You are on page 1of 15

पद्मपरु ाणम ्/खण्डः

७ (क्रियाखण्डः)
/अध्यायः ११
https://sa.wikisource.org/s/y4y
< पद्मपरु ाणम ्‎| खण्डः ७ (क्रियाखण्डः)
Jump to navigation Jump to search
पद्मपुराणम ्/खण्डः ७ (क्रियाखण्डः)
← अध्यायः १० अध्यायः ११ अध्यायः १२ →
वेदव्यासः

श्री गणेशाय नमः

व्यास उवाच-
जैममने ववधिना येन पजू जतव्यो हररः सदा
तमहं वजमम ववप्रर्षे शण
ृ ु वत्स समाहहतः १
कल्य उत्थाय पयंकाद्गह
ृ ीत्वा पात्रमंभसाम ्
बहहदे शं व्रजेत्प्राज्ञः शीर्षषमामछाद्य वाससा २
तत्रोदीमयां हदमश मौनी यज्ञसत्र
ू ाणण कणषयोः
कृत्वोपववष्टः प्राज्ञस्तु मलमत्र
ू ं ववसजषयेत ् ३
दे वतायतने मागे गोष्ठे र्षु चत्वरे र्षु च
रथ्यायां कृष्टभम
ू ौ च दभषमल
ू े तथांगणे ४
तहटनी पमु लने चैत्त्यवक्ष
ृ मलू े तथा वने
तडागवापीगभेर्षु मलमत्र
ू ं च न त्यजेत ् ५
रववं चंद्रमसं चैव द्ववजान्गाश्च हदशो दश
मलमत्र
ू ं त्यजेद्यावत्तावत्प्राज्ञो न पश्यतत ६
खतनतां मवू र्षकाद्यैश्च बबलाभ्यंतरवततषनीम ्
फालकृष्टां मद
ृ ं चैव न गह्
ृ णीयामछौचहे तवे ७
जलाज्जलं समानीय शौचं कुयाषद्ववचक्षणः
पादं जलेर्षु वै दत्वा न शौचं कुरुते बि
ु ः ८
दक्षक्षणामभमख
ु ो रात्रौ कुयाषत्प्राज्ञो बहहःक्रियाम ्
मशरः प्रावत्ृ य वस्त्रेण ततः शौचं समाचरे त ् ९
मवृ त्तकैका प्रदातव्या मलंगे ततस्रस्तु वै गुदे
सप्त सव्ये करे प्राज्ञैहषस्तयोरुभयोदष श १०
पादयोः र्षट्प्प्रदातव्या मवृ त्तका च ववचक्षणैः
कृतशौचक्रियः प्राज्ञः कुयाषद्दं तस्य िावनम ् ११
जजह्वपामाजषनं चैव दशनामछादनाहदमभः
दक्षक्षणामभमख
ु ो भत्ू वा पजश्चमामभमख
ु स्तथा १२
न दं तिावनं कुयाषत्कुयाषमचेन्नारकी भवेत ्
मध्यमानाममकाभ्यां च वद्
ृ िांगुष्ठे न च द्ववज १३
दं तस्य िावनं कुयाषन्न तजषन्या कदाचन
अश्वत्थवटवक्ष
ृ ाणां िात्र्या कैधथकया बि
ु ः १४
न दं तिावनं कुयाषत्तथेंद्रस्यसरु स्य च
तनत्यं क्रियाफलं तस्य सवषमेव ववनश्यतत १५
यः स्नानसमये कुयाषज्जैममने दं तिावनम ्
तनराशाः वपतरो यांतत तस्य दे वाः सरु र्षषयः १६
दं तस्य िावनं कुयाषद्यो मध्याह्नापराह्णयोः
तस्य पज
ू ां न गह्
ृ णंतत दे वताः वपतरो जलम ् १७
स्नानकाले पष्ु कररण्यां यः कुयाषद्दं तिावनम ्
ततो ज्ञेयः स चांडालो यावद्गंगां न पश्यतत १८
भगवत्यहु दते सय
