You are on page 1of 12

|| Sri Vishnu Sahasranamam ||

Part 1 (derived from tradition)

Om

शुक्लाम्बरधरम् विश्णुम् शशिवर्णम् चतुर्भुजम् ।


प्रसन्न वदनम् ध्यायेत् सर्व विग्न उपशान्तये ॥

यस्य द्विरद वक् त्राध्याः पारिशध्याः परः शतम् ।


विग्नम् निग्नन्ति सततम् विश्वक्सेनम् तमाश्रये ॥

व्यासम् वशिश्ट नप्थारम् शक्ते पौथ्रम् अकल्मशम् ।


पराशरात्मजम् वन्दे शुखतातम् तपोनिधिम् ॥

व्यासाय विश्णु रूपाय व्यासरूपाय विश्णवे ।


नमो वै ब्रह्मनिधये वासिश्टाय नमो नमः ॥

अविकाराय शुद्धाय नित्याय परमात्मने ।


सधैकरूप रूपाय विश्णवे सर्व जिश्णवे ॥

यस्य स्मरण माथ्रेण जन्म सम्सार बन्धनात् ।


vimuchyate namastasmai vishNave prabha vishNave |
Om namo vishNave prabha vishNave ||

Part 2 (from Mahabharata)

sri vaishampAyana uvAcha:

श्रुत्वा धर्मान् अशेशेन पावनानि च सर्वशः ।


युधिश्टिर शान्तनवम् पुनरेवाभ्य भाशथः ॥

युधिश्टिर उवाच:

किम् एकम् दैवथम् लोके किम् वाप्येकम् परायणम् ।


स्तुवन्थ कम् कमर्चन्थ प्राप्नुयुर् मानवाः शुभम् ॥
को धर्म सर्व धर्माणाम् भवत परमो मथः ।
किम् जपन् मुच्यते जन्तुर् जन्म सम्सार बन्धनाथ् ॥

sri bhishma uvacha:

jagatprabhum deva devam anantham purushottamam |


स्तुवन् नाम सहस्रेण पुरुश सतथोत्थिथः ॥

तमेव चार्चयन् नित्यम् भक्त्याः पुरुशम् अव्ययम् ।


ध्यायन् स्तुवन् नमस्यम्स्च यजमानस् तमेव च ॥

अनाधि निधनम् विश्णुम् सर्व लोक महेश्वरम् ।


लोकाध्यक्षम् स्तुवन् नित्यम् सर्व दुक्खाधिगो भवेथ् ॥

ब्रह्मण्यम् सर्व धर्मग्न्यम् लोकानाम् कीर्ति वर्धनम् ।


लोकनाथम् महद् भूथम् सर्व भूत भवोध् भवम् ॥

एश मे सर्व धर्माणाम् धर्मो धिकथमो मथः ।


यद्भक्त्याः पुन्डरीकाक्षम् स्थवैरर्चेन् नरस् सदाः ॥

परमम् यो महत् तेज परमम् यो महत् तपः ।


परमम् यो महध् ब्रह्म परमम् य परायणम् ॥

पवित्राणाम् पवित्रम् यो मन्गळानाम् च मन्गळम् ।


दैवतम् देवतानाम् च भूतानाम् योव्यय पिता ॥

यथ सर्वाणि भूथानि भवन्थ्याधि युगागमे ।


यस्मिम्स्च प्रळयम् यान्थि पुनरेव युगक्षये ॥

तस्य लोक प्रधानस्य जगन्नाथस्य भूपथे ।


विश्णोर् नाम सहस्रम् मे सृणु पाप भयापहम् ॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।


रिशिभि परि गीतानि तानि वक्ष्यामि भूतये ॥

Part 3 (derived from tradition)

rishir नाम्नाम् सहस्रस्य वेदव्यासो महमुनिः ।


चन्धोनुश्टुप् तता देवो भगवान् देवकि सुतः ॥

अमृथाम् शूध्भवो बीजम् शक्तिर् देवकि नन्दनः ।


त्रिसाम हृदयम् तस्य शान्त्यर्ते विनियुज्यते ॥

vishNum jishNum mahAvishNum prabavishNum maheshwaram |


अनेकरूप दैत्यान्तम् नमामि पुर्शोत्तमम् ॥
ण्यासम्

अस्य स्रि विश्णोर् दिव्य सहस्रनाम स्तोत्र महा मन्त्रस्य ।


स्रि वेदव्यासो भगवान् ऋशिः ।
अनुश्टुप् चन्दः ।
sri mahAvishNu परमात्मा स्रिमन् नारायणो देवता ।

