You are on page 1of 32

ीिवणुसहनामतो

{॥ ीिवणुसहनामतो ॥}

ॐ अथ सकल सौभायदायक ीिवणुसहनामतो ।

शुलांबरधरं िवणुं शिशवण चतुभुज ।

सनवदनं याये सविवनोपशातये ॥ १॥

यय िरदवााः पािरषाः परः शत ।

िवनं िननित सततं िववकसेनं तमाये ॥ २॥

यासं विसठनतारं शतेः पौमकमष ।

पराशरामजं वदे शुकतातं तपोिनिध ॥ ३॥

यासाय िवणुपाय यासपाय िवणवे ।

नमो वै िनधये वािसठाय नमो नमः ॥ ४॥

अिवकाराय शुाय िनयाय परमामने ।

सदै कपपाय िवणवे सविजणवे ॥ ५॥

यय मरणमाेण जमसंसारबधना ।

िवमुयते नमतमै िवणवे भिवणवे ॥ ६॥

Stotram Digitalized By Sanskritdocuments.org


ॐ नमो िवणवे भिवणवे ।

ीवैशपायन उवाच ---

ुवा धमनशेषेण पावनािन च सवशः ।

युिधठरः शातनवं पुनरेवायभाषत ॥ ७॥

युिधठर उवाच ---

िकमेकं दै वतं लोके क वायेकं परायण ।

तुवतः कं कमचतः ानुयुमनवाः शुभ ॥ ८॥

को धमः सवधमणां भवतः परमो मतः ।

क जपमुयते जतुजमसंसारबधना ॥ ९॥

भीम उवाच ---

जगभुं दे वदे वमनतं पुषोम ।

तुव नामसहेण पुषः सततोथतः ॥ १०॥

तमेव चाचयिनयं भया पुषमयय ।

याय तुव नमयंच यजमानतमेव च ॥ ११॥

अनािदिनधनं िवणुं सवलोकमहे वर ।

लोकायं तुविनयं सवदुःखाितगो भवे ॥ १२॥

Stotram Digitalized By Sanskritdocuments.org


यं सवधमं लोकानां कीतवधन ।

लोकनाथं महूतं सवभूतभवोव ॥ १३॥

एष मे सवधमणां धमऽिधकतमो मतः ।

यया पुडरीकां तवैरचनरः सदा ॥ १४॥

परमं यो महेजः परमं यो महपः ।

परमं यो मह परमं यः परायण ॥ १५॥

पिवाणां पिवं यो मगलानां च मगल ।

दै वतं दै वतानां च भूतानां योऽययः िपता ॥ १६॥

यतः सविण भूतािन भवयािदयुगागमे ।

यमच लयं याित पुनरेव युगये ॥ १७॥

तय लोकधानय जगनाथय भूपते ।

िवणोनमसहं मे णु पापभयापह ॥ १८॥

यािन नामािन गौणािन िवयातािन महामनः ।

ऋिषिभः पिरगीतािन तािन वयािम भूतये ॥ १९॥

ऋिषननां सहय वेदयासो महामुिनः ॥

Stotram Digitalized By Sanskritdocuments.org


छदोऽनुटु  तथा दे वो भगवा दे वकीसुतः ॥ २०॥

अमृतांशूवो बीजं शतद विकनदनः ।

िसामा दयं तय शायथ िविनयोयते ॥ २१॥

िवणुं िजणुं महािवणुं भिवणुं महे वर ॥

अनेकप दै यातं नमािम पुषोमं ॥ २२ ॥

पूवयासः ।

ीवेदयास उवाच ---

ॐ अय ीिवणोदयसहनामतोमहामय ॥

ी वेदयासो भगवा ऋिषः ।

अनुटु  छदः ।

ीमहािवणुः परमामा ीमनारायणो दे वता ।

अमृतांशूवो भानुिरित बीज ।

दे वकीनदनः टे ित शतः ।

उवः ोभणो दे व इित परमो मः ।

शखभृनदकी चीित कीलक ।

शागधवा गदाधर इय ।

रथागपािणरोय इित ने ।

Stotram Digitalized By Sanskritdocuments.org


िसामा सामगः सामेित कवच ।

आनदं परेित योिनः ।

ऋतुः सुदशनः काल इित िदबधः ॥