ू े यः कुयाषद्दं तिावनम ्
तद्दं तकाष्ठं वपतरो भक्त
ु त्वा गमछं तत दःु णखनः १९
उपवासहदने ववप्र वपतश्र
ृ ाद्िहदने तथा
न तत्फलमवाप्नोतत दं तिावनकृन्नरः २०
प्रभाते माजषयेद्दं तान्वाससा रसनां तथा
कुयाषद्द्वादश ववप्रें द्र कल्लोलातन जलैबि
ुष ः २१
उपवासे वपतश्र
ृ ाद्िे ववधिनाऽनेन जैममने
दं तिावनकृन्मत्यषः संपण
ू ं लभते फलम ् २२
अनेन ववधिना कृत्वा दीर्षदशी बहहः क्रियाम ्
ततो तनजगह
ृ ं गत्वा राबत्रवस्त्रं पररत्यजेत ् २३
ततो दे वगह
ृ द्वारे चोपववष्टो बि
ु ः शधु चः
स्मरे न्नारायणं दे वमनंतं परमेश्वरम ् २४
रामश्यामतनो ववष्णो नारायण दयामय
जनादष न जगद्िाम पापं मे हर केशव २५
पीतांबरिरानंत पद्मनाभ जगन्मय
वामन प्रणतस्येश ववभो त्वं शरणं भव २६
दामोदर यदश्र
ु ेष्ठ श्रीकृष्ण करुणाणषव
कमलेक्षण दे वेंद्र वासद
ु े व कृपां कुरु २७
गरुडध्वज गोववंद ववश्वंभर गदािर
शंखपाणे चिपाणे पद्महस्त हरापदः २८
लक्ष्मीववलास वैकंु ठ हृर्षीकेश सरु ोत्तम
परु
ु र्षोत्तम कंसारे कैटभारे भयं हर २९
श्रीपते श्रीिर ववभो श्रीद श्रीकर मािव
परं ब्रह्म परं िाम शरणं मे भवाव्यय ३०
इत्थं कृत्वा द्ववजश्रेष्ठ श्रीववष्णस्
ु मरणं बि
ु ः
बद्िांजमलररतत ब्रत
ू े प्रववश्य तनलयं गतः ३१
ईश्वर श्रीपते कृष्ण दे वकीनंदन प्रभो
तनद्रां मंच
ु जगन्नाथ प्रभातसमयोऽभवत ् ३२
अथोजस्थतममव प्राज्ञः पयंके दे वकीसत
ु म्
तनद्रां त्यक्तत्वा सलक्ष्मीकं धचंतयेजन्नज चेतसा ३३
ततः कृतमछदं हदव्यं पात्रं च जलपरू रतम ्
मख
ु प्रक्षालनाथाषय दद्यात्कृष्णाय वैष्णवः ३४
ईश्वरं वतषनाथाषय सेवंते सेवका यथा
तथैव मततमंतोवप सेवंते परमेश्वरम ् ३५
यस्तु सेवकरूपेण सेवते जगदीश्वरम ्
अधचरे णैव ववप्रर्षे तस्य मसध्यतत वांतछतम ् ३६
यथेश्वरस्य सभयाः सेवां कुवंतत चेटकाः
प्राज्ञास्तथैव सेवंते सवषदैव हररं प्रभम
ु ् ३७
तनजेमछयानया ववष्णंु तनभषयः पज
ू येन्नरः
कुसेवकः स एवाजस्त तदा नहह भवेद्द्ववज ३८
अतएव द्ववजश्रेष्ठ त्वरया कमलापतेः
कत्तषव्या सवषदा सेवा पंस
ु ा कैवल्यमममछुना ३९
तनमाषल्यं राबत्रवस्त्रं च गंिं पयवुष र्षतं तथा
हरे रुत्तारयेदंगात्प्रभाते वैष्णवो जनः ४०
ततो दे वालये तजस्मन्स्वयमेव हह माजषयेत ्
कुयाषमछनैःशनैः प्राज्ञः संमाजषन्या पररजष्ियाम ् ४१
यावंतो तनलयात्तस्माद्गमछं तत रे णवो बहहः
