You are on page 1of 6

ितर्ंिशकािवज्ञिप्का रकाः

Triṁśikāvijñaptikārikāḥ
唯識三十論頌
कृित रयमाचायर् वसुबन्धोः
kṛtiriyamācāryavasubandhoḥ
世親菩薩造
大唐三藏法師玄奘奉 詔譯
December 26, 2020

ितर्ंिशकािवज्ञिप्का रकाः 唯識三十論頌


Triṁśikāvijñaptikārikāḥ
कृित रयमाचायर् वसुबन्धोः 世親菩薩造
kṛtiriyamācāryavasubandhoḥ 大唐三藏法師玄奘奉 詔譯

॥नमः सवर् बुद्बो धसत्वेभ्यः ॥ 稽首唯識性,滿分清淨者,


||namaḥ sarvabuddhabodhisattvebhyaḥ|| 我今釋彼説,利樂諸有情。

आत्मधमोर्पचारो िह िविवधो यः पर्वतर् ते । 由假說我法有種種相轉。


िवज्ञानप रणामेऽसौ प रणामः स च ितर्धा ॥१ ॥ 彼依識所變,此能變唯三。
ātmadharmopacāro hi vividho yaḥ pravartate|
vijñānapariṇāme’sau pariṇāmaḥ sa ca tridhā||1||

िवपाको मननाख्यश्च िवज्ञिप्िवर् षयस्य च । 謂異熟思量,及了別境識。


ततर्ालयाख्यं िवज्ञानं िवपाकः सवर् बीजकम् ॥२ ॥ 初阿賴耶識,異熟一切種,
vipāko mananākhyaśca vijñaptirviṣayasya ca|
tatrālayākhyaṃ vijñānaṃ vipākaḥ sarvabījakam||2||

1
असंिविदतकोपािदस्थानिवज्ञिप्कं च तत् । 不可知執受,處了常與觸、
सदा स्पशर् मनस्कारिवत्संज्ञाचेतना न्वतम् ॥३ ॥ 作意受想思,相應唯捨受。
asaṃviditakopādisthānavijñaptikaṃ ca tat|
sadā sparśamanaskāravitsaṃjñācetanānvitam||3||

उपेक्षा वेदना ततर्ािनवृताव्याकृतं च तत् । 是無覆無記,觸等亦如是,


तथा स्पशार्दयस्तच्च वतर् ते सर्ोतसौघवत् ॥४ ॥ 恒轉如瀑流,阿羅漢位捨。
upekṣā vedanā tatrānivṛtāvyākṛtaṃ ca tat|
tathā sparśādayastacca vartate srotasaughavat||4||

तस्य व्यावृ त्रहर् त्वे तदा शर्त्य पर्वतर् ते । 次第二能變,是識名末那,


तदालम्बं मनोनाम िवज्ञानं मननात्मकम् ॥५ ॥ 依彼轉緣彼,思量為性相。
tasya vyāvṛttirarhattve tadāśritya pravartate|
tadālambaṃ manonāma vijñānaṃ mananātmakam||5||

क्लेशश्ै चतुिभर् ः सिहतं िनवृताव्याकृतैः सदा । 四煩惱常俱,謂我癡我見、


आत्मदृष्ट्ात्ममोहात्ममानात्मस्नेहसं ज्ञतैः ॥६ ॥ 并我慢我愛,及餘觸等俱。
kleśaiścaturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā|
ātmadṛṣṭyātmamohātmamānātmasnehasaṃjñitaiḥ||6||

यतर्जस्तन्मयैरन्यैः स्पशार्द्ैश्चाहर् तो न तत् । 有覆無記攝,隨所生所繫,


न िनरोधसमापत्ौ मागेर् लोकोत्रे न च ॥७ ॥ 阿羅漢滅定,出世道無有。
yatrajastanmayairanyaiḥ sparśādyaiścārhato na tat|
na nirodhasamāpattau mārge lokottare na ca||7||

िद्तीयः प रणामोऽयं तृतीयः ष ड्वधस्य या । 次第三能變,差別有六種,


िवषयस्योपल ब्धः सा कुशलाकुशलाद्या ॥८ ॥ 了境為性相,善不善俱非。
dvitīyaḥ pariṇāmo’yaṃ tṛtīyaḥ ṣaḍvidhasya yā|
viṣayasyopalabdhiḥ sā kuśalākuśalādvayā||8||

सवर् तर्गैिवर् िनयतैः कुशलैश्चैतसैरसौ । 此心所遍行、別境善煩惱、


सम्पर्युक्ा तथा क्लेशरु ै पक्लेशै स्वेदना ॥९ ॥ 隨煩惱不定,皆三受相應。
sarvatragairviniyataiḥ kuśalaiścaitasairasau|
samprayuktā tathā kleśairupakleśaistrivedanā||9||