अमृथाम् शूद्भवो भानुरिति बीजम् ।


देवकि नन्दन स्रश्टेति शक्तिः ।
उद्भवः क्षोबणो देव इति परमो मन्त्रः ।
शन्कभृन् नन्दकी चक्रीति कीलकम् ।
शारन्गधन्वा गधाधर इत्यस्त्रम् ।
रथान्गपाणि रक्षोभ्य इति नेत्रम् ।
त्रिसाम सामक सामेति कवचम् ।
आनन्दम् परब्रह्मेति योनिः ।
ऋथु सुदर्शन काल इति दिग्बन्धः ।
स्रि विश्वरूप इति ध्यानम् ।
sri mahAvishNu प्रीत्यर्ते सहस्रनाम जपे विनियोगः॥

ढ्यानम्

क्षीरो धन्वत् प्रदेशे शुचिमणि विलसत् सैकते मौक्तिकानाम् ।


माला क्लुप्ता सनस्थ स्फटिकमणि निभैर् मौक्तिकैर् मण्डितान्गः ।
शुभ्रइ रभ्रइ रधभ्रैर् उपरि विरचितैर् मुक्त पीयूश वर्शैः ।
आनन्धि न पुनीय दरिनळिन गदा शन्खपाणिर् मुकुन्दः ।
भू पाधौ यस्य नाभिर् वियध सुरनिलस् चन्द्रो सूर्यौ च नेत्रेः ।
कर्णा वाशाः शिरो ध्यौर् मुकमपि दहनो यस्य वास्तेय मब्धिः ।
अन्तस्थम् यस्य विश्वम् सुर नर खग गो भोगि गन्धर्व दैथ्यैः ।
चित्रम् रम्रम् यते तम् त्रिभुवन वपुशम् विश्णु मीशम् नमामि ॥

ओम् नमो भगवते वासुदेवाय


शान्ताकारम् भुजग शयनम् पद्मनाभम् सुरेशम् ।
विश्वाधारम् गगन सदृशम् मेघवर्णम् शुभान्गम् ॥

लक्ष्मिकान्तम् कमलनयनम् योगिहृद् ध्यान गम्यम् ।


vande vishNum bhava bhaya haram sarva lokaika nAtham ||

मेगश्यामम् पीतकौशेय वासम् स्रिवत्सान्कम् कौस्थुबोद् भासि थान्कम् ।


पुन्योपेथम् पुन्दरीकायताक्षम् विश्णुम् वन्दे सर्व लोकैक नाथम् ॥

नमस् समस्त भूतानाम् आधि भूताय भूबृथे ।


अनेक रूप रूपाय विश्णवे प्रब विश्णवे ॥

सशन्क चक्रम् सकिरीट कुण्डलम् सपीत वस्त्रम् सरसीरु हेक्षणम् ।


सहार वक्षस्थल शोभि कौस्थुभम् नमामि विश्णुम् शिरसा
चतुर्भुजम् ॥

चायायाम् पारिजातस्य हेमसिम्हासनो परि ।


आसीनमम् भुथ श्यामम् आयताक्षम् अलन्कृतम् ॥

चन्द्राननम् चतुर् बाहुम् स्रिवत्सान्कित वक्षसम् ।


रुक्मिणि सत्यभामाभ्यम् सहितम् क्रिश्णमास्रये ॥
Part 4 (Sahasranama)

