You are on page 1of 1

अकारान्त: पुंल्लिङ्ग: ‘राम’ शब्द: (Rama)

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्


1 (Nom.) प्रथमा राम: रामौ रामा:
2 (Acc.) द्वितीया रामम् रामौ रामान्
3 (Instr.) तृतीया रामेण रामाभ्याम् रामै:
4 (Dat.) चतुर्ती रामाय रामाभ्याम् रामेभ्य:
5 (Abl.) पञ्चमी रामात् रामाभ्याम् रामेभ्य:
6 (Gen.) षष्ठी रामस्य रामो: रामणाम्
7 (Loc.) सप्तमी रामे रामो: रामेषु
8 (Voc.) सम्बोधनहे राम हे रामौ हे रामा:

You might also like