You are on page 1of 30

r-nrada-paca-rtram

(2.1)

dvitya-rtre prathamo 'dhyya
athdhytmika-varanam

r-mahdeva uvca
nryaa namas ktya paramtmnam varam |
u nrada vakymi parama dharmam psitam ||1||
prakte param ia ca sarvem abhivchitam |
svecchmaya para brahma paca-rtrbhidha smtam ||2||
kraa krn ca karma-mla-nikntanam |
ananta-bja-rpa ca svjna-dhvnta-dpakam ||3||
sarvevara sarva-dhma para vairgya-kraam |
parama paramnanda-my-bandha-nikntanam ||4||
nirlipta nirgua sra vedn gopanyakam |
karmi karma avat ski-rpa sunirmalam ||5||
brahmea-ea-pramukha-deva-vandya praasitam |
veda-jngocara ta yogin prata priyam ||6||
sarvdhra ca sarvdya sarva-sandeha-bhajanam |
sarvbha-pradtra sarve ca sudurlabham ||7||
durrdhya ca sarve bhakti-sdhya ca muktidam |
magalya magalrha ca sarva-vighna-vinanam ||8||
pavitra trtha-pta ca magaln ca magalam |
vara sva-pada-dtram bhakti-dsya-prada hare ||9||
ppa-ghna puyada uddha ppendha-dhannalam |
sarvvatra-bja ta sarvvatra-varana ||10||
ruti-ja ruti-durbodha sarve ruti-sundaram |
prasdada cu-toa prasda-gua-sayutam ||11||
paca-rtra ida brahman paca-savdam eva ca |
yatra paca-vidha jna triu lokeu durlabham ||12||
kena brahmae datta goloke viraj-tae |
nirmaye brahma-loke mahya datta ca brahma ||13||
pur sarvdi-sarge ca sarva-jna-prada ubham |
may tubhya pradatta ca jnmtam abhpsitam ||14||
tvam eva veda-vysya pacd dsyasi nicitam |
vyso dsyati putrya nirjane 'pi ukya ca ||15||
ata para na dtavya yasmai kasmai ca nrada |
vin nryaa ta vysa-deva supuyadam ||16||
satya satya-svarpa ca sat-satyavat-sutam |
kramea varana sarvam eka-citta nimaya ||17||
sarvdydhytmika jna veda-sra manoharam |
durga nn-prakra ca nn-tantreu putraka ||18||
sarva-sroddhta tatra r-ka-pda-sevanam |
sarve sammata jna nirlipta bhava-bandhata ||19||
laka-lokam ida stra r-kena kta pur |
kathaymi katha brahman svalpa sakepata u ||20||
brahma-stamba-paryanta sarva ka carcaram |
punas tasmin pralna ca punar eva ca sambhavam ||21||
eka evevara avad viveu nikhileu ca |
sarve tat-karma-siddh ca mohits tasya myay ||22||
anantasya ca kasypy ananta gua-krtanam |
ananta-rp krti cpy ananta jnam eva ca ||23||
nmny asypy anantni trtha-ptni nrada |
anantni ca vivni vicitra-ktrimi ca ||24||
nn-vidhni sarvi jva-rpi sarvata |
madhyamni ca kudri mahanti cpi sarvata ||25||
pthak pthaK ca pratyeka pratyaka sarva-jviu |
santata santi ye dev santo jnanti nicitam ||26||
paramtma-svarpa ca bhagavn rdhikevara |
nirlipta ski-rpa ca sa ca karmasu karmi ||27||
jvas tat-pratibimba ca bhokt ca sukha-dukhayo |
kecid vadanti ta nitya kraasya guena ca ||28||
vidyamnt tirodhna tirodhnc ca sabhava |
dehd dehntara ynti na mtyus tasya kutracit ||29||
tata pralna pralaya para sarvlaylaye |
ato nitya-svarpa ca jva eva yathtmaka ||30||
kecid vadanty anitya ca mithyaiva ktrima sad |
pralyate punas tatra pratibimbo yath rave ||31||
yathaiva ta-kumbheu nirmaleu jaleu ca |
pratyeka pratibimba ca dya eva hi jvinm ||32||
puna pralyate srye gateu ca ghaeu ca |
eva candrasya boddhavya darpae jvane yath ||33||
tasmin nitya para brahma sajvo nitya eva sa |
sarvntartm bhagavn pratyaka prati-jviu ||34||
aha jna-svarpa ca jndhiht-devat |
buddhi-rp bhagavat sarva-akti-svarpi ||35||
iya durg tava puro viu-my santan |
anay mohit sarve ka-bhakta vin mune ||36||
mana-svarpo brahm ca mano 'dhiht-devat |
svaya sa viay viu pr paca-svarpia ||37||
ete hy abhyantare dev candra srya ca cakuo |
sarve candrdayo dev cendriyeu pthak pthak ||38||
dharma ra ca sarve jahare ca hutana |
prd bhinna ca pavana sa vivsa prakrtita ||39||
guea kaha-deasyo vighnado vighna-na-kt |
skanda pratpa-rpa ca kmo manasi kmada ||40||
ppa puya hdayaja lakm sattvnusri |
kaha-det sarve rasansu sarasvat ||41||
saiva mantra-rp ptha mukty ca sarvata |
buddhij aktaya sarv vidyante sarva-jantuu ||42||
nidr tandr day raddh tui pui kam ca kut |
lajj t yathecch ca nti cint jar ja ||43||
yte svmini ynty ete nara-devam ivnug |
cint jvar ca satata obh pui ca dvei ca ||44||
sarve jvinm eva deho 'ya pca-bhautika |
pthiv vyur kas tejas toyam iti smta ||45||
sva-dehe ca prapatite sva-bhga prpnuvanti ca |
pthak pthak ca pratyekam ekam eva kramea ca ||46||
saketa-prvaka nma tat smaranti ca bndhav |
rudanti satata bhrnty myay myinas tath ||47||
tasmt santo hi sevante r-ka-carambujam |
nitya satyam abhayada janma-mtyu-jar-haram ||48||
prabhta-svapnavad vivam anitya ktrima mune |
pdma-padmrcita pda-padma bhaja harer mud ||49||
mayokta prathama jna jna paca-vidheu ca |
dvitya ryat vatsa yat-sra ka-bhaktidam ||50||

iti r-nrada-paca-rtre jnmta-sre dvitya-rtre
prathama-jndhytmika-varana nma
prathamo 'dhyya
||1||