ओम् विश्वस्मै नमः

1. विश्वम् विश्णुर् वशत्कारो, भूथ भव्य भवत्प्रभुः ।


भूथ कृध् भूध बृध् भावो, भूतात्मा भूत भावनः ॥

2. पूताथ्मा परमात्मा च, मुक्तानाम् परम गथिः ।


अव्ययः पुरुशः साक्षि क्षेत्रज्ञ्योक्षर एव च ॥

3. योगो योगविधाम् नेता प्रधान पुरुशेश्वरः ।


नारसिम्हवपुः श्रीमान् केशव पुरुशोत्तमः ॥

4. सर्वः शर्वः शिवः स्थाणुर् भूताधिर् निधिर् अव्ययः ।


सम्भवो भावनो बर्था प्रभवः प्रभुरीश्वरः ॥

5. स्वयम्भूः शम्भुरादित्यः पुश्कराक्षो महास्वनः ।


अनाधि निधनो धाथा विधात धातुरुत्तमः ॥

6. अप्रमेयो ऋशिकेशः पद्मनाभो अमरप्रभुः ।


विश्वकर्मा मनुस्त्वश्टा स्थविश्ट स्थविरो धृवः ॥

7. अग्राह्य शाश्वत क्रिश्णो लोहिथाक्ष प्रथर् धनः ।


प्रभूथस् त्रिक कुब्धाम पवित्रम् मन्गळम् परम् ॥

8. ईशानः प्राणदः प्राणो ज्येश्टः स्रेश्टः प्रजापतिः ।


हिरण्य गर्भो भू गर्भो माधवो मधुसूदनः ॥

9. ईश्वरो विक्रमी धन्वी मेधावि विक्रमः क्रमः ।


अनुत्थमो धुराधर्शः कृतग्न्य कृथिरात्मवान् ॥

10. सुरेशः शरणम् शर्म विश्वरेथाः प्रजा भवः ।


अह सम्वत्सरो व्याळः प्रथ्ययः सर्वदर्शनः ॥

11. अजः सर्वेश्वरः सिद्ध सिद्धिः सर्वाधिरच्युथः ।


वृशाक पिरमेयात्मा सर्वयोग विनिस्रुथः ॥

12. वसुर् वसुमनाः सत्य समात्मा सम्मिथः समः ।


अमोघः पुन्दरीकाक्षो वृशकर्मा वृशाकृथिः ॥

13. रुद्रो बहुशिर बभ्रुर् विश्वयोनि शुचिस्रवाः ।


अमृतः शाश्वत स्थाणुर् वरारोहो महातपाः ॥

14. सर्वगः सर्व विद् भानुर् विश्वक्सेनो जनार्धनः ।


वेदो वेदविधव्यन्गो वेदान्गो वेदविथ् कविः ॥

15. लोकाध्यक्ष सुराध्यक्षो धर्माध्यक्षः कृथाकृथः ।


chaturAtmA chaturvyUhas chatur damshTras chaturbhujaH ||

16. ब्राजिश्नुर् भोजनम् भोक्था सहिश्णुर् जगधाधिजः ।


अनघो विजयो जेथा विश्व योनिः पुनर्वसुः ॥

17. उपेन्द्रो वामनः प्राम्शुर् अमोघः शुचिरूर्जिथः ।


अतीन्द्रः सन्ग्रहः सर्गो धृतात्मा नियमो यमः ॥
18. वेद्यो वैद्यः सदायोगि वीरहा माधवो मधुः ।
अथीन्द्रियो महामायो महोत्साहो महबलः ॥