ीिववप इित यान ।

ीमहािवणुीयथ सहनामजपे िविनयोगः ॥

अथ यासः ।

ॐ िशरिस वेदयासऋषये नमः ।

मुखे अनुटु छदसे नमः ।

िद ीकृणपरमामदे वतायै नमः ।

गुे अमृतांशूवो भानुिरित बीजाय नमः ।

पादयोद वकीनदनः टे ित शतये नमः ।

सवगे शखभृनदकी चीित कीलकाय नमः ।

करसपूटे मम ीकृणीयथ जपे िविनयोगाय नमः ॥

इित ऋषयािदयासः ॥

अथ करयासः ।

ॐ िववं िवणुवषकार इयगुठायां नमः ।

अमृतांशूवो भानुिरित तजनीयां नमः ।

यो कृेित मयमायां नमः ।

Stotram Digitalized By Sanskritdocuments.org


सुवणिबदुरोय इयनािमकायां नमः ।

िनिमषोऽिनिमषः वीित किनठकायां नमः ।

रथागपािणरोय इित करतलकरपृठायां नमः ।

इित करयासः ।

अथ षडगयासः ।

ॐ िववं िवणुवषकार इित दयाय नमः ।

अमृतांशूवो भानुिरित िशरसे वाहा ।

यो कृेित िशखायै वष ।

सुवणिबदुरोय इित कवचाय हु  ।

िनिमषोऽिनिमषः वीित नेयाय वौष ।

रथागपािणरोय इयाय फ ।

इित षडगयासः ॥

ीकृणीयथ िवणोदयसहनामजपमहं

किरये इित सकपः ।

अथ यान ।

ीरोदवदे शे शुिचमिणिवलससैकतेमतकानां

मालाकॢ तासनथः फिटकमिणिनभैमतकैमडतागः ।

शुैरैरदैपिरिवरिचतैमुतपीयूष वषः

आनदी नः पुनीयादिरनिलनगदा शखपािणमुकुदः ॥ १॥

भूः पादौ यय नािभवयदसुरिनलच सूय च नेे

Stotram Digitalized By Sanskritdocuments.org


कणवाशाः िशरो ौमुखमिप दहनो यय वातेयमधः ।

अतःथं यय िववं सुरनरखगगोभोिगगधवदैयैः

िचं रंरयते तं िभुवन वपुषं िवणुमीशं नमािम ॥ २॥

ॐ शाताकारं भुजगशयनं पनाभं सुरेशं

िववाधारं गगनसशं मेघवण शुभाग ।

लमीकातं कमलनयनं योिगिभयनगयं var योिग

वदे िवणुं भवभयहरं सवलोकैकनाथ ॥ ३॥

मेघयामं पीतकौशेयवासं

ीवसाकं कौतुभोािसताग ।

पुयोपेतं पुडरीकायतां

िवणुं वदे सवलोकैकनाथ ॥ ४॥

नमः समतभूतानामािदभूताय भूभृते ।

अनेकपपाय िवणवे भिवणवे ॥ ५॥

सशखचं सिकरीटकुडलं

सपीतवं सरसीहे ण ।

सहारवःथलकौतुभियं var शोिभकौतुभं

नमािम िवणुं िशरसा चतुभुज ॥ ६॥

Stotram Digitalized By Sanskritdocuments.org


छायायां पािरजातय हे मसहासनोपिर

आसीनमबुदयाममायतामलकृत ।

चाननं चतुबहुं ीवसािकत वसं

मणी सयभामायां सिहतं कृणमाये ॥ ७॥

{ तो ।}

हिरः ॐ ।

िववं िवणुवषकारो भूतभयभवभुः ।

भूतकृूतभृावो भूतामा भूतभावनः ॥ १॥

पूतामा परमामा च मुतानां परमा गितः ।

अययः पुषः साी ेोऽर एव च ॥ २॥

योगो योगिवदां नेता धानपुषेवरः ।

नारसहवपुः ीमा केशवः पुषोमः ॥ ३॥

सवः शवः िशवः थाणुभूतािदनिधरययः ।

संभवो भावनो भत भवः भुरीवरः ॥ ४॥

वयंभूः शभुरािदयः पुकराो महावनः ।

अनािदिनधनो धाता िवधाता धातुमः ॥ ५॥

Stotram Digitalized By Sanskritdocuments.org


