You are on page 1of 16

DCS - Digital Corpus of Sanskrit

Home
Query
Dictionary
Texts
Extended Queries
KWIC
Parallels
Corpus
Help
Functions
Login

Texts

Help
Select a text:
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2537

Click on a sentence to show its analysis


Keep the mouse pointer over a lemma to show its meanings.

3 parallel or similar passage(s) in this chapter


nala uvāca / (1.1) Par.?
nala
n.s.m.
vac
3. sg., Perf.
yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ / (1.2) Par.?
yathā
indecl.
rājya
n.s.n.
pitṛ
g.s.m.
tvad
g.s.a.
tad
n.s.n.
tathā
indecl.
mad
g.s.a.
na
indecl.
saṃśaya
n.s.m.
na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃcana // (1.3) Par.?
na
indecl.
tu
indecl.
tatra
indecl.
gam
1. sg., Fut.
viṣama
comp.
∞ stha
n.s.m.
kathaṃcana
indecl.
kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ / (2.1) Par.?
katham
indecl.
samṛdh
PPP, n.s.m.
gam
Abs., indecl.
∞ mad
n.s.a.
tvad
g.s.a.
harṣa
comp.
∞ vivardhana
n.s.m.
paridyūno gamiṣyāmi tava śokavivardhanaḥ // (2.2) Par.?
paridīv
PPP, n.s.m.
gam
1. sg., Fut.
tvad
g.s.a.
śoka
comp.
∞ vivardhana
n.s.m.
bṛhadaśva uvāca / (3.1) Par.?
bṛhadaśva
n.s.m.
vac
3. sg., Perf.
iti bruvan nalo rājā damayantīṃ punaḥ punaḥ / (3.2) Par.?
iti
indecl.
brū
Pre. ind., n.s.m.
nala
n.s.m.
rājan
n.s.m.
damayantī
ac.s.f.
punar
indecl.
punar
indecl.
sāntvayāmāsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām // (3.3) Par.?
sāntvay
3. sg., per. perf.
kalyāṇa
ac.s.f.
vāsas
g.s.n.
ardha
i.s.n.
saṃvṛ
PPP, ac.s.f.
tāv ekavastrasaṃvītāvaṭamānāvitas tataḥ / (4.1) Par.?
tad
n.d.m.
eka
comp.
∞ vastra
comp.
∞ saṃvye
PPP, n.d.m.
∞ aṭ
Pre. ind., n.d.m.
∞ itas
indecl.
tatas
indecl.
kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ // (4.2) Par.?
kṣudh
comp.
∞ pipāsā
comp.
∞ pariśram
PPP, n.d.m.
sabhā
ac.s.f.
kaścit
ac.s.f.
upe
3. du., Perf.
tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ / (5.1) Par.?
tad
ac.s.f.
sabhā
ac.s.f.
upasaṃprāp
Abs., indecl.
tadā
indecl.
tad
n.s.m.
niṣadha
comp.
∞ adhipa
n.s.m.
vaidarbhyā sahito rājā niṣasāda mahītale // (5.2) Par.?
vaidarbhī
i.s.f.
sahita
n.s.m.
rājan
n.s.m.
niṣad
3. sg., Perf.
mahī
comp.
∞ tala
l.s.m.
sa vai vivastro malino vikacaḥ pāṃsuguṇṭhitaḥ / (6.1) Par.?
tad
n.s.m.
vai
indecl.
vivastra
n.s.m.
malina
n.s.m.
vikaca
n.s.m.
pāṃsu
comp.
∞ guṇṭhay
PPP, n.s.m.
damayantyā saha śrāntaḥ suṣvāpa dharaṇītale // (6.2) Par.?
damayantī
i.s.f.
saha
indecl.
śram
PPP, n.s.m.
svap
3. sg., Perf.
dharaṇī
comp.
∞ tala
l.s.m.
damayantyapi kalyāṇī nidrayāpahṛtā tataḥ / (7.1) Par.?
damayantī
n.s.f.
∞ api
indecl.
kalyāṇa
n.s.f.
nidrā
i.s.f.
∞ apahṛ
PPP, n.s.f.
tatas
indecl.
sahasā duḥkham āsādya sukumārī tapasvinī // (7.2) Par.?
sahas
i.s.n.
duḥkha
ac.s.n.
āsāday
Abs., indecl.
sukumāra
n.s.f.
tapasvinī
n.s.f.
suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate / (8.1) Par.?
svap
PPP, l.s.f.
damayantī
l.s.f.
tu
indecl.
nala
n.s.m.
rājan
n.s.m.
viś
g.p.f.
pati
v.s.m.
⇒ utsṛjya damayantīṃ tu nalo rājā viśāṃ pate / (MBh, 3, 63, 1, 2) [1]
śokonmathitacittātmā na sma śete yathā purā // (8.2) Par.?
śoka
comp.
∞ unmath
PPP, comp.
∞ citta
comp.
∞ ātman
n.s.m.
na
indecl.
sma
indecl.
śī
3. sg., Pre. ind.
yathā
indecl.
purā
indecl.
sa tad rājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaśaḥ / (9.1) Par.?
tad
n.s.m.
tad
ac.s.n.
rājya
comp.
∞ apaharaṇa
ac.s.n.
ca
indecl.
sarvaśas
indecl.
vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān // (9.2) Par.?
vana
l.s.n.
ca
indecl.
tad
ac.s.m.
paridhvaṃsa
ac.s.m.
prekṣ
Abs., indecl.
cintā
ac.s.f.
upe
Perf., n.s.m.
kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ / (10.1) Par.?
ka
n.s.n.
nu
indecl.
mad
g.s.a.
as
3. sg., Pre. opt.
idam
ac.s.n.
kṛ
Abs., indecl.
ka
n.s.n.
nu
indecl.
mad
g.s.a.
as
3. sg., Pre. opt.
akurvat
g.s.m.
⇒ kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ / (MBh, 5, 34, 19, 1) [0]
kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā // (10.2) Par.?
ka
n.s.n.
nu
indecl.
mad
g.s.a.
maraṇa
n.s.n.
śreyas
n.s.n.
parityāga
n.s.m.
jana
g.s.m.

