You are on page 1of 1

।। अथ सप्तश्लोकी दुर्गा ।।

शिव उवाच ..........


देवि त्िं भक्तसल
ु भे सिाकगर्ाविधगवर्नी ।
कलौ वि कगर्ावसदध्र्थामुपगर्ं ब्रूवि र्त्नतः ॥
देव्युवाच ..........
शृणु देि प्रिक्ष्र्गवम कलौ सिेष्टसगधनमध ।
मर्ग तिैि स्नेिेनगप्र्म्बगस्तुवतः प्रकगश्र्ते ॥
विनर्ोर् ..........
ॐ अस्र् श्रीदुर्गासप्तश्लोकीस्तोत्रमिगमन्त्त्रस्र् नगरगर्ण ऋव ः ।
अनुष्टुभगदीवन छन्त्दगंवस । श्रीमिगकगलीमिगलक्ष्मीमिगसरस्ित्र्ो देितगः ।
श्रीदूर्गाप्रीत्र्थं सप्तश्लोकी दुर्गापगठे विवनर्ोर्ः ॥
ज्ञगवननगमवप चेतगंवस देिी भर्िती वि सग ।
बलगदगकृष्र् मोिगर् मिगमगर्ग प्रर्च्छवत ॥ १॥
दुर्े स्मृतग िरवस भीवतमशे जन्त्तोः।
स्िस्थैः स्मृतग मवतमतीि शुभगं ददगवस ।
दगररद्रधर्दुःखभर्िगररवण कग त्िदन्त्र्ग।
सिोपकगरकरणगर् सदगऽऽद्रावचत्तग ॥ २॥
सिामङधर्लमगङधर्ल्र्े वशिे सिगाथासगवधके ।
शरण्र्े त्र्र्म्बके र्ौरर नगरगर्वण नमोऽस्तु ते ॥ ३॥
शरणगर्तदीनगतापररत्रगणपरगर्णे ।
सिास्र्गवतािरे देवि नगरगर्वण नमोऽस्तु ते ॥ ४॥
सिास्िरूपे सिेशे सिाशवक्तसमवन्त्िते ।
भर्ेभ्र्स्त्रगवि नो देवि दुर्े देवि नमोऽस्तु ते ॥ ५॥
रोर्गनशे गनपिवं स तष्टु ग रुष्टग तु कगमगनध सकलगनभीष्टगनध ।
त्िगमगवश्रतगनगं न विपन्त्नरगणगं त्िगमगवश्रतग ह्यगश्रर्तगं प्रर्गवन्त्त ॥ ६॥
सिगाबगधगप्रशमनं त्रैलोक्र्स्र्गवखलेश्वरर ।
एिमेि त्िर्ग कगर्ामस्मद्वैरर विनगशनमध ॥ ७॥

॥ इवत दुर्गासप्तश्लोकी सम्पण


ू गा ॥

आचगर्ा अवखलेश वद्विेदी ( मगनि विकगस फगउन्त्डेशन - मुम्बई ) मो. 98206 11270

You might also like