You are on page 1of 113

r-gobindallmrita

rivas tirombali nahbibhal nipanasad rjju sudhodak pan |


rirtta gope gana panaya dhtsrijada cuyte ||
Rpaknumnphnutuytprek
dht acyuatge gopgaasya goga indiyaga eva
goga dhenugas te pnya r-vasti-romvalinbhn mit nipna kpa-nikaabarti jalaya ca sad
rajju ca sudhodakpa ca etn asrijat | hvastu nipna
sydupakpa-jalaye ity amara | vasti-nipnayo romlirajjo nbhi-sudh-kpayos tdtmyam atra rpaka
samasta-vastu-viaya nisaga ca| gopndriya-pna
hetu kitv vastydau nipndika sdhyam atrnumna |
vastydn nipnditvennyath-karaam apahnuti |
anya-nipndy apekay vastvdn sudhodasadrajjiti
vieadnt dambhditi padadyoty utkaro' trotprek ||
40||
vidhir yat kiay valagna madya-dea gopn
manorpa-dhnya-samhasynya-vsanrpa-tu
valkaln apahrya drkaraya va uttara-saskitis
tannimitta nla-pasya ulkhalat ninya |
tanmadhya ye hidi caks tu | kia-madhyadeo
lkhalayos tdtmya rpaka | samasta-vastu-viaya
nisaga ca ||41||
umpate ivasya vispardhay muhu smarsyr
dhanay dhtr prv parayo sthula-vibhgayo sayogo yatra tasya krn valagnasya mit ardate
ycamnya prrthayate smarya amaru ki vitiro datta
| arda-gatau ycane ca | kdia prv parbhy nitambavakasthala-rpa-sthala-vibhgbhy sa-yuta |
maruta kasy valagnasya utkara utprek |
avalagnasya amarutven nyathkritir apahnuti ||42||
harer navya vaya madhya-dambht
madhyadeacchalt vaka-kakudmatyor antarsthita
kairok kakudmat tyamara visarga jaihv-mliyasajaka vajrkram akara vyadht | visargasya
vajrkitir vara-vannitamba-vakasor vistarr madhyasya

ca kia cakreti bhva | jihvmlykart vakonitambayor utkarotrot prek ||43||


prndra-ga sihaga vakrer avalagnasya
sauhava diya | nij valagnasya kukrti-akaya durgjanakasya himlayasya bbito durgsu durgamysu daru
kandarsu vililyire | atrpi siha-madha-det | kiamadha-deasya utkarotrotprek ||44||
lvaya pa vanyy jalasamhasya ye bramabhaga
varttalaharyyas tai pe gabhre | rknasya nbhihrade
magnaiva s trirta gophyadayapa gajare kadpi
nonmajjati nottihati | nbhihradayos tath lavaya jalayos
tath gopmanohastinos tdtm atra paka samasta vastu
viaya nisaga ca | anyahraddyapekay kanbher
lvaya vany bhrmabhga pre | iti vieaasya krtana
kdpti pdadyoty cotkarotratprek ||45||
asmin rka vigraha rpa tamla kalpavrike | obh
marandnapra nbhikoarosti | lobhdiha nbhikoare
vadhn netra bhramara re pravi rase mgn sat s
punar nahi nirgacchati | vigraha tmlayo obhmarandayo
nbhikaarayo netrabhramarayos tdtmya rpaka
samasta vastu viaya prsagi ca | vadhdrigaln
nirgama nbhva hetu kritv kadehe
samadhukaarasynumnam atra ||46||
valin rj nutt vinoraghi padmt gag ncag ajani |
tasmt saryyt aure kasya trivali mahit tisrovalaya ev
trayo valay valirjs tair mahitt pjitt trivalihetun
obhitt nbhi padmt k ymun urdhag ajani, y
k romarekha payat jann par kdany
vsan vidhya tasmin ke prti janayati | atra
romvale ktvennyth kritirapahnuti | gagatas trivali
mahitditi vieantaropanysena krtan matsara iti
padadyoty ky utkardutprek | upamy gagay
kguena vilakaotra vyatirek ||47||
harernbhi vilt smi ardha samutthit sat y
romavalrp ka pannag bhti s sukmatmapi sva
payat jnn cittniln aharnia sa culuk karoti |
samyak pivatty artha | sarpasya vayubhakana
prasidha | takamatra cittasynyatra gamansmarthyt
tanmadhye sthitirpaka | nbhvilayo romval sarpyo

cittnilayos tdtmy atra rpaka samasta vastu viaya


prsagi ca ||48||
vrajgann y netrarpa bhramara vlaka re
ka nbhipadmt lvanyamdhu ptv uccalant pramatt
sat udarameva nalinpatra tatra papta | saiva bhramara
vlaka re romatatidambhat ete | netrabhrmarayo
nbhipadmayo lvanyamdvo udara nalin patrayos
tdtmy atra rpaka | netradin bhramardirpenyath
kritiratrpahnuti ||49||
govindasya tunda lomare rpea klyakena
kastryy v tilakitamiva tribhuvanajayalakmy bhti |
kdria? Jita caladalasyvatha vrikasya nlmho jiny
ca parajla patrasamho yena tat krekra
varbhy ceti | kramea vodhat | mdhurimn kriv
paallokn netrarpa bhramar ml samho yena tat
| krngurutilakvatthanlmbhoja daldvilakaa
saromagovindasya tundam atra vytireka | romval
kastrrtilakayo, avatthadala nlakamala dala
katundayo netra bhramarayo tdtmya rpaka |
kastrtilakny apekay jitacaletydi vieaena krttana
tribhuvanetydi padadyoty tundasyotkara utprek ||50||
vakrerudara dvyati | kdria | kastrkbhir
liptasya tamlanavya dalasyomam abhimna haratti
tath saurabha saugandhya mrdava mridut ca bh
knti ca yasya tat | atundila asthlamapi | tundilit
tundilikrit akhiln netra rpa bhramarare yena tat |
kasturlipta tamlaptrdudara guena vilakana atra
vyatireka | kasturlipta tamlaptra kodarayos
tdtmya | rpaka | kasturliptydi vieaena krtana
tmlaptrdudarasya utkarotrotprek ||51||
mama mnomadye harerudara cakstu | kdria? Hridi
ucchalan tanuruh romn chalena nisrito nirgata | r
nbhihradam anulakkritya patita dirasasya rigrasasya
pravho yatra tat | alpocca prva yugala yatra tat | dara
annimna nca madyha yasya tat | romvalerdirasa
pravharpenyathkritir apahnti | anyodart
kodarasyotkara utprek prvavat kritodarasya
svabhavakathanam atra svabhavokti ||52||

agharipo ryukta tundam eva


satpalvalamuttmlpasaro lasati kdria? Rdhycitta
hasasya netramatsyayo ca sad vilsasthn | kcya eva
sras hass te re tasy nisvan avdayuk tao
yasya tat | romli aivla yatra tat | lvayamevvmrita
tena prita | trivalik eva skmorm mayastbhir
vibhrjita ryuktanbhyeva nalina pdma yatra tat |
veanta palvala clpasara ityamara | cittasya marlena |
dria apharikay kcy dhvane srasapaki dhvanin |
lomle aivlena | lvayasymritena | trivale
skmataragatvena tdtmya rpaka samasta vastu
viaya | marldi prakria vahusajtya sagt prsagi |
anya palvalt ka tunda palvalasya utkarotrotprek
prvavat | tundasya svabhvavarana svabhvokti ||53||
hare prvarpa sanngara tallajau praastangarau
rrdhy prvarpa praasta preyasyo spare
samutsukau santau sad virjat | hare prvangarayo
rdhprva preyasos tdtmya rpaka samasta vastu
viaya | prvayo svbhvavaran svabhvokti |
nyakatallajviti pho v ||54||
aghre suvipula vakasthala vilasatti
parenvara | kdria rekhsvarpa lakmyrito
vmabhgo yasya tat | rvatsasya chavy uttama obhay
virjito dakio dakiabhgo yasya tat | kahastha
kaustubhamaer gabhastibhi kirar virjamna |
vanamliky avadvilsena lalita ||55||
vallvn hradayadohadasya hradayasprihy
bhjana ptra | rdh mano rja harime sihapha
sihsana | trailokya vartti yauvatasya yuvat samhasya
manohar mdhur yasya tat | dohada, icchkk sprihe
tyamara | indra nlamai krita sihsana ka
vakasthalayos tdtmya rpaka | vakasa svarpa
varana svabhvokti ||56||
suradhun gag bhsvatsut yamn | taralo
hramadhya garatnlakra vieas tasya kntirarua
vara saiva sarasvat | s gag yamun sarasvatn
sagena trijaj jann magalakara ! kasyorasthala
rpa ta trtharja prayga naumi | urasthala
praygauyos tdtmya rpaka ||57||

murrer vakasthal arnta nirantara dolana


vihre la yayos tdriar atayuno ratikandarpa
rpayuvadvayasya jinumain indranlaratnena ghait
nirmit doleva vibhti | dolsmyamha, do
stambhayugmamanu lakmkritya kntireva vai rajjusty
nivaddh | lavaimn ucchalit | do stambhayo kntirajjor
vakasthala doly ca samasta vasta viaya tdtmya
rpaka | dolrpaika rpakasya prdhanyena vivakitam
tra nisaga | anyadoly vakasautkara utprek ||58||
hrervaka gopasundar nayanakhajana
vanndhanrtha kandarpavydhasya sthalat prapede iti
manye | kdria ? rvatsa eva kualik pakidhraa
ptra tay yuta | aka stanasya caturddiku
kualkrea vetaromval rpacinha svararekhkralakm rpacinha ca vako madhya v | utsagacinhayoraka
ityamara | kle kicinuccas tanayor madhyavartinau aga
vieau tasya tayo ca lvaya rpajlasya vitatir vistro
yatra tdria | nayana khajanayo agaklayo | lvaya
jlas tdtmya rpaka | khajandibhyo nayander
ukaotrotprek ||59||
vakrer vakachalt rrdhik eva yuvatiratna tena
virjirdhrpa yuvati ratndhra yat rka
cetastadeva kolayo bhragriha tasya hariratna
mindra nlamais tannirmita kapamasti kdria?
Sulagh klakbhy yujyete ye stana nman cakrike
tbhy khacita yukta prvayuga yasya | kavaka
kapayos tdtmya rpaka | vakasthaldn
kapdinnyath karaam apahnuti | kapdyapekay
sulagh itydi vieaena krtana vakahalt iti
padadyoty vakasa utprek ||60||
aghres tau rmad bhujau me manasi sphuratmiti
tritya lokena samvadha | kdriau | yau gopik vch
prttye tamlakalpataro sundarakandalau navkurau
satn sdhvtva rpagarva eva ao mrigavieas tasya
ghtrtha smaraluvdhakasya smarvydhasya tpicha
sraparighau | kandalabhujayo parighabhujayos tdtmya
rpaka samasta vastu viaya nisaga ca ||61||
yau bhujau gopn hradayarpa taulasya
kaanya sdhvtvdi tu drkaraa prvaka

odhanrtha indranlamai mualau | yau rdhdn


hradayagrihasya vatsa vakas tadrpa kapiky
kualrgale | cakrdyau rdhdn cittameva ukas tasya
pajarasya daike | ml syt prva prva ceduttrottara
mricchti | prvam atra yau bhujau mhendranla mualau |
uttara pacdapi yau bhujau mlrgale | pjaradaike
cetyanena prakrea ml bhuja malayos tdtmya
rpaka ca samasta vastu viaya prsagi ca ||62||
kdriau pnau sthlau yatau drghau ca |
lavaimnocchalitvati prau | suvrittau suvalitau padm
lakms taddi vivastr kamanya obhlayos tau |
pnastanhradaya dohadasykky prtter v bhjana
ptre | bhujayo svabhvakathana svabhvokti ||63||
taruim arpe madhu vasantena phulle hares
tanurpavane madhurimamadankhyau | madhurim ca
madana cetykhye yayos tau kimb madhurimamadanau
tadkhyau madebhau mattahastinau ki praviau |
subhujayugala sundara kabhuja yujala |
tadrpauayor ye pirpa satpukare tbhy
ugrbhy jnunoruca kntaya eva pallvni
komalapatri tni niravadhi sad carata bhakayata
jnuvhutvam ukta tanvanayo | bhuja uayo | pi
pukarayo | samasta vastu viaya tdtmya rpaka |
ugrea bhojan hetu kritva kaarre hastis
pravea sdhyam atrnumna | uopamnonopam |
yayor bhujayo kimiti padadyoty utkara utprek ||64||
rkador yugmamiea lakmydn mater
dolanya vedhas indranlamaijau vicitrau manoharau
stambhau kritau | kdriau tayor bhujayor mdhur itastato
gamanal saiva dolik tay samanvitau yuktau |
bhujastambhayor mdhur dolikayos tdtmya rpaka
prvavat | bhujadn stambhditvennyathkriti |
prakritn bhugadn niidhya stambhdn sthpanam
apahnuti | stambhpekay bhujayorutkara
prvavadutprek ||65||
kadehe door hastayor mit smaranripa kritasya
gopn dhairyanya abhicrakrator mraayajasya
harimaikritau yupau lasata iha jagati kavin etat kvya,
me matan tu praaya prtistajjanya ucirasvdhe rigra

rasasamudrasya satpravhau nirgatau | indranlamai


yupargra rasapravht hastayor utkara utprek |
hastayupayo hasrtapravhayo prvavat samasta
vastuviaya prsagi ca | tdtmya rpaka
yupapravhbhy hastayor anyathkriti prakrita hasta
niidhya yupa pravhayo sthpanam apahnuti ||66||
hare puruottamatvajpakair nijairetair lakaair
akitau p karataladvaya bhta | aknyha | akha 1
ardhvendu 2 yava 3 akua 4 aricakra 5 gad 6 chatra
7 dhvaja 8 svastika 9 yup 10 avja 11 asiga kha 12
hala 13 dhanu 14 parigha 15 rvriko vilvavrik
obhitavriko 16 mna 17 iurva 18 agulyagragatairn
nndyvartcayai cakrasamhai unaviati cihnni |
svabhvasiddhni svabhvokti ||67||
hare rkasya hastau svabhva mridulv api tau
mahpurua cinhnatay karkaau | yadi yadyapi eke ucu |
td tdpi tat te vacanam anrita mith na satyam eva |
kamah kacchap tasy api tatprihaded api
kahar gopstann ania sad vimardanam atra
karayo krkaye hetu | s kahinastana mardanddheto
stayo kkayam iti bhva | purua hastayo khinye
mahpuruataiva hetu | gopkahinastana mardanajanya
padrthat heto khinya siddhir atra kvyaliga |
padavkyrthat heto kvyaliga prakrttyate | asyrtha
| yatra padtharpa hetor vkyrthat rpahetor v
kryasiddhis tat kvyaliganmlakra | anyamhpurua
cinht svabhvamridulviti vieantara dnena krtana
yadi tadeti padadyotytroutkarotrotprek ||68||
vrajavidho karau dvyata | kdriau |
smaraarajarjjrasya vrajanavnarm ren hrado
vialyakarakhauadhe prathama pallavau |
rasocchalitardh kucahema kumbhayor vibhuaarpa
navmbhuje | karavilykhauadhi pallvayo kucahema
kumbhayo | karanavmbujayor upamnopameyardnt
samastavastu viaya prsagi ca rpaka ||69||
r obh tay sahitn kmkun
tkrigyevae mukuni ye tai prendu
sanmaalai li anyonya paraspara milantyor
dalavalyo | irasmagr pacdvibhgo yayos te |

punar vikasita ymmvujayor antargate madhyagate avje


padme raktapadme cedyadi kvacit sthale abhaviyat
tadtra kavayomubhym avjbhy hare pyor
upammadsyan | yadyarthena tu kalpan |
yadyasambhvinorthasya trity ca | asyrtha | yadi
avrthena kalpan syttad tritytiayoktir jey | atra
yadi avdrthena asambhvitrthasya uktaprakrasya
kamaladvayasya rka karadvaye kalpant |
tritytiayokti | upamnena nigrasya
grastasyopameyasya yannirpaa stiayokti | atra
peraguln upameyn upamnena kmkuatvena
grasta tath nkhgr tkarigatvena nakhn
candra maalatvena | pe prihadeasya
ymvjatvena taladeasya raktvjatvena nigrasya
nirpaa ||70||
vriabhasy tugo kakuda skandhoparistha
uccamsapia ninditu la yayostayor vakre
skandhayostugat satpurua varatvena eva eke hu |
mamatu matamida rdhvhu sparnandaja
padrthatheto skandhayostugat siddhir atra kvyaliga
| skandhakakudos tdtmya atiaybhedd apahnuta
bhedatva rpaka samasta vastuviaya nisaga ca ||
71||
hare samunnatau asau skandhau ullasata | t
prasiddh satkaustubha kahamdhur drau
utsukena prvadvayena sadodgrvikay uccagrva yath
sytth svamastakau unnamitau ah manye |
anyamdhuryapekay kastubha kahayo skandhayo ca
mdhuryasyoutkara manye iti pada-dyoty utsukena iti
hetpanysena utprek ||72||
mrigadri drimia haripriha e staumi |
urdhe urdhadee suvistrita adhodee kramea
kryayukta | mdhurya rpasya bhmibhujo rja
aindranla mindranlaratna nirmitam san |
lvaytiayasya vahanddara annimnamadhya
jalapravhena bhmer iva | prihasya svasbhva varana
svabhvokti | mdhurya rjao prihasanayo |
lvayajalayos tdtmy rpakam ida | prasagikam

anyaprakra | anyaprihaditosya prihaderutkara


utprek ||73||
mukundasya kandar bhti | susthula mulamrabhya
dara atkryena manoj | svamdhurbhi siha
skadhary darpahrit | rkeajuasya vilsya khavik
| kandary svarpa varana kakandhar
sihakandarayos tdtmya | anyakandhartosy
vailakaya vyatireka ||74||
vakaatro kaharpenra nlamae kambu akho
vilasati | pikasya kokilasya tata vdivdya tasya uira
vadi vdya tasya cln ren ndasya nind
nindanala svarormi svaratarago yasya sa |
navanavanijaknty bhita rmandra kaustubho yena
sa | kaha akhayos tdtmya atiaybhedd
apahnutabhedatva rpaka | pikdi prakria
sajtyavahn sagt prsagi samasta vastuviaya ca ||
75||
hare kaho lasati | keria | kaustubha eva
rjahasas tasya ll yatra tathbhta ca
tadamritasykayasara kahkasaraso sdharmyamh
| yatosmt kahasaraso lvayanrma parihsa vkya
kavit gadya padyamay v reha gna ca | et eva
sampado divy alaukik pag ndya pratidia satata
nisaranti kahasarasor lvayanarma kavit varagn
nadn ca tdtmya rpaka | lvaydi vahusajtya
sagt prsagi samasta vastuviaya | nadn nisaraa
hetu kriv kathakayasara sdhyam ityanumna ||
76||
r ka vaktrmbuja vijayate, kdria ? nsdayo
divyaddalni yasya tat | dantval kear yasya tat |
smitam eva madhu tena bhrajata iti smitam adhubhrji
ullasat saurabha shajika mukha saurabham eva
padmasaurabha yatra tat | netradvaya khajanau yatra tat
| bhrur eva bhrigi kl bhrmar re tay saha bhramarik
lala curakuntalsta eva bhramarik bhramarstairvrita
| bhramapake svrthe ika ait | te lale bhramarik
ityamara | rjihvaivdbhut karik yatra tat | nsdi
dalayo | dantvali kearayo smitamadhuno
mukhapadmayo netra khajanayo bhramarik

bhramarayo bhrubhrigi klyo jihv karikayos tdtmya


rpaka | prvavat prsagi samastavastu viaya ||77||
agharipor mukham eva rknyaka pracandra sa
nijalakma sakalaka gopkulenyasya nikalaka san ki
samajani iti tu kukavn vkya | manmata riu, sahaja
vimala ea mukhacndra svarita tatlakma kalaka
svatulya vimalam akrt | prasiddha candrnmukha
candrasyotkarotrotprek | mukhacndrayos tdtmya
rpaka samastavastu viaya nisaga ca ||78||
vidhir yadi prendo kalakam udapsya drkrit
etni vandhukdnyadsyat | tadaivmun candrea
kavvar rkasya mukham upamnasyan upamitam
akaria | kamukhe vandhke iva ohdharau mukurv
iva gaadvaya | kundakalik plyviva dantplyau |
khajanviva netre | ardhenuriva lala | tilapupam iva
ns | smaradhanur iva bhruvau | lolabhramara reva
alak | vandhkdi yuktasya indrorasambhavt
yadiavdrthena kalpantra tritytiayokti |
tritytiayokti laka | yadyarthena tu kalpan |
yadyasambhvanrthasya trity ca ||79||
rhares tat rcivuka cakstti parenvaya
kdria ? yat vlyejanany karty aguly llane aguha
sagddhetor daramalpa nimna madhya yasa tat |
adhogulidvandvena tarjan mdhyambhy kritannater
hetoconntogrograbhgo yasya tat | amey aparimey
obh yatra tat | padavkyrtharthetor yatra kryasiddhi
kvyaligam atra jananyaguli llandi padrthat hetor
daranimnamadh civuka kvyaliga | civukasya
nimnamadhya svabhvasya varana svabhvokti |
anyamtri llyacivukdatra civukasyotkara utprek |
puna kdria ? nlotpalasya udayata udaya prpnuvata
indo kntibhi phullm eka paurasya agrima
dalamupamardita la yasya tat |
anyacivukdvailakaya vyatireka ||80-81||
harer hanuyugma vilasati kdria | ravaa
civukamulayo sparala san uttama ca sanniveo rpa
yasya tat | civukamulakarayor mdhyasthala hanusagam
iti jey | jananayanarpa pakimkaraa la
mdhuryarpa jla vihaga vandhana yasya tat |

stokadrgham alpadrgham api pravitata vistrita


yanmukhavimba tasynukulye prav hano ceayeva
mukha prasrdika bhavennnyathebhynukulye
pravatva hno svarpa varana svabhvokti |
hanujlayor atiaybhedd apahnutabhedatvam atra
tdtmya rpaka samastavastu viaya nisaga ca ||82||
mdhava karayugma me hridi sphuratu iti tritya
lokennvaya | kdria karayugma svashkrasya
mrdavena mradinm vinirjit akul piakavieo yena
tat | svgasyticitr anirvacany y ghaan tayjit |
viarasya kuamui vandhana nirmitasybh
madhyadekro yena tat | svyujlena svakiraa
samhena gilite vakrite akhiln netracitte yena tat |
ullasant makarakualayo r obh yatra yasmdv tat
| tac ca tac ca tat | anyakardvai lakayam atra
vyatireka ||83||
makarakualayor bhrea dara addrgha chidra
yatra tat | vivastrnetramn vandhanrtha smarajala |
vgur mrigavandhan porajju | ml syt prva prva
ceduttarottaram cchati prva prvaktam uttarottara gamanam
atra gopn manoria vgur iva manomnasya jl
rdhiky ca smarajla vgurkra ca | ml manojajalavgurpai saha karayo purvavattdtmya
rpaka samasta vastuviaya prsagi ca | karasvabhva
varana svabhvokti ||84||
gndharv rdh tasy parihsena saha garvena
ninday ca saha vartamna khajat vakramuccarat vkyam
evmrita rasyana tasy pnya lola cacala satrina
ca | oa raktavaram antara madyadeo yasya tat
samasannivea samnkra | karayo samnkratva
svabhvavarana svabhvokti ||85||
kasya gaadvaya bhti kdria | pra
candrkra | rdhy adhara evmrita kimb
adharasymrita tadeva rasyan rasa premarasa sa eva
raso madhvdimadhura rasastasyyanamrayas
tadrasarpam ithartha | tasya sekena pua
makarkualayor nrityarago yatra ta | nrityasthna v
indranlamai darpaa darpahri | tatopyati nirmalam
ityartha | anyagat kagaadvaya vilakaa

vyatirek | indranlamai darpaapra candrayorgaena


tdtmya rpaka | samastavastu viaya prsagi ca |
gaayo sabhvavarana svabhvokti ||86||
tat rkdharauha me hridi cakastviti caturtha
lokennvaya | kdriamohdhara | paryucchalan
madhurimaivmrita nimnag tasy varto ghr tadrpe
gartanibhe gartasadrie ye srikva tayor yugentiramya |
prntvohasya srikva ityamara | riy obhay
knt kamany ye dants te visaradbhir vilasadbhir
v pha | kiraair abhiikta | dugdhenbhidhauta
navapallva ninditu la yasya tdrik roci kntir yasya
tat | atra madhurimmritandyo srikvagartyo
dantakntidugdhayo adharauha navapallvayos
tdtmya rpaka | samastavastu viaya prsagi ca |
vartagartanibha ityupamna ca ||87||
ohapari nsvsa nirgamanenlpa nimna |
vandhkapupa jayatti tajjit chavi raktakantir yasya tat |
darocchvasita alpocca ohamadhya yasya tat |
ymimruimayorityatra dvandve
pratyayentatvlrilopa | ymavara raktavarayor
milanapradee alponnt csvyat ca manohar smna
obh yatra tat | ohasya svabhva varana svabhvokti
| ohasya madhadeastha nimnansvsajanyatva
rpahetvantarasyopanysena vitarka amtrotprek ||88||
vimbaphaldapyatimajora timanojasydharasya
madhyagat alparekh yatra tat | svantamadhara payat
jnnmitareu adharabhinneu yo rgas tasya harae
svabhvo yasya tat | avat sad nijasva
tasydharasymritena suvsit y manojava tasy
skmyata dhvamibhirhrita vive citta mano yena
tat | adharasya svabhva varana svabhvokti |
anydhart kdharo vilakao vyatireka ||89||
vrajasundar sarvasvarpa ratnn piaka peik
rdhy jvtur jvanopyas tadrpasdhu caaka amrita
pnaptra tat tasy rdhy riy lasad daanasya
lakaena cihnena lakita cihnita | ratnapiakena
sdhucaakea kdharohayor atiybhedd
aphnutatva | tdtmya rpaka samastavastu viaya

prsagi ca | kdharasya svabhvavarana sbhvokti ||


90||
subhag rka daann smrantti
paralokennvaya | kdrin | svn te
dantnmkrasya sauhavena vinindit
kundasamhasya satkorak satkalik yais tn |
ikhardin obhay yobhimnabharas tasya khaana
kntileo ye tn | sundarm adhara vimbaphale uka
ivcaraaln tadsvdakn | vimbsvdaka
ukdvilaka dnt itatra vyatireka | kundakorakniva
vetavarn ikharam iva pakvadima vjahraka
ratnamivetyanena prvasthita dantnhu | hrakamiva
dpyamnn | mauktikam iva uklavarn ityanena
sammukhastha dantn adharavimbe ukniva tnukt
luptopam ||91||
jtaiva pakvadima vjnmanojniti prvadantn |
avat priyy adhararasnmsvdanena tasya raktimn
on raktn | knty oharpa raktavaram aibhedane
kmasya akn padran | aka padraa
ityamara | dantn pakvaddima vjena akena ca
tdtmya rpaka | samastavastu viaya nisaga ca |
pakvadldima vjt akcca dantnmutkarotroprek ||
92||
goppriyasya mukhacndrasya s smitajyotsn jyt |
vidhurmamha nijetydi | nijapraayivrindasya bhakta
vrindasya manas tamsi hantti tamoghn |
rdhpraaya samudra varddhin | svaprasdaleena sikta
viva yay s | vidhujyotsnsmitayos tdtmya rpaka ||
93||
kasymbja smitamaranda makarandamaha
smrmi | padm lakms taddiraman kamanyo
gandho yasya ta | gopn nayannyeva bhrigs tair
nitar pyamna | veuninade veudhvanvarpit
mdhur yena ta | samsrthe ka | smitamarandayos
tdtmya prvavat rpaka ||94||
hare rasaj jihv nnrasena rigrdin hy
yukt y kavit saiva mais tasya janmabhmir utpdik |
arnta sukha yath syt tath avidharasn
madhurmldnmsvdane prav | vivykhila

janykhila rasadpi rdhy adharmrita rassvdnd


yathrth rasa jntti rasaj iti avdrth
irakritrthbht | kavit maijanma bhmydibhir jihbys
tdtmyamabhedakathana prvavat rpaka |
padavkyrthathetor yatra kryasiddhir atra
rdhdharmrita pnenaiva rasaj avdasya
yathrthasiddi kvyaliga ||95||
harerv saiva rasl ghritamadhuarkar karprdi
milanena bhavet | tadevh | antapremaiva ghrita yatra |
smitamovottama madhu yatra | narmrpaikavai
arkarbhi sayut | avdaaktyrthaakty ca scito yo
rasdi sa eva indu karpras tenollasat saurabha yasy |
bhr smrrkasya tpanin | s jyt |
raslvyorabhedakathana prvavat rpaka | rasly
vy vailakaya vyatireka ||96||
aghreruccaikhar uccgrnsik vilasati | arv
mukhasydhomukhasyendra maikrita tilapupasya
kntiriva knti obh yasy s ndranlamai krita
smarasyugo vas tasya viea iva | nlamai
kritaukacacu vininditu la yasya tdria rocir yasy
s | indranlamai tilapupava ukacacubhyo vilaka
ns vyatireka | indranlamai kritatila pupdibhyo
nsy utkarotrotprek ||97||
hares te netre mama hridi sad spuratmiti caturtha
lokennvaya kdrie | ye netre lole cacale ca te
indukntamai golakeceti | atra vadde ye cacadindramai
golake ca tatsamne kannike trkhye yatra te |
antarmadhye bhramantau bhramarau yayos tayo
pullasitvjakoayo saubhgyajanya garvabharo
abhimntiayas tasya khanya paite ca
tdriendrma golake iva samnakannike ityupam |
mainirmita netragolakt rka netragolakayor
vailakaya vyatireka ||98||
prnte aruimn aruavarena | paritacaturdiku
sitimn vetvarena | madhyesitimn kavarena ca yute
| vilole aticacale obhriya kandukagolake te prasidde
vidhikru naipuyapra gatena vidhiilpakrea ki
sucitrite | kanetrayor arudi varaccalyde