indecl.
mām iyaṃ hyanuraktedaṃ duḥkham āpnoti matkṛte / (11.1) Par.?
mad
ac.s.a.
idam
n.s.f.
hi
indecl.
∞ anurañj
PPP, n.s.f.
∞ idam
ac.s.n.
duḥkha
ac.s.n.
āp
3. sg., Pre. ind.
mad
comp.
∞ kṛta
l.s.n.
madvihīnā tviyaṃ gacchet kadācit svajanaṃ prati // (11.2) Par.?
mad
comp.
∞ vihā
PPP, n.s.f.
tu
indecl.
∞ idam
n.s.f.
gam
3. sg., Pre. opt.
kadācid
indecl.
sva
comp.
∞ jana
ac.s.m.
prati
indecl.
mayā niḥsaṃśayaṃ duḥkham iyaṃ prāpsyaty anuttamā / (12.1) Par.?
mad
i.s.a.
niḥsaṃśaya
ac.s.n.
duḥkha
ac.s.n.
idam
n.s.f.
prāp
3. sg., Fut.
anuttama
n.s.f.
utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kvacit // (12.2) Par.?
utsarga
l.s.m.
saṃśaya
n.s.m.
as
3. sg., Pre. opt.
tu
indecl.
vid
3. sg., Pre. opt.
∞ api
indecl.
sukha
ac.s.n.
kvacid
indecl.
sa viniścitya bahudhā vicārya ca punaḥ punaḥ / (13.1) Par.?
tad
n.s.m.
viniści
Abs., indecl.
bahudhā
indecl.
vicāray
Abs., indecl.
ca
indecl.
punar
indecl.
punar
indecl.
⇒ sā viniścitya bahudhā vicārya ca punaḥ punaḥ / (MBh, 3, 54, 15, 1) [0]
utsarge 'manyata śreyo damayantyā narādhipaḥ // (13.2) Par.?
utsarga
l.s.m.
man
3. sg., Impf.
śreyas
ac.s.n.
damayantī
g.s.f.
nara
comp.
∞ adhipa
n.s.m.
so 'vastratām ātmanaś ca tasyāścāpy ekavastratām / (14.1) Par.?
tad
n.s.m.
avastra
comp.
∞ tā
ac.s.f.
ātman
g.s.m.
ca
indecl.
tad
g.s.f.
∞ ca
indecl.
∞ api
indecl.
eka
comp.
∞ vastra
comp.
∞ tā
ac.s.f.
cintayitvādhyagād rājā vastrārdhasyāvakartanam // (14.2) Par.?
cintay
Abs., indecl.
∞ adhigā
3. sg., root aor.
rājan
n.s.m.
vastra
comp.
∞ ardha
g.s.n.
∞ avakartana
ac.s.n.
kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā / (15.1) Par.?
katham
indecl.
vāsas
ac.s.n.
vikartṛ
n.s.m.
∞ idam
n.s.f.
na
indecl.
ca
indecl.
budh
3. sg., Pre. opt.
mad
g.s.a.
priya
n.s.f.
cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā // (15.2) Par.?
cintay
Abs., indecl.
∞ evam
indecl.
naiṣadha
n.s.m.
rājan
n.s.m.
sabhā
ac.s.f.
paricar
3. sg., Impf.
tadā
indecl.
paridhāvann atha nala itaś cetaś ca bhārata / (16.1) Par.?
paridhāv
Pre. ind., n.s.m.
atha
indecl.
nala
n.s.m.
itas
indecl.
ca
indecl.
∞ itas
indecl.
ca
indecl.
bhārata
v.s.m.
āsasāda sabhoddeśe vikośaṃ khaḍgam uttamam // (16.2) Par.?
āsad
3. sg., Perf.
sabhā
comp.
∞ uddeśa
l.s.m.
vikośa
ac.s.m.
khaḍga
ac.s.m.
uttama
ac.s.m.
tenārdhaṃ vāsasaś chittvā nivasya ca paraṃtapaḥ / (17.1) Par.?
tad
i.s.m.
∞ ardha
ac.s.n.
vāsas
g.s.n.
chid
Abs., indecl.
nivas
Abs., indecl.
ca
indecl.
paraṃtapa
n.s.m.
suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ // (17.2) Par.?
svap
PPP, ac.s.f.
utsṛj
Abs., indecl.
vaidarbhī
ac.s.f.
pradru
3. sg., Impf.
gam
PPP, comp.
∞ cetana
n.s.m.
tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām / (18.1) Par.?
tatas
indecl.
nibandh
PPP, comp.
∞ hṛdaya
n.s.m.
punar
indecl.
āgam
Abs., indecl.
tad
ac.s.f.
sabhā
ac.s.f.
damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ // (18.2) Par.?
damayantī
ac.s.f.
tathā
indecl.
dṛś
Abs., indecl.
rud
3. sg., Perf.
niṣadha
comp.
∞ adhipa
n.s.m.
yāṃ na vāyur na cādityaḥ purā paśyati me priyām / (19.1) Par.?
yad
ac.s.f.
na
indecl.
vāyu
n.s.m.
na
indecl.
ca
indecl.
∞ āditya
n.s.m.
purā
indecl.
dṛś
3. sg., Pre. ind.
mad
g.s.a.
priya
ac.s.f.
seyam adya sabhāmadhye śete bhūmāvanāthavat // (19.2) Par.?
tad
n.s.f.
∞ idam
n.s.f.
adya
indecl.
sabhā
comp.
∞ madhya
l.s.n.
śī
3. sg., Pre. ind.
bhūmi
l.s.f.
∞ anātha
comp.
∞ vat
indecl.
iyaṃ vastrāvakartena saṃvītā cāruhāsinī / (20.1) Par.?
idam
n.s.f.
vastra
comp.
∞ avakarta
i.s.m.
saṃvye
PPP, n.s.f.
cāru
comp.
∞ hāsin
n.s.f.
unmatteva varārohā kathaṃ buddhvā bhaviṣyati // (20.2) Par.?
unmad
PPP, n.s.f.
∞ iva
indecl.
varāroha
n.s.f.
katham
indecl.
budh
Abs., indecl.
bhū
3. sg., Fut.
katham ekā satī bhaimī mayā virahitā śubhā / (21.1) Par.?
katham
indecl.
eka
n.s.f.
satī
n.s.f.
bhaimī
n.s.f.
mad
i.s.a.
virahita
n.s.f.
śubha
n.s.f.
cariṣyati vane ghore mṛgavyālaniṣevite // (21.2) Par.?
car
3. sg., Fut.
vana
l.s.n.
ghora
l.s.n.
mṛga
comp.
∞ vyāla
comp.
∞ niṣev
PPP, l.s.n.
gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ / (22.1) Par.?
gam
Abs., indecl.
gam
Abs., indecl.
nala
n.s.m.
rājan
n.s.m.
punar
indecl.
i
3. sg., Pre. ind.
sabhā
ac.s.f.
muhur
indecl.
ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate // (22.2) Par.?
ākṛṣ
Ind. pass., n.s.m.
kali
i.s.m.
sauhṛda
i.s.n.
∞ apakṛṣ
3. sg., Ind. pass.
dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā / (23.1) Par.?
dvidhā
indecl.
∞ iva
indecl.
hṛdaya
n.s.n.
tad
g.s.m.
duḥkhita
g.s.m.
∞ bhū
3. sg., Impf.
tadā
indecl.
doleva muhur āyāti yāti caiva sabhāṃ muhuḥ // (23.2) Par.?
dolā
n.s.f.
∞ iva
indecl.
muhur
indecl.
āyā
3. sg., Pre. ind.