अमेयो षीकेशः पनाभोऽमरभुः ।

िववकम मनुवटा थिवठः थिवरो ुवः ॥ ६॥

अाः शावतः कृणो लोिहताः तद नः ।

भूतिककुधाम पिवं मगलं पर ॥ ७॥

ईशानः ाणदः ाणो येठः ेठः जापितः ।

िहरयगभ भूगभ माधवो मधुसद


ू नः ॥ ८॥

ईवरो िवमी धवी मेधावी िवमः मः ।

अनुमो दुराधषः कृतः कृितरामवा ॥ ९॥

सुरेशः शरणं शम िववरेताः जाभवः ।

अहः संवसरो यालः ययः सवदशनः ॥ १०॥

अजः सववरः िसः िसिः सविदरयुतः ।

वृषाकिपरमेयामा सवयोगिविनःसृतः ॥ ११॥

वसुवसम
ु नाः सयः समामाऽसमतः समः ।

अमोघः पुडरीकाो वृषकम वृषाकृितः ॥ १२॥

ो बहु िशरा बुववयोिनः शुिचवाः ।

Stotram Digitalized By Sanskritdocuments.org


अमृतः शावत थाणुवरारोहो महातपाः ॥ १३॥

सवगः सविवानुववसेनो जनाद नः ।

वेदो वेदिवदयगो वेदागो वेदिव किवः ॥ १४॥

लोकायः सुरायो धमयः कृताकृतः ।

चतुरामा चतुयूहचतुदचतुभुजः ॥ १५॥

ािजणुभजनं भोता सिहणुजगदािदजः ।

अनघो िवजयो जेता िववयोिनः पुनवसःु ॥ १६॥

उपेो वामनः ांशुरमोघः शुिचजतः ।

अतीः सहः सग धृतामा िनयमो यमः ॥ १७॥

वेो वैः सदायोगी वीरहा माधवो मधुः ।

अतीियो महामायो महोसाहो महाबलः ॥ १८॥

महाबुिमहावीय महाशतमहाुितः ।

अिनद यवपुः ीमानमेयामा महािधृ ॥ १९॥

महे वासो महीभत ीिनवासः सतां गितः ।

अिनः सुरानदो गोिवदो गोिवदां पितः ॥ २०॥

Stotram Digitalized By Sanskritdocuments.org


मरीिचद मनो हं सः सुपण भुजगोमः ।

िहरयनाभः सुतपाः पनाभः जापितः ॥ २१॥

अमृयुः सव सहः सधाता सिधमा थरः ।

अजो दुमषणः शाता िवुतामा सुरािरहा ॥ २२॥

गुगुतमो धाम सयः सयपरामः ।

िनिमषोऽिनिमषः वी वाचपितदारधीः ॥ २३॥

अणीमणीः ीमा यायो नेता समीरणः ।

सहमूध िववामा सहाः सहपा ॥ २४॥

आवतनो िनवृामा संवृतः समद नः ।

अहः संवतको विनरिनलो धरणीधरः ॥ २५॥

सुसादः सनामा िववधृववभुवभुः ।

सकत सकृतः साधुजनुनरायणो नरः ॥ २६॥

असयेयोऽमेयामा िविशटः िशटकृछु िचः ।

िसाथः िससकपः िसिदः िसिसाधनः ॥ २७॥

वृषाही वृषभो िवणुवृषपव वृषोदरः ।

Stotram Digitalized By Sanskritdocuments.org


वधनो वधमानच िविवतः ुितसागरः ॥ २८॥

सुभुजो दुधरो वामी महे ो वसुदो वसुः ।

नैकपो बृहू पः िशिपिवटः काशनः ॥ २९॥

ओजतेजोुितधरः काशामा तापनः ।

ऋः पटारो मचांशुभकरुितः ॥ ३०॥

अमृतांशूवो भानुः शशिबदुः सुरेवरः ।

औषधं जगतः सेतुः सयधमपरामः ॥ ३१॥

भूतभयभवनाथः पवनः पावनोऽनलः ।

कामहा कामकृकातः कामः कामदः भुः ॥ ३२॥

युगािदकृुगावत नैकमायो महाशनः ।

अयो यतपच सहिजदनतिज ॥ ३३॥

इटोऽिविशटः िशटे टः िशखडी नहु षो वृषः ।

ोधहा ोधकृकत िववबाहु महीधरः ॥ ३४॥

अयुतः िथतः ाणः ाणदो वासवानुजः ।