svarpavarana svabhvokti | citritakandukt


netrayorutkaa utprek ||99||
lvayasra samudyarpa sudhnm ativarai
kruyasra nicaymritasya nirjharoghai |
kandarpabhvasya visara nirgamanamevmritavany tay
sarvajagat saplvya samantdullasat atidptiyute |
lvayasudhayo kruyanirjharayo | kandarpabhva
vanyayor abhedakathant samastavastu viaya prsagi ca
| samriddhirudtta vastuna par | atra netrarpa vastuna
sarvajagat plvanarp parsamriddhir udtta ||100||
atyyate ativistrite | suvipule suuvipule | masrie
cikvae | suoe suhuraktavae | susnigdha pna
sthula ghana nivilda cacalaca yatpakma tai ramye |
truya srasya madena ghrnena manthare matte ||
netrayo svabhvavarana svabhvokti ||101||
aghre kak vilasanti, kdri sdhvn
svadharmarpa drihavarmaa kavacasya vibhede dak
ye kmasya iavo vs tetopi tk kahin ca rucir
ca ityapi pha | svapnepi durlabh ca te samasta
daridragohina vchs tsmabhiprae vadnyeu
dtrijaneu var reh || kmvair vadnyajanai ca
saha ka kak abhedaprattirpa tdtmya
prvavat rpaka ||102||
muraripor y bhrlat vivastha yauvatn
vilolamana kuragn aticacala manomrign svair
narttanarpamrgaair vairvidhya ghrayati | s
kuilpi krty kmasya pupatat pupacpa triat
triatulyat | ninya prpaymsa |
kabhkmadhanuos tdtmya rpaka |
smaradhanua kabhuvo vailakaya vytireka ||103||
kliyasarpeaharaye y svasut visri datt tena
hri bhuvi arpit hriy tadtmat bhrusvarpatmpa | s
sarp sarpakany spatnyata sapatnbhvena vrajavadh
hridayni dritvavtra vrajabhmau vimrcchitni vitanute
kurute kimiti ake | sarpakanytopi bhruva utkarotprek
||104||
harerbhla lalame staumi | kdria cilllat
bhrlat alakavarthakolaka saghas tbhy ramye prve
yasya tat | arddhacandratulya rdhy manorpa

hariavandhanya kmasya yantra ca tat | kmra


kearkhyas tasya crutilaka ca yatra tat |
svabhvoktirpake spurthe | rdhmanohariasya
vandhana hetu kritv kmra kritakmayantra tilaka
sdhyamanumna ||105||
vallav vallabhasya kriasya y lalit
alakarpabhramaraml bhlopari vilasati saivgann
nayanaaphar vandhaviaye kmakaivartaka jlatm
alabhata | alakajlayos tdtmya rpaka | jldalaknm
utkarotrotprk ||106||
sa keava keapo nacitte spuratviti
paralokennvaya | kdria keapa lgya
praasanya yato drgha ca | bhramarasya gajan
tirasvri cikva bh kntir yasya sa | sukucitataro
atikucita | atighano atinivia | samamagrabhgo yasya
sa | kasturik lipta nlakamala vadgandhena hridya |
kmadhvajasya kavara camardapi cru obh yasya
sa || keasya svabhvavarana svabhvokti | upamnt
bhraraknti kastrik liptanlotpalder vilakao vyatireka
| asitoupalagandha iva hridya | camara iva cruobh
upam ||107||
kvpi samaye cprasiddh | kvpi dviphlo
dvibhgkritorda crdha kavara iti | kvpi kavara |
kvpi kavarrdhjua | arddha kavarordhaja | kvpi
jave ardhoja ardhoveti | kvpi ve prasiddh
keasya tribhgkritya sambandhana | kvpi jta itydin
klakrita prakrntara vandhana vieea ramya | ya
keapa rdhy hrideva sudhruk candra tasmin kuraga
iva mriga ivcaratti kuragati | rdhikhrit kuragayos
tdtmyarpaka | kuraga ivvarattyupam | keasya
vandhana vieasya ca svabhva varana svabhvokti ||
108||
sahasravaktrair anantairapi aureragni na varyni
kdrini | aprmdhurya sdhaivrava ivravo yeu tni |
nngabh samhn bhani bhaarpi jagad
drimsecanakni darandatriptikari | tadsecanaka
tripter nstyanto yasya daran dityamara | mdhuryasudh
kgayos tdtmya rpaka | samastavastu viaya
nisaga ca | kepo vaktumiasya yo viea vivakay | niedho

vakamatbanoktena ca sa ca dvidh | viea vaktumicchay

vaktumin rkgn sahasravaktrair avrynti


niedhoktenkepa ||109||
ityanena prakrea rayitv varayitv sasrike ukee
ukarehe premn gadgadaruddhakahe virate
varannnivrite sati tattasya ukasya vksudhmbonidhi
magnacitt s sabh tad kaa stimit adbhutnanda
magnst ||110||
saptadaa sarga
atha rrdhpreritay vrinday sallita
svsthyamupgata san sa uka kagunuvarane
dia prerita sasrika sbh nandayan prha ||1||
mahadhi kavibhir anavaghyamagamya ta
prasiddhamajitasya guvdhi phala cacv
yadapyabhedya tadpi luvdhakra tatphla muhu cacv
spriati | asambandharpa yadupamkriti | nidara nai
drintapry | asyartha | yadupamkritir
asambandharpa e nidaran kintu drintapray ca |
driantapryatvam upamkrititva | ukacacv
abhedyasya lgalyaphalasya iva kaguvdher
svdana asambandharpa asdhya rpa nidaran ||2||
apatrapo mirlajjoha yato harergun vaktum icchmi
| ata karea bhskara sryamatrnetum icchmi |
mrdhn sumeru bhettum icchmi | dorbhy mahrava
titrmi | karea srynayanam iva mrdhn
sumerubhedanam iva dorbhym ihrava taraam iva
harergua varana asambandharpa nidaran | ml syt
prva prvaceduttarottaram cchati | prve karea
srynayana tath uttare mrdhn sumerubhedanam iva
kaguavaranam asambandha rpa ml | alakra
kaustubhasya mle tu y nidaran saiva mlmidaran ||
3||
y y rasaj harergulavasya sparena pt jt s s
rasaj tadany kagudbhinn vrtt kvpi samaye
jtu kadacid aptarmatiayendarea na spriati | atra
drintam ha | mkandyeti | mrjjta prathama
mukulasysvdena pu y anyapun kokilna re

s paicumarda | kumala nimbamukula katha rasayati |


na rasayatyevetyartha sarvem eva dharm drinta
prativimbavat | kokilasya dharm yath
mramukulsvdapu kokil nimbaphale sprihragits
tath kagua sparapt rasaj anya varane vimukh
ityatra ||4||
vrajapater nandasya purogre gargea yadukta |
kimukta | te tavsya ios tais tair guair nryaa
smya labhate ityanena rpea gokulavidho kasya
gunmnantya paramaubhat mahttva
gambhrydika ca tenaiva gargea kathita daame |
nryaasamoguai | riy krtynubhvene tydi |
samridhirdatta vastuna pr | kagun pr
samridhir atra udatta | kasabhvasya varana
svabhvokti ||5||
danujajayina rkasya svabhaktaviaye vtsalydi
guasamhasya sakhy na ghaate | tatra hetumha |
plyn bhaktn vahutvt | te bhaktn madhye
ihaikaikasminnpi bhakte niyuktn te
gunmekaikasypi guasya vritte samyag gaana na
bhavati | tadapi kuta | uru yathsyttathnia sad
samyagudayt || tatrpi gusya par samridhi |
svabhvavarana codttasvabhvokt ||6||
asau ka katha varostu hetumha | yasya rpa
bhaa bhyatti bhaabhaa | yasya navavaya
kaioramadhye sthita madhyakaiorastha vrya
kandukita kanduka ivcaritodrir govardhana parvato yata
| kandukkritodrivaryo yenbhyantara karaabhteneti v |
audrya svasya samarpaam avadhi sm yasya
akhilaplvik day | vivaviodhin krtti | tathhi
rbhgavate, bha bhaga miti | kaiore vayasi sthiti iti
| govardhanadhraa | lde ramaldika tatra vahudh
prasidha | vastn rpdn par
samriddhirpamudttam atra etdri samridhiranyatra
nsttyartha etdriasvabhvasya varanarp
svabhvokti | sampramatraiva | anyatra vindu vindutay
kvaciditi rbhgavatokte ||7||
tatkaiora sa ca guacaya s ca gopganli |
ucirasa rigrarasa kasygkrt saphal ajani |

krakaikye kriyvahvovyatyayepi ca dpaka | atra vahni

kraki tat sa sdaya | ajani kriy ekaivtra vyatyaya


dpaka | prakritn caikadoktirucyate tulyayogit |
cakrdairakritn prkaraiknm aprkaraik ca | atra
prkritn prkaraikn kasya guakttaana rpa
prakaraaprptn kaiordnm ekadokti tlyayogit ||8||
rkasykhilgt mrigamadarasa salipta
nlopaln | satsaurabhymritormi | tatra vieam ha |
kakabhrroiket agururasalasat prijtotpaln
satsaurabhymritormi | rnsnbhivaktrt
karapadanayant karpliptmbujn satsaurabhmritormi
samantt prasarati, ki kurvat jagadsamyak plvayant |
prvavat svabhvavarana svabhvokti ||9||
harergu goptater manohar | goptatirapi hare
premnaiva pariplut vypt yontakaraa yasy s |
ts prem harerindriy cittasya ca hraka | haris
tasy goptater vaatmupgata | ekval lakaa,
sthpyate khadyate caiva prva prva parea yat | vieaatay
vastu s dvidhaikvali bhavet | atra purva harigu parea

premaplutayena sthpyate | yato goptati


premplutay | ato harigus tasy goptater manohar
prem yato harerindriya cittahraka | tena goptati
premaplutay yato haris tasy goptater vaat prptas
tena prem harerindriya cittahraka ityekval ||10||
kasya tatprtito vch prtito jagat
sukhasabhrita sukhapuam abht | yathottara prva
prvahaitukasya tu hetut | tad kraaml syt | prvam
atra vaavdair gopavadhnm hriti | gopgaahrite
rsamahotsava kavchprti | kavchprter
jagata sukhasambhritatva | tath ca gopavadhgahrite
kraa vadhvani rsamahmahotsavasya kraa
gopganhriti | kavchprtau rsamahotsavo hetu |
jagatsukhasambritau kavchprtir heturabhditi
kraaml ||11||
vrajeasya nandasya vakasthale y tanu nlapadma
patramleva vabhau | tatra tanau anantengay gu
ktha mamu | dheydhrayo bhmnormithastat
pratiyoginau | tatopyadhikabhmnau syt tadadhika
bhavet | asyrtha bhmnor vypyayos tatpratiyoginau |

dheyasya prtiyog dhra | dhrasya pratiyog dheya


| atra sahasravaktrgayatvendheya gun vypakatva
tato gudhrasya katanorraya bhtasydhikya |
katanordhrasya nandavakasa dhikyam
atrraydhikedhika ||12||
hares tanorantar madhye mtr yath vivamloki |
hare karedrir govardhana kamalatvampa |
rdhmukhmbuja daranotths t muda harerasy tanau
tath na mamu sthna na prpu | vivdhre harestanau
rita rdhdaranajamuda dhikyenritdhikedhika ||
13||
aghavidvio lvayavanyotsalile hridi atilvayayukte
vakasi rdh prativimbatmtmamtti dri
anymagan sva prati kurvat svasy anukra
kurvat niciya rodvimukh sat vepate kampatesma |
bhrntimnabhidastaddhra tasmin smyabhji yat |
atasminne anyganbhinne svaprativimbe yat smyabhji
iyamanygan iti manana tadatra
bhrntimnkhylakra ||14||
anayasamordhay nstyany yasys tay rrdhay
hrita harermana apargan na dhvati |
padmamalampao bhramaro vallmiva | prativastpam
tad | smnyasya sthitirvakya upamnopameyayo |
upamnopameyayor bhramara kamanasor vkye
smnyasynyatra padmamadhu rdh ca vihya
vallmanygan ca gamanbhvasya sthitir atra
prativastpam ||15||
yath ravi svabhvata eva una, candrdayopi
yath svabhvata taldayas tath ka svabhvata
premavaa || anena prva prva srydigua uttarastha
ka upameyamricchatti ml | upamn srydaya
kas tayorvkye smnyasya premavayatvasya sthitir
atra prativastpam ||16||
aya rka gmbhrydi guapropi
rdhpraaya voivaa san rdhmukha daranajairbhvair
lola madanavikala ca san puna punartiaya ca bhramati
| vieyokti parikara syt skutair vieanai | gambhrdi
skuta vieai skutam tra gambhropi bhtv

sthiramatirapi bhtv rdhy praayavaa san puna


punarbhramaa rpavieyasya ukti parikara ||17||
rm lakm s dirys ts devgann
dhritidharmea vadham api mana drt kaguair hrita
| s ramdikn cedyadi iya da tad prayardracitt
et vrajgan k kasy gaanymityartha | pno
devadatto div na bhukte | arthdardhartrau bhukte
itivadatra vajgan kaguair hritamanask arthata
pattir arthpatti ||18||
vrajasubhruva kasyrdhane prasvedai
pdyamutpulakair arghyamdaroktyamritai rcamanya
svgasambandhibhi satsaurabhair gandha mandasmitai
kusumnyjahra kalpaymsu | prasveddn
pdydirpea pariatir atra parimlakra ||19||
asau ka vividhalokair vahuvidha pratto
jnaviaya | tadevha | samhavyptacittair
vadnynma | vadnyo dtrimahatorityamara |
vipannairpadyuktai karuar yuvativrindai kandarpa |
aribhirmrityu | sadbhaktairadha | vrajajanai
sahajanijavandhu pratta trinkrntacittdn ka
eka eva vadnya rehdirpea prattatvanollekha
sakepea kathana atra ullekha ||20||
yasya smukhyt vapaca calopi dvijosti bhvati
| dvijo brhmaas tattulyamnye bhvati | yasya vimukha
cedvipro dvijopi antyaja cla clatulyo bhavati |
atra dvijatva antyajatvarpajter virodhe virodha |
yadyasya prem praayin hrkkakannapi hrrlajj |
bhritiphe bhrbhaya saiva klaka sa
ivcarannapyamritam ivcarati amrityate | atra kriyy
virodha | yasya krtraen jann viad kurvat sat
karucn ke ruci sprih ye tathbhtn
karotthyartha | karuci kntirye tniti arthbhe
tu guavivodha | yadvirahe indu candrognivadagni |
agniramritam ivmrita bhavatti ea atra dravyasya
virodha ||21||
asya kasya kruyamukhyair guasamhai
sammun kena hatn vak ptan taddn hare
atru daurjjanyavrindni kavndrair aniamadypi
gyantake gyante svrthek | khytvyaya sarvdee

prksvrthegvikalpate iti vieakaa |


dhrasyprasiddhasybhvepydheyadarana | ekasya
yugapadvritiranekatra svarpata | ekasyaivticitrasya vastuna
karaena hi | tat samnyavastun karaena sambhavet tridh |

dhrasya ptander abhvepi dheyasya daurjjanya


vrindasya hananarpaika vastuna anekaka vikritapadyeu
gnasya darana viea | kakritr
hananarpasyaika syticitrasya vastuna karaen viea iti
dvitya | arivadharpa smnyavastn karaa iti tritya
| yadv kakritrivadha rpdhrasybhvepi
tajjanyaka guakrtana rpdheyasya darana viea
||22||
yamuny rkabhnty payant sakh
sakhyha | he sakhi aghrerida varpuna tad ki | ea
ky yamny pravha | nicaya | evamagrepi | ida
vadana na kintvavja | aki na te utpale | alakn
vitatir na e aln ml | praluvdhe te tava nayanayuge
ki katha dhvata ||23||
vrajasubhrav mana pravio madana dau
nnvikrn tatn vistraymsa | tanu vistre dhtu? pact
kalyata kalair madhuradhvanibhi kalbhir vaidagdhbhir
v yato vistrito vrajarjasuno murral nindas ts
kathana pacamtiayoktiriyam alakra kaustubhokta
prathama dvitya tritya caturtha sajdbhinn ||24||
gokulendo s madhuramuraly kkal skma
madhursphuadhvanir jyt | y kuvalayasadria
kmotpatti kmotpatti hetubht | kmasyotpattir yasy
sakt ityartha | eva dhritidhanasya hriti | lokabhte
sahriti | dharmasyotkri chitti | patyu krot
hritirkrii | sthiramanusthire sthvare kampotpatti | care
jagame stavdhi | pagn nadnmapi stavdhi | etat
sarvahetubht | kmotpattydau kkaler hetutvt
hetvalakra ||25||
gua gadirparatnair gua gadibsiratnai ca v
lasanto dhany sthir vahavo jan iha jagaty yadi santi |
he lok vadata vadateti vpsdare, vadatha vadatheti
phe yya vadatha cet vadatha | kintu yathrthavicre
am guagadnm kara rmunndraireko
vrajapatisuto nicita | vidheybhsatvd vidbhybhsa na
tu vidhi andisiddau vidherabhvt ||26||

he katine ! he vai ! he sakhi ! tv ndavyjt


gral rdh mrit v dhr kipasi | tbhy
dhrbhy karabhy nosmka mriti v jvana v
praaya prakaya kurvityartha | bhy jvanmritibhy
bhinn viammatya sahy da vaktumanarh na
vitara | h dainye | jvanamrityor vikalpatvdvikalpa ||27||
kudhiya ete danuj dnav bhogepsava
arthaluvdh sakalakmada sarvrthada ka
dviantti | sukhatria ca danaj sukhasvarpa ka |
lokdhipatye lait | kntiricch | abhilavanto danuj j
laa kntau agadvara ka dviantti | vicitrdvicitra ||
28||
tattal llmrita rasasya jharai pravhair bhvittm
odhittm | rasotk iti v pta | kcit mrigk vl
svasya sadanagatpi sagrihasthitpi agre vridh vkya
bht sat prve svasya bhujairasi skandhe nyastahasta
sphurttiprapta ka prha | he dayita apasara gaccha |
atreya vridh gat lokaya | attngatrthn
skttvam eva bhvika | atra pur rka bhujligit
vl tad rka kritabhujliganasya sktkra
bhvika ||29||
murajiti ke satn yuvatn hrinnimagnam abht
| klisteap yena tatra | dalayoraikyt |
padavkyrthat heto kvyaliga prakryate | nikhila
guagabhrdi vkyaheto ke satn hrinmagnam iti
vkyagata kvyaliga ||30||
harirdvi prpahram apriya | cpater valt
makhpahram apriya | phaina kliyasya sthnpahram
apriya yaccakra | tenaiva hari te dvi
indraphain sumagala vihita krita | ea
kasynukulyd anukula ||31||
prabhte rdhgrihdgatasya hare | giridhtun citre
alike lale lkkn pli samha ambudbhe vakasi
urojasambandhino mrigamadasya lakaa vcihna |
ntinipuair api kaicit naparyacyi paricita nbhrit | tulyena
lakmastokennyat yadi nighyate | sahajenetarepi
tanmlitamapi dvidh | giridhtu lkrasayostulya varena

cihnena | tath mrigamadaka vakasostulyavarena


laka | anyena lkrasa mrigamadt bhinnena | anyayor

lkrasa mrigamadayor nigraha neda giridhtucitra


kintu lkrasam itykram atra mlita ||32||
rdhpraayoccasampad saha kasya mdhrya
sampadania vardhate | tayor dhkayor vilsasantiti
sakhn sukhasampat prptibhi ska vardhate | sahokti
s sahrthena avdanaikatriy yadi | atra saha avdena saha
vardhate iti ekaiv kriy sahokti ||3||
pacaviati prakropam jnrthamdau saptaviati
prakropamlakram alakra kaustubhoktam ha, yath
kathacit sadharmyamupam | asyrtha |
upamnopameyayor yathkathacit yena kenpi smnyena
dharmena sambandha upam | sa cmena na tu
sarvairaai sarvatbenbhedd upamnopameyabhva
eva natu bhavati | s bhaveddvidh pur lupt iti | s
upam | pr tu dharmeaiva yathdibhi |
upamnopameybh | dharma smnyadharma
hldakatvdi | iva yath vdaya aupamyavcak |
upamna candrdi | upameya mukhdi | etairuyukt
pretyartha | iyamevevdibhir yukt raut | iyameva
pr iva yathdibhir yukt cedbhavati tad raut | tatra
tasyevetyanena vihitovati ca rautymeva samdyais tu
smydrth ca | s prsamdyair yukt bhavati yad
tad rth | samdayas tu | sama samna sadria sadrika
sadrik tulya sammitanibha caura vandhu-prabhritaya | tena
tulya kriycedityanena vatin crth | tatra tena tulyamiti
tacchavda | upamnapara tulyaavda upameyapara |
tasya tulyamityatra viparyaya | ubhaya
tulyamityubhayaniha | taddhite vkye samse ceti oh
| ete raut rth ca taddhitdi trike avidh bhavati |
taddhita vatydi | tadyath | vati kalpa deya deya
vahuc-prabhritaya vkya prasidhita samsa ca |
taddhitag aut | samgat raut vkyag raut |
taddhitag rth | vkyag rth | samsag rthti | pr
eva 1| lupttu lopata dharmevdyupamnnm eka dvi
tri kramea hi | dharmdn ekasya dvayostray v
lopato lupt bhavattyartha | dharmalope krameai
pravat avidhocit | kintu taddhitag aut lupty neti
pacadh e lupat taddhitagdibhedena prvat
avidhocit | raut lupt trividh | rth lupt trividheti |

kintu dharmalope vakyamodoharae | tvadnanasya


mdhurya locannandi candravat | ako ca taral nitya
rdhe nlasarojavadityatra | mdhurydi dharmalope
vkyrtha sagatir nasyditi | raut lupt taddhitag na
bhavatti pacaiv vkyag raut lupt taddhitag rth
lupt | vkyag rthlupt samsag rth lupteti | 2| kvacit
karmadhrakrite kartrikarmakrite ami | kyai ceti puna
pacevdilope yathkrama | karmakrite kyaci | dhrakrite
kyaci | kartrikrite ami amuli karmakrite kyaci | s lupt
puna paceti daa | upamnnupdne dvaidha
vkyasamsayor dvaividhya bhavati | ivdernupne
dvaidha syt kvip samsayo | dvaidha vkyasamsayo |
punardvaidhamityartha upameyasya lopetu sydek
pratyaye kyaci | punarek | dharmopameya lopeny trilope
tu samsag | eva daaikdaa ca lupt sydek viati |
pr eva tena syurupam saptaviati | kasre
padayo saundarya sarojadat | atra sroja iva
sarojavadityanena vati rautyartha pratipdakatay
taddhitag raut pr |2| aho kasre knta kamanya
mukha yathendu | atra yathavda upamvc upamna
candra | upameya mukha vkyag aut pura |2|
bhrbhramarlva ramy | bhramarleriva ramy | samsg
raut p |3| adhara pyatulyo madhura | atra tulya
avdadndrth pr |4| cale sunayane lolvjena same |
samsbhvd vkyag samaavda dndrth pr |5|
rad dant kundavatubhr | vati-pratyaye stradvaya
tasya tulya tena tulyamiti ca | tath ca | tasya tulyamiti
stravihita vatipratyaya rautymev pry | anyas tu
rthrpy pry | kundena tulyamityartht samsag
rth pr |6| sulapita obhanabhaa yath amrita |
atrmritamiva svdumadhuratvdi sdhraa dharmbhvt
| dharmalope vkyag aut lupt |7| hsadyutir jyotsneva
atrpi jyotsn iva iti samast | ubhrdi sdhraa
dharmbhvt | samsag raut lupt |8||34||
yasya rp karadvaya navapallavena sadriau
atrpi raktakomaldi sdharaa dharmasybhvt | sadria
avdadnt rth lupat |9| nakh prendtuly atrpi
uklatvdi sdhra dharmbhvt | tulyaabdadnc ca
vkyag rth lupt |10| darpaavat yasya gaau | atra

svacchatvdi sdhraa dharmdnt vatipratyayena ca


taddhitag rth lupt |11| yasya dyuti
kntirnavaghanaym | atraupamyavcaka ivdi
abdadnt | navaghanasyeva ym iti samsag rth
lupt |12| ambhoruhasya dara daranamiva yasysya
mukha agan striyo driv utria atitrinkuls t
alisacra mivetyatra iva lope kartriamuli rth lupt |13|
ya ka sdhau sdhujane candrati candra ivcarati |
atra iva lope kvip |15| natn praatn prati sutamivcarati
sutyati ityatra iva-lope karmakyaci |16| kujeu saudhamiva
rjasadanam ivcarati | iva-lope dhre kyaci |17| ya ko
daityeu aaniriva vjra ivcarattyatra ivdyanupdne
atrpydhre kyaci |18| ramavrinde manoja ivcarati atra
ivdilope kyaci |19| yena samo dt kvacinniha |
upamnderanupdnena vkyag upam lopt |20|
yadyasya tuly ra kvacinna | atra ivdi sdhraa
dharmopameynupdne samsag upam |21| yasya ll
sadri kvacinna | atra ivdi sdhra
dhrarmopamnopameyn lopt samsag lupt |22| yena
samnopi nsti kvacit atra ivdi sdhra
dhrarmopamnopameynmadnt vkyag lupt |23|
eanayan yasy nayanapadma cumbnti | ea kovatu |
nanakamala cumbnttyatra ivdi sdhra
dhrarmopamnopameyn lopato lupt |24| yasya
eanayan eo mrigas taya nayane iva nayane ys t |
ityatrpi dharmdn lopt | samsag lupt |25||35-36||
navavallya kasya mude abhava | kai | stnairiva
phalai smitairiva pupai | adharairiva pallavai | atra
phale kre | pupe ukle | pallave raktime |
eke eva upam na tu sarve ||37||
va kasya psit siddhidbht | yadv kasya
va sarvempsita siddhidbht | atra drintamha |
yogevarm itydi | ekattvamupameynm
upamnnyanekadh | dharmaikarpya vairpye dvedh mlopam
bhavet | atra kasya varpopameyasya ekatva |

yogasidhdyanekopamnn dnt dharmasya psita


sidhirpasyaika rpyt sdharmye mlopam ||38||
kacandrasya krtti sudhdhreva madhur | atra
madhur sutal janapvanrpa dharm vairpyea |

krttirpopameyasyaikasya sudhdhrdyupamnnm
anekn ca kathant vaidharmye mlopam ||39||
kasyga rranupam agarriva mdhur
anupam mdhurvsya gulyanpam | gulva
sutal anupam | upameyasya upamnatvamuttaratra yadi
bhavati | yadi abhinnahetutve dvidh s rasanopam |
upameyasyopamnatvam uttaratra yadi bhavati | tad
rasanopamlakro jeya | s upam dvidh |
upamnopameyayorabhinna eko dharmaced
upamlakrasya hetus tad ek | evam
upameyopamnn bhinn nn dharm cet hetavas tad
any | atra kga rrdau upameya s agarmdhur
rpopameyasyopamna | evam agrepi | gulermdhur
upamnam atra anupamarpbhinna dharmasya hetutva |
sdharmye rasanopam ||40||
hare kntval premn pariplut | asy vidagdhat
kntvalva pracur | asya rasajat vidagdhatevottam |
asya vilsit rasajatevanupam | atropameya kntval s
vidagdhat rpopameyasya upamna | evam uttarottare
upameyasyopadnatva | upameyopamn bhinn nn
dharm hetavacto vaidharmye rasanopam ||41||
suvaldn sakhya vicitra | ye suvaldaya
kasya nig atigupt rin vijya nikuje ay
viracaya yatnt kntmnya amu ka ramayanti |
rasavatpreya urjsva samhita-samkhyay | raslakritayopyany
catasro rasapoik | yatra rase sphuatay abdrthlkr

niretu na akyate | kevala rasasmagr shurati | tatrait


raslakritayo voddhavy | te ca thyogyameva
sambhavanti | rigre preya urjjasv vravbhatsa
raudraeu | anyvanyeu etepi sati sambhve
abdrthlakrbhy sasriau vahavo bhavanttydi
jeya | asyrtha | anyau rasavat samhitau anyeu
alakreu jeyau | etem alakrmudharae sambhave
sati ete raslakrbhy saha saritau saty vahavo
bhavanti | sasriiraggibhva | sa evtra | atra
sakharasasya mukhyatva rigrasya gauatvam
aggitva ||42||

vrindraya dhanya | yatra ka kuja kuja prati


ramabhir vilasati | atrpi prvavat | vanavaranabhvog
tasyga rigra ||43||
hare padvjt apeu vlatrieu patitni bhnti
kntga sagamavilagna vilepanni yni pulindy hridaye
lipya tattasya kasya veugtamukha daranbhy
kmajanyamdhi manap vijahu | rigre preya
ityuktytra uce rigrasya aga pulindn bhva
kaikanihatvt preya ||44||
yasmin vrindvane latpli kusumaphala pallava
rpasmita standharai ka sukhayati | prvavat
vanavarana bhvog latn bhvoga preya ||45||
acalasya govardhandrer darya uubhu | ysu
daru hari hatadanujn ramayo ln | caya ca t
ra vidhvceti tathbht | pulindais tatrastai saha
aana bhojana tath suratasatra ca tai poit staeva
toamnanda prpts t stattasya kasymala
guaganai rhari stuvanti | prvavat rigre preya
ojasv vravbhatsa raudreu asau | atra vrarasa rigra
rasayo sttvdojasv | darvaranamaga tayga
parastrratirpo rasbhsastasyga atrustutirpo
bhvbhsa ||46||
devendrajitsu asmsu satsu vidyamneu
prithukopamt cipiakatulyt | ye cipiak dhnyotpann
anysena bhaky, tdrit prithukt vlakt kt tava
bhirbhaya na syt | itysur gir kasasya hridi yo mada
st teu sarveu tatt prithukatmpteu satsu sa tu
mada kva gato na jne | prithukau vipirbhaka vityamara |
atra samhita vrarasog tasya madkhya
vyabhicribhvasya praamoga | samhitasamkyay
ityukta tasyodharaa ||47||
tattat te te guall mahimn karasya
sparana tmavacas viudhaye krita | tatte
gudn gaanayla vartha nantyt | kepo
vaktumiasya yo vieavivakay | niedho vakyamatve
nntvena ca sa dvidh | atra vieasya vivakay

