You are on page 1of 4

श्री-भगवद्-रामानुज-विरचितं

शरणागति-गद्यम्
भगवन्-नारायणाभिमतानुरूप-स्वरूप-गुण-विभवैश्वर-शीलाद्य-
नवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणां पद्म-वनालयां भगवतीं श्रियं
देवीं नित्यानपयिनीं निरवद्यां देवदेव-दिव्य-महिषीम् अखिल-जगन्-मातरं
अस्मन्-मातरं अशरण्य-शरण्याम् अनन्य-शरणः शरणम् अहं प्रपद्ये ॥1॥

परमार्थिक-भगवच्-चरणारविन्द-युगलैकान्तिकात्यन्तिक-पर-भक्ति-पर-ज्ञान-
परम-भक्ति-कृत-परिपूर्णानवरत-नित्य-विशदतमानन्य-
प्रयोजनानवधिकातिशय-प्रिय-भगवद्-अनुभव-जनितानवधिकातिशय-
प्रीतिकारिताशेषावस्थोचिताशेष-शेषतैक-रति-रूप-नित्य-कैङ्कर्य-प्राप्त्य्-अपेक्षया
पारमर्थिकी भगवच्-चरणारविन्द-शरणागतिर् यथावस्थिता अविरतास्तु मे ॥2॥

अस्तु मे ॥3॥ तयैव सर्वं सम्पत्स्यते ॥4॥

अखिल-हेय-प्रत्यनीक-कल्याणैक-तान-स्वेतर-समस्त-वस्तु-विलक्षणानन्त-
ज्ञानानन्दैक-स्वरूप !

स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य-निरतिशयौज्ज्वल्य-
सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-निधि-दिव्य-
रूप !

स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-सौशील्य-वात्सल्य-
मार्दवार्जव-सौहार्द-साम्य-कारुण्य-माधुर्य-गाम्भीर्यौदार्य-स्थैर्य-धैर्य-
शौर्य-पराक्रम-सत्यकाम-सत्य-सङ्कल्प-कृतित्व-कृतज्ञताद्य्-असङ्ख्येय-कल्याण-
गुण-गौणौघ-महार्णव !

स्वोचित-विविध-विचित्रानताश्चर्य-नित्य-निरवद्य-निरतिशय-सुगन्ध-निरतिशय-
सुख-स्पर्श-निरतिशयौज्ज्वल्य-किरीट-मुकुट-चूडावतंस-मकर-कुण्डल-
ग्रैवेयक-हार-केयूर-कटक-श्रीवत्स-कौस्तुभ-मुक्ता-दामोदर-बन्धन-
पीताम्बर-काञ्ची-गुण-नूपुराद्य्-अपरिमित-दिव्य-भूषण !

स्वानुरूपाचिन्त्य-शक्ति-शङ्ख-चक्र-गदासि-शार्ङ्गाद्य्-असङ्ख्येय-नित्य-निरवद्य-
निरतिशय-कल्याण-दिव्यायुध !

स्वाभिमत-नित्य-निरवद्यानुरूप-स्वरूप-गुण-विभवैशर्य-शीलाद्य्-
अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-श्री-वल्लभ ! एवं-भूत भूमि-नीला-
नायक !
स्वच्छन्दानुवर्ति-स्वरूप-स्थिति-प्रवृत्ति-भेदाशेष-शेषतैक-रति-रूप-नित्य-
निरवद्य-निरतिशय-ज्ञान-क्रियैश्वर्याद्य्-अनन्त-कल्याण-गुण-गण-शेष-शेषाशन-
गरुड-प्रमुख-नाना-विधानन्त-परिजन-परिवारिकापरिचरित-वरण-युगल !

परम-योगि-वाङ्-मनसापरिच्छेद्य-स्वरूप-स्वभाव-स्वाभिमत-विध-
विचित्रानन्त-भोग्य-भोगोपकरण-भोग-स्थान-समृद्धानन्ताश्चर्यानन्त-महा-
विभवानन्त-परिमाण-नित्य-निरवद्य-निरतिशय-वैकुण्ठ-नाथ !

स्व-सङ्कल्पानुविधायि-स्वरूप-स्थिति-प्रवृत्ति-स्व-शेषतैक-स्वभाव-प्रकृति-पुरुष-
कालात्मक-विविध-विचित्रानन्त-भोग्य-भोक्तृ-वर्ग-भोगोपकरण-भोग-स्थान-
रूप-निखिल-जगद्-उदय-विभव-लय-लील !