अपांिनिधरिधठानममः ितठतः ॥ ३५॥

Stotram Digitalized By Sanskritdocuments.org


कदः कदधरो धुय वरदो वायुवाहनः ।

वासुदेवो बृहानुरािददे वः पुरदरः ॥ ३६॥

अशोकतारणतारः शूरः शौिरजनेवरः ।

अनुकूलः शतावतः पी पिनभेणः ॥ ३७॥

पनाभोऽरिवदाः पगभः शरीरभृ ।

महरृो वृामा महाो गडवजः ॥ ३८॥

अतुलः शरभो भीमः समयो हिवह िरः ।

सवलणलयो लमीवा सिमितजयः ॥ ३९॥

िवरो रोिहतो माग हे तुदमोदरः सहः ।

महीधरो महाभागो वेगवानिमताशनः ॥ ४०॥

उवः ोभणो दे वः ीगभः परमेवरः ।

करणं कारणं कत िवकत गहनो गुहः ॥ ४१॥

यवसायो यवथानः संथानः थानदो ुवः ।

परः परमपटतुटः पुटः शुभेणः ॥ ४२॥

रामो िवरामो िवरजो माग नेयो नयोऽनयः । or िवरामो िवरतो

Stotram Digitalized By Sanskritdocuments.org


वीरः शतमतां ेठो धम धमिवदुमः ॥ ४३॥

वैकुठः पुषः ाणः ाणदः णवः पृथुः ।

िहरयगभः शुनो यातो वायुरधोजः ॥ ४४॥

ऋतुः सुदशनः कालः परमेठी पिरहः ।

उः संवसरो दो िवामो िववदिणः ॥ ४५॥

िवतारः थावरथाणुः माणं बीजमयय ।

अथऽनथ महाकोशो महाभोगो महाधनः ॥ ४६॥

अिनवणः थिवठोऽभूधमयूपो महामखः ।

ननेिमनी मः ामः समीहनः ॥ ४७॥

य इयो महे यच तुः सं सतां गितः ।

सवदश िवमुतामा सवो ानमुम ॥ ४८॥

सुतः सुमुखः सूमः सुघोषः सुखदः सु ।

मनोहरो िजतोधो वीरबाहु वदारणः ॥ ४९॥

वापनः ववशो यापी नैकामा नैककमकृ ।

वसरो वसलो वसी रनगभ धनेवरः ॥ ५०॥

Stotram Digitalized By Sanskritdocuments.org


धमगुधमकृम सदसरमर ।

अिवाता सहांशुवधाता कृतलणः ॥ ५१॥

गभतनेिमः सवथः सहो भूतमहे वरः ।

आिददे वो महादे वो दे वेशो दे वभृुः ॥ ५२॥

उरो गोपितगता ानगयः पुरातनः ।

शरीरभूतभृोता कपीो भूिरदिणः ॥ ५३॥

सोमपोऽमृतपः सोमः पुिजपुसमः ।

िवनयो जयः सयसंधो दाशाह ः सावतांपितः ॥ ५४॥

जीवो िवनियता साी मुकुदोऽिमतिवमः ।

अभोिनिधरनतामा महोदिधशयोऽतकः ॥ ५५॥

अजो महाह ः वाभायो िजतािमः मोदनः ।

आनदो नदनो नदः सयधम ििवमः ॥ ५६॥

महषः किपलाचायः कृतो मेिदनीपितः ।

िपदिदशायो महागः कृतातकृ ॥ ५७॥

महावराहो गोिवदः सुषेणः कनकागदी ।

Stotram Digitalized By Sanskritdocuments.org


गुो गभीरो गहनो गुतचगदाधरः ॥ ५८॥

वेधाः वागोऽिजतः कृणो ढः सकषणोऽयुतः ।

वणो वाणो वृः पुकराो महामनाः ॥ ५९॥

भगवा भगहाऽऽनदी वनमाली हलायुधः ।

आिदयो योितरािदयः सिहणुगितसमः ॥ ६०॥

सुधवा खडपरशुदणो िवणदः ।

िदवःपृ सवयासो वाचपितरयोिनजः ॥ ६१॥

िसामा सामगः साम िनवणं भेषजं िभष ।

संयासकृछमः शातो िनठा शाितः परायण ॥ ६२॥

शुभागः शाितदः टा कुमुदः कुवलेशयः ।

गोिहतो गोपितगता वृषभाो वृषियः ॥ ६३॥

अिनवत िनवृामा सेता ेमकृछवः ।