vaktumin gudnmnantyam uktv niedha


kepa ||48||

kasya tattatra gua varanmbudhau


nimagnonmagnena phulle mnase yayostau srukau |
punarnijau varau tadgua varanai svepsitamaycat ||
49||
ycmh | sa vallavendra nandana me mahya
svacarae dsyado'stu | kdria | ambuddn ninditu
knter ambara ambare apo yasya sa |
kukumodyat sryavidyut au kiraasto'pi
dvyadambara vastra yasya sa | rmadage carcita
karpra kukumayukta candana yasya sa ||50||
gaadvaye tava nritya tatratipaite
aajeakuale makarakuale yasya sa | candrdn
garva khaatti garvakhaanamsya maala yasya
sa | vallavu gopu vadhita tmano guptabhvasya
vandhana vandho yena sa ||51||
nityanavyni rpaveahrda premakeliceita tni
yasya sa | kelinarma kry parihsavdyena
armadyin sukhadyin mitr vrindai veita |
svyakeliknann aubhi kiraair nijitamindrasya
nandana tadkhya yena sa ||52||
premarpahemn maito vypta tm mano ye
te vandhutay'bhinandita nandita | kaulagna
bhla lala ye lokapln plibhi rebhir
vandita | nityaklasria pratidina prtardiyathocita
samayeu krita vipr gaurav guruloknmliu
samheu vandana namaskro yena sa ||53||
lly indrasya kaliyasya conomadas ta kasa
vatsa vatssura ca | kasa vaamiti phe tu
kasasahita tatpreritrisamha hantti ya sa | ts
tsmindradimadaghtdi rpmtmana svasya keln
vriibhi pu bhaktactak yena sa |
vrydibhirtmaghoa vsino nandayatti sa ||54||
kunjakelirsakeli rpasdhun rdhikdtoayatti
sa | taistairtmana keliu kujarsakeliu yni narmi tais
tattadlrdhdn sakh puntti poaa |
premalakelibhir y krtayastbhir vivacitta candati
hldane dptau ca ||55||
rsakelibhir darita tmana udhabhakte satpatha
y rtv tatparo bhavet ityanena rpea sdhu panth

bhajanamarga sat bhaktn bhajanamrgo v yena sa


svybhy citrbhy manoharbhy rpavebhy
manmathareer mansi mathntti manmatha |
gopiksu gopu netrakoena bhvavrindasya gandhana |
gandhayati ccayatti sa | kimb gopikn suhu
netrakoabhvavrindena puna punar netrakoekaena
gandhana utshaka | t eva tena gandhena utshik
yasya v sa | utshena ca hisy scanecpi gandhana miti
nnrthavarga ||56||
pup cayane utthpane la yasys tasy
rdhiky abhimaralavdhau sparalavadhau taritas
triita | kimb taro'bhila sa jto yasya sa | itojtrthe
| premavmyena ramyasya rdhiky syasya driy
daranena syadriibhy v | te dritvetyartha harita |
iha rdhik urasi ea ka hricandano manoharacandana
sambndh kimv karprdiyukta candana haricandana
tatsamvandh | kimv haricandana candanajtyadeva
vrikastat sambandh lepa | pusi v haricandana
ityamara ||57||
yo jana anenkena rdhy asn prn
vallabha ka sastavti | kdria sindhuj lakms
tadder daranamapi durlabha | ea kastuacitta san
ta jana ghoaknane vrajavane | rdhiky
agasagennanditasytmana svasya kimv rdhikgasaga
nanditsanntmana svasya pdasevane yunakti ||58||
rdhik mahyamtmana svasya pdapadmayor
dsyad bhavatu, kdri ? Kukumaliptasya
svarapadmasya suvaravara padmasysa v
abhimnpahri gaur bh kntir yasy s |
ptanencitasya yuktasyvjasya gandharp gandhajany
v y krtis tasy nindi nindanala saurabha yasy s
rkasya sarvchitrthn sdhik dtr ||59||
kuruvinda pravlas tasya knter nindin nindanal
csau citr citrayukt ca paastra nirmit ik yasy
s | karpamattabhramara kelyartha praphulla
pupavanasvarp | kasya sagamrtha padmavandho
sryasyrdhik rdhanakri ||60||
saukumryea sria pallavaren
krtternigraho'pamno yay s | candra karpras tena saha

candanotpalendubhi sevyo durlabhatvt lavdhumrdho


ya ta itagua sa vigraho yasy s | ata
svasybhimarena vallavaya kasya kmatpasya
vdhik ||61||
y ram lakm rpanavyayauvandisampad |
lahrdallay svabhvajanya premallay ca
vivavandyayuvatbhir abhivandit spi yadyasy
rdhy sam na | yato rdhto'dhik ca nsti na bhavati,
yad v, y rm vivavandyayuvatbhir vanditpi spi
rpdisampad lahrdallay ca yasy rdhys tuly na |
yato'dhik ca nsti | s mhyamitydi ||62||
rse lsya nritya ca narmakr cai satkaln
sadvaidagdagdhnmlau rey pait premn ca
ramyau rpaveau ca sadgucaimlibhi ca mait
vivanavy viv sarv navy navn y y gopayoitas
tsmlita reito'pi y rdh adhik ||63||
nityanavy ye rpa ca keli ca | kabhva ke
svasy bhva kasya svasy v bhva sa ca eva
sampattay karaena | krie rgavandho ys kasya
rgavandho ysu v tsu gopayuvatu kampad |
svapaksu haryaja vipaksu ktaraja kampa dadtti
bhva | kasya rpavea keliu lagna satsamdhi
obhana cittaikgrya yasy s ||64||
svedo gharma kampa kaaka pulaka taddibhi
sacit sayukty | amara krodhas taddibhva
bhbhiracit pjit obhit | kimb tadbhanyacit gat
prpt | gatijna prptyarthnm ekavadbhvt |
kanetreyos toiys toaly ratnabhaliddhik
dhtr | dadha dhrae dhtu ||65||
y rdh kardhameva kaviyogena hetun
samantyata ania samyak tata visrita vipula yath
syttath v | uditn anekn bhvn vrindena kartr
todit vyathit | yadv | tadvrindena hetun todo vyath jto
yasy s | tuda vhathane dhtu | ito jtrthe | nodit veti
phe tena prerit'nyattkrityetyartha | nuda prerae |
yatnena svakritena kakritena v dtpredin
predin prayatvena lavdhena kasagena nirgat
akhil dhayo manapld yasy s ||66||

anenakena kavallabh rrdh yastu nauti


stauti | kdri | darane'pi ailaj prvat
taddiyoicchree durlabh | t jana s rdh nandita
ln sacaya samho yay s | kimv | alisacayena
sahnandit sat | rjadantdivat prvanipta |
kasagena nandity tmana svasy dsyarpa
sdhuramrita tasya bhjana ptramu ghra karoti ||
67||
tanmukhatas tayo srukayor murkhbh
kagul varanmrita ptv s sabh
prnandasamudre magnst ||68||
iti sadnandavidhyiny saptadaasargrtha ||69||
govindallmrite madyhna lly saptadaasarga
sampto'bht |
adaa sarga
atha var rdh prt sat, vatsal sneha-yukt ca
sat, kra kare dya llayant aphayat | tadvat ka
ca r kare grihtv aphayat ||1||
he kra bhravra stuhi | kdria | nrado meghas
tattuly arrasya bh kntir yasya ta anena varagata
saundaryamukta | govardhanadhriamanena
vrajarakakatva | pryo vrarat striya iti pramt | svasya
prtiviayamata dau bhravramiti vieyapada datta |
tatrpi dhra | saraso mama kuasya tre ya kura
kujakuras tatra gata ||2||
he uka ! tva vada | ki tadha, he
sadguarpamain nikarasya samhasykara utpdaka
raya | tarun mdako madhuto'pi madhuro'dharo
yasya he tathbhta | he sundareu ekhara reha ! he
ucirasasya sgara ! he varangara ! tva jaya
sarvotkarea varttasva ||3||
he khaga ! he uka ! aghsura ca vaksura ca
akaa ca davo dvgni ca etebhyo bhaya haratti
bhayaharaa he tathbdhta ! avadalakamalayor
varakomaldijanya madasya hare carae yasya he
tatbhta ! he caraajalaje caraapadme natajana

samhasya araa rakaka ! he dharavaradharaa


girivaradharaa tva jaya jaya iti paha ||4||
mujulo manoja kalo madhursphuo dhvani stena
yutau majrau pdakaakau yasya ta | guagambhra
asurarae vra | girivarasya dhrae dhra, dhrita hra
yena ta hari he kra bhaa | bhsamveas tu rdhay
he kratvambhravra stuhi ityukte | vrindy uka
sambodhya yath phaymsa tataiva svasya sambodhana
sahita vada uka itydika papha ||5||
he kra ! govinda cintaya iti paralokennvaya |
klindjalakallala vihre vraa gaja | kari hastin sage
yasya ta vilsarpala'ry sindhu anantavilsotpdaka |
bhsura prakavahulamagada vhubhaa yasya ta
| ida yugmaka prvavat | bh-samaka | lghyatvena
bhaved yogyo yadi yogas tad sama | atra klindty-din yogy
yoga sama ||6-7||
r-rdhikvat r-ko'pi r-rdhik sad-guasaundarydikam svdayitu srm aphayat | he sri !
mama priy stuhi | manohri manoharaa-la vri-jli
kamala-candra-re jayatti jit nana yasys t ||8||
he ngari ! he rdhike ! asi tva dhany praasy |
nagadhara-ngarasya kiasya hidaya-sarovare he marli
hasi ! hasti has-vcara-styartha | yad-yasmt kalsu
kma-kalsu trijagat-taru-re te tava iya-vcarati
iyyate | atre marliti kartivci-drghekrasya
sambodhane vikalpa-vidhin hrasve kite na sandhi | kvacit
sandher anityatvt ||9||
guamae khanirutpdik pr | udyat-premasampada eva sudhs ts nidhi samudra candro v
tribhuvanastha-sdv-vindair-vandya hita r obh ca
yasy s bhvaneu mahita pjya vindraya
tadrjye'dhirj | s r-rdhik svaya rr-lakmy ain
iha vilasati ||10||
sallakaai sad-gua-samhai ca | kdiai | parai
sarvotkarai nirmalai sat-praayai cjita kia vaa
vidhya anenjitena saha ihavy y lasati s svaya
ram any tu ram | yath r-bhgavate | kiastu bhagavn
svaya | brahma-sahity | rmdi-mrtiu kal-niyamena
tihan, nnvatram akarodbhuvaneu kintu | kia svaya
samabhavat parama pumn yo, gobindamdi purua tamaha

bhajmi itydi pramt | yath svaya bhagavn kias


tathaiva tatraiva riya knt knta ityanena knt sarv

vraja-sundarya riya lakm-rp | s rdh svaya


ram svaya lakm | atharva-vedasya purua-sktau
saptama-praphake | gokulkhye mathur-maale vindvana
madhye kalpataror mle aadala-keare govindo'pi yma
ptmbara-dharo dvibhujo-mayura-puccha-irovenu-vetra-hasto
nirgua saguo nirkra skro niriha saceo virjata iti | dve
prve candrval rdhik ceti | yasyae lakm durg vijaydi-kti

riti ||11||
dhr rdh adhare artht kasydhare adhara
dhr dhitv dhar-dhara-dhara govardhana-dhara
dharo-dhre govardhanodhre dhurandhara daka
kia adhara ghra ralayo svary-dalam atiaya
v rurodha | dhak-rakrkardya padyam ida
dvyakara ||12||
atrrnnikae tre tre yamundn taavartibhmau, kdie? tat vistit-taravo vik yatra tatra |
rtyatte rtir nayas-tasy atte | atra vindvane
taitirtati titirkhya-pki-re tai prasidhais-trai ruccai
rutai bdai rati rtitarm atiayena rti dadti | atra
takra-rakra-dvyakara ||13||
sr svevary rdhy uko'pasya kiasya pipallave uypatat | tau sr-ukau etau rdh-kiau
punar-appahat phaymsatu ||14||
he sri ! he li ! bhramara-megha-tamla-samgaknter-aghrer-llli bhaa | kdi | para-candana
hra kundapupa indu-candra candra karpura |
karak varopala, etebhyo vimal tal cetyuhya |
saphulla-padmasya makaranda-rasdati-manoj
madhur | prvavat samaka ||15||
gokulendo krtir narnarti puna punar atiayena v
nityati | itya-samasta-rpaka | artht gu eva ghu
ka-vies-tai | kdi ? yasy krter-guair vivanr hrad-rp vaasya santati re jarjar-kriyate ||
16||
he sri ! rse rasa-sasamhe rsa-vilse v
rso'systti rsaras so'surri kia ara ghra saro
rdh-kua sasra jagma | kdia sara srai
reai sarryoralayo svaryt sarlyas-t ca te tai

paki-vieai srasai padmai rasair-jalai sarasa | atra


ca apyabhvo nyunapadatva sakra-rakrbhy
dvyakara ||17||
yasya ete lavanit ilayut mrl-dhvanaya nvvisrasant parihita-vastrasya vandha-vimocant
gopbhyo'rati p kimb nv-visrasana kitv rati
kia-saga-ki adurdatta-vanta | lyav lope pacam |
ta stuhi | aduriti kiyy gopant dula-vanit iti jnt
kiy-guptaka ||18||
svasya priye kie ceto ys tsms sdhvn
gopasubhruv puro'gre dhavasya | jtvekavacana |
dhavn patn vadane tanvm api m lakm obh na
rjate ets tn sundara na payanttyartha | yata kiacetasa kia-priy sdhvya kiaikanih | atra m
iti kartipada gupta | mdhavasyeti vodht ||19||
gambhra-nrasya kaahr saroja-rjisu sacaro
bhramaa yasya tathbhto majula | evambhtasya
samrasya mndyaaitya-saugandhya-yuktasya vyor
vilasena lole saras-kure dol-vilsa-saras govinda-kelirama dhr rdh he kra ! tva bhaa | prvavat
gambhre-tydin lghyo yogo'tra sama samaka ||20||
s prva-lokokt rdh dine dine prati-divase asmin
vane sakhbhi sahgatya utk utkaitpi vmyatay
vmyena utkrot-kahitya me mahya ka sukha, na ka
aka dukha v rti daddi | vata khede | atra skam iti
karmapada gupta ||21||
he rdhike ! tvay yvat me nana saccumbe tvat
me tadnana te o dharau ptum icchati | mayanana
tayoh-dharvityatra me agre nana maynana | te
agre ohdharau tayohdharvityatra sthne me iti te iti
te iti ca padayorekrasya aydet me te iti sambandhavodhaka-abdasy-jnt sambandha-guptaka ||22||
suhuvm asvabhv | tat-tasy rdhy vayasy
sakhya | manasijalole rdhik mpraumutke utkahite
mayi | te prasidhe bhitlokite vacana-darane adhurdadhu | kdie | ye ravaa-nayanayo ande sukhade |
hidi vidhite ca te madh-vardhake ca | satata sad
amie miat-rahite kahore | kimb na mie ybhy te
| adhuriti kiypada gupta ||23||

etau sr-ukau | au drk-dima-vijni


svahastendya t ||24||
tato dyta-kelcchay preritau rdh-kiau srkirau playata iti sr-krapl santau | sr-krapl iti v
pha | sudev-sukhadbhidha haritkuja yayatu ||25||
paka-k-kohai citramantara madhya yasya
tatra sane ekata ekadee svyai suvalamadhumagaldibhi saha hari | anyata sasakh rdhik
niada upavivea ||26||
hitadayacalana-samaye eva eva kuru ityupaderau
| rdhy lalit kiasya | vaur abht | eva rdhy
sudev kiasya suvala prve pariya-vidhyinvabht | pariya rclana ||27||
kunda-vall nmnyl sabhik dyuta-krik mahsabhy sthit abhavat | rdh ymn a-padn
r | vara ptnapadn jagihe ||28||
prathame dyta-ky rdh-kiayo suragaragiyau miga-migyau glahau deyau parjayau tatra
tasmin kio'jayat | praphullo vaur mig vadhv anayat
||29||
mural pvik veu ca deyau yatra tasmin | lalit
va kia-nihnut-mcchidya valdkiya jagihe ||
30||
dvayo rdh-kiayo hrau glahau yatra titye
vitte yte | kapae pariye clana-viaye vaur avadat |
he kia tmekik rik mraya ||31||
tacchrutv r-padena svasy mraa jtv kalokti
kku-bhi okabh-tydibhir dhvaner vikra kkus
tadyug-bhi | rik bht sat uya vikasya
khgre agt | sabh tatrsth sarv jahsa ||32||
hsajanya-kolhale jte kaitave chale kaitav harir
hnadne'pi r-mraka-dnasya pakapatanasybhve'pi r hatv may jitamityha ||33||
tvat r-rdh svbhadye patite svasy
srbhi saha harer apdan vadhn kitv hasant may
jitamityha ||34||
tayo-rdh-kiayor mitha paraspara hra-hitau
hrahor hara-viaye karkari karea karea vitta
yuddhamst | vaun kia-paka-ptiny kundvalyda

sa vayasyn rdh-sakhn vadvadi prvavad vgyuddhamst ||35||


sarvai pie madhyasthe nnd-mukhvinde
ucatu | vbhm anya-cittbhy samyak na ruta ||3636||
vasyasya sakh l sakh ca tau glahau paau yatra
tasmin caturthe dyte | rdhiky jaye prpte | glahe svasya
grahaabhiy akito vau | adye'pi pake yanna patita
tat patitam uktv anadhikre'pi caturyea valt r
clayan san | no'smbhir jita jitamityuktv dvayo rdhkinayo ra-mirayadekatrastham akarot | ta vau
vandhu vaddha kartu udhadln tena vaun saha
sumahn kalaho'bht ||38-29||
a kia rdhm avravt | rclane kalir
bhavet | ryas tiantu ry calana m kuru atra dyai
akastha-chnnyeva dys taireva dyadyta | dnapradna-rupadyasya dyta k pravartat ||40||
tv v ake kipte may vke kipte dyaireva
akagata-cihnaireva jay-jayau syt | dyte dy
daaiva syu | atra daa-dya-madhye sam catvro
dyste tava ||41||
dy viam a teu asu madhye vmaca-sajo
yo dyastena saha savmac catvra sam militv paca
tava jayad bhavantu | anye viamste dy paca mama
jayad bhavantu kita-dyta-ky akapte sati
vmac caurc dvity itydayo daa-saj bhavani |
prasiddh ca | titypte yath pacadadya saj ||
42||
dvayor nau vayor madhye ekasya jaye sati | jatr
parjitasya dya-sakhynyagni tat-sakhyai dyasakhyai svasyai pragihyant ||43||
dakhyo dya daga-grahaadyo'patat | rdhiky
jayt sakhye jahasu | sa kia viaa iva na tu
viast rdhmha ||44||
kimha | he rdhe ! mama vhvdi-dagnyetni te
tadvhvdi dagni gihnuntu ||45||
he sabhike kund-vallike asya may jitnyagni
tmana svasy svgeu sveu ageu vnyarvhvor

mukha mukhe eva tni svasminnge sthpayetyartha ||


46||
hari ake kipte sati caturbhi sa packhyo
navasakhyo dyo'patat | tentisaphulla ta kia
kundavall jagda ||47||
katham api jayalee garvity rdhy nayanayuga ca kapolau cai samhrao nayana-yuga-kapola,
iti catvri mukhamante yasya dadntvsa iti dve, stanayugalaca lalaca iti tri | eva navagni eva samhre
sakhy prvatvt dvigutve p | navg svdhareu
sakhnmagre valtvamhara ||48||
he hare ! rdhy yni tava dagni kaundy
dhitni tni tnyagni tva asy rdhy kundavaly
svdharehara ||49||
tni dagni lality savye gae may ditni
asmt giha ityukt san sa kia tat gaa cumbitu
unmukho'bht ||51||
tad rdh daa vmeceti vruv satya-kamakipat
| sa r-kia vmac-abdo vma acatti
vmacpada nipta-siddha vma-vcitvena saketatay
tava rdhy yath j tath karomtyuktv lality gae
cumbitum unmukho'bht ||51||
lalit vimukh bhtv krodht kundvall
kibharsayat | kia priy prha | he priye ! avat
puna puna tvay jitnyapi me agni naya giha ||52||
ityuktv nijamukha | nijamukham ityupalakaam
anynyapy agni | asy rdhystatadage mukhdyage
nidhtu niyoktu cacala ta priya s rdh anijun
vakre netre yasy | asphu uktir yassy | ati kuil bhrr
yasy s | evambht sati smita-rudita-vimira yath
syttath priya kia bhartsayant karbhy vrayant
sati | tasya priyasya kiasya paramnanda-prad
prasiddh eva ||53||
eva dyte dyta-kiy vartamne sati jail-nikae
sthitv tasy ceita jtv vaktu pur vinday prerit
skmadh nmn srik saha-sgat sat goht jail
gat itycakhyau ||54||
tacchrutv tau rdhik-kiau bhtau sagaau santau
| tata calitau militvaiva kujena-rbhidha gham gatau |

kujeu ina prabh r-kia rti dadti prpayatti


kujenara atas tadabhidha tat | pupake kuje-nar
kuje-narbhi-dhasta kuja ||55||
atra kuje-nara-kuje kaundy kartry kia sthpita
| rdh surya-mandiram agt | atra kaundy abdasya
kkki-golaka-nyyena ubhayatra sambandha | gat
viddh jail kaund jagda ||56||
etvn vilamba katha | s t eko'pi vaur
brhmaa-vlako na labhyate ityha | anya-divasy
vaavaste prage prtakle yauvatair yuvatn samhair
nimantrya nt ||57||
eko garga-iyo-mthuro vaurgata | sa vivaarmbhidha srya-pjy vicaka ||58||
kmya-kavane g sacrayata kiasya gir ariakue kia-kue sntu sa madhumagala asau vaurgata ||59||
no 'smka prrthandynta ta vau bhavatkaugir ruo madhumagala te tava don pathi
nyaedhat ||60||
viddhha | asau vau kvsti | saha | sa vaurataiva
vana vkate | viddhha ta yatndnaya | sha tava
guairea nyti nysyati | vartamna-smpye bhaviyati
la ||61||
tva dhanihay saha yhi yhthhya | sa eko
nyti cettad tau dvau bhri-daki-sahita suminnabhojanam agkitytrnaya ||62||
vidhaymreite dvistrirukte kaund-dhanie gatv
samadhumagala kia | kdia brahmavea |
spuradveda skd-vedamurti vedoccraka v igha
gihtvgate ||63||
vidhay mnita kia i t vidhmnandayat | rvdam ha | te suto gomna astu | te
snu putra-vadhu sarvamagalair ligitstu | loea
sarva-magalena may ||64||
pjrambhe kio'vadat || te vadv ki nma vada |
vidhay rdhetyukta san asau kia sa camatkra
yathsyttath tmha ||65||

s prasidh guavatya | yasy sdhvtva


pure'smina vraje ryate | e yad-yasy stava snu s
tvamapi dhanystyuktv | atha r-rdhmavravt ||66||
avito varaa vin karma na krayet | purohita iti
vodhya | iti vedavacana | tattasmt bhsvata
sryasynukratau mahyaje atra m viu | me may strr
naspiy | kuair m siant sat paha | vakyamamantramiti ea | pake bhsvadatanor dedpyamnakandarpasya yaje vastrdi-nvita san karma na krayet |
atas tadvihya strmina svmina m viu | samyak
i kmastena spiy tvamakuairiva tkair nakhair m
m spiant paha kiy kuru ||67||
varae purohitasya gotra-pravara-nmoccraa
kryamatas tath krayan sva varayati | yath
jaganmagala-kid-bhavneva gotra yasya ta uci
uddhydivit jna yasya tathbhta pravara yasya ta |
pravara santatau gotre iti medinikara | uci uddha
viva-arma viva-arm-nmaka bhavanta
purohitatay vie | pake | jagat magalakit gotra
nma yasya ta | ucivid igra-rasa-vid pravara
reha | uci igra-rasa-rpa | viva-sukhadyina |
puro'gre hitatay bhavanta vie | iti varaamantra ||68||
atha pj-mantra-mha | asmai r-bhsvate sryya
nama | kathambhtya | atan-nma-nalpn tamas
sahartre'tyanurgie sya prtaratyanuraktya | pura
sate sammukhopari vidyamnya | mitrya mitranmne |
padminn vandhave | pake | asmai mitrya priyya
namo dyamn bhavmi | kdiya | r-lakmr
vakasth svara-rekhrp bhsa kntaya ca tadyuktya | atano kandarpt tamas dukhn sahartre |
atyanurgavate | puro'gre vidyamnya | padmni mukhanetrdi-rpi kara-pada-cihna-rpe ca kara-dhita-llkamala ca santi yasy s | padmin sallaka nyik
tadvandhave nama ||69||
tvamanena mantrea mitrya sryya pdydn
svamatmna mana ca samarpaya | yath gauruko
gaurakiraa sryaste vaa san kmo'bhilas tatprada
syt | pake mitrya priyya | sva tmna arra |
gauruka ptmbaro mallakaa | kma kandarpa-

vilsa | anyat sama | gauruka srya kia ca


yath yena prakrea te tava kmaprada tath vaa ca
syttath svaca samarpaya | gauro'rue site pte
ityamara-nnrtha ||70||
madhumagala svasti na indra itydi ca papha |
sa madhumagala rdhm upadidea ||71||
go kiraasya patyu sryasya | pake | gav patyur
me ygaprtyartha | nija-gav tati nijendriya-re ca |
gavm indriyca samriddhaye | asmai purohitya | pake
puro'gre hitakarya dakia dehi ||72||
viddhay bhakty naivedya dakitvena
dakirtha rdhy svargulye svara-mudrikdvaya | kiasygre nyaste datte smero-mdhavast
viddhm ha || 73||
anya-devaty ea vaya ndma | kdi ?
vayameknti-vaiav ananya-vaiav | anyavarasyrtha ca ndy anya-vara-dhanaca na gihmi |
ukl uddh vittir yasya tdio vauraha ||74||
sarvajo'ha garga-iye'smi bhavmi | jyoti-strasmudrakdi-stravit | yumbhir vraja-vsibhir me mama
y prti s me gurv daki | iti yadyukta tat tu | ye
yath m prapadyante t stathaiva bhajmyahmiti | ye
bhajanti tu m bhkty mayi te teu cpya'miti
gtdyukty vrajavsin sarvaiva ce yath kriaprtyartha tathaiva kriasyeti ||75||
kaundy kare lagny kathayanty viddhy s
kaund harim avravt | vadhv kara vkya phala vada
||76||
lalany aga-daanam asmka kry na | va
prty drata paymi ||77||
sa kia kampdi-yuto'bht ||78||
tma-hara tmana r-rdhga-daranaja hara
tajjanya-kampdika vismaya-rasencchdyha | ida
tvadbhta | asy kare yni ubha-chnni santi tai
cihnairiya svaya rm syt ||79||
asy prasda-dii cet yadi tad vaya prasampada smo bhavma | asy stitir yatra tatreti vaktvye
atraiva sampadbhi saha sarva-magala ||80||

te sno putrasya ki nma ityuktay viddhay


kathite sati | tat tasya nmni gaayitv gaan kritv
harist viddhmha ||81||
he viddhe ! te putrasyyui vagavo vighn vartante |
tre vighn asy prabhvea avapi svalpamami te putre
na prabhavanti ||82||
amly rdhy ratna-mudr pritoik tasya
hare purato-dadhra ||83||
tvat-samaye suvala gatyha | he viva-arman harir
yuv tv vauca ||84||
viva-armha vipra-bhinnasynndi nhamadmi na
bhakaymi | grgyha nimantrito'smi ||85||
svgule svara-mudrmkiya s viddh tasmai
madhugagalydt ||86||
sa madhumagalas t viddh praasan muhu
kaphoni vdayan nanarta ||87||
daki-grahartha vidhay prrthito vau
kiamha | dakitvena datte'rthe tvay agihite
vratasya prat na syt ||88||
tat tasmdimam artha kipay giha | arthena
cedyadi tava svrtha prayojana na tad so'yamartha
viprebhya kalpsyate dsyate tena vratiny vrata-karty
ubha bhavit ||89||
amun kiena muhur vrito'pi vaurmay svkitas
te doo na ityuktv te dve mudrike hasan san svasycale
vavandha ||90||
jail kia jagda | he vao ! me bhgyd-yad
gohamyti tadasy vadhv rave pjane may tva
gururcryo vito'sti | te tubhya bhri-daki dadmi ||
91||
s jail ditya srya | tau kia-madhugagalau
natv tbhi rdhdibhi ||92||
ynt rdh anigay lalitay saha-panasylnasya
chalena grv muhur vivartya murrer mukhapadmamadhvapgasya netrntasya taraga-bhagy
pivantyapi tipti na prpa ato dn ||93||
asy subhruvo rdhy r-kia-ll-rpa-snigdhadugdhai prapry tanurpa-kanakasya gha kudraghaa akhn nayanayor mudamatnt | s tanugha

u vairasya prpt viraha-viea vivar sat sakhn


netrayo santpybht ||94||
knty saga eva indus tena saphulla nlotpalaprabha kia rdhy vicchedrkasya udaye mlyan
anya iva aphulla ivbht ||95||
sakhibhy suvala-madhumagalbhy saha kia
svasakhn r-dmdn | te sakhya | aha prvamaha
prvam ityaha-prvik | ahamdau kia-manenija
itydyukty hri santasta kiamliganto'vruvan ||
96||
tadviyog-sahin asmn hitv gata-vatastava
khinya no'smbhi sphuam avagata jta | kdiai |
tena dnacittair vykulai | tvmanveu tv
pratijigamin tva karddht yadg | he priyasakha !
tengamanena hetun tava para prema-kaumalyam eva
jta ||97||
rdh-sahacarasya hare | yadv rdh ca sahacar
lalitdn samha sahacara samhrthe san sa ca ait |
tbhy yuktasya hare | saprasiddho'ya sphto' tivisto
madhyhna-ll-rpa-pyvdhi | kdia | mahn
pramtta | durvigha avaghnarha | atyapra |
nantyt vilst | adhunpi vidyamnatvt | iha tdiamadhyhna-llmita-samudre vilasata | r-rpagosvmina anukampaiva vty vyu-samhastennt
tadanukaik tat tasya samudrasya kudraka taasthampi
m yadaspiat tanme bhgya ||98||
r-govinda-llmite madhyhna-llvarane
adaa sarga sampto'bht | iti sadnanda-vidhyiny
adaa-sargrtha ||
titya khaa |
aparhna-ll |
navia sarga |
aparhnae ahna ee | r-rdh r-kiaca
smarmi | ddi | rdh prpta-geh nija-ramartha
kapta kito nnopahro yaodjapta-karprakelya-mitakelydiko yay t | vant gohgamana-samaye priyasya
mukha-padm-lokanena pra pramodo haro yasys t