सत्य-काम सत्य-सङ्कल्प पर-ब्रह्म-भूत पुरुषोत्तम महा-विभूते श्रीमन्


नारायण वैकुण्ठ-नाथ !

अपार-कारुण्य-सौशील्य-वात्सल्यौदार्यैश्वर्य-सौन्दर्य-महोदधे !

अनालोचित-विशेषाशेष-लोक-शरण्य प्रणतार्ति-हर आश्रित-वात्सल्यैक-जलधे !

अनवरत-विदित-निखिल-भूत-जात-याथात्म्य अशेष-चराचर-भूत निखिल-नियमन-


निरत अशेष-चिद्-अचिद्-वस्तु-शेषि-भूत निखिल-जगद्-आधार अखिल-जगत्-स्वामिन् अस्मत्-
स्वामिन् सत्य-काम सत्य-सङ्कल्प सकलेतर-विलक्षण अर्थि-कल्पक आपत्-सख
श्रीमन् नारायण अशरण्य-शरण्य !

अनन्य-शरण त्वत्-पादारविन्द-युगलं शरणम् अहं प्रपद्ये ॥5॥

अत्र द्वयम् ॥6॥

पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् ।


रत्नानि धन-धान्यानि क्षेत्राणि च गृहाणि च ॥
सर्व-धर्मांश् च संत्यज्य सर्व-कामांश् च साक्षरान् ।
लोक-विक्रान्त-चरणौ शरणं तेऽव्रजं विभो ॥7॥

त्वम् एव माता च पिता त्वम् एव


त्वम् एव बन्धुश् च सखा त्वम् एव ।
त्वम् एव विद्या द्रविणं त्वम् एव
त्वम् एव सर्वं मम देव-देव ॥8॥

पितासि लोकस्य चराचरस्य


त्वम् अस्य पूज्यश् च गुरुर् गरीयान् ।
न त्वत्-समोऽस्त्य् अभ्यधिकः कुतोऽन्यो
लोक-त्रयेऽप्य् अप्रतिम-प्रभाव ॥

तस्मात् प्रणम्य प्रणिधाय कायं


प्रसादये त्वाम् अहम् ईशम् ईड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥ [Gétä 11.43-44]

मनो-वाक्-कायैर् अनादि-काल-प्रवृत्तान् अन्ताकृत्य-करण-कृत्याकरण-भगवद्-


अपचार-भागवतापचारासह्यापचार-रूप-नाना-विधानन्तापचारान् आरब्ध-कार्यान्
अनारब्ध-कार्यान् कृतान् क्रियमाणान् करिष्यमाणांश् च सर्वान् अशेषतः क्षमस्व ॥10॥

अन्दादि-काल-प्रवृत्तं विपरीत-ज्ञानं आत्म-विषयं कृत्स्न-जगद्-विषयं च विपरीत-


तत्त्वं चाशेष-विषयम् अद्यापि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥11॥

मदीयानादि-कर्म-प्रवृत्तां भगवत्-स्वरूप-तिरोधान-करीं विपरीत-ज्ञान-


जननीं स्व-विषयाश् च भोग्य-बुद्धेर् जननीं देहेन्द्रियत्वेन सूक्ष्म-रूपेण
चावस्थितां दैवीं गुण-मयीं मायां दास-भूतः शरणागतोऽस्मि तव दासः इति
वक्तारं मां तारय ॥12॥

तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते ।


प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥
उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥
बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ [Gétä 7.17-19]

इति श्लोक-त्रयोदित-ज्ञानिनं मां कुरुष्व ॥13॥

पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया [Gétä 7.22], भक्त्या त्व्


अनन्यया शक्यः [Gétä 11.55], मद्-भक्तिं लभते पराम् [Gétä 18.55] इति स्थान-
त्रयोदित-पर-भक्ति-युक्तं मां कुरुष्व ॥14॥

पर-भक्ति-पर-ज्ञान-परम-भक्त्य्-एक-स्वभावं मां कुरुष्व ॥15॥

पर-भक्ति-पर-ज्ञान-परम-भक्ति-कृत-परिपूर्णानवरत-नित्य-
विशुद्धतमानन्य-प्रयोजनानवधिकातिशय-प्रिय-भगवद्-अनुभवोऽहं,
तथाविध-भगवद्-अनुभव-जनितानवधिकातिशय-प्रीति-कारिताशेषावस्थोचिताशेष-
शेषतैक-रति-रूप-नित्य-किङ्करो भवानि ॥16॥