19. महाबुद्धिर् महावीर्यो महाशक्तिर् महाध्युथिः ।


अनिर्देश्यवपुः श्रीमान् अमेयात्मा महाध्रि धृक् ॥

20. महेश्वासो महीभर्था स्रीनिवासः सथाम् गथिः ।


अनिरुद्धः सुरानन्धो गोविन्दो गोविधाम् पथिः ॥

21. मरीचिर् धमनो हम्सः सुपर्णो भुजगोत्तमः ।


हिरण्य नाभस् सुथपा पद्मनाभः प्रजापतिः ॥

22. अमृत्युः सर्वधृक् सिम्हः सन्धाथा सन्धिमान् स्तिरः ।


अजो दुर्मर्शनः शास्था विश्रुतात्मा सुरारिहा ॥

23. गुरूर् गुरुथमो धाम सत्यः सत्य पराक्रमः ।


निमिशो निमिशः स्रग्वि वाचस्पति रुधारधिः ॥

24. अग्रणीर् ग्रामणीः स्रीमान् न्यायो नेत समीरणः ।


सहस्र मूर्धा विश्वात्मा सहस्राक्षः सहस्रपाथ् ॥

25. आवर्थनो निवृत्तात्मा सम्-वृतः सम्प्रमर्दनः ।


अह सम्वर्थको वह्नि रनिलो धरणीधरः ॥

26. सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग् विभुः ।


सत्कर्ता सत्कृधः साधुर् जह्नुर् नारायणो नरः ॥

27. असन्क्येयो अप्रमेयात्मा विशिश्तः शिस्तकृच् चुचिः ।


सिद्धार्थः सिद्ध सन्कल्पः सिद्धिधः सिद्धि साधनः ॥

28. वृशाहि वृशभो विश्णुर् वृशपर्वा वृशोधरः ।


वर्धनो वर्धमानस्च विविक्तः श्रुति सागरः ॥

29. सुभुजो धुर्धरो वाग्मि महेन्द्रो वसुधो वसुः ।


नैकरूपो बृहद् रूपः सिपिविश्टः प्रकाशनः ॥

30. ओजस् थेजो ध्युथि धरः प्रकाशात्मा प्रथापनः ।


रुद्धस् स्पश्टाक्षरो मन्त्रस् चन्द्राम्शुर् भास्करध्युथिः ॥

31. अमृथाम् शूध्भवो भानुः शशबिन्धुः सुरेश्वरः ।


औशधम् जगतः सेथुः सत्यधर्म पराक्रमः ॥

32. भूथ भव्य भवन्-नाथः, पवनः पावनो-अनलः ।


कामहा कामकृथ् कान्थः, कामः-काम प्रधः प्रभुः ॥

33. युगाधि कृध् युगावर्थो नैकमायो महाशनः ।


अदृश्यो व्यक्त रूपस्च सहस्र जिध नन्दजिथ् ॥

34. इश्टो विशिश्टः शिश्टेश्टः शिकण्डि नहुशो वृशः ।


क्रोधहा क्रोधकृथ् कर्था विश्वभाहुर् महीधरः ॥

35. अच्युथः प्रथिथः प्राणः प्राणधो वासवानुजः ।


अपान् निधिर धिश्टान मप्रमत्थः प्रथिश्टितः ॥
36. स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानु राधिदेवः पुरन्दरः ॥

37. अशोकस् थारणः थारः शूरः-शौरिर् जनेश्वरः ।


अनुकूलस् शथा वर्थः पद्मी पद्म निभेक्षणः ॥

38. पद्मनाभो अरविन्धाक्षः पद्मगर्भः शरीरबृथ् ।


महर्धिर् ऋद्धो वृद्धात्मा महाक्षो गरुड ध्वजः ॥

39. अथुलः शरभो भीमः समयग्न्यो हविर्हरिः ।


सर्व लक्षण लक्षण्यो लक्ष्मीवान् समिथिन्जयः ॥

40. विक्षरो रोहिथो मार्गो हेथुर् दमोदरः सहः ।


महीधरो महाभागो वेगवान-मिथाशनः ॥

41. उध्भवः क्षोबणो देवः स्रीगर्भः परमेश्वरः ।


करणम् कारणम् कर्था विकर्था गहनो गुहः ॥

42. व्यवसायो व्यवस्थानः सम्स्थानः स्थानदो धृवः ।


परर्द्धिः परम स्पश्टस् थुश्ट-पुश्टः शुभेक्षणः ॥

43. रामो विरामो विरतो मार्गो नेयो नयो-अनयः ।


वीरः शक्ति मताम् स्रेश्टो धर्मो धर्म विदुत्तमः ॥

44. वैकुन्टः पुरुशः प्राणः प्राणदः प्रणवः पृथुः ।


हिरण्य गर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥

45. ऋतुः सुदर्शनः कालः परमेश्टि परिग्रः ।


उग्रः सम्वत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥

46. विस्थारः स्थावरस् थाणु प्रमाणम् बीजमव्ययम् ।


अर्त्थो-अनर्त्थो महाकोशो महाभोगो महाधनः ॥

47. अनिर्विण्णः स्थविश्टो-अभूर् धर्मयूपो महामखः ।


नक्षत्र नेमिर् नक्षत्री क्षमः-क्षामः समीहनः ॥

48. यग्न्य इज्यो महेज्यस्च क्रथुः सथ्रम् सथाम्गथिः ।


सर्व दर्शी विमुक्थाथ्मा सर्वज्ञ्यो न्यान मुत्थमम् ॥

49. सुव्रतः सुमुखः सूक्ष्मः, सुघोशः सुखधः सुहृत्ः ।


मनोहरो जिथक्रोधो वीरबाहुर् विधारणः ॥

50. स्वापनः स्ववशो-व्यापि, नैकाथ्मा नैककर्म कृत्ः ।


वत्सरो वत्सलो वथ्सी, रत्नगर्भो धनेश्वरः ॥

51. धर्मगुब् धर्मकृध् धर्मी, सधसथ् क्षर मक्षरम् ।


अविग्न्याथा सहस्राम्शुर् विधाथा कृथलक्षणः ॥

52. gabhasthi nemis satvasthas simho bhUtha maheshwaraH |


आधिदेवो महादेवो देवेशो देवबृध् गुरुः ॥

53. उत्थरो गोपथिर् गोप्था न्यानगम्य पुराथनः ।


शरीर भूथ बृध् भोक्था कपीन्द्रो भूरिदक्षिणः ॥
54. सोमपो-मृथपस् सोम पुरुजित् पुरुसत्थमः ।
विनयो जयस् सत्यसन्धो दाशार्हस् सात्वथाम् पथिः ॥

