You are on page 1of 76

Om Namo Venkateśāya

VISVAS INSTITUTE OF SRI VISHNU SAHASRANAMAM


| ी िव ु सह नाम ो म् |
SRI VISHNU SAHASRANAMA STOTRAM
(in Bi-lingual : Sanskṛt and English)

This is the reference book for the course “Developing Proficiency on Vishnu Sahasranama
Chanting”. (Syllabus A) - conducted by the Institute.
Published by: VISVAS Institute of Sri Vishnu Sahasranamam, Chennai
(a constituent Unit of VISVAS)
Compiled by: SivaramaKrishnan, T.S.,
Director-cum-Faculty, VISVAS Institute of Sri Vishnu Sahasranamam; Advisor, CGVSM / VISVAS

VISVAS CHARITABLE TRUST &


Supported by:
VISVA VISHNU SAHASRANAMA SAMSTHAN (VISVAS)
…… taking the Sahasranamam forward to the future generations………….

Donations are accepted through cheques drawn in favour of “VISVAS Charitable Trust” or may be directly
credited into Corporation Bank (Chennai George Town Branch) Account No. 520101256858760 of “VISVAS
Charitable Trust” - IFSC Code: CORP0000005. PAN No. AABTV9557A; Donations are exempted under
Sec. 80-G of Indian Income Tax Act.

…… ensuring Sri Vishnu Sahasranamam reaches Schools, Hospitals, Old Age Homes, Prisons, Goshalas,
Tulsi Gardens, Holy Ganges, All Divya Desams and Many More ……

1|P age V ISVAS INST ITUT E O F SRI VISHNU SAHA SR AAMAM, CHEN NAI( IN)
A brief about Sri Vishnu Sahasranamam:

Sri Vishnu Sahasra Namam is a collection of one thousand names of Lord Maha Vishnu.
It is recited both as a Stotra as well as a Namavali. It appears in the Anuśāsanaparva
Parva ("Book of Instructions") - Chapter 149 of Mahabharata as a conversation between
Grandsire Bhishma and Yudhistira. Thus, Bheeshmacharya told Sri Vishnu
Sahasranamam to Yudhishtira (Dharma Puthrar) and other four Pandavas in front of
Lord Sri Krishna.
The context of the conversation is as follows: King Yudhistira approached grandsire
Bhishma who was spending the final days of his stay on earth, with an intention to
learn from him the secrets of Dharma.

After questioning and learning a number of other things, Yudhistira questions Bhishma
thus: “What Dharma is the most superior among all Dharmas, in your opinion? By
adoring whom does a living being get liberated from the samsara of birth and death?”

In reply to this, Bhishma says “Constantly worshipping and doing devotional service to
Lord MahaVishnu is the greatest Dharma in my opinion”.
He answers by stating that mankind will be free from all sorrows by chanting the
"Vishnusahasranāma", which are the thousand names of the all-pervading Supreme Being
Vishnu, who is the master of all the worlds, the supreme light, the essence of the
universe and who is Brahman. All matter animate and inanimate reside in him, and he,
in turn, resides within all matter. He then starts reciting His one thousand names.

At the end, Bhishma further tells that the – Devakee-Nandan – Shri Krishna who is
standing and witnessing this reciting there is not anyone else and He is the one and
the same Bhagwan Sri Maha Vishnu Himself.

Chanting Sri Vishnu Sahasranamam regularly and taking forward to the younger
generations brings happiness, good health prosperity and universal peace.

2|P age V ISVAS INST ITUT E O F SRI VISHNU SAHA SR AAMAM, CHEN NAI( IN)
Key to Transliteration and Pronunciation of Sanskrit letters through English
Vowels
Sign Translit. Description / Sounds like ….
अ a Pronounced as 'u' in the word 'sun' or ‘o’ in ‘son’.
आ ā The last vowel doubled (twice). Pronounced as "a" in the word
'far' or ‘a’ in ‘master’.
इ i Pronounced as 'i' in the word 'sit' or 'bit' or ‘if’.
ई ī The last vowel doubled (twice). Pronounced as 'ee' in the word
'seed'.’feel’ etc.
उ u Pronounced just as 'u' in 'put', ‘full’ etc..
ऊ ū The last vowel doubled (twice). Pronounced just as 'oo' in 'pool'.
‘boot’ etc.
ऋ ṛ The tongue is rolled slightly backward, pressing against the roof.
After that, sound is to be pronounced as somewhat between ‘r’
and ‘ri’. Pronounced just as 'ri' in 'Krshna'.
ए e This vowel is a long one (2 mātrā-s). Pronounced as 'a' in the
word 'say', ‘may’ etc.
ऐ ai It is a long vowel (2 mātrā-s). Pronounced as 'y' in the word 'my'.
ओ o This vowel is a long one (2 mātrā-s). Pronounced as 'o' in the
word 'go'.
औ au It is a long vowel (2 mātrā-s). Pronounced as 'ow' in the word
'now'.
अं aṁ It is called Anusvāra, because it always comes after a vowel. It
or or is a nasal lengthening of a vowel, just as 'm' but pronounced
ᱸ m through the nose (the mouth is shut). It lasts 1/2 mātrā. Here we
can see it united with 'a'. Pronounced as 'm' in the word 'come',
‘sum’ etc.
अः aḥ It is called Visarga (emission) because it is pronounced through
or an emission of air. This vowel lasts 1/2 mātrā. Here we can see
∶ it united with 'a'. Pronounced as 'h' in the word 'half' etc.
Pronounced as 'ha' ‘hi’ or ‘hu’ depending on the previous letter
when it comes at the end of the verse. If it comes in-between,
then it will assume the half letter of “’h’ or ‘s’ or ‘ś’ or ‘f’ or ‘r’
depending on the succeeding letter.

3|P age V ISVAS INST ITUT E O F SRI VISHNU SAHA SR AAMAM, CHEN NAI( IN)
Consonants
Gutturals
Sign Translit. Description
क ka It is a unaspirate hard letter. Pronounced just as 'cu' in 'cut' or
'ka' in 'Kanaiya'
ख kha It is an aspirate hard letter. (aspirate means pronouncing with
the sound of a breath or the letter 'h' ). Just as 'k' but with an
exhalation of air. Pronounced just as 'kha' in 'khas'; ‘ckh’ in
‘blockhead’.
ग ga It is a unaspirate soft letter. Pronounced just as 'gu' in 'gun'

घ gha It is an aspirate soft letter. Just as 'g' but with an exhalation of


air. Pronounced just as 'gha' in 'ghar'
ङ ṅa It is a nasal soft letter. It sounds just as 'n' in 'bang' or 'ng' in
'singing' . All nasal letters are soft.
Palatals
Sign Translit. Description
च cha It is a unaspirate hard letter. It is just as 'ch' in 'champion',
‘chain’
छ chha It is an aspirate hard letter. Just as 'cha' but with an exhalation
of air. Pronounced just as 'chu' in 'church'; ‘chh’ in ‘catch him’
ज ja It is a unaspirate soft letter. It is just as 'ju' in 'Jug' or ‘judge’.
झ jha It is an aspirate soft letter. Just as 'j' but with an exhalation of
air. It is just as 'jha' in 'Jhat'.
ञ ña It is a nasal soft letter. It sounds like 'nya'. All nasal letters are
soft.
Cerebrals
Sign Translit. Description
ट ṭa It is a unaspirate hard letter. It is just as 'ta' but with the tongue
rolled slightly backward (pressing against the roof). It is just as
'tu' in 'tub'.
ठ ṭha It is an aspirate hard letter. Just as 'ṭa' but with an exhalation of
air as ‘th’ in ‘ant-hill’
ड ḍa It is a unaspirate soft letter. It is just as 'du' in 'dug' or 'do' in
'done'.
ढ ḍha It is an aspirate soft letter. Just as 'ḍa' but with an exhalation of
air as ‘dh’ in ‘godhood’

4|P age V ISVAS INST ITUT E O F SRI VISHNU SAHA SR AAMAM, CHEN NAI( IN)
ण ṇa It is a nasal soft letter. It sounds like 'n' but with a slight rolling
back of the tongue (as in 'turn'). All nasal letters are soft.
Pronounced as "na" in the word 'Krshna'.
Dentals
Sign Translit. Description
त ta It is a unaspirate hard letter. It is just as 'ta' in 'tantra', with the
tongue pressing the back of the teeth.
थ tha It is an aspirate hard letter. Just as 'ta' but with an exhalation of
air. Pronounced as 'thu' in 'thug' or ‘thumb’
द da It is a unaspirate soft letter. Pronounced as 'th' in 'there' or
‘then’.
ध dha It is an aspirate soft letter. Pronounced as 'dha' in 'dharma' or
‘th’ in ‘breath’ .
न na It is a nasal soft letter. Pronounced as 'no' in the word 'none' or
‘not’.
Labials
Sign Translit. Description
प pa It is a unaspirate hard letter. Pronounced as 'pu' in the word
'pundit'.
फ pha It is an aspirate hard letter. Just as 'pa' but with an exhalation of
air as ‘ph’ in ‘loop-hole’.
ब ba It is a unaspirate soft letter. Pronounced as 'bu' in the word 'bun'.
भ bha It is an aspirate soft letter. Just as 'ba' but with an exhalation of
air. Pronounced as 'bu' in the word 'burn' or 'bha' in 'Bhakti' or
‘bh’ in ‘abhor’.
म ma It is a nasal soft letter. Pronounced as 'mo' in the word 'mother'.
All nasal letters are soft.
Semivowels
Sign Translit. Description
य ya It is a palatal soft letter. The sound is just as 'you' in 'young' or
‘ya’ in ‘yard’. All Semivowels are soft.
र ra It is a cerebral soft letter. The 'r' is not just as the English 'r' at
all. The tongue rolls slightly backward till it presses against the
roof, but not the soft palate. And the sound is slightly stronger
than English 'r' sound. Pronounced as 'ru' in 'run'.
ल la It is a dental soft letter. The sound is just as 'lo' in 'london' or
‘lu’ in ‘luck’.