pramodena p pra-pramodmb | kdia kia |


dhenu-vindair vayasyai ca saha vrajamanu vraje calita
vraja-gamana-mrge r-rdhy daranena tipta |
pitrdihir milita | mtibhir mia snndin mrjita ||1||
ambujsyo hari | sakhibis tasya kiasya sagt
samuditai prakitai manojai svai svai svabhvai
karaai sevyamna uccair mudamalabhata | kdiai
sakhibhi dala-ig-veu-vsu pravai | yadv dalaca
iaca dala-ige te asya sta-iti sa kia veu-vpravai sakibhi || akhilsvanantsu llasbhilo ye
tai ||2||
kocit bhaam lpastai | anulpo-muhurbh
pralpo'narthaka vaca | vipralpo-virodhokti salpo-bhaa
mitha | supralpa suvacanana vilpa parivedana |

anuocanokti | apalpastu nihsnavastai | pare grastai


lupta-vara-pada grasta tai | avispaai guptai
nirastai parbhavai nirasta tvritodita bhitai
kathnai | anye avajair anarthakai | avaja sydanartha |
vitathai | vitatha tvanita vaca pare sagatai | sagata
hidayagama | sunitai priyavkyai | anye ayogyakrya-kartra pratibham uplambhas tena sahitai
soplambhai | sotprsai | mank-smita-sahitai stutir
garbhair yatra tdiair nindanai | narma-yukta gha
gupta kvya yatra tai | praheldna-bhaai
samasydna-praai citra-kvyai | etai karaair
vayasy sakhyo hasanta santy valakeavau
hsaymsu ||3-6||
caurdhanamiva sakhi-vrajt sakhi-samht savyne
uttarya-vastre vadha-naivedya nihnuvn gopayanta
madhumagala rmo vabhe ||7||
he vao ! savyne ida ki | vaur ha dinapater
naivedya | rma ha kuta prpta | vaur yjebhya |
rma ime ke | vau akhil vrajajan | yat adya bhsvata
sryasya vra | rma-nu bho vao ! kimida muktv
daraya | vau nahi | yato bhavn luvdhas te sakhya
luvdh | rma tebhya sakhinbhya bibhajya dehi svaya
ca bhukva | me dits nsti vabhuk ca alam atiayena
nsti ||8||

rma | ete vald etan naivedya grahatum icchanti |


vau-bhavadvayasynaha triya na manye | aha
bhsuro brhmaas tatra var brahmacr | atastvamapi
svaakty tra na manuve ||9||
rmasyegitajste gop savinaya yathsyttathpuro'gre vau prati bhakya naivedyam aycanta |
sa vau tannaivedya nihnutya maunyabht ||10||
anyo gopas tasya vao pihata abhyetya
karbhym aki pidadhe | apare gop sanaivedya
savynam uttaryam apharan ||11||
sarve gops tannaivedya viluhya aduca luhana
kitv vabhuju asya vao | eka sakh pihe gatv
pact kaccha mocaymsa ||12||
ya puro vastra samakipat ta abhilakkitya
gaccyatas tasya vaorapare prvato'bhyetya ua
ithila cakru | kecit kea-vandhamamocayan | pare veu
yai ca gihtv palyanapar vabhvu ||13-14||
vau rudan uccair hasan ||15||
kaicit saha tasya vao laguena lagua nihatya
vitta lagulagui yuddha kaam abht | kias ta
vaumligya sakhn nyavrayat ||16||
sa kia asmai vaave vevdikamadpatyat | etat
savyna nirmudrika vkya sa vaturgopn ru
apannha ||17||
brahmamva-harat yyam apvan apavitr m na
spiata ||18||
yumka karma kathitu, eo'ha vraja ymi | iti
phutkitya druta gacchan sa vau rmea nivartita ||19||
asau vaus ta rmamha, kimha, asmin
brahmasvabhojandije ppe bhavn prayojaka kart |
pryacittamakurvat tvay saha aha na salapmi |
salpo bha mith ||20||
asau govinda prati-tarulata sacaran gacchan
gcrayan vindraya-sthiracarn nandayitv
svasylokechun vrajastha-jann aparyhne sasmaran tn
sukhayitum utkaito 'bht ||21||
dragat dhaval-re div tattannmn t g
sakalayitum netum utko harir va jagau ||22||

gav nmnyha padme haritydi | hihti gav


hvna-samaye adypi vrajasth uccrayanti ||23-24||
no'smn crayan pacdee sakhibhi saha kro
lasati vartate ititad naiciknm itham anena prakrea
prema-bhrnty aticre ati-tia-bhojane sannaivea
prathamam abhavat | idn tia-tateraticre satiptnmpi naicikn gav tad-veu-ndt tasya kiasya
drastitis tbhi gobhir avagat jt ||25||
dhaval gvas tasya vakre prva samyu |
kdio gva | udha stanas tasya bharea praayena ca
manthar atigrayn | hukro garbhe madhye yasya
cal cacal ssn gala-kambla yatra tdio galo galadeo
ys t | urddhe nana ravaa vladhir lagulaca
ys t | dantgre dakavala navna tia kavala
ys t ||26||
harer gagdy gadhyak dhenava | gag
itydyuccryhvne kite sagaena sahgatya netrair hare
saundarya pivantya iva ta kia parivavrire | evamagre
nsaygni jigrantya ivetydi ||27-28||
sa keava kayanais t g prayannha ||29||
he mtara yya yavasair ghsais tiais tipt stha
| yat vo vats kudhits tat-tasmd-vraja vrajata ||30||
tata ittha kia-kathannantara vayasy sakhya
yatnt kiata kia-snehtivihvalst g viyujya
kramt vraja-vartmam-mukhckru ||31||
nnvhed kitir dhvanica ys tathbht gha
kiki ca kahe ys tdiyo gva sva sva
ythnmagraya satyo ghobhimukhat yayu ||32||
naicikn nava-prasta-gav sairibh mahi
reyau vmadakiayo calantyau svargasthn gagyamunayo pravha-bhrnti dadhatu ||33||
dhenu-vindamanu dhenu-vindasya pact manda
yathsyt-tath ayanta gacchanta veugtmita
visijanta tyajanta prasrayanta | reun rita
bhita cal alak didyante yasya ta vkya ke jan
muda hara na samayu na prpu apitu sarve muda
prpu nu vitarke ||34||
tadvartma tanmrga na anmrga sakhibhir
maita na | asau sakh na ya sakh vilsasya vindavn

samhavn na | asau vilso'pi na yo vilsa narmas


parihsa-janako na | tannarmpi na yannarma aghavidvio
mude harya na ||35||
sa kia vitrai saha veun gya gya gtv
gtv yti | pratyaga vika vika prati yya yya
gatv gatv tihati sma | vika-mle sthya sthya
sthitv sthitv kelibhi a sukha pradatte | tat sukha
dya dya datv datv | sa kia prayti pragacchati ||
36||
upadevai sahitair munndra saha bhakti-namrair
brahma-rudrdi-devai stutydibhi pathi pathi mahita
pjito'sau kia svairakelau yathepsita-lly sakucan
smita-sakarua-dii san tuuve stuto'bht ||37||
yaod-kumra tv numa | kdia ? suhu hro
muktdi-ml yasya ta | gunmagra giha | kipsamhair apra artht samudra | virjan vihro yasya ta
| prakia-dne'tyudra atidtra | sad nirvikra |
khalamraa-vihrdi-satve'pi sad nirvikra parabrahmai
na viruddha | tvayvare brahmai noviruddhyate iti rbhgavatokt ||38||
ananta tv numa stama | nantyamha, nikuje
vasanta sthita | praka rsdi-lly abhednekasvarpa vrajanta prpnuvanta | yadv ananta praka
vrajanta gacchant | vasanta tu sakhyaca bhajanta |
sakhn suvaldn prayanta obhana-kunda-pupt
saha dant yasya ta | tatte sakn mukhe
diganta netrnta nudanta prerayanta hasanta |
tadvartma na yadvartma sakhibnhir maita na ityanena ca
prak nantyam yti ||39||
su obhan dhenavo yasya ta | subha suvkya |
subhitya sugamana sukitya kryaca yasya tat ||40||
vanntdvatt dinnte nite giha praynta | anta
prnta-svarpayoriti viva | nintavantyasadana bhavangramandira mityamara | samastt prkit-prkita-

sarvasmnmahnta reha | yath daame,asamorddhamamanyasiddhi mitydi | nitntam atiayena


vibhnta sarvorddha kktimanta | khala-re-naka |
rama-samhe'pyaka ||41||

he aghre ! he vakre he murre ! valrerindrisya


nikre nigrahe adridhre govardhana-dhrae sudhra |
purre ivasya nidnam dikraa | tharvaya puruasktau navama-praphake | tadaene mahviuriti
mahviuto brahma-viu-ivn janma | brahma-sahity |
kra yathe tydin ivasya kraa r-kia iti | apre
vihre prava | surrer asurasya udre vidre ati-vidrae
prava tva numa ||42||
gariha ati-ayena gurtara | gurutaratvam ha |
mahimn mahihama atimahat-svarpa | visri
dragmin pratih suyao yasya ta | asad vid
daviha dratara | sumeru-parvatt gariha paiha
atinipua ||43||
te caritra numa | kdia ? sutrtht pavitra |
khalaren lavitra chedaka | bhavvdher vahitra
praprpaka | sat hidi sucitram adbhuta citravat sad
sthita v | dvai hid vidra praatn vandhu-rpa |
prabhvair vicitra vividhkra ||44||
sull sijanta prakayanta | aho carya !
no'smka sudia subhgya | sdia satmita
bhavanta sad payama stama sanamma ca ||45||
nirjar dev tat-tasya kiasyghr praipatya tasya
kiasya kelau asmkamgre ya sakocas tasya bhayt
tirohit santa nabhogat ta kia lokayantas tasynu
pact yayu ||46||
vraja-patin sevito viur harau kie svasya datv
asurnnihanti | mh dev aya kias tn asurn hantti
matv ena kia stuvanti ||47||
ittha tn devn hasantaste sakhya ste devnm
kraceitair anukurvanta ||48||
sadanamgat s rdh kaa viramya hiditu
kiasya sya-ni-bhojanrtha bhakyi v ca
vidadhe ||49||
kadala kadal-vikas tasya kusuma phala | pakvaphalam iti vodhya | kadali-kadalau puna rambh-vike iti
| kusuma str-rajo-netra-rogayo phala-pupayo riti ca medin |
msakodo msa-cra | satsr uttama-nrikelas tasya
asyai | tath maricai saha sughanadugdhai |
saccaturjtena el-lavaga-jtphala-guatvagbhi saha

cvandrai karprai kito yo ghita-pakva padrtha sa iha


sthale khaapke patet ta priyea amita-kelkhya
vaaka s rdh vyadhd akarot ||50||
ua-dugdhe dadhna ptt chenkhy mik
tatsahitai smikai li-cres taula-cai | tath
dadhi marica arkar nrikelaasya | ardhaasyairiti phe
nrikelasya craasyai | rdraasyai riti-phe
komalaasyai jtphala-el-lavagmita-kadalkhyaphalai | agulclanena phenitai piamudgadvailai
sio yo ghite pakva samadhau dugdhapure praghe
ghanbhte sendau sakarpre iha prapatati ta suvaaka
karprakelykhya s rdh vyadht ||51||
tai prva-lokoktairkdidravyai si y granthivadvaikli | granthi-kiditi v pha | sa-pacmite
dugdha-dadhi-ghita-madhu-arkary patet tad pyuagranthi-plikkhy t s rdh vyadht ||52||
krasrea saha a kapras tauldaya ca tai |
kdiai ? sasitai arkar-sahitai supiai ca | rambhay
elayca | ghita-bhvanay ghita-sahitay pakvay v
ynagaguik bhavet t priye s rdh vidadhe ||53||
kadala-marica-dugdhai saha khaa-godhma-pakvas
tena prakaito'ya vaaka | kdia | bhrijtphalhyo
yo navavidhu karpra madhu ca tanmadhye vilsa stiti
vidhatte | asau sdhu-prvo vilsa sdhu-vilaskhyas tay
rdhay racita ||54||
upyann madhye yat sat pacaka r-rdhay
svavuddhy kita tadetat amita-kelydi pacaka praay
kia satia san sudh vinindan nandan
paramutkia yath syt-tath atti ||55||
teu pacasu madhye 'mita-kelydni tri vraje
prasidhni | antima-yugma anaga-guik-sdhu vilsa ca |
madhupane mdaka-dravya-pnnantara vidaavat
carvya-dravyavat niy rahobhakya madhu-jtiphalayor
mdakatay ||56||
lavagai-lkarpra-maricai saha sayutai
arkarmayai gag-jalkhyni pakre ||57||
tai lavagdibhis tai arkarcayai ca yutai
krasrais tath lgalr nrikelas tasya asyairanyni
laukni | tath lavagdi arkaryutai jya-

bhraairanyni laukni tath sarai sara-ppik ca s


rdh cakre | prva-lokasthennvaya ||58||
s rdh snt kastrydibhiranulipt | aruaruci sicayo
yasy s, vaddha-ve | sucitr gaadvaye stanadvaye ca
sucitra yasy s, sindurasya prenduvadbhle tilaka
yasy s | migamadasya bhramara-iuvaccivuke yasy
s | ml vidyate yasy s mlikn svjahast ll-kamalahast | uttasa kara-bh tadyut | vaddh nv adhovastrasya vandhana yasy s | kusuma-sahita cikura
kea veydirpa yasy s | yvo'laktakastena
ujjalacara ||59||
lalopari dvivibhaktasya keasya madhyadee
smantopari cratna c-ratnalagnaikadeasynyadea kara-paryanta || muktnyaratndinirmita bhaa lalikkhya te c-ratnalalike vibhrat suvalay ca vibhrat valaya
indranlamai-nirmita ctykhya | cakr-alkyuga
kara-bhaa | kcydn | padgul-bhani |
graiveyaka kaa-bhaa | padaka prasiddha |
agada kaphoiko pari-bhujayor bhaa | mudrik
hastgul-bhaa majra caraa-bhaa vibhrat
rdh vabhau ||60||
s rdh sakhbhi saha candra-lik sarvorddhagiha samruhya kia-vartmani hitanetr dattanetr
sat stit ||61||
r-kia-rpa-meghgama-kle gop-rp
ctaktati vytt prasarito'ki-rp cacuryay s
utkahitcst ||62||
vrajasth st candra-lik svrha-gop-samha
mukha-cndra-samhai candr l candralik iti
vyutpatty yathrthanmnya san ||63||
s yaod | sakh rohi ||64||
s yaod nandanasya nanda-bhrtu sadharmi
patn svalaghuytara | bhartur bhrti-patnn
paraspara ytritva | tath ca | bhrystu bhrti-vargasya
ytara syu paraspara mityamara | atul-nmn-mhya
pkya ||65||
aitutpannai kdibhis tadvyajanasya y
sampattirutpattis tay kiasya bhojana-prtyartha

vyagrbhy nanda-yaodbhy niyuktair mlikai kit


a-kdi viks tbhyo viknyaste mlik
bhrikaola kdyharaka-ptravieas teu prita tattad ityutpanna ka-mla-phaldi vrajavaryai upajarhruriti
caturtha-lokennvaya | nanu sad a ituttpannakdika katha bhavet-trha | nndehada-paitai sad
sarv-kdyutpdane nipuair vrajasthais tattadohadottha | phaldika yena prakrea jaldi-puraena
yat phaldika bhavati tajjyate vastuta a itava sad
t vik sevante | yath gautamya-tantre |
sarvartukusumopeta miti | sevita tubhi sarvairiti ca ||66-69||
anvay dsbhis tat-phaldikam arddha vibhajya ||70||
tair mlikairhitni nrikeldni e putrayo
syaklna-bhogya ||71||
yasya yat karma tasmin sve sve karmai dsdn |
ghrapke svasya ytarau rohi atule harer-mt
tvarayant muhur-vabhrma ||72||
tadanantara svasya yti-pramukhganbhirvit
yaod puradvra gatv stit ||73||
suta-sandarana-jta-tio nanda sryam
astcalagamanotsuka samkya gorevarpita-netra
veu-abdrpitakara sa tma-vindai saha gosadanam
pa ||74||
grah candra-srydayo yath utsarpat gorajo-jla
yasmin tadvlasya godhl-rpa-ubha-samaye jtasya
vlasya prekaotsuk santa uccasthne sthit bhavanti
| tath vrajalok utsarpat udgacchat gorajas jla samha
eva vlas tasya kimb utsarpato gorajo-jlddhetor vln
prekotsuk pra samagra yadkaa tatrousuk
santu uccasthnastit san ||75||
hari pupai sakhn maayanta | gir
sakhnnandayantas te muda janayanto vrajntikavana
yayau || gai-maijijaninandibho'nta ||76||
tara vrajntikavane sphre ati-vistre sarasi sarovartre
harir g mural-nisvanai stambhayan ptho jala pyayitv
ythn ythn pithagaracayat | nnragair nnvarair
maibhi svasya hidi y mlsti tay mlaysau kia
nnvarn svn dhenu-ythn agaayadapi ||77||

svasya sakhnca sakhy-prtau saty mudito


bhavati | gav sakhyy nyne sati sa kia veusaketandai svagadviyutst gs tattannmn hya
ghra tat-tad-ythe ghaayan prpayan tn ythn
vrajya clayan svaya calati ||78||
dhenn khura-reubhi pari sarvata pijaritni
vyptnyagdni yasya sa | niryogapo gav dohane
chandana-rajju | muraldala yai igaca vartante
yasya sa | lole arue ativipule yate pakmale sthulapakma-yukte aki yasya sa | vany vana-samhas
tatranena bhramaena y ramajany knti obh
saivmritasytivary tay sasikta sarvajann netrarpa-cakora-samho yena sa | va kalair madhuradhanibhirhit ki vighuit ca yuvatn re yena
sa | sa kia sakhibhi saha ghoamaviat ||79-80||
krau kia-sambandhin oci knti saiva
jaladhara-ml meghaml vrajabhuvi udgacchant udaya
prpnuvant reje | vivak-ptai sarvapatanalair vadvhna-rpmita-madhursrair madhura-dhr-samptais
t vraja-bhm sasicayant svasya kiasya viraharpadva dvgni ucchinatt tyucchetr nakatr ||81||
ri-kigamana-rparja sakhicamn sakhirpasenn igdikolhala rtv drt godl-rpadvaja-samttn vkya virahkhyo dasyu-rja udvijan
udvega prpnuvan bhty cintdisennvita san
kadapayta palyita ||82||
kiasygamkhye varkle abhyudayati sati tiatiayayut vraja-janactaka-re abhyupet nikaamgat
| prvi-sdharmyamha | vagnmitasya mocana
var yatra tasmin | dhl-samho meghaml yatra tasmin
| gav hamb-abda stanita megha-garjita tena yukte |
stanita garjita meghanirghoe ityamara ||83||
nanda bhrtibhi gopai yaod ytibhir nandasya
bhrti-patni saha tanayau pariasvaje ||84||
rohi rasavat pkal tyaktv atulay
sahbhyetya sutvligynananda | tasy rasavaty
avekae ds saraka | atul nandasya bhrti-patn ||
85||

vrasth candra-vadan sadant sadant pratisadant | yayu | kdiya | suikharavat supakva-dimavjbhamikyavat radan dant ys t | lathitni
chadanni vrastri ys t | apagatni kadanni
dukhni ys t ||86||
vata hare kie citrabhnau carya-srye udayati
sati vraje vasatir ye te jann netrotpale
phullatbht | smita-rpa-kumudasya viko'bht | agarp
induknamaauy svinnat gharmo'bht | jvana
virahgnitapta pra jalaca talamabhdityadbhuta |
syodaye e vaipartya bhavet ||87||
atrpi candrodaye mukha-padma pullamst | arati
p viutir viyoga cint ca ghukapl pecaka-re s
viln st | tanurpa-kokn cakravkn sahati
samha pra-rpakokai cakravkai saha
milaityadbhta | candrodraye e vaipartyadarant ||
88||
vrajgann netrliml lajj-rpa-pratikulavty
vyu-samha vilaghya samucchalatkntirpa-madhuni
luvdh kia-mukhapadme papta ||89||
harer netrdidvay latmadhyasthni gop-vaktri
phullmbujni matv hr-vtyay vabhramit puna puna
bhramitpi kntinaranda-luvdh iha gop-vaktra-padmepapta ||90||
gopiklya r-harer vadanakamala dara div
div | tasya harer vapya sagivyu spara spara
hares tanuparimala ghya ghrya | tasydhara-madhun
saha sphtavaninda svada svda | svni
pacendriyi pupuu | vandsvdena madhun
rasanendriya | dvanin karendriya ||91||
sa kia rdhik-kaka-vena saspia marm
san yath vykulo'bhavat | tathnyanyik-re-kakavair nkulo'bhavat | sabhinna-sarvvayav'ptyanena |
atra marma-spara-kathanena r-rdhikpremderdhikya vodhyamevamagre'pi ||92||
sa rdhik-smita-loasekt yad-vat
sunirvitimnandamavpa | tadvannirvitimanya-gopn
smita-pravha-samha-snndapi na prpa ||93||

gokulevara kia gokulai kntisamhai gokulastr gokula netra-samha haran gav kulai hih
yamun-klindtydivkyn kulai gokula dhenu-vinda
gokula goha gokulair valvardai saha ninye | gaur
nditye valr vade kiraa-kratubhedayo | strtu sydii bhraty
bhmau tu surabhvapi | ni-striyo svarga-vajrmbu-ramidigvalomasu ||94||

bhavika-valita kemayuta | knant saprpta |


prn | drato dradee gata nidhi tato
hastaprptamivgre ta kiamsdya prpya pitarau ta
cumbantau | ta hridi nidadhatau | tadsya lokayantau |
tacchirasi sajighrantau vchitni prpatu ||95||
pitarau sno sarvahakn mayura-puccha-sahitn
alakn godhlibhirdhumrn dbhumra-varn vasancalena
vitustayantau nidrlkurvantau | sunoragni pit arujalasravair mt'ru-jala-stana-dugdhasravai
praklayantau nanandatu ||96||
tta pit taddilokai vakaripo prtaklavadadhunpi milanayast pratastana prtaklabhava
milana tat-tasya kiasya viraha-janyaklamo dukha
uttarakle vanagamane yatra tat | syantana milana
sayuti sayogas tajjanya sammado hara ri-kiallana-bhojandijanya uttare uttarakle yasya tat ||97||
aumn sryo yath gojla kiraa-samha
sakalayytcale praviati | tath keava gole gojla
gav samha sakalayya svaraveata valaymsa
praveaymsa ||98||
asau kia dhen nava-prasut g | vaskayan
cira-prast | akit-karistu vatsa syd-vatsa-vatsatarau samau
str-ligatvd p | giiralaukik gau syt | pareuk
vahu-prast sravadgarbhtu sandhin | upasary tumat
prahauh vlagarvbhi | pithak pithak pugavabhedn
vin itydi | yugya yugdn vohra |
prsagyaka sakaavora tn yathsthna niveya
tarakn pyaymsa | sadyojtastu taraka ||99-100||
tat-tasya kiasya llanyotsukbhy pitibhym
arthito'pi kio giha gantu yad naicchat tad ta
kia janako nanda ha ||101||

he vatsu ! vv rntau giha yta | snndair


mtr llitau gata-ramau godohanya punaryta ||102103||
vau kia-vhu gihtv karnnha vaya
kuttibhy vdhit pna-bhojanair no'smka prn
vaka ||104||
valmbay rohiy mreito dvistrirukta | vrajandrea
kita grahym tkaro'tiayo yatra sa | jirmby
yaoday-kikara sahtraja kia ||105||
sakhn mtara sarvn kia-sakhn svagiha
nayant vrajevar mrge saprrthya svasvtmaja
nijlaya ninyu | kdi api | tasmt vraevary
gihnnetuma asamarth api | aho iti vimaye tmaja
kdia hares tyge'nvaram api ||106||
savao rme harau gihe nte | atulay saha
valasymb mt rehi rasavat yayau ||107||
kiasya avakalandavalokant amita-virahatp |
vihita kita tat-tasya kisynu pact yna gamana
ybhis t vraja-madhya-paryanta pravi pact
prahri |tadanantara kia-darana-vicchedrty
savigna-citt rdhdy nija-nija-giha samyu ||108||
aputr sutasya lavadhi | adhanin akasmt
kanaka-vie kanaka-lavdhi | dvgni-veita-vanasamhasthitn akasmnnaha-vier lavdhir yath
mahnanda-janan | tath ghoasthn hare sagati
prpti paramnanda-janan abht | iya mlpam |
mlopam yadekasyopamna vahu diyate | iti lakat ||
109||
iti r-govinda-llmitasyparhna-llyutonaviati
sargasya kpbht ||
atha via sarga |
syakle t rdh taca vrajendu kia smarmi |
kdi t ? svasya sakhy kraabhtay nijaramaasya
kite preitamanekabhojya yay t | sakhbhirnta
asya kiasya eo bhojanaeas tasyanena
bhojanena mudita hrit yasys t | kdia ta ?