(2)
dvitya-rtre dvityo 'dhyya
atha bhakti-jna-nirpaam

r-mahdeva uvca
hari-bhakti-prada jna jna paca-vidheu ca |
vidu vchit mukti satata param satm ||1||
s ca r-ka-bhakte ca kal nrhati oam |
r-ka-bhakta-sagena bhaktir bhavat naihik ||2||
animitt ca sukhad hari-dsya-prad ubh |
yath vka-latn ca navna komalkura ||3||
vardhate megha-varea uka srya-karea ca |
tathaiva bhaktlpena bhakti-vka-navkura ||4||
vardhate ukat yti cbhaktlpa-mtrata |
tasmd bhaktai sahlpa kurute paita sad ||5||
yty evbhakta-sasargd dut sarpd yath nara |
lpd gtra-saspart ayant saha-bhojant ||6||
sacaranti ca ppni taila-vindum ivmbhas |
sasarga-j gu do bhavanty eva hi jvinm ||7||
tasmt sat hi sasarga santo vchanti satatam |
mune sasarga-jo doo vastn prabhaved iha ||8||
hna-dhtu-prasagena svara-doa prajyate |
tasmc ca hna-sasarga na vchanti mania ||9||
tasmd vaiava-sasarga kurvanti vaiav sad |
kurvanti vaiav avat a-vidha bhajana hare ||10||
smarana krtana caiva vandana pda-sevana |
pjana satata bhakty para svtma-nivedanam ||11||
ghti bhakto bhakty ca ka-mantra ca vaiavt |
avaiavd ghtv ca hari-bhaktir na vardhate ||12||
cald api pp sa r-ka-vimukho nara |
niphala tad-dharma-karma ndhikr sa karmam ||13||
avad auci ppiho nind ktv hasaty api |
bhagavanta bhgavatam tmna naiva manyate ||14||
guru-mukht ka-mantro yasya kare vied aho |
ta vaiava mah-pta pravadanti pur-vida ||15||
mantra-grahaa-mtrea naro nryanuja |
puru ata srdha svtmna ca samuddharet ||16||
mt-mahn ataka sodara mtara sutam |
bhtya kalatra bandhu ca iya-vargs tathaiva ca ||17||
yad nryaa-ketre mantra ghti vaiavt |
viu pus sahasra ca llay ca samuddharet ||18||
may r-ka-mantra ca klaye mune pur |
goloke viraj-tre nre kra-nibhe 'male ||19||
ata-laka-japa ktv puye vndvane vane |
r-knugraheaiva mantra siddho babhva me ||20||
brahma-bhlodbhavo 'ha ca sarvdi-sargato mune |
prpta mtyujaya jna kc ca paramtmana ||21||
siddho mtyujayo 'ha nitya-ntana-vigraha |
brahmaa patanenaiva nimeo me yath hare ||22||
eva te pradn nsti mtyur yath hare |
yasmin dehe labhen mantra vaiavo vaiavd api ||23||
prva-karmrita deha tyaktv sa prado bhavet |
paca-vaktrea satata tan-nma-gua-krtanam ||24||
karomi bhryay srdha putrbhy cpi nrada |
tad dina durdina manye meghc channa na durdinam ||25||
yad dina ka-salpa-kath-pyua-varjitam |
ta kaa niphala manye r-ka-krtana vin ||26||
yur harati kla ca pus tat-krtanena ca |
ta kaa magala manye sarva-hara-kara param ||27||
tasmt pp palyante vainateyd ivorag |
brahmapi pur labdhas tasmt tan-mantra eva ca ||28||
padma-nbha-nbhi-padme ata-laka jajpa sa |
tadlalpa jna ca nirmala si-kraam ||29||
animdika-siddhi ca cakra tat-prabhvata |
si ca vividh ktv vidht ca babhva sa ||30||
bara tasmai dadau ko mat-samatva bhaveti ca |
eas tat-kalay prva babhva kayaptmaja ||31||
tasmt samprpa tan-mantra siddha koi-japena ca |
sahasra-irasas tasya mastakasyaika-deata ||32||
viva sarapavat sarpasyaikadee yath mune |
krmas tat-kalay prva babhvyonija svayam ||33||
anantas tat-pha-dee gajendre maako yath |
vyv-dhra ca krma ca jaldhra samraa ||34||
mahaj-jala mah-vio pratyeka loma-kpata |
mah-viur jaldhra sarvdhro mahaj-jalam ||35||
nyraya nirdhra param etan mahaj-jalam |
tasmin mahaj-jale ete babhva kalay hare ||36||
mahaj-jala mah-vyur babhva kalay hare |
rdh-garbhodbhavo imbha sa ca imbhodbhava pur ||37||
babhaja imbha sahas golokt preritas tath |
bhtv dvi-khaa patito imbho magno jalrave ||38||
bla ca ete toye paryake ca yath npa |
mah-vio ca lomn ca vivareu pthak pthak ||39||
brahmni ca pratyekam asakhyni ca nrada |
pthak pthak jala vypta pratilomna ca kpata ||40||
vyus tad-rdhva pratyeka tad-rdhva kamahas tath |
ea kamaha-phe ca sahasra-mita-mastaka ||41||
mastakasyaika-dee ca imbha sarapavan mune |
imbhntare ca brahmam anitya ktrima ca tat ||42||
imbhntare ca brahma-nirma-kramam psitam |
sadbhir jta ruti-dvr skd da may mune ||43||
eva ca sapta-ptla yathaivhlik-gham |
prayayu parinirma kramea ca pthak pthak ||44||
atala vitala caiva sutala ca taltalam |
rastala mahtala ptla parikrtitam ||45||
vitala sundara uddha nirma svargavan mune |
sad-ratna-racita sarvam varecch-vinirmitam ||46||
ptldhas tala ka gabhra ca bhaynakam |
imbhdhara taj-jala ca imbhha ea eva ca ||47||
atalopari toya ca toyopari vasundhar |
kcan bhmi-sayukt sapta-dvpa-manohar ||48||
sapta-sgara-sayukt vana-aila-saridyut |
varttul candra-vimbhbh jala-madhye 'bja-patravat ||49||
jambu-dvpa ca tan-madhye lavaodena vehita |
lavaoda-samudra ca laka-yojana-prasthaka ||50||
dairdhya tasmd daa-guo grmasya parikh yath |
upadvpair bahutarai obhyuktai samanvita ||51||
jambu-dvpe jambu-vko vistro 'tivicitraka |
yma-vara pakva-phala gajendra-nibham eva ca ||52||
sumeru-ikharo yatra kailsa akarlaya |
ratnkaro hima-girir dvpa-madhye manohara ||53||
mero casu geu vicitrvikteu ca |
yatra-loka-plnm rami ca nrada ||54||
indro vahni pit-patinair to varuo marut |
kuvera a pataya prvdn di kramt ||55||
etem laya uddha ramaya manoharam |
prvasmd eva pratyeka kramea ca pthak pthak ||56||
rdhva go 'tivistro brahma-lokas tad-agrata |
brahma-lokordhva-imbha ca viva imbhntara tath ||57||
rdhva-ge aa-loke brahma-lokas tad-rdhvata |
bhr-loko 'pi bhuvar-loka svar-loka ca tathaiva ca ||58||
jana-loko mahar-loka satya-loka ca madhyata |
catur-yuge satya-loke pro dharma ca santatam ||59||
brahma-lokasya vme ca dhruva-lokas tathaiva ca |
viva ca brahma-loknta sra saca ktrimam ||60||
jambu-dvpa ca kathito yath do may mune |
sarit-ailair bahu-vidhai knanai kandarair yuta ||61||
yatra bhrata-vara ca sarvem psita varam |
karma-ketra sat sadbhi praasya puyada param ||62||
virbhvo 'tra kasya yatra vndvana vanam |
anya-sthne sukha janma niphala ca gatgatam ||63||
bhrate ca kaa janma srthaka ubha-karma-jam |
aneka-janma-puyena sdhn janma bhrate ||64||
knugrahato vidvn labdhv ca janma bhrate |
na bhajet ka-pdbja tad atyanta-viambanam ||65||
asrthaka tasya janma vth tad-garbha-ytan |
niphala tac-charra ca navara vyartha-jvanam ||66||
jvan mto hi pp sa cld adhamo 'uci |
bhukte nityam abhakya cpy anivedya harer aho ||67||
vi-mtra-kpta-bhakya ca nitya bhugkte ca kara ||
nahi kptam abhakya ca bhugkte sa kardhama ||68||
abhakya brhman tad anivedya harer aho |
anna vih jala mtra yad vior aniveditam ||69||
nitya pdodaka bhukte naivedya ca harer dvija |
tan-mantra-grahaa ktv jvan-mukto hi bhrate ||70||
tasyaiva pda-rajas sadya pt vasundhar |
sarvny eva hi trthni pavitri ca nrada ||71||
sa eva uddha sarveu sadyo mukto mah-tale |
pade pade 'va-medhasya labhate nicita phalam ||72||
eva bhtyasya rakrtha ko datv sudaranam |
tathpi sustho na prtas ta tyaktum akama kaam ||73||
eva bhto day-sindhur bhaktnugraha-ktara |
ata santo hi ta tyaktv na sevante surntaram ||74||
jambu-dvpa ca kathita svargn meru-kramea ca |
anyem api dvpn ryatm anuvarttanam ||75||
jambu-dvpt para plakas tato 'pi dvi-gua-kramt |
vta cekurasdena prvasmd dvi-guena ca ||76||
prvasmd dvi-guair yukta saric-chaila-vandikai |
nn-vidha-bhogd yukta uddho 'tisundara ||77||
tatra kranti tatra-sth jar-rogdi-varjit |
na tatra karmao janma bhukte karma purtanam ||78||
bhuktv ubhubha karma svarga v naraka puna |
vrajanti te krameaiva mh prktanato mune ||79||
plaka-dvpt para ka-dvpo hi sundaro mune |
prvasmd dvi-guo yukta suroda-dvi-guena ca ||80||
ka-dvpat kua-dvpo dvi-gua sumanohara |
prvasmd dvi-guenaiva ghtodena samvta ||81||
kua-dvpc ca dvi-guo vaka-dvpo mah-mune |
vto dadhi-samudrea kramt tad-dviguena ca ||82||
vaka-dvpc ca dvi-gua lmali-dvpa eva ca |
prvasmd dvi-guenaiva krodena samvta ||83||
veta-dvpa ca krode copadvpo manohara |
tatraiva bhagavn viu sevita sindhu-kanyay ||84||
nryao vaikuha uddha sattva-guraya |
yma catur-bhuja nto vana-ml-vibhita ||85||
catur-bhujai yma-varai pradai parivrita |
brahmdibhis tyamno munibhi sanakdibhi ||86||
sukhado mokada rmn pradt sarva-sampadm |
dvpa ca vartulkro viuddha candra-vimbavat ||87||
yojanyuta-vistro dairdhya ca tat-sama sad |
amlya-ratna-nirmo babhva svecchay hare ||88||
tmna manyate tuccha viva-karm nirkya yam |
samvta pradn ivirair laka-koibhi ||89||
udynai kalpa-vk sasakta ata-koibhi |
ata-koibhir abhi kma-dhenubhir vtam ||90||
pupodynair vtai ca sarobhi ata-koibhi |
gandharvair nartakai siddhair yogendrair apsaro-gaai ||91||
tasmd dvpc ca dvi-gua krauca-dvpo manohara |
prvasmd dvi-guenaiva jalodena samvta ||92||
sapta-dvp ca kathit sarit-sgara-knan |
ailair bahu-vidhair yukt sundarai kandarodarai ||93||
tat-par kcan bhmi sarva-sattva-vivarjit |
teja-svarp param prajvalant divniam ||94||
eva imbhodara-stha ca viva viva-sj ktam |
imbhas tal-loma-kpe ca mah-viu ca nrada ||95||
yvanti loma-kpy aviktni harer aho |
tvanty eva hi vivni csakhyni ca nrada ||96||
jale ete mah-viur jala tat-pratilomasu |
jalopari mah-vyur vyor upari kacchapa ||97||
kacchapopari ea ca gajendra-maako yath |
sahasram rdhva easya mastakasyaika-deata ||98||
vivdhra ca imbha ca rpe ca sarapo yath |
sa eva ca mah-viu kasya paramtmana ||99||
oao bhagavata parasya prakte pare |
brahmdi-stamba-paryanta sarva mithyaiva nrada |
bhaja satya para brahma rdhea tri-gut param ||100||