5|P age V ISVAS INST ITUT E O F SRI VISHNU SAHA SR AAMAM, CHEN NAI( IN)
व va It is a labial soft letter. The sound is just as 'va' in 'vande
maataram' or ‘ve’ on ‘avert’.
Sibilants and Sonant Aspirate
Sign Translit. Description
श śa It is a palatal hard letter. The sound is just as 'ss' in 'russia' or
‘ch’ in ‘reich’ (German) or ‘sche’ in ‘Deutsche Bank’ (German).
ष ṣa It is a cerebral hard letter. The sound is just as 'sh' in the word
'shoe' or ‘show’, and it is with a slight rolling back of the
tongue.
स sa It is a dental hard letter. The sound is just as 's' in 'surf' or 'sun'.
ह ha It is a guttural soft letter. The sound is just as 'hu' in 'hut' or ‘ho’
in ‘hot’.

Version updated 13-8-2020

6|P age V ISVAS INST ITUT E O F SRI VISHNU SAHA SR AAMAM, CHEN NAI( IN)
VISVAS INSTITUTE OF SRI VISHNU SAHASRANAMAM, Chennai

| ी िव ु सह नाम ो म् |
śrī Vishnu Sahasra Nāma Stotram
ॐ Om
शु ा रधरं िव ुं शिशवण चतु भुजम् ।
स वदनं ायेत् सविव ोपशा ये ॥ 1 ॥

śuklāmbaradharam vishṇum
śaśivarṇam chaturbhujam |
prasanna-vadanam dhyāyet
sarvavighnopa-śāntaye || 1 ||

य ि रदव ा ाः पा रष ाः परः शतम् ।


िव ं िन सततं िव ेनं तमा ये ॥ 2 ॥
yasyad-virada-vaktrādyāf
pārishadyāf paraś śatam |
vighnam nighnanti satatam
viśvaksenam ttamāśraye || 2 ||

7|P age V ISVAS INST ITUT E O F SRI VISHNU SAHA SR AAMAM, CHEN NAI( IN)
ासं विस न ारं श ेः पौ मक षम् ।
पराशरा जं व े शुकतातं तपोिनिधम् ॥ 3 ॥

vyāsam vasishṭha naptāram


śaktef pautrama-kalmasham |
parāśarātmajam vande
śukatātam taponidhim || 3 ||

ासाय िव ु पाय ास पाय िव वे ।


नमो वै िनधये वािस ाय नमो नमः ॥ 4 ॥
vyāsāya vishṇu rūpāya
vyāsarūpāya vishṇave |
namo vai bramhanidhaye
vāsishṭhāya namo namaha || 4 ||

अिवकाराय शु ाय िन ाय परमा ने ।
सदै क प पाय िव वे सविज वे ॥ 5 ॥
avikārāya śuddhāya
nityāya paramātmane |
sadaika rūpa rūpāya
vishṇave sarvajishṇave || 5 ||

8|P age V ISVAS INST ITUT E O F SRI VISHNU SAHA SR AAMAM, CHEN NAI( IN)
य रणमा े ण ज संसारब नात् ।
िवमु ते नम ै िव वे भिव वे ॥ 6 ॥
yasya smaraṇa-mātreṇa
janma-samsāra-bandhanāt |
vimuchyate namastasmai
vishṇave prabha-vishṇave || 6 ||

ॐ नमो िव वे भिव वे ।
om namo vishṇave prabha-vishṇave |

ी वै श ायन उवाच
śrī vaiśampāyana uvācha

ु ा धमा नशेषेण पावनािन च सवशः ।


युिधि रः शा नवं पुनरे वा भाषत ॥ 7 ॥
śrutvā dharmā naśesheṇa
pāvanāni cha sarvaśaha |
yudhishṭhiraś śāntanavam
punarevābhya bhāshata || 7 ||
______________________________________

9|P age V ISVAS INST ITUT E O F SRI VISHNU SAHA SR AAMAM, CHEN NAI( IN)
युिधि र उवाच
yudhishṭhira uvācha
4
ஷ் 2ர உவாச

िकमे कं दै वतं लोके िकं वाऽ े कं परायणम्


ु व ः कं कमच ः ा ुयुमानवाः शुभम् ॥ 8 ॥
kimekam daivatam loke ?
kim vāऽpyekam parāyaṇam ?
stuvantah kam ? kamarchantaf
prāpnuyurmānavāś śubham ? || 8 ||

को धमः सवधमाणां भवतः परमो मतः ।


िकं जप ु ते ज ु ज संसार ब नात् ॥ 9 ॥
ko dharmas sarva-dharmāṇām
bhavataf paramo mataha ? |
kim japanmuchyate jantur
janma samsāra bandhanāt ? || 9 ||

ी भी उवाच
śrī bhīshma uvācha

जग भुं दे वदे व मन ं पु षो मम् ।


ु व ाम सह ेण पु षः सततो तः ॥ 10 ॥

10 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
jagat-prabhum deva-deva
m-anantam purushottamam |
stuvannāma sahasreṇa
purushas satatotthitaha || 10 ||

तमेव चाचयि ंभ ा पु षम यम् ।


ायन् ु व म ं यजमान मेव च ॥ 11 ॥
tameva chārchayannityam
bhaktyā purusha-mavyayam |
dhyāyan stuvannama-syamścha
yajamānastameva cha || 11 ||

अनािद िनधनं िव ुं सवलोक महे रम् ।


लोका ं ु वि ं सव दुःखाितगो भवेत् ॥ 12 ॥
anādi nidhanam vishṇum
sarvaloka maheśvaram |
lokādhyaksham stuvannityam
sarva duhkhātigo bhavet || 12 ||

ं सव धम ं लोकानां कीित वधनम् ।


लोकनाथं महद् भूतं सवभूत भवो वम्॥ 13 ॥
bramhaṇyam sarva dharmagñam
lokānām kīrti vardhanam |
lokanātham mahadbhūtam
sarvabhūta bhavodbhavam|| 13 ||

11 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
एष मे सव धमाणां धम ऽिधक तमोमतः ।
य ा पु रीका ं वैरच रः सदा ॥ 14 ॥
esha me sarva dharmāṇām
dharmoऽdhika tamomataha |
yadbhaktyā puṇḍarīkāksham
stavairarchennaras sadā || 14 ||

परमं यो मह ेजः परमं यो मह पः ।


परमं यो मह परमं यः परायणम् । 15 ॥

paramam yo mahattejaf
paramam yo mahattapaha |
paramam yo mahad-bramha
paramam yaf parāyaṇam | 15 ||

पिव ाणां पिव ं यो म लानां च म लम् ।


दै वतं दे वतानां च भू तानां योऽ यः िपता ॥ 16 ॥

pavitrāṇām pavitram yo
mangaḷānām cha mangaḷam |
daivatam devatānām cha
bhūtānām yoऽvyayaf pitā || 16 ||
_______________________________

12 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
यतः सवािण भूतािन भव ािद युगागमे ।
य ं लयं या पु नरे व युग ये ॥ 17 ॥
yatas sarvāṇi bhūtāni
bhavantyādi yugāgame |
yasmimścha pralayam yānti
punareva yugakshaye || 17 ||

त लोक धान जग ाथ भूपते ।


िव ोनाम सह ं मे ुणु पाप भयापहम् ॥ 18 ॥

tasya loka pradhānasya


jagannāthasya bhūpate |
vishṇornāma sahasram me
śruṇu pāpa bhayāpaham || 18 ||

यािन नामािन गौणािन िव ातािन महा नः ।


ऋिषिभः प रगीतािन तािन व ािम भूतये ॥ 19 ॥
yāni nāmāni gauṇāni
vikhyātāni mahātmanaha |
ṛshibhif parigītāni
tāni vakshyāmi bhūtaye || 19 ||

13 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
ऋिषना ां सह वेद ासो महामु िनः ॥
छ ोऽनु टु प् तथा दे वो भगवान् दे वकीसुतः ॥ 20 ॥
ṛshirnāmnām sahasrasya
vedavyāso mahāmunihi ||
chhandoऽnushṭup tathā devo
bhagavān devakīsutaha || 20 ||

अमृ तां शू वो बीजं श दविकन नः ।


ि सामा दयं त शा थ िविनयु ते ॥ 21 ॥
amṛtām śūdbhavo bījam
śaktirdevakinandanaha |
trisāmā hṛdayam tasya
śāntyarthe viniyujyate || 21 ||
िव ुं िज ुं महािव ुं भिव ुं महे रम् ॥
अनेक प दै ा ं नमािम पु षो मम् ॥ 22 ॥
vishṇum jishṇum mahāvishṇum
prabhavishṇum maheśvaram ||
anekarūpa daityāntam
namāmi purushottamam || 22 ||

14 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
पू व ासः Pūrvanyāsaha
अ ी िव ोिद सह नाम ो महाम ॥
ी वे द ासो भगवान् ऋिषः ।अनु टु प् छ ः ।
ीमहािव ु ः परमा ा ीम ारायणो दे वता ।
अमृ तां शू वो भानु रित बीजम् ।
दे वकीन नः े ित श ः।
उ वः, ोभणो दे व इित परमोम ः ।
शङ् खभृ की च ीित कीलकम् ।
शा ध ा गदाधर इ म् ।
रथा पािण र ो इित ने म् ।
ि सामासामगः सामे ित कवचम् ।
आन ं पर े ित योिनः ।
ऋतु ुदशनः काल इित िद ः॥
ीिव प इित ानम् ।
ी महािव ु ी थ सह नाम जपे िविनयोगः ।

asya śrī vishṇordivya


sahasranāma stotra mahāmantrasya ||
śrī vedavyāso bhagavān ṛshihi |
anushṭup chandaha |
śrīmahāvishṇuf paramātmā śrīmannārāyaṇo devatā |
amṛtāmśūdbhavo bhānuriti bījam |
devakīnandanas srashṭeti śaktihi |
udbhavaha kshobhaṇo

