You are on page 1of 2

1 - 1.005.

09
akṣitotiḥ saned imaṁ vājam indraḥ sahasriṇam |
yasmin viśvāni pauṁsyā ||

2 - 4.022.03
yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ |
dadhāno vajram bāhvor uśantaṁ dyām amena rejayat pra bhūma ||

3 - 10.055.06
śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḻaḥ |
yac ciketa satyam it tan na moghaṁ vasu spārham uta jetota dātā ||

4 - 1.082.03
susaṁdṛśaṁ tvā vayam maghavan vandiṣīmahi |
pra nūnam pūrṇavandhuraḥ stuto yāhi vaśām anu yojā nv indra te harī ||

5 - 5.034.06
vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ |
indro viśvasya damitā vibhīṣaṇo yathāvaśaṁ nayati dāsam āryaḥ ||

6 - 8.017.09
indra prehi puras tvaṁ viśvasyeśāna ojasā |
vṛtrāṇi vṛtrahañ jahi ||

7 - 1.009.03
matsvā suśipra mandibhiḥ stomebhir viśvacarṣaṇe |
sacaiṣu savaneṣv ā ||

8 - 1.009.02
em enaṁ sṛjatā sute mandim indrāya mandine |
cakriṁ viśvāni cakraye ||

9 - 10.086.01
vi hi sotor asṛkṣata nendraṁ devam amaṁsata |
yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ ||

10 - 10.050.01
pra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve |
indrasya yasya sumakhaṁ saho mahi śravo nṛmṇaṁ ca rodasī saparyataḥ ||
11 - 1.057.01
pra maṁhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare |
apām iva pravaṇe yasya durdharaṁ rādho viśvāyu śavase apāvṛtam ||

12 - 4.014.02
ūrdhvaṁ ketuṁ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan |
āprā dyāvāpṛthivī antarikṣaṁ vi sūryo raśmibhiś cekitānaḥ ||

13 - 10.027.19
apaśyaṁ grāmaṁ vahamānam ārād acakrayā svadhayā vartamānam |
siṣakty aryaḥ pra yugā janānāṁ sadyaḥ śiśnā pramināno navīyān ||

14 - 7.104.11
paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ |
prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam ||

15 - 10.050.01
pra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve |
indrasya yasya sumakhaṁ saho mahi śravo nṛmṇaṁ ca rodasī saparyataḥ ||

16 - 2.011.19
sanema ye ta ūtibhis taranto viśvāḥ spṛdha āryeṇa dasyūn |
asmabhyaṁ tat tvāṣṭraṁ viśvarūpam arandhayaḥ sākhyasya tritāya ||

17 - 1.009.07
saṁ gomad indra vājavad asme pṛthu śravo bṛhat |
viśvāyur dhehy akṣitam ||

18 - 8.098.04
endra no gadhi priyaḥ satrājid agohyaḥ |
girir na viśvatas pṛthuḥ patir divaḥ ||

You might also like