ीवसवाः ीवासः ीपितः ीमतांवरः ॥ ६४॥

ीदः ीशः ीिनवासः ीिनिधः ीिवभावनः ।

ीधरः ीकरः ेयः ीमलोकयायः ॥ ६५॥

Stotram Digitalized By Sanskritdocuments.org


वः वगः शतानदो निदयितगणेवरः ।

िविजतामाऽिवधेयामा सकीतछनसंशयः ॥ ६६॥

उदीणः सवतचुरनीशः शावतथरः ।

भूशयो भूषणो भूितवशोकः शोकनाशनः ॥ ६७॥

अचमानचतः कुभो िवशुामा िवशोधनः ।

अिनोऽितरथः ुनोऽिमतिवमः ॥ ६८॥

कालनेिमिनहा वीरः शौिरः शूरजनेवरः ।

िलोकामा िलोकेशः केशवः केिशहा हिरः ॥ ६९॥

कामदे वः कामपालः कामी कातः कृतागमः ।

अिनद यवपुवणुवरोऽनतो धनजयः ॥ ७०॥

यो कृ ा  िववधनः ।

िव ाणो ी ो ाणियः ॥ ७१॥

महामो महाकम महातेजा महोरगः ।

महातुमहायवा महायो महाहिवः ॥ ७२॥

तयः तवियः तों तुितः तोता रणियः ।

Stotram Digitalized By Sanskritdocuments.org


पूणः पूरियता पुयः पुयकीतरनामयः ॥ ७३॥

मनोजवतीथकरो वसुरेता वसुदः ।

वसुदो वासुदेवो वसुवसम


ु ना हिवः ॥ ७४॥

सितः सकृितः सा सूितः सपरायणः ।

शूरसेनो यदुेठः सिनवासः सुयामुनः ॥ ७५॥

भूतावासो वासुदेवः सवसुिनलयोऽनलः ।

दपहा दपदो तो दुधरोऽथापरािजतः ॥ ७६॥

िववमूतमहामूतदतमूतरमूतमा ।

अनेकमूतरयतः शतमूतः शताननः ॥ ७७॥

एको नैकः सवः कः क य तपदमनुम ।

लोकबधुलकनाथो माधवो भतवसलः ॥ ७८॥

सुवणवण हे मागो वरागचदनागदी ।

वीरहा िवषमः शूयो घृताशीरचलचलः ॥ ७९॥

अमानी मानदो मायो लोकवामी िलोकधृ ।

सुमेधा मेधजो धयः सयमेधा धराधरः ॥ ८०॥

Stotram Digitalized By Sanskritdocuments.org


तेजोवृषो ुितधरः सवशभृतां वरः ।

हो िनहो यो नैकगो गदाजः ॥ ८१॥

चतुमूतचतुबहु चतुयूहचतुगितः ।

चतुरामा चतुभवचतुवदिवदे कपा ॥ ८२॥

समावतऽिनवृामा दुजयो दुरितमः ।

दुलभो दुगमो दुग दुरावासो दुरािरहा ॥ ८३॥

शुभागो लोकसारगः सुततुततुवधनः ।

इकम महाकम कृतकम कृतागमः ॥ ८४॥

उवः सुदरः सुदो रननाभः सुलोचनः ।

अक वाजसनः गी जयतः सविवजयी ॥ ८५॥

सुवणिबदुरोयः सववागीवरेवरः ।

महादो महागत महाभूतो महािनिधः ॥ ८६॥

कुमुदः कुदरः कुदः पजयः पावनोऽिनलः ।

अमृतांशोऽमृतवपुः सवः सवतोमुखः ॥ ८७॥

सुलभः सुतः िसः शुिजछुतापनः ।

Stotram Digitalized By Sanskritdocuments.org


योधोऽदुबरोऽवथचाणूरािनषूदनः ॥ ८८॥

सहाचः सतिजवः सतैधाः सतवाहनः ।

अमूतरनघोऽिचयो भयकृयनाशनः ॥ ८९॥

अणुबृहकृशः थूलो गुणभृिनगुणो महा ।

अधृतः वधृतः वायः ावंशो वंशवधनः ॥ ९०॥

भारभृ किथतो योगी योगीशः सवकामदः ।

आमः मणः ामः सुपण वायुवाहनः ॥ ९१॥

धनुधरो धनुवदो दडो दमियता दमः ।

अपरािजतः सवसहो िनयताऽिनयमोऽयमः ॥ ९२॥

सववा सावकः सयः सयधमपरायणः ।

अिभायः ियाहऽह ः ियकृ ीितवधनः ॥ ९३॥

