You are on page 1of 83

The Ārya

Saïghàñasåtra
Dharmaparyāya
(ःविःतः॥) नमः सवर्बद्ध
ु बोिधसत्त्वेभ्यः॥

<1> एवं मया ौुतमेकिःमन ् समये भगवान ् राजगृहे िवहरित ःम। गृद्ीकूटे पवर्ते महता
िभक्षुसघ
ं ेन साधर्ं ।

<2> द्वािवंशितिभिभर्क्षस
ु हॐैः तद्यथा आयुंमता चाज्ञातकौिण्डन्येन। आयुंमता च
महामौद्गल्यायेन। आयुंमता च शारद्वतीपुऽेण। आयुंमता च महाकाँयपेन। आयुंमता च
राहले
ु न। आयुंमता च बक्कुलेन। आयुंमता च भिवासेन। आयुंमता च भििौया।
आयुंमता च नन्दिौया। आयुंमता च जाङ्गुलेन। आयुंमता च सुभिू तना। आयुंमता च
रे वतेन। आयुंमता च नन्दसेनेन। आयुंमता चानन्दे न। एवंूमुखैद्वार्िवंशितिभिभर्क्षस
ु हॐैः।

<3> द्वाषिष्टिभश्च बोिधसत्त्वसहॐैः तद्यथा मैऽेयेण च बोिधसत्त्वेन महासत्त्वेन। सवर्शूरेण च


बोिधसत्त्वेन महासत्त्वेन। कुमारिौया च बोिधसत्त्वेन महासत्त्वेन। कुमारवािसना च
बोिधसत्त्वेन महासत्त्वेन। कुमारभिे ण च बोिधसत्त्वेन महासत्त्वेन। अनूनेन च (नाम)
बोिधसत्त्वेन महासत्त्वेन। मंजिु ौया च कुमारभूतेन बोिधसत्त्वेन महासत्त्वेन। समन्तभिे न च
बोिधसत्त्वेन महासत्त्वेन। सुदशर्नेन च बोिधसत्त्वेन महासत्त्वेन। भैषज्यराजेन च बोिधसत्त्वेन
महासत्त्वेन। (वळसेनेन च बोिधसत्त्वेन महासत्त्वेन।) एवंूमुखैद्वार्षिष्टिभबोर्िधसत्त्वसहॐैः

<4> द्वाषिष्टिभश्च दे वपुऽसहॐैः तद्यथा अजुन


र् ेन च दे वपुऽेण। भिे ण च दे वपुऽेण। सुभिे ण च
दे वपुऽेण। धमर्रुिचना च दे वपुऽेण। चन्दनगभेर्ण च दे वपुऽेण। चन्दवािसना च दे वपुऽेण।
चन्दनेन च दे वपुऽेण। चन्दनसेनेन च दे वपुऽेण। एवंूमुखैद्वार्षिष्टिभदेर् वपुऽसहॐैः॥

<5> अष्टािभश्च दे वकन्यासहॐैः तद्यथा मृदंिगन्या च दे वकन्याया। ूासादवत्या च


दे वकन्याया। महात्मसंूयुक्तया च दे वकन्याया। वषर्िौयाया च दे वकन्याया। (पद्मिौयाय च
दे वकन्याया।) ूजापितवािसन्या च दे वकन्याया। बिलन्या च दे वकन्याया। सुबाहयु
ु क्तया च
दे वकन्याया। एवंूमुखैरष्टािभदेर् वकन्यासहॐैः

<6> अष्टािभश्च नागराजसहॐैः तद्यथा अपलालेन च नागराज्ञा। एलपऽेण च नागराज्ञा।


ितिमिङ्गलेन च नागराज्ञा। कुंभसारे ण च नागराज्ञा। कुंभशीषेर्ण च नागराज्ञा। सुनन्दे न च
नागराज्ञा। सुशाखेन च नागराज्ञा। गवशीषेर्ण च नागाराज्ञा। एवंूमुखैरष्टािभनार्गराजसहॐैस ्

<7> ते सवेर् येन राजगृहं महानगरं येन गृद्ीकूटः पवर्तो येन च


भगवांच्छाक्यमुिनःतथागतोऽहर् न ् सम्यक्संबुद्धःतेनोपसंबामदपसं
ु बम्य भगवतः पादौ
िशरसािभवन्द्य भगवन्तं िऽंूदिक्षणीकृ त्य भगवतः पुरतःतिःथरे ।

Ārya Saïghàña Såtra (Sanskrit) 1


<8> एतदवोचन ् दे शयतु भगवां धमर्ं दे शयतु सुगतः धमर्ं यं ौुत्वाःमे िक्षूमनुत्तरा
सम्यक्संबोिधमिभसंबुद्ध्येम येन च सवर्सत्त्वानां कमार्वरणक्षयो भवेयात ्) भगवांश्च
तूंणीभावेनािधवासयित ःम।

<9> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्वः उत्थायासनादे कांसमुत्तरासङ्गं कृ त्वा दिक्षणं


जानुमण्डलं पृिथव्यां ूितःथाप्य येन भगवांःतेनांजिलं ूणमय्य भगवन्तमेतदवोचत ्

<10> बअव्यो भगवन ् दे वकोट्योप्सरकन्याकोट्यो बोिधसत्त्वकोट्यः बअव्यो


भगवंच्लावककोट्यः सिन्नपितताः सिन्नषण्णा धमर्ौवणाय। तत्साधु भगवन ् तेषां
यथासिन्नपिततानां (सिन्नषण्णानां) तथागतोऽहर् न ् सम्यक्संबुद्धःतथारूपं धमर्नयूवेशं
दे शयतु। यथैषां ःयाद्दीघर्राऽमथार्य िहताय सुखाय दे वानां च मनुंयानां च यथारूपेण
धमर्नयूवेशेन दे िशतेन वृद्धानां सत्त्वानां सह ौवणेनैव सवर्कमार्वरणािन चैषां पिरक्षयं
गच्छे युः दहराश्च सत्त्वाः कुशलेषु धमेर्ंविभयुज्यमाना िवशेषामिधगच्छे युनर् हीयेरन्न
पिरहीयेरन ् कुशलैधम
र् ःैर् ॥

<11> एवमुक्ते भगवान ् सवर्शूरं बोिधसत्त्वं महासत्त्वमेतदवोचत ् - साधु साधु सवेर्शूर साधु
खलु पुनःत्वं सवर्शूर यःत्वं तथागतमहर् न्तं सम्यक्संबुद्धमेतमथर्ं पिरूष्टव्यं मन्यसे। तेन िह
त्वं सवर्शूर शृणु साधु च सुष्ठु च मनिसकुरु................. ते।

<12> एवं भगविन्नित सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवतः ूव्यौौषाद्।

<13> भगवन ् अःयैतदवोचत ् अिःत सवर्शूर <(सद्धमर्पयार्यो। येन धमर्पयार्येण सवर्सत्वानां


पंचानन्तयार्िण कमार्वरणिन क्षयं ...................। तथान्ये च कमार्वरणािन क्षयं गच्छन्ते।
िक्षूं चानुत्तरां सम्यक्संबोिधम ् अिभसंबुद्धयंतेःकतरो भगवं सद्धमर्पयार्यः

<14> भगवानाहः) संघाटो नाम धमर्पयार्य। य एतिहर् जम्बुद्वीपे ूचिरंयित। यः किश्चत ्


सवर्शूरेमं संघाटं धमर्पयार्यं ौोंयित। तःय पञ्चानन्तयार्िण कमार्िण पिरक्षयं याःयिन्त।
अवैवितर्काश्च भिवंयन्त्यनुत्तरायां सम्यक्संबोधौ।

<15> तित्कं मन्यसे सवर्शूर य इमं संघाटसूऽं धमर्पयार्यं ौोंयित। यथैकःय तथागतःय
<सत्कारं कृ त्वा> पुण्यःकन्धःतथा तावन्तं पुण्यःकन्धः स सत्त्व ूसिवंयतीित। नैवं
सवर्शूर िष्टव्यं।

<16> सवर्शूरो बोिधसत्त्व आह। यथा कथं पुनभर्गवन ् िष्टव्यं।

Ārya Saïghàña Såtra (Sanskrit) 2


भगवानाह। यथा गंगानदीबालुकासमानां तथागतानां अहर् तां सम्यक्संबुद्धानां (सत्कारं कृ त्वा)
पुण्यःकन्धःतावन्तं सवर्शूर ते सत्वाः पुण्यःकन्धं ूसिवंयिन्त। ये सवर्शूर इमं संघाटं
धमर्पयार्यं ौोंयिन्त ते सवेर् अवैवितर्का भिवंयिन्त (अनुत्तरःयां सम्यक्संबोधेः)। सवेर् च
तथागतं िआयिन्त। सवेर् च तथागतदशार्िवनो भिवंयिन्त। सवेर् चानुत्तरां
सम्यक्संबोिधमिभसंभोत्ःयन्ते। अधृंयाश्च भिवंयिन्त मारे न पापीमता। ते च सवेर् तदे व
कुशलधमर्मनुूाप्ःयिन्त। ये सवर्शूर इमं संघाटसूऽं ौोंयिन्त। ते सवेर् उत्पादिनरोधं
ज्ञाःयिन्त।

<17> अथ ते सवेर् (यथासिन्नपितता बोिधसत्त्वा महाौावका)


दे वनागमनुंयाप्सरकन्याकोट्यःतेन कालेन तेन समयेनोत्थायासनेभ्यः एकांसान्युत्तरासंगािन
कृ त्वा दिक्षणािन जानुमण्डलािन पृिथव्यां ूितष्ठाप्य येन भगवांःतेनांजलयः ूणमय्य (ते
सवेर्) भगवन्तं पिरपृच्छिन्त ःम। िकयन्तं भगवन्नेकःय तथागतःय (सत्कारं कृ त्वा)
पुण्यःकन्धः

<18> भगवान ् आह। शृणु कुलपुऽा; एकःय बुद्धःय पुण्यःकन्धःय ूमाणं तद्यथा महासमुिे
उदकिबन्दवः यावन्तो जंबुद्वीपे परमाणवः यथा गंगानदीबािलकासमाः सत्त्वाःते सवेर्
दशभूिमूितिष्ठता बोिधसत्त्वा भवेयुः यच्च तेषां बोिधसत्त्वानां पुण्यःकन्धमतो बहतरं

पुण्यःकन्धमेकःय बुद्धःय (पुण्यःकन्धम ्)। अतश्च ते सवर्शूर सत्त्वा बहतरं
ु पुण्यःकन्धं
ूसिवंयिन्त य इमं संघाटं धमर्पयार्यं ौोंयिन्त। यावन्न शक्यं गणनायोगेन तःय
पुण्यःकन्धःय पयर्न्तमिधगन्तुं। यःय सवर्शूर तिःमन ् काले तिःमन ् समये एतद् वचनं
ौुत्वा महानुत्साहो भिवंयित स एवमूमेयं पुण्यःकन्धं ूसिवंयित।

<19> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - कतमे ते भगवन ्


सत्त्वा ये धमर्पिरतृिषता भिवंयिन्त। एवमुक्ते भगवान ् सवर्शूरं बोिधसत्त्वं
महासत्त्वमेतदवोचत ् - द्वािवमौ सवर्शूर सत्त्वौ धमर्पिरतृिषतौ। कतमौ द्वौ। यदतै
ु कः सवर्शूर
सवर्सत्त्वसमिचत्तः िद्वतीयः सवर्शूर यो धमर्ं ौुत्वा सवर्सत्त्वानां समं ूकाशयित (इमौ द्वौ
धमर्पिरतृिषतौ)।

<20> सवर्शूरो बोिधसत्त्व आह - कतमं भगवन ् धमर्ं ौुत्वा सवर्सत्त्वानां समूकाशना;


भगवान ् आह - एकः सवर्शूर धमर्ं ौुत्वा बोधाय पिरणामयंित। यदा च बोधाय पिरणामयित
तदा सवर्सत्त्वा धमर्पिरतृिषता भिवंयिन्त। िद्वतीयःसवर्शूर यो महायानमवगाहयित स िनत्यं
धमर्पिरतृिषतो भवत।्

Ārya Saïghàña Såtra (Sanskrit) 3


<21> अथ ते दे वनागमनुंयाप्सरसकोट्य उत्थायासनाद् भगवतः पुरतः ूांजलयो भूत्वा
भगवन्तमेतदवोचन ् वयं भगवन ् धमर्पिरतृिषताः पिरपूरयतु भगवान ् अःमाकं सवर्सत्त्वानां
चाशा।

<22> अथ खलु भगवांःतःयां वेलायां िःमतं ूादंचकारः


ु अथ खलु सवर्शूरो बोिधसत्त्वो
महासत्त्व उत्थायासनाद्येन भगवांःतेनांजिलं ूणमय्य भगवन्तमेतदवोचत ् - को भगवन ्
हे तुः कः ूत्ययः िःमतःय ूादंकरणाय।

<23> अथ खलु भगवान ् सवर्शूरं बोिधसत्त्वं महासत्त्वं आमन्ऽयामास। ये सवर्शूर सत्त्वा


इहागत्वा ते सवेर् अनुत्तरां सम्यक्संबोिधमिभसंबुद्ध्यन्ते। सवेर् ते तथागतगोचरपिरिनंपत्तये
पिरिनंपद्यन्ते।

<24> सवर्शूरो बोिधसत्त्व आह - को भगवन ् हे तुः कः ूत्ययः यदे ते सत्त्वा इहगत्वानुत्तरां


सम्यक्संबोिधमिभसंबुद्ध्यन्ते भगवानाह - साधु साधु सवर्शूर यःत्वं तथागतमेतमथर्ं
पिरूष्टव्यं मन्यसे। तेन िह सवर्शूर शृण।ु इह सवर्शुर पिरणामनिवशेषो िष्टव्यः।

<25> भूतपूवर्ं सवर्शूरातीतेऽध्वन्यसंख्येयैः कल्पैयद


र् ािप तेन कालेन तेन समयेन रत्नौीनार्म
तथागतोऽहर् न ् सम्यक्संबुद्धो लोको उदपािद िवद्याचरणसंपन्नः सुगतो लोकिवदनुत्तरः
पुरुषदम्यसारिथः शाःता दे वानां च मनुंयाणां च बुद्धो भगवान।्

<26> तेन खलु पुनः सवर्शूर कालेनाहं माणावको भूवन ् ये सत्त्वाः सांूतं मया बुद्धज्ञाने
ूितष्ठिपताःते सवेर् तेन कालेन तेन समयेन मृगा अभूवन ् तेन च कालेन तेन समयेनाहमेवं
ूिणधानमकाषीर्द् ये केिचन ् मृगाः सांूतं दःखे
ु न पिरपीिडताः एते सवेर् मम बुद्धक्षेऽ
उपपद्येरन ् सवार्ंश्च तानहं बुद्धज्ञाने ूितष्ठापयेयं ते च मृगाःतद्वचनं ौुत्वा एवं वाचमभाषन्त
- एवं भवतु; तेन सवर्शूर कुशलमूलेनैते सत्त्वा इहगत्वानुत्तरां
सम्यक्संबोिधमिभसंभोत्ःयन्ते॥

<27> अथ खलु सवर्शुरो बोिधसत्त्वो महासत्त्वो भगवतोऽिन्तकात्तदत्साहं


ु ौुत्वा
भगवन्तमेतदवोचत ् - िकयन्तं भगवंःतेषां सत्त्वानां आयुंूमाणं भिवंयित। भगवान ् आह।
चतुरशीितः कल्पसहॐािण तेषां सत्त्वानामायुंूमाणं भिवंयित।

<28> सवर्शूरो बोिधसत्त्व आह - िकयन्तं भगवन ् कल्पःय ूमाणं।

Ārya Saïghàña Såtra (Sanskrit) 4


भगवान ् आह - शृणु कुलपुऽ। तद्यथािप नाम सवर्शूर किश्चदे व पुरुषो नगरं
कारयेद्द्वादशयोजनायामिवःतारं ऊध्वेर्न ऽीिण योजनािन ूमाणं। तच्च नगरं ितलफलकैः
पिरपूणर्ं कुयार्त ् (स च पुरुष िशरजीवी ःयात ्) अथ स पुरुषो
वषर्शतःयात्ययात्ततिःतलफलकैः पिरपूणार्न्नगराद् एकं ितलफलकं बिहिनर्िक्षपेदनेन पयार्येण
स पुरुषः सवार्िण तािन ितलफलकािन क्षयं कुयार्त ् पयर्वदानं कुयार्त ् तच्च
नगरममूलमूितष्ठानां भवेन्न चाद्यािप च कल्पं क्षीयेत॥

<29> पुनरपरं सवर्शूर (अपरां ते उपमा किरंयाम्यःयैवाथर्ःय ूिसद्धये।) तद्यथािप नाम


पवर्तो भवेत ् पंचिवंशद् योजनािन ूमाणेन द्वादश योजनान्यूध्वेर्न। अथ किश्चदे व पुरुषःतःय
पवर्तःय पाश्वेर् गृहं कारयेत ् स दीघर्ःयाध्वनो वषर्शतःयात्ययेन कािशकेन वस्तर्ेणक
ै वारा
पिरमाजर्येदेवं कृ त्वा तःय पवर्तःय क्षयो भवेन्न च कल्पं क्षीयेत। एतत्सवर्शूर कल्पःय
ूमाणं।

<30> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्व उत्थायासनाद् (एकांसमुत्तरासंगं कृ त्वा दिक्षणं


जानुमण्डलं पृिथव्यां ूितष्ठाप्य येन भगवांःतेनांजिलं ूणाम्य) भगवन्तमेतदवोचत ् -
एकपिरणामनया भगवन्नेवं बहु पुण्यःकन्धं ूसवित। यदताशीितः
ु कल्पान ् सुखमायुंूमाणं
भिवंयित। कः पुनवार्दो यःतथागतशासने बहतरमिधकारं
ु किरंयित। तःय
िकयन्तमायुंूमाणं भिवंयित।

<31> भगवान ् आह - शृणु कुलपुऽ य इमं संघाटं सूऽं ौोंयित। तःय चतुरशीितः
कल्पसहॐाण्यायुंूमाणं भिवंयित। कः पुनवार्दो यः संघाटं सूऽं िलखापियंयित
वाचियंयित। स सवर्शूरः सत्त्वो बहतरं
ु पुण्यःकन्धं ूसिवंयित। यः सवर्शूर ूसन्निचत्तः
संघाटं सूऽमध्याशयेन नमःकिरंयित स पंचनवित कल्पां जातौ जाितःमरो भिवंयित।
षिष्ट कल्पसहॐािण राजा चबवतीर् भिवंयित। दृष्टेव धमेर् सवर्शूर सवेर्षां िूयो भिवंयित
मनापः न स सवर्शूर शस्तर्ेण कालं किरंयित। िूयो भिवंयित मनापः न स सवर्शूर शस्तर्ेण
कालं किरंयित। न िवषेण (नोदकेन नाग्नौ) कालं किरंयित। काखोदर्ं चाःय न
बिमंयित। मरणकालसमये चिरमिनरोधे वतर्माने नवित बुद्धाकोट्यः संमख
ु ं िआयित। ते च
सवर्शूर बुद्धा भगवन्त आश्वासयिन्त। मा भैः सत्पुरुष त्वया संघाटं सूऽं महाधमर्पयार्यं
सुभािषतं ौुतं ौुत्वा इयान ् पुण्यःकन्धः ूसूतः तेषां पंचनवित बुद्धकोट्यः पृथक् पृथग ्
लोकधातुषु बुद्धा भगवन्तो व्याकिरंयिन्त। कः पुनवार्दः सवर्शूर य इमं संघाटसूऽं
महाधमर्पयार्यं सकलसमाप्तं िवःतरे ण ौोंयित। (लेखियंयित वाचियंयित भावियंयित॥)

Ārya Saïghàña Såtra (Sanskrit) 5


<32> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - अहं भगवन ् संघाटसूऽं
महाधमर्पयार्यं ौोंयािम। िकयन्तं (अहं ) भगवन ् पुण्यःकन्धं ूसिवंयािम।

भगवानाह - यावन्तो गंगानदीबािलकासमानां बुद्धानां भगवतां (सत्कारं कृ त्वा)


पुण्यःकन्धःतावन्तं सवर्शूर स सत्त्वः पुण्यःकन्धं ूसिवंयित।

<33> सवर्शूरो बोिधसत्त्व आह - यदहं भगवन ् संघाटसूऽं धमर्पयार्यं शृणोिम नाहं


भगवंःतृिप्तं संजानािम।

भगवान ् आह - साधु साधु सवर्शूर यःत्वं धमार्णां तृिप्तं न संजानािन। अहमिप सवर्शरू
धमार्णां तृिप्तं न संजानािम। कः पुनवार्दः सवर्शूर यद् बालपृथग्जनाःतृिप्तं ज्ञाःयिन्त।

<34> यः किश्चत ् सवर्शूर कुलपुऽो वा कुलदिहता


ु वा महायाने ूसादं जनियंयिन्त। स
कल्पसहॐं िविनपातं न गिमंयित। पंच कल्पसहॐािण ितयर्क्षन
ु ोर्पपत्ःयते। द्वादश
कल्पसहॐािण दबु
ु िर् द्धं स भिवःयित। अष्टादश कल्पसहॐािण ूत्यिन्तमे जनपदे
नोपपत्ःयते। िवंशित कल्पसहॐािण ूदानशूरो भिवंयित। पंचिवंशत ् कल्पसहॐािण
दे वलोके उपपत्ःयते। पंचिऽंशत ् कल्पसहॐािण ॄह्मचयर्ं चिरंयित। स चत्वािरं शत ्
कल्पसहॐािण िनंबान्तगृहावासो भिवंयित। पंचाशत ् कल्पसहॐािण धमर्धरो भिवंयित।
पंचषिष्टः कल्पसहॐािण मरणानुःमृितं भावियंयित। तःय सवर्शूर कुलपुऽःय वा
कुलदिहतु
ु वार् न िकंिचत ् पापकािन कमार्िण संवेत्ःयन्ते। न च तःय मारः पापीमानवतारं
लप्ःयते। न जातु मातुकुक्षावुपपत्ःयते। ये सवर्शूर इमं संघाटं धमर्पयार्यं ौोंयिन्त। ते यऽ
यऽोपपत्ःयन्ते तऽ तऽ पंचनवत्यासंख्येयःै कल्पैिवर्िनपातं न गिमंयिन्त। अशीितः
कल्पसहॐािण ौुतधरा भिवंयिन्त। कल्पशतसहॐं ूाणाितपातात ् ूितिवरता भिवंयिन्त
नवानवित कल्पसहॐािण मृषावादात ् ूितिवरता भिवंयिन्त। ऽयोदश कल्पसहॐािण
िपशुनवचनात ् ूितिवरता भिवंयिन्त। दलर्
ु भाःते सवर्शरू सत्त्वा य इमन ् धमर्पयार्यं
ौोंयिन्त।

<35> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्व उत्थायासनाद् एकांसमुत्तरासंगं कृ त्वा दिक्षणं


जानुमण्डलं पृिथव्यां ूितष्ठाप्य येन भगवांःतेनांजिलं ूणाम्य भगवन्तमेतदवोचत ् -
िकयन्तं भगवं(ःते सत्त्वा) अपुण्यःकन्धं ूसिवंयित। य इमन ् धमर्पयार्यं ूितक्षेप्ःयिन्त।

भगवानाह - बहु सवर्शूर सद्धमर्ूितक्षेपादपुण्यःकन्धं ूसिवंयित।

<36> सवर्शूर आह - िकयन्तं भगवन ् सत्त्वानां पापकं कमर्ःकन्धं भिवंयित।

Ārya Saïghàña Såtra (Sanskrit) 6


भगवानाह - अलमलं सवर्शूर मा मे पापकं कमर्ःकन्धं पिरपृच्छः अिप तु सवर्शूर शृणु
िनदेर् आयािम तेषां सद्धमर्ूितक्षेपकानां पापकं अकुशलःकन्धं। यावन्तं ते पापकमकुशलःकन्धं
ूितगृहींयिन्त। य इमन ् धमर्पयार्यं ूितिक्षपिन्त। यश्च सवर्शूर
द्वादशगंगानदीबािलकासमानान ् तथागतानामहर् तां सम्यक्संबुद्धानामिन्तके
दष्टिचत्तमु
ु त्पादयेद्यश्चेमं संघाटसूऽं ूितिक्षपेदयं ततो बहतरं
ु पापकम ् (कुशलःकन्ध
ूादभर्
ु िवंयित। अतः सवर्शूर-म ्-) अकुशलःकन्धं ूसिवंयिन्त। अतःते सवर्शूर
सद्धमर्ूितक्षेपका सत्त्वाः बहतरमक
ु ु शलःकन्धं ूसिवंयिन्त ये महायाने
आघातिचत्तमुत्पादियंयिन्त। दग्धाःते सवर्शूर सत्त्वा दग्धा एव।

<37> सवर्शूर आह - न ते भगवन ् सत्त्वा शक्यं मोचियतुं। भगवान ् आह - शृणु सवर्शूर; न


शक्या मोचियतुं

तद्यथािप नाम सवर्शूर किश्चदे व पुरुषः कःयिचत ् सत्त्वःय शीषर्ंिच्छं द्याद् अथ स पुरुषः
केनिचद् भैषज्येन ूिलंपेन मािक्षकेन वा शकर्रया वा। गुडेन वा घृतेन वा तैलेन वा तं शीषर्ं
ूलेपयेत ् तित्कं मन्यसे सवर्शूर शक्यं स सत्त्वः पुनरप्युत्थापियतुं।

<38> सवर्शूरो बोिधसत्त्व आह - न शक्यं भगवन ् न शक्यं सुगत।

भगवान ् आह - (एवमेव सवर्शूर न शक्य<<◌ं>>ते स सत्त्वो मोचियतुं बहिभरुपायै


ु योर्
महायानःयाघ ्<आत>िचत्तम ् <उ>त ्<प ्>आदियित॥)

<39>पुनरपरं सवर्शूर। तद्यथािप नाम िद्वतीयः पुरुषो भवेत ् स तीआणेन शस्तर्ेणापरःय


सत्त्वःय ूहारं दद्यात ् स न शक्नुयादे कूहारे ण जीिवताद्व्यवरोपियतुं। िकं चािप सवर्शूर
ॄणमुत्पद्येत। अथ च पुनभैर्षज्ययोगं कतर्व्यं तदा ॄणात ् पिरमुच्यते। यदा पिरमुक्तो भवित
तदा दःखं
ु ःमरित। अहिमदानीञ्जानािम न कदािचत ् पुनः पापकमकुशलं कमार्िभसंःकारं
किरंयािम।

<40> एवमेव सवर्शूर स सद्धमर्ूितक्षेपकः पुरुषो यदा नरके दःखं


ु ःमरित तदा सवर्पापं
पिरवजर्यित। यदा सवर्पापं पिरवजर्यित। तदा सवर्धमार् आमुखीकिरंयित (यदा) सवर्धमार्
आमुखीकृ त्वा (तदा) सवर्कुशलधमर्पािरपूिरङ् किरंयित। तद्यथािप नाम सवर्शूर मृतःय
पुरुषःय मातािपतरौ शोचिन्त पिरदे विन्त न च शक्नुविन्त ऽातुमेवमेव सवर्शूर
बालपृथग्जनाः सत्त्वा न शक्नुवन्त्यात्मिहतं परिहतं वा कतुर्ं िनराशा इव मातािपतर गता
इित। एवमेव सवर्शूर िनराशा भविन्त ते सत्त्वा मरणकालसमये।

Ārya Saïghàña Såtra (Sanskrit) 7


<41> द्वािवमौ सवर्शूर सत्त्वानां नैराँयौ मरणकालसमये। कतमौ द्वौ। यदतै
ु कः सत्त्वः पापं
कमर् करोित कारापयित वा। िद्वतीयः सवर्शूर सद्धमर्ं ूितिक्षपित। इमौ द्वौ सत्त्वानां नैराँयौ
मरणकालसमये।

<42> सवर्शूरो बोिधसत्त्व आह - का भदन्त भगवंःतेषां सत्त्वानां गितः कोऽिभसंपरायो


भवित।

भगवानाह - अनन्ता गितः सवर्शूर सद्धमर्ूितक्षेपकानां सत्त्वानां अनन्तोऽिभसंपरायः


कल्पमेव ते सवर्शूर रौरवे महानरके दःखं
ु वेदनां वेदियंयिन्त। कल्पं संघाते। कल्पं तपने
कल्पं ूतापने। कल्पं कालसूऽे महानरके। कल्पं महावीचौ महानरके। कल्पं रोमहषेर्
महानरके। कल्पं हहे महानरके। (कल्पं तपने महानरके) इमेंवष्टसु महानरकेषु सवर्शूर अष्टौ
कल्पाः सद्धमर्ूितक्षेपकैः सत्त्वैदर्ःु खमनुभिवतव्यम॥्

<43>अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - दःखं


ु भगवन ् दःखं

सुगत नोत्सहािम ौोतुं।

अथ खलु भगवांःतःयां वेलायािममा गाथा अभाषतः॥

(1) यःत्वं नोत्सहसे ौोतुिमदं वाक्यं महाभयम ्।


नरके यथैकान्तदःखे
ु सत्त्वा िवन्दिन्त वेदनां।।

(2) यत ् करोित शुभं कमर्ं सुखं तःय भिवंयित।


यत्करोत्यशुभं कमर् दःखमे
ु व भिवंयित।।

(3) जातःय मरणं दःखं


ु शोकं दःखोऽथ
ु बन्धनं।
िनत्यं दःखं
ु िह बालःय सुखहे तो न वेित्त यः।।

(4) पिण्डतानां सुखं यो वै ःमरते बुद्धमुत्तमम ्।


ूसन्नाश्च महायाने न ते याःयिन्त दगर्
ु ितम ्।।

(5) एवमेव सवर्शूर पूवक


र् मर् ूचोिदतं।
अल्पं िह कृ यते कमर् अनन्तं भुज्यते फलं।।

(6) बीजमल्पं यथा वाप्य ूभूतं लभते फलं।


बुद्धक्षेऽ तु सुक्षेऽे उप्ताद्बीजाद्महाफलं।।

Ārya Saïghàña Såtra (Sanskrit) 8


(7) पिण्डतानां सुखं भवित रमन्ते िजनशासने।
िववजर्यिन्त पापािन कुवर्िन्त कुशलं बहु; ।।

