You are on page 1of 6

Sri Tulasi Pranama

vrindayai tulasi-devyai
priyayai kesavasya ca
krishna-bhakti-prade devi
satya vatyai namo namah

Sri Tulasi-Aarti
namo namah tulasi krishna-preyasi namo namah
radha-krishna-seva pabo ei abilashi
ye tomara sarana loy, tara vancha purna hoy
kripa kori’ koro tare vrindavana-vasi
mora ei abhilasha, vilasa kunje dio vasa
nayana heribo sada yugala-rupa-rasi
ei nivedana dhara, sakhira anugata koro
seva-adhikara diye koro nija dasi
dina krishna-dase koy, ei yena mora hoy
sri-radha-govinda-preme sada yena bhasi

Sri Tulasi Pradakshina Mantra


saḿsāra-dāvānala-līḍha-loka- śrī-rādhikā-mādhavayor apāra- yani kani ca papani
trāṇāya kāruṇya-ghanāghanatvam mādhurya-līlā guṇa-rūpa- brahma-hatyadikani ca
prāptasya kalyāṇa-guṇārṇavasya nāmnām tani tani pranasyanti
vande guroḥ śrī-caraṇāravindam prati-kṣaṇāsvādana-lolupasya
pradakshinah pade pade
vande guroḥ śrī-caraṇāravindam
mahāprabhoḥ kīrtana-nṛtya-gīta-
…………………………………………………………………….
vāditra-mādyan-manaso rasena nikuñja-yūno rati-keli-siddhyai
Sri Nrisimha Pranama
romāñca -kampāśru-tarańga- yā yālibhir yuktir apekṣaṇīyā
namas te narasimhaya
bhājo tatrāti-dākṣyād ati-vallabhasya
prahladahlada-dayine
vande guroḥ śrī-caraṇāravindam vande guroḥ śrī-caraṇāravindam
hiranyakasipor vakshahsila-
tanka-nakhalaye
śrī-vigrahārādhana-nitya-nānā- sākṣād-dharitvena samasta-
śṛńgāra-tan-mandira-mārjanādau śāstrair
ito nrisimhah parato nrisimho
yuktasya bhaktāḿś ca niyuñjato uktas tathā bhāvyata eva sadbhiḥ
yato yato yami tato nrisimhah
'pi kintu prabhor yaḥ priya eva tasya
bahir nrisimho hridaye nrisimho
vande guroḥ śrī-caraṇāravindam vande guroḥ śrī-caraṇāravindam
nrisimham adim saranam prapadye