एवं-भूत-मत्-कैङ्कर्य-प्राप्त्य्-उपायतया अवकॢप्त-समस्त-वस्तु-विहीनोऽपि,
अनन्त-तद्-विरोधि-पापाक्रान्तोऽपि, अनन्त-मद्-अपचार-युक्तोऽपि, अनन्त-
मदीयापचार-युक्तोऽपि, अनन्तासह्यापचार-युक्तोऽपि , एतत्-कार्य-कारण-भूतानादि-
विपरीताहङ्कार-विमूढात्म-स्वभावोऽपि, एतद्-उभय-कार्य-कारण-भूतानादि-
विपरीत-वासना-सम्बद्धोऽपि, एतद्-अनुगुण-प्रकृति-विशेष-सम्बद्धोऽपि, एतन्-
मूलाध्यात्मिकाधिभौतिकाधिदैविक-सुख-दुःख-तद्-धेतु-तद्-इतरोपेक्षणीय-
विषयानुभव-ज्ञान-संकोच-रूप-मच्-चरणारविन्द-युगलैकान्तिकात्यन्तिक-पर-
भक्ति-पर-ज्ञान-परम-भक्ति-विघ्न-प्रतिहतोऽपि, येन केनापि प्रकारेण द्वय-
वक्ता त्वं केवलं मदीययैव दयया निःशेष-विनष्ट-स-हेतुक-मच्-
चरणारविन्द-युगलैकान्तिकात्यन्तिक-पर-भक्ति-पर-ज्ञान-परम-भक्ति-विघ्नः,
मत्-प्रसाद-लब्ध-मच्-चरणारविन्द-युगलैकान्तिकात्यन्तिक-पर-भक्ति-पर-
ज्ञान-परम-भक्तिर् मत्-प्रसादाद् एव साक्षात्-कृत-यथावस्थित-मत्-स्वरूप-रूप-
गुण-विभूति-लीलोपकरण-विस्तारः, अपरोक्ष-सिद्ध-मन्-नियाम्यता-मद्-दास्यैक-
स्वभावात्म-स्वरूपो मद्-एकानुभवो मद्-दास्यैक-प्रियः, परिपूर्णानवरत-
नित्य-विशदतमानन्य-प्रयोजनानवधिकातिशय-प्रिय-मद्-अनुभवस् त्वं, तथा-
विध-मद्-अनुभव-जनितानवधिकातिशय-प्रीति-कारिताशेषावस्थोचिताशेष-शेषतैक-
रति-रूप-नित्य-किङ्करो भव ॥17॥ एवं-भूतोऽसि ॥18॥

आध्यात्मिकाधिभौतिकाधिदैविक-दुःख-गन्ध-रहितस् त्वं द्वयम्


अर्थानुसन्धानेन सह सदैवं वक्ता यावच्-छरीर-पातम् अत्रैव श्री-रङ्गे
सुखम् आस्व ॥19॥

शरीर-पात-समये तु केवलं मदीययैव दयया अतिप्रबुद्धो माम् एवावलोकयन्,


अप्रच्युत-पूर्व-संस्कार-मनोरथः, जीर्णम् इव वस्त्रं सुखेनेमां प्रकृतिं
स्थूल-सूक्ष्म-रूपां विसृज्य, तदानीम् एव मत्-प्रसाद-लब्ध-मच्-चरणारविन्द-
युगलैकान्तिकात्यन्तिक-पर-भक्ति-पर-ज्ञान-परम-भक्ति-कृत-परिपूर्णानवरत-
नित्य-विशदतमानन्य-प्रयोजनानवधिकातिशय-प्रिय-मद्-अनुभव-
जनितानवधिकातिशय-प्रीति-कारिताशेषावस्थोचिताशेष-शेषतैक-रति-रूप-नित्य-किङ्करो
भविष्यसि ॥20॥

मा ते भूद् अत्र संशयः ॥21॥

अनृतं नोक्त-पूर्वं मे न च वक्ष्ये कदाचन ।

रामो द्विर् नाभिभाषते ।

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।


अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं हरेः ॥ [रामायण]
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [Gétä 18.66]

इति मयैव ह्य् उक्तम् ॥22॥ अतस् त्वं तव तत्त्वतो मज्-ज्ञान-दर्शन-प्राप्तिषु


निःसंशयः सुखम् आस्स्व ॥23॥ इति वक्तारं मां तारय ॥24॥

तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते ।


प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥

इति शरणागति-गद्यं समाप्तम् ।

You might also like