िवहायसगितयितः सुिचहु तभुवभुः ।

रिववरोचनः सूयः सिवता रिवलोचनः ॥ ९४॥

अनतो हु तभुभोता सुखदो नैकजोऽजः ।

अिनवणः सदामष लोकािधठानमुतः ॥ ९५॥

Stotram Digitalized By Sanskritdocuments.org


सनासनातनतमः किपलः किपरययः ।

वतदः वतकृवत वतभुवतदिणः ॥ ९६॥

अरौः कुडली ची िवयूजतशासनः ।

शदाितगः शदसहः िशिशरः शवरीकरः ॥ ९७॥

अूरः पेशलो दो दिणः िमणांवरः ।

िवमो वीतभयः पुयवणकीतनः ॥ ९८॥

उारणो दुकृितहा पुयो दुःवननाशनः ।

वीरहा रणः सतो जीवनः पयवथतः ॥ ९९॥

अनतपोऽनतीजतमयुभयापहः ।

चतुरो गभीरामा िविदशो यािदशो िदशः ॥ १००॥

अनािदभूभुवो लमीः सुवीरो िचरागदः ।

जननो जनजमािदभमो भीमपरामः ॥ १०१॥

आधारिनलयोऽधाता पुपहासः जागरः ।

ऊवगः सपथाचारः ाणदः णवः पणः ॥ १०२॥

माणं ाणिनलयः ाणभृाणजीवनः ।

Stotram Digitalized By Sanskritdocuments.org


तवं तविवदे कामा जममृयुजराितगः ॥ १०३॥

भूभुवःवततारः सिवता िपतामहः ।

यो यपितयवा यागो यवाहनः ॥ १०४॥

यभृ यकृ यी यभु यसाधनः ।

यातकृ यगुमनमनाद एव च ॥ १०५॥

आमयोिनः वयजातो वैखानः सामगायनः ।

दे वकीनदनः टा ितीशः पापनाशनः ॥ १०६॥

शखभृनदकी ची शागधवा गदाधरः ।

रथागपािणरोयः सवहरणायुधः ॥ १०७॥

सवहरणायुध ॐ नम इित ।

वनमाली गदी शाग शखी ची च नदकी ।

ीमा नारायणो िवणुवसुदेवोऽिभरतु ॥ १०८॥

ी वासुदेवोऽिभरतु ॐ नम इित ।

उरयासः ।

भीम उवाच ---

इतीदं कीतनीयय केशवय महामनः ।

Stotram Digitalized By Sanskritdocuments.org


नानां सहं िदयानामशेषेण कीतत ॥ १॥

य इदं णुयािनयं यचािप पिरकीतये ।

नाशुभं ानुयाकिचसोऽमुेह च मानवः ॥ २॥

वेदातगो ाणः याियो िवजयी भवे ।

वैयो धनसमृः याछू ः सुखमवानुया ॥ ३॥

धमथ ानुयाममथथ चाथमानुया ।

कामानवानुयाकामी जाथ ानुयाजा ॥ ४॥

भतमा यः सदोथाय शुिचततमानसः ।

सहं वासुदेवय नानामेतकीतये ॥ ५॥

यशः ानोित िवपुलं ािताधायमेव च ।

अचलां ियमानोित ेयः ानोयनुम ॥ ६॥

न भयं विचदानोित वीय तेजच िवदित ।

भवयरोगो ुितमाबलपगुणािवतः ॥ ७॥

रोगात मुयते रोगाो मुयेत बधना ।

भयामुयेत भीततु मुयेतापन आपदः ॥ ८॥

Stotram Digitalized By Sanskritdocuments.org


दुगयिततरयाशु पुषः पुषोम ।

तुवनामसहेण िनयं भतसमिवतः ॥ ९॥

वासुदेवायो मय वासुदेवपरायणः ।

सवपापिवशुामा याित  सनातन ॥ १०॥

न वासुदेवभतानामशुभं िवते विच ।

जममृयुजरायािधभयं नैवोपजायते ॥ ११॥

इमं तवमधीयानः ाभतसमिवतः ।

युयेतामसुखाितीधृितमृितकीतिभः ॥ १२॥

न ोधो न च मासय न लोभो नाशुभा मितः ।

भवित कृत पुयानां भतानां पुषोमे ॥ १३॥

ौः सचाकना खं िदशो भूमहोदिधः ।

वासुदेवय वीयण िवधृतािन महामनः ॥ १४॥