tava kara-kamala-vare nakham adbhuta-sringam


catur-vidha-śrī-bhagavat-prasāda- yasya prasādād bhagavat-prasādo
dalita-hiranyakasipu-tanu-bhringam
svādv-anna-tṛptān hari-bhakta- yasyāprasādān na gatiḥ kuto 'pi
kesava dhrita-narahari-rupa jaya jagadisa hare
sańghān dhyāyan stuvaḿs tasya yaśas tri-
kṛtvaiva tṛptiḿ bhajataḥ sadaiva sandhyaḿ
vande guroḥ śrī-caraṇāravindam vande guroḥ śrī-caraṇāravindam
ceto-darpaṇ a-mā rjanaḿ bhava-mahā - ayi nanda-tanuja kiń karaḿ The Worship of Sri Guru
dā vā gni-nirvā paṇ aḿ patitaḿ mā ḿ viṣ ame sri-guru-carana-padma, kevala-bhakati-sadma,
ś reyaḥ -kairava-candrikā -vitaraṇ aḿ vidyā - bhavāmbudhau bando mui savadhana mate
vadhū-jīvanam kṛ payā tava pā da-pańkaja- jahara prasade bhai, e bhava toriya jai,
sthita-dhū lı-̄ sadṛ śaḿ vicintaya krishna-prapti hoy jaha ha’te
ā nandā mbudhi-vardhanaḿ prati-padaḿ guru-mukha-padma-vakya, cittete koriya aikya,
pū rṇ ā mṛ tā svā danaḿ nayanaḿ galad-aśru-dhārayā ar na koriho mane asa
sarvā tma-snapanaḿ paraḿ vijayate ś rı̄- vadanaḿ gadgada-ruddhayā sri-guru-carane rati, ei se uttama-gati,
kṛ ṣṇa-sańkīrtanam girā je prasade pure sarva asa
pulakair nicitaḿ vapuḥ kadā
cakshu-dan dilo jei, janme janme prabhu sei,
nāmnām akāri bahudhā nija-sarva-śaktis tava nā ma-grahaṇ e bhaviṣ yati
divya jnan hride prokasito
tatrā rpitā niyamitaḥ smaraṇ e na kā laḥ
prema-bhakti jaha hoite, avidya vinasa jate,
etā dṛ śı ̄ tava kṛ pā bhagavan mamā pi yugā yitaḿ nimeṣ eṇ a
durdaivam ıd ̄ ṛ śam ihā jani cakṣ uṣ ā prā vṛ ṣāyitam vede gay jahara carito
nā nurā gaḥ ś ūnyā yitaḿ jagat sarvaḿ sri-guru karuna-sindhu, adhama janara bandhu,
govinda-viraheṇ a me lokanath lokera jivana
tṛ ṇā d api sunıc̄ ena ha ha prabhu koro doya, deho more pada-chaya,
taror api sahiṣ ṇunā ā ś liṣ ya vā pā da-ratā ḿ pinaṣ ṭu ebe jasa ghushuk tribhuvana
amāninā mānadena mām ……………………………………………………………………………………………….
kır̄ tanıȳ aḥ sadā hariḥ adarś anā n marma-hatā ḿ Gaura-Aarti
karotu vā (kiba) jaya jaya goracander aratiko sobha
na dhanaḿ na janaḿ na sundarım ̄ ́ yathā tathā vā vidadhā tu jahnavi-tata-vane jaga-mana-lobha
kavitā ḿ vā jagad-īśa kāmaye lampaṭo jaga-jana-mana-lobha
mama janmani janmanīśvare mat-prā ṇ a-nā thas tu sa eva gauranger arotik sobha
bhavatād bhaktir ahaitukī tvayi nā paraḥ jaga-jana-mana-lobha
The Ten Offenses to the Holy Name
1) To blaspheme the devotees who have dedicated their lives for propagating dakhine nitaicand, bame gadadhara
the holy name of the Lord. nikate adwaita, srinivasa chatra-dhara
2) To consider the names of demigods like Lord Shiva or Lord Brahma to be
equal to or independent of the name of the Lord Vishnu. bosiyache goracand ratna-simhasane
3) To disobey the orders of the spiritual master. arati koren brahma-adi deva-gane
4) To blaspheme the vedic scriptures or scriptures in pursuance to the vedic
narahari-adi kori’ camara dhulaya
version.
sanjaya-mukunda-basu-ghosh-adi gaya
5) To consider the glories of chanting Hare Krishna to be an imagination.
6) To give some interpretations to the holy name of the Lord. sankha baje ghanta baje baje karatala
7) To commit sinful activities on the strength of the holy name. madhura mridanga baje parama rasala
8) To consider the chanting of Hare Krishna as one of the auspicious ritualistic sankha baje ghanta baje
activities which are offered in the Vedas as frutive activities (Karma kanda). madhur madhur madhur baje
9) To instruct a faithless person about the glories of the holy name
10) To not have complete faith in the chanting of the holy name and to maintain bahu-koti candra jini’ vadana ujjvala
material attachments, even after understanding so many instructions on this gala-dese bana-mala kore jhalamala
matter. It is also an offense to be inattentive while chanting
siva-suka-narada preme gada-gada
Every devotee who claims to be Vaishnava must guard against these offenses in
bhakativinoda dekhe gorara sampada
order to quickly achieve the desired success KRISHNA PREMA!!!

You might also like