(8) वालमाऽं ूदाःयिन्त ये दानं मम शासने।


अशीितः कल्पसहॐािण महाभोगा महाधनाः।।

(9) यऽ यऽोपपद्यन्ते िनत्यं दानं ःमरिन्त ते।


एवं महाफला ह्येषा गंभीरा बुद्धदिक्षणाः॥

<44> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - कथं भगवन ् भगवतः


शासने धमोर् ज्ञातव्यः कथं भगवन ् संघाटं सूऽं धमर्पयार्यं ौुत्वा कुशलमूलं पिरगृहीतं
भिवंयित।

भगवान ् आह - यः सवर्शरू द्वादशगंगानदीबािलकासमांःतथागतानहर् तः सम्यक्संबुद्धान ्


सवर्सख
ु ोपधानैरुपितष्ठेत। यश्चेमं संघाटसूऽं धमर्पयार्यं शृणय
ु ादे वमेव तःय पुण्यःकन्धो
ज्ञातव्यः।

<45> सवर्शूरो बोिधसत्त्व आह - कथं भगवन ् कुशलमूलपिरपूिरः कतर्व्याः

एवमुक्ते भगवान ् सवर्शूरं बोिधसत्त्वं महासत्त्वमेतदवोचत ् - यत ् सवर्शूर कुशलमूलं तत ्


तथागतसमं ज्ञातव्यं

सवर्शूर आह - कतमच्च भगवन ् कुशलमूलं तथागतसमं ज्ञातव्यं।

भगवान ् आह - धमर्भाणकः सवर्शूर तथागतसमो ज्ञातव्यः सवर्शूर आह - कतमो भगवन ्


धमर्भाणकः भगवान ् आह - यः संघाटं सूऽं ौावयित स धमर्भाणकः

<46> सवर्शूरो बोिधसत्त्व आह - ये भगवन ् संघाटसूऽं धमर्पयार्यं ौोंयिन्त। ते ईदृशं


पुण्यःकन्धं ूसिवंयिन्त। कः पुनवार्दो ये िलिखंयिन्त (ःवयं वा िलिखंयिन्त)
वाचियंयिन्त। िकयन्तं ते भगवन ् पुण्यःकन्धं ूसिवंयिन्त।

भगवान ् आह - शृणु सवर्शूर। तद्यथा चतुषुर् िदआवेकैकःयान ् िदिश


द्वादशगंगानदीबािलकासमांःतथागतान ् अहर् तः सम्यक्संबुद्धा द्वादशगंगानदीबािलकासमान ्
कल्पान ् अवितष्ठन्तो धमर्ं दे शयेयुरःय संघाटसूऽःय धमर्पयार्यःय पुण्यःकन्धं
वणर्येयुलख
ेर् यतःतःय पुण्यःकन्धःय न शक्यं पयर्न्तमिधगन्तुं वाचया वा व्याहतु।र्ं

Ārya Saïghàña Såtra (Sanskrit) 9


अष्टाचत्वािरङ्शिद्भरिप गंगानािदबािलकासमैबद्ध
ुर् ै भग
र् विद्भनर् शक्यं िलख्यमानःय
यत्पुण्यःकन्धं तद्व्याहतुर्ं कः पुनवार्दो ये वाचियंयिन्त िचन्तियंयिन्त वा ये वा
धमर्ध्याना भिवंयिन्त।

<47> सवर्शूरो बोिधसत्त्व आह - िकयन्तं भगवन ् वाचयमानाः पुण्यःकन्धं ूसिवंयिन्त॥

अथ खलु भगवांःतःयां वेलायािममा गाथा अभाषताः॥

ु ।
(10) चतुंपदायां गाथायां वािचतायां तु यच्छभं
चतुरशीित गंगाया बािलका ःयुः समा िजनाः।।

(11) ते वािचतःयेह यत्पुण्यं कथयेयुरिविष्ठताः।


न च क्षीयेत तत्पुण्यं यावद् व्याकरणं भवेत ्।।

(12) बुद्धानां कोटयोऽशीितिःतष्ठेयःु कल्पतात्तकान ्।


महायानगुणाः सवेर् वणर्येयुदर्शो िदशः।।

(13) संघाटःय च यत्पुण्यं तत ् क्षयं नैव च ोजेत ्।


बुद्धानान ् दलर्
ु भा एवमनन्ता धमर्देशनाः।।

<48> तेन खलु पुनः कालेन तेन समयेन चतुरशीितदेर् वपुऽकोिटशतसहॐािण येन तथागतो
येन च संघाटसूऽं धमर्पयार्यिनदेर् शं तेनांञ्जलयः ूणाम्य भगवन्तमेतदवोचन ् - साधु साधु
भगवन ् येन भगवता ईदृशं धमर्िनधानं जंबुद्वीपे ःथािपतं।

(49) अन्ये चाष्टादश कोटीसहॐािण िनमन्थानां येन भगवाम्ःतेनोपसंबामनुपसंबम्य


भगवन्तमेवमाहःु जय भोः ौमणो गौतम;

भगवानाह - तथागतो िनत्यमेव जयित। भो िनमन्थतीिथर्काः

कथं युंमाकं तीिथर्कानां जयं

तेऽवोचन ् जयतु जयत्वेव ौमणो गौतम;

भगवानाह - नाहं युंमाकं जयं पँयािम। आह च -

Ārya Saïghàña Såtra (Sanskrit) 10


(14) िवपरीता िःथता यूयं भिवंयित जयः कथं।
यूयं शृणथ
ु िनमन्था वआयािम भवतां िहतं ।।

(15) बालबुद्धेः सुखं नािःत िकं जयं वो भिवंयित।


दशर्ियंयाम्यहं मागर्ं गंभीरं बुद्धचक्षुषाः॥

<50> अथ ते िनमन्था भगवतोऽिन्तके बुद्धा अूसादिचत्तमुत्पादयामासुः तेन खलु पुनः


कालेन तेन समयेन शबो दे वानािमन्िो (तःयां पषर्िदः सिन्नपिततो भूत ् सिन्नषण्णः स
तानन्यतीिथर्कािनमन्थां भगवतोऽिन्तके बुद्धानिभवीआय) वळं पराहनत ्

<51> अथ तेऽष्टादश कोट्यो िनमन्थानां भीतास्तर्ःता महाता दःखदौमर्


ु नःयेनातार् अॐुकण्ठा
पिरदे विन्त। तथागतश्च ःवकमात्मानमन्तिधर्तं दशर्यित ःम।

अथ ते िनमन्था अॐुमख
ु ा रुदिन्त तथागतं अपँयन्तश्च गाथां बभािषरे ।

(16) नािःत किश्चिदह ऽाणां न माता न िपता तथा।


अतवीिमह पँयाम शून्यागारां िनरालयां।।

(17) उदकं चैव नैवािःत न वृक्षा न च पक्षीणाः।


जनं चाऽ न पँयाम अनाथा दःखवे
ु दनां।।

(18) वेदयामो महाघोरामपँयन्तँतथागतं।


(को नु ःयाच्छरणं नाथो येन ऽायेन महाभयात॥्)

<52> तेन खलु पुनः कालेन तेन समयेन तेऽष्टादश कोट्यो िनमन्थानां उत्थायायनेभ्यो
जानुद्वयं भूमौ िनपात्य शब्दमुदीरयिन्त घोषमनुौावयिन्त।

(19) तथागतः कारुिणकः संबुिद्ध िद्बपदोत्तमः।


कुरुंव िहतमःमाकं ऽायःव कृ पणं जगत ्।।

<53> अथ भगवान ् िःमतं ूादंकृ


ु त्वा सवर्शूरं बोिधसत्त्वं महासत्त्वमामन्ऽयित। गच्छ
सवर्शूर िनमन्थानामन्यतीिथर्कानान ् धमर्न ् दे शय।

एवमुक्ते सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - ननु भगवन ् कालपवर्ताः


सुमेरोः पवर्तराजःय िशरसा ूणमिन्त। ितष्ठित तथागतेऽहं धमर्न ् दे शयािम।

Ārya Saïghàña Såtra (Sanskrit) 11


भगवान ् आह - अलं कुलपुऽ बहु तथागतानामुपायकौशल्यं गच्छ सवर्शूर व्यवलोकय दश
िदिश लोकधातून ् पँय क्व तथागतं पँयिस। कुऽ वा तथागतःयासनं ूज्ञप्तं (पँयिस)।
अहमेव सवर्शूर ःवयं िनमन्थानां अन्यतीिथर्कानां धमर्न ् दे शियंयािम।

<54> सवर्शूरो बोिधसत्त्व आह - कःय भदन्त भगवन ् ऋद्ध्यानुभावेन गच्छािम।


ःवऋद्धे वार्। अथ वा तथागतःय ऋद्ध्यानुभावेन गच्छािम।

भगवान ् आह - ःवकेन सवर्शूर ऋिद्धबलािधष्ठानेन गच्छः पुनरे व सवर्शूर तथागतःय


ऋद्ध्यानुभावेनागच्छः

अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्व उत्थायासनाद् भगवन्तं ूदिक्षिणकृ त्य


तऽैवान्तिधर्तः॥

<55> अथ खलु भगवांःतेषां अन्यतीिथर्कानां धमर्न ् दे शयित। जाितमार्षार् दःखं


ु जाितरे व
दःखं
ु जातःय सतो बहिन
ू भयान्युत्पद्यन्ते। जातःय व्यािधभयमुत्पद्यते
व्याधेजरर् ाभयमुत्पद्यते। जीणर्ःय मृत्युभयमुत्पद्यते। त आहःु कतमद् भगवाञ्जातःय भयं

<56> भगवान ् आह - जातं जातिमित नाम। जातःय पुरुषःय बहिन


ू भयािण जायन्ते
राजभयं जायते चोरभयं जायते। अिग्नभयं जायते। िवषभयं जायते। उदकभयं जायते।
वायुभयं जायते। आवतर्भयं जायते। ःवकृ तानां कमर्णां भयं जायते।

एवं भगवता जाितिनदानं बहूकारं


ु धमर्न ् दे शयतः

<57> तेन कालेन तेन समयेन तेषामन्यतीिथर्कानां िनमन्थानां (ौुत्वा) महासन्ऽासो भवदे वं
चाहःु न भूयो वयं भगवन्नुत्सहामहे जितदःखमनु
ु भिवतुं

<58> अिःमन ् खलु पुनः संघाटे धमर्पयार्ये भगवता भांयमाणे तेऽष्टादश कोट्यो िनमन्था
अन्यतीिथर्काः पिरिनंपन्ना अभूवन्ननुत्तरःयाः सम्यक्संबोधेः ःवकाये चाष्टादश
बोिधसत्त्वसहॐाः दशमहाभूिमूितिष्ठताः।

सवेर् नानािधर्िवकुिवर्तािन (ःवकायमनेकूकारं ) सन्दशर्यामासुः तद्यथा अश्वरूपं। हिःतरूपं।


िसंहरूपं व्यायरूपं गरुडरूपं सुमेरुरूपं निन्दकरूपं केिचद् वृक्षरूपं। ते सवेर् पद्मासने पयर्ंकेन
िनषीदिन्त।

Ārya Saïghàña Såtra (Sanskrit) 12


नव कोटीसहॐािण बोिधसत्त्वानां भगवतो दिक्षणे पाश्वेर् िनषीदिन्त। नव कोटीसहॐािण
(बोिधसत्त्वानां) भगवतो वामे पाश्वेर् िनषीदिन्त। तथागतःतु िनत्यसमािहतः उपायकौशल्येन
सत्त्वानां धमर्न ् दे शयन ् संदृँयते।

<59> यावत ् सप्तमे रातृिदवसेन तथागतः पािणतलं ूसारयित। जानाित च भगवान ् यः


सवर्शूरो बोिधसत्त्वो महासत्त्वःतःयाः पद्मोत्तराया लोकधातोिरहागच्छतीित।

यदा च सवर्शूरो बोिधसत्त्वो महासत्त्वो गतःतदा सप्त रािऽिन्दवसैःतां पद्मोत्तरां


लोकधातुमनुूाप्तः ःवऋिद्धबलािधष्ठानेन। यदा च भगवान ् बहंु ूसारयित। तदा सवर्शूरो
बोिधसत्त्वो महासत्त्वो भगवतः पुरत िःथतः भगवन्तं सप्तकृ त ् ूदिक्षणीकृ त्य भगवतोऽिन्तके
िचत्तं ूसादयमानो येन तथागतःतेनांजिलं ूणाम्य भगवन्तमेतदवोचत ् -

<60> गतोऽिःम भगवन ् दशसु िदक्षु सवर्लोकधातुषु दृष्टािन मे भगवन ् नवानवित


कोटीसहॐािण (लोकधातुनां। दृष्टािन च मे भगवन ् नवित कोटीसहॐािण) बुद्धक्षेऽाणामेकया
ऋद्ध्याः िद्वतीयया ऋद्ध्या बुद्धानां भगवतां कोटीशतसहॐं।

<61> यावत ् सप्तमे रातृिदवसे तां पद्मोत्तरां लोकधातुमनुूाप्तः अऽान्तरं अक्षोभ्यकोटीसहॐं


बुद्धक्षेऽाणां दृष्टं ततोऽहं तेषां बुद्धानां भगवतामृिद्धं पँयािम। द्वानवितषु
बुद्धक्षेऽकोटीनयुतशतसहॐेषु तथागता धमर्न ् दे शयिन्त। अशीितषु कोटीशतसहॐेषु बुद्धक्षेऽेषु
तऽैव िदवसे अशीित कोटीशतसहॐािण तथागतानामहर् तां सम्यक्संबुद्धानां लोक उत्पन्नािन।
सवार्ंश्च तानहं तथागतान ् विन्दत्वा पुनरे व ूबान्तः

<62> तऽैव िदवसे भगवन्नेकोनचत्वािरं शत्सु बुद्धक्षेऽकोटीसहॐाण्यितबम्य सवेर्षु च


तेंवेकूनचत्वािरं शत्सु बुद्धक्षेऽकोटीसहॐेंवेकूनचत्वािरं शत ् कोटीसहॐािण बोिधसत्त्वानां
िनंबम्य तऽैव िदवसेऽनुत्तरां सम्यक्संबोिधमिभसंबुद्धाः विन्दताश्च मे भगवन ् ते तथागता
अहर् न्तः सम्यक्संबुद्धाःतृगप्त
ु ं ूदिक्षणीकृ त्य ऋद्ध्या चान्तिधर्तः

<63> षिष्टकोिटषु भगवन ् बुद्धक्षेऽेषु बुद्धान ् भगवतः पँयािम। विन्दतािन च मे भगवन ्


तािन बुद्धक्षेऽािण ते च बुद्धा भगवन्तःततश्चाहं ूबान्तं।

<64> अन्येषु च भगवन ् कोटीशतेषु बुद्धक्षेऽेषु तथागताः पिरिनवार्यमाणान ् पँयािम।


विन्दताश्च मे ते तथागताःततश्चाहं ूबान्तः।

Ārya Saïghàña Såtra (Sanskrit) 13


<65> दृष्टं च मे भगवन्नपरे षु पंचनवितकोिटषु बुद्धक्षेऽेषु सद्धमर्मन्तधार्यन्तं। िचत्तायासो मे
भगवंःतऽ जातः अॐूिण च ूमुच
ं ािम। अन्यांश्च रोदमानान ् बहन
ू ् दे वनागयक्षराक्षसान ्
कामरूिपनश्च महता शोकशल्यसमिपर्तान ् पँयािम। एवमपरं बुद्धक्षेऽं िनरवशेषं दग्धं ससमुिं
ससुमेरुं सपृिथवीूदे शं तमिप भगवन ् विन्दत्वा िनराशीभूतः

<66> ूबान्तोऽिःम यावदहं भगवन ् तां पद्मोत्तरां लोकधातुमनुूाप्तः तःयां च भगवन ्


पद्मोत्तरायां लोकधातौ पंच कोटीशतसहॐाण्यासनानां ूज्ञप्तान ् पँयािम। दिक्षणःयान ् िदिश
कोटीशतसहॐाण्यासनानां ूज्ञप्तान ् पँयािम। वामेन पाश्वेर्न कोटीशतसहॐमासनानां ूज्ञप्तान ्
पँयािम। पूवः
र् यान ् िदिश कोटीशतसहॐमासनानां ूज्ञप्तान ् पँयािम। पिश्चमायान ् िदिश
कोटीशतसहॐमासनानां ूज्ञप्तान ् पँयािम। ऊध्वार्यां िदिश कोटीशतसहॐमासनानां ूज्ञप्तान ्
पँयािम।

<67> सवार्िण च भगवन ् तान्यासनािन सप्तरत्नमयािन। सवेर्षु च तेंवासनेषु तथागता


अहर् न्तः सम्यक्संबुद्धा िनषण्णा धमर्न ् दे शयिन्त।

तऽाहं भगवन्नाश्चयर्ूाप्तःतांःतथागतान ् अिभवन्द्य पिरपृच्छािम। िकन्नामेयं भगवन ्


लोकधातुः।

ते तथागता आहःु पद्मोत्तरा नामेयं कुलपुऽ लोकधातुः

<68> ततोऽहं भगवंःतान ् ूदिक्षणीकृ त्य पुनरिप तांःतथागतान ् पिरपृच्छािम - िकन्नाम


इह बुद्धक्षेऽे तथागतः

ते तथागता आहःु पद्मगभोर् नाम कुलपुऽ तथागतोऽहर् न ् सम्यक्संबुद्धो य इह बुद्धक्षेऽे


बुद्धकृ त्यं करोित।

ततःतान ् अहमेतदवोचत ् - बहिन


ू तथागतकोटीिनयुतशतसहॐािण दृँयन्ते। तन्न जानािम
कतम स पद्मगभोर् नाम तथागतोऽहर् न ् सम्यक्संबुद्ध इित।

ते तथागता आहःु वयन ् ते कुलपुऽ तं पद्मगभर्ं तथागतं दशर्ियंयाम। यः स पद्मगभोर् नाम


तथागतोऽहर् न ् सम्यक्संबुद्धः

Ārya Saïghàña Såtra (Sanskrit) 14


<69> अथ तत्क्षणादे व ते सवेर् तथागतकाया अन्तिधर्ताः सवेर् च बोिधसत्त्वरूपािण
सन्दृँयन्ते। एकमेव तथागतं पँयािम। यथाहं तःय तथागतःय पादौ िशरसािभवन्द्य पुरतः
िःथतः आसनं च ूादभू
ु तर् ं। स च मां तथागत एवमाह। िनषीद कुलपुऽाऽ आसने।

<70> अथाहं तिःमन्नासने िनषण्णः तदा च भगवन्ननेकान्यासनािन ूादभू


ु तर् ािन। न च
किश्चत ् तेंवासनेषु िनषण्णं पँयािम। (तदहं तथागतं पिरपृच्छािम। न भगव एंवासनेषु
एकं अिप सत्त्वं िनषण्णं पँयािम।)

स भगवान ् मामेवमाह। नाकृ तकुशलमूलाः कुलपुऽ सत्त्वा एंवासनेषु शक्नुविन्त िनषत्तुम ्

तमहं तं तथागतिमदमवोचत ् - कीदृशं भगवन ् सत्त्वाः कुशलमूलं कृ त्वा। एंवासनेषु


िनषीदिन्त।

स मं भगवन्नेवमाह। शृणु कुलपुऽ ये सत्त्वाः संघाटं सूऽं धमर्पयार्यं ौोंयिन्त। ते तेन


कुशलमूलेन एंवासनेषु िनषत्ःयन्ते। कः पुनवार्दो ये िलिखंयिन्त वाचियंयिन्त। त्वया
सवर्शूर संघाटं धमर्पयार्यं ौुतं यःत्वमऽासने िनषीिदत। अन्यऽ कःतवेह
बुद्धक्षेऽेऽभ्यंन्तरूवेशं दद्यात ्

<71> एवमुक्ते तेन भगवता अहं तं भगवन्तमेतदवोचत ् - िकयन्तं भगवन ् स सत्त्वः


पुण्यःकन्धं ूसिवंयित य इमं संघाटं धमर्पयार्यं ौोंयित।

अथ स भगवां पद्मगभर्ःतथागतोऽहर् न ् सम्यक्संबुद्धःतःयां वेलायां िःमतं ूदंकाषीर्


ु त्

तदहं भगवन ् िःमतकारणं तं भगवन्तं पिरपृष्टवान ् को भगवन ् हे तुः िकं कारणं यत ्


तथागतः िःमतं ूादंकरोित।

<72> स भगवानाह। शृणु कुलपुऽ सवर्शूरः (बोिधसत्त्वो महासत्त्वो महाःथामूाप्तः) तद्यथािप


नाम कुलपुऽ किश्चदे व राजा भवेच्चबवत्तीर् चतुद्वीर्पेश्वरः स चतुषुर् द्वीपक्षेऽेषु ितले वापयेत ्
तित्कं मन्यसे सवर्शूर बहिन
ू तःय बीजान्युत्पद्येरन ् सवर्शूर आह। बहिन
ू भगवन ् बहिन

सुगत।

<73> स भगवानाह। ततः सवर्शूर किश्चत ् सत्त्वो भवेद् यःतािन ितलफलकान्येकरािशं


कुयार्दन्यतराः पुरुषःततिःतलफलराशेचैर्कं ितलफलकं गृह्य िद्वतीये पाश्वेर् ःथापयेत ् तित्कं
मन्यसे सवर्शूर शक्नुयात ् स सत्त्वःतािन ितलफलकािन गणियतुं वोपमां कतुम
र् ्

Ārya Saïghàña Såtra (Sanskrit) 15


सवर्शूरो बोिधसत्त्व आह। नो हीदं भगवन ् नो हीदं सुगत; न शक्यं तािन ितलफलकािन
गणियतुं

<74> भगवान ् आह - एवमेव सवर्शूराःय संघाटःय धमर्पयार्यःय यत्पुण्यःकन्धं तन्न


शक्यमनुपम्यं कतुम
र् न्यऽ तथागतेन। तद्यथा सवर्शूर यावन्तःते
ितलफलकाःतावान्तःतथागता भवेयुः ते सवेर्ऽःय संघाटःय धमर्पयार्यःय
ौवणकुशलमूलपुण्यं पिरकीतर्येयुनर् चोपमयािप पुण्यःय क्षयो भवेत ् कः पुनवार्दो यो
िलिखंयित। वाचियंयित।

<75> सवर्शूरो बोिधसत्त्व आह। िकयन्तं भगवन ् िलखतः पुण्यं भवित य इमन ् धमर्पयार्यं
िलखयित।

भगवान ् आह। शृणु कुलपुऽ। तद्यथािप नाम कुलपुऽ किश्चदे व पुरुषो भवेद्
यिस्तर्साहॐमहासाहस्र्यां लोकधातौ तृणं वा काष्ठं वा तं सवर्मग
ं िु लमाऽंिच्छन्द्यात ्

<76> िद्वतीयामुपमां शृणु सवर्शूर; तद्यथािप नाम यावन्तिस्तर्साहॐमहासाहस्र्यां लोकधातौ


िशलान ् वा ूपातान ् वा मृित्तकान ् वा परमाणुरजो वा ते सवेर् राजानश्चबवितर्नो
भवेयुश्चतुद्वीर्पेश्वराः सप्तरत्नसमन्वागताः तित्कं मन्यसे सवर्शूर यःतेषां तावतां राज्ञां
चबवितर्नां पुण्यःकन्धं न शक्यं तःयोपमां कतुर्ं सवर्सत्त्वैरिप।

सवर्शूरो बोिधसत्त्व आह। न शक्यं भगवन्नन्यऽ तथागतात ्

<77> भगवान ् आहै वमेव सवर्शूर न शक्यं संघाटसूऽःय धमर्पयार्यःय िलख्यमानःय


पुण्यःकन्धोपमां कतुम्
र् यावन्तःतेषां राज्ञां चबवितर्नां पुण्यमतो बहतरं
ु पुण्यं ूसवित य इतो
धमर्पयार्यादे काक्षरमिप िलिखत्वा ःथापयेद्बहतरं
ु तःय पुण्यं वदािम न त्वेव तेषां राज्ञां
चबवितर्नां।

<78> एवमेव सवर्शूर बोिधसत्त्वःय महासत्त्वःय महायानसद्धमर्धारकःय ूितपित्तिःथतःय


यत्पुण्यं तन्न शक्यं राजिभश्चबवितर्िभरिभभिवतुं एवमेवाःय संघाटःय धमर्पयार्यःय
लेखनाद्यत्पुण्यं तन्न शक्यमुपमां कतु।र्ं

इमं सवर्शूर संघाटं सूऽं पुण्यिनधानािन दशर्यित। सवर्क्लेशानुपशमयित। सवर्धमोर्ल्कां


ज्वालयित। सवर्मारान ् पापीमतः पराजयित। सवर्बोिधसत्त्वभवनान्युज्वालयित।
सवर्धमर्िनहार्रानिभिनहर् रित।

Ārya Saïghàña Såtra (Sanskrit) 16


<79> एवमुक्ते सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - इह भगवन ् ॄह्मचयर्ं
परमदंकरचयार्
ु ः तत्कःय हे तोः दलर्
ु भा भगवंःतथागतचयार्ः एवमेव दलर्
ु भा ॄह्मचयार्ः यदा च
ॄह्मचयर्ं चिरंयित। तदा तथागतं संमुखं िआयित। रातृिन्दवं च तथागतदशर्नं भिवंयित।
यदा च तथागतं पँयित तदा पिरशुद्धं बुद्धक्षेऽं पँयित। यदा पिरशुद्धं बुद्धक्षेऽं पँयित। तदा
सवर्धमर्िनधानािन पँयित। यदा सवर्धमर्िनधानािन पँयित। तदाःय मरणकालसमये ऽासं
नोत्पद्यते न स जातु मातुः कुक्षावुपपत्ःयते। न तःय जातु शोको भिवंयित। न च
तृंणापाशेन बद्धो भिवंयित।

<80> एवमुक्ते भगवान ् सवर्शूरं बोिधसत्त्वं महासत्त्वमेतदवोचत ् - तित्कं मन्यसे सवर्शूर ननु
दलर्
ु भःतथागतानमुत्पादः

आह। दलर्
ु भो भगवन ् दलर्
ु भः सुगत;

भगवान ् आह। एवमेव सवर्शूर दलर्


ु भो यं संघातो धमर्पयार्यः

येषां खलु पुनः सवर्शूरायं संघाटो धमर्पयार्यः ौोऽावभासमागिमंयित। सोऽशीितः कल्पां


जात्या जाितःमरो भिवंयित। षिष्ट कल्पसहॐािण चबवितर्राज्यं ूितलप्ःयते। अष्टौ
कल्पसहॐािण शबत्वं ूितलप्ःयते। पंचिवंशितः कल्पसहॐािण शुद्धावासकाियकानान ् दे वानां
सहभाव्यतायां उपपत्ःयते। अष्टातृंशत ् कल्पसहॐािण महाॄह्मा भिवंयित।

<81> नवानवितः कल्पसहॐािण िविनपातं न गिमंयित। कल्पशतसहॐं ूेतेषु नोपपत्ःयते।


अष्टािवंशित कल्पसहॐािण ितयर्क्षन
ु ोर्पपत्ःयते।

ऽयोदश कल्पसहॐाण्यसुरकाियकेषु नोपपत्ःयते। न शस्तर्ेण कालं किरंयित (न िवषेण


नािग्नना न चाःय परोपबमभयं भिवंयित)।

<82> पंचिवंशितः कल्पसहॐािण न दंूज्ञो


ु भिवंयित। सप्त कल्पसहॐािण ूज्ञाचिरतो
भिवंयित। नव कल्पसहॐािण ूासािदको भिवंयित। दशर्नीयः यथा तथागतःयाहर् तः
सम्यक्संबुद्धःय रूपकायपिरिनंपित्तःतथा तःय भिवंयित।

पंचदश कल्पसहॐािण न स्तर्ीभावेषूपपत्ःयते। षोडश कल्पसहॐािण व्यािधः काये


नाबिमंयित। पंचतृंशत्कल्पसहॐािण िदव्यचक्षुभिर् वंयित।

Ārya Saïghàña Såtra (Sanskrit) 17


<83> एकोनिवंशत ् कल्पसहॐािण नागयोिनषु नोपपत्ःयते। षट् कल्पसहॐािण न
बोधािभभूतो भिवंयित। सप्त कल्पसहॐािण दिरिकुलेषु नोपपत्ःयते। अशीितः
कल्पसहॐािण द्वौ द्वीपौ पिरभुक्त
ं े । यदा दिरिो भवित तदा ईदृशं सुखं ूितलप्ःयते। द्वादश
कल्पसहॐािण अन्धयोिनषु नोपपत्ःयते। ऽयोदश कल्पसहॐािण अपायेषु नोपपत्ःयते।
एकादश कल्पसहॐािण क्षािन्तवादी भिवंयित। मरणकालसमये चिरमिवज्ञानिनरोधे वतर्माने
न िवपरीतसंज्ञी भिवंयित। न च बोधािभभूतो भिवंयित।