55. जीवो विनयिथा साक्षि मुकुन्दो-मिथ विक्रमः ।


अम्भो निधिर नन्थाथ्मा महोध धिशयोन्थकः ॥

56. अजो महार्हस् स्वाभाव्यो जिथामित्रः प्रमोधनः ।


आनन्दो-नन्दनो-नन्दस् सत्यधर्मा त्रिविक्रमः ॥

57. महऋशि कपिलाचर्य क्रितज्ञ्यो मेधिनी पथिः ।


त्रिपधस् त्रिध शाद्यक्षो महाश्रुन्ग कृथान्थ कृथ् ॥

58. महावराहो गोविन्दस् सुशेण कन कान्गधी ।


गुह्यो गभीरो गहनो, गुप्तस् चक्र गधाधरः ॥

59. वेदास् स्वान्गो जिथ क्रिश्णो धृडस् सन्कर्शणोच्युथः ।


वरुणो-वारुणो-वृक्ष पुश्कराक्षो महामनाः ॥

60. भगवान् भगहा नन्दी वनमालि हलायुधः ।


आदित्यो ज्योथिरादित्यस् सहिश्णुर् गथिसत्थमः ॥

61. सुधन्वा खन्डपरशुर् धारुणो ध्रविण प्रधः ।


दिवस्पृक् सर्वधृग् व्यासो वाचस्पति रयोनिजः ॥

62. त्रिसामा सामगस् साम निर्वाणम् भेशजम् भिशक् ।


सन्न्यास कृच् छम शान्थो निश्टा शान्थि परायणम् ॥

63. शुभान्गस् शान्थिधस् स्रश्टा कुमुध कुवलेशयः ।


गोहितो गोपतिर् गोप्था वृशभाक्षो वृशप्रियः ॥

64. अनिवर्त्थी निवृथाथ्मा सम्क्षेप्था क्षेमकृच् चिवः ।


srivatsa-vakshAs srIvAsa srIpathis srImathAm varaH ||

65. srI-dhas srI-shas srInivAsas, srI nidhis srIvibhAvanaH |


स्री-धरस् स्री-करस् श्रेयस्, श्रीमान् लोकथ्र याश्रयः ॥

66. स्वक्षस् स्वन्गस् सथानन्दो नन्दिर् ज्योतिर् गणेश्वरः ।


vijithAthmA विधेयाथ्मा सत्कीर्थिस् छिन्न सम्शयः ॥

67. उधीर्णस् सर्वथस् चक्षू रनीशस् शाश्वथस् स्त्थिरः ।


भूशयो भूशणो भूथिर् विशोकस् शोखनाशनः ॥

68. archishmAn architha kumbho vishuddhAthmA vishodhanaH |


अनिरुद्धो प्रथिरथ प्रध्युम्नो मिथविक्रमः ॥

69. कालनेमि निहा वीर शौरी शूर जनेश्वरः ।


त्रिलोकाथ्मा त्रिलोकेश केशव केशिहा हरिहिः ॥

70. कामदेव कमपाल कामी कान्थ कृथागमः ।


अनिर्देश्यवपुर् विश्णुर् वीरोनन्थो धनन्जयः ॥

71. ब्रह्मण्यो ब्रह्मकृध् ब्रह्मा, ब्रह्म-ब्रह्म विवर्धनः ।


ब्रह्मविध् ब्राह्मणो ब्रह्मी, ब्रह्मण्यो ब्राह्मण प्रियः ॥
72. महाक्रमो महा कर्मा महातेजा महोरगः ।
महाक्रथुर् महायज्वा महायग्न्यो महाहविः ॥