3. sg., Pre. ind.
ca
indecl.
∞ eva
indecl.
sabhā
ac.s.f.
muhur
indecl.
so 'pakṛṣṭastu kalinā mohitaḥ prādravan nalaḥ / (24.1) Par.?
tad
n.s.m.
apakṛṣ
PPP, n.s.m.
∞ tu
indecl.
kali
i.s.m.
mohay
PPP, n.s.m.
pradru
3. sg., Impf.
nala
n.s.m.
suptām utsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu // (24.2) Par.?
svap
PPP, ac.s.f.
utsṛj
Abs., indecl.
tad
ac.s.f.
bhāryā
ac.s.f.
vilap
Abs., indecl.
karuṇa
ac.s.n.
bahu
ac.s.n.
naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ / (25.1) Par.?
naś
PPP, comp.
∞ ātman
n.s.m.
kali
i.s.m.
spṛś
PPP, n.s.m.
tad
ac.s.n.
tad
ac.s.n.
vigaṇay
Pre. ind., n.s.m.
nṛpa
n.s.m.
jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ // (25.2) Par.?
gam
3. sg., Perf.
∞ eva
indecl.
vana
l.s.n.
śūnya
l.s.n.
bhāryā
ac.s.f.
utsṛj
Abs., indecl.
duḥkhita
n.s.m.
Duration=0.096524000167847 secs.
Version 3.0., January 2019 - Contact, copyright, disclaimer

You might also like