iti r-nrada-paca-rtre jnmta-sre dvitya-rtre
bhakti-jna-nirpaa nma
dvityo 'dhyya
||2||

(3)
dvitya-rtre ttyo 'dhyya
atha hari-bhakti-nirpaa

r-nrada uvca
ruta ntha kim amtam aprva paramdbhutam |
bhakti-jna para uddham amala komala vibho ||1||
ata para yam apara trtha-krter guntaram |
jnmta rasa uddha kathyat ravamtam ||2||

r-mahadeva uvca
guntara trtha-krte ko v vaktu kamo mune |
nha brahm ca ea ca dharma sryas tathaiva ca ||3||
nryaarir bhagavn narari kapilas tath |
sanat-kumro ved cyanya ko v na bhrat ||4||
paramtm yath da sim ca nabhasas tath |
yath da mana cpi buddhir jna vivecanam ||5||
tath gua ca kasya sarv jta ca nrada |
tathpi vakti taj jna paita ca yathgamam ||6||
kal kals tasypi ye ye santa ca yogina |
te mahnta ca pjy cpy aa vaktu ca ka kama ||7||
naiva kt paro dev naiva kt para pumn |
naiva kt paro jn na yog ca tata para ||8||
naiva kt paro siddhas tat-paro 'pi nahvara |
na tat-para ca janako vive pariplaka ||9||
na tat-para balavn buddhimn krtims tath |
na tat-para satya-vd dayvn bhakta-vatsala ||10||
na tat-para ca guavn sula ca jitendriya |
uddhraya ca uddha ca na tasmd bhakta-vatsala ||11||
na tasmt paro dharm pradt sarva-sampadm |
nahi tasmdt para nto laksm-kntt para ca ka ||12||
ananta-koi-brhmo mohito myay yay |
s ctibht purato yam eva stotum akam ||13||
sarasvat ja-bht yam eva stotum akam |
mah-lakm ctibht pda-padma nisevate ||14||
pratyeka prativiveu mah-viu ca lomasu |
koia koia santi dev brahmdayo mune ||15||
yath reur asakhya ca tath vivni nrada |
etem vara caiko rdhea prakte para ||16||
ity eva kathita kicit ki bhya rotum icchasi |
anirpya ka-guo yath viva yath raja ||17||

nrada uvca
rdhodbhava vada vibho rotu kauthala mama |
k v s kuta utpann tat-prabhva ca ka iva ||18||

r-mahdeva uvca
sarvdi-sarga-paryanta u nrada man-mukht |
eko 'ya na dvitya ca deho me tejaso 'ntare ||19||
goloko nitya-vaikuho yathko yathdia |
yath sa paramtm ca sarve jagatm api ||20||
dvi-bhuja so 'pi goloke babhrma rsa-maale |
gopa-vea ca taruo jalada-yma-sundara ||21||
kon sada rms tejas prajvalann iva |
atva-sukha-dya ca koi-kandarpa-nindita ||22||
dv nya sarva-vivam rdhva cdhopi tulyakam |
sy-unmaukha ca r-ka si kartu samudyata ||23||
eka a prathamato dvidh-rpo babhva sa |
ek str viu-my y pumn eka svaya vibhu ||24||
sa ca svecchmaya yma saguo nirgua svayam |
t dv sundar ll rati kartu samudyata ||25||
s dadhva nacovca bht manasi kampit |
t dhtvorasi sasthpya sa uvctilajjitm ||26||
str-jty-adhiht-dev mla-praktim varm |
tat-prdhiht-dev tad-vmga-samudbhavm ||27||

r-bhagavn uvca
mama prdhidev tva sthir bhava mamorasi |
atra sthna may datta tubhya prevari priye ||28||
prebhyo 'pi priyatame paramdy santani |
tyaja lajj kamle nava-sagama-lajjite ||29||

ity evam uktv t dev priy ktv sva-vakasi |
cucumba gaa kahinam ilea-stana mud ||30||
ayyha rati-kart ktv paya phena-nibh ubhm |
sugandhi-vyu-sayukt pupa-candana-crcitm ||31||
sa reme rmay srdha yvad vai brahmao vaya |
vidagdhay vidagdhena babhva sagama ubha ||32||
etad-ante tad-udare vrydhna cakra sa |
garbha dadhra s dev yvad vai brahmao vaya ||33||
bhri-ramea kasya gtre dharmo babhva ha |
adha papta tad bindukaam eva ca nrada ||34||
dadhra taj-jala nye nitya-vyu ca yogata |
tad eva plvaym sa vive corasi sarvata ||35||
rse sabhya tarum dadhra hare pura |
tena rdh samkhyt pur-vidbhi ca nrada ||36||
ka-vma-sabht babhva sundar pur |
yasy ca-kalay babhvur deva-yoita ||37||
r-abdoc crad bhakto bhakti mukti ca rti sa |
dh-abdo craenaiva dhvaty eva hare padam ||38||
suva imbha s dev rse vndvane vane |
dv imbha krudh rdh preraym sa pdata ||39||
papta imbhastoye ca dvi-khaa ca babhva sa |
imbhntare ca yo vlo mah-viu sa eva hi ||40||
tal-loma-vivarev eva brahmni pthak pthak |
pratyeka myaysakhya-imbh cpy abhavan pur ||41||
viVny eva hi bhri tem abhyantara mune |
babhvur eva kramata pratyeka ca pthak pthak ||42||
ity eva kathita vipra rdhikkhynam eva ca |
gopanya pureu svdu svdu pade pade ||43||
janma-mtyu-jar-vydhi-hara moka-kara param |
hari-dsya-prada tasya bhaktida ubhada ubham ||44||
sarva te kathita vatsa yat te manasi vchitam |
yath ruta ka-mukht ki bhya rotum icchasi ||45||