तावन्मन्वंतरशतं ततष्ठे द्ववष्णुगह
ृ े नरः ४२
यस्तु संमाजषनं कुयाषद्ब्रह्महावप हरे गह
षृ े
सोवप यातत परं िाम क्रकमन्यैबह
ष ु भावर्षतैः ४३
तथोपलेपनं कुयाषदण
ू क
ष ै गोमयैद्षववज
तजस्मजन्वष्णग
ु ह
ृ े प्राज्ञः स्मरे न्नारायणं प्रभम
ु ् ४४
यस्तूपलेपनं कुयाषत्केशवस्य च मंहदरे
तस्य पण्
ु यमहं वजमम संक्षेपामछृणु जैममने ४५
रजांमस तत्र यावंतत ववनश्यंतत द्ववजोत्तम
तावत्कल्पसहस्राणण ततष्ठे द्ववष्णुगह
ृ े सख
ु ी ४६
संमाजषनं ववष्णुगह
ृ े जनः कृत्वोपलेपनम ्
लभते परमं िाम क्रकं पजू ाफलववत्प्रभोः ४७
दे व राज ववरोिेन न शक्तनोतत यदा स्वयम ्
तदा ववष्णग
ु ह
ृ े चावप िमषपत्नीं तनयोजयेत ् ४८
अथवा तनयं भक्ततं सच
ु ररत्रं तथात्मनः
भ्रातरं भधगनीं वावप दे वागारे तनयोजयेत ् ४९
हरे ः सपयाषवस्तूतन सप्तिा शद्
ु िवाररमभः
प्रक्षालयेजत्त्रिा वावप स्वयमेवाततयत्नतः ५० 7.11.50
अम्लेन ताम्रपात्राणण कांस्यपात्राणण भस्मना
वजह्नना लोहपात्राणण शध्
ु यंतत नात्र संशयः ५१
िनाढ्यो लोहपात्रस्थैयःष स्नापयतत वाररमभः
नारायणं जगन्नाथं तस्य तष्ु टो न केशवः ५२
अज्ञानाद्वावप चेत्तहहष गंगास्नानेन शद्
ु ध्यतत
संपहद ब्राह्मणश्रेष्ठ कत्तषव्यो तनयमः सदा ५३
ववपत्त्यां तनयमो नाजस्त शास्त्रेजष्वतत ववतनश्चयः
यत्नात्प्रक्षामलतः शङ्खो यदा भमू मं स्पश
ृ त्े पन
ु ः ५४
तदा स शङ्खो ववप्रें द्र शतिौतेन शध्
ु यतत
इत्थं प्रक्षाल्य यत्नेन पज
ू ाद्रव्याणण चक्रिणः ५५
गह
ृ ीत्वा स्नानवस्तूतन स्नानाथं सरसीं व्रजेत ्
अकृत्वा स्नानकमाषणण गह
ृ मायातत यः पन
ु ः ५६
तजस्मजन्दने वपतग
ृ णस्तस्य नाप्नोतत तपषणम ्
स्नानाथं भोजनाथं वा गमछतो ववघ्नकृद्भवेत ् ५७
यस्तु मोहाद्द्ववजश्रेष्ठ स नन
ू ं नारकी भवेत ्
स्नानाथं सरसीं गत्वा मलमत्र
ू ं करोतत यः ५८
वपतरस्तस्य ववण्वमत्र
ू भोजजनः स्यन
ु ष संशयः
ततः कृत्वा वविानेन स्नानं च तपषणाहदकम ् ५९
स्वकीयं गह
ृ मागमछे त्स्मरे न्नारायणं बि
ु ः
ततश्च प्रांगणे ववप्र प्रक्षाल्य चरणद्वयम ् ६०
प्रववशेद्दे वतागारं शधु चब्राषह्मणसत्तमः
अप्रक्षामलतपादो यः प्रववशेजन्नलयं जनः ६१
संवत्सरकृतं पण्
ु यं तस्य नश्यतत तत्क्षणात ्
स्नानं कृत्वा समागत्य प्रांगणेर्षु ववचक्षणः ६२
तस्मात्प्रक्षाल्य चरणौ प्रववशेद्दे वतागह
ृ म्
उपववश्य पादयग्ु मं बि