snnamitydi | nirvyh samptkita usrler


goreydoho dohana yena ta | svagihe
punarbhuktavanta ||1||
sadanamgat vrajevar-stau snnavedik gatau
vidhya tat-tayor nievane dsnniyujya dhanimha ||2||
he putri dhanihake ! t rdh prrtya tay rdhay
kitni vaake saha laukni adhun tvamnaya |
yadadant ye lakn bhojant me sutau cirajvinau
syt ||3||
s dhanih ete laukn svaya
prasthpanotsukmet rdh lauknyaycata ||4||
vinday prahit mlat sakh saketa-kuja ||5||
rdh-bhakyi pithak pithak kitv vastrvitamukha-navyamitptreu dhitni tni drusapue dhya
dhitv tadru-sapua ukla-vastrvita kitv kasturnmny tulasyca nyasya asy tulasy tmbula-vik
ca nyasya | tat sakala vaaka-lauka-tmbla | jta
saket-kuja yay tasyai dhanihyai samarpayat ||6-8||
s dhanih tbhy katr-tulasbhy saha tatvaakdikamnya yaodyai | s yaod tbhir
dhanihdibhi saha tni vaakdni ||9||
te rdh-kitn svagiha-saskitn
sadupyann kiyat-ptreu vidhya kitv nryaya
arpayitu dau vaubhya dadau ||10||
aga-praklandibhir dsai sevit kidy
bhoktumsane pravi vabhvuriti paralokennvaya |
udgamanya paridheyamuttaryaca vastra-yugma
accha svaccha navya-vastra tasya samarpaai ||11-12||
mt tebhya kidibhya kramddau nrikelni |
athgratha prvokt rasl taddi pnakni | vividhni
mrdi-phalni | pya-granthi-prabhitn laukni
ghita-saskitnndikni ca dadau ||13-14||
te kidaya ||15-16||
dhanih kia-bhuktaea tatsarva svasakhy
gua-mlay rdhikyai preaymsa ||17||
li-vinda-sahit | s rdh tat-kiabhuktaeamsdya candra-lik sarvopari gihamrh
kia payant mumude ||18||

kia sakhi-kulai saha kvaciddine grmakle pathi


goha pravea na kitv janan yaod prrtha he
mtaradya snnrtha yamun sarovara v ysyma | iti
prarthan kitv yamun saro v sa samyak jala-krdiprvarka sntu sarati gacchati | tad dsya yaodrpita
vividhabhakyi snnybharaa-vasandni gihtv
mudit santo yayu ||19||
tatra yamundau snt suve | te kidaya
bhojana-pnena gata-ramstena path godohanya
gavlaya punarynti ||20||
tad sakhcayai saha rdhpi snnacchalt yamundau
gatv | anusrotasi kiga-sagavrii ri-kio yatra
snti taj-jala yatra yti tatra sntv | asau rdh kundavalldvr raha ri-kiya bhakyyarpayati | tay
kundavaly dvr prpta-tat-kia-bhuktea bhuktv ta
kia payant giha yti ||21-22||
bhigra jala-ptra taddipau haste ye te
ds | niryogapo godohandau rajju-viea
vetrdidhrias te dss ta kia ||23||
sa hari tta dhen ca sakhigaaca payan
paricraka-gaa an vats ca div mumude iti
aha-lokathennvaya | tta kdia ? khavpari
sannivia agre dhitneka-dugdhaghan re yasya
ta | tat-tat-kitau krye gopn ds ca samdianta |
evameva kurvati kathayanta | kad kia gamiyatti
svasya kiasydhvani datt diir yena ta ||24||
dhen kdi ? tiitaruvato vatsakn
hambrvairhvayant | rdhkite karsye ybhis t |
svasya kiasya pathi nihitni
svnyavalokanyotkahitni netri ybhis t |
dhobhrea stanastha-dugdhabhrea sthagita gamana
ys t | dha dugdha-prn ravant | katicit dhenr
dugdh kita-dohan | katicit dohy pacd-dohany
apar duhyamn vartamnadohan ||25||
goduh gaa cpi payan mumude | kdia ? hih
prvay tat-tadhenorabidhay t dhenr-muhurhvayanta |
tat-tanmtur vatsak ca punarbidhay hvayanta | gav
paya doha dugdhv dugdhv ghali prayanta |
svakapathi vinyastka ||26||

parikar gaa kdia | payobhravaha |


svadaranotsuka | dugdhai prn kumbhn giha
nayanta | nyn kumbn vrajapate purastdagre
gihdnayanta ||27||
aavarn kdin | vsitn gav sagataye
sagrtha paraspara prayudhyato dhvata ca aavarn
tn div mumude | kdin tn | igai khurai
dhar pithv drayata | gambratrairucca-svanair
nditamambara yairstn ||28||
vatsatarn kdin | mastakena mastaka prahritya
vitta kr-yudha vidadhata ||29||
asau kia tta vijpya uktv dohya dughadohanrtha gata kio'bhita caturdiku mud harea
milits t g ca hasta-mrjandibhi sntvanai
santvaymsa ||30||
vats udara pra nipya uccairatiayena tipti gat
gopa-ga ca yathepsita dugdhv nivitt vabhvu |
tathpi gavmdha paya prtihnat nvpa na prpa |
aho carya ||32||
tata ki vitta | kiamukha-padme'rpitni netri
cetsica ybhis ts gav svaya
saravadaudhasapaya gopstandhodhita-kumbasamhai sabhitya gihtv vrajeitu purato ninyu ||
33||
valnvito hari gopair nija-mti-llitn vatsagan
vatslaya praveya | t g yathsthna niveya
vrajdhipasyntikam agamat ||34||
sa vrajasya rj nando bhrikair dugdhni giha
prasthpya gavlayardvu kikarn gorakrtha nuyujya
sutbhy suhid sacayai ca sama tmamandiram
avrajat ||35||
klitghrayaste nanddaya lagrma-ily
pjaka-bra-vlakenakita vio sndhya sandhykle
kartavyamrtrika dadiu ||36||
sadasyeu sabhyeu upavieu satsu vrajkeay
prahitni yni nn-vidhni srpikni ghita-pakvni |
aikavi ikuvikra-arkardi-tat-kitni phalni ca | sraggandhavikdni rampater vior naivedyni tni vrajeas

tebhya sadasyebhyo vyabhajat vibhga kitv dadau ||3738||


suhrillok kaa vypya ia-goh
kathopakathana kitv sva-sva-giha gat ||39||
ea rj nanda subhadrdn bhrti-putrn kiena
sagdhaye sagdhi saha-bhojana tadartha sad
nimantrayati | sahajn sahodarnupananddn kvacit kvpi
divase nimantrayati ||80||
tad-dine tnupananddn sa nimantrya te bhojanasmagr-sidhyartha vaudvr sva-gihevar samdiat
||81||
tatas tacchravanantara vrajevar tug
tannmn pvar kuvalca svasya yti sva-svmina
bhrti-patn | tat-tat tasysy sn kunda-valydaya
putra-vadhva putr kanys taddi-sayut hvayat ||42||
rjy yaoday vaunhta atra praklitapd te
bhrtara vrajea madhe kitn bhojanyopaviviu ||43||
upaveana-paripimha | asya nandasya dakie
agrajau jyeha-bhrtarau | vma-e'nujau kanihabhrtarau | purasthitau putrau rma-kiau harer vme
subhadrdy kia-pitivya-putr | valadevasya dakie
vaavo-brhmaa-vlak ||44||
jann ntau vij | tug nandasya sarvajyehabhrtu patn rohi-sahit yaoday pariveanya vijpit
kramt bhojya vau-sva-svmidevar-putrdibhya
parivivea ||45||
s tug te vau-dhavdn puro'gre
sandnikopari sthlydhraptropari viadodanai
sacchukla-talnnairbhit pr sthlr nidadhesma |
kdiairodanaistpkitai sajjkitai satsaurabhairitydi
vividha temanasya vyajanasya ptrair yuktai ||46||
teu r-nanddiu jemats bhujneu | ei
prathama-datta vastubhinnni | bhrividhni nn-prakri
rasayuktni temanni vyajanni sayvdn sayvo
dugdha-pakva godhma-cra | pyasa paramnna |
va itykhyn | sadvaakn | appn pakn
sambhjanntra-dhits tath miduroik ca stu sarohi
tug s yaod rohi tug dvr v pariveayati ||47||

yasya janasya yad-yad-vastu priya vrajevary igitena


rohi jtv tat-tasmai muhur dadau ||48||
dugha ghana ghanbhta | ikhar dadhiarkar-sugandha-dravydimilandin bhavati | mathita
kicit pakva-dugdha-mathant phena ri-govindadevlaye
bhavet | raslmiti svayamevdau kathita | sat avamapi
pur likhita | sandhita crkhya pakvmrasya sadrasa
||49||
snehena dravaccetasa | vpea netra-jalena
klinnatanor mtitater gairgrahaatai | svminmagre
sphua-kathansmartyt | tath-bhtapititate
sphuairgrahaatai | kdiai grahaatai | yad-yadyadt-ta tat-sarva bhojayit samutsukbhir
manovgadigbhi prakkitai kidaya prerit
satipt api te kidayo muhur vubhujire | mud cnta
nyayu | anantamuda haraca te prpu ||50||
prtar bhojant dvaya vyastamabht tayoreka vaor
madhumagalasya narmai pari-hasate gmbhrya | anyat
mturgrahe ghat | rnanddnmagre
dvayorevnaucityt ||51||
yadapi kidn lapite bhite'nyonyahsakriydau ca asvcchandya tath mtur llane
csvcchandyamaane bhojana-samaye 'bhavat | tadapi
prtarbhkte prtar bhojant ttamukhyai rnanddibhi sagdhita saha-bhojant te kidn
atadh saukhya tasy mtu ca tadavakalanttadavalokant saha-bhojana-darant koidh
saukhyamst ||52||
vrajavidho kia-candrasya smita-sampad |
vkymita-vindubhi | saurabhya-mira-dhpai | tlapatravinta-kitapavanai | saha-bhojanmitbhiiktamadhurai | bhojyai odandibhi | te pitrdaya pacendiytiptij muda lobhire ||53||
te upananddayo bhuktv ptv camya
palyakikreau virnt | dsa-saghai | sattmblair
vjandyai ca sevit vabhvu | pit r-nanda
svairvargai | saha vedy snu r-kia aliky
palyake virnto dsai sat-tmla-vjanai sevito'bht |

yad-v te upananddaya paryaka-rey sevandibhirde


virnt pact vedy pit atliky snurgata ||54||
alik-rpodaya-parvatt prasimar nirgat
kia-mukha-cndra-jyotsn licayai saha var rdh
vaabhy candraly jldhvani gavka-dvre datte
nayane yay s apya-nya vighnarahita yath syttath sakhydnmagre kia-sannidau ca yatheadarane lajj-vighnakar pya pya ptv ptv
nijadikcakryau apuyat | atra prcna-sadvkya
pramayati | sadbhgyabhj spih sarvatra sarvad
phalavat syt ||55||
sa kias tasy rdhy mukhvjasya suam obh
saiva makaranda-dhr t rt dratogavkamukhnmilit pivan tiitau nija-netra-bhigau pupoa |
mahat jann phalptau heturutkahit utkahaiva ||
56||
r-kia-bhojyamdygat sahlik tulas
bhojayitu krtgrah vraje dhanihay abhi |
dhanih vraje kimha | seya tulas rdh vindau
bhojya ntti jalamapi na pivati ||57||
s vraje t sneharti rutv prtha satemana
vyajana-sahitamanna sakh-vindasahitardhrthambhy sa-sakh-kastr-tulasbhy
prasthpaya ||58||
s dhanih hari-bhuktaea valmbay rohiy
dattamannaca tatasampue vistita-sampue nidhya
dadau ||59||
vraje ds-dsagopndau bhajayitv putravadhkanybhi saha ytibhirupananddi-patnbh sagdhi
sahabhojanamcarat ||60||
dhanih suvalya kelikuja raha eknte khyat
vik ca dadau ||61||
sa asau tulas ||62||
rpa-majar tadanna tulasy sakt tulasy sahete
v bhojana-giha ntv ||63||
me suta ayitu gol gata | snu rdh ||64||
s vikhha | s rdh vana-parikramt rnt supt
sat gihe ste | satemana vyajana-sahitamanna | s
jail ||65

s cikh tadanna bhojanlaye ntv | tasyai


rdhyai ||66||
samutk rdh sudh marlva | priya-bhukta-ea |
bhoktu bhigrdi-yuty vedymupavivea ||67||
asavye dakie | savye vme | yathyogya sthna ||
68||
mohin yath devatbhyo 'mita parivivea | atra
amitadne dintastu asura-vacanamivtra
vavrdivacana vodhya ||69||
mita alpamapyanna vanane'kayamst | atra
kraamha praayijanena visia datta | kiabhuktaea | tat-tasya kiasydharadhumiamitydi
tatkarea kia-karea spia ||70||
rdhikdya marlydibhyo'pi kivaianna
prya adhika jhiu | marlyo hasya ramaasya
bhoktvaia sanmila prya | cakorya
aindavamamita prya yath hriyanti ||71||
kia-tmbla-carvitmsvdayantyas t dsbhi
sevit palyakeu viaramu virma cakru ||72||
tat-tayo rdh-kiayo ts v ennena saha
ea-vyajana vindyai ||73||
te tulas-rpa-majryau | any vayasy dsik api
bhojayitv sve rdhik tasy enna ||74||
tatra ia-vyajandn paraspara-pariveane tayos
tulas-rpamajaryor bhojandau vyatidne parasparadne
kalaha kaamst svasya priya-janairia-vastu-bhojant
yath sukhdhikya tath svasya bhojant na bhavet ata
kali kalaha abht ||75-76||
gokulendo sdhusyantan sayakla-kit v
viadall saiva kaumud jyotsn s jayati | jyotsndharmamha | vraja-vasatijann hinmanas tadevmitarucitatna candrakntamais tasya drvi hyara-sindhu
nayana-kuvalaya-reclam atiayenotphullayant ||77||
r-govinda-llmitakvyasya syakelimaya-viatisarga k saprst ||
ekaviati sarga |

t rdh kiaca smarmi pradoe | kdi


rdh sliga asitani kia-pakya-ni sita-ni
ukla-pakya-ni tadyogya-kia-ukla-varavastrdibhir veo yasys t | kia kdia sabhy
gopai saha vihita kita guin kallokana yena ta |
mtr sneha-yutay sabhy nya sayita | atha
nibhita yath syt-tath prpta-kuja ||1||
hare pit nanda vrajeit vrajevara jyehakaniha-bhrtibhiryuta suhumud samudre sapluta
samagna vahi sabhmyayau | sahkhila-vraja-praj |
akhilagui-vrajs ta nandamgaman | kdia samidhay
vidhay harer vilokanay sitay vaddhay | dad-v
sita ukla udha ayo ye te ||12||
re-mukhy tailikatmbulikdayo lok tai saha
vipragopa-vinda sage ye te sva-svavidyay
aghavairia kiasya toae'tirago vidyate ye te
sve gtdau nandina nanda-yukt | st paurik
prokt mgadh-vaa-asina | vandinas tvatvamala-praj
prastva-sadioktaya ityamara | nityakartra cayayu ||3||

prvokt goparj-milit iti phe samyan milit


ityartha | goparj milits tena yath-yatha yath-yogya
sagaurava yath syt praayena saynukampita yath
syt-tath | sammnit mudnvit api kiadaranrthamukahitni netra-cetsi ye te sthit ||4||
asau suta kia ete | lok kia-daranya
sati | ittha gopa-patau nande cintayati sati
akasmditydi ||5||
ghoa-nivsin svntmbudhi saphullayan netracakordika saphullayan harndu sabh-rpodaya-parvate
udito'bht ||6||
viprn gurn vandanai samdn sasmitekaai |
plydn sadayvalokanai sambhya sagibhi saha sa
kia ||7||
sagatn jann vedadhvndibhir ghoa bhrapall r-nandasya grma ghoa iti svasya nmno nirukti
tarmaayena kie vyatanuta | vuruda kavaya prhur
guotkardi-varanamiti naka-candrik ||8||
vrajenraerita japta katt agravart vetradhr
dta lokn ucca kitv karasya clanai kolhalt mukha-

abdajn nivryaitl lokn yath-yogyasthna nyaveayat


||9||
teu janepaviteu kal nydist vidanti
jnantti kalvido vicaka nipagitena sva-svakal
kramaa darayanta sabhyajann ||10||
kal prha | chlikya sthly sthitv
nityabhedameke sama-darayanniti parenvaya | lsya
str nitya | tava punitya |nisiha-rmayo
caritasya ca rpakamabhinayaa | nisiha-rmayorpaka
rpadhraa caritasybhinaya sadiaceitam
adarayan ||11||
vaana vaopari kit naana-rpavidya |
strasya ndi-dvr pravea-nirgamdik |
nnendraajlni nndeastha-dravydernyan vikaphalde sadyotpdandni ||12||
itare paurik purokta-kath | prvavaajtn caritrnuvaranam ||13||
caturvidhn tatamnadha uira ghaname
vdyn bhedn | tata vdika vdyamnadha murajdika
vaydikantu uira ksyatldikaghana mityamara |
vurdval-laka yath viruda kavaya prhur
guotkardi-varanam ||14||
tebhyo nartakdibhyo vastra-dhandni vrajedayo
dadu | te nartakdayas tni vatrdni cratay svcakrur
na tu tiay | tara hetumha kieka-pramnas ||
15||
sabhyn netra-rpa-cakor tati samha kiamukhendo smitajjotsn bhia nipya svrumid
vamantyapyaho adbhuta atiptirbhk sat pivati | tatrahetumha | premno gati sudurgam | te nartakdaya
aru-pulakdiyukt kia-mukha-darane tripti na
yayuriti bhva ||16||
yaoday prahita prasthpito-raktakanm sa
kiadsa sabhmetya vrajevara namannha | he
vrajvana utkaman utkaitvrajevar ryuta
bhartidraka kumra kia didikate | kumro
bhartidraka ityamara ||17||
vrajendea kita grahasyotkaro'tiaya yasya sa
kia sabhyn nijvalokasya viyogenbhvena ktarn |

rdrea komalena smitena sahitair vkamitai sacan


nijamti-giha prapede ||18||
madhumaala-mitra-vindai sahgatau tau sutau mt
sumrjita-vedy niveya a karpra arkar ca tatsahita adua ghana pktiayena sndra dugdha
stanya dugdhenrubhi ca snigdhamrdra sicaya vastra
yasys tath sat tau alam atiayenpyayat ||19||
nija-giha mitragae gate sati janan nije nije ayygihe vaa vala kiaca pithagaayat ||20||
te svacchanda-nidrrtha tat-tadna sevane
sayujya s nijlaya ||21||
ynt s dsnavadat he vats vana-viharaai
rntibhgasu me vatsa pratya 'uaklamabhivypya
nibhita yath svapiti tadbhavadbhir vidheya | kdiai |
atrytn vaktumicchn jann vrayadbir vahisthitai ||22||
r-rdhikpi akalendo | bhitta akala-khae v
ityamarakot | aaklasya pra-candrasya karea
kiraenojjaly rtrau kia-prptau samutsuk klbhisraracan cakra ||23||
racanm ha | hasavat ukla-varamauka vastra
yasy s | a karpras tadayukta-candanena lipta
arra yasy s | mkite abdarahitkite sunpura
kigi kudra-ghaik ca te yasy | sva-sdibhis
tulyavebhi sakhryut nikuja yayau ||24||
tmasymandhakrasya varasmyt nirvdh
vdhrahit priya ||25||
s rdh vik chy yatra tatra | yadv
chyvhulya iti strea vik vhulycchyy
napusakatva vika-cchyymityarthe vikacchye pati
pathtyekasmin pati pratipdane tu patho
vhulyamityartha | tatra svagamya svagamana
vacayant sat va-vakhyasya viapino vikasya
khay sthna saketa-sthna lakayant akayant
paricayant jnant payant v | kimb | sakhrjpayant
darayant v | laka darankayo lakayantti curdi
preraamb | vraja-vanabhuv niga yath syt-tath
yantrkre svye hidaya-kamale nyasya dhitv uhyamn
prpyamn sat li-sahit rdh yamuntra prpa |
kiy yamuny sampa tatsthna prpa | vraja-

bhuvo'dbhut aktiriya r-kia-tatparikar yad


yatra gantamicch bhavet tadaiva tatra sthale tn prpayati
| yath khdinirmita-yantra yantroparisthn jann
kenaiva dradea nayati tathetyartha ||26||
yamuny nirjhara jnu-parimita jala yatra ta
bhrtv dvpamivcarita dvpyamna saket-kita
kiy yamunys taa yayau ||27||
e r-rdh daa-atadalarjvatulya sahasradalakamala-sadia r-govindasthalkhya taa
rutinetrahrti catvriat-lokasthastha dadara |
kdia taa | kiasya r-rdhy ca yoga sayogo
yatra tathbhta pha yogaphkhya |
vindvanasyottamga mastakarpa abhitacaturdiku
kramanata | kramanatau dintamha kurmapihastalatulya | kamala-sadia yadukta tadevha |
kuja-reaya eva dalni dala-tulystairhya yukta |
maimaya-giha satkariktulya yatra tat | svara-varakadal-reyeva kijalk keari kearatuly yatra tat ||
28||
udcymuttarasy dii vahanty yamunay prvapacimabhgadvaye niryadbhy nirgacchadbhy nirjhararpavhubhymabhita kro-kitamiva ||29||
puna kdia | yat-taa latrjibhir virjitni agni
ye tai ldibhir bhruhair vikair vyptamiti pacamalokennvaya | lai tlai tamlai caladalairvatthai
vakulai raslai nrikelairmrai kuddlai kovidrai |
kovidre camarika kuddlo yugapatrak ityamara | sa-priylai
priylasahitair dadhi-phalai kapitthai saralai ca rphalair
vilvai ulkhalair guggulubhi | uddlair vahudrakai
kandarlair gandha-pippalbhi lakucai saha tilakai
jambhalair jambrai | ptalairsanai | plakair vaai |
tulair brahmadrubhi | palai avalubhi gua-phalai
plubhi glavair lodhai glava ravolodhra iti
granthilai karrai | karavre karre tu krakaraginthilvubh
vityamara ||30||
golhai | golho jhalogha palir
mokamuskakau | kaakiphalai panasai | madhuhlai
madhulakai kitamlai drukilimair devadrubhi |
phaldhyakairjdanai | halipriyai kadambai ||31||

vajulairaokai | vakulo vajulo'ke ityamara | kolair


vadarai | vajulair vakulai | vajulai kari-pippyalykhyai |
drumotpalai karparlai | kulakair devavallabhai kesarai
||32||
prijtairapi mandrai api | santnakai santnai ca |
mandra prijtaka | santna kalpa-vika aityamara ||
candai hari-candanai | pusi v haricandana
mityamara | itarairuktebhyo bhinnair bhuruhai ca etai
sarvai | kdiai majulair manoharai | puna kalpadrumair vchitn var dne kalpaai samarthai | yatv | kalpadrumair deva-vikairarthd aprkitai
vchitadna-kalpai prin vchitn rkidnmapi llopayogin vchitn vastnca dne
kalpai samarthyai aprijtai apavarjitamarijta prin
kma-krodhdikut-pipsdi-atru-samho yebhya sakt
| kimv | varjitamarijta jar-maradientai sadaiva
nava-navyamnairityartha | mahvadnyai | vadnyo
dtimahato rityamara | ato rkyadrai rakasya
bhvorka dukha tasya dro vidraa yebhyastai !
kimv | rkya drayantti rkyadrstai karmayan
sammadatnakai sarve harvistrakai anye hara
vistrakatva ki vaktavya | avat sad puna punar v
hare sarve dukha-haraalasya paramasukhapradasya r-kiasya cittaarra-candanai cittaarraho candanavadhldakai ||33-34||
tat yogapha puna kdia tadha rtydi
dvbhy | r-yukt vsant mdhavlat | saptal
vanamallik | svara-yth | jt yth mallik |
mudgardyai | viukrnt aparjit | kial guj |
cicguje tu kiale tyamara | bhru ataml vimv
vimba-phalalat | kvacit kvacit | drk bhujagavalln
tmbula-vallnca-valajai ketraicmbita | valaje ketraprdvre valaj valgu-daran iti nnrtha | valaja gopure ketre
asya sagarayorapi | valaj varaoy miti medin ||35-36||
yatra phe t sarv vallya kalpa-vallya sarve
vik kalpa-vik | kia-gopyorabha-prti-viaye
samarth kintu jty y lat ye vik t lat te
vik tdistadkr ||37||

iha pthe lat | strjtayo'pi strbhyo'pi vilak


ityha, vailakaya yath pupavatya vikasita-kusum api
puna amliny | sadiarajasa samyak dini
rajsi dhlaya parg ys t api puna sukumrya
sundara-komala-patra-khdiyut saprasav saphal api
puna mugdh sundarya santtyhya | pupaphalnm
ekaklodayt ahao caryamiti | asminnarthe api abdn
samuccayrtha | strjtita strtvropetu garhrth |
yath pupavatyo'pyamlinya | sadiarajaso'pi suhu
kumryo vlik | saprasav prasta-putr api mugdh
aigravida etat sarvamaho caryam ||38||
yatrnia sad kia-sagt gopya ymalat
yma-varat gat | ymalatcchalt stvdh
sthvarat prpt santi ||39||
sahacarya sakhyo dsyaca rdhea kias tasya
rdheayordhkiayorv darannandt stvdh satha
sthvarat prpt mrtibhedai kaakit pulakena
kaakyut gulmalatkyatay sthit ||40||
kia-sevane luvdh r-bhllaktaya bhripuyai kramea jt dhatr ri-tulas svarpenddh
skt sthvarat lavdh satya tat-kia-sevana
kurvantya satyo yatra nitya vasanti ||41||
brhm svitr haimavat prvat catra sova-vall
haritakyormiea sthvarat gate | brhmtu matsyk
vayasth soma-vallarti | hartak gaimavatti cmara ||
42||
atra jale padminya kamalinya sthale padminy
kariya | tad-vaj-jalecara-sthiratay rjvaplaya |
sthiratay rjva-playa padma-reaya | et kiy
nandad harad | kiay yamuny nandad
samiddhid v bhnti | u nadi samiddhau ||43||
yatra divase sthir phull ca sati rajan bhti | atra
divase rajan rtris tasy sthitir virodha rajan
latviea sthir iti virodhbhvd-virodhbhs lakra |
jan jatk rajan tyamara jyotsn candrakaynviteti candrakiraa-yukt rtri s dine'pi kia-pake'pi sthsnu t
gat iti virodha | jyotsnlat iti virodhbhvt
virodhbhsa | jyosn paolik jl tyamara ||44||

apsucar arli paki-viea | sthale sthiy arli


ar mujan re | caratay jale jha matsy
stiratay sthale jha gorakhabha | ggeruk ngaval
jha hrasva gaveuk ityamara ||45||
yatra toye car l rohitamatsy bhnti |
rohitomudgara la ityamara | sthale stir l vik
gihi v bhnti | la-dru-skanda-khy gihagehaikadeayo
riti medin | apsucaro rohitamatasya matsya-vieastre
sthalecara-rohito miga-viea | sthirarohito vik-viea |
rohita kukume rakte ju atru-arsane | pusi synmna-migayor
bhederohitakadrume iti medin ||46||

yatra kiasya tuaye kujeu kamal nyik bhnti


tre kamal kurag-miga-vie bhntni | syt kuragastu
kamala ityamara | migabhedetu kamala kamal r-varastriyo
riti medin kamale jale kalni padmni bhnti salila kamala
jalamiti v pusi padma nalinamaravinda mahotpala |
sahasrapatra kamalam iti cmara ||47||

raktkai krrai pribhi sad virarita


yadapdantra tadapi satata raktkairanvatamityatra
bhv-bhvayor ekatra sthiter asambhavd-virodha
raktkai srasai raktkai prvatai rktkai cakorai
cnvitamityatra raktk-bdena srasdi paratay
vykhynt virodhbhvd-virodhbhsa | evamagre jeya
| raktka srase krre prvata cakorayo riti viva-praka ||
48||
yatkalikrai kali kalaha kurvantti kalikr |
karmayan tai | yad-v | ralayoraikyt kaliklair viyukta
rahita kalikrai karajkhya-vikai sayuta | prakrya
ptikaraja ptika klakraka ityamara | bhmairbhaynakai
sattvair jagamai pribhir vihna sthirai sthvarair
bhmairamlavetasa-vikai sadnvata bhmo'mlavetase
ghere ambau madhyamapave iti medin ||49||
kharjurai khalai kharjurair apyakhalayoriti medin |
ariam amagala tai stik-gihai ca aria stikgiha
mityamara | pala msa antti palak rkass tais
ca vihnam api | kharjra-vikai ariai aria phenila
samvityamart rhkhya-vikai sarvatobhadra-vikair
v pala-vikai ca sadnvita yaditi ea ||50||
iha yogaphasthale y kanakcitabh
saramaybh kanakai campakai kanakai kiukai

kanakair ngakearai kanakai kanakair dustrai


kcanrai ca vit s bh kramukai lodhrarakai
kramukai bhadramustak-vikai kramukai guvkai
kramukai brahmadru-vikai nicit vypt | kanaka
campake svae kiuke ngakeare | dhustre kcanreceti |
kramuka paiklodhre bhadramustaka pgayo | phale krpsake
caiva kramukau brahma-dru ti viva ||51||

jagamai priyakai migai kadal-kandal-cna


camra-priyakvaptyamara | sthirai priyakai priyaguvikai | sarjaksana-vandhka-pupapriyakajvakityamara | priyakai kadambai |
npapriyaka kadambstu halipriya ityamara |
carairmayrai pakibhi sthvarai mayrai
vikabhedeai yukta taditi ea mayro locamastaka iti |
apmrga aikhariko dhmrgava-mayrakviti cmara ||
52||
yad-yasya sthalasya mah caryasti | katha | vakulair
vakula-vikai prasiddhair vit kdiai navni
manohar klni samh ye tai | kdiai
natapatra-pallava-pupa-phaltibhrea nat namr ml
re ye tai sadrum drumair vikai saha vartmn
vidrum pavlste santyasymiti astyarthe'ca | atra
vakulair navakulairi sadrum iti ca virodha bhvbhvayor
ekatra sattbhvt | navakuldi-abdnma arthntaravivarannavirodhas tasmd-virodhbhslakra ||53||
yatyogapha | kia sarantyanusarantti kiasr karmayan kimb kia-sro vala jvana ye
tai sovale sthire ca tyamara | tdiai kia-srai
puhariai | dhany sma mhamatayo'pi hari et y nandanandanamuptta vicitravea | karya-veuraita saha kia-sr
pj dadhurviracit praayvalokai ritydyukte | urubhir

mahadbhi rurubhir migabhedai a sukha viute


samyag bhajantti amvar samyak sukhina ityartha |
visambhktau tdiai ambarai migavieai rohiair
migabhedai rohiapriyais tiabhedai ca vypta ||54||
tad-yogapha hrtabharadvjaukn
pakinmuktibhi abdai karahri karasukhada vatsaglava-ilyair vikabhedairanvitaca kimiva
munisadomunisabh yath | hrta bharadvja ukkhya-

munnm uktibhir vkyai karahr | vatsa-glavailyair munibhi cnvitaca tath ||55||


asmin yogaphe vratatayo lats tadrupavalayai
li ligit kh ye te | praphull ca vik
dvyantti tritya-lokennvaya | kdi vik
slavlai lavle vika-mlajaldhrea sahitai
kuimair vedikbhir valitni vaddhni lalitni mlni ye
te | sydlavlamvlavpa ityamara | kdiai kuimai
rutaya catvr tava a vasavo'tau tat-sakhyni
koni ye tai | kaicit kaiimair maalgair
maalkrai kiimn catukoa akoakokra
maalkracvo mainirmitatvamha | vivida-maibhir
vicitrai diku sopnayoktai uccamha | galadaghai
galadea-parimitoccai | eva hrit udaranbh-roijnu
uruparimitai vividhamani-nirmitlavlai saha vididhamai-nirmitai kuimair vaddh vik ityuktv tadbhednha | kecid-vik nlami-raktamaibhir
vadhakiim teu kuimeu indumaibhir
jtnylavlni ye te ke'pi vik candamai-nirmita
vadhakuim nla-rakta-manijtlavl kuimavikayor varabhedena obhmha | ye vik haim
svara-varste vik harimaimayairindranlamanimayai kuimai vaddh ye indra-nlamai
var viks te kcanair vaddh vaiduya-var
viksphaikamaijai kuimai sphik padmargai
glaucandras tat-kntamai-var marakatamayai tath
'nye'nyai anyaratnakuimai te tai ca yadratna-vars
tadratna kuimai ca vaddh iti vaddhya
vratativalayairityanennvayo v ||56-58||
yasmin harimaimay bhvi bhmau haim suvaravar drum vik vai nicita sphaika-maimayabhmau vaidrum pravlavar vik svara-bhmau
sphaik sphaika-var-vik | evamagre'pi aruabhmau kranl indranlamani-var vik | marakatamaidhtry pithivy bhmau vik bhnti | dhtrjanymalak vasumatyupamtriiti medin ||59||
yasmin kecid-vik svaraskandh iti yma
ymamae sthla-kh sita ukla
uklamaerupakh marakatyasya dalni patri ye te

| padmarga-mae pravl kialay ye testhulamukt phalaugh ye te anye vik tat-tanmaibhir