<84> स पूवः
र् यान ् िदिश द्वादश गंगानदीबािलकासमान ् बुद्धान ् भगवतः संमख
ु न ् िआयित।
दिक्षणःयां िदिश िवंशितबुद्ध
र् कोटी संमख
ु न ् िआयित। पिश्चमःयान ् िदिश
पंचिवंशितगर्ंगानदीबािलकासमान ् बुद्धान ् भगवतः संमख
ु ं िआयित। उत्तरःयान ् िदिश
िवंशितगर्ंगानदीबालुकासमान ् बुद्धां भगवतः संमख
ु ं िआयित। उध्वार्यां िदिश नवित
कोटीसहॐािण बुद्धानां भगवतां संमख
ु ं िआयित। अधःतािद्दिश कोटीशतं
गंगानदीबालुकासमान ् बुद्धान ् भगवतः संमख
ु न ् िआयित।

<85> ते च सवेर् तथागताःतं कुलपुऽमाश्वासयिन्त। मा भैः कुलपुऽ त्वया संघाटं (सूऽन ्)


धमर्पयार्यं ौुत्वा इयन्तः सांपराियकािन गुणानुशंसमुखािन च भिवंयिन्त।

पँयिस त्वं भोः कुलपुऽेमान्यनेकािन गंगानदीबािलकासमािन


तथागतकोटीिनयुतशतसहॐािण।

आह। पँयािम भगवन ् पँयािम सुगत।

(भगवान ्) आह। एते भोः कुलपुऽ तथागताःतव सकाशमुपसंबान्ता दशर्नाय।

आह। िकं मया कुशलकमर् कृ तं येनेमे बहवःतथागता आगता।

<86> आह। शृणु कुलपुऽ त्वया मानुंयकमात्मभावं ूितलभ्य संघाटं धमर्पयार्यं


ौोऽावभासमागतं। तेन त्वया एतावत ् पुण्यःकन्धं ूसूतं।

(सवर्शूर) आह। यिद मम भगवन्न एतावान ् पुण्यःकन्धः कः पुनवार्दो यः सकलसमाप्तं


ौोंयित।

<87> (भगवान ्) आहालं भोः कुलपुऽ शृणु चतुंपिदकाया गाथाया (ौुतायाः) पुण्यं
वणर्यािम। तद्यथा कुलपुऽ ऽयोदश गंगानदीबािलकासमानां तथागतानां अहर् तां

Ārya Saïghàña Såtra (Sanskrit) 18


सम्यक्संबुद्धानां यः पुण्यसकन्धःततो बहतरं
ु पुण्यःकन्धं ूसवित। यश्चतुंपिदकामिप
गाथािमतो धमर्पयार्याच्लोंयित।

यश्च ऽयोदश गंगानदीबालुकासमांःतथागतानहर् तः सम्यक्संबुद्धान ् पूजयित। यश्चेतः


संघाटाद्धमर्पयार्यादन्तशश्चतुंपािदकामिप गाथां ौोंयित। अयं ततो बहतरं
ु पुण्यःकन्धं
ूसिवंयित। कः पुनवार्दो यः सकलसमाप्तं ौोंयित। न तःय पुण्यःकन्धःय शक्यमुपमां
कतुम
र् ्

<88> शृणु कुलपुऽ यश्चेमं संघाटं (नाम) सूऽं धमर्पयार्यं सकलसमाप्तं िवःतरे ण ौोंयित।
यश्च सवर्ःयां तृसाहॐमहासाहस्र्यां लोकधातौ ितलं वापयेद्यावन्तःते ितलफलकाःतावन्तो
राजानश्चबवितर्नो भवेयुरथ किश्चदे व पुरुषो भवेदाढ्यो महाधनो महाभोगः

अथ खलु स पुरुषःतेषां सवेर्षां राज्ञां चबवितर्नां यथाकािमकं दानन ् दद्यात ् तित्कं मन्यसे
सवर्शूरािप तु स पुरुषःततोिनदानं बहु पुण्यं ूसवेद्

आह। बहु भगवन ् बहु सुगत;

भगवान ् आह - यावन्तः कुलपुऽ तेषां राज्ञां चबवितर्नां दानन ् ददतः पुण्यःकन्धः


यश्चैकःय ॐोतआपन्नःय दानन ् दद्यादयं ततो बहतरं
ु पुण्यःकन्धं ूसवित।

<89> ये िऽसाहॐमहासाहस्र्यां लोकधातौ सत्त्वाःते सवेर् ॐोतआपना भवेयुःतेषां सवेर्षार्ं दानन ्


ददतो यत्पुण्यःकन्धं अयं ततो बहतरं
ु पुण्यःकन्धं ूसवित। य एकःय सकृ दागािमनो
दानन ् दद्याद्

ये िऽसाहॐमहासाहस्र्याम ् लोकधातौ सत्त्वाःते सवेर् सकृ दागािमनो भवेयुः तेषां सवेर्षां दानन ्
ददतो यः पुण्यःकन्धः अयन ् ततो बहतरं
ु पुण्यःकन्धं ूसवित। य एकःयानागािमनो
दानान ् दद्याद्

ये िऽसाहॐमहासाहस्र्यां लोकधातौ सत्त्वाःते सवेर् नागािमनो भवेयुः तेषां सवेर्षां दानन ् ददतो
यः पुण्यःकन्धं अयं ततो बहतरं
ु पुण्यःकन्धं ूसवित य एकःयाहर् तो दानन ् दद्याद्

ये िऽसाहॐमहासाहस्र्यां लोकधातौ सत्त्वाःते सवेर्ऽहर् न्तो भवेयुः तेषां सवेर्षां दानन ् ददतो यः
पुण्यःकन्धः अयं ततो बहतरं
ु पुण्यःकन्धं ूसवित। य एकःय ूत्येकबुद्धःय दानन ् दद्याद्

Ārya Saïghàña Såtra (Sanskrit) 19


ये िऽसाहॐमहासाहस्र्यां लोकधातौ सत्त्वाःते सवेर् ूत्येकबुद्धा भवेयुःतेषान ् सवेर्षां दानन ्
ददतो यः पुण्यःकन्धः अयं ततो बहतरं
ु पुण्यःकन्धं ूसवित य एकःय बोिधसत्त्वःय
दानन ् दद्याद्

ये िऽसाहॐमहासाहस्र्यां लोकधातौ सत्त्वाःते सवेर् बोिधसत्त्वा भवेयुःतेषां सवेर्षां दानन ् ददतो


यः पुण्यःकन्धः अयं ततो बहतरं
ु पुण्यःकन्धं ूसवित। य एकःय तथागतःय िचत्तं
ूसादयेद्

<90> यश्च िऽसाहॐमहासाहस्र्यां लोकधातौ तथागतपिरपूणार्यां िचत्तं ूसादयेद् यश्चेमं


संघाटसूऽं धमर्पयार्यं िलिखंयित। िकमंग पुनः सवर्शूर य इमन ् धमर्पयार्यं ौोंयित। ौुत्वा
च धारियंयित वाचियंयित पयर्वाप्ःयित परे भ्यश्च िवःतरे ण

संूकाशियंयित। कः पुनवार्दः सवर्शरू य इमं संघाटसूऽं धमर्पयार्यं िचत्तूसादे न


नमःकिरंयित।

<91> तित्कं मन्यसे सवर्शूर शक्यिमदं सूऽं बालपृथग्जनैः ौोतुं

आह। नो हीदं भगवन ्

आह। ये च ौोंयिन्त न च ूसादमुत्पादियंयिन्त। शृणु सवर्शूर सिन्त केिचत ् सवर्शूर


बालपृथग्जनाः सत्त्वाः ये शक्नुयुमह
र् ासमुिे गाधं लब्धुम ्

आह। नो हीदं भगवन ्

<92> (भगवान ्) आह। अिःत पुनः सवर्शूर किश्चत ् सत्त्वो य एकपािणतलेन समुिं क्षपयेद्

आह। नो हीदं भगवन ् नो हीदं सुगत।

भगवान ् आह। यथा सवर्शूर नािःत स किश्चत ् सत्त्वो यः शक्नुयादे कपािणतलेन। महासमुिं
शोषियतुं। एवमेव सवर्शूर ये हीनािधमुिक्तकाः सत्त्वाः न शक्यं तैरयन ् धमर्पयार्यः ौोतुं यैः
सवर्शूराशीितगर्ंगानदीबालुकासमािन तथागतकोटीिनयुतशतसहॐािण न दृष्टािन। न तैः
शक्यमयं संघाटं धमर्पयार्यं िलिखतुं। यैनव
र् ित गंगानदीबािलकासमािन तथागतािन न दृष्टािन
न तैः शक्यमयन ् धमर्पयार्यः ौोतुम ्

Ārya Saïghàña Såtra (Sanskrit) 20


<93> येन तथागतकोटीशतसहॐािण न दृष्टािन त इमन ् धमर्पयार्यं ौुत्वा ूितिक्षपिन्त। यैः
सवर्शूर गंगानदीबालुकासमािन तथागतकोटीशतािन दृष्टािन त इमन ् धमर्पयार्यं ौुत्वा
ूसादिचत्तमुत्पादयिन्त हषर्यिन्त यथाभूतं ूजानिन्त। य इमं संघाटं धमर्पयार्यं यथाभूतं
शद्दधिन्त न ूितिक्षपिन्त।

<94> शृणु सवर्शूर ये केिचद् अःमात ् संघाटाद्धमर्पयार्यदे काक्षरामिप चतुंपिदकां गाथां


िलिखंयिन्त तेषां सवर्शूर सत्त्वानां ततः पश्चात ् पंचनवित कोटीसहॐािन
लोकधातुनामितबम्य यथा सुखावतीलोकधातुःतथा तेषां बुद्धक्षेऽं भिवंयित। तेषां च सवर्शूर
सत्त्वानां चतुरशीितः कल्पसहॐाण्यायुंूमाणं भिवंयित।

<95> शृणु सवर्शूर ये बोिधसत्त्वा महासत्त्वा अःमात ् संघाटाद्धमर्पयार्यादन्तशश्चतुंपिदकामिप


गाथां ौोंयिन्त।

बद्यथा सवर्शूर किश्चत ् सत्त्वो भवेद् (रौिः साहिसकः सद्धमर्िवमुखः परलोकिनरपेक्षः


पापकारी) यः पंचानन्तयार्िण कमार्िण कुयार्त ् कारयेद् वा िबयमाणािन वानुमोदे त ् सचेत ् स
इतः संघाटाद्धमर्पयार्यच्चतुंपिदकमिप गाथां शृणुयात ् तःय तािन पंचानन्तयार्िण कमार्िण
पिरक्षयं गच्छे युः

<96> शृणु सवर्शूर। पुनरपरं गुणमामन्ऽयािम। तद्यथािप किश्चत ् सत्त्वो भवेद्यः ःतूपभेदं
कारयेत ् संघभेदं च। बोिधसत्त्वं समाधेरुच्चालयेत ् बुद्धज्ञानःयान्तरायं कुयार्त ् मातािपतरं
जीिवताद्व्यावरोपयेद्

अथ स सत्त्वः पश्चािद्वूितसारीभूतः शोचेत पिरदे वेत नष्टोऽहम ् अनेन कायेन नष्टं मे


परलोकिमित। कल्पं एवाहं नष्टः ततोऽःय महािचत्तायासं भवेत दःखां
ु ु
वेदनां वेदयेत। कटकां
वेदनां वेदयेत।

तःय सवर्शूर सत्त्वःय सवर्सत्त्वाः पिरवजर्यिन्त जुगप्ु सिन्त (च)। दग्धो नष्ट एषा सत्त्व
लौिककलोकोत्तराद्धमर् नष्टोऽनेकािन कल्पािन यथा दग्धःथूण।ं

<97> एवमेवायं पुरुषः यथा सुिचऽं गृहं दग्धःथूणं न शोभते। एवमेवायं स पुरुष इह लोके
न शोभते। यऽ यऽ च गच्छित तऽ तऽ सत्त्वैः पिरभांयते ूहरिन्त च; क्षुित्पपासािदर् तोऽिप
न िकंिचल्लभते। ततो दःखां
ु वेदनां वेदयित।

Ārya Saïghàña Såtra (Sanskrit) 21


<98> स क्षुित्पपासाहे तुना पिरभाषाहे तन
ु ा ूहारहे तन
ु ा ःतूपभेदं च पंचानन्तयार्िण च कमार्िण
समनुःमरित। स ततो दःखं
ु िनवेर्दिचत्तमुत्पादयित। कुऽाहं याःयािम को मे ऽात
भिवःयित।

<99> स एवं िचन्तयित गिमंयाम्यहं पवर्तिगिरकन्दरे षु ूिवशािम तऽ मे कालिबया


भिवंयित न च मे इह किश्च ऽातािःत।

आह च॥।।।

(20) कृ तं मे पापकं कमर् दग्धःथूनं िनरन्तरम ्।


नेमं लोके शोभियंये न शोभियंयािम परऽ चः।।

(21) अन्तगृह
र् े न शोभािम न शोभािम च बािहर।
(सवर्ऽैव न शोभािम पापकारी तथाःम्यहं ॥)

(22) दोषहे तोः कृ तं पापं तेन याःयािम दगर्


ु ितम ्।
परऽ दःिखतः
ु कुऽ विसंयािम ह दगर्
ु तौ।।

(23) शृण्विन्त दे वता वाचा अौुकण्ठं ूरोदित।


अहो िनराशक्ष ् परलोकं ूयाःयािमः दगर्
ु ितं॥

तं दे वता आहःु

(24) मूढोऽिस गच्छ पुरुष मैवं िचन्तय दःिखतः


ु ।
शरणं न च मे ऽाणं दःखां
ु िवन्दािम वेदनाम ्।।

(25) मातृघाटं िपतृघाटं पंचानन्तयार्ञ्च मे कृ तं।


पवर्ते मूिध्नर् गच्छािम तत आत्मा त्यजाम्यहम ्।।

(26) मा गच्छ मूढपुरुष कमर् मा कुरु पापकं।


बहु त्वया कृ तं पापं व्यापन्नेन िह चेतसा; ।।

(27) कुवर्िन्त ये आत्मघातं नरकं यािन्त दःिखताः


ु ।
ततः पतिन्त भूमीषु बन्दिन्त शोकवेदनाः।।

Ārya Saïghàña Såtra (Sanskrit) 22


(28) न तेन वीयेर्ण भविन्त बुद्धा …
भविन्त नैवािप
न ौावकं लभ्यित मोक्षयानम ्
अन्यःय वीयर्ःय कुरुंव यथम ्।।

(29) गच्छःय तं परवत येन सो ऋिष


गत्वा च तं दृंट्व ऋिषमर्हात्मा।
विन्दत्वा पादौ िशरसा च तःय
ऽाणं भवाही मम अमसत्त्व।।

(30) दे शेिह धमर्ं कुशलं मुहू त्तर्म ्


भातोऽिःम ऽःतो अित <<िरवा>> दःखपीिडतः

(ततो गतः स पुरुषु भीतभीतस ्)
(तं पवर्तं यऽ िरिशमर्हात्मा।।)

(31) (विन्दत्वा पादौ िह तदा महाषेर्ः)


(ूोवाच वाक्यं समुदीरं या गीरा।)
(दे शेिह धमर्ं मम पापकािरणः)
(कृ पां जिनत्वा परदःिखतःय॥
ु )

(32) ऋिषवर्दन्तं शृणु सत्त्वसार


िनषद्य िचन्तःय क्षणं कुरुंव।
(शृणंु व वाक्यं मम दःिखतःय
ु )
(ौुत्वा ह्युपायं पिरिचन्तयःव।।)

(33) भीतः स ऽःतो अित <<िरवा>> दःखपीिडतस


ु ्
ततो िनषण्णः क्षण <<वर>> तं मुहू तर्म ्।
दे शेिम पापं कृ त यन ् मया बहू
ऋषे िह वाचं इदमॄवीित।।

ऋिषराह।

(34) भुश
ं ािह तं भोजनु यद्ददािम
दःखे
ु न च बन्दिस शोकपीिडतः।

Ārya Saïghàña Såtra (Sanskrit) 23


क्षुधा िपपासाय च पीडीतःत्वं
िनराशकश्च िऽभवाद्भिवंयिस।।

(35) भोजनान्युपनािमत्वा ऋिषः सत्त्व ूसादयन ्।


मृष्टं भुज
ं मनापं च शरीरे तपर्नािथर्कं।।

(36) पश्चात ् ते धमर् भाषािम सवर्पापक्षयंकरम ्।


तःय तद्भोजनं मृष्टं मुहू तर्ं भुक्तवान ् असौ।।

(37) भुक्त्वा हःतौ च ूक्षाल्य कृ त्वा ूदिक्षणं ऋिषं।


पयर्ंकेन िनषीिदत्वा वदत ् यत ् पापकं कृ तम ्।।

(38) मातृघातं िपतृघातं ःतूपभेदं मया कृ तं।


बोिधसत्त्वःय बुद्धत्वे अन्तरायं कृ तं मया।।

(39) तःय तद्वचनं ौुत्वा ऋिषवार्क्यमथाॄवीत ्।


असाधुःतव <<भो>> पुरुष यत ् कृ तं पापकं त्वया।।

(40) दे शेिह पापकं कमर् कृ तं कारािपतं च यत॥्

अथ खलु तिःमन ् काले स पुरुषः शोकशल्यसमिपर्त भीतस्तर्ःत उिद्वग्न को मे ऽाता


भिवंयतीत्याह च॥

(41) कृ तं मे पापकं कमर् दःखां


ु वेत्ःयािम वेदनां।
नरके रौरवे घोरे तथैव च ूतापने॥

अथ खलु स पुरुषःतःय ऋषेजार्नुद्वयं भूमौ िनपात्याह च।

(42) दे शेयं पापकं कमर् यत्कृ तं कािरतं मया।


माफलं पापकं भोतु मा मे ःया दःखवे
ु दनां।।

(43) ऋिषस्तर्ाणं भवेन ् मह्यमासन्ने हं भवेन ् तव।


िनंकौकृ त्यःय शान्तःय शम्यन्तं पापकान ् मम।।

Ārya Saïghàña Såtra (Sanskrit) 24


<100> अथ खलु स िरिषःतेन कालेन तेन समयेन तं पुरुषमेतदवोचत ् - एवं चाश्वासयित।
मा भैः कुलपुऽाहं ते ऽाणं भिवंयाम्यहन ् ते गितरहं परायणं भिवंयािम। संमख
ु ं धमर् शृणु
ौुतं त्वया िकंिचत ् संघाटं नाम धमर्पयार्यं।

स आह। न मे कदािचच्छर्ुतं।

ऋिषराह - कोऽिग्नदग्धःय सत्त्वःय धमर्न ् दे शयत्यन्यऽ यः करुणािवहािरतया सत्त्वानां


धमर्न ् दे शयित। आह। शृणु कुलपुऽ

<101> भूतपूवर्ं (मया) असंख्येयःै कल्पैरसंख्येयतरै यद


र् ासीत्तेनो कालेन तेन समयेन
िवमलचन्िो नाम राजाभूद्धािमर्को धमर्राजा। तःय खलु पुनः कुलपुऽ राज्ञो िवमलचन्िःय
गृहे पुऽो जातः

<102> अथ स राजा िवमलचन्िो लक्षणनैिमित्तकांच्छास्तर्पाठकान ् ॄाह्मणान ् सिन्नपात्य


कुमारमुपदँयैर्वमाह -

िकं ॄाह्मण कुमारःय िनिमत्तं पँयथ शोभनमशोभनं वेित।

तऽैको नैिमित्तको ॄाह्मणः कथयत्यसाधुरयं महाराज कुमारो जातः आसाधुिरित।

राजा ौुत्वा ससंॅम पूच्छ। िकिमदं ॄाह्मणा

नैिमित्तकः कथयत्ययं दे व राजकुमारो यिद सप्त वषार्िण जीवित स एष मातािपतरं


जीिवताद्व्यावरोपियंयित।

ततोऽस राजा एवमाह। वरं मे जीिवतान्तरायो भवतु माच्चाहं पुऽं वधेयं। तत्कःमात ्
कदािचत ् कहर् िचल्लोके मनुंयोत्पादं लभ्यते। नाहं तथा किरंयािम। यिदमं मानुंयकं कायं
िवरागियंयािम।

<103> अथ स कुमारो वधर्ते यदन्य वषर्द्वयेन वधर्न्ते तदासावेकेन मासेन वधर्ते। जानाित
च स राजा िवमलचन्िो यं कुमारो मम कमोर्पचयेन वधर्ते। ततो राजा तःय कुमारःय
पट्टमाबन्ध्यैवमाह। तव राज्यं भवतु िवपुलं च कीितर्राज्यभोगैश्वयर्ं च कारय धमेर्ण मा
अधमेर्ण। ततःतःय राजा पट्टं बध्वा राजेित नामधेयमकरोत ् स च राजा िवमलचन्िो न
भूयः ःविवषये राज्यं कारयत्य ्

Ārya Saïghàña Såtra (Sanskrit) 25


<104> अथ ते िऽंशदमात्यकोट्यो येन स राजा िवमलचन्िःतेनोपसंबान्ता उपेत्य तं राजानं
िवमलचन्िमेवमाहःु कःमात ् त्वं भोः महाराज ःविवषये न भूयो राज्यं कारयिस।

राजाह - बहन्यसं
ू ख्येयािन कल्पािन। यन्मया राज्यभोगैश्वयार्िधपत्यं कािरतं न च मे
कदािचद् िवषयेषु तृिप्तरासीत्तेन च कालेन तेन समयेन न िचरे ण कालान्तरे ण स पुऽःतं
मातािपतरं जीिवताद्व्यावरोपयित। तेन च तऽ पंचानन्तयार्िण कमार्न्युपिचतािन।

अहं च भोः पुरुष ताविच्चरं कालसमयमनुःमरािम। यथाद्य श्वो वा।

<105> यदा तःय राज्ञो दःखा


ु वेदना उत्पन्नाः तदा स राजा िवूितसारीभूतो ॐुकण्ठः
पिरदे वित पापं मे कमर् कृ तिमित। अवीचौ महानरके दःखां
ु वेदनां ूत्यनुभिवंयामीित

ततोऽहं कारुण्यिचत्तमुत्पाद्य तऽ गत्वा तःय राज्ञो धमर्न ् दे शियतवान ्

अथ स राज तं धमर्ं ौुत्वा तःय तािन पंचानन्तयार्िण कमार्िण िक्षूं िनरवशेषं पिरक्षयं
गतािन।

आह च।

(44) संघाटं धमर्पयार्यं सूऽराजं महातपाः।


ये ौोंयिन्त इमन ् धमर्न ् पदं ूाप्ःयन्त्यनुत्तरम ्।।

(45) सवर्पापक्षयं भवित। सवर्क्लेशांच्छिमंयित।


शृणु धमर्ं ूवआयािम येन िक्षूं िवमोक्षसे।।

(46) चतुंपदायां गाथायां भांयमाणं िनरन्तरं ।


सवर्पापक्षयं कृ त्वा ॐोतापन्नो भिवंयिस।।

(47) ततो दानं उदानेिम सवर्पापूमोचनं।


िवमोिचता दःिखता
ु सत्त्वा नारकाद्भयभैरवात ्।।

(48) ततः स पुरुषोत्थाय आसनादञ्जलीकृ तः।


ूणम्य िशरसा तःय साधुकारं ूयच्छित।।

Ārya Saïghàña Såtra (Sanskrit) 26


(49) साधु कल्याणिमऽाणां साधु पापिवनाशकः।
साधु संघाटिनदेर् शं ये ौोंयिन्त महानयं॥

<106> अथ खलु तेन कालेन तेन समयेनोपयर्न्तिरक्षे िःथतािन द्वादश दे वपुऽसहॐािण


कृ तांजिलपुटािन तम ् ऋिषमुपगम्य पादौ िशरसा ूणम्यैवमाहःु भगवन ् केविच्चरं ःमरिस
महातपः एवं चत्वािर कोटी नागराज्ञामागत्य अष्टादश कोटीसहॐािण यक्षराज्ञामागत्य येन
स ऋिषःतेनांजिलं ूणाम्यैवमाहःु केविच्चरं ःमरिस।

<107> महात्मा ऋिषराह। शतमसंख्येयकल्पकोटीिनयुतसहॐािण समनुःमरािम।

आह। केन कुशलकमर्णा। मुहू तर्माऽेणव


ै ं पापं कमर् (सवर्पापकमर्) ूशान्तम ्

(आह। संघाटं धमर्पयार्यं ौुत्वा) (अनेन कुशलकमर्णा सवर्पापकमर् ूशान्तम ्)

<108> ये च तऽ सत्त्वाः सिन्नपितताः यैिरमं धमर्पयार्यं ौुत्वा ौद्दधानता वा कृ ता पत्तीयनं


वा। ते सवेर् व्यािबयन्तेऽनुत्तरायां सम्यक्संबोधौ। येन च पुरुषेण तािण पंचानन्तयार्िण
कमार्िण कृ तािन। तेनेमं संघाटं धमर्पयार्यं ौुत्वा मुहू तर्माऽेण तािन पंचानन्तयार्िण कमार्िण
िनरवशेषं पिरक्षयं पयार्दानं कृ तािण। तःयानेकािन कल्पकोटीिनयुतशतसहॐािण
सवर्दगर्
ु ितद्वारािण िपिथतािन भविन्त। द्वािऽंशद्दे वलोकद्वाराण्यपावृतािन भविन्त। य इतः
संघाटाद्धमर्पयार्यादन्तशश्चतुंपिदकामिप गाथां ौोंयित। तःयेतादृशािन कुशलमूलािन
भिवंयिन्त। कः पुनवार्दो यः संघाटसूऽं सत्किरंयित गुरुकिरंयित मानियंयित
पूजियंयित। पुंपधूपगन्धमाल्यिवलेपनचूणच
र् ीवरच्छऽध्वजपताकािभवार्द्यांजिलकमर्ूणामं वा
किरंयित। एकां वारां अनुमोिदंयत्येवं च वआयित। साधु सुभािषतिमित।

<109> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - िकयन्तं


भगवन्नञ्जिलूणामात ् पुण्यःकन्धं ूसवित। ये ते संघाटं धमर्पयार्यं भांयमाणं
ौुत्वाञ्जिलं कृ त्वा ूणमिन्त।

भगवान ् आह - शृणु कुलपुऽ येन पंचानन्तयार्िण कमार्िण कृ तािण कािरतािन िबयमाणािन


वानुमोिदतािन भवेयुः यिद स इतत ् संघाटाद्धमर्पयार्यादन्तशश्चतुंपिदकामिप गाथां
ौुत्वाञ्जिलं ूणामियंयित। तःय (तािन) सवार्िण पंचानन्तयार्िण कमार्िण क्षयं गतािन
भिवंयिन्त। कः पुनवार्दः सवर्शूर यः सकलसमाप्तमेवायं धमर्पयार्यं ौोंयत्ययं ततो बहतरं

पुण्यःकन्धं ूसिवंयित।

Ārya Saïghàña Såtra (Sanskrit) 27


<110> उपमां ते कुलपुऽ किरंयािम। अःय संघाटसूऽाथर्ःय िवज्ञप्तये। तद्यथािप नाम
सवर्शूरानवतप्तःय नागराजःय भवने न कदािचत ् सूयोर् वभासयित। ततश्च पंच महानद्यः
ूवहिन्त।

अथ किश्चदे व पुरुषो भवेद् यःतासां पंचानां महानदीनामुदकःय िबन्दिन


ू गणयेत ् तित्कं
मन्यसे सवर्शूर शक्यं तेषामुदकिवन्दनां
ु गणनायोगेन पयर्न्तमिधगन्तुम ्

आह। नो हीदं भगवन ् नो हीदं सुगत,

भगवान ् आह - एवमेव सवर्शूर न शक्यं संघाटसूऽःय धमर्पयार्यःय कुशलमूलं कल्पेन वा


कल्पशतेन वा कल्पसहॐेण वा कल्पशतसहॐेण वा कल्पकोटीिनयुतशतसहॐेण वा गणनया
पयर्न्तमिधगन्तुं।

<111> तित्कं मन्यसे सवर्शूर दंकरं


ु तःय य इमं संघाटं धमर्पयार्यं मुहू तर्ं ूकाशयेत।

आह - दंकरं
ु भगवं दंकरं
ु सुगत,

भगवान ् आह - अतः सुदंकरतरं


ु सवर्शूर तःय य इमं संघाटं धमर्पयार्यं शाआयित ौोतुम ्

<112> तद्यथा अनवतप्तात ् (महासरसः) पंच महानद्यः ूवहिन्त। तासां पंचानां महानदीनां
ूवहतामुदकिवन्दन्न
ू शक्यं केनिचद्गणकेन वा गणकमहामाऽेन वा गणनया
पयर्न्तमिधगन्तुमेवमेवाःय धमर्पयार्यःय पुण्यःकन्धःय न शक्यं पयर्न्तमिधगन्तुम ्

सवर्शूर आह - कतमाःता भगवन ् पंच महानद्य।

भगवान ् आह - तद्यथा। गंगा सीता वक्षुः यमुनाश्चन्िभागा च। इमा सवर्शूर पंच महानद्यो
महासमुिे ूिवशिन्त। एकैका च महानदी पंचमहानदीशतपिरवाराः॥

<113> पुनरपरं सवर्शूर पंचेमा महानद्यः आकाशे ूवहिन्त। या सततसिमतमुदकिवन्दिभः



ूजां प्लावयिन्त। ताश्च पंच महानद्यः एकैका सहॐपिरवाराः

आह - कतमाःता भगवन ् पंच महानद्यः सहॐापिरवाराः या आकाशे ूवहिन्त।

Ārya Saïghàña Såtra (Sanskrit) 28


भगवान ् आह - सुन्दरी नाम (नदी) सहॐपिरवारा, शंखा नाम (नदी) सहॐपिरवारा, वहन्ती
नाम (नदी) सहॐपिरवारा, िचऽसेना नाम (नदी) सहॐपिरवारा, धमर्वत्त
ृ ा नाम (नदी)
सहॐपिरवारा, इमाःता सवर्शूर पंच महनद्यः सहॐपिरवारा या जंबूद्वीपे औत्सुक्यमापद्यन्ते।