2
आद्ाः स्पशार्दयश्छन्दा धमोक्षस्मृतयः सह । 初遍行觸等,次別境謂欲、
समा धधीभ्यां िनयताः शर्द्ाथ हर्ीरपतर्पा ॥१० ॥ 勝解念定慧,所緣事不同。
ādyāḥ sparśādayaśchandādhimokṣasmṛtayaḥ saha|
samādhidhībhyāṃ niyatāḥ śraddātha hrīrapatrapā||10||

अलोभािदतर्यं वीयर् पर्शर् ब्धः सापर्मािदका । 善謂信慚愧、無貪等三根,


अिहंसा कुशलाः क्लेशा रागपर्ितघमूढयः ॥११ ॥ 勤安不放逸、行捨及不害。
alobhāditrayaṃ vīryaṃ praśrabdhiḥ sāpramādikā|
ahiṃsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ||11||

मानदृ ग्विचिकत्साश्च कर्ोधोपनहने पुनः । 煩惱謂貪瞋、癡慢疑惡見。


मर्क्षः पर्दाश ईष्यार्थ मात्सयर् सह मायया ॥१२ ॥ 隨煩惱謂忿、恨覆惱嫉慳、
mānadṛgvicikitsāśca krodhopanahane punaḥ|
mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā||12||

शाठ्ं मदोऽिविहंसा हर्ीरतर्पा स्त्यानमुद्वः । 誑諂與害憍、無慚及無愧、


आशर्द्ध्यमथ कौसीद्ं पर्मादो मुिषता स्मृितः ॥१३ ॥ 掉舉與惛沈、不信并懈怠、
śāṭhyaṃ mado’vihiṃsā hrīratrapā styānamuddhavaḥ|
āśraddhyamatha kausīdyaṃ pramādo muṣitā smṛtiḥ||13||

िवक्षेपोऽसम्पर्जन्यं च कौकृत्यं िमद्मेव च । 放逸及失念、散亂不正知。


िवतकर्श्च िवचारश्चेत्युपक्लेशा द्ये िद्धा ॥१४ ॥ 不定謂悔眠,尋伺二各二。
vikṣepo’samprajanyaṃ ca kaukṛtyaṃ middhameva ca|
vitarkaśca vicāraścetyupakleśā dvaye dvidhā||14||

पञ्ानां मूलिवज्ञाने यथापर्त्ययमुद्भवः । 依止根本識,五識隨緣現,


िवज्ञानानां सह न वा तरङ्ाणां यथा जले ॥१५ ॥ 或俱或不俱,如濤波依水。
pañcānāṃ mūlavijñāne yathāpratyayamudbhavaḥ|
vijñānānāṃ saha na vā taraṅgāṇāṃ yathā jale||15||

मनोिवज्ञानसंभूितः सवर् दासं ज्ञकादृते । 意識常現起,除生無想天,


समाप त्द्या न्मद्ान्मूच्छर् नादप्यिचत्कात् ॥१६ ॥ 及無心二定,睡眠與悶絕。
manovijñānasaṃbhūtiḥ sarvadāsaṃjñikādṛte|
samāpattidvayānmiddhānmūrcchanādapyacittakāt||16||

िवज्ञानप रणामोऽयं िवकल्पो यद् िवकल्प्यते । 是諸識轉變,分別所分別,


तेन तन्ा स्त तेनेदं सवर् िवज्ञिप्मातर्कम् ॥१७ ॥ 由此彼皆無,故一切唯識。

3
vijñānapariṇāmo’yaṃ vikalpo yad vikalpyate|
tena tannāsti tenedaṃ sarvaṃ vijñaptimātrakam||17||

सवर् बीजं िह िवज्ञानं प रणामस्तथा तथा । 由一切種識,如是如是變,


यात्यन्योऽन्यवशाद् येन िवकल्पः स स जायते ॥१८ ॥ 以展轉力故,彼彼分別生。
sarvabījaṃ hi vijñānaṃ pariṇāmastathā tathā|
yātyanyo’nyavaśād yena vikalpaḥ sa sa jāyate||18||

कमर् णो वासना गर्ाहद्यवासनया सह । 由諸業習氣、二取習氣俱,


क्षीणे पूवर्िवपाकेऽन्यद् िवपाकं जनय न्त तत् ॥१९ ॥ 前異熟既盡,復生餘異熟。
karmaṇo vāsanā grāhadvayavāsanayā saha|
kṣīṇe pūrvavipāke’nyad vipākaṃ janayanti tat||19||

येन येन िवकल्पेन यद् यद् वस्तु िवकल्प्यते । 由彼彼遍計,遍計種種物,


प रक ल्पत एवासौ स्वभावो न स िवद्ते ॥२० ॥ 此遍計所執,自性無所有。
yena yena vikalpena yad yad vastu vikalpyate|
parikalpita evāsau svabhāvo na sa vidyate||20||