viracany vaipartyena vibrjante | kialo'str kialaya
pravlal pravalo'pi sa iti vcaspati ||60||
yatra temagn vik phalni akhilavchitadni divyanti phalni kdini ratndhra-pithusampun tulyni kia-rama-samhasya ca yogyavastrlakra-gandha-paa-vsai gandha-crair yutni ||
61||
yatra svabhvdeva mlnmkitirkro te
tdia-pupabhj ts latn phalni rurucur didpu |
ruca dptau | phalni kdini kuma-tumb
sadini r-kia-lly ucitni yogyni vastni
bhajantti tni | tad-vastu yuktntyartha ||62||
yatra kuj vibhntti paralokennvaya | kimbht
pupaay ulloca candrtapa bh uttamlakarani
upadhna mastakdhra etai samadhu madhun saha
caaka pnaptra tena | tmbuldi-ptrai vyajanena
mukurena darpaena etai sindurjanayor amatrakairam
atrai ptrai cnvit yukt maninicit cntar bhmayo
ye te | puna bhrni citri teu te puna kimbht
kuj bhitti-kalpai bhittaya iva kalpanta iti tair bhittirpai
kusumita vahu-vall-maalairuparica paalbhai
chdanarpai | nivia-phaladaln plapn liai
paraspara-salagnai kh-samha chdit | to
maimaya gihatuly ||63-64||
yatra yogaphe satkalpalin kalpa-vik
khsu sit vaddh hindolik divyanti kdiya
aticitrmvarai pupai ca citrit ||65||
yadyogapha kapotdn svanai abdair vilsai
ca rutinetrahri kapotetydi svrthe' | kapotditraya
prasiddha te vie hrtomadgu kraava
plava ityamara kpijala pak-viea |
koaikaiibha ityamara | mayrditraya sidha cli
ctakae lvvali | tittiri kakubho lvo jvajva cakoraka
ityamara | varttakovartikdaya ||66||
ukar cakn | kaliga-bhiga-dhmya phig
itykhyastsya | pdyudha kukkua | tittir titirtykhy |

vyghra sydbhardvja iti cmara | bh valirbhva

itykhy kaukkubha pakviea ||67||


puna kdia tadyogapha tad-varatyunaviatilokai tadantas tanmadhye kalpadrum
nikujamaalair veit kanakasthalyasti | kdi sthal
visti ratnacitrs t ratnai citro'nta svarpa yasy s |
ratnai citretyatha | antaprntasvaryo riti viva ||68||
tasy kanaksthaly madhye kalpa-drumkamanukalpa-vikasya koe mle ityartha | vicitramaimandiram asti | kdia | diku prvdiu kuimacaturbhi obhi obhyuta sopnaplibhir lalita vidiku
vanhydikoeu santna-kdya-paravika-catuayena
valita yukta | diabdena haricandana mandra-prijt
vastu-tastu kalpavik eva ||69||
tan-mandira kdia yasyntar madhye kcananirmitam maacchada-padmasannibha kiasya
sihsanam astti titya-lokennvaya | kdia
sihsana sucelatuly hema-nirmita kaik yasya tat |
man kntaya eva kear yasya tat | khavyamna
khaatulya puna kdia | yat
sihsanamuyamnairiva ratna-sihai ratna kitasihair
viyati ke iva pithvtobhinnam iva diku
caturdikhyamna dhryamna kona-catuaye sihacatuayopari sthitamsana sihsanamiti
madhyapadalop kdiai sihai sve te sihn
kntijla kiraa-samhastadevyatau vistitau lolau
cacalau pakau ye tai urdhakramdrdhamkramat
kucitni prvacarni ye tai pacad adhodee
nyastni sthpitni dareadyatnyanyntari svyghi
yugmni tevarpito dehabhro yaistai mnkyn netri
ye tai ravi sryas satkntaman gtra arra
ye tai urdhdee kit pucchakar yais tai kapia
kapia-vara utkin skandhoparikenmogha
samho ye tai ||70-72||
yan mandira vahirvhye dikvasu diku kalpavikm aabhi kujai obhita kdiai | laghu
kudro-ratnlaya svemake koe ye tai
kalpalatbhirvitai ||73||

puna kdia mandira tat-tem aa-kujn


vahirvahi kramddvigua-sakhyn oan tad-vahir
dvtriatas tadvahi catuays
stadvahirviottaraatasyaiva krame vallyuk kalpaviki kujn vahubhiranekair maalairvitam ||74||
tat-te kujamaaln vahi ratnacitritair migapakydimithunai saha bhsvat prakamnena
nyahemasthaly prntabhgena vitam ||75||
tadvahi karprmkar utpdak valkal ye tai
nnjtibhedai saphalai phala-sahitai talni chadni
patri ye tai kadaln aai samhaivitam ||76||
tad-vahi pithak tat-tat-pup prvoktamlatydipup vbhi pupodynair valitena veitena
atiprathyas vistrena ppodynena atra pupodynena
iti jtavekavacana pupodynairityabhiprya |
samantata sarvatodiku veitam ||77||
tad-vahir bhuribhednn panasmrdn
phalabhrata phalabhrnnamr phalabhruh
phalad-vik tais tai prvauktair rma-maalair
upavana-maalair veitam ||78||
tayo pupav rmayor madhye'rayadevn
kujadsnca atena samhennvitair yuktai saha
sevopakaran pupa-phala-vastrlakra bhakyabhojya
sugandha kastrydnm granikarai paritovitam ||79||
tasmd rmd-vahirvahi kramt santarlair avakasahitai rasalagnai tat-tallt prvoktas tbhir yutai
pithak-re-bhtais tais tair drumamaalair vitam ||80||
tad-vahi karea labhy hata prpy haritptrua
var ca te'cch nirmal ca phaln gucchs tair
vitakahn pugn guvka-vik malair vitam
||81||
asmd vahir nrikela-vik valayai rebhir
veita | kdiai | lavlasya vika-secanrtha
jaldhrasya niilo mastakas tadupari suptai patitai |
puna kdiai | bhalibhiriva suphala-gucchakn
vindairakita-kaai ||82||
tad-vahi yamuntaopari campakdn pnngo
ngakearas taddn vik nikujair vita ||83||

yamunys trasthanramabhivypya namrakh


ye tai phullamdhavlatvitai majulair mnojai
vjulairokair vjulair vetasai pnicchiakkhyai
kujairabhita sarvatodiku vita | vakulovajula iti vajula
citrakicctha iti atha vetase | rathbhra
pupavidulatavnravajul iti cmara ||84||
atra sthalemandiramrabhya yamunys trthagni
diku catvri vartmni vibhnti | kdini prvadvaye
vakula-rebhy citni madhye ratnaiitni ||85||
yasya yogaphasyainy dii brahma-kuamste |
asya brahma-kusyainakoe gopvarkhya ivo'sti
ivasyottare yamuntae vavakhyas tarurasti | yasya
vavaasya kuime vedy r-kias tihan vay
ramar vrajasundarrhvayati ||86||
punas tad-yogapha varayan san tadvieaatay
yamun varayati jnrudaghnairitydi saptabhi s
kdi | jnu ru-kai-nbhi-hit-kaha-mrdhadvayasi
jnvdviparimitai salilai parimitrthe dvayasa pratya |
aghrer jalakelisaukhya sampdayitr ||87||
phullai sarasai lasanmadhukarai kahlrdibhir
manoj | tat-tate kahlardn puparaja puparasai
sugandha yasy s toya saugandhikantu kahlra miti|
raktotpala kokanada miti | site kumudakairava iti | puarka
sitmbhoja miti | indvaraca nle'sminni ti | amburuha kamala
hallaka rakta-sandhyakamiti cmara ||88||
cakrgo-hasa srtomadgu kraguva plava sarririviviceti koai-kaiibhaka n iti srasa svanmaprasidha
kdamva kalahasa sy diti cmara | khajanaca e

svanai abdair vilsai ca yuta tra nraca yasy s ||


89||
gokardibhiranyair migair valita yuta tra vanaca
yasy s | gokara-rihiikaamvara kiasranyaku ea
raku piata gavaya aa gandarva-rohitamayuracnair
migabhedai | gokara-piatai ca rohit camaro-mig
ityamara kiasraruru nyakurakuamvara rohi ityamara |
gandharva sarabhorma simarogavaya aa iti cmara ||90||
s puna kathambht tadha dvbhy | yasy
yamuny pulinni bhnti | ekni mukhyni pulinnyabhito
nirjharai rvitni aparni atimukta puaka sy dityamara |
prnte'timuktn suni-kuja-atiranvitni anyni pulindi

diku kusumnm upavanair vitni | pra-candramaala-sadini karpracrasya madanindak vluk


ye tni puracandrasya kart kirad-dviguojjalni
kia-gop-samha-kitarsanityasya cihnairanvitni ||9192||
yasya yogaphasyottarasy dii svaya s
yamunsrayatrai sarai panths tatsamvandhi tra
ye tai pulinair atiayena rjitair bhribhi svair nijharair
antrntar mdhye rsasthalik saveya vibhti |
mnasarovara madhye kitv pur r-yamun uttaradiymst | yatrdhun r-yamun vartate tatrdau ryamun nirjharairst ||93||
eva vidha ta sthalarjatallaja praastasthalarja
vkya | sakhtatibhi saha rdh mudampeti paralokena
samvandha | matallikmarccik praka-mudghatallajau
| praasta-vcakn yamntyamara | kdia kalpadrumasydha sthale sthita ratna-mandira yasmin |
gamaj ya gopla-sihsana-yogapha vadanti hare
priygao'ya keli-kujamha ca kandarpa-llbhi sukhn
satrasya mandira tmanoguair govindasya samyak
smraka ||94-95||
atra sthale vindena svagaena saha vind
nnracanopacrai kujni vibhayant satnijeayo
rdh-kiayor vartmani mrge datt diir yay s |
akasmn milit sve rdh dadara ||96||
s vind abhyudgat abhigamana kurvat keavasya
kiasyottasacare prva karabhae hallake raktasandhyake asyai rdhyai vinivedya t rdh vanakujayor
majut manojat sadarayant sat nikujarja
pratyanait ||97||
s rdh vanasya nikuja-vindasya ca obh vkya
hari-sagamptaye lol cacal sativsa | kdi
obh vindaycit nnracanopacrair vibhit
candrakarnirajit svabhvato bhvatater uddpan ||
98||
tasy rdhy mana dhmyita-jvalitadptebhyobhvebhya caturth uddpt ye bhvs
teml saiva vyty vyu-samhas tay tlavad ucclita
urdha nta bhtv kiasypti prptis tatra y

saivpag nad tasym utkah-rpvarte


ghraympatat tla-khao yath vtyntona-dghrmadhye patitv ghrti tath'bhdityartha ||99||
manaso-gh'urant-tasy ceitam ha | muhu kuja
viati tatra kuje citri payati | asmt kujnnireti
nirgacchati | priyasya saran panthna sarati gacchati |
kvacit patre calati sati sametamgata ta kia manute |
utsukena tadgama tasya kiasygama vindca
picchati ||100||
s r-rdh hari saha vilsatate vilsa-ree
sakalpn abhiln sakalpa karma mnasa
mityamara | hare prptau vikalpn harirgamiyatyeva
kimb kenpi vighnena ngamiyattydi prakrn sphurat
sphurti-prptenmun kiena saha sajalpn parasparakathopakathanni bhria santanvat sat svatano
svaarrasykalpa bhaa sukalpa subhita talpa
aymapi saskurvat ca svapamapi kla analpa csau
kalpas tasya sadia mene | atra hetumha | priyetydi ||
101||
athtra ca svagihe samaye v kia savitry
mtari sva-mtmna yayitv sva-giha gaty saty
sa kia kaa viramya gihd-vahi sva-dsn
prasthpya ayant talpdudastht utthita ||102||
tad-vahi dsn prasthpya purodvra klayitv
ikhaldihi ruddha kitv kia kuja
gantumutkaman pakadvrea khidktykhyad vrena
niryayau ||103||
ghoa-vasate puradvramancchanna | aikarea
jyotsnaycita sambhvita vividhajann
gamangamana yatra ta | hitv viapibhir vitay pact
sitysukha yathsyt-tath vipina ymttha vicrya sa
kia gantu puro'gre yarhipada-yugamadht | tadaiva s
vraja-bhratarkita yathsyt-tath yantrrpitaynasannibhe yantrrpita-vhanatulye manojave manaso
mana ivar v javovego yasya tasmin | sve svye hitkamale
ta kia nidhya tasya kiasya manas saha druta
kujlaya ninya prpaymsa ||104-105||
jyotsn-pra vartna yantt tra-mllaghya tar
chycchanna vartna gihnannahamyta me preyas s

rdh gat kmv ngat itthamanena pikrea kias


tadotka st ||106||
tvadito'tra rdh rt sampe jyosnayojvalita csau
pavanenndolitni dalni yasya sa ceti ta kanakacita
kanaka-vadha mlaca tamla tamla-vikamlokya
bhvveena jyotsn-janyojvale hsabhrnty mlavadhakanake pta-vasana-bhrnty pavana-kitndolane
gamana-bhrnty tamle kika-bhrnty ta priya
kiamynta matv | ta vihasitau
vayasylibhiranumat kautukavat rdh kujlayena
nilnst ||107||
ratnadpadhri svara-pratim reimadhye sthit
rdh purasphuranta priya prekynena dismti
matv muhurnililye ||108||
tvat samaye kio'pi vikcchannapathtatryt |
ta vindbhyetya tasmai kiya karikra-pupakitvatasakau karabhaau dadau ||109||
s lalitdylipli asmin dayite udayati sati mdhav
vasantartu samvandhin mdhavlatevst | kdi
pulakameva mukulajla yasy s vpasya dhraiva
marando madhu yasy vikitir vikra saiva malayavtas
tenotkampit | smitameva kusuma tensitg uklg |
gadgada gadgada-vacanamevlisvano bhramara-abdo
yasy s kia-daranena tsmaasttvikatvam
abhdityartha ||110||
kio'pi ts darana-jabhvavibhitga san
kntvalokanyottaralni aki cetaca yasya sa knt
rdhm apayan tadl tasy rdhy l kimb | t
lravadat ||111||
he sakhya va vayasy rdh kva ? t hur nijagihe,
sa ha taditydi t hu, ravikite kusuma-mvacetu | sa
ha kuta itydi | t hurasmka tadageneti | sa ha ida
vitattha mithy-vkya t hur vitathamevsu | vitatha
tvanita vaca ityamara ||112||
kia mithytva sidhayati tmiti | candra vin
candrajyotsneva t vin yumadgatir nasabhvyate ||
113||
t hu iya candratanr na kintu viabhnuj |
viabhnureva viabhnurjaiha-sryas tasmjjt r-

dyuti y r-rekadee sthitpi am candra tvca


svakntibhir vypnoti | candra malinayati tvm
utkahayattyartha ||114||
asau kia libhi sahaiva narma tanvan
vindayerita svaramandira prviat ||115||
rdhknty hetunocchalanty svara-gihaknty'khile ptdvaite ptena pta-varendvaite'bhinne
kite sati harirantare gihamadhye sarva
hemamayamapayat ||116||
tvat s rdh svasy knter milanducchalanty tattasy knty ca vypta tatratya mandire sthita sarva
marakata-prabhamapayat ||117||
priya kia paclik svara-pratim tsmantare
madhye'nviya muhu payannapi svasyvalokena
mudnando bhrbhayaca tbhy stavdh priy
paclik svara-pratim mene ||118||
t rdh dayitasya sagataye sagrtha llas
purastt agre cakara | vmat vmya drk
ghramapasitaye gamana-nivittyartha pacddee
cakara | tvat-tasymudutthjaat jyametygatya | t
vmat nivrya t rdh vm sakhva hare purastt
nirurodha jyabhvena r-rdh | tato'pagantu na
samarth vabhvetyartha ||119||
t rdh spraumutsukatay autsukyena kartrerita
prerita antikpta tasy antike sampe pta ta kia
muduth haryotth-stvdhat'dvhani pathi rurodha llasaitya
gatya t stvdhat haht vinivrya t kia priy
rdh prpaya gr s llas tatkara rdhkaramvadhrayat ||120||
tat-tasya spart pulakdibhi kr vypty vaivaryasvedabhk s rdh kuilacillilatay saha tiryak netr
tenmu kia pahant priyasya kart svakara cakara
||121||
hari priymukha prekymitmaparimit
mudamavpa | kdia mukha smere vikasiteca te
arnte ca arukalci pakma ca helay
igrabhvajay ullasant ca capale te locane yatra tat |
mud harea hetun yatsmita tenrdra tacca tacca tat-

kahasydyvani mrge khajit bhugn hukity saha


bhartsanoktir yatra tat ||122||
sve nsdn tat-tad-viaye te nsdn
kramea gandha-rasa-abda-rpa-sparkra-viaye
luvdhair nsdibhi karaai tau priyau rdh-kiau mitha
paraspara agarpanvita dea luhaymsatu |
katha priy chalcchannamaya valtsphua | priy rrdh chala kitv bhrtarjandika kitv channa gha
yathsyt-tath priysygadea luhaymasa | aya rkia valtkrea sphua vyakta yath syt-tath
priyy agadea luhaymsetyartha | luhpaharee
dhtu ||123||
puna ghau guptau svaraghaau vimoitau
corayitu nijakacuka-madhye sarsipanta kmkustra
hare karataskara kararpacaura para kevala s rdh
karerdha na vchitamaruddhetyartha | yadv
karataskaramarudha para tato bhinna tasya
harervchita nrudhetyartha ||124||
presi kie sumadhur-llnanda-sindhau nimagne sati
tath ithilite tanucitte yasya tathbhte preyasi kia sati
| s preyas rdh priyea saha nijally
daranygatlibhir valita yukta kuima vahirved
uditavmy s geht prp ||125||
rasabhagai rasataragair harirapi tasy rdhy
samipa prpita tasya kiasyvakalane grahae y
bhtis tay s rdh sakhiu nililye | bhagas taraga urmirve
tyamara | sa tsu sakhiu madhye t vicinvan tacchalt
tasy anveaacchalt praayena kuil drii ys t
sakh saspian mudamp ||126||
yadapi tayo rd-kiayor hidi kcid vividh
priyy rdhy ativalih vmat etygatya tm
nyaruat tadapi tau rdhkiau udagr atiay sukhasamiddhi prpatu | atra hetumha |agann vmatpi
sukhvdhn prathayati ||127||
iti r-govinda-llmite prvaniy pradoe ye
vilss tair valita ekavia sarga sampto'bhut | iti
sadnanda-vidhyinymekavia-sargrtha ||128||
dvvia sarga |

tau rdh-kiau smarmi | kdiau , niy


dvdaa-daamite naktakle dvutkau paraspara
militumutsukau pacallavdha-sagau | tata prahlbhi
saha vinday vahu-parivaraairrdhyamau | tatas
tbhi saha vipina-viharaair gnarsdinityair lasantau
santau nnllbhir nitntau ghatarau | yad-v nieea
tstau rntau bhtv praayin sahacar-vindena samyak
vyajanahimmvu-tmvula-pda-samvhandin
sevyamnau santau kusumaayyy prptanidrau ||1||
nijagaen sahita sat s vind athnantara
livinda-sahitau nthau vindvaneau tau anuntya
saprrtha anunaya kitv tadlayasya adratna-mandirt
r-rdh-kuimampa tasylayasylinda ninya |
kdia anindaobh | na nind yasy s obh yasya
ta pragha praghalind vahirdvraprakohake ityamara ||2||
s vind tatrlinde kcana-vediky tau nyavviat
upaveaymsa | kimbhty pupaicitamantar madhya
yasys tasy pupopari suskma-vastrasys taraennvity ||3||
veant ilpa-giht liganopasampe ntair vicitrapupbharadibhi s vin sagaai sieve ||4||
kias tatknandika samkya hridi jtay
rsavilsa-vchay prerito'bhavat ||5||
ea kia amni rsgni | kramt vyaddakaroditi
parenvaya | agnyha | dvaraya-vihra tata cakrabhramaena saha nartana | nartanairiti phe rdianartanai saha sagao gaena sahrayavihritir vanavihra
| hallsaka nr maalnitya | tava
pranitya | lsya strnitya str-puruayorekad
militv nitya | tdava puruanitya | lsya srnitya
| ekaka ekaikena kita nitya | tathhi r-nrada-kitapacama-sra-sahity dvitydyye | punitya
tava prhu srnitya lsyamucyate iti | sanitya
nityasahita tatta pravandhn loka-prasidhn | rati
rasasyall | narma prihsavkydi jalakr cetyetni ||67||
r-kra vana samkytra vane vihartumaicchat
vana viinai jyotsnay candrakiraenojjala

mandapavanavlita | svasya sagamenoddptavasantartunca jimbhita navyapatra-pupdibhir vikita


| nityanto mayur yatra tat | pika-bhigar ndita abdita
anena vasanta-dharmamuddpano-vibhvavcokta ||8||
ea kia vavgnena tsu gopu svavchita
jpaymsa | tannmn kianmnaivnugnena
pratyuttarkrea tbhi gopbhi sa kio'numoditaca
vabhveti vea ||9||
uktrsya vyaktimha,-he priyli-varga! atra knane 'dya
tay priylivargea sama ranta me citta-vittir-vchitni
abhilnudvahet | knane kathambhte | bhro
cndrasya kntibhir jyotsnbhi ubhronirmalo
majurmaharaca vigraho mrtir-vika-latdi-samho yasya
tatra | iti rutv t hri hu,-he kia he knta
evamastu | atra sanvamstu | atra samvodanapadasya
vhulya tsamaneknn samvodhanditi vodhya ||10||
dau vanavihramha,-vindaypi saha svaramgaasag sa kia uthita san vindaynugato bhtv midu
gyan pradakiaytay aga aga vika vika prati
pratyaga lat prati pratilata kuja kuja prati
pratikujaca bhramati sma vabhrama ||11||
hari praayin-gaair gta-gua san tat vanam
avaghya praviytra vane mud vamate | vana kdia ?
mid-malaya-parvata-vyun ejita kampito lat-tar
patr caya samho yatra tat | sumadhura-pacamadhvani-kaly can nipu kokil yatr tat |
dhvnanto'layo bhramar varhio mayur ca yatra tat |
mayure-varhiovarh tyamara ||12||
harer vana-vihra-viloka-janya-haryd vndvane tarvdaya | dau mrchit pacd utthit iva | dau jir
punar navat prpt iva | dau rogdi-pit, tata para
punar amita-rasai snt iva madhun vasantena citrit v
ivrthe san babhvu r-ka-darandy-abhvajadukhato haht tad-daranaja-hartiaya-prptv ete
dnt ||13||
marudbhi cal cacal candrasynm ukaraur
atiayair valit yukt | iyam prahari harvat aav
kisyekym darane utsukam dvija-migacacarkm paki-miga-bhramarm vindam agre

kitv rt sampe yntm kiam tvaritam abhypaitva vabhveti ea ||14||


gaurgm vapua kntibhir militay candraruc
viliptm vanam kaladautayor jalena dautamv iva bhti |
kaladautam kaladautam raupya-hemno ritya mara | raupyam
jalam candra-kiraa-gop-vapu-kntyo rupya-svarajalbhym upam ||15||
candra-dyuti-pujair-ajit capals tamlasygasya
dalnm patrm laya reyo yath virjante tath
rdga-knti-vinda-sagt kigasya cacat-kntayor
virejire ||16||
he khag yyam sukhina stha | he nag he lat vo
yumkam arma sukham kim lasati vartate? he madhup
vo 'vyavahitam bigna-rhitam bhavyam kualam lasatti
kias tn akhiln apicchat ||17||
pavana-guru vicliteyam aav harim avalokya
nanarta | kdi ? kialay pallav eva kars tn bhajatti
kialayakarabhk supupitm agram yasy nartak-pake |
prasanna-di s madupa-piklnm nindo maju gnam
yasy s ||18||
rdh-kigayo saurabhena tayo calat 'sakhyan
bhramarn matv premrdreyam vsanti-mdhavytphull
svam madhu pyayitum iva vyuclita-kialay hastena tn
hvayati ||19||
gopik nija-kula-dharmam apohya tyaktv kiam
sukhayati iti ikay iva surabhau vasanta-kle sphuit
mlatyapi tasya kiasya mude haraylirutais tam nauti
stauti ||20||
mall-vall anilena hetun cacalena vapu nityatva
harer mudamatanot | cacan matta-bhramarm vilasitam
evpgair netrntair loko daranam yasy s kusumny
eva vihasitam hasyam yasya s ||21||
svasya sa-vidha nikaa ayita prpta kia
vkya iya latl pramuditn vihagn paki
dhvani abda eva nnd ny rambhe magala-v
yasy s malayaja-pavanenolllasato 'tiayena puna
punarnav lasanta pallav eva ejat-kar kampamnkars
tair vivitir vistritair nayar nitybhinayai
pramodnnityatva vabhviti ea ||22||

kujvalir api dayitay rrdhay saha vartamna


sadayita sa-csau kia ceti sa dir ye hidi ti
sadaiva ki 'bhilan praayati prakayati prakarea
prpayati vkdi ? gujtatibhi kita citra ymaraktdi-citra-racan yatra s | puna kusumair vicitr
manohar | puna navadaln komala-patr talpa
ayy yatra s | puna atiayenlipikn jalpo dhvani-rpakathana yatra s ||23||
rdha iva amp vidyuttay ligito deho yasya tasmin |
amitan rpa-rgdn var yatra tatra | mandro
gambhro dhvno va-dhvan kaha-dhvna ca yatra
tasmin kia-payode 'gre sphurite sati ikhinbhir
mayurbhi saha matta-mayurvali kekbhi sva-vbhir
unnatai pichai ca sahoccairrn nikae nityati rt
drntikayo ||24||
ida vana harer indriy mudam atanot
kathambhta ? dhvanata 'livihag- yatra iti karasya | tavter itamiti tvaca | pariatai pakkai phalair yujyata iti
pariata-phalayug iti rasany | candrikbhir jyotsnbhr
itam iti netrasya vikaca-kusumn sat saurabha yatra
tat iti nsy ||25||
viabhnusutdareatphullam aokalaty
stavakayo pupa-gucchayo yuga svayam avacitya
utthpya bhvvec calena karena hare ravaso
karayor dvaye dadhau ||26||
tad anu tat-pacat stavaka-yugam netu rhari
calitas tena saha asau rrdh 'pi calit punar api stavakayuga kiasya kare dtum udyatpi hari saha prayakalahe sad aparjit aparbht | tad api sa kias tasy
rdhy kart stavaka-yugam apahitya priyys tasy
rdhy ravasor nyadht | kiena saha praaya-kalahe
r-rdhy sarvatra jaye 'pi r-rdhy karayor
aokastavaka-dne kiasya iva jayo 'bhut ||27||
suhu-kaha kahasvaro ys tbhi kahr
avt siht madhura madhya ys tbhi | abhita
sarvata sthitv kala madhura gyantbhi r-gopbhi
sarasa yath tath | anu puna pnar gto'malo guo
yasya so'ya r-kia stavak-kusumdy arpaamit

m agni spian nibhitar ataye 'kuhm utkahm


avardhayat ||28||
kia sva-sagd dheto kila-citdibhir bhva-rpabhaais t goprbhit cakre | kila-kicitdi lakaam
dau darita ||29||
svena kiena varitbhis tbhir vallbhir
vallsthnm aln dhvanimid asau kia anu-pacd
gta san tbhya pupam adnmit pian t vallr
nandayad nandayat ||30||
kva cpi samaye harir yad-yac-candra-latdika yena
vara-abd-svar-tla-mna-grma-mrcchandin jagau |
laya sakhya priyay rdhay yuta hari tena iva
vardin kvpi samaye anu pact jagu | kvaca samaye t
gopyo vara-viparyayea kiasy nmn jagu ||31||
r-kia prathama jagau | so'ya kal-nidhi
candra rdhnurdhayos tannma-nakatrayor antar
madhye vilasan uubhe | kdia jagad hldaka la
svabhvo yasya sa | pramadn strn hidi vardhit
masijasya kandarpasya pl alayoraikyt p yena sa ||
32||
amum eva loka rgopya jagu | aya kal-nidhi
kaln vilasa-vaidagdhn nidhir raya r-kia
rdhnurdhayo r-rdh-lalitayor madhye vilasana
uubhe eka-abda-kita-lokadvaya anuprslakra
kathyate ||33||
r-kia sammlaty sat praast mlat
jyotsn yasya tasym asy mlaty rtrau phullbhir
mlatbhis tannmalatbhi parita saveita punngo
nga-kero'ya iha gahane vane virjate ||34||
r-gopya mlatbhir nyikbhi | punnga puruarea r-ka | anyat samanarthka | atra pullbhiriti
dvitya-pdntasya guror laghutva vodya ||35||
r-kia mdhavena vasantenligit mdhav lat
bhrjate mdhavo vasanta ca pullaynay mdhavylgit
rjate | etayor mdhav-mdhavayo sagamnandena
vivam api caku nandayat sarveto modate ||36||
r-gopya | mdhava kia mdhav rdh | anyat
samrthak ||37||

r-gopya | sapull kcana-vall r-rdh sapullastpiccha-maulis tpiccha varha-maulau yasya sa yad v


piccha-mauli sukhadt kcana-vall ca cakrt sukha
datrty artha | r-kia ca lin sakhn milant
mitha paraspara sukhad sukhada ca ||39||
r-kia madhusdana bhramara kala madhura
gyan gnena hidaya ivat hidaya madayan
harayan madanasyj asan kathayn iva rtrau navapadminu vilasati | citra idam iti ea ||40|
r-gopya | kio madhura gyan hidaya
madayan madanj asan iva-nava-padamiu
uttamastru rtrau citra nnvidha vilasati ||41||
r-kia | ea itigu it dhavalam ecak rity amara
| iti ukl gaukntir yasya sa | itibhe iti ukl bh
dptir yasya tasmin vighane megha-rahite gagane subabhau
| bh dptau dhtu | kdia kumudvaka kumudnm
avako rakaka ava rakae dhtu | puna rajanu
ramaa yasya sa | tamas amana naka nalinakulasya mudo harasya mahas kntn cpanut naka
||42||
r-gopya | e itigu iti ki gau kntir yasya
sa kia ramau ramaa yasya sa tamas ppkan
amana khalinn khala-rein kulasya samuhasya
munmahas hara-kntn apanut nakit kumud
kara | ko pithivym udm kara vighane vibhi
pakibhir ghane sndre itibhe nla-vare gahane vane
vivabhau | akrasya kvpi viparyayeeti yad ukta tad atra
jeya ||43||
kia kamalinn padmin malinkarae paur
nipua sa vidhu candra iha rtrau cakravn ke vidynte
asyeti keva itivat astyarthe va pratyaya cakra cakra
abdau nmni vidyate ye tn cakravn | cakrakn iti
phe tu svrthe ka | cakrn ityartha sugama | koka
cakra cakravkor athghvayanmaka ity amara | tn
vidhurit-dhuritn viia casau dharo-bhro-dukhaceti
vidhura so 'systti vidhur tasya bhvo vidhurit sa eva
dhurobhrojta em iti vidhurit-dhurit stathvidhn
artht pitn nividadhat | atiayena kurvan bhagae