याः कालेन कालं जंबूद्वीपे िबन्दिभवर्


ु षध र् ाराः ूमुच
ं िन्त।

तेन पुंपफलसःयान्यिभरुह्यिन्त। यदा जंबूद्वीपे(िवन्दिभ


ू )

वषर्धाराः ूपतिन्त। तदा उदकं जायते। जातं चोदकं सवर्क्षेऽारामािण संतपर्यित सुखं च
कारयित। तद्यथािप नाम सवर्शूर ूजापित सवर्जब
ं ूद्वीपे सुखं कारयित।

<114> एवं एव सवर्शुरायं संघाटो धमर्पयार्य बहजनिहताय


ु बहजनसु
ु खाय जंबूद्वीपे ूकािशतः
यथा (च सवर्शूर) दे वानां ऽायिःतंशानामायुंूमाणं न तथा मनुंयाणां। (तऽ) कतमे च
सवर्शूर ऽायिस्तर्ंशा दे वाः यऽ शबो दे वानािमन्िः ूितवसित। ते ऽायिस्तर्ंशा नाम दे वाः सिन्त
(तद्यथा)सवर्शूर सत्त्वाः य एकं वाक्सुचिरतं भाषन्ते। तेषां न शक्यं पुण्यःकन्धःयोपमां
कतु।र्ं (यन ् ते दे वमनुंयेंवनुपमं सौख्यमनुभविन्त।)

<115> सिन्त सवर्शूर सत्त्वाः य एकं वग्दश्चिरतं


ु भाषन्ते न शक्यं तेषां नरकितयर्क्षप
ू मां
कतुम
र् ् यत ् ते सत्त्वाः नरकितयर्क्ूेतदःखां
ु वेदनां वेदयिन्त। न (च) किश्चत ् तेषां ऽाता
भवित तऽ ते िनराशाः पिरदे वन्ते नरकेषु ूपतमानाः तद् अकल्याणिमऽवशेन िष्टव्यं। ये
सत्त्वा वाक्सुचिरतं भाषन्ते तेषां न शक्यं पुण्यःकन्धःयोपमां कतु।र्ं तत ् कल्याणिमऽवशेन
िष्टव्यं।

<116> यदा कल्याणिमऽं पँयित तदा तथागतो दृष्टो भवित। यदा तथागतं पँयित। तदा
(तःय) सवर्पापक्षयो भवित। यदा सवर्पापक्षयो भवित। तदा ूजापितजर्ंबूद्वीपे औत्सुक्यं
करोित। यदा ूजापितजर्ंबुद्वीपे औत्सुक्यं करोित। तदा जंबूद्वीपकनां सत्त्वानां सुखःय न
शक्यमुपमां कतुम
र् ेवमेवायं सवर्शूर संघाटो धमर्पयार्य जंबूद्वीपकानां सत्त्वानां बुद्धकृ त्यं
करोित। तदा न शक्यं तेषां सत्त्वानां पुण्यःकन्धःयोपमां कतुम
र् ्

<117> तद्यथािप नाम सवर्शूर यऽेमाः पंच महानद्यः संभेदं समवसरणं गच्छिन्त। तऽ न
शक्यमुदकःय ूमाणमुद्महीतुं। एतावददकक
ु ुं भा वा उदककुंभशतािन वा उदककुंभसहॐािण
वा उदककुंभशतसहॐािण वा। अिप तु बहत्वाददकःय
ु ु महान ् उदकःकन्ध इित संख्यां
गच्छित।

Ārya Saïghàña Såtra (Sanskrit) 29


<118> एवमेव सवर्शूर यदा जंबूद्वीपका सत्त्वा इमं संघातं धमर्पयार्यं ौोंयिन्त। ौुत्वा
चोद्महींयिन्त धारियंयिन्त। वाचियंयिन्त पयर्वाप्ःयिन्त। परे षां च िवःतरे ण
संूकाशियंयिन्त ूितपत्या च संपादियंयिन्त। तदा न शक्यं तेषां सत्त्वानां
पुण्यःकन्धःय ूमाणं उद्महीतुमिप तु बहत्वात
ु ् पुण्यःय महान ् पुण्यःकन्ध इित संख्यां
गच्छित।

<119> ये सवर्शूर सत्त्वाः संघाटं धमर्पयार्यं न ौोंयिन्त न तैः शक्यमनुत्तरां


सम्यक्संबोिधमिभसंबोद्धम
ु ् न शक्यं धमर्चबं ूवतर्ियतुम ् न शक्यं धमर्गण्डी पराहिनतुम ् न
र् िर् संहासनमिभरोढंु न शक्यं (तै) िनवार्णधातुमनुूवेष्टु।ं न शक्यमूमेयै
शक्यं तैधम
रिँमिभरवभासियतुम ् य इमं सवर्शूर संघाटं धमर्पयार्यं न ौोंयिन्त न शक्यं तैबोर्िधमण्डे
िनषत्तु।ं

<120> सवर्शरू आह - पृच्छािम भगवं पृच्छािम सुगत, कंिचदे व कौतुहलम ्

भगवान ् आह - पृच्छ त्वं सवर्शूर यद् यद् एवाकांक्षःयहं ते िनंकांक्षं किरंयािम

(सवर्शूर) आह - कतमः स भगवन ् ऋिषरभूद् येन ते सत्त्वाः पंचिभरानन्तयैर्ः कमर्िभः


पिरमोिक्षताः अवैवित्तर्कभूमौ च ूितष्ठािपताः

भगवान ् आह -

(50) सूआमं वचन बुद्धानां सवर्शूर शृणोिह मे।


संघाटदशर्नं सूऽं ऋिषरूपेण दिशर्तं।।

(51) संघाटो बुद्धरूपं च दशर्यत्यनुकम्पया।


यथा बिलकगंगाया रूपं दशर्यते तथा।।

(52) बुद्धो दशर्यते रूपं धमर्न ् दे शयते ःवयम ्।


बुद्धं य इच्छते िष्टु ं (लोकनाथं िजनोत्तमं॥)

(53) (संघाटःतेन ौोतव्यः) संघाटं बुद्धसादृशं।


बुद्धस ् तऽ भवेन ् िनत्यं संघाटं यऽ ितष्ठित।।

<121> भगवान ् आह - शृणु कुलपुऽ।

Ārya Saïghàña Såtra (Sanskrit) 30


भूतपूवर्ं सवर्शूरातीते ध्विन नवानवत्यसंख्येयङ् कल्पान ् अनुःमरािम। (तऽ) द्वादश
बुद्धकोट्य बभूवन ् रत्नोत्तमनामानःतथागता अहर् न्तः सम्यक्संबुद्धाः अहं तेन कालेन तेन
समयेन ूदानशूरो भूवं चन्ि नाम।

ते च मे द्वादश बुद्धकोट्य पयुप


र् ािसताः खादनीयभोजनीयमाल्यगन्धिवलेपनेन यथासुखं।
ूणीतेनाहारे ण सवर्सख
ु ोपधानेनोपिःथताः उपःथाप्य च तऽैव मया सवर्शूर
व्याकरणमनुत्तरायां सम्यक्संबोधौ ूितलब्धम ्

<122> अिभजानाम्यहं सवर्शूराष्टादश बुद्धकोट्य सवेर् रत्नावभासनामानःतथागता लोक


उत्पन्ना अभूवन ् तऽाहमिप ूदानशूरो भूवन ् गभर्सेनो नाम।

ते चाष्टादश बुद्धकोट्यो मया पयुप


र् ािसताः पूिजताश्च। यथा तथागतानां ूत्यहर्ं
गन्धमाल्यिवलेपनालंकारिवभूषणैः तऽ च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ ूितलब्धं।

<123> अनुःमराम्यहं सवर्शूर िवंमशितबुद्ध


र् कोट्यः िशिखसंभवनामानःतथागता अहर् न्तः
सम्यक्संबुद्धा लोक उदपद्यन्त, पूिजता मे ते बुद्धा भगवन्तो यथा ूत्यहेर् ण पूजसत्कारे ण
तऽैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ ूितलब्धम ् न चाद्यािप
कालसमयमभूद्व्याकरणाय॥

<124> अनुःमराम्यहं सवर्शूर िवंशत्येव बुद्धकोट्यः काँयप नामानःतथागता अहर् न्तः


सम्यक्संबुद्धा लोक उदपद्यन्तः तऽाहमिप ूदानशूरो भूवन ्

कृ तं मे तेषां तथागतानामुपःथानं। गन्धेन माल्येन िवलेपनेन


तथागतगुरूपःथानेनोपिःथताः यथा तथागतानां गुरुगौरवं कतर्व्यं तथा कृ तं। तऽैव च मे
व्याकरणमनुत्तरायां सम्यक्संबोधौ ूितलब्धं।

<125> अनुःमराम्यहं सवर्शूर षोडश बुद्धकोट्यो भूवन ् िवमलूभासनामान तथागता अहर् न्तः
सम्यक्संबुद्धाः तेन च कालेन तेन समयेनाहं गृहपितरभूवदाढ्यो महाधनो महाभोगः
सवर्ःवपिरत्यागी (महात्यागी।)।

ते च मया षोडश बुद्धकोट्यः पूिजता आःतरणूावरणेन गन्धेन माल्येन िवलेपनेन


िवभूषणाच्छादनेन च। यथा तथागतानां गुरूपःथानं (कतर्व्यं तथा च मया) कृ तं।

Ārya Saïghàña Såtra (Sanskrit) 31


तऽैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ ूितलब्धं। न च मे कालं न
समयमभूद्व्याकरणाय॥

<126> शृणु सवर्शूरानुःमराम्यहं पंचनवितबुद्ध


र् कोट्यो लोक उत्पन्नान्यभूवन ् सवेर्
शाक्यमुिनसहनामानःतथागता अहर् न्तः सम्यक्संबद्ध
ु ाः अहं च तेन कालेन तेन समयेन च
राजा भूद्धािमर्को धमर्राजा,

पयुप
र् ािसता मे (ते) पंचनवितबुद्ध
र् कोट्यः शाक्यमुिननामधेयाःतथागताः गन्धेन माल्येन
िवलेपनेनाःतरणूवरणेन च्छऽध्वजपताकािभश्च। तऽैव च मे व्याकरणमनुत्तरायां
सम्यक्संबोधौ ूितलब्धम॥्

<127> अनुःमराम्यहं सवर्शूर नवितबुद्ध


र् कोट्यः बकत्सुदनामानःतथागता अहर् न्तः
सम्यक्संबुद्धा लोक उदपद्यन्त, अहं च तेन कालेन तेन समयेन ॄाह्मकुमारोऽभूव आढ्यो
महाधनो महाभोगः ूदानदाता सवर्ःवपिरत्यागी।

ते च मया तथागता सवेर् उपिःथताः गन्धेन माल्येन िवलेपनेनाःतराणूावरणेन


िवभूषणाच्छादनेन। यादृशं च तथागतानामुपःथानं (तथा तेषां मया ूत्यहर् मप
ु ःथानं) कृ तं
तऽैव च मे व्याकरणं अनुत्तरायां सम्यक्संबोधौ ूितलब्धं न च मे कालं न समयं
व्याकरणाय॥

<128> अनुःमराम्यहं सवर्शूराष्टादश बुद्धकोट्यः लोक उदपद्यन्त ; सवेर्


कनकमुिननामानःतथागता अहर् न्तः सम्यक्संबुद्धाः अहं च तेन कालेन तेन समयेन
ूदानशूरो भूवन ् पयुप
र् ािसता मे ते तथागता अहर् न्तः सम्यक्संबुद्धाः पुिजताश्च गन्धेन
माल्येन िवलेपनेनाःतरणूावरणेन िवभूषणेन। यथा तथागतानां गुरुपःथानां तथा मे
उपिःथताः तऽैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ ूितलब्धं न च मे कालं न समयं
व्याकरणायै।

<129> अनुःमराम्यहं सवर्शूर ऽयोदश बुद्धकोट्यो लोक उदपद्यन्त; सवेर्


वभासिशनार्मानःतथागता अहर् न्तः सम्यक्संबुद्धाः ते च मे तथागताः पूिजता
आःतरणूावरणेन गन्धेन माल्येन िवलेपनाच्छादनिवभूषणेन। यथा तथागतानां गुरूपःथानं
कृ तं तदृशमुपःथानमुपिःथताः तैश्च तथागतैनार्नाधमर्मख
ु ािन भािषतािन अथर्िवनयिविनश्चया
तऽैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ ूितलब्धं न चाद्यािप समयं व्याकरणाय।

Ārya Saïghàña Såtra (Sanskrit) 32


<130> अनुःमराम्यहं सवर्शूर पंचिवंशितबुद्ध
र् कोट्यः पुंयनामानःतथागता अहर् न्तः
सम्यक्संबुद्धा लोक उदपाद्यन्त; अहं च तेन कालेन तेन समयेन ूॄिजतोऽभूवम ्

पयुप
र् ािसता मे ते तथागता यथा आनन्दै तिहर् ममोपःथायकौपःथानमुपितष्ठित। तादृशं च मे
ते तथागता उपिःथताः तऽैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ ूितलब्धं न चाद्यािप
मे समयमभूद्व्याकरणाय।

<131> अनुःमराम्यहं सवर्शूर अष्टादश बुद्धकोट्यो िवपिँयनामानःतथागता अहर् न्तः


सम्यक्संबुद्धा लोक उदपद्यन्त;

पयुप
र् ािसता मे ते तथागता अहर् न्तः सम्यक्संबुद्धाः
आभरणूावरणेनाच्छादनगन्धमाल्यिवलेपनेन यथा तथागतोपःथानं तथा (मे) उपिःथता।

अहं च तेन कालेन तेन समयेन ूॄिजतोऽभूवन ् तऽैव च (मे) व्याकरणमनुत्तरायां


सम्यक्संबोधौ ूितलब्धवान ् न चाद्यिप समयं व्याकरणाय न िचरे ण कालेन।

<132> यः पिश्चमको िवपिँय लोक उत्पन्नः स इमं संघाटं धमर्पयार्यं भािषतवान ् तमहं
ज्ञात्वा तिःमन ् समये जंबुद्वीपे सप्तरत्नवषर्ं ूवृष्टवान ् तदा ते जांबुद्वीपकाः सत्त्वा अदिरिा
संवत्त
ृ ाः तऽैव चाहं व्याकरणमनुत्तरायां सम्यक्संबोधौ ूितलब्धवान ् ततिश्चरे ण
कालसमयेनाद्यािप (च) मां न व्याकरोित (अनुत्पित्तकधमर्क्षािन्तव्याकरणेन।)

<133> आह। कतमः स भगवान ् कालः कतमः स समयः

भगवान ् आह - शृणु सवर्शूर ततो द्व्यसंख्येयैः कल्पैदीर्पंकरो नाम तथागतोऽहर् न ्


सम्यक्संबुद्धो लोक उदपािद। ततोऽहं सवर्शुर तेन कालेन तेन समयेन मेघो नाम अणवको
भूवन ् यदा च भगवन ् दीपंकरःतथागतो लोक उत्पन्नः तदाहमिप तिःमन ् काले तिःमन ्
समये ॄह्मचयर्मचाषर्ं माणवकरूपेण

ततोऽहं भगवन्तन ् दीपंकरन ् तथागतं दृंट्वा ूसाद ूितलब्धः सप्तिभरुत्पलैरवकीणर्वां तच्च


तथागतावरोिपतं कुशलमूलमनुत्तरायां सम्यक्संबोधौ पिरणािमतम ्

स च मान ् दीपंकरःतथागतो व्याकाषीर्द्भिवंयिस त्वं माणवकानागतेऽध्वन्यसंख्येयःै कल्पैः


शाक्यमुिननार्म तथागतोऽहर् न ् सम्यक्संबुद्ध इित।

Ārya Saïghàña Såtra (Sanskrit) 33


<134> ततोऽहं सवर्शूर द्वादशतालमाऽं िवहायसमन्तरीक्षे िःथत्वानुत्पित्तकधमर्क्षािन्तं
ूितलब्धवान ् यच्च मे सवर्शूरासंख्येयेषु कल्पेषु ॄह्मचयर्ं चीणर्ं। यच्च पारिमताूितसंयक्त
ु ं
कुशलमूलं तत्सवर्मामुखीभूतिमवानुःमरािम यथाद्य श्वो वा। तऽ मया सवर्शूरानेकािन
सत्त्वकोटीिनयुतशतसहॐािण कुशलेषु धमेर्षु ूितष्ठािपतािन।

कः पुनवार्द सवर्शूर य एतह्यर्हम अनुत्तरां सम्यक्संबोिधमिभसंबुद्धः सवर्सत्त्विहतैिषणः


कारुिणकः सत्त्वानां िनरोधधमर्न ् दे शियंयािम।

<135> नैतत्ःथानं िवद्यते। तत्कःय हे तोः बहूकारं


ु चाहं सवर्शूर सत्त्वानान ् धमर्न ् दे शयािम।
यथारूपवैनियकानां सत्त्वानां तथारूपेण धमर्न ् दे शयािम।

दे वरूपेण दे वलोके (दे वानां) धमर्न ् दे शयािम। नागभवणे नागरूपेण (नागानानं) धमर्न ्
दे शयािम। यक्षभवने यक्षरूपेन (यक्षानां) धमर्न ् दे शयािम। ूेतभवने ूेतरूपेण (ूेतानां)
धमर्न ् दे शयािम। मनुंयलोके मनुंयरूपेन (मनुंयाणां) धमर्न ् दे शयािम।

बुद्धवैनियकानां सत्त्वानां बुद्धरूपेण धमर्न ् दे शयािम। बोिधसत्त्वावैनियकानां सत्त्वानां


बोिधसत्त्वरूपेण धमर्न ् दे शयािम। ौावकवैनियकानां सत्त्वानां ौावकरूपेण धमर्न ् दे शयािम।

येन येन रूपेण सत्त्वा िवनयं गच्छिन्त तेन तेन रूपेणाहं सत्त्वानान ् धमर्न ् दे शयािम। एवं
बहूकारम
ु ् अहं सवर्शूर सत्त्वानान ् धमर्न ् दे शयािम।

<136> तत्कःय हे तोयर्थव


ै सवर्शूर सत्त्वा बहूकारं
ु धमर्ं शृण्विन्त। तथैव ते सत्त्वसाराः
बहूकारं
ु सत्त्वानान ् धमर्न ् दे शयिन्त। ते च सत्त्वाःतेषु तथागतेषु कुशलमूलान्यवरोपयिन्त।
दानािन च ददिन्त। पुण्यािन च कुवर्िन्त। ःवाथेर् च ूितजागरिन्त। मरणानुःमृितं च
भावियंयिन्त।

ते चैवंरूपं कुशलं कमार्िभसंःकारमिभसंःकिरंयिन्त। तेनैव च धमर्ौवणकुशलमूलहे तुना तत ्


पूवक
र् ं कुशलमूलं संःमिरंयिन्त। तेषां तद् भिवंयित दीघर्राऽमथार्य िहताय सुखाय दे वानां
च मनुंयाणां च। एवं िह सवर्शूर संघाटसूऽःय धमर्पयार्यःय सहौवणमाऽेणव
ै मूमेया (-म ्-
असंख्येया) गुणानुशंसा भिवंयिन्त।

<137> अथ ते सत्त्वाः परःपरमेवमाहःु अःत्यन्यः किश्चत ् कुशलो धमर्फलिवपाकः यःय


कृ तत्वादपिचतत्वादनु
ु त्तरां सम्यक्संबोिधमिभसंबोद्ध्यते सवर्सत्त्वािहतैिषणश्च भविन्त॥

Ārya Saïghàña Såtra (Sanskrit) 34


<138> अथ भगवंःतेषां सत्त्वानां चेतसैव चेतःपिरिवतकर्माज्ञाय तानेतदवोचत ् - अिःत
कुलपुऽा ये धमर्ं पत्तीयिन्त ते एवं वआयिन्त अिःत धमोर् यथाभूतः तेषां महाफलं
सुखिवपाकमनुत्तरं धमर्सख
ु ं भिवंयित।

<139> ये सत्त्वा मोहमूढाःत एवं वआयिन्त। न सिन्त धमार्ः न सिन्त धमार्नां पारगः स

तेषां महाफलं कटकिवपाकमपाये षुपपत्ःयते। पुनः पुनश्च ते (मोहपुरुषा) अपायभूिमपरायणा
भिवंयिन्त।

<140> अष्टौ कल्पान ् नैराियकान ् दःखं


ु वेदनामनुभिवंयिन्त। द्वादश कल्पािन ूेतयोिनषु
दःखं
ु वेदनां वेदियंयिन्त।

षोडश कल्पान्यसुरेषूपपत्ःयन्ते। नव कल्पसहॐािन भूतिपशाचयोिनषूपपत्ःयन्ते। चतुदर्श


कल्पसहॐािण अिजह्वका भिवंयिन्त। षोडश कल्पसहॐािण मातुगभेर् कालं किरंयित।
द्वादश कल्पसहॐािण मांसिपण्डा भिवंयिन्त। एकादश कल्पसहॐािण जात्यन्धभूताः
ूजाःयिन्त। दःखाम
ु ् वेदनां वेदयमाना। (जात्यन्धं च दृंट्वा)

<141> तदा मातािपतृभ्यामेवं भिवंयित। िनराःवादमःमािभदर् ःु खमनुभत


ू ं िनराःवादमःमाकां
पुऽोऽजातः िनराःयादं नवा मासाः कुक्षौ धािरतः शीतोंणां वेदनां वेदयमानैः
क्षुित्पपासासुःखािण च ूत्यनुभत
ू ािन। बहिन
ू च दृष्टधमर्वेदनीयािन दःखािन
ु दृंट्वा
पुऽोऽजातः न च गृहे मातािपऽावुत्सुकौ कृ तौ न ःवकायं। ततो मातािपतृभ्यां महती
िनराशता भिवंयित।

एवमेव सवर्शूर िनराशाः सद्धमर्ूितक्षेपकाः सत्त्वाः नरकितयर्क्ूेतपरायणाः ते च तिःमन ्


मरणकालसमये महता शोकाशल्यसमिपर्ता भिवंयिन्त।

<142> ये सवर्शूर सत्त्वा एवं वाग्भाषन्ते अिःत धमर्ः अिःत धमार्णां पारगः ते तेन
कुशलमूलेन िवंशाित कल्पाण्युत्तरकुरुषूपपत्ःयन्ते। पंचिवंशित कल्पसहॐािण ऽायिस्तर्ंशानान ्
दे वानां सहभाव्यतायामुपपत्ःयन्ते। ऽयिस्तर्ंशद्भ्यो दे वेभ्यश्च्यिवत्वा उत्तरकुरुषुपपत्ःयन्ते।

न च मातुः कुक्षावुपपत्ःयन्ते। लोकधातुशतसहॐं च िआयिन्त। सवेर् (च तां लोकधातवः)


सुखावतीनामानः सवर्बुद्धक्षेऽसन्दशर्नन ् दृंट्वा तऽैव ूितष्ठानां कृ त्वा तऽैव
बोिधमिभसम्भोत्ःयन्ते।

Ārya Saïghàña Såtra (Sanskrit) 35


<143> एवं िह सवर्शूर महाूभावो यं संघाटो धमर्पयार्यः येऽिःमंिश्चत्तूसादं किरंयिन्त। न
ते जातु िवषमपिरहारे ण कालं किरंयिन्त। पिरशुद्धशीलसमवागताःते (सत्त्वा) भिवंयिन्त।

<144> सिन्त सवर्शूर सत्त्वा य एवं वक्ःयिन्त रािऽिन्दवं तथागतो बहिन


ू सत्त्वािन
पिरमोचयिन्त। अद्यािप सत्त्वधातुः क्षयं न गच्छिन्त। बहवो बोधाय ूिणधानं कुवर्ित। बहवः
ःवगर्लोक उपपद्यन्ते। बहवो िनवृिर् तमनुूाप्नुविन्त। अथ केन हे तुना सत्त्वानां क्षयो न
भवित।।

II. मैऽेयपिरपृच्छा।

<145> अथान्यतीिथर्कचरकपिरॄाजकिनमन्थानामेतदभवत ् गिमंयामो वयं ौमणेन गौतमेन


साधर्ं िववादं किरंयामः अथ खलु चतुनव
र् ित ॄाह्मणान्यतीिथर्कचरकपिरॄाजकाः अनेकािन च
िनमन्थशतािन येन राजगृहं महानगरं तेनोपसंबामिन्त। तेन च कालेन तेन समयेन
भगवान ् िःमतां ूादंचकार
ु ;॥

<146> अथ खलु मैऽेयो बोिधसत्त्वो महासत्त्व उत्थायासनादे कांसमुत्तरासंगं कृ त्वा दिक्षणं


जानुमण्डलं पृिथव्यां ूितष्ठाप्य येन भगवांःतेनांजिलं ूणम्य भगवन्तमेतदवोचत ् - को
भगवन ् हे तुः कः ूत्ययः िःमतःय ूादंकरणाय।
ु नाहे तुं नाूत्ययं तथागता अहर् न्तः
सम्यक्संबुद्धा िःमतं ूादंक
ु ु वर्िन्त।

<147> भगवानाह - शृणु कुलपुऽाद्येह राजगृहे महानगरे महासिन्नपातो भिवंयित।

आह। के भगवन ् इहायाःयिन्त। दे वा वा नागा वा यक्षा वा मनुंया वा अमनुंया वा।

भगवानाह - सवर् एते मैऽेयाद्येहागिमंयिन्त। दे वनागयक्षमनुंयामनुंयाः चतुरशीितं च


सहॐािण ॄाह्मणानािमहायाःयिन्त।

<148> नवित कोटीसहॐािण तीिथर्कचरकपिरॄाजकिनमन्थानािमहा याःयिन्त। ते मया साधर्ं


िववादं किरंयिन्त। तेषां सवेर्षां िववादशमनाय धमर्न ् दे शियंयािम। सवेर् च ते ॄाह्मणा
अनुत्तरायां सम्यक्सम्बोधौ िचत्तमुत्पादियंयिन्त। नवित
कोटीशतसहॐाण्यन्यतीिथर्कचरकपिरॄाजकिनमन्थाः सवेर् ॐोतआपित्तफलं ूाप्ःयिन्त।

<149> अष्टादश कोटीसहॐािण नागराज्ञामागिमंयिन्त। ये ममािन्तकाद्धमर्ं ौोंयिन्त। ौुत्वा


च (ता) सवेर्ऽनुत्तरायां सम्यक्संबोधौ िचत्तान्युत्पादियंयिन्त।

Ārya Saïghàña Såtra (Sanskrit) 36


<150> षिष्ट कोटीसहॐािन शुद्धावासकाियकानां दे वपुऽाणामागिमंयिन्त। द्वािऽंशिद्भः
कोटीसहॐैमार्रः पापीयान ् सपिरवार आयाःयित। द्वादश कोटीसहॐािण
असुरराज्ञामागिमंयिन्त। पंचमाऽािण (च) राजशतािन सपिरवाराण्यायाःयिन्त धमर्ौवणाय।
ते सवेर् ममािन्तकाद्धमर्ं ौुत्वानुत्तरायां सम्यक्संबोधौ िचत्तान्युत्पादियंयिन्त॥

<151> अथ खलु मैऽेयो बोिधसत्त्वो महासत्त्वो भगवतः पादौ िशरसा विन्दत्वा भगवन्तं
(तृष ्) ूदिक्षणीकृ त्वा तऽैवान्तिधर्ततः॥

III. सवर्शूरपिरपृच्छा (2)

<152> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्व उत्थायासनादे कांसमुत्तरासंगं कृ त्वा दिक्षणं


जानुमण्डलं पृिथव्यं ूितष्ठाप्य येन भगवांःतेनांजिलं ूणाम्य भगवन्तमेतदवोचत ् -
िकन्नामो भगवन ् पंचमाऽािण राजशतािन।

<153> भगवान ् आह - शृणु सवर्शूर नदो नाम राजा सुनन्दो नाम राजा। उपनन्दो नाम
राजा। िजनषर्भो नाम राजा। ॄह्मसेनो नाम राजा। ॄह्मघोषो नाम राजा। सुदशर्नो नाम
राजा। जयसेनो नाम राजा। नन्दसेनो नाम राजा। िबंिबसारो नाम राजा। ूसेनिजन्नाम
राजा। िवरूढको नाम राजा। एवंूमुखािन पंचमाऽािण राजशतािन। एकैको राज
िवंशितकोटीसहॐपिरवारः ते सवेर्ऽनुत्तरायां सम्यक्संबोधौ संूिःथताः ःथापियत्वा राजा
िवरूढकः

<154> पूवः
र् यान ् िदिश तृंशत्कोटीसहॐािन बोिधसत्त्वानामागच्छिन्त। (दिक्षणायां िदशायां
पंचाशत्कोटीसहॐािन बोिधसत्त्वानामागच्छिन्त; पिश्चमायान ् िदशायां षिष्ट कोटीसहॐािण
बोिधसत्त्वानामागच्छिन्त।)

उत्तरःयान ् िदिश अशीित कोटीसहॐािण बोिधसत्त्वानाम ् आगच्छिन्त। अधःतािद्दिश नवित


कोटीसहॐािन बोिधसत्त्वानामागच्छिन्त। ऊध्वार्यान ् िदिश शत कोटीसहॐािण
बोिधसत्त्वानामागच्छिन्त। सवेर् च दशभूिमूितिष्ठताः

<155> अथ ते सवेर् बोिधसत्त्वा येन राजगृहं महानगरं येन च गृद्ीकूटपवर्तो येन


भगवांःतेनोपसंबान्ता भगवतो दशर्नाय (;वन्दनाय)। सवेर् च ते बोिधसत्त्वानुत्तरां
सम्यक्संबोिधं संूिःथताः