ससुरासुरगधव सयोरगरास ।

जगशे वततेदं कृणय सचराचर ॥ १५॥

इियािण मनो बुिः सवं तेजो बलं धृितः ।

Stotram Digitalized By Sanskritdocuments.org


वासुदेवामकायाहु ः ें े एव च ॥ १६॥

सवगमानामाचारः थमं पिरकयते । var?? कपते

आचारभवो धम धमय भुरयुतः ॥ १७॥

ऋषयः िपतरो दे वा महाभूतािन धातवः ।

जगमाजगमं चेदं जगनारायणोव ॥ १८॥

योगो ानं तथा सायं िवाः िशपािद कम च ।

वेदाः शाािण िवानमेतसव जनाद ना ॥ १९॥

एको िवणुमहूतं पृथभूतायनेकशः ।

लोकायाय भूतामा भुते िववभुगययः ॥ २०॥

इमं तवं भगवतो िवणोयसेन कीतत ।

पठे  इछे पुषः ेयः ातुं सुखािन च ॥ २१॥

िववेवरमजं दे वं जगतः भुमयय ।

भजित ये पुकरां न ते याित पराभव ॥ २२॥

न ते याित पराभव ॐ नम इित ।

अजुन उवाच ---

Stotram Digitalized By Sanskritdocuments.org


पपिवशाला पनाभ सुरोम ।

भतानामनुरतानां ाता भव जनाद न ॥ २३॥

ीभगवानुवाच ---

यो मां नामसहेण तोतुिमछित पाडव ।

सोहऽमेकेन लोकेन तुत एव न संशयः ॥ २४॥

तुत एव न संशय ॐ नम इित ।

यास उवाच ---

वासनाासुदेवय वािसतं भुवनय ।

सवभूतिनवासोऽिस वासुदेव नमोऽतु ते ॥ २५॥

ी वासुदेव नमोऽतुत ॐ नम इित ।

पावयुवाच ---

केनोपायेन लघुना िवणोनमसहक ।

पते पडतैनयं ोतुिमछायहं भो ॥ २६॥

ईवर उवाच ---

ीराम राम रामेित रमे रामे मनोरमे ।

सहनाम तु यं राम नाम वरानने ॥ २७॥

ीरामनाम वरानन ॐ नम इित ।

Stotram Digitalized By Sanskritdocuments.org


ोवाच ---

नमोऽवनताय सहमूतये

सहपादाििशरोबाहवे ।

सहनाने पुषाय शावते

सहकोिटयुगधािरणे नमः ॥ २८॥

सहकोिटयुगधािरणे ॐ नम इित ।

ॐ तसिदित ीमहाभारते शतसाहयां संिहतायां वैयािसयामानुशासिनके

पविण भीमयुिधठरसंवादे ीिवणोदयसहनामतो ॥

सजय उवाच ---

य योगेवरः कृणो य पाथ धनुधरः ।

त ीवजयो भूितुवा नीितमितमम ॥ २९॥

ीभगवानुवाच ---

अनयाचतयतो मां ये जनाः पयुपासते ।

तेषां िनयािभयुतानां योगेमं वहायह ॥ ३०॥

पिराणाय साधूनां िवनाशाय च दुकृता ।

धमसंथापनाथय संभवािम युगे युगे ॥ ३१॥

आतः िवषणाः िशिथलाच भीताः घोरेषु च यािधषु

Stotram Digitalized By Sanskritdocuments.org


वतमानाः ।

सकीय नारायणशदमां िवमुतदुःखाः सुिखनो भवतु ॥ ३२॥

कायेन वाचा मनसियैव

बुयामना वा कृतेः वभावा । var कृितवभावा ।

करोिम य सकलं परमै नारायणायेित समपयािम ॥ ३३॥

इित ीिवणोदयसहनामतों सपूण ।

ॐ त स ।

Additional Concluding Shlokas

ॐ आपदामपहतरं दातारं सवसपदा ।

लोकािभरामं ीरामं भूयो भूयो नमायह ॥

आतनामातहतारं भीतानां भीितनाशन ।

िषतां कालदडं तं रामचं नमायह ॥

नमः कोदडहताय सधीकृतशराय च ।