ु ः सव्येन पाणणना ६३
यत्नात्प्रक्षालयेद्ववप्र तथा पाणणद्वयं पन
ु ः
पादे न पादं ववप्रें द्र तथा दक्षक्षणपाणणना ६४
यश्च प्रक्षालयेन्मढ
ू स्तं लक्ष्मीस्त्यजतत ध्रव
ु म्
अथोपववष्टो मततमान्केशवाचषनमारभेत ् ६५
अनन्यमानसो भत्ू वा सवषकामफलप्रदम ्
मग
ृ चमाषसने शद्
ु ि व्याघ्रचमाषसनेऽवप वा ६६
वस्त्रासने केवले च तथा कुशमयासने
पष्ु पासने चोपववष्टः पज
ू येत्कमलापततम ् ६७
काष्ठासने द्ववजो ववद्वान्न कुर्ययाषद्ववष्णुपज
ू नम ्
ववष्णुना त्वं ित
ृ ा पजृ थ्व सवेलोकास्त्वया ित
ृ ाः ६८
अतः सवषसहे दे हह वस्तंु मे स्थानमत्त
ु मम ्
इत्यक्त
ु त्वासनमास्तीयष वसेन्नारायणाचषकः ६९
दक्षक्षणामभमख
ु ो भत्ू वा न कुयाषद्ववष्णुपज
ू नम ्
शङ्खे कृत्वा तु पानीयं मंत्रपत
ू ं सव
ु ामसतम ् ७०
स्नापयेत्कमलाकांतं कमलासहहतं प्रभम
ु ्
शङ्खेन स्नापयेद्यस्तु भगवंतं जनादष नम ् ७१
तत्फलं तस्य वक्ष्यामम शण
ृ ु ववप्रें द्र जैममने
ववप्र गो स्त्री भ्रण
ू हत्या सरु ापानाहदपातकैः ७२
ववमक्त
ु तो यातत वैकंु ठं भंक्त
ु ते हह सकलं सख
ु म्
यहद दृष्ट्प्वा हृर्षीकेशं पज
ू येन्मानवो द्ववज ७३
लभते तत्तदे वाशु प्रसादात्कमलापतेः
शंखाभावे तु ववप्रें द्र सग
ु ंधितोयकं बि
ु ः ७४
कृत्वा च तल
ु सीं पात्रे स्नापयेत्केशवं बि
ु ः
ततो दे वं स्नापतयत्वा संस्थाप्य च वरासने ७५
सग
ु न्िैश्चंदनैस्तस्य कुयाषत्सवांगलेपनम ्
तुलसीकाष्ठपंके च चक्रिणो दे हपालनम ् ७६
यः करोतत जनस्तस्य प्रसन्नः सततं हररः
तुलसीपत्रमालेयं तनजगन्िसख
ु प्रदा ७७
दीयते ते जगन्नाथ सप्र
ु ीतो भव सवषदा
मंत्रण
े ानेन ववप्रें द्र तुलसीपत्रमालया ७८
अलंकृतो महाववष्णःु प्रसन्नो न ददातत क्रकम ्
ततस्तु वैहदकैमंत्रःै कतषव्यं स्वजस्तवाचनम ् ७९
हदग्बंिनं च कतषव्यं मंत्रःै पौराणणकैबि
ुष ःै
कृष्णो रक्षतु पव
ू स्
ष यामाग्नेर्ययां दे वकीसत
ु ः ८०
याम्यां रक्षतु दै त्याररनैरृत्यां मिस
ु द
ू नः
ववहदक्षु रक्षतु श्रीमानध्
ू वं च श्रीिरः प्रभःु ८१
अिो रक्षतु ववश्वात्मा कूमषमतू तषः कृपामयः
ये ववघ्नकारकाः सवे पज
ू ाकाले भवंतत ह ८२
दरू ं गमछं तु ते सवे हररनामास्त्रताडडताः
इत्थं हदग्बंिनं कृत्वा ततः प्रह्वः कृतांजमल ८३
वक्ष्यमाणेन मंत्रण
े संकल्पं कुरुते दृढम ्
मयारब्िामममां पज
ू ां दे वदे व जनादष न ८४