r-nrada uvca
kim aprva ruta ambho yogndr guror guro |
samsena sarvam ukta vysena vaktum arhasi ||46||
pur tvayokta devn devn carita iva |
jagat-pras ca pcchat prvat pukarrame ||47||
rdhkhyna tatra nokta katha v vidu guro |
sarva-bjevara sarva-veda-kraa-kraa ||48||
m bhaktam anurakta ca vada veda-vid vara |
kp kuru kp-sindho dna-bandho part para ||49||

r-mah-deva uvca
aprva rdhikkhyna gopanya sudurlabham |
sadyo mukti-prada uddha veda-sra supuyadam ||50||
yath brahma-svarpa ca r-ka prakte para |
tath brahma-svarp ca nirlipt prakte par ||51||
yath sa eva sagua kle karmnurodhata |
tathaiva karma kle praktis tri-gutmik ||52||
tasyaiva parameasya preu rasansu ca |
buddhau manasi yogena prakte sthitir eva ca ||53||
vir-bhvas tiro-bhvas tasy klena nrada |
na ktrim ca s nity satya-rp yath hari ||54||
prdhihtr y dev rdh-rp ca s mune |
rasandhihtr y dev durg durgati-nin ||55||
buddhy-adhihtr y dev durg durgati-nin |
adhun y hima-gire kany nmn ca prvat ||56||
sarvem api devn tejasu samdhishat |
sahantr sarva-daityn deva-vairi-vimardan ||57||
sthna-dtr ca te ca dhtr tri-jagatm api |
kut-pips day nidr tui pui kam tath ||58||
lajj bhrnti ca sarvem adhidev prakrtit |
mano 'dhihtr dev s svitr vipra-jtiu ||59||
rdh-vama-sambht mah-lakm prakrtit |
aivarydhihtr devvarasya hi nrada ||60||
tad-a sindhu-kany ca kroda-mathanodbhav |
martya-lakm ca s dev patn kroda-yina ||61||
tad-a svarga-lakm ca akrdn ghe ghe |
svaya dev mah-lakm patn vaikuha-yina ||62||
svitr brahmaa patn brahma-loke nirmaye |
sarasvat dvidh-bht puraiva sjay hare ||63||
sarasvat bhrat ca yogena siddha-yogin |
bhrat brahmaa patn vio patn sarasvat ||64||
rdhdhihtr dev ca svaya rasevar par |
vndvane ca s dev pari-pratam sat ||65||
rsa-maala-madhye ca rsa-kr cakra s |
ka-carvita-tmbla cakhda rdhik sat ||66||
rdh-carvita-tmbla cakhda madhu-sdana |
ekko hi tanor bhedo dugdha-dhrayayor yath ||67||
bhedak naraka ynti yvac candra-divkarau |
tayor bheda kariyanti ye ca nindanti rdhikm |
kumbh-pkena pacyante yvad vai brahmao vaya ||68||

r-nrada uvca
rdh-mantreu yo mantra pradhna pjta satm |
tan me brhi jagan-ntha yad dhyna kavaca stavam ||69||
pj-vidhna tan-mantra yad yat pj-phala iva |
samsena kp-sindho m bhaktam api kathyatm ||70||

r-mahdeva uvca
nryaari datta subhadra-brhmaya ca |
kavaca yan muni-reha tad eva kavaca para ||71||
a-askhar mah-vidy r-kenaiva sevit |
sra-bht ca mantreu dsya-bhakti-prad hare ||72||
dhya stotra sarva-pjya sma-vedoktam eva ca |
krtik-prim-prpta nar janma-khaana ||73||
paramnanda-sandoha-kavaca tat sudurlabham |
yad dhta kaha-dee ca kena paramtman ||74||

nrada uvca
a-akar mah-vidy vada veda-vid vara |
kena kenopsit s ki v tat-phalam vara ||75||

r-mahdeva uvca
a-akar mah-vidy vedeu ca sudurlabh |
niiddh hari prva vaktum eva hi nrada ||76||
prvaty pari-pena may nokt pur mune |
asmka pra-tuly ca kasya paramtmana ||77||
sarva-siddhi-prad vidy bhakti-mukti-prad hare |
vahni-stambha jala-stambha md ca manasas tath ||78||
sarva jnti bhakta ca vidy siddhir bhaved yadi |
yad nryaa-ketre daa-laka japec chuci ||79||
mantra-siddhir bhavet tasya viu-tulyo bhaven nara |
ity eva kathita vatsa mantra-tantra-parkramam ||80||
rjya deya iro deya pr dey ca nrada |
putro deya priy dey dharma deya sudurlabham ||81||
jna mtyujaya nma yadi deya mah-mune |
tathpi gopany ca na dey s a-akar ||82||
brahma-pa-bhayd vipra tathpi kathaymy aham |
snta uddhmbara-dharo yat sayaty eva ca ||83||
ghyc ca mah-vidy kma-dhenu-svarpim |
pradtr kavit vidy sarva-siddhi ca sampadm ||84||
bala putra mah-lakm nical ata-paurum |
bhakti dsya-pradm ante goloke vsam psitam ||85||
mantra-grahaa-mtrea naro nryao bhavet |
koi-janmrjitt ppn mucyate ntra saaya ||86||
puru ata caiva llay ca samuddharet |
mtara bhrtara putra patn ca bndhavs tath ||87||
mantra-grahaa-mtrea sadya pto bhaven nara |
yath suvara vahnau ca gaga-toye yath nara ||88||
tasyaiva pda-rajaso sadya pt vasundhar |
pavitri ca trthni tulas cpi jhnav ||89||
pade pade 'va-medhasya labhate nicita phalam |
a-akar mah-vidy yo ghyc ca puyada ||90||
bhta-vargt pard varo dvityo drghavn mune |
catur-varga-turya ca drghav ca phala-prada ||91||
bhta-vargt paro varo vvn sarva-siddhi-da |
sarva-uddha-priynt ca tasy bjdik smt ||92||
a-akar mah-vidy kathit sarva-siddhid |
praavdy mah-my rdh lakm sarasvat ||93||
ka-prdhik entnala-jynta eva ca |
kalpa-vka-svarpa ca mantro 'ya bhuvankara ||94||
kumra-padav-dt siddho yadi bhaven nara |
kumrercito mantra pdme pdma-sutena ca ||95||
pdmena datta putrya pukare srya-parvai |
sapta-laka-japenaiva mantra-siddhir bhaven nm ||96||
sarva-stambha sarva-siddhi labhate sdhaka sad |
kena datto goloke brahmao viraj-tae ||97||
tena datta ca mahya ca tubhya datto mah-mune |
praavdy ca sarvdy mah-my sarasvat ||98||
ka-priy caturthy-ant citra-bhnu-priyntak |
ekdakaro mantro ragayopsitas tath ||99||
mukti-prada ca mantro 'ya trtha-pta ca siddhida |
manoyy bhaved atra cnto yti par gatim ||100||
daa-laka-japenaiva mantra-siddhir bhaven nm |
praavdy ca sarvdy mah-lakm sarasvat ||101||
sarvdy s caturthy-ant vta-hotra-priyntak |
dakaro mah-mantro dsya-bhakti-prado hare ||102||
yogndra ca bhaved atra mantra-siddhir bhaved yadi |
nava-laka-japenaiva mantra-siddhir bhaven nm ||103||
sarva-mantreu sra ca mantra-rja prakrtita |
tulasyopsito mantra catur-varga-phala-prada ||104||
vysenopsito 'ya ca tath nryari |
sra-bhta mayokta te para mantra-catuayam |
sukhada bhaktida uddha ki bhya rotum icchasi ||105||

iti r-nrada-paca-rtre jnmta-sre ttya-rtre
hari-bhakti-jna-nirpaa nma
ttyo 'dhyya
||3||