खडतािखलदै याय रामायऽऽपिनवािरणे ॥

रामाय रामभाय रामचंाय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥

Stotram Digitalized By Sanskritdocuments.org


अतः पृठतचैव पावतच महाबलौ ।

आकणपूणधवानौ रेतां रामलमणौ ॥

सनः कवची खगी चापबाणधरो युवा ।

गछ ममातो िनयं रामः पातु सलमणः ॥

अयुतानतगोिवद नामोचारणभेषजा ।

नयित सकला रोगासयं सयं वदायह ॥

सयं सयं पुनसयमुृ य भुजमुयते ।

वेदाछां परं नात न दे वं केशवापर ॥

शरीरे जझरीभूते यािधते कळे वरे ।

औषधं जानवीतोयं वैो नारायणो हिरः ॥

आलो सवशाािण िवचाय च पुनः पुनः ।

इदमेकं सुिनपनं येयो नारायणो हिरः ॥

यदरपदटं मााहीनं तु यवे ।

तसव यतां दे व नारायण नमोऽतु ते ॥

िवसगिबदुमाािण पदपादारािण च ।

Stotram Digitalized By Sanskritdocuments.org


यूनािन चाितिरतािन मव पुषोम ॥

Alternate Concluding Shlokas

नमः कमलनाभाय नमते जलशाियने ।

नमते केशवानत वासुदेव नमोऽतुते ॥

नमो यदे वाय गोाणिहताय च ।

जगिताय कृणाय गोवदाय नमो नमः ॥

आकाशापिततं तोयं यथा गछित सागर ।

सवदेवनमकारः केशवं ित गछित ॥

एष िनकंटकः पथा य सपूयते हिरः ।

कुपथं तं िवजानीया गोिवदरिहतागम ॥

सववेदेषु यपुयं सवतीथषु यफल ।

तफलं समवानोित तुवा दे वं जनाद न ॥

यो नरः पठते िनयं िकालं केशवालये ।

िकालमेककालं वा ूरं सव यपोहित ॥

Stotram Digitalized By Sanskritdocuments.org


दते िरपवतय सौयाः सव सदा हाः ।

िवलीयते च पापािन तवे म कीतते ॥

येने यातः ुतो येन येनायं पते तवः ।

दािन सवदानािन सुराः सव समचताः ॥

इह लोके परे वािप न भयं िवते विच ।

नानां सहं योऽधीते ादयां मम सिनधौ ॥

शनैदहित पापािन कपकोिटशतािन च ।

अवथसिनधौ पाथ यावा मनिस केशव ॥

पठे नामसहं तु गवां कोिटफलं लभे ।

िशवालये पठे िनयं तुलसीवनसंथतः ॥

नरो मुतमवानोित चपाणेवचो यथा ।

हयािदकं घोरं सवपापं िवनयित ॥

िवलयं याित पापािन चायपापय का कथा ।

सवपापिविनमुतो िवणुलोकं स गछित ॥

॥ हिरः ॐ तस ॥

Stotram Digitalized By Sanskritdocuments.org


Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Vishnu Sahasranama Stotram ( From Mahabharat ) Lyrics in Devanagari PDF


% File name : vsahasranew.itx
% Category : sahasranAma
% Location : doc\_vishhnu
% Author : Maharshi Vyasa
% Language : Sanskrit
% Subject : hinduism/religion
% Transliterated by : N.A.
% Proofread by : Kirk Wortman kirkwort at hotmail.com
% Latest update : February 23, 2002, December 6, 2014
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like