15 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
deva iti paramomantraha |
śankhabhṛnnandakī chakrīti kīlakam |
śārngadhanvā gadādhara ityastram |
rathāngapāṇi rakshobhya iti netram |
trisāmāsāmagas sāmeti kavacham |
ānandam parabramheti yonihi |
ṛtussudarśanah kāla iti digbandhaha ||
śrīviśvarūpa iti dhyānam |
śrī mahāvishṇu prītyarthe
sahasranāma jape viniyogaha |

ानम् Dhyānam

ीरोद दे शे शु िचमिण िवलस ैकते मौ कानां


माला ु ासन थः िटकमिण िनभैम कैम ता ः ।
शु ैर ैरद ै प र िवरिचतैमु पीयू ष वषः
आन ी नः पुनीया द र निलनगदा शङ् खपािणमुकु ः ॥ 1 ॥

Kshīro-danvat-pradeśe śuchimaṇi
vilasat saikate mauktikānām
mālāklup-tāsanasthas sphaṭika maṇi
nibhair mauktikair maṇḍi-tāngaha |
śubhrai rabhrai radabhrai rupari
virachitair muktapīyūsha varshaihi
ānandī naf punīyā darinalina gadā

16 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
śankhapāṇir mukundaha || 1 ||

भू ः पादौ य नािभिवयदसुरिनल सू य च ने े
कणावाशाः िशरो ौमुखमिप दहनो य वा ेयम ः ।
अ ः थं य िव ं सुर नरखगगोभोिगग वदै ैः
िच ं रं र ते तं ि भु वन वपुशं िव ु मीशं नमािम ॥ 2 ॥
bhūf pādau yasya nābhir-viyadasura
nilaśchandra sūryau cha netre
karṇāvāśāś śirodyaur-mukhamapi
dahano yasya vāsteyamabdhihi |
antahstham yasya viśvam sura nara
khagago bhogi gandharva daityaihi
chitram ram ramyate tam tribhuvana
vapuśam vishṇumīśam namāmi || 2 ||

ॐ नमो भगवते वासु देवाय !


om namo bhagavate vāsudevāya !

शा ाकारं भुजगशयनं प नाभं सुरेशं


िव ाधारं गगनस शं मेघवण शु भा म् ।
ल ीका ं कमलनयनं योिग द ानग म् *
व े िव ुं भवभयहरं सवलोकैकनाथम् ॥ 3 ॥
________________________________
* योिगिभ ानग म् - इस कार भी पाठ िकया जाता है

17 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
śāntākāram bhujagaśayanam
padmanābham sureśam
viśvādhāram gaganasadṛśam
meghavarṇam śubhāngam |
lakshmīkāntam kamalanayanam
yogihṛd dhyānagamyam *
vande vishṇum bhavabhayaharam
sarvalokaikanātham || 3 ||
________________________________
* here is another usage in practice as yogibhir dhyānagamyam

मेघ ामं पीतकौशेयवासं


ीव ाकं कौ ु भो ािसता म् ।
पु ोपे तं पु रीकायता ं
िव ुं व े सवलोकैकनाथम् ॥ 4 ॥
meghaśyāmam pītakauśeyavāsam
śrīvatsānkam kaustubhod bhāsitāngam |
puṇyopetam puṇḍarīkāyatāksham
vishṇum vande sarvalokaika nātham || 4 ||

नमः सम भूताना-मािद भूताय भूभृते ।


अनेक प पाय िव वे भिव वे ॥ 5॥
namas samasta bhūtānā-
mādi bhūtāya bhūbhṛte |
anekarūpa rūpāya
vishṇave prabhavishṇave || 5||

18 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
सशङ् खच ं सिकरीटकु लं
सपीतव ं सरसी हे णम् ।
सहार व ः थल शोिभ कौ ुभं
नमािम िव ुं िशरसा चतुभुजम् । 6॥

saśankhachakram sakirīṭakuṇḍalam
sapītavastram sarasīruhekshaṇam |
sahāra vakshas sthala śobhi kaustubham
namāmi vishṇum śirasā chaturbhujam | 6||

छायायां पा रजात हेमिसंहासनोप र


आसीनम ु द ाममायता मलङ् कृतम् ॥ 7 ॥
chhāyāyām pārijātasya
hemasimhāsanopari
āsīnamambudaśyāma
māyatāksha malankṛtam || 7 ||

च ाननं चतुबा ं ीव ाि त व सम्


णी स भामा ां सिहतं कृ मा ये ॥ 8 ॥
chandrānanam chaturbāhum
śrīvatsānkita vakshasam
rukmiṇī satyabhāmābhyām
sahitam kṛshṇamāśraye || 8 ||

19 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
ो म् Stotram ॐ Om..

िव ं िव ु वषट् कारो भू तभ भव भुः ।


भूतकृद् भूतभृ ावो भूता ा भूतभावनः ॥ 1 ॥

viśvam vishṇur vashaṭkāro


bhūtabhavyabhavatprabhuhu |
bhūtakṛd bhūtabhṛd bhāvo
bhūtātmā bhūtabhāvanaha || 1 ||

पू ता ा परमा ा च मु ानां परमागितः ।


अ यः पु षः सा ी े ोऽ र एव च ॥ 2 ॥

pūtātmā paramātmā cha


muktānām paramāgatihi |
avyayaf purushas sākshī
kshetragñoऽkshara eva cha || 2 ||

योगो योगिवदां ने ता धान पु षे रः ।


नारिसंहवपु ः ीमान् केशवः पु षो मः ॥ 3 ॥

yogo yogavidām netā


pradhāna purusheśvaraha |
nārasimhavapuś śrīmān
keśavaf purushottamaha || 3 ||
20 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
सवः शवः िशवः थाणुभूतािदिनिधर यः ।
स वो भावनो भता भवः भुरी रः ॥ 4 ॥

sarvaś śarvaś śivas


sthāṇur bhūtādir nidhiravyayaha |
sambhavo bhāvano bhartā
prabhavaf prabhurīśvaraha || 4 ||

य ू ः श ु रािद ः पु रा ो महा नः ।
अनािदिनधनो धाता िवधाता धातु मः ॥ 5 ॥

svayambhūś śambhurādityaf
pushkarāksho mahāsvanaha |
anādinidhano dhātā
vidhātā dhāturuttamaha || 5 ||

अ मेयो षीकेशः प नाभोऽमर भुः ।


िव कमा मनु ा थिव ः थिवरो ुवः ॥ 6 ॥

aprameyo hṛshīkeśaf
padmanābhoऽmaraprabhuhu|
viśvakarmā manustvashṭā
sthavishṭhas sthaviro dhruvaha ||6||
21 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अ ा ः शा त: कृ ो लोिहता ः तदनः ।
भू त ककु ाम * पिव ं म लं परम् ॥ 7 ॥
________________________________
* भूत ककु ाम - इस कार भी पाठ िकया जाता है

agrāhyaś śāśvatah kṛshṇo


lohitākshaf pratardanaha |
prabhūtas trikakubdhāma *
pavitram mangalam param || 7 ||
____________________________________
* there is another usage in practice as: trikakuddhāma

ईशानः ाणदः ाणो े ः े ः जापितः ।


िहर गभ भूगभ माधवो मधुसूदनः ॥ 8 ॥

īśānaf prāṇadaf prāṇo


jyeshṭhaś śreshṭhaf prajāpatihi |
hiraṇyagarbho bhūgarbho
mādhavo madhusūdanaha || 8 ||

ई रो िव मीध ी मेधावी िव मः मः ।
अनु मो दु राधषः कृत ः कृितरा वान्॥ 9 ॥

22 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
īśvaro vikramī dhanvī
medhāvī vikramah kramaha |
anuttamo durādharshah
kṛtagñah kṛtirātmavān|| 9 ||

सु रेशः शरणं शम िव रे ताः जाभवः ।


अह ंव रो ालः यः सवदशनः ॥ 10 ॥

sureśaś śaraṇam śarma


viśvaretāf prajābhavaha |
ahas samvatsaro vyālaf
pratyayas sarvadarśanaha || 10 ||

23 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अज व रः िस ः िस ः सवािदर ु तः ।
वृ षाकिपरमे या ा सवयोगिविन ृतः ॥ 11 ॥

ajas sarveśvaras siddhas


siddhis sarvādirachyutaha |
vṛshākapirameyātmā
sarvayoga vinissṛtaha || 11 ||

वसु वसुमनाः स ः समा ा स त मः * ।


अमोघः पु रीका ो वृ षकमा वृ षाकृितः ॥ 12 ॥
________________________________
* समा ाऽस त मः - इस कार भी पाठ िकया जाता है

vasur vasumanās satyas


samātmā sammitas * samaha |
amoghaf puṇḍarīkāksho
vṛshakarmā vṛshākṛtihi || 12 ||
___________________________________
* here is another usage in practice as : samātmā(A)sammitas samaha -