मसंद्धिं प्रापय तनववषघ्नां प्रसीद परमेश्वर
ततस्तु कृतसंकल्पो वैष्णवः सवषतत्वववत ् ८५
अंगन्यासाहदकं कृत्वा ध्यायेन्नारयणं हृदा
नवीनमेर्संकाशं पंड
ु रीकतनभेक्षणम ् ८६
पीतांबरिरं दे वं जस्मतचारुतराननम ्
कदं बपष्ु पमालामभभवूष र्षतं सम
ु हाभज
ु म ् ८७
बहहषबहष(?)श्रेणणबद्िमशखंडित
ृ कंु डलम ्
वंशी मिरु नादे न मोहयंतं हदशो दश ८८
आवत
ृ ं गोपनारीमभश्चारुवंद
ृ ावने जस्थतम ्
एवं संधचंत्य दे वेशं गोववंदं सवषकामदम ् ८९
ततश्चावाहनं कुयाषद्भजक्ततभावेन वैष्णवः
आवाहहताय कृष्णाय चतुवग
ष प्र
ष दातयने ९०
पाद्याघ्याषचमनीयातन तत्र दद्याद्ववचक्षणः
कोमलैस्तुलसीपत्रै रम्यैवाष कुसम
ु ब
ै ि
ुष ः ९१
पज
ू येत्सवषदेवेशं श्रीकृष्णं दे वकीसत
ु म्
नमो मत्स्याय कूमाषय वराहाय नमोनमः ९२
नमोऽस्तु हरये तभ्
ु यं वामनाय नमोनमः
नमो रामाय रामाय रामाय बमलने नमः ९३
नमो बद्
ु िाय शद्
ु िाय सकृपाय नमोनमः
नमोस्तु कजल्कने तुभ्यं नमस्ते बहुमत्त
ू य ष े ९४
नारायणाय कृष्णाय गोववंदाय च शाङ्षधगणे
दामोदराय दे वाय दे वदे वाय ते नमः ९५
हृर्षीकेशाय शांताय व्योमपादाय वै नमः
नमोस्तु पद्मापतये नमस्ते पद्मचक्षुर्षे ९६
अनंताय नमस्तुभ्यं गदाहस्ताय वै नमः
ताक्ष्यषध्वजाय वै तभ्
ु यं नमस्ते चिपाणये ९७
पद्महस्ताय वै तभ्
ु यममयत
ु ाय नमो नमः
नमो दै त्यारये तभ्
ु यं सवषकामप्रदातयने ९८
मािवाय सरु े शाय ववष्णवे परमात्मने
क्रकरीहटने कुण्डमलने नमोऽस्तु हरये सदा ९९
नमो भगवते तुभ्यं वाहनं गरुडाह्वयम ्
ॐनमो गरुडायेतत मंत्रण
े ैव ववचक्षणः १०० 7.11.100
नमः शंखाय चिाय गदायै च नमोनमः
नमः पद्माय खड्गाय नंदकाय नमोनमः १०१
इतत संपज्
ू य दे वेशं सदारं च सवाहनम ्
सायि
ु ं च ततो मंत्रं जपेदष्टाक्षरं बि
ु ः १०२
तनजभक्तत्या ततो जप्त्वा मंत्रमष्टाक्षरं बि
ु ः
गोववंदाय ततो दद्यान्नानानैवेद्यमत्त
ु मम ् १०३
िप
ू ं दीपं च तांबल
ू ं दे वदे वाय ववष्णवे
अन्यान्यप्यप
ु हाराणण प्रदद्याद्वैष्णवो जनः १०४
यस्तु िप
ू ं द्ववजश्रेष्ठ चंदनागरुवामसतम ्
दद्यान्मरु ारये तस्य द्रत
ु ं मसध्यतत वांतछतम ् १०५
िप
ू ं यमछतत यो ववप्र हरये र्त
ृ वामसतम ्
स गमछे द्ववष्णभ
ु वनं ववमक्त
ु तः पापकोहटमभः १०६
नारायणाय यो िप
ू ं दद्याद्गुग्गुलव
ु ामसतम ्
स यातत परमं िाम दल्
ु लषभं यत्सरु ै रवप १०७