73. स्तव्यस् स्तवप्रिय स्तोत्रम् स्थुथि स्थोथारणप्रियः ।


पूर्ण पूरयिथा पुण्य पुण्यकीर्थि रनामयः ॥

74. मनोजवस् थीर्थकरो वसुरेथा वसुप्रधः ।


वसुप्रधो वासुदेवो वसुर् वसुमना हविः ॥

75. सद्गतिस् सत्कृथिस् सत्था सद्भूथिस् सत्यपरायणः ।


सूरसेनो यधुस्रेश्टस् सन्निवासस् सुयामुनः ॥

76. भूथावासो वासुदेवस् सर्वासु निलयोनलः ।


दर्पहा दर्पधो दृप्थो, दुर्धरो थापराजिथः ॥

77. विश्वमूर्थिर् महामूर्थिर् दीप्थमूर्थिर् अमूर्थिमान् ।


अनेकमूर्थिर् अव्यक्थस् शथमूर्थिर् शथाननः ॥

78. eko naikas sava ka kim yatthath padham anuttamam |


लोकबन्धुर् लोकनाथो माधवो भक्तवत्सलः ॥

79. सुवर्ण वर्णो हेमान्गो वरान्गस् चन्दनान्गधी ।


वीरहा विशमस् शून्यो गृथाशी रचलस् चलः ॥

80. अमानी मानधो मान्यो लोकस्वमि त्रिलोकधृक् ।


सुमेधा मेधजो धन्य सत्यमेधा धराधरः ॥

81. तेजोवृशो ध्युथिधरस् सर्व शस्त्र भृथाम् वरः ।


प्रग्रहो निग्रहो व्यग्रो नैकश्रुन्गो गधाग्रजः ॥

82. chatur-mUrthis chatur-bAhus, chatur-vyUhas chatur-gathiH |


चतुर्-आत्मा चतुर्-भावस्, चतुर्-वेद विधेकपाथ् ॥

83. समावर्थो निवृतात्मा धुर्जयो धुरथि-क्रमः ।


दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥

84. शुभान्गो लोकसारन्ग सुथन्थुस् थन्थु वर्धनः ।


इन्द्रकर्मा महाकर्मा कृथकर्मा कृथागमः ॥

85. उद्भवः सुन्दरस्-सुन्धो रत्ननाभस् सुलोचनः ।


अर्को वाज-सनस् श्रुन्गी जयन्तस् सर्वविज् जयी ॥

86. सुवर्ण बिन्दु रक्षोभ्यस् सर्व वागीश्वरेश्वरः ।


महाह्रधो महागर्थो महाभूथो महानिधिः ॥

87. कुमुद कुन्धर-कुन्ध पर्जन्य पावनो निलः ।


अमृथा-शोम् ऋथवपुस् सर्वज्ञ्यस् सर्वथो मुखः ॥

88. sulabhas suvrathas-siddhas shatrujich chhathruthApanaH |


न्यग्रोधो धुम्बरोस्वत्थस् चाणूरान्ध्र निशूधनः ॥

89. sahasrArchis saptajihvas saptaidhAs sapta vAhanaH |


अमूर्थि रनघो चिन्थ्यो भयकृध् भयनाशनः ॥
90. अणुर्बृहथ् कृशस्थूलो गुनभृन् निर्गुणो महान् ।
अदृथस् स्वदृथस् स्वास्य प्राग्वम्शो वम्शवर्धनः ॥