Ārya Saïghàña Såtra (Sanskrit) 37


<156> अथ खलु भगवान ् सवर्शूरं बोिधसत्त्वं महासत्त्वमामन्ऽयित (ःम;) गच्छ त्वं सवर्शूर
दशसु िदक्षु सवर्लोकधातुषु बोिधसत्त्वानां एवं वद।

अद्य तथागतो राजगृहे महानगरे धमर्न ् दे शयित। तद्यूयं सवेर् दशसु िदक्षु लोकधातुषु िःथता
अञ्जलीन ् ूणामयथ; अनुौाव्य च मुहू तर्माऽेण च पुनरे वागच्छ धमर्ौवणाय।

<157> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्व उत्थायासनाद् भगवतः पादौ िशरसािभवन्द्य


भगवन्तं (तृष ्) ूदिक्षणीकृ त्य ऋिद्धबलेनान्तिधर्तः

<158> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्वो दशसु िदक्षु लोकधातुषु गत्वा


बोिधसत्त्वानामारोचयित।

अद्य माषार् शाक्यमुिनःतथागतोऽहर् न ् सम्यक्संबुद्धः सहायां लोकधातौ राजगृहे महानगरे


सत्त्वानान ् धमर्ं दे शयित। तद्यूयं साधुकारमनुूयच्छथ ्; तद्युंमाकमद्यैव िहताय सुखाय
महालाभो भिवंयित।

<159> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्वो दशसु िदक्षु लोकधातुषु गत्वा सवर्बुद्धान ्
पयुप
र् ाःय बोिधसत्त्वानामारोचयित। तद्यथािप नाम बलवान ् पुरुषो च्छटासंघाटं कुयार्दऽान्तरे
सवर्शूरो बोिधसत्त्वो महासत्त्वो येन राजगृहं महानगरं येन च भगवांःतेनागत्य भगवतः पुरत
िःथतः तऽ च सवेर् ॄाह्मणान्यतीिथर्कचरकपिरॄाजकिनमन्था सिन्नपितताः बहवश्च
दे वनागमनुंयामनुंयाः पंचमाऽािण च राजशतािन सपिरवारािण सिन्नपिततािन।
ऽयिस्तर्ंशत्कोटीसहॐािण माराणां पापीयसां सपिरवाराः सिन्नपितता।

<160> अथ खलु पुनः तेन समयेन राजगृहं महानगरं ूकंिपतम ् अथ खलु दशसु िदक्षु
लोकधातुिष िदव्यं चन्दनचूणर्ं ूविषर्त।ं िदव्यं च पुंपवषर्ं ूविषर्तं। तद् भगवतो मूधस
र् न्धौ
कूटागारः संिःथतः तेन खलु पुनः समयेन तथागतःय पुरतः शबो दे वानािमन्िो वळं
पराहनत ्

<161> अथ खलु तिःमन ् समये चतुिदर् शं चत्वारो वातराजनः संक्षब्ु धाः ूवािन्त। येन च
राजगृहे महानगरे संकरा वा पंसवो वा बािलका वा तत्सवर्ं नगराद्बिहः ूिक्षपिन्त। दशसु
िदक्षु लोकधातुषु गन्धोदकवषर्ं ूवषर्िन्त। दशसु िदक्षु लोकधातुषूत्पलपद्मकुमुदपुण्डरीकािन
ूवषर्िन्त।

Ārya Saïghàña Såtra (Sanskrit) 38


ते च पुंपाःतेषां सत्त्वानामुपिरमुिध्नर् पुंपच्छऽािण तिःथरे । तथागतःय चोपिरमुिध्नर्
उपयर्न्तरीक्षे चतुरशीितः कूटागारसहॐािण संिःथतािन।

तेषु च चतुरशीितषु पुंपकूटागारसहॐेषु चतुरशीित सहॐाण्यासनानां ूज्ञप्तािन सप्तरत्नमयािन


ूादभू
ु तर् ािन। सवर्ऽ चासने तथागतो िनषण्णो धमर्न ् दे शयित। अथ खल्वयं
िऽसाहॐमहासाहॐो लोकधातुः षिड्वकारं ूकिम्पतः॥

<162> अथ खलु सवर्शूरो बोिधसत्त्वो महासत्त्वो येन भगवांःतेनांजिलं ूणम्य


भगवन्तमेतदवोचत ् - को भगवन ् हे तुः कः ूत्ययो यिदमान्येवंरूपािण राजगृहे महानगरे
ूाितहायार्िण; सन्दृँयन्ते।

भगवान ् आह - तद्यथा किश्चदे व पुरुषः ःयाच्चञ्चलश्चपलोऽहं कारममकारिःथतः स च दिरिो


भवेत ् तःय राजा शीषर्ं पिरमाजर्येदथ स पुरुषोऽिधमानाद्यावािाजद्वारं गत्वा बलसा तं
राजकुलं ूवेष्टुं इच्छे दथ ते राजामात्यपाषर्द्याःतं पुरुषं गृह्णीयुबह
र् ु िभश्च ूकारै ःताडयेयुर ्

<163> अथ तेन कालेन तेन समयेन स राजा शृणय


ु ाद् एतं ूकृ ितं स दिरिपुरुषो
बलसाभ्यन्तरं ूवेष्टुकाम इित। ौुत्वा चाःयैवं भवेद् अवँयमयं मम घातियतुकामः

ततः स राजा रुष्टःतान ् पाषर्द्यानेवं वदे द् गच्छन्तु भवन्त एतं पुरुषं पवर्तिववरं नीत्वा
जीिवताद्व्यपरोपयथ; सवर्पिरवारं मातािपतृपुऽदिहतृ
ु दासीदासकमर्कराणां च व्यसनमापादयथ।

अथ ते सवेर् जीिवताद्व्यवरोिपताः तःय (च) सवेर् ःवजनबन्धुवगार्ः परमशोकशल्यसमिपर्ता


भवेयुः

<164> एवमेव सवर्शूर तथागतोऽप्यहर् न ् सम्यक्संबद्ध


ु ः सत्त्वानान ् धमर्न ् दे शयित। तऽ यथा
स पुरुषोऽिधमािनक एवं बालपृथग्जनाःतथागतं रूपवणर्िलंगसंःथानतो िनिमत्तमुद्गह्य

तथागतकायिमित संजानिन्त।

<165> तऽ ते बहन
ू ् धमर्ंच्छर्ुत्वािधमाने पतिन्त नानाूलापान ् ूलपिन्त।
अहं कारममकारे णािभभूताः (सत्त्वाः) ःवयमेव धमर्ं न शृण्विन्त न ूकाशयिन्त। यः किश्चत ्
सूऽं वा गाथां वान्तशो दृष्टान्तं वा तेषां आरोचयित। तत्ते न गृह्णिन्त न ौोऽमवदधिन्त। वयं
ःवयं जानीमह इित। तत्कःय हे तोयर्थापीदमिधमानत्वात्ते च बाहौु
ु त्येन ूमादमापद्यन्ते।

Ārya Saïghàña Såtra (Sanskrit) 39


<166> ये बालपृथग्जनैः साधर्ं समवधानं कुवर्िन्त। न ते तथारूपं धमोर्पसंिहतं वचनं
ौोंयिन्त। तेत्तेन बाहौु
ु त्येन ूमत्ता भिवंयिन्त। ते तथारूपाः पुरुषाः ःवकाव्यािन
ःथापयिन्त। ःवमन्थािन दानािन ःथापयिन्त। ते सवर्लोकं चात्मानं च िवसंपादयिन्त।
व्यथर्ं च राष्टर्िपण्डं ूभूतं पिरभोआयिन्त। भुक्त्वा च न सम्यक् पिरणमियंयंित।
मरणकालसमये च तेषां महासन्ऽासो भिवंयित।

<167> ते च सत्त्वाःतं वआयिन्त। बहवःत्वया वयं िशल्पज्ञानं िशक्षािपताः कथं त्वं


ःवमात्मानं न शक्नुषे पिरसंःथापियतुं। स तेषां एवं वदे न्न शक्यं माषार् इदानीमात्मानं
पिरसंःथापियतुं।

<168> तऽ ते सत्त्वा(ःतःय तद्भािषतं ौुत्वा) नानाूकारं पिरदे वियंयिन्त। यथा


तःयैकपुद्गलःयथेर्न बहवो ज्ञतृसघ
ं ा जीिवताद्व्यवरोिपता अनपरािधनः ःवकमर्ूत्ययेन।

एवमेव ते सत्त्वा मरणकालसमये तेषां पिरदे वतां नरकितयर्ग्योिनपरायणं आत्मानं


समनुपँयन्तः अकल्याणिमऽहे तोः एवमेव युंमाकं
ॄाह्मणानामन्यतीिथर्कचरकपिरॄाजकिनमन्थानामेवं वदािम।

मा यूयं ूमत्ता भवथः तद्यथािपनामाजातपक्षः शकुिननर् शक्नोत्याकाशे ूबिमतुं


दे वलोकगमनाय। एवमेव युंमािभर(् अहं कारममकारिःथतैर)् न शक्यं िनवार्णं अनुूाप्तुं न
युंमाकं तथा ऋिद्धः संिवद्यते।

तत्कःय हे तोः कमर्ूकरणेन यूयं कुक्कुटयोन्या इवोत्पन्नाः न िचरे णायं कायो भेदनधमार्
मरणपयर्वसानो भिवंयित। मरणकालसमये िनराःवादनता पिरतःयनता च भिवंयित।

<169> िकमयं अःमािभरात्मभावः सन्धािरतो ये वयं न दे वसुखं न मनुंयलोकसुखं


ूत्यनुभिवंयाम। नािप िनवार्णपदःथा भिवंयाम; िनरथर्कमःमािभः शरीरमुद्बढंू । का
गितरःमािभः कः परायणं भिवंयित। कुऽोपपित्तः कुऽ (वा) िनरोधो भिवंयित।

<170> अथ (खलु) भगवांस ्(पुनरिप) तेषां


अन्यतीिथर्कचरकपिरॄाजकिनमन्थॄाह्मणानमन्ऽयित। मा यूयं माषार्
रत्नमयाज्जंबूद्वीपािन्नराशा भिवंयध्वे; मा यायं धमर्रत्नात ् पिरबाह्या भिवंयथेित। पृच्छथ यूयं
माषार्ःतथागतं यद्यदे वाकांक्षथाहं युंमाकं सवार्िभूायान ् पिरपूरियंयािम।

Ārya Saïghàña Såtra (Sanskrit) 40


<171> अथ खलु ते सवेर् ॄाह्मणान्यतीिथर्कचरकपिरॄाजकिनमन्था उत्थायासनेभ्यः
एकांसािन चीवरािण ूवृत्यांजलयः ूगृह्य भगवन्तं पिरपृच्छिन्त (ःम)। बहिन
ू भगवं
सत्त्वािन रािऽिन्दवःतथागतः संसारा पिरमोचयित। न च सत्त्वधातोरूनत्वं वा पूणत्र् वं वा
ूज्ञायते। को भगवन ् हे तुः कः ूत्ययः यत्ते सत्त्वा समाना उत्पादिनरोधं दशर्यिन्त॥०॥
(संघाटे महाधमर्पयार्ये सवर्शूरपिरपृच्छा समाप्ता॥०॥)

IV. भैषज्यसेनपिरपृच्छा।

<172> तऽ खलु भगवान ् भैषज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयित ःम। महासन्नाहं


सन्नह्यिन्त तीथ्यार्। महाकौकृ त्यिवनोदनाथार्य। महाधमोर्ल्काज्वालनाय। महाूश्निनदानं
पिरपृच्छिन्त। (शृणथ
ु यूयं कुलपुऽा इहानन्तापयर्न्त पृिथवीधातुरब्धातुःतेजोधातुवार्युधातुरतो
नांततरः सत्त्वधातुः सिन्त च सत्त्वाः ये सत्त्विहताथर्मत्
ु पादिनरोधं दशर्यंित)

पिश्चमे तु काले भिवंयिन्त दहरा सत्त्वा वृद्धा वा ये उत्पादिनरोधं किरंयिन्त। सिन्त


भैषज्यसेन वृद्धा सत्त्वा दहरा इव न िकंिचज्जानिन्त।

<173> तद्यथािप नाम भैषज्यसेन किश्चदे व पुरुषः िशरं शोचयेत नवकािन च वस्तर्ािण
ूवृणय
ु ात ् स च गृहाद्बिहिनर्ंबमेत। तमेनं सत्त्वा आमन्ऽयिन्त। सुूावृतािन ते नवकािन
वस्तर्ाणीित। अथ किश्चदे वापरः सत्त्वो भवेत ् स िशरः शोचयेत पुराणकािन च वस्तर्ािण
(शोचियत्वा) ूावृणय
ु ात ् तािन च िशिथलकािन भविन्त न च शोभन्ते। स च पुरुषः
सुःनातिशरा भवित वस्तर्ं चाःय न शोभते। एवमेव भैषज्यसेन संित वृद्धा सत्त्वा ये जंबूद्वीपं
न शोभयिन्त। दहराःतु सत्त्वा उत्पादिनरोधं दशर्यिन्त।

<174> अथ खलु ते सवेर्ऽन्यतीिथर्कचरकपिरॄाजकिनमन्थॄाह्मणा उत्थायसनाद्


भगवन्तमेतदवोचन ् - को भगवन्नःमाकं वृद्धो वा दहरो वा

भगवान ् आह - वृद्धा यूयं पुनः पुननर्रकितयर्क्ूेतेषु दःखां


ु वेदनां दृंट्वा तदद्यािप यूयं तृिप्तं
नािधगच्छथ;

<175> अथ खलु ते सवेर् ॄाह्मणान्यतीिथर्कचरकपिरॄाजकिनमन्थाः सवेर् च नागराजानो


भगवन्तमेतदवोचन ् - न भूयो भगवन्नुत्सहाम संसारे दःखां
ु वेदनामनुभिवतुं

ते चान्यतीिथर्कचरकपिरॄाजकिनमन्थॄाह्मणा एवमाहःु न सिन्त दहरा सत्त्वा ये


शक्नुयुधम
र् त
र् ां साक्षात ् कतुम
र् ॥्

Ārya Saïghàña Såtra (Sanskrit) 41


<176> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - पँय भदन्त
भगवन ् िकयद्दरिधमोच्या
ु इमे सत्त्वाः

भगवान ् आह - शृणु भैषज्यसेन संूतं तथागतः सवर्लोकूत्यक्षं करोित।

<177> अथ खलु चतुनवित कोटीसहॐािण नवकानां सत्त्वानां ते तथागतःय पुरतः िःथताः


न च तथागतं बन्दिन्त नालपिन्त न संलपिन्त। तूंणींभावेनािधवासयिन्त।

अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - को भगवन ् हे तुः कः


ूत्ययो यदे ते सत्त्वा भगवन्तं नालपिन्त न संलपिन्त न वन्दिन्त न च भगवन्तं
पिरपृच्छिन्त। भगवान ् आह - शृणु भैषज्यसेन ये सत्त्वा एवं वदिन्त न शक्यं नवकैः
सत्त्वैधम
र् त
र् ा साक्षात ् कतुम
र् ॥् त एते भैषज्यसेन नवकाः सत्त्वा युंमािभिर् ष्टव्याः

ते च सत्त्वा एवं आहवर्


ु यं भदन्त भगवन ् नवकाः सत्त्वा वयं भदन्त सुगत नवकाः सत्त्वा।

भगवान ् आह - एषां भो सत्त्वानां लोकूत्यक्षं सांूतं ःवशरीराल्लोकःय ूमानं दशर्यथ।

<178> तेन खलु पुनः कालेन तेन समयेन चतुनव


र् ित कोटीसहॐािण नवकानां सत्त्वानां
कायःय भेदादन्तिरक्षे िःथत्वा दशभूिमूितलब्धा अभूवन ्

अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - सुलब्धा लाभा


भगवन्नीदृशाः सत्त्वाः ये संसारे पिरक्षयाय पयर्दानाय वीयर्मारभन्ते। अद्यैव भगविन्नमे
सत्त्वा उत्पन्नाः अद्यैव भगविन्नमे सत्त्वाः पिरमुक्ताः (अद्यैव) सवेर् दशभूिमूितिष्ठता दृष्टाः॥

<179> अथ खलु सवर्ॄाह्मणान्यतीिथर्कचरकपिरॄाजकिनमन्था नागराजानोऽिप माराश्च


पापीयानं सपिरवारं उपसंबान्तं िवचक्षुंकरणाय; सवेर् च ते भगवन्तमेतदवोचिन्नह वयं
भगवन ् तथागतःयािन्तकमुपसंबान्ता िवचक्षुंकरणाय। ते वयं भगविन्नमन ् धमर्पयार्यं
ौुत्वा ूसादूितलब्धा अभूवन ् बुद्धे च धमेर् च। तऽाःमाकं भगवन ् सवेर्षां एवं भगवत्येवंरूपं
बुद्धसुखं ूितलभेम;॥ एवंरूपाश्च तथागता अहर् न्तः सम्यक्संबुद्धा लोके भवेम;

<180> भगवान ् आहै वमेतद्भिमुखा एवमेतद्यथा यूयं तथागतःयाहर् तः


सम्यक्संबुद्धःयािन्तकमुपसंबान्ताः तैयंुर् मािभिरमं संघाटं (सूऽं) धमर्पयार्यं ौुत्वानुत्तरायाः
सम्यक्संबोधेिश्चत्तान्युत्पािदतािन। तेन यूयं भिमुखाः कुशलमूलेन न िचरे ण कालेनानुत्तरां
सम्यक्संबोिधमिभसंभोत्ःयध्वे। अथ समन्तरभािषता च भगवतेयं वाग ्

Ārya Saïghàña Såtra (Sanskrit) 42


<181> अथ तावदे व तेषां
सवेर्षामन्यतीिथर्कचरकपिरॄाजकिनमन्थॄाह्मणानामनुत्पित्तकधमर्क्षािन्तूैत्लब्धोऽभूवत ् सवेर्
च दशभूिमूितिष्ठता बोिधसत्त्वाः संवत्त
ृ ाः सवेर् च ते बोिधसत्त्वा उपयर्न्तरीक्षे सप्त तालान ्
वैहायसमभ्युद्गम्य सप्तरत्नमयािन कूटागारािण तथागतःयोपनामयिन्त। सवेर् च
नानािवकुवार्िधष्ठानध्यर्िभसंकारान ् अिभसंःकुवर्िन्त।

अथ तावदे व ते सवेर् भगवत उपिरमूिध्नर् िःथत्वा भगवन्तं नानापुंपैरभ्यविकरिन्त।


तथागतांश्च मनिस कुवर्िन्त। ःवकाये च बुद्धसंज्ञामुत्पादयन्त्यनेकािन च
दे वपुऽकोटीिनयुतशतसहॐािण (िदव्यपुंप ्<ऐ>स ्) तथागतमभ्यविकरिन्त (ःमः)।

<182> एवं च वाचमभाशन्त; महालाभः ौमणो गौतमः महाक्षेऽं लोकनाथः


समािधबलाधानूाप्तः िवज्ञो िवज्ञािथर्कः यः ईदृशान ् सत्त्वान ् संसारादनुपूवण
ेर् ोपायकौशल्येन
पिरमोचयत्येकेन सुभािषतमाऽेण एताविन्त सत्त्वािन संसारात ् पिरमुच्यन्ते॥

<183> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्व उत्थायासनादे कांसमुत्तरासंगं कृ त्वा


दिक्षणं जानुमण्डलं पृिथव्यां ूितष्ठाप्य येन भगवांस ् तेनांजिलं ूणम्य भगवन्तमेतदवोचत ्
- को भगवन ् हे तुः कः ूत्ययो य एत दे वपुऽा एवं वािन्नश्चारयिन्त। बहिन
ू चध्यर्िभसंःकारं
कुवर्िन्त। बहिभश्च
ु गुणवणर्ःतवैःतथागतमिभःतविन्त ःम।

भगवान ् आह - शृणु कुलपुऽ न िह ते मां ःतुन्विन्त। ःवकायमेव ःतुन्विन्त। ःवकायमेव


धमर्राजासने ःथापियंयिन्त। ःवकायमेवमधमार्सने ूितष्ठापियंयिन्त। ःवकायादे व
धमर्रिँमन ् िनश्चारियंयिन्त। सवर्बुद्धपिरगृहीताश्च भिवंयन्त्यनुत्तराःयाः
सम्यक्संबोधेरिभसंबोधायािभसंबुध्य च धमर्न ् दे शियंयिन्त (च)॥

<184> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - बहवो भदन्त


भगवन ् सत्त्वाः बहवो भदन्त सुगतः सत्त्वा रािऽिन्दवं पिरमुच्यन्ते तदद्यािप सत्त्वानां क्षयो
न भवित। भगवान ् आह - साधु साधु भैषज्यसेन यःत्वं तथागतमेतमथर्ं पिरूष्टव्यं
मन्यसे। शृणु भैषज्यसेन तद्यथािप नाम भैषज्यसेन किश्चदे व पुरुषो भवेदाढ्यो महाधनो
महाभोगः ूभूतभोगः बहधनधान्यकोशकोष्ठागारसमन्वागतः
ु बहदासदासीकमर्
ु करपौरुषेयािन
चाःय ःयुः बहिन
ू च धनःकन्धािन भवेयुः बहिन
ू च क्षेऽारामािण संिवद्येरन ् बहिन
ू च
धनधान्यािन। तद्यथा यवगोधुमशािलितलमाषमुद्गादीिन स च पुरुषो वसन्तकाले सवार्िन
तािन धनधान्यािन वापयेत।

Ārya Saïghàña Såtra (Sanskrit) 43


अथ यावदपरे ण कालसमयेन सवार्िण तािन धनधान्यािन पिरपद्यरन ् स पिरपक्वानीित
िविदत्वा स यावदभ्यन्तरगृहे ूवेशयेत; स पुरुषःतािन धनधान्यािन गृहःयाभ्यन्तरे पृथक्
पृथक् ःथापयित। ःथापियत्वा पिरभुक्त
ं े । यावद्वसन्तकाले (समये) पुनरे व तािन बीजािन
वापयित।

<185> एवमेव भैषज्यसेन इमे सत्त्वाः पूवर्ं शुभं कमर् कृ त्वा पश्चात ् तेषां कमर्णां पिरक्षयात ्
पुनः पुनरिप पुण्यक्षेऽमेषन्ते कुशलमूलान्यवरोपयिन्त। कुशलमूलान्यवरोपियत्वा तऽ च
कुशलधमेर् ूितपत्य संपादयिन्त। ूितपित्तसंपन्ना सवर्धमार्न ् वधर्यिन्त। सवर्धमार्न ्
वधर्ियत्वा ूीितूामोद्यमुत्पादयिन्त। तेन च ूीितूामोद्यिचत्तेन भैषज्यसेनानेकािन
कल्पकोटीसहॐािण न नाँयन्ते। एवमेव भैषज्यसेन ूथमिचत्तोत्पािदको बोिधसत्त्वो न
कदािचद् िवनाशधमार् भवित। संिक्षप्तेन सवर्धमार्न ् ूजानाित।

<186> आह। कथं भगवन ् ूथमिचत्तोत्पािदको बोिधसत्त्वः ःवप्नं पँयित।

भगवान ् आह। बहिन


ू भैषज्यसेन ूथमिचत्तोत्पािदको बोिधसत्त्वः ःवप्नान्तरे भयािन
पँयित। तत्कःय हे तोयर्दा ःवप्नान्तरे भयािन पँयित। तदा सवर्पापकािन कमार्िण
पिरशोधयित। न शक्यं भैषज्यसेन पापकमर्णा सत्त्वेन तीों दःखमपनियतु
ु ं न च पापेन
ःवप्नेन दृष्टेनाःय भयं भवित।

<187> भैषज्यसेन आह - कतमािन भगवन ् ूथमिचत्तोत्पािदको बोिधसत्त्वः ःवप्नान्तरे


भयािन पँयित।

भगवान ् आह - अिग्नं भैषज्यसेन ूज्विलतं पँयित। तऽ तेन बोिधसत्त्वेनव


ै ं िचत्तं
उत्पादियतव्यं सवर्क्लेशािन मे दग्धाः िद्वतीयं भैषज्यसेन उदकं पँयित लुिडतं संूलुिडतं।
तऽ तेन ूथमिचत्तोत्पािदकेन बोिधसत्त्वेन न भेत्तव्यं। तत्कःय हे तोः एवं िह भैषज्यसेन
बोिधसत्त्वेन सवर्मोहबन्धनािन िविनवत्यर् सवर्पापक्षयं कृ तं भवित।

तृतीयं भैषज्यसेन ूथमिचत्तोत्पािदको बोिधसत्त्वः ःवप्नं पँयित महाभयं।

आह - कतमं भगवन ्

<188> भगवान ् आह - ःवशरीरे शीषर्ं मुिण्डतं पँयित। तऽ तेन भैषज्यसेन


ूथमिचत्तोत्पािदकेन बोिधसत्त्वेन न भेत्तव्यं तत्कःय हे तोः तेनव
ै ं िचत्तमुत्पादियतव्यं
रागद्वे षमोहािन मे मुिण्डतािन भविन्त। षड्गितकं च मे संसारं परािजतं भिवंयित। न िह

Ārya Saïghàña Såtra (Sanskrit) 44


तःय नरकावासो भिवंयित। न ितयर्क्षु न ूेतेषु (वा) नासुरेषु (वा) न नागेषु न दे वेषु
पिरशुद्धेषु भैषज्यसेन बुद्धक्षेऽेषु ूथमिचत्तोत्पािदको बोिधसत्त्वः उपपित्तं ूितगृह्णाित।

<189> (भिवंयित) भैषज्यसेन पिश्चमे काले पिश्चमे समये यिद किश्चत ् सत्त्वो बोधौ िचत्तं
पिरणमियंयित। तेन महती पिरभाषणा िष्टव्या। पिरभूतवासश्च भिवंयित। तऽ (तेन)
भैषज्यसेन ूथमिचत्तोत्पािदकेन बोिधसत्त्वेन न पिरखेदिचत्तमुत्पादियतव्यं न व्यविसतव्यं।

<190> बहवो भैषज्यसेन मया धमार् दे िशताः मया च भैषज्यसेनानेकािन


कल्पिनयुतशतसहॐािन दंकरचयार्
ु चीणार् न मया भैषज्यसेन राज्यभोगाथार्य वा
वृित्तभोगाथार्य वा ऐश्वयर्भोगाथार्य वा दंक
ु रचयार् चीणार्ः ःवभावधमार्वबोधाय भैषज्यसेन
मया दंकरचयार्
ु चीणार्ः न च मे तावदनुत्तरा सम्यक्संबोिधमिभसंबुद्धा यावन्न मयायं
धमर्पयार्यः ौुतः यिःमन्ःतु भैषज्यसेन कालसमये मयायं संघाटो धमर्पयार्य ौुतः तऽैव मे
िदवसे अनुत्तरा सम्यक्संबोिधमिभसंबद्ध
ु ा गंभीरो यं भैषज्यसेन धमर्पयार्यः दलर्
ु भोऽःय
भैषज्यसेन धमर्पयार्यःय कल्पकोटीिनयुतशतसहॐैरिप ौवः परमदलर्
ु भो भैषज्यसेन
तथागतानामुत्पादः परमदलर्
ु भा भैषज्यसेनाःय धमर्पयार्यःय धारकः

<191> ये ते इमन ् धमर्पयार्यं ौोंयिन्त। सवेर् ते नुत्तरां सम्यक्संबोिधम ् अिभसंभोत्ःयन्ते।


कल्पशतसहॐं भैषज्यसेन सत्त्वा संसारात ् पश्चान्मुखं किरंयिन्त। पिरषुद्धं च बुद्धक्षेऽं
ूितलप्ःयन्ते। िनरोधमागर्ं च ूज्ञःयिन्त।

भव्याश ् च ते िनौयं ूज्ञातुं। भव्याः कुशलःथानं ूज्ञतुं। भव्या अिभज्ञाकुशलःथानं ूज्ञतुम ्


भव्याः कुशलःथानिनरोधं ूज्ञातुम ्

<192> िनरोधमेव भैषज्यसेन िकमथर्मच्


ु यते।

आह। अथर् उच्यते भगवन ् धमर्ःथानम ्

भगवानाह - कतमं भैषज्यसेन धमर्ःथानं।

आह। धमर् उच्यते भगवन्नारब्धवीयर्ता। आरब्धशीलता। शीलसमन्वागमता


धमर्िनधानिमत्युच्यते। इदं भगवन ् धमर्िनधानं संभवित।

भगवान ् आह - साधु साधु भैषज्यसेन यस ्(त्वं) तथागतमेतमथर्ं पिरूष्टव्यं मन्यसे।

Ārya Saïghàña Såtra (Sanskrit) 45


<193> आह। केन कारे णन भगवन ् तथागता लोक उत्पद्यन्ते। भगवान ् आह - ये
भैषज्यसेन बाहौु
ु त्यसमन्वागमं ूजानिन्त। ते तथागतानामुत्पादं ूजानिन्त। ते
तथागतानामुत्पादं ज्ञात्वा इदं तथागतानामुत्पादसुखःथानं ूजानिन्त। यदा च तथागता
लोक उत्पद्यन्ते तदा सत्त्वा सवर्धमार्न ् ूजानिन्त। उपायकुशलान ् धमार्न ् ूजानिन्त।
लौिककलोकोत्तरान ् धमार्न ् ूजानिन्त। लौिककलोकोत्तरािण ज्ञानािन ूजानिन्त।