ो ब िशरा ब िु व योिनः शु िच वाः ।


अमृ तः शा त थाणुवरारोहो महातपाः ॥ 13 ॥

rudro bahuśirā babhrur-


viśvayoniś śuchiśravāha |
amṛtaś śāśvatasthāṇur-
varāroho mahātapāha || 13 ||

24 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
सवगः सव िव ानुिव े नो जनादनः ।
वे दो वेदिवद ो वेदा ो वेदिव िवः ॥ 14 ॥

sarvagas sarva vidbhānur-


vishvakseno janārdanaha |
vedo vedavida-vyango
vedāngo vedavitkavihi || 14 ||

लोका ः सुरा ो धमा ः कृताकृतः ।


चतुरा ा चतु ूह तुद तुभुजः ॥ 15 ॥

lokādhyakshas surādhyaksho
dharmādhyakshah kṛtākṛtaha |
chaturātmā chatur-vyūhaś
chaturdamshṭraś chaturbhujaha || 15 ||

ािज ु भ जनं भो ा सिह ुजगदािदजः ।


अनघो िवजयो जेता िव योिनः पुनवसु ः ॥ 16 ॥

bhrājishṇur-bhojanam bhoktā
sahishṇur-jagadādijaha |
anagho vijayo jetā
viśvayonif punarvasuhu || 16 ||

25 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
उपे ो वामनः ां शुरमोघः शु िच िजतः ।
अती ः सङ् हः सग धृता ा िनयमो यमः ॥ 17 ॥

upendro vāmanaf prāmśu-


ramoghaś śuchirūrjitaha |
atīndras sangrahas sargo
dhṛtātmā niyamo yamaha || 17 ||

वे ो वै ः सदायोगी वीरहा माधवो मधुः ।


अती यो महामायो महो ाहो महाबलः ॥ 18 ॥

vedyo vaidyas sadāyogī


vīrahā mādhavo madhuhu |
atīndriyo mahāmāyo
mahotsāho mahābalaha || 18 ||

महाबु महावीय महाश महाद् युितः ।


अिनद वपु ः ीमानमेया ा महाि धृक् * ॥ 19 ॥
________________________________

* महाि धृत् - इस कार भी पाठ िकया जाता है

mahābuddhir-mahāvīryo
mahāśaktir-mahādyutihi |
anir-deśyavapuś śrīmā
nameyātmā mahādridhṛk* || 19 ||
________________________________
* here is another usage in practice as : mahādridhṛt -

26 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
महे ासो महीभता ीिनवासः सता ितः * ।
अिन ः सु रान ो गोिव ो गोिवदां पितः ॥ 20 ॥
________________________________

* सतंगितिह - इस कार भी पाठ िकया जाता है

maheshvāso mahībhartā
śrīnivāsas satāngatihi * |
aniruddhas surānando
govindo govidām patihi || 20 ||
________________________________
* here is another usage in practice as : satāmgatihi

27 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
मरीिचदमनो हंसः सु पण भुजगो मः ।
िहर नाभः सुतपाः प नाभः जापितः ॥ 21 ॥

marīchir-damano hamsas
suparṇo bhujagottamaha |
hiraṇyanābhas sutapāf
padmanābhaf prajāpatihi ||21||

अमृ ुः सव क् िसंहः स ाता स मां - थरः ।


अजो दुमषणः शा ा िव ुता ा सु रा रहा ॥ 22 ॥

amṛtyus sarvadṛk simhas


sandhātā sandhimām-sthiraha |
ajo durmarshaṇaś śāstā
viśrutātmā surārihā || 22 ||

गु गु तमो धाम स ः स परा मः ।


िनिमषोऽिनिमषः ी वाच ित दारधीः ॥ 23 ॥

gurur-gurutamo dhāma
satyas satyaparākramaha |
nimishoऽnimishas sragvī
vāchaspati-rudāradhīhi ||23||

28 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अ णी ामणीः ीमान् ायो नेता समीरणः
सह मूधा िव ा ा सह ा ः सह पात् ॥ 24 ॥

agraṇīr grāmaṇīś śrīmān


nyāyo netā samīraṇaha
sahasramūrdhā viśvātmā
sahasrākshas sahasrapāt||24||

आवतनो िनवृ ा ा संवृतः स मदनः ।


अहः सं वतको वि रिनलो धरणीधरः ॥ 25 ॥

āvartano nivṛttātmā
samvṛtas sampramardanaha |
ahas samvartako vanhi-
ranilo dharaṇīdharaha || 25 ||

सु सादः स ा ा िव धृ भु भु ः ।
स ता स ृ तः साधु ज नारायणो नरः ॥ 26 ॥

suprasādaf prasannātmā
viśvadhṛg-viśvabhug-vibhuhu |
satkartā satkṛtas sādhur-
janhur-nārāyaṇo naraha || 26 ||

29 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
असङ् ेयोऽ मेया ा िविश ः िश कृ ु िचः ।
िस ाथः िस स ः िस दः िस साधनः ॥ 27 ॥

asankhyeyoऽprameyātmā
viśishṭaś śishṭakṛch chhuchihi |
siddhārthas siddhasankalpas
siddhidas siddhi sādhanaha|| 27 ||

वृ षाही वृ षभो िव ुवृषपवा वृषोदरः ।


वधनो वधमान िविव ः ुितसागरः ॥ 28 ॥

vṛshāhī vṛshabho vishṇur-


vṛshaparvā vṛshodaraha |
vardhano vardhamānaścha
viviktaś śrutisāgaraha||28||

सु भुजो दुधरो वा ी महे ो वसुदो वसुः ।


नै क पो बृह ू पः िशिपिव ः काशनः ॥ 29 ॥

subhujo durdharo vāgmī


mahendro vasudo vasuhu |
naikarūpo bṛhadrūpaś
śipivishṭaf prakāśanaha || 29 ||

30 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
ओज ेजोद् युितधरः काशा ा तापनः ।
ऋ : ा रो म ांशुभा रद् युितः ॥ 30 ॥

ojastejodyutidharaf
prakāśātmā pratāpanaha |
ṛddhas spashṭāksharo mantraś
chandrāmśur bhāskaradyutihi || 30 ||

31 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अमृ तां शू वो भानु ः शशिब दुः सुरे रः ।
औषधं जगतः सेतुः स धमपरा मः ॥ 31 ॥

amṛtāmśūdbhavo bhānuś
śaśabindus sureśvaraha |
aushadham jagatas setus
satyadharmaparākramaha || 31 ||

भू तभ भव ाथः पवनः पावनोऽनलः ।


कामहा कामकृ ा ः कामः काम दः भु ः ॥ 32 ॥

bhūtabhavyabhavannāthaf
pavanaf pāvanoऽnalaha |
kāmahā kāmakṛt kāntah
kāmah kāmapradaf prabhuhu ||32 ||

युगािद कृद् युगावत नै कमायो महाशनः ।


अ ो प सह िजद * न िजत् ॥ 33 ॥
________________________________

* सह िजत - इस कार भी पाठ िकया जाता है

yugādi kṛdyugāvarto
naikamāyo mahāśanaha |
adṛśyo vyaktarūpaścha
sahasrajida *-nantajit || 33 ||
__________________________________
* here is another usage in practice as : sahasrajita

32 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
इ ोऽिविश ः िश े ः िशख ी न षो वृषः ।
ोधहा ोधकृ ता िव बा महीधरः ॥ 34 ॥

ishṭoऽviśishṭaś śishṭeshṭaś
śikhaṇḍī nahusho vṛshaha |
krodhahā krodhakṛtkartā
viśvabāhur mahīdharaha || 34 ||

अ ु तः िथतः ाणः ाणदो वासवानुजः ।


अपांिनिध*रिध ानम म ः िति तः ॥ 35 ॥
________________________________

* अपाि िध - इस कार भी पाठ िकया जाता है

achyutaf prathitaf prāṇaf


prāṇado vāsavānujaha |
apām nidhi*-radhishṭhāna
mapramattaf pratishṭhitaha || 35 ||
__________________________________
* here is another usage in practice as : apān nidhi
ः धरो धुय वरदो वायुवाहनः ।
वासु देवो बृह ानुरािददे वः पुर रः ॥ 36 ॥

skandas skandadharo
dhuryo varado vāyuvāhanaha |
vāsudevo bṛhad-bhānu
rādidevaf purandaraha || 36 ||

33 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अशोक ारण ारः शूरः शौ रजने रः ।
अनुकूलः शतावतः प ी प िनभे णः ॥ 37 ॥

aśoka-stāraṇa-stāraś
śūraś śaurir-janeśvaraha |
anukūlaś śatāvartaf
padmī padmanibhekshaṇaha || 37 ||

प नाभोऽरिव ा ः प गभः शरीरभृत् ।


महिधरृ ो वृ ा ा महा ो ग ड जः ॥ 38 ॥

padmanābhoऽravindākshaf
padmagarbhaś śarīrabhṛt |
mahardhir-ṛddho vṛddhātmā
mahāksho garuḍadhvajaha || 38 ||

अतु लः शरभो भीमः समय ो हिवह रः ।


सवल णल ो ल ीवान् सिमित यः ॥ 39 ॥

atulaś śarabho bhīmas


samayagño havirharihi |
sarvalakshaṇalakshaṇyo
lakshmīvān samitiñjayaha || 39 ||

34 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
िव रो रोिहतो माग हेतुदामोदरः सहः ।
महीधरो महाभागो वे गवानिमताशनः ॥ 40 ॥

viksharo rohito mārgo


hetur-dāmodaras sahaha |
mahīdharo mahābhāgo
vegavā-namitāśanaha || 40 ||

35 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
उ वः, ोभणो दे वः ीगभः परमे रः ।
करणं कारणं कता िवकता गहनो गु हः ॥ 41 ॥

udbhavaha kshobhaṇo devaś


śrīgarbhaf parameśvaraha |
karaṇam kāraṇam kartā
vikartā gahano guhaha || 41 ||

वसायो व थानः सं थानः थानदो ुवः ।


परिधः परम - ु ः पु ः शुभे णः॥ 42 ॥

vyavasāyo vyavasthānas
samsthānas sthānado dhruvaha |
parardhif paramaspashṭas-
tushṭaf pushṭaś śubhekshaṇaha || 42 ||