र्त
ृ ेन दीपं यो दद्यावत्तलतैलेन वा पन
ु ः
तनमेर्षात्सकलं तस्य पापं हरतत केशवः १०८
कपरूष वामसतं यस्तु तांबल
ू ं चिपाणये
दद्यात्तस्य द्ववजश्रेष्ठ मजु क्ततभषवतत जैममने १०९
यस्तु यमछतत तांबल
ू ं खहदरे ण समजन्वतम ्
इह भक्त
ु त्वाणखलान्भोगानंते यातत हरे ः पदम ् ११०
र्षष्ठी मिरु रकायक्त
ु तं तथा जाततफलाहदमभः
तांबल
ू ं हरये दत्वा स्वगषमाप्नोतत मानवः १११
शङ्खे कृत्वा तु पानीयं कुयाषद्ववष्णप्र
ु दक्षक्षणाम ्
वक्ष्यमाणेन मंत्रण
े जैममने वैष्णवो जनः ११२
जनादष न जगद्बंिो शरणागतपालक
त्वद्दासदासदासत्वं दासस्य दे हह मे प्रभो ११३
मंत्रण
े ानेन यः कुयाषन्नारायणप्रक्षक्षणाम ्
तस्य पण्
ु यफलं वजमम संक्षेपामछृणु जैममने ११४
ब्रह्महत्याहदपापातन यातन यातन महांतत च
तातन तातन प्रणश्यंतत प्रदक्षक्षणपदे पदे ११५
यावत्पादं नरो भक्तत्या गमछे द्ववष्णप्र
ु दक्षक्षणे
तावत्कल्पसहस्राणण ववष्णुना सह मोदते ११६
हररप्रदक्षक्षणे यावत्पदं गमछे मछनैः शनैः
पदे पदे ऽश्वमेिस्य फलं प्राप्नोतत मानवः ११७
प्रदक्षक्षणीकृत्य सवं संसारे यत्फलं भवेत ्
हररं प्रदक्षक्षणीकृत्य तस्मात्कोहटगुणं फलम ् ११८
अंगं प्रदक्षक्षणीकृत्य यस्तु नारायणाग्रतः
सोऽवप तत्फलमाप्नोतत क्रकमन्यैबह
ष ु भावर्षतैः ११९
न लंर्येत्सोमसत्र
ू ं िीमाञ्शंभप्र
ु दक्षक्षणे
लंर्तयत्वा यदा ववप्र सा पज
ू ा तनष्फला भवेत ् १२०
प्रदक्षक्षणा कारतया वारै कं यो हररं व्रजेत ्
जन्मजन्मतन ववप्रें द्र सावषभौमो भवेद्ध्रव
ु म ् १२१
यस्तु वारद्वयं ववप्र कुयाषद्ववष्णुप्रदक्षक्षणाम ्
ऐंद्रं पदमवाप्नोतत बत्रहदनेनात्र संशयः १२२
ववष्णुप्रदक्षक्षणं यस्तु कुयाषद्वारद्वयं जनः
ववमक्त
ु तः सकलैः पापैः प्रववशेन्मािवीं तनम
ु ् १२३
भ्रामयेत्सोदकं शङ्खं केशवोपरर जैममने
अंते दे वालयं गत्वा सभवेत्सरु वंहदतः १२४
प्रणमेद्दं डवद्भम
ू ौ सप्तिा यस्तु केशवम ्
पातकं तमछरीरस्थं भस्मीभवतत तत्क्षणात ् १२५
मशरस्यंजमलमािाय प्रणमेद्यो जनादष नम ्
तस्मै लक्ष्मीपततववषष्णुदषदातत परमं पदम ् १२६
भम
ू ौ तनपात्य सवांगं हररं प्रणमतां नण
ृ ाम ्
पण्
ु यप्रभावं ववप्रर्षे वदतो मे तनशामय १२७
यावद्भरू े णुमभनण
षृ ां भवू र्षतं स्यात्कलेवरम ्
तावत्कल्पसहस्राणण ततष्ठं तत हररसंतनिौ १२८
ततः केशवतनमाषल्यं वैष्णवेभ्यः प्रदीयते