<194> आह ज्ञानमेवं ज्ञात्वा कतमं िनवार्णं ूजानिन्त।

भगवानाह - धमर्मेव भैषज्यसेन ूजानिन्त। धमर्मेव ज्ञात्वा (एवमेव) भैषज्यसेन धमर्सम


ं हं
ूजानतां ूथमो लाभ उत्पद्यते। यथाौुतं गृह्य धािमर्कमेव लाभो भिवंयित।

<195> तद्यथािप नाम भैषज्यसेन किश्चदे व पुरुषो वािणजको भवेत ् स लाभहे तोगर्च्छन ्
परक्यःवकःय सुवणर्ःय पुरुषभारसहॐं गृहीत्वा गच्छे त ्

तःय गच्छतःतौ मातािपतरावेवमाहतु


ु ः शृणु कुलपुऽ इदं सुवणर्ःय पुरुषभारसहॐं गृहीतं
परक्यःवकःय च; त त्वयेदं सुवणर्ं सुगह
ृ ीतं कतर्व्यं न च िकंिचदतो िवनाशियतव्यं
महालाभं कृ त्वा सुवणर्ं एव सुगह
ृ ीतं कुरु तदःमाकं महालाभो भिवंयित। सुखं च
जीिवंयामः

स च पुऽःतौ मातािपतरावेवं वदे देवं किरंयािम। इत्युक्त्वा

स वािणजकः सुवणर्ं गृहीत्वा गच्छे दथ स वािणजकः ूमादाद्यावन ् मासमाऽेण सवर्ं सुवणर्ं


िवनाशयेिद्वलयं कुयार्त ्

<196> अथ स पुरुषः परमिचन्तामापन्नः शोकशल्येनािवद्धहृदयः स॑ीरवऽाप्येन च ःवगृहं


न परिवशेत;

तःय तौ मातािपतरौ शृणय


ु ातां एवं युवाभ्यां पुऽेण तत ् सुवणर्ं सवर्ं िवनािशतिमित ौुत्वा
िनराशीभूतौ शोकशल्येनाभ्याहतहृदयौ वस्तर्ािण पाटयतः शोचतः बन्दतः एवं च पिरदे वतः
दंपु
ु ऽोऽःमाकं गृहे पुऽरूपेणोत्पन्नः सकलं एव गृहं िवनाशीतवान ् अःमाकमनाथं कृ त्वा
दासौ कमर्करौ कृ तौ;

तःय तौ मातािपतरौ िचन्तापिरगतहृदयौ िनराशौ कालगतौ ततःतेन पुऽेण ौुतं मतािपतरौ


मे िनराशौ कालगतौ; सोऽिप पुऽो िनराश एव कालगतः

Ārya Saïghàña Såtra (Sanskrit) 46


<197> एवमेव भैषज्यसेन तथागतोऽप्येतमथर्ं भाषते। ये सत्त्वा मम शसने न ूसीदिन्त ते
िनराशीभूता मरणकालसमये शोकशल्याभ्याहतहृदया महाधमर्रत्नबिहंकृ ताः कालं कुवर्िन्त।
यथा तौ मातािपतरौ िनराशौ शोचतः पिरदे वतः सुवणर्हेतोः शोकशल्याभ्याहतहृदयौ
परक्यःवकेन सुवणेर्न शोकशल्यपिरगतौ िचन्तामापद्य कालगतौः

<198> एवमेव भैषज्यसेन ये मम शसने न ूसीदन्ते पश्चान ् मरणकालसमये पिरतप्यमानाः


पिरदे वन्तो दःखां
ु वेदनां वेदयिन्त। पूवक
र् ृ तािन च पुण्यािन पिरभुक्त्वा न भूयोऽन्यािन
पुण्यािन कुवर्िन्त सुक्षेऽगतािन। तऽ तेषां पुण्यपिरक्षीणानां शोकशल्यपिरगतहृदयानां तेन
कालेन तेन समयेन नरकितयर्ग्योिनयमलोकोपपित्तं घोरां दारुणान ् दृंट्वा मरणकालसमये
एवं भवित। को मे ऽाता भवेद्यदहं नरक (गित) ितयर्क्ूेतयमलोकिवषयं न पँयेयन ् न च
तां दःखां
ु वेदनां वेदयेयं।

<199> तःयैवं ूलपतः परलोकमाबमतः तौ मातािपतरावेवमाहतः िकं किरंयाम पुऽक;


गाथािभश्चाद्ध्याभाषतः

(54) महीतुं शक्यते नैव व्यािधदर् ःु खं महाभयं।


नािःत ते मरणं पुऽ ग्लानःय मरणाद्भयं।।

(55) मोक्षो भिवंयते तुभ्यं व्याधेिहर् भयभैरवात ्।


धृितं कुरुंव हे पुऽ ततः िसिद्धभर्िवंयित।।

पुऽ आह -

(56) िनरुद्ध्यते मे िवज्ञानं कायो मे पीड्यते भृशम ्।


सवेर् अङ्गािन दःखिन्त
ु मृत्युं पँयािम आत्मनः।।

(57) न पँयतश्चक्षुषी मे कणौर् मे न शृणोिन्त च।


ौोऽं पुननर् लप्ःयािम न कायः संसिहंयित।।

(58) अङ्गमंगािन दःखिन्त


ु काष्ठा इव अचेतनाः।
िवःवादयिस मे अम्ब नागतं मरणं तव ।।

माता आह -

Ārya Saïghàña Såtra (Sanskrit) 47


(59) वक्तुं नाहर् िस पुऽैवं मा मे ऽासपरां कुरु।
कायं तव ज्वराबान्तं िवूकारािण पँयिस।।

पुऽ आह -

(60) न पँयािम ज्वरं कायेनर् च व्यािधनर् दःखित।



पँयािम मरनं घोरं हतं कायं च मे भृशम ्।।

(61) पँयािम आत्मना सवर्ं कायं दःखूपीिडतं


ु ।
गच्छािम कःय शरणं को मे ऽाता भिवंयित।।

(62) मातािपता वदे त ् पुऽ दे वबोधं िह ते भवेत ् ।


दे वेभ्यो यजनं कृ त्वा ततः ःविःतभर्िवंयित।।

पुऽा आह -

(63) किरंयथा यूयमेव येन ःविःतभर्वेन ् मम; ।


शीयं शीयं च गत्वा वै पृच्छथा दे वपालकम ्।।

<200> अथ तःय तौ मातािपतरौ दे वकुकं गत्वा दे वःय धूपं दापयिन्त। अथ स दे वपालकः


दे वःय धूपं दत्वैवं वाचं भाषते। दे वःते बुद्धः दे वःयोपकारः कतर्व्यः यजनं कतर्व्यं। तऽ
पशुघार्तियतव्यः पुरुषश्च घातियतव्यः ततःते पुऽो व्याधेः पिरमोआयते।

अथ तौ मातािपतरौ तःयाम ् वेलायामेवं िचन्तयतः िकं किरंयामो दिरिाश्चाःम। यिद दे वो


न परसीिदंयित तदःमाकं पुऽः कालं किरंयित। अथ वा ूसादं कुयार्त्तद्वयं परमदिरिाः पशुं
पुरुषं चानयाम।

<201> अथ तौ शीयशीयं ःवगृहं गत्वा यित्कंिचद्गहेृ पिरंकारं संिवद्यते तत्सवर्ं िवबीय;


पशुबयाथेर् गच्छतः अथ तावदन्यतरं पुरुषं एवं वदे युः दे िह भोः पुरुषः सुवणर्मःमाकं यािचतं
यिद शक्नुमो दशमे िदवसे पुनरिप दातुं तच्छोभनमथ न शक्नुमो दातुं तद्वयं तव दासा
भिवंयामः कमर्कराः तौ च तं सुवणर्ं गृहीत्वा गच्छे युः पशुं पुरुषं बोतुं।

<202> अथ ताभ्यां च पशुः पुरुष बीतः स च पुरुषो न जानीयाद्यन ् मामेते


जीिवताद्व्यवरोपियंयिन्त।

Ārya Saïghàña Såtra (Sanskrit) 48


अथ तौ मातािपतरौ संमोहमापन्नौ न भूयः ःवगृहं ूिवष्टौ। तौ दे वकुलं गत्वा तं
दे वपलकमामन्ऽयिन्त। शीयिमदानीं यजनं कुरुंव।

अथ तौ मातािपतरौ ःवयमेव तं पशुं घातयतः तं च पुरुषं जीिवताद्व्यवरोपयतः ततः स


दे वपालक आरब्धो यज्ञं यजनाय मेदं ूज्वालयित।

ततः स दे वोऽवतीयर् एवं कथयित। तव पुऽो मया पिरगृहीता इित।

ततःतौ मातािपतरौ ूीितूामोद्येन ःफुटावाहतुः वरं पुऽो जीवतु वयं दासा भिवंयामः

ततःतौ मातािपतरौ िनवत्यर् सुयष्टां दे वं कृ त्वा यावत ् ःवगृहं गत्वा तदा तं पुऽं कालगतं
पँयिन्त। ततःतौ मातािपतरौ महता दःखदौमर्
ु नःयेन शोकशल्येनािवद्धहृदयौ िनराशीभूतौ।
तऽैव कालगतौ।

एवमेव भैषज्यसेनाकल्याणिमऽसंसगर्ता िष्टव्याः

<203> आह। पृच्छािम (तावद्) भगवन ् पृच्छािम सुगत;

आह। पृच्छ भैषज्यसेन।

आह। कुऽ भगवन ् तेषां सत्त्वानामुपपित्तः कोऽिभसंपरायः

आह। अलं भैषज्यसेन िकन ् तवानेनाथेर्न पिरपृष्टेन।

आह। पृच्छािम भगवन ् पृच्छािम सुगत;

भगवान ् आह। तऽ भैषज्यसेन माता रौरवे महानरके उपपन्ना;

िपता संघाते महानरके उपपन्नः पुऽःतपने महानरके उपपन्नः दे वपालको महािवचौ


महानरके उपपन्नः

<204> आह। अनपरािधकःय भगवन ् पुरुषःय कुऽोपपित्तः कोऽःयािभसंपरायः।

भगवान ् आह - इह भैषज्यसेनानपरािधकःय पुरुषःय ऽायिस्तर्ंशानन ् दे वनां


सहभाव्यतायामुपपित्तिर् ष्टव्या;

Ārya Saïghàña Såtra (Sanskrit) 49


आह। को भगवन ् हे तुः कः ूत्ययो यत ् स पुरुषस्तर्ायिस्तर्ंशता दे वानां सहभाव्यतायामुपपन्नः

भगवान ् आह - शृणु भैषज्यसेन स पुरुषो मरणकालसमये


जीिवताद्व्यवरोप्यमाणःतथागतःयोपिर िचत्तं ूसाद्यैवं वाचमभाषतः नमःतःय भगवते
तथागतःयाहर् तः सम्यक्संबुद्धःयेत्येकवाराकृ तं। स तेन भैषज्यसेन कुशलमूलेन षिष्टः
कल्पान ् ऽायिस्तर्ंशतां दे वानां सुखमनुभिवंयित। अशीितः कल्पां जात्या जाितःमरो
भिवंयित। जातौ जातौ च सवर्शोकिवगतो भिवंयित। जातमाऽश्च सवर्दःखािन

िनवार्पियंयित। न िह ते सवर्सत्त्वा शक्यं पिरिनवार्पियतुम ्

<205> एवमुक्ते भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - कथं भगवन ् न


शक्यं सवर्सत्त्वाः पिरिनवार्पियतुम ् भगवान ् आह - वीयर्ं भैषज्यसेनारब्धव्यम ्

आह। कतमो भगवन ् वीयार्रंभः

भगवान ् आह। शृणु भैषज्यसेन वीयर्मच्


ु यते फलानां दशर्नं। यदत
ु ॐोतआपित्तफलं नाम
वीयर्ःथानं। सकृ दागािमफलं नाम वीयर्ःथानं। अनागािमफलं नाम वीयर्ःथानं।
अहर् त्वफलमहर् िन्नरोधश्च नाम वीयर्ःथानं। ूत्येकबुद्धफलं ूत्येकबुद्धफलज्ञानं नाम
वीयर्ःथानं। बोिधसत्त्वभूिमफलं च बोिधःथानं वीयर्ःथानं नाम। इमे भैषज्यसेन
वीयर्ःथानानां नामािन।

<206> आह। कथं भगवन ् ॐोतआपन्नो दशर्ियतव्यः ॐोतआपित्तफलञ्च।

भगवान ् आह। तद्यथािप नाम किश्चदे व भैषज्यसेन पुरुष वृक्षं वापयेत। वािपतःय वृक्षःय
तऽैव िदवसे अङ्कुरं िवरुह्येत। यऽैव िदवसे अङ्कुरं िवरुह्यन्त तऽैव िदवसे तदङ्कुरं
योजनमधःताद्गच्छे ते;

िद्वतीयश्च पुरुष एवमेव वृक्षं वापयेत; अथ तऽैविदवसे वातक्षोभेन तःय वृक्षःय नाङ्कुरािन
िवरुह्येरनथ स पुरुषःतःमात ् ःथानात ् तं वृक्षं उद्धरे तथान्यतरश्च पुरुषः
कलहभण्डनिवमहिववादं कुयार्त ् िकमथर्ं मे भूिमं खनसीित।

<207> तेन च कालेन तेन समयेन राजा अौौशीदे वं द्वौ पुरुषौ परःपरकलहभण्डनिवमहजातौ
िववदतः तेन च राज्ञा तयोदर् त
ू ः ूेिषतः गच्छ भोः पुरुष तौ द्वौ पुरुषावानय; एवं दे वेित स
पुरुषःतःय राज्ञः ूितौुत्य त्वरमाणरूपः ूधात्वा तौ पुरुषावेतदवोचत ् - राजा
युवयोरामन्ऽयित।

Ārya Saïghàña Såtra (Sanskrit) 50


अथ तावदे व तऽैव पुरुष भीतस्तर्ःत िद्वतीयश्च पुरुषोऽभीतोऽनुऽःतः येन स राजा
तेनोपनीतावुपनीय राज्ञ पुरतः ःथािपतावथ स राजा तयोरे वमाह। िकिमदं भो युवयोः
कलहभण्डनिवमहिववादो जातः

<208> अथ खलु तौ द्वौ पुरुषावुत्थाय तं राजानमेतदवोचतां शृणु महाराजाःमाकं न िकंिचत ्


पृिथवीूदे शः संिवद्यते। यािचतके पृिथवीूदे शे वृक्षो वािपतः तऽैव िदवसे वािपतःतऽैव
िदवसेऽङ्कुरं पऽािण पुंपािण फलािण च ूादभू
ु तर् ािन आमाधर्ं पक्वाधर्ं च। एतेन च िद्वतीयेन
पुरुषेण तऽैव िदवसे तिःमन ् पृिथवीूदे शे वृक्षो वािपत। तःय च वृक्षःय नांकुरािण रोहिन्त।
वातेन क्षुिभतेन न पऽािण न पुंपािण न फलािन ूादभू
ु तर् ािन। न च महाराज
योजनमधःतादःय मूलं गच्छित। स एष पुरुषो मया साधर्ं िववदित तवापराध इित। अिप
(तु) च दे व ःवयमेव परीआय जानीयान ् नाऽ मम िकंिचदपराधः संिवद्यते।

<209> अथ खलु स राजा िऽंशत्कोट्योऽमात्यानामाहयै


ू कध्येऽसंपात्यैवमाह। कथयथ यूय।ं

आमात्या आहःु िकं कथयाम महाराज

राजाह। क्व युंमािभ दृष्टं वा ौुतं वा यऽैव िदवसे वृक्षो वािपतःतऽैव िदवसेऽङ्कुरं िवरुह्यते।
पऽािण पुंपािन फलािन च जायन्ते। पक्वधर्-म ्-आमाधार्िन िनश्चयिमदं भविद्भः कतर्व्यं।
अथ खलु ते अमात्य उत्थायासनात ् तं राजानमेवमाहःु अःमाकं महाराज िनश्चयिमदं न
शोभते कतुर्ं न च शआयामोऽःय िनश्चयं वक्तुं। िवःमयिमदं महाराज एष एव
पुरुषःतावत्ूष्टव्यः वद भोः पुरुष िकं सत्यमेतमथर्ं यद्वदिस।

आह। सत्यं महाराजैतमथर्ं।

राजाह।

(64) न ौुतं नैव च पुंयाम दःौाद्धे


ु यं वचःतव।
वृक्षो यऽ िदने वुप्तःतऽैवाङ्कुिरतो िदने।।

(65) पऽाः पुंपं फलं दत्तं िदने तऽैव भाषिस।


कृ तांजािलः स पुरुषःतं राजानमथाोवीत ्।।

(66ab) गच्छ ःवयम ् वापय तरुं पँय रुह्यित अङ्कुरम॥्

Ārya Saïghàña Såtra (Sanskrit) 51


<210> अथ खलु स राजा तृंशत्कोिटिभरमात्यैः साधर्ं बिहिनर्ंबामित। तौ च द्वौ पुरुषौ
चारकावरोधं कारयित। ततः स राजा ःवयमेव वृक्षं वापयित। न च स वृक्षो अङ्कुरािण
ददाित न पऽािण न पुंपािण न फलािन।

अथ स राजा रुष्ट एवमाह। गच्छन्तु भवन्तः शीयमानयन्तु दारुपाटकािन कुठारािण।


यावदानियत्वा यःतेन पुरुषेण वािपतो वृक्षः सपऽािण पुंपफलः ूादभू
ु तर् ः तं वृक्षं
रोषाच्छे दयित।

<211> तं चैकं वृक्षं िच्छन्नं द्वादश वृक्षाः ूादभू


ु तर् ाः द्वादश वृक्षा िच्छन्नाश्चतुिवर्ंशित वृक्षाः
ूादभू
ु तर् ाः सप्तरत्नमयाः समूलाः सपऽाः सपहलाः सांकुराः

अथ तेभ्याश्चतुिवर्ंशित वृक्षेभ्यश्चतुिवर्ंशित पिक्षणः कुकुर्टाः ूादभू


ु तर् ािन। सुवणर्चूडािन
सुवणर्तुण्डािन सप्तरत्नमयािन पआमािण।

अथ खलु स राजा रोषािभभूतः ःवहःतेन कुठारं गृह्य तं वृक्षं पराहनित। ततश्च


वृक्षात्पराहतादमृतोदकं ूवहित।

<212> अथ (खलु) स राजा संिवग्नमना आज्ञापयित। गच्छथ तौ पुरुषौ


ततश्चारकाबन्धनान ् मोचयध्वमेवम ् दे वेित।

तत्क्षनमेव ूधािवत्वा तौ पुरुषौ ततश्चारकबन्धनान ् मोक्षियत्वा येन तं वृक्षं तेनोपनीयतः

अथ स राजा पिूच्छ। िकम ् अयं वृक्षःत्वद्वािपतः एको भूत्वा िच्छद्यमानो


िद्वगुणिवद्ध्याभ्वधर्मानः यावच्चतुिवर्ंशतुधा गतः मद्वािपतःतु वृक्षो नांकुरािण न पऽािण न
पुंपािण न फलािन दत्तवान ्

ततः स पुरुष एवमाह। यादृशािन महाराज मम पुण्यािण न तव तादृशािन पुण्यािन


संिवद्यन्ते।

<213> अथ खलु ते िऽंशदमात्यकोट्यःतःय पुरुषःयोभौ जानुमण्डलौ पृिथव्यां


ूितष्ठाप्यैवमाहःु त्वया राज्यं कारियतव्यं नायं पूिवर्मको राजा शोभते। अथ (खलु) स
पुरुषःतान ् अमात्यान ् गाथािभः ूत्यभाषत;॥

(66cd) राज्यभोगैश्च मे नाथोर् न धान्येन धनेन वा।

Ārya Saïghàña Såtra (Sanskrit) 52


(67) ूसादो मम बुद्धेभ्यो भवेयं िद्वपदोत्तमः।
ॄजेिन्नवार्णधातौ िह शान्ते यऽ तथागतः॥

(68) दे शेय धमर्ं युंमाकं िनवार्णपुरगािमनं।


पयर्ंकमबिन्धत्वा ूितज्ञां अकरोत्ततः॥

(69) पूवर्ं मया कृ तं पापं राज्ञो बन्धनमागतः।


इदन ् तु कृ त्वा ूिणिधं मम पापक्षयो भवेत॥्

<214> अथ खलु ते चतुिवर्ंशित पिक्षणकुक्कुटकोट्यो वळतुण्डे न तूयार्िण पराहनित ःम॥

अथ खलु तेन कालेन तेन समयेन द्वािऽंशित कूटागारसहॐािण ूादभू


ु तर् ािन। एकैकं च
कूटागारं पंचिवंशितयोजनूमाणं ूादरभवत
ु ् एकैकिःमंश्च कूटागारे पंचिवंशित
पिक्षणकुक्कुटाः ूादभू
ु तर् ािन। सुवणर्चूडािन सुवणर्तुण्डािन सुवणर्मख
ु ािन। ते मानुंयकं वाचं
िनश्चारयिन्त।

(70) असाधुःते महाराज यद्बक्ष


ृ च्छे िदतःत्वया।
कोटीशतािन वृक्षाणां चतुिवर्ंशत ् िःथताः पुनः।।

(71) पापेन कमर्णानेन अिनष्ठं भोआयसे फलम ्।


<<न>> जानीषे कीदृशः सत्त्वो येनायं वािपतो िमः
ु ।।

राजाह -

(72) न जानािम इमं अथर्ं व्यकुरुधवं महातपा।


कीदृशोऽसौ महासत्त्वो येनायं वािपतो िमः
ु ।।

पिक्षण आहःु

(73) एषो िह लोकूद्योतो उत्पत्ःयित िवनायकः।


मोचकः सवर्सत्त्वानां संसारभवबन्धनात॥्

राजाह -

Ārya Saïghàña Såtra (Sanskrit) 53


(74) कतमो िद्वतीयः सत्त्वो यःय वृक्षं न रूहित।
िकं वा कमर् कृ तं तेन पापमाचआव मे िद्वजाः।।

पिक्षण आहःु

(75) दे वदत्तो िह मूढोऽसौ यःय वृक्षं न रूहित।


न कृ तं कुशलं िकंिचद् रुह्यते ःय कथं िम॥

<214> अथ खलु तेन कालेन तेन समयेन तृंशत्कोट्य आमात्यानािममन ् धमर्पयार्यं ौुत्वा
सवेर् दशभूिमूितिष्ठता बोिधसत्त्वा अिभज्ञाूितलब्धाः संवत्त
ृ ाः स च राजा दशभूिमूितिष्ठतः
कुशलधमार्िभसमयमनुूाप्तः॥

<215> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - को भगवन ् हे तुः


कः ूत्ययो यित्ऽंशत्कोट्यो जनानां दशभूिमूितिष्ठता अिभज्ञाूितलब्धा संवत्त
ृ ाः

भगवान ् आह - शृणु भैषज्यसेन व्याकिरंयािम।

अथ खलु भगवांःतःयां वेलायां िःमतं ूादंचकार


ु ; अथ तावदे व तिःमन ् समये भगवतो
मुखद्वाराच्चतुरशीित रिँमशतसहॐािण नश्चरिन्त ःमानेकवणार्िन
नानावणार्न्यनेकशतसहॐवणार्िन। तद्यथा नीलपीतलोिहतावदातमंिजष्ठाःफिटकरजतवणार्िन।
ता अनन्तापयर्न्तािन लोकधातवोऽवभाःय पुनरे व ूत्युदावृत्या (तं) भगवन्तं
तृंूदिक्षणीकृ त्य भगवतो मूधन्
र् यन्तधीर्यन्त;

<216> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वः उत्थायासनादे कांसं चीवरं ूावृत्य दिक्षणं
जानुमण्डलं पृिथव्यां ूितष्ठाप्य येन भगवांःतेनांजिलं ूणमय्य भगवन्तमेतदवोचत ् - को
भगवन ् हे तुः कः ूत्ययः िःमतःय ूादंकरणायः
ु नाहे तुकं नाूत्ययं तथागता अहर् न्तः
सम्यक्संबुद्धाः िःमतं ूादंक
ु ु वर्िन्त।

भगवान ् आह - पँयिस त्वं भैषज्यसेन चतुिदर् शं लोकधातौ समन्ताज्जनकायमागच्छन्तं


ममािन्तके।

आह। नोहीदं भगवन ् न पँयािम।

भगवान ् आह - तेन िह भैषज्यसेन व्यवलोकय पँय जनकायं

Ārya Saïghàña Såtra (Sanskrit) 54


<217> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो व्यवलोक्यािाक्षीत ् पूवः
र् यान ् िदँयेको
वृक्षः ूादभू
ु तर् ः सप्तयोजनसहॐूमाणः तऽैकान्ते पंचिवंशित कोटीसहॐािण जनकायःय
सिन्नपिततािन। ते च न भाषन्ते न जल्पिन्त नालपिन्त न संलपिन्त न भुज
ं िन्त
नोित्तष्ठिन्त न चंबमिन्त तूंणींभावेनािधवासयिन्त।

दिक्षणःयान ् िदिश-म ्-एको वृक्षः ूादभू


ु तर् ः सप्तयोजनसहॐूमाणः तऽ पंचिवंशित
कोटीसहॐािण जनकायःय सिन्नपिततािन। ते न जल्पिन्त नालपिन्त न संलपिन्त। न
भाषन्ते नोित्तष्ठिन्त न चंबमिन्त। तूंणींभावेनािधवाःयिन्त।

पिश्चमायां िदँयेको वृक्षः ूादभू


ु तर् ः सप्तयोजनसहॐूमाणः तऽ पंचिवंशित कोटीसहॐािण
जनकायःय सिन्नपिततािन। ते न जल्पिन्त नालपिन्त न संलपिन्त। न भाषिन्त
नोित्तष्ठिन्त न चंबमिन्त। तूंणींभावेनािधवासयिन्त।

उत्तरःयान ् िदिश-म ्-एको वृक्षः ूादभू


ु तर् ः सप्तयोजनसहॐूमाणः तऽ पंचिवंशित
कोटीसहॐािण जनकायःय सिन्नपिततािन। ते न जल्पिन्त नालपिन्त न संलपिन्त न
भाषिन्त नोित्तष्ठिन्त। न चंबमिन्त तूंणींभावेनािधवासयिन्त।

ऊध्वार्यान ् िदँयेको वृक्षः ूादभू


ु तर् ः सप्तयोजनसहॐूमाणः तऽ पंचिवंशित कोटीसहॐािण
जनकायःय सिन्नपिततािन। ते न जल्पिन्त नालपिन्त न संलपिन्त न भाषिन्त।
नोित्तष्ठिन्त न चंबमिन्त। तूंणींभावेनािधवाःयिन्त।

अधःतािद्दँयेको वृक्षो ूादभू


ु तर् ः सप्तयोजनसहॐूमाणः तऽ च पंचिवंशित कोटीसहॐािण
जनकायःय सिन्नपिततािन। ते न जल्पिन्त नालपिन्त न संलपिन्त न भाषिन्त
नोित्तष्ठािन्त। न चंबमिन्त। तूंणीभावेनािधवासयिन्त॥

<218> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - पृच्छे यमहं


भगवन्तं तथागतमहर् न्तं सम्यक्संबुद्धं कंिचदे व ूदे शं सचेन्मे भगवान ् अवकाशं कुयार्त ् पृष्टः
ूश्नव्याकरणाय।

एवमुक्ते भगवान ् भैषज्यसेनं बोिधसत्त्वं महासत्त्वमेतदवोचत ् - पृच्छ त्वं भैषज्यसेन


यद्यदे वाकांक्षःयहन ् ते तःय तःयैव ूश्नःय पिरपृष्टःय व्याकरणेन िचत्तमाराधियंये।

<219> एवमुक्ते भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - िकमेतद्


भगवंश्चतुिदर् शे लोकधातुषु जनकायमागत्याविःथतो यावदधःता ऊध्वार्यां िदिश पंचाशत ्

Ārya Saïghàña Såtra (Sanskrit) 55


कोट्यो जनकायमागत्याविःथतः ते च भगवन्तं नालपिन्त न संलपिन्त। न जल्पिन्त न
वदिन्त न भाषिन्त। नोित्तष्ठिन्त न चंबमिन्त। तूंणींभावेनािधवासयिन्त। को भगवन ् हे तुः
कः ूत्ययः भगवान ् आह - गच्छ त्वं भैषज्यसेन ःवयमेव तांःतथागतान ् पिरपृच्छा; यतो
लोकधातावेते जनकाया आगता।

आह। कःय भगवन ् ऋिद्धबलाधानेन गच्छािम। तथागतःयध्यार्नभ


ु ावेन उत ःवध्यार्;

भगवान ् आह - ःवकेन भैषज्यसेन ऋिद्धबलाधानेन गच्छ। पुनरिप


तथागतःयध्यार्नुभावेनागच्छ;

<220> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तं तृगप्त


ु ं ूदिक्षणीकृ त्य
तऽैवान्तिधर्तः

अथ खिल्वतो लोकधाता षण्नवित लोकधातुकोटीरितबम्य चन्िूदीपा नाम लोकधातुः तऽ


चन्िावितक्षेऽो नाम तथागतोऽहर् न ् सम्यक्संबुद्ध एतिहर् ितष्ठित धृयते यापयित। अशीितकोटी
बोिधसत्त्वमहासत्त्वसहॐपिरवृतः पुरःकृ तो धमर्न ् दे शयित ःम। ताम ् लोकधातुं भैषज्यसेनो
बोिधसत्त्वोऽनुूाप्तः

<221> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो येन भगवांःतेनोपसंबान्त उपसंबम्य


तःय भगवतश्चन्िावितक्षेऽःय तथागतःयाहर् तः सम्यक्संबुद्धःय पादौ िशरसािभवन्द्य पुरत
िःथतः िःथत्वा येन स भगवांःतेनांजिलं ूणम्य भगवन्तमेतदवोचत ् - आगतोऽिःम
भगवन ् षण्नवित लोकधातुकोटीसहॐाण्यितबम्य भगवतः शाक्यमुनेःतथागतःय बुद्धक्षेऽात ्
सहाया लोकधातोः न चाहं भगवंःताविन्त सत्त्वािन क्विचत ् पँयािम। याविन्त तऽ दृष्टािन।
को भगवन ् हे तुः कः ूत्ययो यत ् सहायां लोकधातौ भगवतः शाक्यमुनेःतथागतःय पुरतो
बहजनकायः
ु सिन्नपिततो दशिदगभ्यागतःतऽःथः पँयाम्यासीत्तािन चेहःथो न पँयािम।