रामो िवरामो िवरतो * माग ने यो नयोऽनयः ।


वीरः श मतां े ो धम धम िवदु मः ॥ 43 ॥
________________________________

* िवराजो - इस कार भी पाठ िकया जाता है

rāmo virāmo virato*


mārgoneyo nayoऽnayaha |
vīraś śaktimatām śreshṭho
dharmo dharmaviduttamaha || 43 ||
________________________________
* here is another usage in practice as : virajo

36 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
वै कु ः पु षः ाणः ाणदः णवः* पृथुः ।
िहर गभः श ु ो ा ो वायुरधो जः ॥ 44 ॥
________________________________

* णम: - इस कार भी पाठ िकया जाता है

vaikuṇṭhaf purushaf prāṇaf


prāṇadaf praṇavaf * pṛthuhu |
hiraṇyagarbhaś śatrughno
vyāpto vāyu-radhokshajaha || 44 ||
________________________________
* here is another usage in practice as praṇamaf

ऋतुः सु दशनः कालः परमे ी प र हः ।


उ ः सं व रो द ो िव ामो िव दि णः ॥ 45 ॥
ṛtus sudarśanah kālaf
parameshṭhī parigrahaha |
ugras samvatsaro daksho
viśrāmo viśvadakshiṇaha || 45 ||

िव ारः थावर थाणुः माणं बीजम यम् ।


अथ ऽनथ महाकोशो महाभोगो महाधनः ॥ 46 ॥

vistāras sthāvara sthāṇuf


pramāṇam bīja-mavyayam |
arthoऽnartho mahākośo
mahābhogo mahādhanaha || 46 ||

37 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अिनिव ः थिव ोऽभूधमयूपो महामखः ।
न ने िमन ी मः, ामः समीहनः ॥ 47 ॥

anirviṇṇas sthavishṭho ऽbhūr-


dharmayūpo mahāmakhaha |
nakshatranemir-nakshatrī
kshamaha kshāmas samīhanaha || 47 ||

य इ ो महे तुः स ं सता ितः *।


सवदश िवमु ा ा ** सव ो ानमु मम् ॥ 48 ॥
________________________________

* सता गितिह ** िनवृ ा ा - इस कार भी पाठ िकया जाता है

yagña ijyo mahejyaścha


kratus satram satāngatihi *|
sarvadarśī vimuktātmā **
sarvagño gñānamuttamam || 48 ||
________________________________
* here is another usage in practice as satāmgatihi ** nivṛttātmā

सु तः सु मुखः सू ः सुघोषः सु खदः सु त् ।


मनोहरो िजत ोधो वीर बा िवदारणः ॥ 49 ॥

suvratas sumukhas sūkshmas


sughoshas sukhadas suhṛt |
manoharo jitakrodho
vīra bāhur-vidāraṇaha || 49 ||

38 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
ापनः वशो ापी नै का ा नैककमकृत्। ।
व रो व लो व ी र गभ धने रः ॥ 50 ॥

svāpanas svavaśo vyāpī


naikātmā naikakarmakṛt| |
vatsaro vatsalo vatsī
ratnagarbho dhaneśvaraha || 50 ||

39 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
धमगु मकृ म सदस रम रम् *॥
अिव ाता सह ा ुिवधाता** कृतल णः ॥ 51 ॥
________________________________
* सद रमस रम् ** सह ा ुिवधाता - इस कार भी पाठ िकया जाता है

dharmagub-dharmakṛd-dharmī
sadasat-kshara-maksharam*||
avigñātā sahasrāmśur-**
vidhātā kṛtalakshaṇaha || 51 ||
________________________________
* here is another usage in practice as sada-kshara-masatkshara m ** sahastrāmśur

गभ ने िमः स थः िसं हो भूत महे रः ।


आिददे वो महादे वो दे वेशो दे वभृद्गु ः ॥ 52 ॥

gabhastinemis sattvasthas
simho bhūta maheśvaraha |
ādidevo mahādevo
deveśo devabhṛd-guruhu || 52 ||

उ रो गोपितग ा ानग ः पुरातनः ।


शरीर भूतभृद् भो ा कपी ो भू रदि णः ॥ 53 ॥

uttaro gopatir-goptā
gñānagamyaf purātanaha |
śarīra bhūtabhṛd bhoktā
kapīndro bhūridakshiṇaha || 53 ||

40 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
सोमपोऽमृ तपः सोमः पु िजत् पु स मः ।
िवनयो जयः स स ो दाशाहः सा तां पितः ॥ 54 ॥

somapoऽmṛtapas somaf
purujit purusattamaha |
vinayo jayas satyasandho
dāśārhas sātvatām patihi || 54 ||

जीवो िवनियता सा ी मुकु ोऽिमत िव मः ।


अ ोिनिधरन ा ा महोदिध शयोऽ कः ॥ 55 ॥

jīvo vinayitā sākshī


mukundoऽmita vikramaha |
ambhonidhi-ranantātmā
mahodadhi śayoऽntakaha || 55 ||

अजो महाहः ाभा ो िजतािम ः मोदनः ।


आन ोऽन नोन ः स धमा ि िव मः ॥ 56 ॥

ajo mahārhas svābhāvyo


jitāmitraf pramodanaha |
ānando nandano nandas
satyadharmā trivikramaha || 56 ||

41 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
महिषः किपलाचायः कृत ो मेिदनीपितः ।
ि पद दशा ो महा ः कृता कृत् ॥ 57 ॥

maharshih kapilāchāryah
kṛtagño medinīpatihi |
tripadas-tridaśādhyaksho
mahāśṛngah kṛtāntakṛt || 57 ||

महावराहो गोिव ः सुषेणः कनका दी ।


गु ो गभीरो गहनो गु गदाधरः ॥ 58 ॥

mahāvarāho govindas
susheṇah kanakāngadī |
guhyo gabhīro gahano
guptaś chakragadādharaha || 58 ||

वे धाः ा ोऽिजतः कृ ो ढः स षणोऽ ु तः ।


व णो वा णो वृ ः पु रा ो महामनाः ॥ 59 ॥

vedhās svāngoऽjitah kṛshṇo


dṛḍhas sankarshaṇoऽchyutaha |
varuṇo vāruṇo vṛkshaf
pushkarāksho mahāmanāha || 59 ||

42 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
भगवान् भगहाऽऽन ी * वनमाली हलायुधः ।
आिद ो ोितरािद ः सिह ुगितस मः ॥ 60 ॥
________________________________
* भगहा न ी - इस कार भी पाठ िकया जाता है

bhagavān bhagahāऽऽnandī *
vanamālī halāyudhaha |
ādityo jyotirādityas
sahishṇur-gatisattamaha || 60 ||
________________________________

* here is another usage in practice as bhagahā nandī

43 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
सु ध ा ख परशु दा णो िवण दः ।
िदवः ृ क् * सव ासो वाच ितरयोिनजः ॥ 61 ॥
______________________________
* िदिव ्क - इस कार भी पाठ िकया जाता है

sudhanvā khaṇḍaparaśur-
dāruṇo draviṇapradaha |
divas-spṛk* - sarvadṛgvyāso
vāchaspatirayonijaha || 61 ||
________________________________
* here is another usage in practice as divispṛk

ि सामा सामगः साम िनवाणं भेषजं िभषक् ।


स ासकृ मः शा ो िन ा शा ः परायणम्। 62 ॥
trisāmā sāmagas sāma
nirvāṇam bheshajam bhishak |
sanyāsakṛch chhamaś śānto
nishṭhā śāntif parāyaṇam| 62 ||

शु भा ः शा दः ा कुमुदः कुवलेशयः ।
गोिहतो गोपितग ा वृ षभा ो वृषि यः ॥ 63 ॥
śubhāngaś śāntidas srashṭā
kumudah kuvaleśayaha |
gohito gopatir-goptā
vṛshabhāksho vṛshapriyaha || 63 ||

44 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अिनवत िनवृ ा ा सं े ा ेमकृ वः ।
ीव व ाः ीवासः ीपितः ीमतांवरः ॥ 64 ॥
anivartī nivṛttātmā
samksheptā kshemakṛchchhivaha |
śrīvatsavakshāś śrīvāsaś
śrīpatiś śrīmatāmvaraha || 64 ||

ीदः ीशः ीिनवासः ीिनिधः ीिवभावनः ।


ीधरः ीकरः े यः ीमां ोक या यः *॥ 65 ॥
________________________________

* ीमान लोक या ायः - इस कार भी पाठ िकया जाता है

śrīdaś śrīśaś śrīnivāsaś


śrīnidhiś śrīvibhāvanaha |
śrīdharaś śrīkaraś śreyaś
śrīmāl lokatrayāśrayaha * || 65 ||
________________________________
* here is another usage in practice as śrīmān lokatrayāśrayaha

ः ः शतान ो न ितगणे रः ।
िविजता ाऽिवधे या ा स ीित संशयः ॥ 66 ॥
svakshas svangaś śatānando
nandir-jyotir-gaṇeśvaraha |
vijitātmā ऽvidheyātmā
satkīrtiś chhinnasamśayaha || 66 ||

45 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
उदीणः सवत ुरनीशः शा त थरः ।
भू शयो भूषणो भू ितिवशोकः* शोकनाशनः ॥ 67 ॥
________________________________