वैष्णवांस्तान्प्रवक्ष्यामम शण
ृ ु सत्तम जैममने १२९
शक
ु ः सत
ू स्तथा व्यासो नारदः कवपलो मतु नः
प्रह्लादश्चांबरीर्षश्च तथािूरोद्िवाववप १३०
बबभीर्षणो हनम
ू ांश्च तथैवान्येऽवप वैष्णवाः
तनमाषल्यं वासद
ु े वस्य गह्
ृ णंतु सवषकामदम ् १३१
इत्यक्त
ु त्वा ववष्णुतनमाषल्यं तनक्षक्षपेद्भवु व वैष्णवः
ततस्तु हररतनमाषल्यं स्वयं गह्
ृ णातत भजक्तततः १३२
मस्तके दृश्यते यस्य हररतनमाषल्यमत्त
ु मम ्
स ववज्ञेयो द्ववजश्रेष्ठ साक्षादे व हररः स्वयम ् १३३
दल
ु भ
ष ं ववष्णुनव
ै ेद्यं तनमाषल्यं पापनाशनम ्
गह्
ृ णंतत बत्रदशाः सवे मनष्ु याणां च का कथा १३४
जैममने तुलसीपत्रं यस्तु जजघ्रतत वैष्णवः
तस्य दे हांतरस्थं हह सवं पापं ववनश्यतत १३५
तुलसीपत्रगंिस्तु प्रववशेद्यस्य नामसकाम ्
आपदस्तमछरीरस्थाः सद्यो गमछं तत संक्षयम ् १३६
तुलसीछदनघ्राणमाघ्राय योऽमभनंदतत
तस्यालये भवेजन्नत्यमानंदो द्ववजसत्तम १३७
स्तवैः स्तत्ु वा जगन्नाथं कमलावप्रयममयत
ु म्
कृतांजमलस्ततः प्राज्ञ इमं मंत्रमद
ु ीरयेत ् १३८
नारायण जगद्रप
ू गमछ िाम जगत्पते
गमछ दे व तनजस्थानं प्रसन्नो भव सवषदा १३९
येयं स्वशक्तत्या दे वेंद्र तव पज
ू ा कृता मया
अजमछद्रास्तु जगन्नाथ त्वत्प्रसादाज्जगन्मय १४०
ततः पादोदकं प्राज्ञो महाववष्णोः परात्मनः
समस्तपातकध्वंमस गह्
ृ णीयाद्भजक्ततभावतः १४१
कणमात्रं वहे द्यस्तु ववष्णोः पादोदकं शभ
ु म्
स स्नातः सवषतीथेर्षु जैममने सत्यमम
ु यते १४२
स्पश
ृ त्े पादोदकं ववष्णोगंगास्नानफलं भवेत ्
गांगेयं समललं ववप्र ववष्णुपादोदकं यतः १४३
अकालमरणं नाजस्त नाजस्त व्याधिभयं तथा
यः स्पश
ृ त्े पादसमललं केशवस्य महात्मनः १४४
पापव्याधिववनाशाथं ववष्णुपादोदकौर्षिम ्
पावपनोऽवप नरास्ते च वपबंतु प्रततवासरम ् १४५
ववष्णुपादोदकं ववप्र यः वपबेद्वैष्णवो जनः
पातकं तमछरीरस्थं क्षणादे व तु नश्यतत १४६
यथौर्षिेन दे हस्थं हन्यते दे हहनो भश
ृ म्
तथैव पातकं सवं ववष्णुपादोदकेन च १४७
ववष्णुपादोदकं शद्
ु िं तुलसीपत्रसंयत
ु म्
यो वहे जमछरसा ववप्र तस्य पण्
ु यं वदाम्यहम ् १४८
ब्रह्महत्याहदमभः पापैववषमक्त
ु तो ववष्णुरूपिक
ृ ्
अंते ववष्णुपरु ं गत्वा ववष्णुना सह मोदते १४९
मेरुप्रमाण हे मातन दत्वा भवतत यत्फलम ्
ववष्णुपादोदकं स्पष्ृ ट्प्वा तद्भवेदधिकं फलम ् १५० 7.11.150