(4)
dvitya-rtre caturtho 'dhyya
atha rdh-prana-kathanam

r-nrada uvca
mantropayukta dhyna ca tath pj-vidhnakam |
stavana kavaca caiva vada veda-vid vara ||1||

r-bhagavn uvca
dhyna ca ryat vatsa sma-vedoktam eva ca |
r-kena kta prva sarvem abhivchitam ||2||
veta-campaka-varbh candra-koi-sama-prabhm |
bibhrat kavar-bhra mlat-mlya-bhitam ||3||
vahni-uddhukdhn ratna-bhaa-bhitam |
addhsya-prasannsy bhaktnugraha-krikm ||4||
brahma-svarp param ka-rm manoharm |
ka-prdhik dev ka-vaka-sthala-sthitm ||5||
ka-stut ka-knt nt sarva-prad satm |
nirlipt nirgu nity saty uddh santanm ||6||
goloka-vsin goptr vidhtr dhtur eva tm |
vnd vndvana-car vndvana-vinodinm ||7||
tulasy-adhiht-dev gagrcita-padmbujm |
sarva-siddhi-prad siddh siddhe siddha-yogin ||8||
suyaja-yajdhihtr suyajya mahtmane |
vara-dtr ca varad sarva-sampat-prad satm ||9||
gopbhi supriybhi ca sevit veta-cmarai |
ratna-sihsana-sth ca ratna-darpaa-dhrim ||10||
kr-pakaja-hastbhy par ka-priy bhaje |
dhytv irasi pupa ca dtv praklya hastakam ||11||
punar dhytv ca bhakty ca dadyt tasyai prasnakam |
t oaopacarea sapjya paramevarm ||12||
pupjali-traya datv stutv ca kavaca pahet |
pj-krama parhra vatsa matto nimaya ||13||
mantra samupa-cr v anukramaena ca |
punar dhytv yath dev pupjali-yuto bhavet ||14||
ima mantra parhra kurute bhakti-prvakam |
nryai mah-mye viu-mye santani ||15||
prdhidevi kasya mm uddhra bhavravt |
sasra-sgare ghore bhta m aragatam ||16||
prapanna patita mtar m uddhra hari-priye |
asakhy-yoni-bhramad ajnndha-tamo 'nvitam ||17||
jvaladbhir jna-dpai ca m suvartma pradaraya |
sarvebhyo 'pi vinirmukta kuru rdhe surevari ||18||
m bhaktnurakta ca ktara yama-tant |
tvat-pda-padma-yugale pda-padmlayrcite ||19||
dehi mahya par bhakti kena parisevite |
snigdha-drvkurai ukla-pupai kusuma-candanai ||20||
ka-dattrghya-obhhye bhakti-mdhvka-sakule |
sana bhsvad-uttugama-mlya ratna-nirmitam ||21||
may nivedita bhakty gha paramevari |
nn-trthodbhava puya tala ca sunirmalam ||22||
may nivedita bhakty pdya ca pratighyatm |
snigdha-drvkata ukla-pupa-kukuma-candanam ||23||
trtha-toynvita devi gharghya surevari |
vahni-uddha vastra-yugmam amlyam atula param ||24||
may nivedita bhakty gha jagad-ambike |
grathita skma-strea prijta-vinirmitam ||25||
janma-mtyu-jar-vydhi-hare mlya gha me |
kastr-kukumkta ca sugandhi snigdha-candanam ||26||
rdhe mtar nirbodhe mad-ghnulepanam |
ukla-pupa-samha ca sugandhi candannvitam ||27||
may nivedita bhakty pupa devi pratighyatm |
vanaspati-raso divyo gandha-vastubhir anvita ||28||
may nivedito bhakty dhtopa pratighyatm |
andha-kra-bhaya-dhvas mgalyo viva-pvana ||29||
may nivedito bhakty dpo 'ya pratighyatm |
sudh-prna ratna-kumbha ataka ca sudurlabham ||30||
mdhvka-kumbha-laka ca naivedya devi ghyatm |
minna-svastikn ca laka-puja manoharam ||31||
arkar-ri-laka ca naivedya devi ghyat |
saskta pyasa piha lyanna vyajannvitam ||32||
arkar-dadhi-dugdhkta naivedya devi ghyatm |
phaln ca supakvnm mrdn tri-lakam ||33||
rn ca may datta bhakty ca devi ghyatm ||
dadhi-kuly-ata caiva madhu-kulyata tath ||34||
ghta-kuly-ata caiva gha paramevari |
dugdha-kuly-ata ramya gua-kuly-ata tath ||35||
may nivedita bhakty gha paramevari |
nn-trthodbhava ramya sugandhi-vastu-vsitam ||36||
may nivedita bhakty ta-toya gha me |
paya-phena-nibh ayy ratnendra-sra-nirmit ||37||
may nivedit bhakty t gha surevari |
bhani ca ramyi sad-ratna-nirmitni ca ||38||
may niveditni bhakty gha paramevari |
tmbla ca para ramya karprdi-suvsitam ||39||
may nivedita bhakty gha paramevari |
sindra obhana rdhe yoit supriya sad ||40||
may nivedita bhakty sindra pratighyatm |
para supakva-taila ca sugandhi-vastu-sasktam ||41||
may nivedita bhakty taila ca pratighyatm |
pupjali-traya datv ds-varga prapjayet ||42||
pdydika pthag datv praamed daavad bhuvi |
mlat mdhav rakt ratna-mlvat satm ||43||
campvat madhumat sul vana-mlikm |
candra-vl candra-mukh padm padma-mukh ubh ||44||
kamal klik ka-priy vidmdhar tath |
sampjya bhakty sarvs t bau-varga prapjayet ||45||
snanda paramnanda sumitra santanu tath |
etn sapjya pratyeka stotra ca kavaca pahet ||46||
japet a-akar vidy r-kenaiva sevitm |
yath-akti bhakti-yukto daavat praamet sad ||47||
stotra ca sma-vedokta prapahed bhakti-samyuta |
rdh rasevar ramy rm ca paramtmana ||48||
rsodbhav ka-knt ka-vaka-sthala-sthit |
ka-prdhidev ca mah-vio prasr api ||49||
sarvdy viu-my ca saty nity santan |
brahma-svarp param nirlipt nirgu par ||50||
vnd vndvane s ca viraj-taa-vsin |
goloka-vsin gop gop gopa-mtk ||51||
snand paramnand nanda-nandana-kmin |
vabhnu-sut nt knt pratam ca s ||52||
kmy kalvat kany trtha-pt sat ubh |
sapta-triac ca nmni vedoktni ubhni ca ||53||
sra-bhutni puyni sarva-nmasu nrada |
ya pahet sayuta uddho viu-bhakto jitendriya ||54||
ihaiva nical lakm labdhv yti hare padam |
hari-bhakti harer dsya labhate ntra saaya ||55||
bhakto laka-japenaiva stotra-siddho bhaved dhruvam |
siddha-stotro yadi bhavet sarva-siddhevaro bhavet ||56||
vahni-stambha jala-stambha mana-stambha hradas tath |
manoyyitvam ia ca labhate ntra saaya ||57||
stotra-smaraa-mtrea jvan-mukto bhaven nara |
pade pade 'va-medhasya labhate nicita phalam ||58||
koi-janmrjitt ppt brahma-haty-atd api |
stotra-smaraa-mtrea mucyate ntra saaya ||59||
mta-vats kka-bandhy mah-bandhy prasyate |
oti varam eka y uddh svinnanna-bhojin ||60||
oti msam eka ya sarvbha labhen nara |
sma-veda-kumra tam ity ha kamalodbhava ||61||

iti r-nrada-paca-rtre jnmta-sre dvitya-rtre
hari-bhakti-jna-kathane
rdh-prana-kathana nma
caturtho 'dhyya
||4||