nakatra-gae dhiti vidadhat san sa mama mude harya


na samyag udety eva ||44||
r-gopya sa prasidho vidhu vidhunoti dukham iti
vidhu, dhu kampane u-pratya | yad v vidadhti sukham
iti vidhu, u dha u pratya | r-kia hi nicita no
'smaka vara-mude utki-harya ara gha ralayo
svaryd alam atiaya v udeti | samudeti phe
sugama | kdia sudi sudi suhu-di
caku rucikit spihkit ruci kntir yasya sa ki
kurvan nija-trak | traka-abdena lakaay 'tiayokty
v gop-virahiobhvas tay rahit vacit suu vidadhat
kurvan puna ki kurvan kumudvana ko pithivy mudt
harm samyg-vana rakaa didhat kurvan ||45||
ittha gyan knt gopr vall lat ca svasyabhimardena kardi-kitena phull viracayan kurvan |
abhimareneti phe svaga-sparena madhura-vipinasya
obh tasy bharasytiayasyvalokana tiptir yasya sa
kia sva-synugair bhramara-nikarair veitas tbhir
gopbhi saha bhrma bhrma bhrnt bhrnt vavakhya-viapino vikasya kuima ved prpa ||46||
tatropavia sa kia ki yamun dadara |
kdi ? svasya daran nandena vividh ti yasys
t | phenlir hsya yasys t khagn paki ndo
gna yasyas t sva-sagrtha utko hisk indriy
vargo yasys t sparotsavya ucchalad urmayas tarag
hast yasys t lolnyabjani rakto upalni ca phullni
netri yasys t samucchalannkramukha kumbhrdi
uccans yasys t vartjanya-gartn utsuka-karn
plir yasys tm ||47-48||
pulinni samkya atra puline rantumn hari kiy
yamuny pra gantu-kma san priuy-gaai saha
samuttasthau ||49||
atha s ki yamun sva-jalntikam gatn te
kidn padbjeu taraga-hastai padmni samarpya
tni padbjni tais tais taraga-hastai spiant iva muhur
vavande ||50||
muraripo kiasya vanitn ca gatiijite gamanabhaa-abdau drutam abhya san tadbhysa kurvan iva

nijair gatindai hasbhi saha kalahasas taa-kaccht


taa-nikat puratas ta kiksam abhyupaiti ||51||
yamun acyutasygatir gamana tena y mut haras
tena skhalad gatitayskhalit stabdh gatvir jala-vego
yasys tat tay samidha-jalat vahu-jalat jagma atha
svasya pramiyitu gantu samut-suka ta kia
samkya jalodhata-gati jalair udhat prakhar gatir
yasys tdi sati tanut kat jagma ||52||
kiasya tuaye kiay yamuny jnudvayasatoyy janu-parimita-toyy saty | parimitrthe
dvayasa pratya | pulinvit nirjhar gulpha daghna-jal
gulpha-primita-jal san vabhuvu ||53||
sa-priy-gao hari sukhanaitn nirjharn krmea
trtv eu pulineu viharan vamrma ||54||
sa kia skuta sasmita-vilokanai parihsa-vkyair
rliganai staneu nakhrpaai cumbandyais ts
svasya saga-janyamanoja-vilsa ti vipul kurvan
vilalsa | r-bhgavate | vhu-prasra-prirambha itydivad
atrpi ramaycakra iti vodhya ||55||
sa kias tadanantara pulinam gatya tatra cakrabhramabhidha rantuman san priy-gaai saha
cakram ruroha ||56||
vitastimtrocca csau pithivy nikhta ca ya kus
tatraga tadupari sthita cakra tatra trinemi-cakropari
rdhay saha madhye sthita sa kia anya-sakh-gaair
vahi kramat sumaalatray cakra ||57||
asau maala-tray-rasasya dhray parasparay
pra rdhayaupagham ligita hari vitya madhye
kitv suvara-vallycita yukta tamla-vika vitya
svarasya la-vllir ivvabhau ||58||
rdh-mukundau hallaka-keli-rage ma-nityarage lalitdi-klrdiya pravartya | nr maal-nitya
vudh hallaka vidu | tatra lsya-vidvarihau tau
mityo'se skandhe nyasta-bhjau santau anityat ||59||
nityantn nitambinn sakhn tat tatra nitye
vaidabdhyen pada-clanais tayo rdh-kiayor api
vaidagdyena pda-clanai hetubhi cakra tbhir rha
tbhym rham api kulla-cakravat bhramad st

bhramaailam abht | kulla-cakra mimaya-ghadinirmaka-cakra ||60||


sa acyuta lalit-vikhayor madhye rdh vidhya
kitv | tat tasy r-rdh ki v tayor lalit-vikhayor
ase skandhe'rpitau bhujau yena tathbhta san gayan san
kadpi gyadbhis tair nartakigaair nityantbhir anya
vrajganbhi saha ala atiayena nitanasau vabhrma ||
61||
laghau yathsyat tath bhrmac cakrasya gater hetos
ts gati kvacit sam kvacit mand kvacit ghr vividh
ca hare priy-prtikarst | evambht harer gatis ts
prtikarsd v ||62||
ts gopn dvayor dvayor madhye praviya tat
ts aseu skndheu nyastador nyasta bhuja sa kia
sphuran sana calat svara-valln madhye nityat
tpichavan nityat tamlavad vabhau ||63||
kvpi samaye sa kia laghu-gaty ghra-gaty
alta-cakravat tath abhramat yath t gopya m hitv
tyaktvsau kia kvpi ngditi pratyeka menire altackra khasya bhramaavegena kha-prnta-deasthavahner maalkra-drana ||64||
sa kia priygaai cakrasya prnte antabhge
ek maal kitv tst gopn madhye sphuran
nityan cakra ca bhramayan vabhau ||65||
sa r-kia sva-aktim iti ekasmin neva kle ts
madhye sthiti-nitya-cakra-bhramaa-krtitva-rp
vakyam sva-kti darayan calt bhramitc cakrt
yugapad ekad kramd v avaruhya tat tat-sthna
cakrasya yat-sthalt bhmym avaroha karoti tasya tat tatsthnam u ghra muhu puna puna ruroha ||66||
gopya ceti yath r-kia chakd avaroharo'arp sva-aktim adrayat tath gopya ca yugapad ekakle sarv kadpi samaye ekaikaa satyacakrd avaruhya
ghra bhmym gatya puna cakropari gatv maalavandhana cakra ||67||
ittham ukta-prakrea haristbhi saha cakrasya
bhramaa bhramaa-samaye cakropari nartana tair
vilasya rsa-lly prakrabhedya cakrd avaruroha ||68||

sa kias tbhi gopbhi sa anagollsa-ragkhya


pulina-varamyt gacchat | kdia ? kia ly
ityatrsamasta rpaka | ki r-yamun saivlty
artha tay kartylaharaya eva midu-hasts tai karaai
saskita kumudasya sugandi-pavanair mjita lipta ca ||
69||
aya kias tasmin puline mitha paraspara
vadhakarai priy gaai obhan maali vidhya tat
tasy maaly antar madhye priyay r-rdhay sa tath
vabhau | pariveasya maasya madhyago vikhy sa
indur yath bhti | pariveas tu paridhi-rupa-srya-kamaala iti
amar ||70||
tal lalanln maala kma eva kulla-bhpati
kumbhakra-rehas tasya svara-cakra lalanlmaalam eva kma-kullasya syavara-cakram ity artha |
tat rsdi llkhya-ghadn nirmitau nirma-viaye
hari-dada-clita hari r-kia sa eva dado haridada | sa eva hari-dado hari-mai-nirmito dada cakramadhydhastha cakra-bhramaa-hetu-rupas tena haridadena karti-bhta-hetun clita bhramat sa yath
yath-yogya vabhau ||71||
harer manomna iha iva vilsa-sgare rodhu tan
madala haima hema hema-nirmita mahjla
kandarpa-rpakaivarta-varea prasrita sa bhti ki |
kdia ? uroj stans tumbikni yatra tat ||72||
kvacit-samaye parasparam vadh kara yay tasy
priytater dvayor dvayor madhya-gata san priyyugasyse skndhe'pita doryuga yena tathbhta san
tbhi sa n-gatibhir nartanai ca bhraman sa prabhr
ekena iva svarpea nn-gatirnartanair bhraman anantagopn dvayor dvayor madhye gtv priy-yugasya skndhe
svasya bhja-dvaya-dne samartho 'sphurat ||73||
kia-mrtai pracaladetan madala jaladaakaln megha-khan jla samha majayat | kdia
maala svapriyly svasya priy preyasn ly
rey bhuja-irasi skandhe virjador yuga yatra tat |
bhuja-irasi ity ekavacand ekaikasy ekaikasmin skandhe
ityartha | jalada-akala-jla kdia madhye madhye
'tiayena rjantbhi sthira-taidbhir upagham ligita |

puna cakravtair bhramac ca | anena r-kiam trn


megha-khaa-mala-jayitva r-gopn vidyucchre
jayitva bhramaa-lly cakravta-jayitvacyta ||74|
kadcit-samaye eka evya kia svyabhramaasya lghavt vegt alte cakra-sadio bhraman
san sarvs gon prvatha sannasphurat ||75||
harer iti harer vaikgnair haripriy kahagnai ca sa militau valaya-kc-nupra-ren
svanaugha dhvani-samha | kdia naanagatau
virjata sphurata pdatlnugacchatti sa | ki v tatra
virjanta pdatl anugmino yasya evambhta san
nijasya varam ahimn jaganti sarva jagat vynae vypnot
a vyptau sagatau ca ||76||
te r-kidaya anivadha nivadhaceti dvividha
gtaa jagu | anivadha-nivadhayor lakaa yath sagtadarpae | vadha dhtubhir agai ca nivadhm abhidhyate | lapti
candha-hnatvad anivadham itr ita | dvanivadha gtv
pacn nivadha jagur ityatra nivadha
viviotyutarrdhena | pratha sri-gamapadhanykhyn
aaja-abha-gndhra madhyama-pacama-dhaivavatanidetykhyn sapta-svarn pithag aikaika kiv
lalapu | svaralakaantu tatra iva | snigdha ca rajaka casau
svara ityabhidhyate sa punas tatra iva | svaya yo jjate nda sa
svara parikirtita | te yath | a jaryabhau ca gndhromadhyama pacamas tath | dhaivata ca nida ca svar syu
ruti-sambhav | mayura-cataka-cchga-krauca-kokila-dadur dur |
mtaga ca svarnhu krameaitn sudurgamn iti ||77||

udh vikit ca dvividh jti ca jagu | tatra


tanmdhye saptavidh udh jagu | ekdaavidh par
vivit jagu | jti-lakaa yath tatra iva | ybhyo rg
sambhavanti jtayas t prkrt | sapta-udh vikit ekdaa
samrit ||78||

aja madhyama-gndhrabhedt trn bhedakn


bhedn grmn jagu | tatra tray grm madhye
martygocara manuyair agamya gndhr-grmam
utkarea jagu | grm-traya-lakaa tatra iva svar
suvyavasthn samho grma ucyate | aja madhyamagndhrbhedt sa trividha smita | aja-grma pacame
svacatutrtha ruti-sasthito svopnta-rutige tasmin madhyamagrma ucyate abho rutim ekaik gndhra cet samrita |

paruti dhonida ca dharuti saruti rita | gndra-grmam


cae tad tan nrado munir iti | gndhra sa-parivro-grmas tu
divi gyata iti ||79||

sapta-svara-gat dvviati-prakar rutr jagu |


samra-sakhyn ekonapacat-prakrn tnn jagu |
ekaviati-prakr mrcchan jagu | te kidaya iti
prakaraa-vodhya | e lakani tatra iva | tatra
rutaya | tvr kumudvat mand chndovatyas tu ajag |
dayvat rajan ca ratik abhe sthit | raur kradh ca gndhre
vajik'tha prasri | prti ca mrjantyet rutayo madhym rita
| kit rakt ca sandpinyvpiny atha pacame | mandant rohi
rmetyet dhaivata-saray | ugr ca kobhi te dve nide
vasata rut | iti dvviati rutaya | atha tn | kramt
svar saptnm rohac cavarohaa | mrcchanetyucyate
grmatrayot sapta ca | atha mrcchan eva nyn nyu udh
roharit | te bhritarbhed kastn krtsnyena vakati ||

80||
ime r-kidaya | tiripdikn pacadaa-gamakn
jagu | tatra cldi vahubheda ca sthya ca ramya
manohara yathsyt tath jagu | gamaka-lakaa
tatraiva | svarasya kampo-gamaka rotu citta-sukhvaha |
bhed pacadaaivsya kathits tiripdaya | laghiho-amaru
dhvna-kampo 'nukiti-sundara | druta-turya-vegena tiripa sa
prakrtita | evan tu upa-kndolita valaka-rudara
pacadaa-gamak sagta-darpae jey | sthy api
bhavanty atra gamakvayavtman prasidhs tadvid tetu nokt
vistrabhtita ||81||

udha-slagabhedena udha ca slaga ca tbhy


bhedakbhy bhedena | ki v udha-slagayor grahae
tat sagi sakrasypi grahat udha-slaga-sakrais
tribhir bhedakair bhedena nivadha kitv trividha praavauavkhya rga-viea jagu | ki v tena
bhedena trividha kritv pra-avauavkhya tividha
rga-viea kitv nivadha prva atha-lokrthe irukta
dhtvaga-raga-gta jagu | tatrrthe dvaye rga-vieo
gtacaite dve pade vileea ladhe | tatra tan madhe
udhasya saj traya pravandha vastra-rpaka ceti
traya jagu | te lakani tatra iva | sa ca rgas tridh
pra-avauavad edata | tara sapta-svarai pra a-svarai
avomata | paca-svarairau | ava syt pratyeka trividhas tu sa
| sa rga | udha slaga sakirabhedair bharata-sammata |

anyopajvit nya udho'nyasya tu jvant | slaga sa tu vijeya


sakrodvaya-jvant | iti ||82||

prvandhe pravandha-vastu rpak madhye udhaviee nnvidhn svara-phdi bhedn jagu | nnprakrn rg ca jagu nysa-sayutn grahca jagu
te r-kidaya iti | tatraiva rg-grahanysn
lakani | yo'ya dhvna-vieas tu svara-vara-vibhita
| rajako-jana-cittn sa rga kathito vudhai | gtdau
sthpit yastu sa graha svara uccate | nysa-svarstu vijeyo
yastu gta-samapaka | iti ||83||
saprn sa-prkhyn sapta-svarn avkhyn
a-svarr auavkhyn paca-svar ca | eva
tribhedakn svarthe ka strn bhedn te jagu | ki v et
strn bhedn svarn tn prvokt strn bhedn udhaslaga sakrn rg ca jagu ||84||
atha rgn nmabhir vyajayanti mallretydi | mallrakaraketydn mlava sahitn rgn te kidayo
'gyan | mallrdn mla-vacgyan ity artha | na tu
sarvatra mlavasya shitya | mallrasya dhyna yath
r-nrada-kita-pacama-sra-sahity vidvn sulo
'tisuknti-deha knt-priy-dhrmika ojashya ! kvtura piganetra-yugmo-mallra-rga kusuma-priya ceti | eva sarvom

uktn vakyam ca rg rgin ca dhynni


drpaa pacama-sra-sahitdau santi ? vhulya-bhayd atra
na likhitni ||85||
atha saha gnd adhika r-kia rajayitu-km
satya svato rajik strjti-rgi kibhil-vaj rgopya eva jagu r-gujjarti dvbhy r-gujjarydi
rgis t r-gopya kramj jagu ||86-87||
vindayopahitn dattn tn prsidhn ghannadhatatnn uir ca bhedakn bhedn kramea t
gopy muhur avdayan | tata vdika vdya-mnadha
murajdika | vaydikantu uira kaya-tldika ghana mity
amara | sra-sahity tata vadya tu devn gandharv
tu auira | nadha rkasn tu mnavn ghana vidu |
nijvatre govinda sarvam evnayat kitau | caturvidheu vdyeu
svaya vadati bhrat | ete dhvani-ratnn bhokt nryaa
svaya | caturvidheu pradhna murajomata | yasya sayogam
sdya sarva vdya suobhate | muraja padmin-patra-dvayopam
amukhadvaya | iti | eva sarvaddyn lakani sagta-

stre santi, vhulya-bhayad atra na likhitni | murajdni


rudra-v tni ca vdyni t gopyo avdayan ||88-90||
t r-gopya patkdn ahi-tuakntdn hastakn
nartane darayksu | hastaka-lakaa yath strntare
| nartane vyakti janaka padrth-kiti-kraka | padetargulinysavieo-hastaka smrita | iti | asayuta sayuta ca viprayukta ca
sa tridh | tatraika-hasta crtha-praka syd asayuta |
hastadvaya-yuterartha praka sayuto bhavet | hastbhy
viprayuktbhy yadyarthya syt prakita | naasya hastako nmn
viprayukta sa ucyate iti | akha patkdi-bhedn lakani |

yath | kuvcitguhaka samyak tarjan-mulam rita |


parko yatra sahita-prasrika-kargulir iti |1|
kanihguhayor agra-sayogo yatra bhti sa | tarjamadhyamnm prsras tripatkaka |2| tarjanmadhyamguh militgr pare puna | agul virale
cordhe hassyo hastakas tu sa |3| kanih 'nmik
'guh militgr pargul | yatra prasitabhinne sa
kartar-mukha hastaka |4| tarjanyanmikguh vyakt
yathgra-sayut | parkasya tad tu syt uka-tukhastaka |5| aguha-madhyamnm sayutgr
pargul | yatrordha prasite sa syn miga-rakahastaka |6| tarjanyaguhakau yatra militvagra-kucitau |
viralordh paragulya sadaa sa tu kathyate |7| vaktike
madhyamgulyo-viralordhve pare puna | patrgre
'guha-tarjanyau yukte taa khaak-mukha |8| ayantu
hastaka sayuta eva | asyrtha madhyamgulyvitukte
hastayor iti jta | madhyame ca te agulau ceti
madhyamgulyv iti samsa | yatra te vaktike vakte |
aguha-tarjanyau tvagra-yuktau | atrguhayos
tarjanyo caikaika-vacane nguha-tarjanyorityuktam iti
jeya | pryagatryasennm ekavadbhva iti pinyastra | puna pare tathaika-vacanenokte anmkanihe
viralordhe tat khaak-mukha | arthdhas tayor madhyame
vaktre | aguhvagre militau | tath tarjantau cagre milite
anme kanihe ca viralordha yatra madhyata sa-khaakmukha-hastaka |9| agha-madhyame sayuktgre
cordhva 'tha tarjan | kanih anmike cordhve scmukham itrita |10| patkguhaka cet tat syd kio
'nyata puna | ardha-candra iti pokto bharatdimiunvarai | iti | asyrtha | ced yadi aguha 'nyata

kia syt tat tatd patk punar adhacandra-hastaka


syt |11| dhanur-latgramilitgulika padma-koaka |
patko nimna-madhye ya sa tu syd hi-tuika |12| ||9192||
vahu-vidhs tln dadhu | t ukt r-gopya iti
ea | tln kathambhts tad ha caturbhi | kacit tu
dhruva-lakan | dhruvo's taya pda sycchoik-abda-prvaka
iti tatraiva | maha-lakaak ca maha-lakaak
vijaydayo dvatriat tatra darpae jey | anyn kcit
tat tan mahakdito vilakan anyajtyn |
attngatasamais trividhair grahair yut ca | e
lakani tatraiva samo'tto hangata ca viama ca grah mat
| catvro jeyaks tle skma-diy vicakaai | gtdi-samaklas
tu samapi samagraha | gtdau vihite pact tlavittir vidhyate
| attkhyo graho jeya so'vapir iti smita | prva tla-pravitti
syt pacd gtdi-rucyate | angata sa vijeya sa eo paripika |
dyantayor na nyamo viam-graha-abdabhk gta-madhyvasnuu
prayoga skmamcaret | tlo vitlo 'nutla pratitla caturvidha |
samagraho bhavet tlo-vitlo 'ttaka smita | angato 'nutla syd
viama pratitlaka iti | samdibhir yatibhir yutn | samdayo

yath tatra | trtra yati laya-praviti-niyamo yatirity


abhidhyate | sam strotovah cany midagdh ca
prakrtit | piplik ca gopucch yataya pacadh smit |
di-madhyvasnenu layaikatve tridh mat | laytray
ddi-madhyvasnuu yath krmt | eva sam | evam
anyas tatra jey | druta-madhya-vilambitais trividhair layai ca
yutn | kriynantara-virntir laya sa trividho mata | dviguadviguau jeyau tasmn madhya-vilambitau | margabhedc cirakiptamadhya-bhgo'pyanekadh | layo'kare pade vkye yau'sau
ntropayujyate | iti | niabda-abda-yuktena dvidh ca ravasayutn | te yath tatra | te tadbheda-rav | niabd
abdayukt ca kriy ca dvividh mat | niabd ca kal prokt
caturdh nikmo vikepa ca vieaka | nabdeti caturdhokt saabd ca caturvidh | dhruva-amp tath kla sannipta itrita |

e prtyeka lakani tatraiva jeyni |


vardhamnbhidho-hyannbhidha ceti dvbhym
vartbhym hyena mnena ca samanvitn | vartayor
lakaa tatraiva jeya | mna-lakaa tatraiva | kriyor
antara yastu virmo mna ucyate iti ||93-96||
atha r-kio 'sya priy gopya ca cacat-puditln dadhur iti pacabhir anvaya | tatra vacat-pa-cca-

puayor lakaa yath | vaturasra iti tlo dvidh mata |


cacat-pua ccapua iti nmn yayo kramt | iti anayovahavo-bhed eva sarvem trokta-tln lakani
bheda-prakr ca tatraiva jeya vhulya-bhayt tat
sarva na likhita ||97-101||
iti r-govinda-llmite rsa-vilasa-varane dvvia
sargo 'ya sampto 'bht | iti sadnanda-vidhyiny
dvviapsargrth ||
trayovia sarga |
athntara sa r-kia etbhir gopbhi saha
nntlai sa-nartana yath syt tath pithag vidha
kitv pravandha-gna kartum rabhata ||1||
atha tat pravandha-gna vivioti rrdhayetydibhi | kia-candre r-rdhay saha nityati
sati tad lalitdaya gyantya agyan | any citrdyas
tladhrik san vinddaya sabhyatay vyavasthit san |
gta-vditra-nityader bhadrbhadra-vivecak | sabh-madhye sthit
yetu sabhys te parikrtit iti ||2||

tata-para r-kie ekale nityati sati r-rdhdy


duphaircaryais tlair gyanti sma jagurityartha | tasmin
r-kie sabhye sati r-rdhikdy kramecarya
nitya sga-hra agavikepai sahita yath syt tah
vyadhurakru | aga-hro 'ga-vikepa ityamara ||3||
atha r-kidn nitya sadhraatay atimanohara varayati raga iti dvbhym anvaya | rage
raga-sthale reitn naat teu kidnm
antapaatva vastr-vititva gatn vdi-vdyvalidhrik nn-pravandhdika-gyiknm agann
ts tata-ghana-uivair vdiksya tldi-vaydibhir
vdyairhyasya yuktasynadhasya murajder vdyasamhaya ts kan ca svaraughe savra-samhe
midu-vividha-gatitve 'pi midu komal vividh nn
vturyavat ca gatir ys bhvo-midu-vividha-gatitva |
arthn midu-vividha-gati | tathaikya prpte sati | tath
tat tat-svara-samtad gaty paraspara milane sati gatau
svarnurpy saty svare gatnurpe sati ca t rrdhdy r-kiena sahit saya iha ukta-prakrviter

age tadraga-sthale praviya tad anuga-padatlai tsm


anta-paabhtn vividha-vdya-gta-gati-ln vadyagta-gatnm anugatai pdatlair bhrr kargki clai
ca saha kramea -kia-rdh-lalitetydi-kramea
nanitu | tata vdika-vdyamnadha murajdika |
vaydikantu uira ksyatldik ghanam ityamara ||4-5||
atha kidn nitya pithak pithak varayati
kia itydibhi | sa rmn kias ts gopn
madhydiha raga-sthale samgatya pravihya nntla
krama-vaatay muhu puna puna r-padbje calayan
p kara-padme dhunvan t goprnandayan san tat
thai thai digiti dik tathai th ittha nigadan naati ||6||
sa harirgatya thodik d d kia kietydyrabhya
kku jhe dr kujhe drmityanta pha-pravandha cru
yath syt tath naati ||7||
r-rdh r-kiasya dyutireva ghanacayo meghasamhas tatra cacaleva taid iva sphurant sat | kjat
kc-kaakn viraator npurayo ca dhvnairamya
yath syt tath | nadanti kakani yatra tathbhta pidvandva muhu calayant sat | iha raga-sthale nityant
sat tatha thai thai tathai thai tathai th ittha vadati ||8||
r-mad r-mat rdh raga-sthale gatya dh
dh dik dik itydi dr drimidr drimidrm ityanta
vadant sa mud harea muhur nanarta ||9||
ts roitay sthitn r-vrasundar madhyt
r-lalit 'pi kiasya knty yme hy'ma-vare gage
rag-sthale ghane taidiva sa-padygat pravi sat thai
thai tho tho tigaitiga-thai thai tathai th itth vadant sat
nityati ||10||
kvaa kaa kaa iti vy abdena mirair yuktair
dimi dimi dho dho dho iti midagdn ndair vikh
nityati | kimbht sat jhaana jha jhaditi abda-kartu
lamalakr-jla yasy s | puna digiti digittydi
abdn vruv ||11||
kcit sakh | svanantyo-npura-kikiyo yasys
tathbht sat muhu kvaanti kakaani yatra thathbhta pi-yugma vidhunvat sat thaiy tathaiy tathai
tathaiy itthamrayant sat naati ||12||

any gop npura-dhvani-mirai pdanysai


pithivy pdayo ptai r-yukta-kara-dvandvasya
clanai ca nityati | ki kurvat sat | tlnm utthnya
thai thai thai thai thai tathai thai tathai th ittha
uccrayant ||13||
tadanu tat-pacat tath s prsidh any gop raga
prpt sat tad nityant sat thaiy thaiy tatha tatha
thaiy thaiy thaiy tigaa tathaiy | ittha lapati ||14||
eva sakhu nityantu i-kia punarullasan
nityacakra itydi he rdhe paya jyotsnayojvalam
aga yasya thbhta pulina ti itydi ntya-viea
naadiva bhtti ea | vipina ca manda-vyunerita
prerita sat ttydi nitya-viea naati iti nigadan
san r-kia eti tat tan nitya-viea punariha
raga-bhmau sla-sga alasa madana-mada-ghurita
lasa samyag dedpymna v | tac ca tac ca v tadaa
ceti tat alasga lasga v tena sahita yath syt tath
nanarta | lasa dptau | gui-grahaena gu eva gihyante |
atha shitya ghuranena | dptau vnatvagena | agasya
svata sidhatvt | tathhi mghe, slaknana-yoge 'pi
salaknana-vacit iti ||15||
tata r-rdhpi | he priya te tava hsa candrati
candra ivcarati sarvam hldayati | kundati kunda-pupam
iva vikasati | kim v kunda-abdena kundalat gihyate |
seva svakumalni iva tava dantn prkayati | hasati
hasa iva vilasati sarva rajayati | krati kram iva
madhuryate rocate | hrati hram iva ppyate | bhavati
sayoginn bhyate viyoginn tu viyate iti vyaga
| hrati hro mukt-sare yudhti medin | hra iva eyati
puna punarudayati | kim v yudhiva yudhmiv varati | tatsaga-raga-vipavina-bhmir-bhavati | etai uklai
candrdibhir upameyatvt uklyate ca | yudhasya ca
katr yao-dharma-mayatvac chuklatva jeya | iti
vadant sat i a i a re re i a i a iti nitya-viea
nityati ||16||
r-vrajgann nitya-kauala sarvata
koyadhikam iti grantha-kartro varayati tdhigiti | aya
vara uttamo 'cetano 'pi srsra-viveka-catura sa csau
murajo-midaga ceti sa varmuraja | rse s r-

gopn lsyair atiaya-tua san tdhik tdhik dhigiti ts


t ca dhik dhik dhigiti ninda puna kurvan sura-vanit
urvaydr apsarasa | any gandharva-kinnaryd ca |
et vrajgann lsya-kaualasya leam api na jnantti
matv nindati ki ityaha manye ||17||
ts nityollsa varayati vaiikya iti | vaiikyovvdinya marajikyo midaga-vdinya ca nartakbhi
sama mud harea sva-sva-vdana-gna-par satyo
nityanttyartha ||18||
gna-nitye gnam ityupalakaena gna-vdanasahita-nitye vinm agann ts gopn tat tad
gaty te te nitya-gta-vdyn gaty tat
tadanurpea pddinysa-bhagy 'tiayenocchvasan
srasan gho-vandhao yasya tathbhta nvi-vekacukdi r-kia svaya kipra tat kaam eva tat
tatra nitya-madhye vavandha | nvydn smnyn
napusakatvam atra ||19||
te gyanjan gna-par r-gopyo nn-abdavandhena g ma pa dhai nykhya abha, abha
gndhra madhyama pacama dhaivata nidetykhy
ye tai saptabhi svarair navn navn prvn prvn |
kim v aprvdyaprvn | kim v nyate iti nava uttamas
taodrpn | kimv uttamd apyuttamn rgn sasijau ||
20||
t r-gopya udhn udhkhyn sakrn
sakrkhy ca | kimv dyanta-grahaena
madhyasthasya slagasya ca grahat udhn slagn
sakra ca svarn sahasradh tat tadbhedai sahasraprakrn kitv jagu | udhaslaga-sakrn mrgadeyayo ca lakani yath tatraiva sagta-darpae |
anyopajvit-nya udho'nyasya tu jvant | slaga sa tu vijeya
sakro dvayajvan diti | gta vdya nartana ca traya sagtam
uchate | mrgadeya-bhedena sagta dvividha mata | tatra
deasthay gty yat sylloknarajaka | dee dee tu sagta
taddeyamitryate | mrga-lakaa tatraiva dvitya pre