* भुित-रशोक: - इस कार भी पाठ िकया जाता है

udīrṇas sarvataśchakshu
ranīśaś śāśvatasthiraha |
bhūśayo bhūshaṇo bhūtir-
viśokaś * śokanāśanaha || 67 ||
________________________________
* here is another usage in practice as bhūti-raśokaś

अिच ानिचतः कु ो िवशु ा ा िवशोधनः ।


अिन ोऽ ितरथः द् यु ोऽिमतिव मः ॥ 68 ॥

archishmā narchitah kumbho


viśuddhātmā viśodhanaha |
aniruddhoऽpratirathaf
pradyumnoऽmitavikramaha || 68 ||

46 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
कालनेिमिनहा वीरः शौ रः शूरजने रः *।
ि लोका ा ि लोकेशः केशवः केिशहा ह रः ॥ 69 ॥
________________________________

* कालनेिमिनहा शौ रः शू र: शूरजने रः - इस कार भी पाठ िकया जाता है

kālaneminihā vīraś
śauriś śūrajaneśvaraha |
trilokātmā trilokeśah
keśavah keśihā harihi || 69 ||
________________________________

* here is another usage in practice as kālaneminihā śauriś


śūraś śūrajaneśvaraha

कामदे वः कामपालः कामी का ः कृतागमः ।


अिनद वपु िव ु व रोऽन ो धन यः ॥ 70 ॥

kāmadevah kāmapālah
kāmī kāntah kṛtāgamaha |
anirdeśyavapur-vishṇur-
vīroऽnanto dhanañjayaha || 70 ||

47 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
ो कृद् ा िववधनः ।
िवद् ा णो ी ो ा णि यः ॥ 71 ॥

bramhaṇyo bramhakṛd bramhā


bramha bramhavivardhanaha |
bramhavid brāmhaṇo bramhī
bramhagño brāmhaṇapriyaha || 71 ||

महा मो महाकमा महातेजा महोरगः ।


महा तु महाय ा महाय ो महाहिवः ॥ 72 ॥
mahākramo mahākarmā
mahātejā mahoragaha |
mahākratur-mahāyajvā
mahāyagño mahāhavihi || 72 ||

ः वि यः ो ं ुितः * ोता रणि यः ।


पू णः पू रियता पु ः पु कीितरनामयः ॥ 73 ॥
________________________________

* ुत: - इस कार भी पाठ िकया जाता है

stavyas stavapriyas stotram


stutis * stotā raṇapriyaha |
pūrṇaf pūrayitā puṇyaf
puṇyakīrti-ranāmayaha || 73 ||
________________________________

* here is another usage in practice as stutas

48 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
मनोजव ीथकरो वसुरेता वसु दः ।
वसु दो वासु देवो वसुवसु मना हिवः ॥ 74 ॥

Manojavas tīrthakaro
vasuretā vasupradaha |
vasuprado vāsudevo
vasurvasumanā havihi || 74 ||

स ितः स ृ ितः स ा सद् भूितः स रायणः ।


शू रसेनो यदु े ः सि वासः सु यामुनः ॥ 75 ॥

sadgatis satkṛtis sattā


sadbhūtis satparāyaṇaha |
śūraseno yaduśreshṭhas
sannivāsas suyāmunaha || 75 ||

भू तावासो वासु देवः सवासु िनलयोऽनलः ।


दपहा दपदोऽ ो दुधरोऽथाऽपरािजतः ॥ 76 ॥
bhūtāvāso vāsudevas
sarvāsunilayoऽnalaha |
darpahā darpadoऽdṛpto
durdharoऽthāऽparājitaha || 76 ||

49 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
िव मूितमहामूितद मूितरमू ितमान् ।
अनेकमूितर ः शतमूितः शताननः ॥ 77 ॥
viśvamūrtir-mahāmūrtir-
dīptamūrti-ramūrtimān |
anekamūrti-ravyaktaś
śatamūrtiś śatānanaha || 77 ||

एको नै कः सवः कः िकं य त् पदमनु मम् ।


लोकब ुल कनाथो माधवो भ व लः ॥ 78 ॥
eko naikas savah kah kim
yattat padamanuttamam |
lokabandhur-lokanātho
mādhavo bhaktavatsalaha || 78 ||

सु वणवण हे मा ो वरा ना दी ।
वीरहा िवषमः शू ो घृताशीरचल लः ॥ 79 ॥
suvarṇavarṇo hemāngo
varāngaśchandanāngadī |
vīrahā vishamaś śūnyo
ghṛtāśī-rachala-śchalaha || 79 ||

50 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अमानी मानदो मा ो लोक ामी ि लोकधृ क् * ।
सु मेधा मेधजो ध ः स मेधा धराधरः ॥ 80 ॥
________________________________

* ि लोकधृत् - इस कार भी पाठ िकया जाता है

amānī mānado mānyo


lokasvāmī trilokadhṛk * |
sumedhā medhajo dhanyas
satyamedhā dharādharaha || 80 ||
________________________________

* here is another usage in practice as trilokadhṛt

51 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
तेजोवृ षो द् युितधरः सवश भृतां वरः ।
हो िन हो ो नैक ो गदा जः ॥ 81 ॥
tejovṛsho dyutidharas
sarvaśastrabhṛtām varaha |
pragraho nigraho vyagro
naikaśṛngo gadāgrajaha || 81 ||

चतुमूित तुबा तु ूह तुगितः ।


चतुरा ा चतु भाव तु वदिवदे कपात् ॥ 82 ॥
chaturmūrtiś śchaturbāhuś
śchaturvyūhaś śchaturgatihi |
chaturātmā chaturbhāvaś
chaturvedavidekapāt || 82 ||

समावत ऽिनवृ ा ा * दुजयो दुरित मः ।


दुलभो दुगमो दुग दुरावासो दुरा रहा ॥ 83 ॥
________________________________

* समावत िनवृ ा ा - इस कार भी पाठ िकया जाता है

samāvartoऽnivṛttātmā *
durjayo duratikramaha |
durlabho durgamo durgo
durāvāso durārihā || 83 ||
________________________________

* here is another usage in practice as samāvarto nivṛttātmā

52 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
शु भा ो लोकसार ः सुत ु ुवधनः ।
इ कमा महाकमा कृतकमा कृतागमः ॥ 84 ॥

śubhāngo lokasārangas
sutantus tantuvardhanaha |
indrakarmā mahākarmā
kṛtakarmā kṛtāgamaha || 84 ||

उ वः सु रः सु ो र नाभः सुलोचनः ।
अक वाजसनः * ी जय ः सविव यी ॥ 85 ॥
________________________________

* वाजसिन : - इस कार भी पाठ िकया जाता है

udbhavas sundaras sundo


ratnanābhas sulochanaha |
arko vājasanaś * śṛngī
jayantas sarvavijjayī || 85 ||
________________________________

* here is another usage in practice as vājasaniś

सु वणिब दुर ो ः सववागी रे रः ।


महा दो महागत महाभूतो महािनिधः ॥ 86 ॥
________________________________

* महा दो - इस कार भी पाठ िकया जाता है

53 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
suvarṇabindu rakshobhyas
sarvavāgīśvareśvaraha |
mahāhrado mahāgarto
mahābhūto mahānidhihi || 86 ||
________________________________

* here is another usage in practice as mahāhṛdo

कुमु दः कु रः कु ः पज ः पावनोऽिनलः *।
अमृ ताशो**ऽमृतवपुः सव ः सवतोमु खः ॥ 87 ॥
________________________________

* पावनो िनलः ** अमृ तांशो - इस कार भी पाठ िकया जाता है

kumudah kundarah kundaf


parjanyaf pāvanoऽnilaha *|
amṛtāśo**ऽmṛtavapus
sarvagñas sarvatomukhaha || 87 ||

________________________________

* here is another usage in practice as pāvano nilaha ** amṛtāmśo

सु लभः सु तः िस ः श ु िज ु तापनः ।
ोधोऽदु रोऽ ाणूरा िनषू दनः ॥ 88 ॥
sulabhas suvratas siddhaś
śatrujich-chhatrutāpanaha |
nyagrodhoऽdumbaroऽśvatthaś
chāṇūrāndhra nishūdanaha || 88 ||

54 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
सह ािचः स िज ः स ैधाः स वाहनः ।
अमू ितरनघोऽिच ो भयकृ यनाशनः ॥ 89 ॥
sahasrārchis saptajihvas
saptaidhās saptavāhanaha |
amūrti ranaghoऽchintyo
bhayakṛd-bhayanāśanaha || 89 ||

अणुबृह ृ शः थूलो गुणभृि गुणो महान् ।


अधृतः धृतः ा ः ा ं शो वंशवधनः ॥ 90 ॥
aṇur-bṛhat-kṛśas sthūlo
guṇabhṛn nirguṇo mahān |
adhṛtas svadhṛtas svāsyaf
prāgvamśo vamśavardhanaha || 90 ||

55 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
भारभृ त् किथतो योगी योगीशः सवकामदः ।
आ मः मणः, ामः सुपण वायुवाहनः ॥ 91 ॥
bhārabhṛt-kathito yogī
yogīśas sarvakāmadaha |
āśramaś śramaṇaha kshāmas
suparṇo vāyuvāhanaha || 91 ||

धनु धरो धनु वदो द ो दमियता दमः * ।


अपरािजतः सवसहो िनय ाऽिनयमोऽयमः ** ॥ 92 ॥
________________________________

* दमियताऽदमः ** िनय ा िनयमो यमः - इस कार भी पाठ िकया जाता है

dhanurdharo dhanurvedo
daṇḍo damayitā damaha * |
aparājitas sarvasaho
niyantāऽniyamoऽyamaha ** || 92 ||
________________________________