(5)
dvitya-rtre pacamo 'dhyya
atha rdhik-kavacam

r-nrada uvca
sarva ruta jagan-ntha yad yan manasi vchitam |
adhun rotum icchmi rdhik-kavaca param ||1||

r-mahdeva uvca
kamasva brahmana putra devare muni-pugava |
yan niiddha bhagavat kena paramtman ||2||
katha vakymi he vatsa sugupta kavaca mune |
kahe dadhra bhagavn bhakty ratna-puena yat ||3||
paramnanda-sandoha-kavaca ca sudurlabham |
a-akar mah-vidy nitya-bhakty japed dhari ||4||
nitya prapjayen nitya nitya satya part para |
s pjayet prabhu nitya japed ekdakaram ||5||
mahya ca kavaca datv niiddha paramtman |
idam eveti kavaca datta tenaiva brahmae ||6||
dharmya brahma datta tena nryaya ca |
nryaena kaha-stha subhadrya dade pur ||7||
kamasva kathitu nla kamasva bhagavan mune |
guru ca niiddha ca na vaktavya kadcana ||8||

r-nrada uvca
m bhaktam anurakta ca ntha m kuru vacanm |
tvam eva kas tva ambhur dvayor bhedo na smni ca ||9||
paratantro niiddha ca vkya kathitum akama |
oti kasya v vkya ya sva-tantra svaya prabhu ||10||
yadi m kavaca ntha na vakyasi sudurlabham |
deha tyaktv brahma-haty dsymi tubhyam vara ||11||
sad-vaa-jta iya ca uddha subrhmaa sudh |
manyate ka-tulya ca guru parama-dhrmika ||12||
deva-manya ka-tulya yo bravti nardhama |
brahma-haty ca labhate mah-mrkho na saaya ||13||
paramtm svaya ko nirgua prakte para |
tato devs tad-a ca sagu prkt smt ||14||
sarve jany ktrim ca pur brahmdaya sur |
sarve janaka ka paramdya part para ||15||
u vakymi viprendra rdhik-kavaca ubham |
paramnanda-sandohbhidham ia sudurlabham ||16||
kena datta mahya ca ata-ge ca parvate |
nirmaye ca goloke puye vndvane vane ||17||
rdhik-sad-vidhne ca obhane rsa-maale |
gopa-gop-kadambai ca veite samabhpsite ||18||
aha tubhya pradsymi pravaktavya na kasyacit |
yad dhtv pahand bhakto jvan-mukto bhaved dhruvam ||19||
brahma-haty-laka-ppn mucyate ntra saaya |
koi-janmtjitt ppd upadet pramucyate ||20||
ava-medha-sahasra ca rja-sya-ata tath |
viprendra kavacasysya kal nrhati oam ||21||
iyya viu-bhaktya sdhakya prakayet |
ahya pariiyya datv mtyu labhen nara ||22||
viprendra kavacasysya rir nryaa svayam |
kasya bhakti-dsye ca viniyoga prakrtita ||23||
sarvdy me ira ptu kea keava-kmin |
bhla bhagavat ptu ll locana-yugmakam ||24||
ns nrya ptu snand cdharauhakam |
jihv ptu jagan-mt danta dmodara-priy ||25||
kapola-yugma ke kaha ka-priyvatu |
kara-yugma sad ptu klind-kla-vsin ||26||
vasundhare vako me param s payo-dharam |
padma-nbha-priy nbhi jahara jhnavvar ||27||
nity nitamba-yugma me kakla ka-sevit |
part par ptu pha suro roikyugam ||28||
paramdy pna-yugma nakhar ca narottam |
sarvga me sad ptu sarve sarva-magal ||29||
ptu rmevar rdh svapne jgarae ca mm |
jale sthale cntarke sevit jala-yin ||30||
prcy me satata ptu paripratama-priy |
vahnvar vahni-koe dakie dukha-nin ||31||
nairte satata ptu nara-krava-tri |
vrue vana-ml vyavy vyu-pjit ||32||
kaubere m sad ptu krmea parievit |
ainym var ptu ata-ga-nivsin ||33||
vane vana-car ptu vndvana-vinodin |
sarvatra santata ptu sarve virajevar ||34||
prathame pjit y ca kena paramtman |
a-akary vidyay ca s m rakatu ktaram ||35||
dvitye pjit dev ambhun rsa-maale |
nn-sabhta-sabhrair my praktir var ||36||
saptkary vidyay ca pjyay pranavdyay |
ttye pjit dev brahman paramdaram ||37||
r-bja-yuktay bhakty ckary ca vidyay |
caturthe pjit dev iea vighna-nin ||38||
tenaiva sevit vidy my-yukt navkar |
vidy s cpi dharmea sevit paramevar ||39||
dharmea datt s vidy putra nryaaraye |
narya uddha-bhaktya s ca vidy manohar ||40||
navkar mah-vidy kmadevena seviit |
tad-adhna sarva-viva pjyay vidyay yay ||41||
samprpa dhik akti vahni ca vidyay yay |
navkar mah-vidy vyun parievit ||42||
vive pra-rpa ca pjyay vidyay yay |
sarvdhra ca pjya ca balavn sarvato 'bhavat ||43||
edhra ca krma ca pjyay vidyay yay |
vivdhra ca ea ca tay ca vidyay yay ||44||
dhardhar ca sarve tay ca vidyay sad |
tayaiva vidyay uddh rag bhuvana-pvan ||45||
tayaiva tulas uddh trtha-pt babhva s |
tay svh vahni-jy pit kmin svadh ||46||
lakmr my kma-v sarvdy praavdik |
rmevar rdhik s ent vahni-priyntak ||47||
tat-oa mah-vidy paripratam rutau |
kma-dhenu-svarp s sarva-siddhi-pradyin ||48||
pur sanat-kumrea oa parisevit |
sanakena sanandena tath santanena ca ||49||
ukrea guru pjy siddh vysena sevit |
papau samudra so 'gastya pjyay vidyay yay ||50||
ramevar enta-hn oay muni-pagava |
dadhcin sevit s vidy ca dvdakar ||51||
tay tadasthi cvyartha-mantram eva babhva ha |
catur-daendrvacchinna munir sn nirpada ||52||
svecchmtyur muni caiva jita klo 'pi vidyay |
devn prthanenaiva tatyja sa kalevaram ||53||
matto mantra ghtv ca jajpa pukare muni |
ata-vara tapas tapt dadara paramevarm ||54||
datv s svapada tasmai goloka ca jagma s |
deha tyaktv ca sa munir goloka prayayau pur ||55||
ity eva kathita vatsa kavaca paramdbhutam |
paramnanda-sandeha vedeu ca sudurlabham ||56||
r-kenaiva kathita mahya bhaktya bhaktita |
may tubhya pradatta ca pravaktavya na kasyacit ||57||
gurum abhyarcya vidhin vastrlakra-candanai |
namas ktya para bhakty kavaca dhrayet sudh ||58||
pahitv kavaca divya paramdara-prvakam |
gurave daki datv labhet tasya ubhiam ||59||
mah-mho nopadia kavaca dhrayet pahet |
niphala tad bhavet sarva ata-laka japed yadi ||60||
upadio yadi pahet dhrayet kaha-deata |
jale vahnau ca astrste maraa no bhaved dhruvam ||61||
kavacasya prasdena jvan-mukto bhaven nara |
anena kavacanenaiva akha-ca pratpavn ||62||
yuyudhe sa may srdha vara ca narmad-tae |
na viddho mama lena datv ca kavaca mta ||63||
sarvy eva hi dnni vratni niyamni ca |
tapsi yaj puyni trthny anaanni ca ||64||
sarvi kavacasysya kal nrhanti oam |
ida kavacam ajtv bhajed ya paramevarm ||65||
ata-laka-prajapto 'pi na mantra siddhi-dyaka |
ity eva kathita sarva rdhik-kavaca mune ||66||

iti r-nrada-paca-rtre jnmta-sre dvitya-rtre
hari-bhakti-jna-kathane
kavaca-prakana nma
pacamo 'dhyya
||5||