91. भारबृथ् कथिथो योगी योगीशस् सर्वकामधः ।


आश्रम-श्रमण क्षामस् सुपर्णो वायुवाहनः ॥

92. धनुर्धरो धनुर्वेदो धन्डो धमयिथा धमः ।


अपराजिथ सर्वसहो नियन्था नियमोयमः ॥

93. सत्ववान् सात्विकास् सत्यस् सत्यधर्म परायणः ।


अभिप्राय प्रियार्-होर्ह प्रियकृथ् प्रीथि वर्धनः ॥

94. vihAya sagathir jyothi-suruchir huthabhug vibhuH |


रविर् विरोचनस् सूर्य सविथा रविलोचनः ॥

95. अनन्थ हुथभुग् भोग्था सुखधो नैकजोक्रजः ।


अनिर्विण्णस् सधामर्शी लोकाधिश्टान मद्भुथः ॥

96. सनाथ् सनाथन थम कपिल कपिरव्ययः ।


स्वस्तिधस् स्वस्तिकृथ् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ॥

97. अरौद्र कुन्डली चक्री विक्रम्यूर्जिथ शासनः ।


शब्धाथिगस् शब्ध सह शिशिरस् सर्वरीकरः ॥

98. अक्रूर पेशलो दक्षो दक्षिण क्षमिणाम् वरः ।


विध्वत्तमो वीथभय पुन्यश्रवण कीर्थनः ॥

99. उत्थारणो दुश्कृथिहा पुण्यो दुस्स्वप्न नाशनः ।


वीरहा रक्षणस् सन्थो जीवन पर्यवस्थिथः ॥

100. अनन्थरूपो नन्थश्रीर् जिथमन्युर् भयापः ।


चतुरश्रो गभीरात्मा विधिशो व्याधिशो धिशः ॥

101. अनाधिर् भूर्भुवो लक्ष्मी-सुवीरो रुचिर्-आन्गधः ।


जननो जन जन्माधिर् भीमो भीम पराक्रमः ॥

102. आधार निलयो धाथा पुश्पहास प्रजागरः ।


ऊर्ध्वगस् सथ्पथाचार प्राणध प्रणव पणः ॥

103. प्रमाणम् प्राण निलय प्राणभृथ् प्राण जीवनः ।


तत्त्वम् तत्त्व विधेकात्मा जन्म म्रित्यु जराथिगः ॥

104. भूर्भुवस् स्वस्थरुस्थारस् सविथा प्रपिथामहः ।


यग्न्यो यग्न्य पथिर् यज्वा यग्न्यान्गो यग्न्य वाहनः ॥

105. यग्न्यभृध् यग्न्यकृध् यग्न्यि यग्न्यभुग् यग्न्यसाधनः ।


यग्न्यान्तकृध् यग्न्यगुह्यम् अन्नमन्नाध एवच ॥

106. आत्मयोनिस् स्वयन्जाथो वैखानस् सामगायनः ।


देवकिनन्दनस् स्रश्टा क्षिथीश पाप नाशनः ॥

107. शन्ख भृन् नन्दकी चक्री शारन्गधन्वा गधाधरः ।


रथान्गपाणि रक्षोभ्य सर्व प्रहरणायुधः ।
सर्व प्रहरणायुध ओम् नम इथि ॥

108. वनमाली गधी शारन्गी शन्खि चक्रीच नन्दकी ।


श्रीमान् नारायणो विश्णुर् वासुदेवोभि रक्षथुः ।
स्री वासुदेवोभि रक्षत्योम् नम इथि ॥

Part 4 (Phala Shruti)

इथीथम् कीर्थनीयस्य केशवस्य महाथ्मनः ।


नाम्नाम् सहस्रम् दिव्यानाम् असेशेण प्रकीर्थिथम् ॥

य इधम् श्रुणुयान् नित्यम् यस्चापि परिकीर्थयेथ् ।


nAshubham prApnuyAth kinchith somuthrehacha mAnavaH ||

वेदान्थगो ब्राह्मणस् स्याध् क्षत्रियो विजयी भवेथ् ।


वैश्यो धन समृद्धस् स्याध् शूद्रस् सुखम वाप्नुयाथ् ॥

धर्मार्थि प्राप्नुयाथ् धर्मम् अर्थार्थी चार्त्थ माप्नुयाथ् ।


कामानवाप्नुयाथ् कामी प्रजार्थी चाप्नुयाथ् प्रजाः ॥

bhaktimAn yas sadotthAya suchis tadkadha mAnasaH |


सहस्रम् वासुदेवस्य नाम्नाम् एतत् प्रकीर्तयेथ् ॥

यश प्राप्नोथि विपुलम् याथि प्राथान्यमेवच ।


अचलाम् स्रिय माप्नोथि स्रेय प्राप्नोथ्यनुत्थमम् ॥

न भयम् क्वचिथाप्नोथि वीर्यम् थेजस्च विन्थथि ।


भवथ्यरोगो ध्युथिमान् बलरूप गुणान्विथः ॥

रोगार्त्थो मुच्यथे रोगाथ् बद्धो मुच्येथ बन्धनाथ् ।


भयान् मुच्येथ बीथस्थु मुच्येथापन्न आपथः ॥

दुर्गान् यधिधरथ् यासु पुरुशः पुरुशोत्तमम् ।


स्तुवन् नाम सहस्रेण नित्यम् भक्ति समन्विथः ॥

वासुदेवास् स्रयो मर्थ्यो वासुदेव परायणः ।


सर्व पाप विशुद्धात्मा याथि ब्रह्म सनाथनम् ॥

न वासुदेवस्य भक्तानाम् अशुभम् विद्यथे क्वचिथ् ।


जन्म म्रित्यु जरा व्याधि भयम् नैवो पजायते ॥

इमम् स्थव मधीयान स्रद्धा भक्ति समन्विथः ।


yujyethAtma suka kshAnti sri dhrithi smriti kIrthibhiH ||

न क्रोधो नच माथ्सर्यम् न लोभो नाशुभामथिः ।


भवन्थि क्रिथपुण्यानाम् भक्तानाम् पुरुशोत्तमे ॥

ध्यौस् सचन्द्रार्क नक्षत्रा कम् दिशो भूर्महोधधिः ।


वासुदेवस्य वीर्येण विध्रु थानि महात्मनाः ॥

ससुरासुर गन्धर्वम् सयक्षोरग राक्षसम् ।


जगत् वसे वर्त्थ थेधम् क्रिश्णस्य सचराचरम् ॥
इन्द्रियाणि मनो बुद्धिस् सत्त्वम् थेजो बलम् द्रुथिः ।
वासुदेवाथ् महान् याहु क्षेत्रम् क्षेत्रज्ञ्य एवच ॥