* here is another usage in practice as damayitāऽdamaha * ** niyantā niyamo yamaha

स वान् सा कः स ः स धमपरायणः ।
अिभ ायः ि याह ऽहः ि यकृत् ीितवधनः ॥ 93 ॥
sattvavān sāttvikas
satyas satyadharmaparāyaṇaha |
abhiprāyaf priyārhoऽrhaf
priyakṛt prītivardhanaha || 93 ||
56 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
िवहायसगित ितः सु िच तभु भुः ।
रिविवरोचनः सूयः सिवता रिवलोचनः ॥ 94 ॥
vihāyasagatir-jyotis
suruchir-hutabhugvibhuhu |
ravir-virochanas sūryas
savitā ravilochanaha || 94 ||

अन ो * तभु ो ा सुखदो नैकजोऽ जः **।


अिनिव ः सदामष लोकािध ानमद् भुतः ॥ 95 ॥
________________________________
* अन ** नैकदोऽ जः - इस कार भी पाठ िकया जाता है

Ananto* hutabhug bhoktā sukhado naikajoऽgrajaha** |


anirviṇṇas sadāmarshī lokādhishṭhāna madbhutaha || 95 ||
________________________________

* here is another usage in practice as Ananta ** naikadoऽgrajaha

सना नातनतमः किपलः किपर यः ।


दः कृ भुक् दि णः ॥ 96 ॥

sanāt sanātanatamah
kapilah kapi-ravyayaha |
svastidas svastikṛt-svasti
svastibhuk svasti dakshiṇaha || 96 ||

57 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अरौ ः कु ली च ी िव ूिजतशासनः ।
श ाितगः श सहः िशिशरः शवरीकरः ॥ 97 ॥

araudrah kuṇḍalī chakrī


vikramyūrjitaśāsanaha |
śabdātigaś śabdasahaś
śiśiraś śarvarīkaraha || 97 ||

अ ू रः पेशलो द ो दि णः, िमणांवरः ।


िव मो वीतभयः पु वणकीतनः ॥ 98 ॥

akrūraf peśalo daksho


dakshiṇaha kshamiṇām varaha |
vidvattamo vītabhayaf
puṇyaśravaṇakīrtanaha || 98 ||

उ ारणो दु ृ ितहा पु ो दुः नाशनः ।


वीरहा र णः स ो जीवनः पयव थतः ॥ 99 ॥

uttāraṇo dushkṛtihā
puṇyo dus-svapnanāśanaha |
vīrahā rakshaṇas santo
jīvanaf paryavasthitaha || 99 ||

58 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अन पोऽन ीिजतम ुभयापहः ।
चतुर ो गभीरा ा िविदशो ािदशो िदशः ॥ 100 ॥
anantarūpoऽnantaśrīr-
jitamanyur-bhayāpahaha |
chaturaśro gabhīrātmā
vidiśo vyādiśo diśaha || 100 ||

59 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
अनािदभू भुवो ल ीः सु वीरो िचरा दः ।
जननो जनज ािदभ मो भीमपरा मः ॥ 101 ॥
anādir-bhūrbhuvo lakshmīs
suvīro ruchirāngadaha |
janano janajanmādir-
bhīmo bhīmaparākramaha || 101 ||

आधारिनलयोऽधाता पु हासः जागरः ।


ऊ गः स थाचारः ाणदः णवः पणः ॥ 102 ॥
ādhāranilayo dhātā
pushpahāsaf prajāgaraha |
ūrdhvagas satpathāchāraf
prāṇadaf praṇavaf paṇaha || 102 ||

माणं ाणिनलयः ाणभृत् * ाणजीवनः ।


त ं त िवदे का ा ज मृ ु जराितगः ॥ 103 ॥
________________________________

* ाणधृत - इस कार भी पाठ िकया जाता है

pramāṇam prāṇanilayaf
prāṇabhṛt * prāṇajīvanaha |
tattvam tattvavidekātmā
janmamṛtyujarātigaha || 103 ||
________________________________

* here is another usage in practice as prāṇadhṛt

60 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
भू भुवः ारः सिवता िपतामहः ।
य ो य पितय ा य ा ो य वाहनः ॥ 104 ॥

bhūrbhuvas svastarustāras
savitā prapitāmahaha |
yagño yagñapatir-yajvā
yagñāngo yagñavāhanaha || 104 ||

य भृद् य कृद् य ी य भुग य साधनः ।


य ा कृद् य गु म म ाद एव च ॥ 105 ॥

yagñabhṛd yagñakṛd yagñī


yagñabhug yagñasādhanaha |
yagñāntakṛd yagñaguhya-
manna-mannāda eva cha || 105 ||

आ योिनः यंजातो वैखानः सामगायनः ।


दे वकीन नः ा ि तीशः पापनाशनः ॥ 106 ॥

ātmayonis svayamjāto
vaikhānas sāmagāyanaha |
devakīnandanas srashṭā
kshitīśaf pāpanāśanaha || 106 ||

61 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
शङ् खभृ की च ी शा ध ा गदाधरः ।
रथा पािणर ो ः सव हरणायु धः ॥ 107 ॥

śankhabhṛn nandakī chakrī


śārngadhanvā gadādharaha |
rathāngapāṇi rakshobhyas
sarvapraharaṇāyudhaha || 107 ||

ी सव हरणायुध ॐ नम इित ।

śrī sarvapraharaṇāyudha om nama iti |


_____________________________________
(हम िन िल खत ोक का तीन बार जाप करते ह)

वनमाली गदी शा शङ् खी च ी च न की ।


ीमा ारायणो िव ु वासुदेवोऽिभर तु ॥ 108 ॥
(we chant the following verse three times)
vanamālī gadī śārngī
śankhī chakrī cha nandakī |
śrīmān nārāyaṇo vishṇur-
vāsudevoऽbhirakshatu || 108 ||

ी वासुदेवोऽिभर तु ॐ नम इित ।
śrī vāsudevoऽbhirakshatu om nama iti |
62 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
उ र भागं uttara bhāgam
फल ुितः phalaśrutihi

इतीदं कीतनीय केशव महा नः ।


ना ां सह ं िद ानामशेषेण कीिततम्। ॥ 1 ॥

itīdam kīrtanīyasya
keśavasya mahātmanaha |
nāmnām sahasram divyānā
maśesheṇa prakīrtitam| || 1 ||

य इदं णुयाि ं य ािप प रकीतयेत्॥


नाशुभं ा ुयात् िकि ोऽमु ेह च मानवः ॥ 2 ॥

ya idam śṛṇuyānnityam
yaśchāpi parikīrtayet||
nāśubham prāpnuyāt kiñchit-
soऽmutreha cha mānavaha || 2 ||

वे दा गो ा णः ात् ि यो िवजयी भवे त् ।


वै ो धनसमृ ः ा ू ः सुखमवा ुयात् ॥ 3 ॥
vedāntago brāmhaṇas syāt
kshatriyo vijayī bhavet |
vaiśyo dhanasamṛddhas syāch
chhūdras sukhamavāpnuyāt || 3 ||
63 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
धमाथ ा ुया ममथाथ चाथमा ुयात् ।
कामानवा ुयात् कामी जाथ चा ुया जाम् *। ॥ 4 ॥
________________________________

* जाथ ु या जाम् - इस कार भी पाठ िकया जाता है

dharmārthī prāpnuyād dharma


marthārthī chārthamāpnuyāt |
kāmāna vāpnuyāt kāmī
prajārthī chāpnuyāt prajām*| || 4 ||
________________________________
*there is another usage in practice as : prajārthī prāpnuyāt prajām

भ मान् यः सदो ाय शुिच तमानसः ।


सह ं वासुदेव ना ामे तत् कीतयेत् ॥ 5 ॥
bhaktimān yas sadotthāya
śuchis tadgatamānasaha |
sahasram vāsudevasya
nāmnāmetat prakīrtayet || 5 ||

यशः ा ोित िवपु लं ाित ाधा मेव च ।


अचलां ि यमा ोित े यः ा ो नु मम्। ॥ 6 ॥

yaśaf prāpnoti vipulam


gñātiprādhānyameva cha |
achalām śriyamāpnoti
śreyaf prāpnotyanuttamam| || 6 ||

64 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
न भयं िचदा ोित वीय तेज िव ित ।
भव रोगो द् युितमान् बल प गुणा तः ॥ 7 ॥
na bhayam kvachidāpnoti
vīryam tejaścha vindati |
bhavatyarogo dyutimān
balarūpa guṇānvitaha || 7 ||

रोगात मु ते रोगा ो मु ेत ब नात् ।


भया ु े त भीत ु मु ेताप आपदः ॥ 8 ॥
rogārto muchyate rogād-
baddho muchyeta bandhanāt |
bhayān-muchyeta bhītastu
muchyetāpanna āpadaha || 8 ||

दुगा िततर ाशु पु षः पु षो मम् ।


ु व ामसह ेण िन ं भ सम तः ॥ 9 ॥

durgāṇyatitaratyāśu
purushaf purushottamam |
stuvannāma sahasreṇa
nityam bhakti samanvitaha || 9 ||

65 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
वासु देवा यो म वासुदेवपरायणः ।
सवपापिवशु ा ा याित सनातनम्। ॥ 10 ॥
vāsudevāśrayo martyo
vāsudeva parāyaṇaha |
sarvapāpa viśuddhātmā
yāti bramha sanātanam| || 10 ||

न वासु देव भ ानामशुभं िव ते िचत् ।


ज मृ ुजरा ािधभयं नै वोपजायते ॥ 11 ॥
na vāsudeva bhaktānā
maśubham vidyate kvachit |
janma mṛtyu jarā vyādhi
bhayam naivopajāyate || 11 ||