(6)
dvitya-rtre ao' dhyya
atha rdh-praas

r-mahdeva uvca
jagan-mtur upkhyna tubhya ca kathita may |
sudurlabha sugupta ca vedeu ca caturu ca ||1||
purev itihseu paca-rtreu pacasu |
atva puyada uddha sarva-ppa-praanam ||2||
sakepeaiva kathita rdhkhyna manoharam |
kpileye paca-rtre vistram atisundaram ||3||
nryaena kathita munaye kapilya ca |
siddha-ketre puyatame pratyaka mama sannidhau ||4||
tatrokta hari srdha surva kamalodbhava |
uruvur munaya sarve cedam eva para vaca ||5||
dau samuccared rdh pact ka ca mdhavam |
viparta yadi pahet brahma-haty labhed dhruvam ||6||
r-ko jagat tto jagan-mt ca rdhik |
pitu sad-guo mt vandy pjy garyas ||7||
daiva-doea mahat ye ca nindanti rdhikm |
vmcr ca mrkh ca ppina ca hari-dvia ||8||
kumbh-pke tapta-taile tihanti brahmaa atam |
ihaiva tad-vaa-hna sarva-nya kalpate ||9||
bhaved rog ca patito vighnas tasya pade pade |
hariokta brahma-ketre may ca brahma rutam ||10||
trailokya-pvan rdh santo 'sevanta nityaa |
yat pda-padme bhaktyrghya nitya ko dadti ca ||11||
yat pda-padma-nakhare puye vndvane vane |
susnigdhlaktakarasa premn bhakty dadau par ||12||
rdh-carvita-tmbla cakhda madhusdana |
dvayo caike na bheda ca dugdha-ghvalyayo 'rth ||13||
r-korasi y rdh yad vmena sambhav |
mah-lakm ca vaikuhe s ca nryaorasi ||14||
sarasvat s ca dev vidu janan par |
kroda-sindhu-kany s vior urasi myay ||15||
svitr brahmao loke brahma-vaka-sthala-sthit |
pur sur tejasu svirbhtv day hare ||16||
svaya mrtimat bhtv jaghna daitya-saghakn |
dadau rjya mahendrya ktv nikaaka padam ||17||
klena s bhagavat viu-my santan |
babhva daka-kany ca para kjay mune ||18||
tyaktv deha pitur yaje mamaiva ninday mune |
pit mnas kany men kany babhva s ||19||
virbht parvate s teneya prvat sat |
sarva-akti-svarp s durg durgati-nin ||20||
buddhi-svarp param kasya paramtmana |
sampad rpendra-gehe s svarga-lakm-svarpi ||21||
martye lakm rja-gehe gha-lakmr ghe ghe |
pthak pthak ca sarvatra grmeu grma-devat ||22||
jale satya-svarp s gandha-rp ca bhmiu |
abda-rp ca nabhasi obh-rp nikare ||23||
prabh-rp bhskare s npendreu sa sarvata |
bahlau s dhik akti sarva-akti ca jantuu ||24||
si-kle ca s dev mla-praktir var |
mt bhaven mah-vio sa eva mahn vir ||25||
yasya lomasu vivni tena vsu prakrtita |
tasya devo 'pi r-ko vsudeva itrita ||26||
mahato vai si-vidhau chagkry abhavan mune |
tato hi rpa-tanmtra abda-tanmtra ityata ||27||
tato hi spara-tanmtram eva si-kramo mune |
si-bja-svarp s nahi sis tay vin ||28||
vin mda ghaa kartu kulla ca na ca kama |
vin svara svara-kra kuala kartum akama ||29||
eva te kathita sarvam khynam atidurlabham |
janma-mtyu-jar-vydhi-oka-dukha-hara param ||30||
rdhya sucira ka yad yat krya bhaven nm |
rdhopsanay tac ca bhavet svalpena klata ||31||
tasypi myay srdha sarva viva mah-mune |
viu-my bhagavat kp ya ya karoti ca ||32||
sa ca prpnoti ka ca tad-bhakti-dsyam spitam |
ity eva kathita sarva para ca sukha-mokadam |
ntisra ca subhada ki bhya rotum icchasi ||33||

iti r-nrada-paca-rtre jnmta-sre dvitya-rtre
iva-nrada-savde bhakti-jna-kathane
rdh-praas nma
aho 'dhyya
||6||

(7)

dviiya-rtre saptamo 'dhyya

r-nrada uvca
bhakti-jna ruta ntha paramdbhutam psitam |
mukti-jna-vidhna ca vistra vaktum arhasi ||1||

r-mahdeva uvca
lnat hari-pdbje muktir atyabhidhyate |
idam eva hi nirva vaiavnm asammatam ||2||
slokya-sri-smpya-srpyam ity ata kramt |
bhogarpa ca sukhadam it mukti-catuayam ||3||
r-harer bhakti-dsya ca sarva-mukte para mune |
vaiavnm abhimata srt sra part param ||4||
ky ca maraa putra para nirv-kraam |
daka-kare mtyu-kle mayokta mantram eva ca ||5||
nirva-mokada vatsa karma-mla-nikntanam |
nirva-mokam eveda moka-vidbhi prakrtitam ||6||
gagy ca jale mukti ketre nryae mune |
jnata cet tyajet prn ka-smaraa-prvakam |
jale sthale cntarke gag-sgara-sagame ||7||

r-nrada uvca
prin yena mantrea muktir bhavati vat |
vrasy tvayokta ca tan m kathitum arhasi ||8||
anyathha kp-sindho sadyas tyakye kalevaram |
m bhaktam anurakta ca ntha m kuru vacanm ||9||