<222> स भगवान ् आह - तऽैव भैषज्यसेन संचरिन्त संितष्ठिन्त। आह। यथा कथं


पुनभर्गवन ्

भगवान ् आह - अचेतनवृक्षसंभत
ू ािन सत्त्वािन।

आह। केन भगवन ् दृष्टं केन ौुतं यद् अचेतने वृक्षे मनुंया जायन्ते।

Ārya Saïghàña Såtra (Sanskrit) 56


स भगवान ् आह - न भैषज्यसेन त्वया दृष्टं (वा) न ौुतं (वा) यदचेतने वृक्षे मनुंया
जायंते।

आह। न मे भगवन ् दृष्टं न ौुतं यदचेतने वृक्षे मनुंया जायन्ते।

स भगवान ् आह - इच्छिस त्वं भैषज्यसेन िष्टु ं तदहं सांूतं दशर्ियंयािम।

आह। इच्छािम भगविन्नच्छािम सुगत;

<223> अथ खलु भगवांश्चन्िावितक्षेऽःतथागतःतःयां वेलायां शतपुण्यिविचिऽतं ःवं बाहंु


ूसारयित ःम। ततश्च बाहतः
ु कोटीशतसहॐं जनकायानां ूादरभवते
ु कैकश्च जनकायो
बाहशतं
ु ूसायर् नानागन्धिवलेपनैःतथागतमभ्यविकरिन्त।

अथ स भगवांश्चन्िावितक्षेऽःतथागतो भैषज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयित। पँयिस


त्वं भैषज्यसेन एष जनकायःतथागतं नानागन्धमाल्यिवलेपनैरभ्यविकरिन्त।

आह। पँयािम भगवन ् पँयािम सुगत ;

स भगवान ् आह - एते अचेतना जनकायाः ूादभू


ु तर् ाः एत अचेतना मनुंयाः ूत्याजाताः॥

अथ खलु तेषां कोटीशतसहॐाणामेकैकःय यद्बाहशतं


ु ते सवेर् िवकीयर्न्ते।

<224> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वःतं दृंट्वा भगवन्तमेतदवोचत ् - िकिमदं


भगवन ् िकिमदं सुगतः यन ् मनुंयाणां मुहू तर्माऽेण बाहशतं
ु िवकीणर्म ् यिद भगवंच्छतबाहवो
न मुच्यन्ते कः पुनवार्दो िद्वबाहका
ु मनुंया मोआयन्ते।

भगवान ् आह - एवमेव भैषज्यसेनाचेतनाः सत्त्वा जायन्ते। अचेतना िनरुद्ध्यन्ते।


अःमाकमिप भैषज्यसेन शरीरमचेतनभूतं मिन्यतव्यं।

आह। कतमे भगवन ् सत्त्वा ये दहराः कतमे वृद्धाः

भगवान ् आह - सिन्त भैषज्यसेन दहराः सत्त्वा सिन्त वृद्धाः

आह। कतमे भगवन ् दहरा कतमे वृद्धाः

आह। ये ते साम्ूतंिवकीणार् ते वृद्धाः ये ते वृक्षेभ्यो िनजार्ताःते दहरा।

Ārya Saïghàña Såtra (Sanskrit) 57


आह। इच्छािम भगवन ् दहरािण सत्त्वािन िष्टु म ्

<225> अथ खलु स भगवांश्चन्िावितक्षेऽःतथागतो दिक्षणं पािणतलं ूसारयित। अथ


दशभ्यो िदग्भ्यः कोटीशतसहॐं जनकायानां आगच्छिन्त। अधःतादध्वार्
ू यान ् िदिश पंचाशत ्
कोटी जनकायःयागच्छिन्त। आगत्वा च ते जनकाया भगवतः पादौ िशरसािभवन्द्य न च
तथागतमालपिन्त न संलपिन्त तूंणींभावेनािधवासयिन्त ःम।

<226> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - िकमेते भगवन ्


सत्त्वाःतथागतं नालपिन्त न संलपिन्त तूंणींभावेनािधवासयिन्त।

भगवान ् आह - न जानािस भैषज्यसेन अचेतनः पृिथवीूदे शो नालपिन्त न संलपिन्त। (न)


धमर्ःकन्धं ूजानाित। तत्कःय हे तोः इहै कत्या भैषज्यसेन दहरा सत्त्वाः नोत्पादं जानिन्त
न िनरोधं जानिन्त। दृंट्वा च न जरा न व्यािधनर् शोको न पिरदे वः न िूयिवूयोगो

नािूयसंूयोगः न िूयािद्वनाभावः न मरणं नाकालमृत्यु। नािप तािन सवर्कटकािन दःखािण

दृंट्वा उद्योगमापद्यन्ते कुतःते ज्ञाःयिन्त। पुनः पुनःते भैषज्यसेन िशक्षियतव्यािन।

<227> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - कुतो भगवन ्


दहरा सत्त्वा आगच्छिन्त। कुतश्च्यविन्त। कुऽोपपद्यन्ते। ये धमर्ं न जानिन्त (न
बुद्ध्यिन्त)।

भगवान ् आह - शृणु भैषज्यसेन यन ् मानुंयकमात्मभावं ूितगृह्णिन्त। तन्न रुप्यकारे ण


कृ तं। न चीमरकारे ण कृ तं। न काष्ठकारे ण कृ तं। न कुलालेन कृ तं। न राजभयेनोत्पद्यते।
स्तर्ीपुरुषसंयोगात ् पापेन कमर्णा संयुक्तं संभवित। पुनः पुनश्च तेषां सत्त्वानां िशल्पािन
ु ं दःखं
िशक्षापयिन्त। अनन्तं च तेषां कटक ु ु
संभवित। कटका वेदनाः तऽ तेषां पूवक
र् ृ तानां
पापकानां कमर्णां िवपाकमनुभविन्त।

इहै व ते भैषज्यसेन दहराः सत्त्वा आगता य एते(नालपिन्त न संलपिन्त) नोित्तष्ठिन्त य


ईदृशान ् दःखां
ु वेदनामनुभविन्त। अनेन कारणेन भैषज्यसेन नालपिन्त न संलपिन्त। एवं ते
भैषज्यसेन दहराः सत्त्वाः कुशलमजानानाः नोत्पादं जानिन्त न िनरोधं जानिन्त। न च ते
मानुंयकमात्मभावं ूितलप्ःयन्ते। इमे उच्यन्ते भैषज्यसेन दहराः सत्त्वा।

<228> आह। कथं भगवन ् दहराः सत्त्वा उत्पद्यन्ते कथं िनरुध्यन्ते।

Ārya Saïghàña Såtra (Sanskrit) 58


भगवान ् आह - तद्यथािप नाम भैषज्यसेन किश्चदे व पुरुष अिग्नं काष्ठेन पिरमाजर्येत्त
तःयानुपूवण
ेर् तं काष्ठमिग्नना ूदीप्येत। एवमेव भैषज्यसेन मानुंयात्मभावं ूथमं संजायते।
जातं च सन ् वेदनां वेदयित।

आह। को ऽािभजातो जातः कः पिरिनवृत


र् ः

भगवान ् आह - बुद्ध एव भैषज्यसेनािभजातो जातः तथागत एव पिरिनवृत


र् ः

<229> तद्यथािप नाम भैषज्यसेन किःमंिचदन्धकारगृहे ितिमरागारे राज्ञा पुरुषो


बन्धनावरोधः कृ तः ःयात ् तऽ स पुरुषोऽन्धकारगृहे ूिवष्टः अन्तगृह
र् े ितिमरं ितिमरागारं
पँयेत ् अथान्यः क किश्चत ् पुरुषः पूवद
र् ःखवे
ु दनािभदृर् ष्टिश्चन्तयेन्नष्ट एष पुरुषः अनभ्यिसतः
दःखो
ु जीिवते िवनाशं याःयित। स तऽािग्नमानियत्वा तऽाभ्यन्तगृह
र् े सुआममिग्नम ्
च्छोरयेत ्

स च पुरुषश्चारकावरुद्धःतमिग्नरिँमं पँयेद्दंट्वा
ृ चाश्वःतो भवेद् उत्साहं च वधर्येत ् स
चािग्नः केनिचदे व हे तुना ूज्वलेत; तेन चािग्नन्ज्वालेन तद्गहंृ समन्ततः ूज्वलेत ् स च
पुरुषःतऽैव दह्येत ् तं च दग्धं राजा ौुत्वा िचन्तायासमापद्येत। तःयैवं भवेन्न भूयोऽहं
ःविवषये कंिचत ् सत्त्वं चारकावरोधं किरंयािम।

अथ स राजा तेषां ःविवषयिनवािसनां सत्त्वानामेवं समाश्वासयेत ् मा यूयं भवन्तः सत्त्वा


भायथ मा उऽसथ; अभयं युंमाकं भवतुः न मम िवषये भूयो दण्डोपचारं (वा) बन्धनावरोधं
वा भिवंयित। न च कःयिचत ् सत्त्वःय जीिवतिवनाशं किरंयािम। िनभर्या भवन्तः सत्त्वा
यूयं भवथ।

<230> एवमेव भैषज्यसेन तथागतः सवर्क्लेशदग्धः सवर्व्यािधूशान्तः यथा स पुरुषो


गृहदाहात ् ःवकायं दहित। (सवर्)सत्त्वानामथार्य िहताय सुखाय (च) ूितपन्नो भवित।
सत्त्वान ् वधबन्धनावरोधेषु पिरमोचयेदेवमेव तथागतो रागद्वे षमोहमलूहीणः सवर्सत्त्वानान ्
दीप इव लोक उत्पन्नः सत्त्वान ् मोचयित नरकितयर्क्ूेतासुरकायेभ्यः दहरांश्च (सत्त्वां)
वृद्धांश्च सत्त्वान ् मोचयित।

<231> अथ तावदे वोपयर्न्तरीक्षािदमा गाथा िनश्चचारा;॥

(76) अहो क्षेऽं िजनक्षेऽं सुआऽेमिभसंःकृ तं।


वुप्तािन यऽ बीजािन न िवनाशं ॄजिन्त िह।।

Ārya Saïghàña Såtra (Sanskrit) 59


(77) बुद्धक्षेऽं िजनक्षेऽं ूशःतं िजनशासनं।
शाःता करोत्युपायं िह सवर्सत्त्वपिरमहे ।।

(78) िःथतो िनवार्नधातौ सन ् दृँयते धरणीतले।


शान्तं कृ त्वा सवर्लोकं बुद्धः शोधेित दिक्षणां।।

(79) मोचेित नवकान ् सत्त्वान ् मोचेित च पुराणकान ्।


मोचियत्वानुपूवण
ेर् सवर्सत्त्वािस्तर्धातुकात ्।।

(80) बद्धा िह नरकद्वारिःतयर्क्ूेता िवमोिचताः।


शािन्तः कृ ता िह लोकेिःमन ् परलोके सुखं कृ तं॥

<232> अथ खलु भगवांःतःयां वेलायां िःमतं ूादंचकार।


ु आह च -

(81) साधु दशर्नु साधूनां बुद्धानाम ् साधु दशर्नं।


साधु धमर्गण
ु ः क्षेऽं संघसामिमदशर्नम ्।

(82) साधु संघातिनदेर् शं सवर्पापिवनाशनं।


ये ौोंयिन्त इदं सूऽं पदं ूाप्ःयन्त्यनुत्तरं ।।

<233> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो येन भगवांःतेनांजिलं ूणमय्य


भगवन्तमेतदवोचत ् - को भगवन ् हे तुः कः ूत्ययः िःमतःय ूादंकरणाय।

भगवान ् आह - पँयिस त्वं कुलपुऽैतािन दहरािण सत्त्वािन।

आह। पँयािम भगवन ् पँयािम सुगत;

भगवान ् आह - सवर् एते भैषज्यसेनाद्यैव दशभूिमूितिष्ठता बोिधसत्त्वा भिवंयिन्त॥

<234> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वोऽशीितयोर्जनसहॐाण्यूधव


र् मुपयर्न्तरीक्षे
ःथादथाशीितदेर् वपुऽकोटीसहॐािण भगवत उपिर पुंपवषर्ं ूवषर्िन्त ते च दहराः सत्त्वा दृंट्वा
सवेर्ऽञ्जलयः कृ त्वा नमःकुवर्िन्त।

<235> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो अन्तरीक्षःथ एवं वाग ् भाषते। येन
िऽसाहॐमहासाहॐो लोकधातुः शब्दे नापूरयित। द्वािऽंशन ् महानरकोपपन्नाः सत्त्वाःतं शब्दं

Ārya Saïghàña Såtra (Sanskrit) 60


शृण्विन्त। द्वािऽंशच्च दे विनकायाःतं शब्दं शृण्विन्त। िऽसाहॐमहासाहॐश्च लोकधातुः
षिड्वकारं ूकिम्पतः चतुरशीितश्च नागराजसहॐािण महासमुिे संक्षब्ु दािन। िऽंशत ्
कोटीसहॐािण राक्षसानाम ् इमं जंबूद्वीपमागतािन। पंचिवंशत ् कोटीसहॐािण ूेतानां यक्षानां
राक्षसानामडकवत्यां राजधान्यामागतािन भगवतः पुरतो महासिन्नपातः संिःथतः॥

<236> अथ खलु भगवांःतेषान ् दहराणां सत्त्वानान ् धमर्न ् दे शयित। दशसु िदक्षु


लोकधातुकोटीिनयुतशतसहॐेषु बोिधसत्त्वा महासत्त्वाः ःवकःवकाभ्यो ऋिद्धिभरागतािन।

अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो येन भगवांःतेनांजिलं ूणमय्य


भगवन्तमेतदवोचत ् - बहवो भगवन ् बहवो सुगत बोिधसत्त्वाः सिन्नपितताः सिन्नषण्णाः
बहिन
ू च भगवन ् दे वनागािन सिन्नपिततािन सिन्नषण्णािन। पुनश्चानेकािन
राक्षसूेतान्यडकवत्यां राजधान्यमागत्य सिन्नपिततािन सिन्नषण्णान्यभूवन ् धमर्ौवणाय॥

<237> तऽ खलु भगवान ् भैषज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयित। आगच्छ कुलपुऽ;

अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो ऋिद्धबलेनोध्वार्दवतीयर् येन भगवांःतेनांजिलं


ूणमय्य भगवन्तमेतदवोचत ् - धमर्ःकन्धो (भगवन ्) धमर्ःकन्ध इित। भगवन्नुच्यते
िकयता भगवन ् धमर्ःकन्ध इत्युच्यते।

भगवान ् आह - धमर्ःकन्ध इित कुलपुऽोच्यते। यो ॄह्मचयर्ं पयेर्षते ॄह्मचयर्ं पयेर्ंय


सवर्पापािद्वरमित। पँयिस त्वं कुलपुऽामी दहरा सत्त्वा अॄह्मचयार्द् िवरमिन्त।

आह पँयािम भगवन ् पँयािम सुगत;

आह। ते नूनन ् धारणीूितलब्धा भिवंयिन्त। सवर्धमर्समन्वागताश्च भिवंयिन्त।

आह। केनोपायेन भगवन ् बहिन


ू सत्त्वािन सिन्नपिततािन। धमर्ःकन्धं ौोतुम ्

<238> अथ खलु भगवां भैषज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयित। बहवो भैषज्यसेन


सत्त्वाः सिन्त। ये जाितरे व दःखं
ु न शृण्विन्त। जरा एव दःखं
ु न शृण्विन्त। व्यािधरे व दःखं

न शृण्विन्त। शोकदःखं
ु पिरदे वदःखं
ु िूयिवूयोगदःखमिूयसं
ु ूयोगदःखं
ु मरणं तु सवर्दःखं

हरते। कायजीिवतिमदमुच्यते भैषज्यसेन सवर्दःखम
ु ्

<239> अथ खलु ते दहराः सत्त्वा इमिन्नदेर् शं ौुत्वा येन भगवांःतेनांजलयः ूणमय्य


भगवन्तमेतदवोचन ् अःमाकमिप भगवन ् मत्तर्व्यं।

Ārya Saïghàña Såtra (Sanskrit) 61


भगवान ् आह- युंमािभरिप कुलपुऽाः सवर्सत्त्वैश्च मतर्व्यिमित। आह। कथं भगवन ्
मरणकालमाबमित।

भगवान ् आह - मरणकाले कुलपुऽाश्चिरमिवज्ञाने िवज्ञानिनरोधो नाम वातः िवज्ञानिवॅमो


नाम वातः िवज्ञानसंक्षोभसंयुक्तो नाम वातः इमे ऽयः कुलपुऽा वाता मरणकालसमये
चिरमिवज्ञाने संलड
ु िन्त (संक्षभ
ु िन्त) संक्षोभमुत्पादयिन्त।

त आह।ु कतमािन भगवन ् ऽीिण मरणकालसमये िवज्ञानिनरोधे वतर्माने शरीरं


िनघार्तयिन्त।

भगवान ् आह - शस्तर्कश्च नाम माषार्ः सूचकश्च नाम माषार्ः ष्ठीलकश्च नाम; ये शरीरं
िनघार्तयंित।

आह। िकमेतद्भगवंच्छरीरण ् नाम;

भगवान ् आह - आदीप्तकश्च नाम माषार् दहनवासकश्च नाम; मेिडकश्च नाम; शृंगािरकश्च नाम।
ँमशािनकश्च नाम; दबु
ु िर् द्धकश्च नाम। भारगुरुकश्च नाम; जाितपिरपीिडतश्च नाम;
जाितसंक्षिु भतश्च नाम; जीिवतपिरभािवकश्च नाम; मरणिूयिवूयोगकश्च नाम; इमे माषार्
उच्यन्ते शरीरनामानः

<240> त आह।ु कथं भगवन ् मृयते कथं जीवित।

भगवान ् आह - िवज्ञानं नामायुंमन्तो िॆयते। पुण्यं नामायुंमन्तो जीवित। शरीरं नाम


माषार् मृयते ःनायुकोटीिभबर्द्धम ् चतुरशीितिभः िसराकूवर्सहॐै रोमकूपैबद्ध
र् म ् द्वादशिभः
सहॐैरंगानां बद्धं । षंट्युत्तरै िस्तर्िभः शतैरःथीनां बद्धम ् चतुरशीितः कृ िमकुलशतान्यभ्यन्तरे
वसिन्त तेषां सवेर्षां ूणकानां मरणं संिवद्यते। मरणिनरोधं च संिवद्यते तऽ सवेर् ते ूाणका
िनराशा भविन्त। यदा स पुरुषो मृयते तदा सवर्ूाणकानां वातसंक्षोभः संलड
ु ित
अन्योन्यपिरभाक्षनाथार्य तदा ते दःखां
ु वेदनां वेदयिन्त। अन्ये पुनः पुऽशोकं कुवर्िन्त।
अन्ये दिहतृ
ु शोकं ज्ञातृशोकं सवेर् एव ते शोकशल्यिवद्धाः अन्योन्यभक्षणमारभन्ते। सवेर् ते
अनुपूवण
ेर् परःपरं भक्षयन्त;

द्वौ ूाणकाववितष्ठन्ते। तौ सप्ताहमिभयुध्यतः याव सप्ताहे ऽितबान्ते तत एकः ूाणको


िनमर्थ्यते। एको मुच्यते। तत ् कतम आयुंमन्त उच्यते धमर्ः तित्कं मन्यध्वे यथा
सवर्ूाणकानां अन्योन्यिनरोधेन मरणं।

Ārya Saïghàña Såtra (Sanskrit) 62


<241> एवमेव बालपृथग्जना सत्त्वा अन्योन्यिवरधमाप्द्यन्ते। ते जात्या न िबभ्यिन्त।
व्यािधभ्यो न िबभ्यिन्त। मरणा न िबभ्यिन्त यथा (तौ) द्वौ ूाणकौ युध्यतः एवमेव
बालपृथग्जनाः परःपरं युध्यन्ते।

अथ मरणकालसमये उच्यते साधु पुरुषैः िकं त्वं भो पुरुष िवश्वासमापद्यसे। िकं त्वया
मनुंयलोके न िकंिचदादीनवं दृष्टं। न जात्या<द् आ>दीनवो दृष्टः न जरया न व्याधेरादीनवो
दृष्ट। न मरणादादीनवो दृष्ट।

आह। दृष्टो मे आयुंमन्त जात्या<द् आ>दीनवो जरया व्याधेरादीनवो दृष्टः सवर्पश्चान ्


मरणादादीनवो दृष्टः

आह। कथं न कृ तािन यत ् करणीयािन कुशलमूलािन। तत ् कथं त्वया भोः पुरुष न


कृ तमुभयोलोर्कयो िहतसंवतर्कािन धमर्ःकन्धकुशलमूलािन। िद्वतीयं माषार्ः पृच्छािम। कथं
त्वया न कृ तः कुशलमूलसंभारः यःत्वं पिरमुक्तः ःयाज्जात्या जरया व्याधेमरर् णात ् तत ् कथं
ते न कृ तं योिनशोमनिसकारूत्यवेक्षणां

िकं त्वया भोः पुरुष ौुत।ं पृिथव्यां गण्ड्यां आकोटनशब्दं । न च दृष्टा जांबुद्वीपका मनुंया
दानािन ददन्तः पुण्यािन च कुवर्न्तः उपवासमुपवसन्तः तथागतक्षेऽे
कुशलमूलबीजान्यवरोपयन्तः गन्धं वा माल्यं वा दीपं व न त्वया दृष्टं खादनीयभोजनीयं वा
दीयमानम ् न च ते दृष्टाःतथागतःय चतॐः पषर्दः सन्तप्यर्मानाः िभक्षुवार् िभक्षुणी वा
उपासको वा उपािसका वा इमांश्चतॐः पषर्दः शासनेऽिभिनवुःताः एवं तःय िहतािन
वदन्त्यालपिन्त च। न िह दे वकृ तं िकंिचत ् असाधुःत्वया भोः पुरुष कृ तम ् इिममं
जंबुद्वीपमागत्य;

<242> तःय मृतःय धमर्राजा तिःमन ् काले तं पुरुषं अनुशासन ् ता गाथा भाषते -

(83) दृंट्वा तथागतोत्पादः ौुत्वा गण्डीपराहताम ्।


ौुत्वा धमर्न ् दे शयमानं शन्तं िनवार्णगािमनं।।

(84) कःमात ् ते न कृ तं पुण्यं परलोकसुखावहम ्।


भोआयसे नरके दःखम
ु ् अिनष्ठकमर्णः फलम ्।।

<243> अथ स पुरुषःतं धमर्राजानं गाथािभ ूत्यभाषत -

Ārya Saïghàña Såtra (Sanskrit) 63


(85) बालबुिद्धरहं आसीत ् पापिमऽवशानुगः।
कृ तं मे पापकं कमर् कामॅान्तेन चेतसा; ।।

<86> कामश्च मे िचतःतःय आगतं दारुणं फलम ्

कृ ता मे ूािणनां िहं सा सांिघकं च िवनािशतं।

<87> कृ तं मे ःतूपभेदं च ूदष्टे


ु नानतरात्मना;

दौष्ठु ल्यं भािषतं वाक्यं माता मे पिरतािपता;

<88> अपराधं िवजानािम ःवशरीरे ण यत ् कृ तं

रौरवे नरके पँयाम्युपपित्तं सुदारुणे।

<89> संघाते वेदनां वेत्ःये तथैव च ूतापने।


महावीचौ च कटकामनु भिवंयािम वेदनां

(90) महापद्मे च नरके बन्दियंयािम सुदःिखतः


ु ।
वारा शतं कालसूऽे उत्पत्ःयािम महाभये।।

(91) हताश्च नारका सत्त्वाः पुनः पँयिन्त ते भयम ् ।


योजनानां शतं भूयः ूितपद्यिन्त महाभयम ्।।

(92) द्वारन ् ते न लिभंयिन्त पुनः कुंभे ूतािपताः।


क्षूरं तु नाम नरकं सहॐं क्षूरसंभवम ्।।

(93) शतम ् सहॐं कोटीनां क्षूराणां जायते मतः।


तैःतःय िभद्यन्ते गाऽं कमर्िभ दंकृ
ु तैः ःवकैः॥

<94> वातक्षोभा महाघोरा सवर्ं िच्छन्दिन्त तां तनुम ्

अनुभाव्या मया दःुखा ईदृशा नरके ीुवम ्

Ārya Saïghàña Såtra (Sanskrit) 64


(95) िआयन्ते सवर्सत्त्वा मे कायं दःखूपीिडतं
ु ।
अथार् परक्या आदत्ता मया वेँमःय कारणात ्।।

(96) पुऽा दिहतरो


ु मह्य ॅाता च भािगनी तथा ।
माता िपता चैव मम िमऽज्ञाितगणोऽिप च ।।

(97) दासकमर्कराश्चैव गावो भृत्यः पशुं तथा।


ॅान्तो ःम्यहं कुकायेर्षु रुप्यसौवणर्भाजनैः।।

(98) वस्तर्ैःतथा सुसआ


ू मैश्च ॅान्तः कारापने गृहे ।
सुिविचऽं गृहं कृ त्वा नरनारीसमाकुलं।।

(99) वीणाःतूयार्ः पराहत्य रतं मे ददर्ु मं मनः।


गाऽं गन्धोदकैिलर्प्तं कृ तज्ञोऽद्यािप नैव सः।।

(100) अचेतन शरीरःत्वं ॅान्तोऽिःम तव कारणात ्।


न िवद्या ते मम ऽाता किश्चत ् सत्त्वः पुनभर्वेत ्।।

(101) वातक्षोभे महाघोरे शरीरपिरतापने।


भुक्ता रसा ःवादवन्तो
ु िजह्वया िविवधाःतथा।।

(102) शीषेर् मालाश्च बहवो बद्धा िश्वऽाः सुशोभनाः।


रूपेण ॅािमतश्चक्षुश्चक्षुऽाणं न िवद्यते। ।।

(103) पापानां चक्षुषी हे तम


ु य
र् ा दृंट्वातु यत्कृ तम ्।
ौोऽौ हे तुश्च मे भूयः बाहू वळपराहताः।।

(104) हःतेभ्यः कटका बद्धा अङ्गुलीयेिभ यंिऽका।


मीवायां मुिक्तहारािण पादौ चािप ःवलंकृतौ।।

(105) जालािन कृ त्वा तऽैव सौवरणं संिःथतं ततः।


गाऽै च िविवधा रत्ना सौवणर्कटकाःतथा।।

(106) उदारै रिमतो भोगैमन


र् संबह
ृ णैरिप।
ःपशर्ं च सुकुमारं मे। तृंणमःतेन सेिवतं।।

Ārya Saïghàña Såtra (Sanskrit) 65


(107) नानाःतरणशय्यािभः कायः बीडािपतो मया; ।
ःनातो गन्धोदकैिवर्शदै गन्
र् धैश्चािप ूलेिपतः।।

(108) कपूरर् चन्दनैिदर् व्यैधप


ूर् नैश्चािप धूिपतः ।
कःतूिरकासमायुक्तो वासो वणर्करः कृ तः।।

(109) गन्धवािषर्कतैलेन सुमनाचण्पकािदिभः।


मिक्षतः पाण्डु रं वस्तर्ं ूावृतं सूआमकािशकं ।।

(110) अवतीयर् हिःतपृष्ठादश्वपृष्ठे िभरुह्य च।


राजाहिमित मन्यािम जनो मे धावते मतः।।

(111) अन्तःपुरं िवजानािम गीते नृत्ये सुशीिक्षतः।


िनरापराधा मृगया हता काण्डै श्च मे मृगा।।

(112) ईदृशं मे कृ तं पापं परलोकमजानता; ।


परमांसा मया भुक्ताःततो दःखिमदं
ु मम; ।।

(113) मरणं मे न िवज्ञातमागिमंयित दारुणं ।


बालबुिद्धरहं आसीच्छरीरं पोिषतं मया।।

(114) आगतं मरणं मे द्य किश्चत्ऽाता न िवद्यते।


यूयं िह ज्ञातयः सवेर् मुखं मे िकं िनरीक्षथ।।

(115) कःमाद् वस्तर्ं पाटयध्वं ूलापैश्चािप िकंकृ ते; ।


केशान ् कःमाद् िविकरथ रक्तं िकं वा किरंयित।।

(116) पांसुं च शीषेर् िक्षपथ उरःताडं करोथ िकम ्।


जीवं नाहं वािरतव्यः पापात ् िकं रुिदतेन वः।।

(117) शरीरं मे वृकभोज्यं कुकुर्राणां च वायसाम ्।


भिवंयते पिक्षणां च वृथा पुष्टं अयन ् तनुः।।

(118) मरणोरगसंःपृष्टो जायतेऽिप सुदारुणः।


तथोपयोज्यं भैषज्यं यथाःमान ् मुच्यते भयात ्।।

Ārya Saïghàña Såtra (Sanskrit) 66


(119) यन ् मे वैद्याः ूदाःयिन्त भैषज्यं न तिदंयते।
सांूतं धमर्भष
ै ज्यं क्लेशोरगिवमोचकम ्।।