vivitam asti | vhula-bhayd atra na likhita ||21||


tat nitya-sthale jta r-gopn gna vabhau
rarja | kim iva | prviabha iva | pvio var-klasya
nabha ka yath saghana samegha syt tatheda
saghana kasya-tldi-vdya-sahita | striy prvi striy

bhmni ityamara | uireavivarea sahita | tatheda


uirea vaydi-vdyena sahita | uira vivara vila

mityamar | puna gaganam iva | gagana yath atitata


ati-vistita tathedama tyatiaya | tata vdika yatra
tathbhta | puna ratnam iva yath sadnadha vadha |
naha vandhane | theda sadnadha sat uttamamnadha
murajdika yatra tat tata vdika vadyamnadha
murajdika | vaydikantu uira ksya-tldika ghana

mityamara ||22||
naa-nartakn r-kia-vraja-sundar
majrdi-janm yo'ya mahn dhvanir abht | atra
varanveena sakdiva sphurat ayamity agraprasritgul nirdia | sa dhvani pattla-sampad
anugmitay pattl pdatlsta eva sampada
svapoikas tsm anugmitay | t anugminyo yasya v
tat tay | tat tleti phe tu | tat sa tlo ghana-pradhna
kasyatla sampads tasya sampadas taddi-vdya-rp
tata uirnadha-rp ca | sa ca t ca te | tem
anugmitay te anu gmino yasya v tat tay artht tat tatsahityena teu caruru ghandiu madhye pacamat
lebhe |23||
tad tasmin nitya-kle vallavnmsye gtir gta |
r-karai tasya gtasya abhinayana artha-vyajana | rpadbje tla | grv-kaiu dhuvana kampana | netrayor
dolanamitas tata calana | trak netra-kanniky
savy-savyau vma-dakiau bhgau prati gamana ca
gama ca tat | trakko kannike tyamara | r-kiasya
mukhbje manasija-sukha st r-kia-mukha-darane
sambhoga-sukham sdityartha | daranasya sambhogavieoktatvt | sditi akarmka-prayogt pryatna
vinaivaitat sarvam sditi jeya ||24|
puna sc-mlam iva tad yath sa-uira y jtaya
rutayo mrcchan ca ye ca gamak v vin
noccaranti t jtyds t ca gamakn t gopya kahe
jagu ||25||
y ev kcit gopvara-taterjtir asamira-vyakt
ruti-gamakaramy ca kitv unnnye uccair agyat | iya
s gop tena mudita-hari sdhviti gir pupje tad |
tadapi ca t svaratater jtir api ca y gop dhruvbhoga

anayat | dhruva ntbv bhogacnayat | s asmcchrkid adhika mna pjmalabhatatar |


atiayenlabhatetyartha | dhruvbhogayor lakaa yath
tatra darpae | dhtu-pravandhvayava sa cod grhdi bhedata |
caturdh kathito bhgas tvadya udgrha-sajak | dvud gihyate
gta yenodgrha sa ucyate | melpako dvtyastdgrha-dhruvakamelant | dhruvatvdhuva sajas tu tityo bh-ucyate |
bhogastvantimo bhgogta-pratva-scaka iti ||26||

r-rdhy chlikya-nitye chlikya iti nityavieas tasmin tuena tasai deyamanyat kim apyayat
kiaenliganac chalt tasyai tma 'rpita ||27||
iha nityasthale kvpi samaye r-kio vapragai knt mud naayati sat tasya vr-kiasya
skhalana gnn skhalana s knt r-rdh
narmonnta narma kautukenoc chalita sthpita yath
syt tath diy diant sat gyanta ta kimv
payantrany darayant sat tasy skhalita tlamapi
drk ghra sambhlayant | kvpi samaye e r-rdhpi
tmano vdignais ta ca kia tath naayati ||28||
atra raga-sthale kiena sama rdh | athntara
tay sama hari ca yath nanarta jagva-vdayat | tath
tayo shyake sahyatve utk utkahit 'pi sakhtati
nitye gne vadane'pyala samarthya nst ||29||
tlasyvasne ante harirtmana svasya pinysa
priy-vakasi savidhatte karoti priy tupi savyena
karea asya kiasya kara rueva nirasyati nivrayati ||
30||
ek gop jnubhy kiti pithiv-mlamb bhjau
tatau kitv vmadaki-ayor-vistrau kitv prasrya
lambayitv jughre keva vegena kipt kcananirmit
smarasya cakrikeva ||31||
any kcid gop llayot sarppa-sarpbhy doo
vhvo prasrair nikucanai cgair ragni spiant sat
nita cakra | kimbht anyadukar anyai kartu
duaky ||32||
par kcid go kvacit rse kvacit samaye kvacit
pradee v karaikena ekena karea bhva spiv divi
ke deha muhur muhu parvitya bhramayit bhuvi
patant sat anityat | soktsau gop puna kadpi samaye
tadlambana pithivylambana vinpi para kevale

ambare kke tath deha muhur muhu parvitynityat | aram ityavya | gopnm ke nitya ncarya
sarva-aktimatvt | agre vakamasya gta vdya ca
nityam ityetat loke varitasya brahmdin nityde
krtitvc ca ||33||
ek go pihe tat sayojit ijin guo yasy
tathbht sat kiy atano kandarpasya hema-nirmit
dhanurlat tad vat uttna-tayor dvesthit sat ka
pie lagnamiva udara yasys tathbht pri-lagn
veir yasys tathnbht vibhugn vakr sat nanarta |
dhanurjy ijin gua iti amara | tadgranth ghuike gulphau
pumn pkarir adhastator iti ca ||34||
kvpi gop pdau clayant sat majrntargatavivaragn npurayor madhyastha-vivaragatn kalyn
caaka-sadia-svardi-nirmita-vien tlnurodht
tlnurodha kitv tln anusitya ekadvi-tri-kramavaatay ekaca dvau ca tr ca iti kramea kitv sarvn
vdayant sa sthagayati tlanivitau nivartayati | kvpi
samaye atya-prva nityant sat akhilair guibhi rkdibhi sabhyai sdhuvdai sdhu sdhviti vdai
pupje ||35||
vaikuha-loke vidhiiveti vidhiivdibhi devai racita
bhavat-santortha ati prayatnena iva kita yat gta
vdya nitya ceti trika | lakkntena rmannryaena lakcayena ca nayena nty tatprtvena
ravita yadgtditrika | aygamya anyair agamyaceti tat
yat trika | bhi r-vrajavara-lalan-rpa-nartakbhi ca
sia yat trika | tad etat sarva kutuk r-kia bhi
r-rdhdi-vraja-sundarbhi saha rse muhur vyatnt
prvato vistraymsa ekaika koi-koi-gucakretyartha ||36||
sa hari r-kia nitye bhraman san atarkita
yathsyt tath kcid gop payati | k ca cumvati | par
any skuta sbhiprya yath syt th-lokate payati |
kscid daanacchad-vauhdharau pivati | anysy
kucau karati ks ca vakoje nakharnadht | eva
rsasya miea vyjena rasbdhau t r-rdhd
ramayan svaya reme ||37||

sa ukta r-kia ev tn svadrn r-vrajasundarr gyayan nartayan san | tair gto nartita ca svaya
citra yath syt tah gyan nityan tai lghita etn
lghayan san tai sahtyuccair atiaya reme | kai ka iva |
svavimbai sva pritivimbair vlako yath krati tath | vabda upamrtha ||38||
kcid gop nijse, svasy skndhe nyasta sdhupareotta-candanena lipta harer-bhuja samghrya
nanda-magnot-pulakru-kamp sat avbhre meghe sthir
ampeva vabhau ||39||
s nitena jt rnti sneh-kul sakhva
amrmigk r-gop svedkurair bhla-kapolayor
vibhayant sat vilsa-vindt t virmaymsa |
yadyapi t r-kia-saga-vilse santatam atipts
tatpi samayanusitygaty rne sevm agkitya
viaramur ityartha ||40||
rse nityvasne et r-gopya klamajanitay ruc
kntypi prehasya r-kiasya netrayor atituim
adhika yath syt th pupuu | kdiya ? ithilatetydivii ||41||
phulln pudark sitmbhojn yaasya
samhasya garva khaitu la yayos tath tu te
caku yasya tasya asya kiasya hial aajeu
makarau tviva tadkre kuale yatra thbhte gaayor
maale | tave 'tip-pait kpi gopik sva-gaamaala nyasya tena datta para-pga-carvitam atti |
ndas tu gga kramuko guvka khapura iti amara ||42||
par gop kiasyse skndhe bhuja nyasya kaa
viarma | skandhe kimbhute svasy sparena
hetunotpulakai kre vypte | bhuja kimbhuta tasya rkiasya spardhetor utkiai pulakai acita maita
||43||
ek gop nityajay klny digdhopacit sat kucayo
irasyupari svasya ramaasya r-kiasya kara nidhya
rnti-nti jagma prpa | kucairasi kathmbhte
paraspara-sasparena hart pulakini svedavati | kara
kimbhta pulakhya sveda-yukta | evam api | atataaibhyo 'pi ta ||44||

daybdhi-magna r-kia sva-karbjena ts


mukhbjt svedajalni muhu samrjayan napi mu
nakat | tatra hetum ha | svasya kiasya sparasaukhyd dhetor dvigu-itni ||45||
ek gop | suhu sakhyam evmita tena dvigdh
sayukt vudhir yasys tathbht sat kntasya rkiasya savyna-paasyottarya-vastrasycalena svedajala-sahita nija-mukha mamrja | svasya svasy api tena
savyna-pacalensya r-kiasya tdia
sasvedajala tat mukha cakrn mrja ||46||
migkya r-gopya | kiasyga-sagdayo
vils eva sindhus tatra yat nanda-jla nanda-samhas
tasya tarag laharya parampar | kimv | tdnandj
jtamlasya magn satya | bhraat svamlymbarakuntaln sambarae 'la samarthmsan ||47||
vividhy agni yasya thbhuta | ananya-sidha
svatasidha sarasarsa vilsa-nitya | ittham anena
rpea tbhi saha samapya puna hi nicita ratikelinitya | kart samyak utsuka mano yasya thbhta |
atra hetumha | prodyan smara kandrpo yasya tamacyuta
r-kia vinda vividya viia jtv ||48||
amm acyuta rdhay saha puline niveya tayo
pura sakhnicaya nyavviat niveaymsa | puline
kdie amale | puna hima-vluka-vluk hima-vluk
karpra saiva seva v vluk yatra tara ghana-sra cndrasaja itbhro-hima-vlukake tyamara ||49||
s vind harer haridayitn cgre sanmadhni
nyadht | kdini tai prsidhair bhuribhedair nnvidhai
kusumn phalna ca rasai kitni mai-nirmiteu
caakeu pnaptreu bhitni puna svduvaiiyayuktni | vividha-phala-vidaai yuktni ca ||50||
asau kia svaakty prtyagan-yugaln madhye
madhye sphuran san vidaa-sadiair hsais tair vidaair
api saha t r-gop madhuni pyayan napi tat tsma
adharmitena vsitni surabh-kitni yuktni v tni
madhuni ea r-kia svaya apivat ||51||
kandarpa-mdhvkayor madankulam aga yasys t
rdhm dya ntv kandarpa-madhvkamadennuie
prerite matte harau vinyas ta talpa ay yasmin ta

pulinasynta-kuja prnta-dea-vartinam eknta-kuja


pravie sati ||52||
kandarpamadena vaiklavyd dhetor ghray prn
kani ys t sakr api vind nitv pithk pithk
kujev ayayat ||53||
r-kia r-rdh svdhna-bhartikvasth
prpaya knte tasy vea-bhadika taddeena
prayatnd vidhya tay saha pramanoratha san smayan
san vahir yayau ||54||
tay r-rdhy rita prerita san sa kia pithak
ekaika bhtv kujeu praviya t sakh svdhnabhartikvasth prapaymsa ||55|
r-kias tbhir alakita yath syt tath
kujanikart kuja-samht nirgato-bhtv eka san s
rdh gdgamat kdi | tat tasya r-kiasya
daranena midu madhura smita yasys ta ||56||
kujatater nivt trgat putato hasant jijl rrdh div yantenvita cchdita svgacayo yay
s namrnan lola-dik ca | evambht li-pli sakh-re
tay r-rdhay uce ||57||
ya r-kio nyaka so'tra rage ragasthale savinday may saha sthito'sti kvpi kaam api nahi gato'sti
ato'sakvasau nyako vo yusmn rati nartanennartayat | vo
yusmka vapua di da kuto'bhavat |58||
iti rutv harir hasan ha, mrtimat rasanyakena
rasa-rehena rasa-rpanyakena v | ujjalena igrarasena arthnmay kuja eva raga-sthala tatra
ratykhyanitye ratir itykhy yasya tasmin nitye im
naya samya nartit su | yatsphuat tat tadak
sphuvyakts te te rati-nitya-sambandhino 'k cihnni
ysu tathbht bhntt ea ||59||
hati rutv t sakhy kie sva-sakhy rrdhy ca praayod gatery satya ucu | he kia
asmin rati-nitye tv satata nartayat e te tava gur
rdh tvay sva-iyadvrea no'smn praiy iyasya
tava iy kartu vchati ||60||
nijecchay iyecchay y gur-pasattir guro sev
sago v tayaiva iyat-stramat stra astra-vihita
mata hasyas tath-bht syt | tato heto s iyecchay-

kita-gurpasattir valt kitv naiva ucitaiva atas tva svaguro rdhay upasatti nijecchay careti bh | upasatti
sagamtre sevym api oyit ti medin | vaya iy na tva
gurur na | atraiko 'pi nakra ubhayatra yojya | na khalu
gopiknandanobhav neta-lokasya r-toayarthavat | tato
v yuvayo ramo'smyaka tvadupasattau tavsmatsvkitau ca yatnau viphala eva ||61||
he sakhi he bhogini he sarpi nakulgann no'smka
viudh vitti no jnsi iti netrasphra-bhr-viti-yuktatarjana-niedha | artht jnsyeva | tath'pi svasy smya
sampdayitu bhjaga sarpa tvapi prerya vith ki
kimartha khidyse | preraa-rpa-kheda prpnoi | anena
vyapaderthena skd arthas tu he sahi bhogini | sakhe
daraya sannidhi | sakha udeyivn satvat kule itydukte
sakh kias tena saha bhogo vilsa-sukha vidyate
yasy | bhog sukhe dhane srpaarra-phaayor ap ti medin |
kimv tasya bhoga sambhogo-vidyate yasy tathbhte |
sakhi-kartik-bhogale v | artht sakhi bhoginti bhrtur
bhogintivat bhartsana | he rdhe kulgann nosmka
viudh vitti no jnsi na jnsyeva | tathpi sva-smya
sampdayitu bhujaga sva kmuka purua | bhujaga
pannage ige iti nnrtha | kimv bhujaga bhuja-gata
kuje bhujbhy vadha | idnntu tad vat sva-va-kita
hasta gihta v | kia amu prerya vith ki
khidyase ||62||
sa i-kias tbhir gopbhi sama ittha puru
pra vihra-nitya vihya tat tacchramm
apanayanya nya kareubhir hastinbhi saha
madakarva kalinda-putry ryamuny vri-vihranitya kartu samrabhata ||63||
sa kutuk r-kia tad tasmin-kle urudvayase
uruparimite toye | kadcit samaye nbhimtre toye | kva ca
samaye kaha-daghne kaha-parimite toye dvayasamtra-daghn ete parimrtha-pratyay | t priy
kiya tbhir alam atiayena niikti san hasan t nyaicit
||64||
ekaikbhi pacabhi pacbhi abhi ca
samastbhir gopbhi saha hari pithak pithak ekaikamaale ekaiko-bhtv vytyuk jala-secana-krld

vidadhe | katham-bhtbhi | nn ll-glahntnti | glahokr-parjaye dayo nirvadha paa so'nte ys t


glahnt | nnll eva glahnt ys tbhi | yad v |
tbhir iccheda | vytyuk kdi | nnll
cumbanligadayo glah yasys t ||65||
jaye svs jaye ta ta glaha tasmt kit
samdtu samyag grahtu | parjaye tasmai dtu |
etadvaya kartum anicchubhis tbhi sa kia kalahyate
kalaha karoti ||66||
rtrau cakramithunena cakravk-yugalena yutni
nannikae sthitni phullmbujni bhiga pivatti harau
vruve sati | yadyapi svator vihat pakhi yugmena
yutni tathpi sva ccalyena tad yugni spriv tni
niaka pivatti sva-dintar abht bhramarasyvrya
darayati sati t priy r-gopya-viakit satyo
dosvastikena dorbhy svastika-vandhanena vmadakia-pibhy dakia-vma-skandha-grahaena
hidaya vaka vso'calena vadana ca drk ghra
rurudhu ||67||
nija-d vijitay aphry lajjay -rdh-pador
madhye layena ty ghaite spe praste jaghe yasy
s | ata cakit sat rdh svaya yat hari prirebhe tena
hetun pri-rambhena sa haris tasy sakhya mene | proh
tu aphar-dvayo rityamara | jaghtu prasteti ca ||68||
iha jala-vihre sakhn kamal-kamali kamala jala
tena tena pravtta | puna kamal-kamali kamala padma
tena tena pravtta | vis-visi visa mla tena tena
pravta ca pradhana yudha yad abhut tad drt payato
harer mano-bijita tabhi pars ta kta babhuveti ea |
ida citra yudhe tbhis ts kpi jit nst drt payato
harer mano-vijitam iti citra citratve hatu ||69||
acyuta | dvitrbhir dvbhy tribhi ca | pacabhi
pacabhi abhi ca | saptbhi saptabhir aabhi ca
tbhi saha maalbhya jala-mauka-vdyaka vyatanot
||70||
tad-ghana-rase-tasmin jale | megha-pupa ghana-rasa
mityamara | tasmin ghane nivie ase jale kry v |
raso gandha-rase jale | grdau vie virye tiktdau dravargayo riti medin | ranaiu magnsu satu | am

raman kuca-yugni | nirlepat nirlepat nirgato lepa


ku kuma-candan di-lepana yebhyas te bhva
nirlepat | nirgato lepa prakti-vandho ye brahmaikanihn te bhvas t netri nirajanatva
nirgatam ajana kajjvala yebhyas te bhva | tadeva
nirajanatva nirgatam ajana updhir ye muktn
te bhvas ta | rasan kikiya kac ca moka
moka srasa | sa eva moko muktis ta | hrairr muktmai-mlbhi mlyai pupa-mlbhi ca | mlya kusumatat-srajo riti medin | saha vartamn nvya ca | nirguada n irgat stroit gu grathana-tantvo ys ts
da saiva nigua-da nirgat-gu satva-rajas tamsi
ye te da t | aganana prpu agaman iti kriy
sarvatra yojy | tsu, dadrase magnsu tadiyni tni
kucdni nirlepatdi uka-jna-niha-dharmn puriti
virodhbhsa | kiv | bhakti labdhavata sadho kim anyad
avaiyate ityduktes tni te muktn dharm svaktrthya svaya evrit ityucitam eva ||71||
lepanlakra-nairan vt vribihrea dhaut | klin
nmrdra sadaga-lagnam ambara yatra s | amm
udyant sahaj aga-obh kasya dior lobhya tadst
||72||
asau k yamun | ts raman vakas
candanai veta toya jala yasys tath-bhut sat
gagay smya gatpi | avat puna punas tbhi rgopbhi saha aures tat-keli-saubhgya-lbht | s yamn
t gag suhu ajait ||73||
sa knta r-ka knbhi saha ittha vribihra-ntya vidhya | avpta tras tragata san
sakhkulair mrjitni ke varma ca tath-bhta san
paridhnottya-rpa dhauta-vastra-dvaya dadhra ||74||
bnd tbhi r-gopbhi sama r-kam nya
tat tasya svara-maapasya prva-kuime pupsane
nyav-biad vsaymsa ||75|
tatas tadanantara vndena sva-gaena saha
vartamn bnd tn prasidhn kalpga-vall phalasampun kalp vcchita-dne yamarth ca te 'g viks
t vallya ceti te phalanyeva sampus tn | upa
klin sampa ninya prpammsa | kim bhtn |

vicitrair manoharair ambara-bhanulepjanai | ngaja


sindra varaks tilakd yartha kastrydaya rkga-bhartha gairikdaya ca tai ca prn ||76||
ltati sev-par sakh-re | tat tan nmkitn
te kdn nmabhir akitn likhitn peakn tat tatphala-rpn dya amu ka rdh sakhr lalitd ca
pthak pthag abhayat ||77||
harir ujjvala-rasa-murtir ujjvala-rasa eva murtir yasya
sa | r-rdhdy rati-pariati-murtaya rate pariati
paripka eva murtayo ys t | aya r-ka vidhu
candra | t r-rdhdaya asya kal | tat tasmt te
ektmana | tathpi krrtha pthak pthag dehdi ye
tath-bht ||78||
ektmat varayati mitha iti caturbhi | t priy
r-rdhdaya priyea r-kena sahita satyo mitha
par para snddau gtra-kea-lepanya tena suhu
prabh ys t | truyam evmta tena su-snt |
lavayam eva vasana tenojjval | tath mitha
saubhgyam eva tilaka yas t | saundaryam eva
sthsaka crcikya tencit | abhi stambhdair
bhva-rpa-varakai citritgya | kila-kicitdi nnbhvlakrair alakt mutayo ys t | yadyapttham
antar vibhits tathpi vahir api priylibhir bhaair
bhit styo babhu uubhire ||79-82||
atha te bhjandinpi tmektmat darayati
anageti dvbhy | rpa-majary nta yad agaguikdika | banad vnday ntni yni phalni | kathambhtni | rasa-rpi | ai-valkaldi-heya-varjitni ity
artha | puna | madhu-tulya-rasni madhu-tulyo mia
saurabhya-yukto mdaka ca raso ye tni | tni sa rkas tbhi saha att bhktv camya keli-mandira
vivea ||83-84||
atha keli-mandira-sauhava tatra tayo ayana ca
varayati tasmin nitydi-tribhi | tasmin keli-mandire kde
| muktnud ghitni catvari dvri yatra tatra | puna
yamuny anilena tale | koi-sryn aava iv-ava
kira ye te sad ratnm aubhi prmojjvale |
manoja-sambandi-keln nilaye nivse | iti srtha-nmni |
puna agur dhpena gurunottamena dhpena v ati-

saurabhe | de tatra mandire vinyasto-madhye ptito yo


ratna-paryakas tasmin | kde | hasa-tulikay 'nvite
de tatra paryake skmmbare vtasyc chditasyvtn satm uttamn komala-sugandha-sadya
sphuitn pupm astaraasya ayyy | upari kde
tatra | nnvidhair nn-varnai ira-kara-pddi-yogyair
vhan madhyama-laghu-bheda-yuktair upadhnai citro'nta
sm yatra | tatra r-ka kntay r-rdhay sa
suvapa ||85-87||
parykasya tasya prvayo sthite khaik-yuge
khat-dvaye lalit-vikhe sukha nivie satyau
nijevarau tmbulam svdayat abhojayat | kde |
ksya-tmbula-sucarvitnena | kasysya-sambandhi |
arthttensyn mukht svsye datta | ittha bhta
tmbulam nanayor yayos te ||88||
r-rpa-rati-majaryau tayo r-rdh-kayo
pda-sambhana cakratu | apar skhyo dhanys tau
vyajanair avjayan ||89||
t sakhya ittha tau kaa paricarya keli-mandirn
nirgatya sve sve kuje ity artha | puna | madhutulya-rasni
madhu-tulyo mia saurabhya-yukto mdaka ca raso
ye tni | tni sa r-kas tbhi saha tatt bhktv
camya keli-mandira vivea ||83-84||
atha keli-mandira-sauhava tatra tayo ayana ca
varayati tasmin nitydi-tribhi | tasmin kelimandire kde
| muktnud ghitni catvri dvri yatra tatra | yamuny
anilena tale | koi-sryn aava iv-ava kira
ye te sad ratnnm aubhi paramojjvale | manojasambandi-keln nilaye nivse | iti srta-nmni | puna |
agur dhpena guruottamena dhpena v ati-saurabhe
| de tatra mandire vinyasto-madhye ptito yo ratnaparyakas tasmin | kde ? hasa-tulikay 'nvite de tatra
paryake skmmbare vtasyc chditasy-vtn
satm uttamn komala-sugandha-sadya sphuitn
pupms taraasya ayyy upari kde tatra |
nnvidhair nn-varai ira-kara-pddi-yogyair vhan
madhyama laghu-bheda-yuktair upadhnai citro 'nta sn
yatra | tatra r-ka kntay r-rdhay sa suvpa ||
85-87||

parykasya tasya prvayo stite khaik-yuge


kha-dvaye r-lalit-vikhe sukha nivie satyau
nijevarau tmbulam svdayat abhojayat | kde ? |
ksya-tmbula-sucarvitnane | kasysya-sambandhi |
arthttensyn mukht svasye datta | ittha bhta
tambulam nanayor yayos te ||88||
r-rpa-rati-majaryau tayo r-rdh-kayo
pda-sambhana cakratu | apar sakhyo dhanys tau
vyajanair avjayana ||89||
t sakhya ittha tau kaa paricarya keli-mandirn
nirgatya sve sve kuje suup ||90||
r-rpa-majarydaya sev-par sakhyas tasya lilmandirasya vahi-kuime sukha iyire ||91||
eva r-kasya nintdi-naktnta-kla-llvarana sampya tasya dsdi-caturvidha-prikareu
madhye madhra-parikarm eva sarvata sukhotkara iti
darayati yaditi | yat ka-rasmta-phala | rasa prem
dsya-sakhya-vtsaly madhura-rpa sa evmtam
ivmta yasya sa rasmta | ka eva rasmta karasmta | suktam eva vandhu sukta-vandhur itivad
avadhraa-prva-pada-karmadhraya | eva karasmtam eva phala | ida tu pada-dvaya kvacin na
samasyate iti-strt mukha candro virjate itivad
asamasta-tay ka-rasmta phalam iti dvitve strita |
artht r-ka-rpa-rasmta-phala | tata-mukhai rnanda-yaoddibhi | lil-rsai | priynukaraa lil priya
prti-ptram anyu anulakya kriyate yat tat-priynukaraa
tadeva lil | lil-vilsa-kriyayo riti nnrtha | ata kypi ll
saieva rasas tair vtsalya-rpai karaai sad plita | yat
tat phala mitra-gae r-suvala-madhu-magaldibhi |
ll-rasai sakhya-rpai karaai sad vardhita | yat tat
phala bhaktair dsai r-raktaka-patrakdibhir lil rasair
madhura-rpai sad svdita | tat sambhoga-sukham
anubhtam ityartha ||92||
madhura-lln nantya darayati kasyeti | atra
vndbane r-rdhay saha r-kasya madhura-ll
anant satya caksati rjante | kimbht | kae kae
ntand api ntan atya-prv ityartha | puna ubh |
ts dimtram evan may pradarita ||93||

ll-pradarana-hetum ha r-rpeti | iyama-kly


aasu kleu jt r-rdhikea-kta-kelitati r-rdhiky
a r-kas tena r-rdhikay saheena kena v |
r-rdhik caa ka ca tbhy v kt kelitati | rrpa-gosvmin darit di yasy seti keli-tati-vieaa |
atreti kelitaty kelitati-madhye | r-vndbane v | asya
r-kasya asy r-rdhy ca sev | rgdhvasdhaka-janai-rga-marga-sdhaka-bhaktair manas manobhvitena yogya-vapu r-gurvj tatsev-yogya-sidhavapu | kimb sdhak vasthy manasa | etad bhage tu
tad yogya-vapu | ania samaynusra | vidhey kry ||
94||
atha grantha-kart sahaja-svadainyena sva-nma vakti
r-rpetydi lokena | r-rpa-raghuntha-dsagosvmino padra-bnda-bhngea ka-dsena kadsanmn may ida govinda-llmta cita cay-kta |
aparimit nantya-sidha-r-ka-llmta-samudrd
bhgea pupn madhviva kicd idam udhtam ityartha ||
95||
etad granth svda mhtmya darayati | yairiti | rrdhay sa vraja-vidho r-ka-llaivmtametat | yair
bhaktair hdi lasantys ty atirekd atiayd dhetos
tasy atireka ktv v pri-pyate | atygrahea ryate
pahyate v | ida kda ? brahmdair api durgama
agocara, vndraya-vilsinya r-rdhdy
vrajasundaryas t eva kumudiyas ts vndasya vandhu
r-ka-candras te vchita-tama atiayena vchita
| bhve kta | vcitam miti lakaokta vchitrha vastu
r-rdhay saha sva-carara-vinda-prema-sevlabhana |
brhmdair api durgamam iti vchitasya vieaa v kib
karmai kta | vcitam iti vieya-vodhaka-vieaa |
ayam udayati muydr-bhajana padminn mitivat | etad
vieaa vodhita vieya tallabhana brahmadair api
durgama iti vieaa-vad ukta v vieya tallabhana |
vieyasya vieaavad uktir yath r-gta-govinde |
mlad dimilat-kapola-pulaka stkr-dhr-vad
avyakt-ku-keli-kku-vila-sad dantudhautdhara |
ymot tuga-payodharo-pari-parivag kurag-do
harotkara-vimukti-nisahatanor dhanyo dhayatynanam

ittra dhanya iti-vieaa tanotu vistrayatu | r-cararavinda-sev santata prpayatvi tyartha ||96||
r-govinda-llmte r-rdh-kayo rajany ye
vilsas tair valitas trayo-via sarga pro 'bhd iti ea
||97||
r-mad-govinda-llmta-valita-sadarthlita kcid
arth
ik yatnd yath-dg vyaraci kila may rlavndbane asmin |
et kr kakhbdhi-kitiaradi saha-primendv
ahni pr
nmn vndbanena pracurataram uda sdhava
layantu ||
iti r-sadnanda-vidhyiny trayovia-sargrtha |
samapteya r-vndbana-cakra-varti-viracit sandnandavidhyin nma k ||
rla-ka-dsa kavirj gosvm viracita r-govindallmta mahkvya samapta |
{acnanda dsena kapoja kta}

You might also like