सर्वाग माना-माचार प्रथमम् परिकल्प्यथे ।


आचार प्रथमो धर्मो धर्मस्य प्रभुर् अच्युथः ॥

रिशय पितरो देवा महाभूथानि धातवः ।


जन्गमा जन्गमन् चेधम् जगन् नारायणोध्भवम् ॥

योगो ज्ञ्यानम् तथा सान्ख्यम् विध्यास् शिल्पाधि कर्मच ।


वेदास् शास्त्राणि विग्न्यानम् एतत् सर्वम् जनार्धनाथ् ॥

एको विश्णुर् महथ्भूतम् पृथक् भूतान्य नेकशः ।


त्रीन् लोकान् व्याप्य भूथात्मा बुन्क्थे विश्वभु गव्ययः ॥

इमम् स्तवम् भगवथो विश्णोर् व्यासेन कीर्थिथम् ।


पतेथ्य इच्चेथ् पुरुश श्रेय प्राप्थुम् सुखानि च ॥

vishweshwara majam devam jagatha prabhu mavyayam |


भजन्थि ये पुश्कराक्षम् नते यान्थि पराभवम् ।
न ते यान्थि पराभवोम् नम इथि ॥

Part 4 (Mahabharata and tradition)

अर्जुन उवाच:

पद्मपत्र विसालाक्ष पद्मनाभ सुरोत्थम ।


भक्तानाम् अनुरक्थानाम् त्राधा भव जनार्धन ॥

स्रि भगवान् उवाच:

यो माम् नाम सहस्रेण स्थोथुमिच्चथि पाण्डव ।


sohamekena shlokena stuta eva na samshaya |
stuta eva na samshaya om nama ithi ||

व्यास उवाच:

वासनाथ् वासुदेवस्य वासिथम् भुवनत्रयम् ।


सर्वभूथ निवासोसि वासुदेव नमोस्तु ते ।
sri vAsudeva namostuta om nama ithi ||

पार्वत्युवाच:

केनो पायेन लगुना विश्णोर् नाम सहस्रकम् ।


पट्यते पण्डितैर् नित्यम् श्रोतुमिच्चाम्यहम् प्रभो ॥

ईश्वर उवाच:

स्रि राम राम रामेथि रमे रामे मनोरमे ।


सहस्रनाम थत्थुल्यम् राम नाम वरानने ।
राम नाम वरानने ओम् नम इथि ॥
ब्रह्मोवाच:

नमोस्थ्वनन्थाय सहस्रमूर्थये सहस्रपादाक्षि शिरोरु बाहवे ।


सहस्रनाम्ने पुरुशाय शाश्वते सहस्रकोटि युगधारिणे नमः ।
सहस्रकोटि युग धरिणे ओम् नम इथि ॥

सन्जय उवाच:

यत्र योगेश्वर क्रिश्णो यत्र पार्थो धनुर्धरः ।


तत्र स्रीर् विजयो भूथिर् ध्रुवा नीथिर् मथिर् मम ॥

स्रि भगवान् उवाच:

अनन्यास् चिन्थ यन्थो माम् ये जना पर्युपासथे ।


तेशाम् नित्याभियुक्थानाम् योगक्षेमम् वहाम्यहम् ॥

परिथ्राणाय साधूनाम् विनाशायच दुश्कृताम् ।


धर्मसम्स्थाप नार्थाय सम्भवामि युगे युगे ॥

आर्त्था विशण्णास् शिथि लास्च भीथा गोरेशुच व्यादिशु वर्त्थमानाः ।


सन्कीर्थ्य नारायण शब्द माथ्रम् विमुक्त दुक्खास् सुखिनो भवन्तु ॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मनावा प्रकृते स्वभावात् ।


करोमि यद्यत् सकलम् परस्मै नारायणायेति समर्प्पयामि ॥

यदक्षर पद-भ्रश्टम् मात्र हीनन्तु यद् भवेत् ।


तत्सर्वम् क्ष्यम्यताम् देव नारायण नमोस्तुते ॥

विसर्ग बिन्दु मात्राणि पद पादाक्षराणि च ।


न्यूनानि चातिरिक्धानि क्षमस्व पुरुशोत्तमः ॥

©Parayanam Group, Vishnu Shiva Mandir, Canberra

You might also like