अश्वकोहटप्रदानेन तत्फलं प्राप्यते जनैः
सप्तद्वीपां महीं दत्वा द्ववजेभ्यो यत्फलं लभेत ् १५१
तत्फलं लभते मत्यो ववष्णप
ु ादोदकं स्पश
ृ न्
अश्वमेिसहस्राणण कृत्वा भवतत यत्फलम ् १५२
ववष्णुपादोदकं स्पष्ृ ट्प्वा तद्भवेदधिकं फलम ्
दीतर्षकाशतदानेन यत्पण्
ु यं पररकीततषतम ् १५३
तस्मादप्यधिकं पण्
ु यं लभेत्पादोदकं स्पश
ृ न्
बहुनात्र क्रकमक्त
ु तेन संक्षेपादमु यते मया १५४
ववष्णुपादोदकस्पशाषन्मक्त ु तो भवतत मानवः
भय
ू ोभय
ू ोवप ववप्रें द्र सदृ
ु ढं कथ्यते मया १५५
पन
ु नष लभते जन्म स्पश
ृ न्पादोदकं हरे ः
ववष्णन
ु व
ै ेद्यशेर्षं यः सवषपापववनाशनम ् १५६
योऽश्नातत भजक्ततभावेन स गमछे त्परमं पदम ्
दल
ु भ
ष ं ववष्णुनव
ै ेद्य भंज
ु ते द्ववजसत्तम १५७
दे हं त्यजतत पापातन ब्रह्महत्यामख
ु ान्यवप
भंज
ु तो हररनैवेद्यं दासीव वशगा भवेत ् १५८
मजु क्ततभमू मः सरु श्रेष्ठ दै वतैरवप दल
ु भ
ष ा
ू य कमलाकांतं क्रकंधचन्नैवेद्यमत्यजन ् १५९
संपज्
अधचरे णैव तं ववष्णन
ु य
ष तत स्वां तनंु प्रतत
ुष ं क्रकं कथयाम्यहम ् १६०
नैवेद्यस्य महाववष्णोगण
यद्भंज
ु तः केशवोऽवप स्यादिीनो द्ववज प्रभो
अनेन ववधिना ववप्र प्रततमासे जनादष नम ् १६१
ववधिहीनामवप श्रेष्ठां पज
ू ां श्रीकमलापतेः
यः कुयाषद्भजक्ततभावेन सोऽवप स्यात्केशववप्रयः १६२
ववधिज्ञो ववधिना ववष्णुमभ्यमयष यत्फलं लभेत ्
यथोक्ततववधिना ववप्र नैवेद्यैबह
ष ु मभः प्रभो १६३
पजू जतोऽवप न तुष्टः स्याद्यहद भजक्ततनष ततष्ठतत
यस्य वै यावती भजक्ततदे वदे वे जनादष ने १६४
तावदे व फलावाजप्तस्तस्य नास्त्यत्र संशयः
अभक्तत्याया हरे ः पज
ू ा क्रियते भवु व मानवैः १६५
सा पज
ू ा ब्राह्मणश्रेष्ठ पज
ू ाकाले भवेजत्कल
ज्ञानमल
ू ं हरे भजष क्ततभषजक्ततमल
ू ं जगत्पतेः १६६
पज
ू ा मोक्षद्रम
ु ोत्पत्तौ मल
ू मारािनं हरे ः
अल्पमात्रमवप प्राज्ञ श्रद्िया कुरुते हह यत ् १६७
तदक्षयं भवेत्सवं श्रद्िायक्त
ु ताणखला क्रिया
भक्तत्या यः पज
ू येद्ववष्णंु वाररमात्रमवप द्ववज १६८
संस्थानं लभते ववष्णोयषतो भक्ततवशो हररः १६९
असारमेतद्भव
ु नं समस्तं सारं हरे ः पज
ू नमेव ववप्र
तस्मान्मनष्ु यो तनजमंगलैर्षी भक्तत्या यजेत्कृष्णमनंतमतू तषम ् १७०
इतत श्रीपद्मपरु ाणे क्रियायोगसारे हररपज
ू ाववधिनाषम एकादशोऽध्यायः ११

You might also like