इमं वमधीयानः ाभ सम तः ।
यु े ता सुख ा ीधृित ृित कीितिभः ॥ 12 ॥

imam stavamadhīyānaś
śraddhā bhakti samanvitaha |
yujyetātma sukhakshānti
śrīdhṛti smṛti kīrtibhihi || 12 ||

66 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
न ोधो न च मा य न लोभो नाशुभामितः ।
भव कृतपु ानां भ ानां पु षो मे ॥ 13 ॥
na krodho na cha mātsaryam
na lobho nāśubhāmatihi |
bhavanti kṛta puṇyānām
bhaktānām purushottame || 13 ||

ौः सच ाकन ा खं िदशो भूमहोदिधः ।


वासु देव वीयण िवधृतािन महा नः ॥ 14 ॥
dyaus sa chandrārka nakshatrā
kham diśo bhūrmahodadhihi |
vāsudevasya vīryeṇa
vidhṛtāni mahātmanaha || 14 ||

ससु रासु रग व सय ोरगरा सम् ।


जग शे वततेदं कृ स चराचरम्। ॥ 15 ॥
sasurāsura gandharvam
sayakshoraga rākshasam |
jagadvaśe vartatedam
kṛshṇasya sa charācharam| || 15 ||

67 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
इ यािण मनोबु ः स ं तेजो बलं धृितः ।
वासु देवा का ा ः, े ं े एव च ॥ 16 ॥
indriyāṇi manobuddhis
sattvam tejo balam dhṛtihi |
vāsudevātma kānyāhuhu
kshetram kshetragña eva cha || 16 ||

सवागमानामाचारः थमं प रक ते * ।
आचार भवो ** धम धम भु र ुतः ॥ 17 ॥
________________________________
* प रक ते / प रक ते ** आचार थमो - इस कार भी पाठ िकया जाता है

sarvāgamānā māchāraf
prathamam parikalpate* |
āchāra prabhavo** dharmo
dharmasya prabhurachyutaha || 17 ||
________________________________
*there is another usage in practice as : parikalpite or parikalpyate and ** āchāra prathamo

ऋषयः िपतरो दे वा महाभूतािन धातवः ।


ज माज मं चेदं जग ारायणो वम् ॥ 18 ॥
ṛshayaf pitaro devā
mahābhūtāni dhātavaha |
jangamā jangamam chedam
jagannārāyaṇodbhavam || 18 ||

68 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
योगो ानं तथा साङ् ं िव ाः िश ािदकम च ।
वे दाः शा ािण िव ानमेत व जनादनात् ॥ 19 ॥
yogogñānam tathā sānkhyam
vidyāś śilpādikarma cha |
vedāś śāstrāṇi vigñānam
etat sarvam janārdanāt || 19 ||

एको िव ुमहद् भूतं पृ थ ूता ने कशः ।


ी ं ोका ा भूता ा भुङ् े िव भु ग यः ॥ 20 ॥

eko vishṇur-mahad-bhūtam
pṛthagbhūtā nyanekaśaha |
trīllokān vyāpya bhūtātmā
bhunkte viśvabhugavyayaha || 20 ||

इमं वं भगवतो िव ो ासे न कीिततम् ।


पठे इ े ु षः े यः ा ुं सुखािन च ॥ 21 ॥

imam stavam bhagavato


vishṇor-vyāsena kīrtitam |
paṭhedya ichchhet-purushaś
śreyaf prāptum sukhāni cha || 21 ||

69 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
िव े रमजं दे वं जगतः भुम यम्।
भज ये पु रा ं न ते या पराभवम् ॥ 22 ॥

viśveśvara majam devam


jagataf prabhumavyayam|
bhajanti ye pushkarāksham
na te yānti parābhavam || 22 ||

न ते या पराभवम् ॐ नम इित ।
na te yānti parābhavam om nama iti |
_______________________________________

अजुन उवाच arjuna uvācha


प प िवशाला प नाभ सु रो म ।
भ ाना मनुर ानां ाता भव जनादन ॥ 23 ॥

padmapatra viśālāksha
padmanābha surottama |
bhaktānā manuraktānām
trātā bhava janārdana || 23 ||

ीभगवानुवाच śrībhagavān uvācha


यो मां नामसह े ण ोतुिम ित पा व ।
सोऽहमे केन ोकेन ुत एव न संशयः ॥ 24 ॥

70 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
yo mām nāma sahasreṇa
stotumichchati pāṇḍava |
soऽhamekena ślokena
stuta eva na samśayaha || 24 ||

ु त एव न संशय ॐ नम इित ।
stuta eva na samśaya om nama iti |

ास उवाच vyāsa uvācha

वासना ासु देव वािसतं भुवन यम् *।


सवभू तिनवासोऽिस वासुदेव नमोऽ ु ते ॥ 25 ॥

________________________________

* वािसतं ते जग यं - इस कार भी पाठ िकया जाता है

vāsanād vāsudevasya
vāsitam bhuvanatrayam* |
sarvabhūta nivāsoऽsi
vāsudeva namoऽstu te || 25 ||
________________________________

* here is another usage in practice as vāsitam te jagtrayam

ीवासुदेव नमो ु त ॐ नम इित ।


śrīvāsudeva namostuta om nama iti |

71 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
पाव ुवाच pārvatyuvācha

केनोपाये न लघुना िव ोनामसह कम् ।


प ते प तै िन ं ोतुिम ा हं भो ॥ 26 ॥

kenopāyena laghunā
vishṇor-nāma sahasrakam |
paṭhyate paṇḍitair-nityam
śrotumichchhāmyaham prabho || 26 ||

ई र उवाच īśvara uvācha


(हम िन िल खत ोक का तीन बार जाप करते ह)
ीराम राम रामे ित रमे रामे मनोरमे ।
सह नाम त ु ं रामनाम वरानने ॥ 27 ॥

(we chant the following verse three times)


śrīrāma rāma rāmeti
rame rāme manorame |
sahasranāma tattulyam
rāmanāma varānane || 27 ||
___________________

ीराम नाम वरानन ॐ नम इित ।


śrīrāma nāma varānana om nama iti |

72 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
ोवाच bramhovācha

नमोऽ न ाय सह मूतये सह पादाि िशरो बाहवे ।


सह ना े पु षाय शा ते सह कोिट युगधा रणे नमः ॥ 28 ॥

ी सह कोिट यु गधा रणे नम ॐ नम इित ।


______________________________

* सह कोटी - इस कार भी पाठ िकया जाता है

namoऽstvanantāya sahasramūrtaye
sahasrapādākshi śirorubāhave |
sahasranāmne purushāya śāśvate
sahasrakoṭi* yugadhāriṇe namaha || 28 ||

śrī sahasrakoṭi* yugadhāriṇe nama om nama iti |


________________________________
* there is another usage in practice as : sahasrakoṭī

स य उवाच sañjaya uvācha

य योगे रः कृ ो य पाथ धनु धरः ।


त ीिवजयो भू ित ुवा नीितमितमम ॥ 29 ॥

yatra yogeśvarah kṛshṇo


yatra pārtho dhanurdharaha |
tatra śrīr-vijayo bhūtir-
dhruvā nītir-matir-mama || 29 ||

73 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
ी भगवान् उवाच śrī bhagavān uvācha

अन ाि य ो मां ये जनाः पयुपासते ।


तेषां िन ािभयु ानां योग ेमं वहा हम्। ॥ 30 ॥

ananyāś chintayanto mām


ye janāf paryupāsate |
teshām nityābhiyuktānām
yogakshemam vahāmyaham || 30 ||

प र ाणाय साधूनां िवनाशाय च दु ृ ताम्। ।


धमसं थापनाथाय स वािम युगे युगे ॥ 31 ॥

paritrāṇāya sādhūnām
vināśāya cha dushkṛtām| |
dharma samsthāpanārthāya
sambhavāmi yuge yuge || 31 ||

74 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
(हम िन िल खत ोक का दो बार जाप करते ह)

आता िवष ाः िशिथला भीताः घोरे षु च ािधषु वतमानाः ।


स ी नारायणश मा ं िवमु दु ःखाः सु खनो भव ु * ॥ 32 ॥
________________________________
* भव - इस कार भी पाठ िकया जाता है

(we chant the following verse two times)

ārtā vishaṇṇāś śithilāścha bhītāh


ghoreshu cha vyādhishu vartamānāha |
sankīrtya nārāyaṇa śabdamātram
vimukta duhkhās sukhino bhavantu * || 32 ||
________________________________
* here is another usage in practice as bhavanti

काये न वाचा मनसे यै वा बु ा ना वा कृते ः भावात् ।


करोिम य कलं पर ै नारायणाये ित समपयािम ॥ 33 ॥

kāyena vāchā manasendri yairvā


buddhyātmanā vā prakṛtes svabhāvāt |
karomi yadyat-sakalam parasmai
nārāyaṇāyeti samarpayāmi || 33 ||

75 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )
यद र पद ं मा ाहीनं तु य वेत्
त सव तां दे व नारायण नमोऽ ु ते ।

िवसग िब दु मा ािण पदपादा रािण च


ू नािन चाित र ािन म पु षो म ॥

yadakshara padabhrashṭam
mātrāhīnantu yadbhavet
tathsarvam kshamyatām deva
nārāyaṇa namostu te |

visarga bindu mātrāṇi


padapādāksharāṇi cha
nyūnāni chātiriktāni
kshamasva purushottama ||

सवम् ीकृ ापणम ु


sarvam śhri kṛshnārpaṇamastu

___________________________________

76 | P a g e V I S V A S I N S T I T U T E O F S R I V I S H N U S A H A S R A A M A M , C H E N N A I ( I N )

You might also like