परतन्तर्स्वभावस्तु िवकल्पः पर्त्ययोद्भवः । 依他起自性,分別緣所生。


िनष्पन्स्तस्य पूवेर्ण सदा रिहतता तु या ॥२१ ॥ 圓成實於彼,常遠離前性。
paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ|
niṣpannastasya pūrveṇa sadā rahitatā tu yā||21||

अत एव स नैवान्यो नानन्यः परतन्तर्तः । 故此與依他,非異非不異,


अिनत्यतािदवद् वाच्यो नादृष्ेऽ स्मन् स दृश्यते ॥२२ ॥ 如無常等性,非不見此彼。
ata eva sa naivānyo nānanyaḥ paratantrataḥ|
anityatādivad vācyo nādṛṣṭe’smin sa dṛśyate||22||

ितर्िवधस्य स्वभावस्य ितर्िवधां िनःस्वभावताम् । 即依此三性,立彼三無性,


सन्धाय सवर् धमार्णां देिशता िनःस्वभावता ॥२३ ॥ 故佛密意說,一切法無性。
trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām|
sandhāya sarvadharmāṇāṃ deśitā niḥsvabhāvatā||23||

पर्थमो लक्षणेनव
ै िनःस्वभावोऽपरः पुनः । 初即相無性,次無自然性,
न स्वयंभाव एतस्येत्यपरा िनःस्वभावता ॥२४ ॥ 後由遠離前,所執我法性。
prathamo lakṣaṇenaiva niḥsvabhāvo’paraḥ punaḥ|
na svayaṃbhāva etasyetyaparā niḥsvabhāvatā||24||

4
धमार्णां परमाथर् श्च स यतस्तथताऽिप सः । 此諸法勝義,亦即是真如,
सवर् कालं तथाभावात् सैव िवज्ञिप्मातर्ता ॥२५ ॥ 常如其性故,即唯識實性。
dharmāṇāṃ paramārthaśca sa yatastathatā’pi saḥ|
sarvakālaṃ tathābhāvāt saiva vijñaptimātratā||25||

यावद् िवज्ञिप्मातर्त्वे िवज्ञानं नावितष्ित । 乃至未起識,求住唯識性,


गर्ाहद्यस्यानुशयस्तावन् िविनवतर् ते ॥२६ ॥ 於二取隨眠,猶未能伏滅。
yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhati|
grāhadvayasyānuśayastāvanna vinivartate||26||

िवज्ञिप्मातर्मेवेदिमत्यिप ह्ुपलम्भतः । 現前立少物,謂是唯識性,


स्थापयन्गर्तः िक ञ्त् तन्मातर्े नावितष्ते ॥२७ ॥ 以有所得故,非實住唯識。
vijñaptimātramevedamityapi hyupalambhataḥ|
sthāpayannagrataḥ kiñcit tanmātre nāvatiṣṭhate||27||

यदालम्बनं ज्ञानं नैवोपलभते तदा । 若時於所緣,智都無所得,


स्थतं िवज्ञानमातर्त्वे गर्ाह्ाभावे तदगर्हात् ॥२८ ॥ 爾時住唯識,離二取相故。
yadālambanaṃ jñānaṃ naivopalabhate tadā|
sthitaṃ vijñānamātratve grāhyābhāve tadagrahāt||28||

अिचत्ोऽनुपलम्भोऽसौ ज्ञानं लोकोत्रं च तत् । 無得不思議,是出世間智,


आशर्यस्य परावृ त्िद्र्धा दौष्ु ल्यहािनतः ॥२९ ॥ 捨二麁重故,便證得轉依。
acitto’nupalambho’sau jñānaṃ lokottaraṃ ca tat|
āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ||29||

स एवानासर्वो धातुरिचन्त्यः कुशलो धर्ुवः । 此即無漏界,不思議善常,


सुखो िवमुिक्कायोऽसौ धमार्ख्योऽयं महामुनेः ॥३० ॥ 安樂解脫身,大牟尼名法。
sa evānāsravo dhāturacintyaḥ kuśalo dhruvaḥ|
sukho vimuktikāyo’sau dharmākhyo’yaṃ mahāmuneḥ||30||

॥ितर्ंिशकािवज्ञिप्का रकाः समाप्ाः ॥ 唯識三十論頌


||triṃśikāvijñaptikārikāḥ samāptāḥ||

॥कृित रयमाचायर् वसुबन्धोः ॥


|kṛtiriyamācāryavasubandhoḥ||

5
Anacker, Stephan,1984, Seven Works of Vasubandhu, 大正藏第 31 冊 No. 1586
Motilal Banarsidass, Delhi
© Digital Sanskrit Buddhist Canon
University of the West

You might also like