ca |
r-man nma-mah-mtbdhi-lahar-kallola-magna
muhur
muhyanta galadaru-dhram avaa m ntha
nitya kuru ||2||
nma-krtanbhir uci prrthayater-rmeti |
nmaivmtbdhis tal lahar-kallole magna nma-mtr-saktam ity
artha | muhyanta viaynusadhna-nyatvt | avaa
dehnusadhna-rahitam ||2||

yad akm lokitum u dhvat


mukunda-ytrotsavam kitu ca yad |
atac ca tac ca skhalita sama sat
mato na lajj skhalatm apha na ||3||

bhagavan nma-mhtmya-nirpae svakte sabhvita


skhalita na doyety hayad akam iti | aka kalaka dua
karmety artha | dua-karmvalokanya dhvat yat skhalita
paramevarotsava-daranya dhvat yat skhalita tad dvaya sat
na sama prva lajjvaha, dvitya tad vipartam ity artha | iha
bhagavan nma-mhtmya-nirpae skhalatm apy asmka na lajjeti
bhva ||3||

api ca
surasarita iva mah-mahcalo
gahana-guh-jya-jla-bhediny |
hari-caraa-janma-bhme
skhalitam api kter alaktir nu na ||4||
prtyuta tad etat skhalita gua ity hasurasarita iti |
mahnto'cals te gahan guhs t jya-jlni moha-jlni ca
bhinatti surasarit, ktir api mahcala-guhvaj jya-jlni moha-jlni
bhinatti ||4||

atha v
hari-bhakti-rja-mrge gurupada-nakhacandrikdhaute |
ruti-janan-pada-paddhatim anusarat na kuta
skhalitam ||5||
itdn na skhalitam eva nstty hahari-bhaktti | hari bhajatguru-sapradyavat rutim anusarata ca na skhalita na sabhatti
bhva ||5||

dharma savid viaya-virati siddhaya cimdy


yasya r-mac caraa-nalina-dvandva-phe luhanti
|
yasyonmea sakala-bhuvanmbhoja-rj-nimea
so'smat svm jayati jagat mala yasya nma ||6||
mahea praamatidharma iti | savid jna | viaya-viratir
vairgyam | nalina kamalam | unmeas ttya-netrasya, bhuvanny
evambhojni te-rj paktis tasy nimea sakoco na iti yvat ||
6||

api ca
sva-pda-pakeruhas-karasya
nimajya mhtmya-mahrave ya |

dadhau punas ta svayam eva maulau


sa no gurus tat kuladaivata na ||7||
guru hari-hara-kuladaivatair abhedena cintayan stautisvapdeti | sa no'smka gurur jayatti ea | sva-abdo hari
sahbhedbhipryea hari-caraodaka-mhtmya-nirpa-mahrave
nimajyeti sakrtana-rpa-hari-bhakti-pradaranam | ta svapdapakeruha-skara gagtmaka svayam eva maulau dadhv iti
harebheda-nirdea, tatra kuladaivatam iti kula-devatay sahbheda ||7||

yad aghri-nakha-maald vigalitasya prva punar


yadya-kabar-bharravam upeyua pthasa |
aea-jagada has kim api nma nirejana
daymta-mahmvudhe kim uta nma tasya iva tata
||8||
yad aghrti | yasya vior aghri-kamalt sadivasya ca kabarbharj ja-maald bhmi-bhgam gatasya pthaso jalasya
gagtmakasya nma, ahas ppn nivartaka, gag gageti yo
vryd itydi vkyt, tasya paramtmano, vio ivasya v nma
ppa-nivartakam iti ki vaktavyam ity artha ||8||

ndhya kicid apanya na kicid anta


svtmaiva yena sukha-sindhur agdha-bodha |
avikta karuay karavai kim asya
tan nmni magnam idam eva mano'stu pj ||9||
svakya-ktrthatm abhinayatindhyeti |
vastuto'ndheytiayatvn nikalakatvc ctmana iyam ukti | yena
guru paramtman v karuaytmviktas tasya ki krabai ? atas
tan nmni namram abhimukha mana eva prs tu ||9||

jhaiti jagatm ahas tla dahad dahano mahad


dahara-kuhara-dhvnta dhvasa nayan nabhaso
mai |
kiraa-lahar cndr cetas cakora-camatktir
bhavatu bhavat nma-jyotir mude madana-druha
||10||
iti r-madanantnanda-raghuntha-paramahasa-parivrjakcrya-pda-pdmopajvina rman nsiha-snor lakmdharasya ktau bhagavan

nma-kaumudy nma-krtanasya kevalasya iva


pururtha-sdhanatva-pratipdana nma ttya
pariccehad |
nandnandakara karambitakara haiyagavnair
navai
obhm dadhata navna-jalade mlat sudho
sphuam |
bhaktn hdaya-sthita satatam apybhr adg
gocara
gopla bhajat mano mama sad sasravicchittaye ||
vada jihve vada jihve cature r-rma rmeti |
punar api jihve vada vada jihve vada rma rmeti |
andau sasre niravadhika-janma-svaviratair
mahghair evnta cita-kaluaty hi dahanam |
mahghr bhasm-ktigahana-savarta-ikhino
bhavan nmna kuke kiyad iva hare !
khaanalavat ||
iti | am |
jhaitti | manana-druha sad-ivasya nma-jyotir bhavat
mude bhavatu, jyotiva vivotijagatm ahas tla dahan
dahana mahat dahara-kuhare svntke dhvntam ajnalaka n nayan nabhaso mai srya cndr kiraa-laharti,
ceta cakor camatktir yasy sakd iti ||10||
bhagavan nma-kaumudy prako'ya vinirmita |
satoayatu bhaktn ceta-kumuda-maalm ||1||
ity e vmay pj r-mad gopla-pdayo |
arpit tena me deva pryat gokulevara ||2||
iti rmad padeva-snunnanta-devena viracite
r-bhagavan nma-kaumud-prake ttya pariccheda sampta
||

You might also like