r-mahdeva uvca
gupta veda-pureu cet itihseu nrada |
paca-rtreu sarveu katha vakymi m vada ||10||
aha hatybhayenaiva vakymi gopana param |
ryat daka-kare ca na vaktavya kadcana ||11||
mantro 'ya mantra-srd ya sarvdya-bja-madhyama |
paca-vargdvitya ca vara ca gurumn bhavet ||12||
pacame panhcamo varo viumn enta eva sa |
jagat-pti-priynta ca mantra saptkaro mune ||13||
prayge muana caiva para nirva-kraam |
dolyamna govinda puye vndvane vane ||14||
di-mtrea viprendra para nirva-kraam |
nirva di-mtrea maca-stha madhu-sdanam ||15||
ratha-stha vmana caiva nirva di-mtrata |
krtik-primy va rdhrc-di-pjanam ||16||
yatra tatra na niyamo para nirva-kraam |
para iva-caturday iva sasthpya pjanam ||17||
tad-dine 'naana vipra para nirva-kraam |
ubhubha ca yat karma tat tat karma-nikntanam ||18||
smaraa r-hare pda-padma nirva-kraam |
vaikhy pukara-snna para nirva-kraam ||19||
gag-sgara-toye ca mtyur nirva-kraam |
krtiky ca il-dna pthiv-vipula.dnakam ||20||
krtike tulas-dna para nirva-kraam |
brahma-sasthpana caiva para nirva-kraam ||21||
kany-dna vaiavya para nirva-kraam |
para nirva-bja ca vaiavocchia-bhakaam ||22||
viu-mantropsakn dvijn ca dvijarabha |
tat-pdodaka-bhaka ca para nirva-kraam ||23||
svara-ga-nibaddhn gav laka-pradnakam |
pthiv-dna ca viprendra para nirva-kraam ||24||
pare nryaa-ketre laka-nma harer japet |
nana sarva-ppn para nirva-kraam ||25||
iva-lakyrcana bhakty ketre nryae mune |
vidhivad-daki-dna para nirva-kraam ||26||
para rdheayor mantra-grahaa vaiavd dvijt |
uddhe nryaa-ketre para nirva-kraam ||27||
granthdaa-shasra dvdaa-skandha-sammitam |
uka-prokta bhgavata rutv nirvat vrajet ||28||
pur bhagavat prokta kena brahmae mune |
pura-sra uddha tat tena bhgavata vidu ||29||
brahma-vaivarta ravaa para nirva-kraam |
yatraiva vivta brahma uddha nirguam spitam ||30||
brahma-prakti-gaea-kvirbhva-varanam |
catukhaa-parimita brahma-vaivartam spitam ||31||
parara-kta puya dhanya viu-purakam |
bhakty tac chravaa vatsa para nirva-kraam ||32||
yatra tatra dine vatsa harer nmnukrtanam |
para nirva-bja ca r-ka-vrata-pjanam ||33||
yad yat kta sat karma ke bhakty tad-arpaam |
karma-nirmlana tac ca smaraa mukti-kraam ||34||
yad eka-abda-ravaa paca-rtreu pacasu |
upadia brhmac ca para nirva-kraam ||35||
pati-vratn bhakty ca bhartu caraa-sevanam |
dvijrcana ca dr para nirva-kraam ||36||
catur-varm api varn guru-krcana param |
dvijn vaiavn ca sevana mukti-kraam ||37||
h-krtik-mgh-vaikh-primsu ca |
trtha-snna pradna ca para nirva-kraam ||38||
pit-mt-gur ca sevana mukti-kraam |
nigraha ca hk kevala mukti-kraam ||39||
svadharmcaraa uddha vidharmc ca nivartanam |
vedoktcaraa vipra para nirva-kraam ||40||
dna hisvihna ca kta cnaana mune |
nirlipta obhana karma para nirva-kraam ||41||
devn sttvik pj ubhad muktid mune |
ahis paramo dharma para nirva-kraam ||42||
satya-tret-dvpareu sanysa-grahaa sat |
daa-grahaa-mtrea para nirva-kraam ||43||
kalau daa-grahaenaiva para nirva-kraam |
para veda-viruddha ca vipartya kalpate ||44||
putra-bandhu-vihnn plana ca svayoit |
para-str-varjana caiva para nirva-kraam ||45||
tat-plane labhen moka brahma-haty ca varjanam |
antha-bhagin-kany-vadhn pariplanam ||46||
kevala moka-bja ca tat tyge naraka dhruvam |
inm api putr bhrt ca tathaiva ca ||47||
parityge ca naraka plana moka-kraam |
mantra kany-pradna ca suvipre moka-kraam ||48||
jvbhaya-pradna ca aragata-rakaam |
jnya jna-dna para nirva-kraam ||49||
mukti-jna ca kathita sakepea yathgamam |
kpile paca-rtreu kenokta suvistaram ||50||
adhytmika ca kathita prathama jnam psitam |
bhakti-jna dvitya ca kasya paramtmana ||51||
mukti-jna ttya ca kathita tad yathkramam |
jna-dvaya cvaia yaugika myika mune ||52||

iti r-nrada-paca-rtre jnmta-sre dvitya-rtre
iva-nrada-savde mukti-jna-kathane
saptamo 'dhyya
||7||
(8)
dvitya-rtre 'amo 'dhyya
atha yoga-jna-kathanam

r-mahdeva uvca
yoga-jna ca durbodham asat viama param |
ryatm idam eveti vakymi ca yathgamam ||1||
aim laghim vypti prkmya mahim tath |
itva ca vaitva ca tath kmvasyit ||2||
dra-ravaam irtha-sdhana si-pattanam |
manoyyitvam eveda para-kya-praveanam ||3||
prin pra-dna ca te prpahrakam |
kya-vyha ca vk-siddha siddha sapta-daa smtam ||4||
ka-bhakti-vyavahita bhaktn nbhivchitam |
ka-vetana-bhug bhoktu karoti dsan mune ||5||
mldhra svdhihna mai-pram anhatam |
viuddham api cjkhya a-cakra parikrtitam ||6||
akti-kualin-yukta sve sve sthne sthita mune |
yogopayukta niyata yogavidbhi prakrtitam ||7||
medhy s manas yukt sunidr-janan nm |
i s manas yukt prin kud-vivardhin ||8||
pigal manas yukt t mt ca prinm |
suumn manas yukt nidr-bhagya kalpate ||9||
cacal manas yukt sambhogecch-vivardhin |
susthir manas yukt nm eva vicetan ||10||
mana ca n-akeu krameaiva bhramed aho |
atra nsti yathsakhya svecchdhna ca cacalam ||11||
yoni-ianoparisthna mldhrasya nrada |
svdhihna nbhi-dee maipra ca vakasi ||12||
anhata tad-rdhva ca viuddha kaha-deata |
jkhya cakuor madhye cakra-sthna prakrtitam ||13||
mldhraukas s svdhihne ca pigal |
suumn maipre s susthir spy anhate ||14||
cacal s viuddhe ca medhykhy parikrtit |
n-sthna sa kathita yogavidbhi prakrtitam ||15||
n-yukteu cakreu avad vyu cared aho |
baddho bhavati svjkhye tato mtyu ca prinm ||16||
yog ca baddha-nivso vyu-dhraay mune |
tasya mtyu ca na bhavet sdhya-vyur mahn va ||17||
vahni-stambha jala-stambha md ca manasas tath |
vyu-tambha bahu-vidha yog jnti nrada ||18||
sahasra-dala-padma ca sarve mastake mune |
tatraiva tihati guru skma-rpea satatam ||19||
tad-guro pratibimba ca sarvatra nara-rpaka |
guru-rpo svaya ka iy hita-kmyay ||20||
gurau tue haris tuo harau tue jagat-trayam |
gurur brahm gurur viur gurur devo mahevara ||21||
gurudeva para brahma guru pjya part para |
harau rue gurau tue guru rakitum vara ||22||
sarve tu gurau rue na ko 'pi rakitum kama |
guru ca jndgiraj jna tan-mantra-tantrayo ||23||
tat-tantra sa ca mantra syt ka-bhaktir yato bhavet |
sa eva bandhu sa pit s maitr janan ca s ||24||
sa ca bhrt pati putro ya ka-vartma darayet |
jala-budbudavat sarva viva ca carcaram ||25||
bhaja rdhevara vipra r-ka prakte param |
sa guru paramo vair bhraa vartma pradarayet ||26||
taj-janma-na kurute iya-haty bhaved dhruvam |
sahasra-dala-padme ca hdaya-stho hari svayam ||27||
sarve prin vipra paramtm nirajana |
iti te kathita sarva yoga-jna caturthakam |
yathgama ca sakepa ki bhya rotum icchasi ||28||

nrada uvca
bhakti-jna ca bhaktn yoga-jna ca yoginm |
ke vartma praasta ca tan m kathitum arhasi ||29||

r-mahdeva uvca
dhyyante yogina sarve jyoti-rpa santanam |
nirguasya arra ca na manyante ca yogina ||30||
arra prakta sarva nirgua prakte para |
guena sajjate deho nirguasya kuto bhavet ||31||
iti sarva yoga-stra yogavidbhi prakrtitam |
vaiavs ta na manyante kumrdy vaya dvija ||32||
vadanti vaiav sarve tejas tejasvin varam |
kva sambhaved v kva bhaved iti durnayam eva ca ||33||
ko nitya arr ca tasya tejo hi vartate |
tejo 'bhyantara evha ka-mrti santana ||34||
dhyyante yogina sarve tat-tejo bhakti-prvakam |
supakva-bhakty klena yog ca vaiavo bhavet ||35||
tejo 'bhyantara-rpa ca dhyyante vaiav sad |
dsn ca kuto dsya vin dehena nrada ||36||
vaiavn mata asta sarvebhyo 'pi ca nrada |
na vaiavt paro jn brahmeu ca brahmaa ||37||
iti te kathita vatsa sakepea yathgamam |
ko v jnti krtsnyena ka-mhtmyam psitam ||38||

iti r-nrada-paca-rtre jnmta-sre dvitya-rtre
iva-nrada-savde yoga-jna-kathane
aamo 'dhyya
||8||

iti dvitya-rtra sampram

You might also like