You are on page 1of 1

MANGALACHARAN

ओं अज्ञान-तिमिरान्धस्य, ज्ञानाञ्जन-शलाकया
चक्षुर् उन्मीलितं येन, तस्मै श्री-गुरवे नमः

श्री-चैतन्य-मनो-'भीष्टं, स्थापितं येन भू-तले


स्वयं रूपः कदा मह्यं, ददाति स्व-पदान्तिकम्

वन्दे ऽहं श्री-गुरोः श्री-युत-पद-कमलं श्री-गुरून् वैष्णवांश् च


श्री-रूपं साग्रजातं सह-गण-रघुनाथान्वितं तं-स-जीवम्
साद्वैतं सावधूतं परिजन-सहितं कृष्ण-चैतन्य-देवं
श्री-राधा-कृष्ण-पादान् सह-गण-ललिता-श्री-विशाखान्-वितांश् च

हे कृष्ण करुणा-सिन्धो, दीन-बन्धो जगत्-पते


गोपेश गोपिका-कान्त, राधा-कान्त नमो ऽस्तु ते

तप्त-काञ्चन-गौराङ्गि, राधे वृन्दावनेश्वरि


वृषभानु-सुते देवि, प्रणमामि हरि-प्रिये

वाञ्छा-कल्पतरुभ्यश् च, कृपा-सिन्धुभ्य एव च


पतितानां पावनेभ्यो, वैष्णवेभ्यो नमो नमः

नम ओं विष्णु-पादाय कृष्ण-प्रेष्ठाय भू-तले


श्रीमते भक्तिवेदान्त-स्वामिन् इति नामिने

नमस् ते सारस्वते देवे गौर-वाणी-प्रचारिणे


निर्विशेष-शून्यवादि-पाश्चात्य-देश-तारिणे

जय श्री-कृष्ण-चैतन्य, प्रभु-नित्यानन्द


श्री-अद्वैत गदाधर, श्रीवासादि-गौर-भक्त-वृन्द

हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे


हरे राम हरे राम, राम राम hare hare ॥3॥

You might also like