(120) मृयतो मम दातव्यं मा मेमं संूयच्छथ।


पोंयमाणशरीरो यमवँयं नाशमेंयित।।

(121) पापःकन्धं िकमािक्षप्य यत्पश्चा दःखदायकम


ु ्।
पोिषतो मे पृयं कायः कृ तघ्नत्वं किरंयित।।

(122) पुऽा दिहतरं


ु िकं मे चक्षुषा सिन्नरीक्षथ; ।
ऽायध्वमःमाद् रोगान ् मे रुदध्वं िकिन्नरथर्कम ्।।

(123) यूयं िह पुऽ दिहतृ


ु कृ तघ्ना मम साम्ूतम ्।
युंमाकं पोषणाथार्य परकीयं मया हृतं।।

(124) साूतं मरणं ूाप्तं िनराशं माम ् करोथ िकम ्।


जाितदगर्
ु ितसंऽःतो मरणेन च पीिडतः।।

(125) वेदना संज्ञा संःकाराः ःपषर्ं परमवेदनाः।


ु ं फलं; ।।
तृंणाया ॅाम्यते बालः ूाप्नोित कटक

(126) शोकबन्धन मह्य तु जातःय िवषमे कुले।


अल्पपुण्यं तु मां ज्ञात्वा शोचियंयन्त्यपरे जनाः।।

(127) दानशीलपिरॅष्टो धमार्च्चािप परान्मुखः।


पुनभर्वं न जानीते क्लेशोरगिवषािदर् ता।।

(128) ॅाम्यते िवद्यया बालो यऽ मोक्षं न िवद्यते।


मोक्षाथर्ं न िवजानाित ॅान्तः पापं करोित च।।

(129) क्लेशैश्च ॅाम्यते बालो िनत्यं व्यािक्षप्तमानसः।


दह्यते ह्यिग्नना दीप्तः कायो िविवधबन्धनः।।

(130) िवॅान्तो ॅमते कायो यऽ सौख्यं न िवद्यते।


तच्च सौख्यं न जानाित यदभ्यन्तसुखावहम ्।।

Ārya Saïghàña Såtra (Sanskrit) 67


(131) बुद्धानाम ् सुखदं क्षेऽं धमर्चबं महागदम ्।
शीलं च सत्यं शीलनां ॄह्मघोषाःतथागता॥

<244> अथ खलु भगवान ् भैषज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयेतदवोचत ् - एवं च


भैषज्यसेन सत्त्वा मरणकाले पिरदे विन्त। न न िह तेषां किश्चत्ऽाता भिवंयत्यन्यऽ
सुकृतानां कमार्णां फलिवपाकं च गाथा चेमा भाषते॥

(132) कृ त्वा तु पापकं कमर् नरकेषु पतिन्त िह।


भुज
ं न्ते चीमरं तप्तं पीवन्ते लोहपानकम ्।।

(133) कायेभ्यो वषर्तेऽङ्गारं दग्धाः बन्दिन्त दारुणम ्।


दह्यत्येषां तच्छरीरं नरकेिःमन ् महाभये।।

(134) न िवजानिन्त सौख्यािन धमर्ं च न िवजानते ।


बालो ॅमत्यधमेर्ण सौख्यं नाप्नोित िकंचन ।।

(135) ौद्धाशीलेन संपन्नः ूज्ञायुक्तो महातपाः ।


िमऽं भजित कल्याणं शीयं भोित तथागतः।।

(136) वीयर्मारभते ौेयं बुद्धलोकोपपत्तये ।


दे शेथ कुशलं धमर्ं सवर्सत्त्वपिरमहं ।।

(137) मैऽं िचत्तं समापन्नो ॄह्मचयर्परायणः।


ौुत्वैवं भैषज्यसेन ूितपित्तपरो भवेत ्।।

(138) िवमुिक्तदशर्नं बुद्धं गुष्टशब्दं िवनायकं।


लोकःय मातािपतरं बोिधिचत्तं तदच्यते
ु ।।

(139) कल्याणिमऽां परमां सुदंकरं


ु यो दे शयेत ्।
<<इह>> धमर् लोके शृण्विन्त ये गौरवाद्बद्धशासनं
ु ।।

ते भोिन्त बुद्धाः सुगता नरोत्तमाः

(140) लोकनाथा भवन्त्येते सवर्सत्त्वूमोचकाः।


शान्तेभ्यो बुद्धक्षेऽेभ्यो ये भविन्त सगौरवाः॥

Ārya Saïghàña Såtra (Sanskrit) 68


<245> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - िकम ् इदं भगवन ्
पृिथवी कंपित संूकंपित। एवमुक्ते भगवान ् भैषज्यसेनं बोिधसत्त्वं महासत्त्वमेतदवोचत ् -
व्यवलोकय भैषज्यसेन िकं पँयिस। व्यवलोिकतं भैषज्यसेनेन बोिधसत्त्वेन महासत्त्वेन।

अथ तावदे व चतुभ्योर् िदग्भ्यः पँयित। पृिथवीिववरं ददाित। पृिथव्या िववृतायां पँयित।


पृिथवीिववरे भ्यो िवंशित कोट्यो मनुंयाणां जायन्ते। अधःतािद्दिश िवंशित कोट्यो
मनुंयानां जायन्ते। ऊध्वार्यां िदशायां पंचिवंशित कोट्यो मनुंयानां जायन्ते।

<246> अथ ते दहराः सत्त्वा व्यवलोक्य भगवन्तमेतदवोचन ् कतमे भगविन्नह जाता।

भगवान ् आह - पँयथ यूयिममे जनकायाः

त आहःु पँयामो भगवन ्

भगवान ् आह - इमे जनकाया युंमाकं सखाया जाताः

त आहःु एतेषामिप भगवन ् सत्त्वानां मरणं भिवंयतीित;

भगवान ् आह - एवमेतन ् माषार्ः सवर्सत्त्वानामिप मरणं भिवंयित।

<247> अथ ते पूिवर्मका सत्त्वा दहराः ये ूथमतरमुत्पन्नाःते येन भगवांःतेनांजिलं


ूणमय्य भगवन्तमेतदवोचन ् - नोत्सहामो वयं पुनभर्गवं जाितं मरणं च िष्टु म ् भगवान ्
आह - तित्कं यूयमुत्सहथ वीयर्वलालब्धम ् त आहःु तथागतं संमख
ु ं पँयेमः तःय च
सकाशाद्धमर्ौवणं मृष्टं मनापं शृणय
ु ामः तथागतौावकसंघं च िनषण्णं पँयेमः बोिधसत्त्वान ्
महिधर्कान ् महानुभावान ् पँयेमः ईदृशं च भगवन्नोत्सहामो जाितं मरणं च िष्टु म ्

<248> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो ऋिद्धबलेनोत्थायासनात ् साधर्ं तैः


पंचिभबोर्िधसत्त्वशतैः ते सवेर् ऋद्ध्या उत्थायोपयर्न्तरीक्षे चंबमिन्त। पयर्ंकञ्च बध्वा
ध्यायिन्त। तेषां सवर्कायेभ्यः िसंहा िनंबामिन्त। व्याया िनंबामिन्त। व्याडा िनंबामिन्त।
हिःतनो िनंबामिन्त।

महाऋिद्धिवकुिवर्तािन दशर्यिन्त। पवर्तेषु च पयर्ंकं बध्वा िनषीदिन्त।


िवंशितयोर्जनसहॐाण्यूध्वर्मारुहिन्त। दश कोटीसहॐािण चन्िमसूयार्िण-म ्-अवतरिन्त।

Ārya Saïghàña Såtra (Sanskrit) 69


<249> अथ खलु ते दहराः सत्त्वा भगवन्तमेतदवोचन ् - को भगवन ् हे तुः कः ूत्ययो
महारँम्यावभासःय महच्च ऋिद्धिवकुिवर्ता लोके ूादभू
ु तर् ाः

भगवान ् आह - पँयथ कुलपुऽा एतौ चन्िसूयौर् ूादभू


ु तर् ौ। त आह।ु पँयामो भदन्त भगवन ्
पँयामो भदन्त सुगत;

भगवान ् आह - एष बोिधसत्त्वैः ःवकायाद् रँम्यावभासो ऋिद्धूाितहायर्ं च दिशर्तं


सन्दशर्ियत्वा सत्त्वानान ् धमर्न ् दे शयिन्त। बहजनिहताय
ु बहजनसु
ु खाय लोकानुकंपायैमह
र् तो
जनकायःयाथार्य िहताय सुखाय दे वानां च मनुंयाणां च इहै व ते मानुंयके काये
वीयर्बलमुपदशर्ियत्वा ईदृशम ् ऋिद्धबलमुपदशर्यिन्त।

आह। दे शयतु भगवान ् रँम्यावभासूादभार्


ु वाय धमर्म ्

<250> एवमुक्ते भगवान ् भैषज्यसेनं बोिधसत्त्वं महासत्त्वमेतदवोचत ् - पँयिस त्वं


भैषज्यसेन िऽसाहॐमहासाहॐो लोकधातुः षिड्वकारं ूकंिपतः

आह। पँयािम भगवं पँयािम सुगत। तःय मम भगवन्नेवं भवत्वहं तथागतमेतमथर्ं


पिरपृच्छे यं।

भगवान ् आह - पृच्छ त्वं भैषज्यसेन यद्यदे वाकांक्षःयहं ते तःय तःयैव ूश्नःय व्याकरणेन
िचत्तमाराधियंयािम िनदेर् आयािम िवभिजंयािम। भैषज्यसेन यदतीतानागतूत्युत्पन्नेंवध्वसु
तत्सवर्ं दशर्ियंयािम।

आह। दे शयतु मे भगवन ् कौकृ त्यिवनोदनाथर्ं। इहाहं भगवन ् पँयािम तथागतं


चतुरशीितिभदेर् वपुऽसहॐैः पिरवृतं चतुरशीितिभः कोटीसहॐैबोर्िधसत्त्वैः पिरवृतं; द्वादशिभः
कोटीसहॐैनार्गराज्ञां पिरवृतं। अष्टादशिभः कोटीसहॐैभत
ूर् ानां पिरवृतं पंचिवंशितिभः
कोटीसहॐैः ूेतिपशाचैः पिरवृतं।

<251> भगवान ् आह - नूनमेते भैषज्यसेन सत्त्वाः य इह पषर्िद ममािन्तके सिन्नपितता


सिन्नषण्णा धमर्ौवणाय। त एते भैषज्यसेनाद्यैव संसारं पश्चन्मुखं किरंयिन्त। अद्यैव
दशभूिमूितलािभनो भिवंयिन्त। दशभूिमूितिष्ठता िनवार्णधातौमनुूाप्ःयिन्त।
सवर्सत्त्विहतैिषणः जरामरणपिरमोक्षणाथार्य कृ तधमार्ः सुखावहाः क्लेशपाशं िनिजर्त्वा
ूाप्ःयन्ते बुद्धशासनां।

Ārya Saïghàña Såtra (Sanskrit) 70


आह। िकमेते भगवन ् सत्त्वा बहिन
ू सत्त्वःथानािन नानािविचऽैः कमर्िभऋ उत्पन्नािन। ते
भगवन्तं पिरवायार्विःथतािन

भगवान ् आह - शृणु भैषज्यसेन। आह च -

(141) मूढाः सत्त्वा न जानिन्त कुतो मोक्षो भिवंयित।


बहवो नवकाः सत्त्वाः अद्य ूाप्ःयिन्त धारिणम ्।।

(142) ज्ञाःयन्ते ते सवर्धमार्न ् ूाप्तये दशभूिमनां।


भूमयो दश ूाप्ःयिन्त बुद्धकृ त्यं किरंयतः।।

(143) वितर्ंयिन्त धमर्चबं धमर्वषर्ं ूविषर्षूः।


रमणीयं शासनं मह्यं येन सत्त्वाः समागताः।।

(144) दे वनागाश्च ूेताश्च असुराश्च सुदारुणाः।


दशभूिमूितष्ठन्ते धमर्शब्दपराहताः।।

(145) धमर्भेरी उदाहरं धमर्शंखूपूरणं।


अद्यैषां नवसत्त्वानां वीयर्ःथामो भिवंयित।।

(146) धमर्ं ूाप्ःयिन्त अद्येमे यथा ूाप्तं तथागतैः॥

<252> अथ पंचमाऽािण सहॐािण दहराणां सत्त्वानामुत्थायासनेभ्यो येन भगवांःतेनांजिलं


।।ूणमय्य भगवन्तमेतदवोचन ् -

(147) गुरुभारो भगवन ् कायो दारुणश्च महाभय।


संसारे येन बध्यामः पयर्न्तमिवजानकाः।।

(148) मागर्न ् तु न िवजानामो मागर्मेव न दृँयते।


अन्धभूता वयं नाथ अःमाकं कुरु संमहं ।।

(149) अध्येषाम वयं वीर धमर्न ् दे शय नायक; ।


अल्पूज्ञा वयं जाता अनिभज्ञाः सुखःय िह; ।।

Ārya Saïghàña Såtra (Sanskrit) 71


(150) धमर्न ् दे शय। अःमाकं दःखान
ु ् मोचय दारुणात।्
यऽ यऽोपपद्येमः ःयाद् अःमाद् बुद्धदशर्नं॥

<253> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो येन ते दहरा


सत्त्वाःतेनोपसंबामदपसं
ु बम्य तान ् दहरान ् सत्त्वाङ् गाथाया अध्यभाषता -

(151) भूज
ं ध्वं भोजनं यूयं िपवध्वं रसमद्भतम
ु ्।
पश्चािद्वशारदा भूत्वा धमर्ं ौोंयथ िनभर्यं।।

त आहःु

(152) भदन्त ःथिवर कःत्वं नजानीमो वयं तव; ।


ूासािदकःत्वं पँयामः शान्तरूपं महायशः।।

(153) मुक्तं नरकितयर्क्षःु ूेतलोकान ् महाभयात ् ।


शान्तःते सवर्पापािन यथा जगित शोभसे।।

(154) पँयाम हःते करकं सप्तरत्नसमिन्वतम ्।


सूऽं रत्नामयं काये तेजराशौ िववेिष्टतं।।

(155) ूितवोढंु न शक्ता ःम शान्तवाक्यःय ते वच।


भक्तेन कायर्ं नाःमाकं पानेन ःवादना
ु न च।।

(156) भक्तादच्चार
ु संभवित पानान ् मूऽं तथैव च।
शोिणतं च रसाद्भवित रक्तान ् मांसं च संभवेत ् ।।

(157) नाःमाकं भोजनं कायर्ं पानान ् चैव सौसंःकृ तं; ।


वस्तर्ािण नैव सूआमािण पट्टापट्टकसंिहता।।

(158) कटकाश्च न सौवणार्ः कायार् मुिक्तलता न च; ।


अङ्गुिलयैनैर्व कायर्ं सवेर् ते िनत्यधिमर्णः।।

(159) जीिवतैरिथर्काश्च ःम न च गच्छे म दगर्


ु ितम ् ।
अिथर्का धमर्दानेन न दे वानां सुखैरिप; ।।

Ārya Saïghàña Såtra (Sanskrit) 72


(160) कल्याणिमऽता कायार् न राज्यं चबवितर्नां।
चबवतीर् मिरंयिन्त त्यक्त्वा द्वीपान ् सुशोभनां।।

(161) न पुऽाः पृष्ठतो यािन्त न भायार् न च धीतराः।


सप्तरत्ना िनवत्यर्न्ते नािप याःयिन्त पृष्ठतः।।

(162) संिन्नपात्य बहजनो


ु न च याःयिन्त पृष्ठतः ।
पुरतश्च न धावन्ते वशं भूयो न वतर्ित।।

(163) एकजिन्मकराजानो ॅािमता िनत्यया बहु; ।


कृ त्वा पापािन कमार्िण रौरवं ूपतिन्त ते।।

(164) चतुिदर् शं पयर्िण्वत्वा सप्तरत्नैमह


र् िधर्कैः।
याःयते क्व च सा ऋिद्धयर्दा वत्ःयित रौरवे।।

(165) मृता ऋिद्धं न शक्नोिन्त यऽ भूिमनर् िवद्यते ।


ःथिवर शृणंु व अःमाकं गच्छ येन तथागतः।।

(166) कांक्षाम दशर्नं तःय मातािपऽोयर्थैव िह।


नाःमाकं िवद्यते माता न िपता ॅातरौ न च ।।

(167) सैव लोकगुरुमार्ता िपता चैव तथागतः।


सैव चन्िश्च सूयश्च
र् क्षेममागर्ूदशर्कः।।

(168) मोचकः स िह संसाराद् येन भूयो न जायते।


स नावातरको ओघात ् क्लेशोघाच्च महाभयात ्।।

(169) तेन ूतािरताः सत्त्वाः न भूयो िविनवितर्ता।


सद्धमोर् दे िशतःतेन अमबोधीय कारणात ्।।

(170) नाःमाकं भोजनेनाथोर् न राज्यफलकांिक्षणः।


न दे वलोकगमनं कायर्ं नरकभीरुिभः।।

(171) सुखं मानुंयकं जन्म दृँयते यऽ सवर्िवत ्।


अल्पायुषाश्च दृँयन्ते दंकृ
ु तैः कमर्िभः ःवकैः ।।

Ārya Saïghàña Såtra (Sanskrit) 73


(172) रज्यन्ते कामभोगैःते िवन्दिन्त मरणं न च; ।
जानिन्त न च भायन्ते िनरोधोत्पादवांिचताः।।

(173) सुआमान ् धमार्न ् न जानिन्त सूआमं कायर्ं न कुवर्न्ते।


शान्तं धातुं न जानिन्त अिवद्याबान्तचेतसः।।

(174) च्यवन्तो न च िखद्यन्ते जायन्तश्च पुनः पुन।


दीघर्राऽं दःखहता
ु िनत्यता दण्डतािडताः।।

(175) परकीयं हिरंयिन्त घात्यन्ते बन्धने तथा।


पंचबन्धनबद्धाःते पूवप
र् ापेन चोिदताः।।

(176) िनराशाश्च मिरंयिन्त शोकशल्यसमिपर्ता।।


िनरुद्ध्यमाने िवज्ञाने करुणं पिरदे वते।।

(177) को नु ऽाता भवेयम


ु ेर् सवार्न ् भोगान ् ददाम्यहं ।
सुवणर्रुप्यःफिटकं दासोऽिप च भवाम्यहं ।।

(178) सवर्ं कमर् किरंयािम दासयोग्यं च यद्भवेत ्।


न राज्यभोगैमेर् कायर्ं न धान्येन धनेन च।।

(179) ःवशरीरे ण मे कायर्ं पापकारी न मुच्यते।


एवं िह ःथिवराःमाकं न कायर्ं भोजनं भवेत ्।।

(180) राजानोऽिप मिरंयिन्त यैभक्त


ुर् ं मृष्टभोजनम ्।
दे वपुऽा मिरंयिन्त पीत्वा वै पानमुत्तमम ्।।

(181) नानारसमायुक्तं संःकृ तं पानभोजनम ्।


आनीय पुरतो राजा िजह्वया ःपृशित भोजन।।

(182) रसगृद्धा िह राजानः पापं कुवर्न्त्यनल्पकं।


रज्यन्त्यिनत्येिह रसेिह यऽ सारं न िवद्यते।।

(183) पानं न कायर्ं अःमाकं न च कायर्ं िह भोजनं।


धमर्ता ईदृशी कायार् दःखान
ु ् मुच्येम यद्वयम ्।।

Ārya Saïghàña Såtra (Sanskrit) 74


(184) तृंणाबन्धनिनमुक्त
र् ं तृंणाक्लेशिवमोक्षनम ्।
सवर्बन्धनिनमुक्त
र् ं तं बुद्धं शरणं गताः।।

(185) वयं िह शरणं यामो लोकनाथं महिषर्णम ्।


वन्दनाय वयं यामः सत्त्वानां िूयदशर्नम ्।।

(186) नामं तव न जानामो नाममाचआव शोभनं।

भैषज्यसेनो बोिधसत्त्व आह -।।

यूयं िह ौोतुिमच्छध्वं नामं सवर्जनःय च।

(187) वृतः कोटीशतसहॐैनव


र् कैः सत्त्वैःतथागतः।

त आहःु।

तव तु ौोतुिमच्छामो नामं सवर्गण


ु ोद्भवं।।

(188) गंभीरं ौूयते नाम यःत्वं बुद्धाना ौावकः आह।


भैषज्यसेनो नाम्नाहं सत्त्वानां भैषज्यो ह्यहं ।।

(189) युंमाकं दे शयैंयािम सवेर्षामौषधं वरं ।


सवर्व्यािधूशमनं सवर्व्यािधहते जने।।

(190) रागो व्यािधमर्हाव्यािधलोर्के नँयित दारुणः ।


मोहो व्यािधमर्हाघोरो येन ॅाम्यन्त्यबुद्धयः।।

(191) ोजिन्त नरकं सत्त्वािःतयर्क्ूेतेषु वै तथा; ।


द्वे षमःता इमे बालाःतेषां शािन्तः कथं भवेत॥्

त आहःु

(192) मुच्येम सवर्दःखातः


ु ौुत्वा धमर्िममं शुभ।ं
मुक्तश्च सवर्दःखे
ु भ्यो बालबुिद्धरजानकाः।।

Ārya Saïghàña Såtra (Sanskrit) 75


(193) ौोंयामहे धमर्दानं पापकमर्िवविजर्ताः।
सवर्पापं िवविजर्त्वा ूहीणभयभैरवाः।।

(194) िआयाम शीयं संबुद्धं सवर्व्यािधूमोचकं।


वैद्यराजं महावैद्यं दःिखतानां
ु िचिकत्सकं।।

(195) गच्छ ःथिवर शीयं त्वं वन्दनाय तथागतं।


वन्दःव चाःमद्वचना ॄूिह लोकिवनायकं।।

(196) ूशामय इमं व्यािधं ूशमयािग्नं सुदारुणम ् ।


कायो यं ज्विलतः सवोर् दह्यमानो न शाम्यते।।

(197) दःखािदर्
ु तानामःमाकं कायुण्
र् यं कुरु सुॄत; ।
कायभारो महाभारःतीआणभारः सुदारुणः।।

(198) द्वे षमोहसमाबान्त उद्वहिन्त जनाः सदा; ।


पुनः पुनबर्हंत्येते मोक्षभारं अजानकाः।।

(199) मतर्व्यं न िवजानन्ते ऽासो नोत्पद्यते थ च।


मोक्षमागर्ं अजानाना मोक्षमागर्मपँयकाः।।

(200) अःमाकं मरणं नािःत कदािचिदित सुिःथताः।


संॅान्ता न िवजानिन्त पँयन्तो मातरं मृता; ।।

(201) िपतरं न ःमरन्त्यन्ये िनत्यं च व्यािधपीिडताः।


क्लेशकमर्ूलुिडताः कथं भूज
ं ाम भोजनं।।

(202) दःखान्तं
ु न िवजानामः ौमामोऽथ िनरथर्कं।
अःमाकमीदृशान ् दःखां
ु जात्यिवद्यािनदानतः।।

(203) महाभयं गुरुभारं संज्ञासंःकारवेदना।


तृंणाया ॅाम्यते बालो यो धमर्ं न िवजानते।।

(204) जातो लोके ह्यनथार्य कायभारपिरवृत।


ःनानानुलेपनैः कायर्ं शुिचवर्स्तर्ं सुशोभनं; ।।

Ārya Saïghàña Såtra (Sanskrit) 76


(205) मृष्टं च भोजनं कायर्ं यच्छरीरे मनोरमं।
पंचतूयार्मनोज्ञं च ौोऽं याचयते तथा।।

(206) सप्तरत्नसमुत्थाने रूपे रज्यिन्त चक्षुषी।


सवर्ं रसं च मृष्टं च िजह्वा याचयतेऽिप च।।

(207) ःपशर्ं च मृदक


ु ं सूआमं कायः ूाथर्यते सदा।
मांसद्वयं शरीरे ण िनंपीड्य रती जायते।।

(208) कायो ह्यचेतनो ह्येष रितं कःतऽ िवन्दित।


पादौ मे रमतःतऽ ूावृतं चमर् सुन्दरं ।।

(209) भविन्त मरणऽाण न वस्तर्ं न िवलेपनम ्।


भवेच्छरीरं न ऽाणं िकं पुनवर्स्तर्लेपनं।।

(210) पुरुष उच्यते कायमेित श्वासं महाबलं।


तीआणं बलं ूितसंख्या तं तच्छरीरे महागुण।ं ।

(211) बीडया ॅािमतः पूवम


र् श्वहिःतपिरवृतः।
मोक्षधमर्मजानानो रतोऽहं पापकमर्िण।।

(212) बीड्या कारािपतं पापं परलोकमजानता; ।


पुनः पुनश्च जातोऽहं पुनमर्रणमागतः।।

(213) शोकः पुनः पुनदृर् ष्टं पिरदे िवतबन्धनं।


मातॄणां मरणं दृष्टं दृष्टाश्च िपतरो मृता।।

(214) ज्ञातयो भिगनी चैव पुऽा भायार् मृतािप च।


शून्याः सवेर् िह संःकाराः को िह रज्येत ् सचेतनः।।

(215) िवश्वासं िह मया ज्ञातं लोभमःतेन चेतसा; ।


शान्तं धमर्ं नोपलब्धं मरणं नािभनिन्दतं।।

(216) तेन दानं न दत्तं मे लोभेनावृतचेतसा; ।


कः ःया लोभसमो पापो योऽद्यािप न िनवतर्ते।।

Ārya Saïghàña Såtra (Sanskrit) 77


(217) संॅान्ता िह वयं जाताः संॅान्तं सकलं जगत ् ।
संॅान्ताः शब्दं शृणम
ु ो असद्धमर्पिरमहं ।।

(218) मोक्षं ध्यानाश्च मगार्मः शरीरं नोद्वहामहे ।


बुद्धा भवेम लोकाथेर् शाःतारो गुरवो जगे।।

(219) बुद्धो मातािपता लोके बुद्धो मागर्ूदशर्कः ।


ूवषर्ते धमर्वषर्ं जंबुद्वीपे समन्ततः ।।

(220) मूढा सत्त्वा न जानिन्त धमार्णां संमहं कथं।


बोधौ िचत्तं नामियत्वा लभ्यते धमर्सम
ं हः।।

(221) शुन्यताः सवर्सस◌ं् काराः शुन्या भोगा धनं तथा।


पँयाम शुन्यमात्मानं दृंट्वा जाता िनराशता; ।।

(222) ःथिवर भैषज्यसेन-म ्-अःमाकं वचनं शृण;ु ।


दरंू च ते िवसजेर्म बोिधसत्त्वाना कारणात ्।।

(223) बोिधसत्त्वा न िखद्यन्ते वीयर्वन्तो महातपाः।


ःमृत्वा संसारदोषािण कुवर्न्ते गुणसंमहं ; ।।

(224) गच्छःव येन शाःतासौ पृच्छ चाःमाक कारनात ्।


ूितलब्धसुखः शाःता मा िकंिचत ् िखद्यते िजनः।।

(225) परािजतःत्वया मारः सबलश्च सवाहनः।


शीयमुज्वािलतं धमर्ं सवर्सत्त्वसुखावहं ।।

(226) न चाःमािभः ौुतो धमोर् येन बुद्धा भवेमहे ।


गच्छःव शीयं ःथिवर अःमाकं िहतकारणात ्।।

(227) नोत्तरामो वयं यावन्न पँयामःतथागतं।


द्वातृंशलक्षणधरं िःथता सवेर् सगौरवाः॥

भैषज्यसेनो बोिधसत्त्व आह -

Ārya Saïghàña Såtra (Sanskrit) 78


(228) ऊध्वर्ं ताविन्नरीक्षध्वं िकं पँयध्वं िह सांूतं; ।
(229) अवलोकयिन्त ते ऊध्वर्ं िःथता पंच अनूनकाः।
शतास्तर्यः सहॐािण कूटागाराः समन्ततः।।

(230) सप्तरत्नसमारूढा रत्नजालःवलंकृताः।


पद्मं ूफुल्लं मध्ये च िदव्यगन्धूमुञ्चनं।।

(231) पृच्छिन्त ःथिवरं तऽ िकमेतिदह दृँयते।


कूटागारा रत्नजालाः पद्मकेसरसंिःथताः।।

भैषजयसेन आह -

(232) ःथानान्येतािन युंमाकं गच्छध्वं बुद्धदशर्नं।


वन्दध्वं लोकूद्योतं योऽसौ लोकोत्तरो गुरुः॥

त आह -

(233) तऽ मागर्ं न जानीमो न पँयामःतथागतं।


यऽ मागर्ं न जानीमः क्व गच्छाम विन्दतुं।।

भैषज्यसेन आह -

(234) वन्दनाय च गन्तव्यं शाःतारममृतूभं।


अनन्तमाकाशिमव परामाष्टु र्ं न शक्यते।।

(235) ःथाने ितष्ठत्यसौ शाःता यथा ितष्ठिन्त मेरवः।


सुमेरोरुपमा ःयात्तु गाधं चैव महोदधे।।

(26) तृसाहॐाच्च रजसो न ज्ञानाद्बद्धसं


ु भवात ्।
विन्दतो लोकूद्योतो बोिधसत्त्वैदर्शिद्दशे॥

त आहःु

(237) िवलोकय लोकनाथ पूरयाःमकमाशयं।


िचत्तेन विन्दतोऽःमािभः शाःता लब्धाःततः फलं।।

Ārya Saïghàña Såtra (Sanskrit) 79


भैषज्यसेनो बोिधसत्त्व आह -

(238) न गन्धै रज्यते शाःता न माल्यैनर् िवलेपनैः।


हे तुं गृह्णाित सत्त्वानां येन मुच्यिन्त संःकृ तात ्।।

(239) संमामं न कुरुते तःय मारः परमदारुणं; ।


दिमतो िह मनो येन बुद्धं च शरणं गतः।।

(240) मृत्योनर् याःयित वशं िक्षूं ूाप्ःयित धारणी।


िचत्तूसादं कृ त्वासौ शाःतारं पँयते ततः।।

<254> अथ खलु भगवान ् कलिवङ्करुतःवरमनोज्ञघोषःतथागतः िःमतं ूादंचकार


ु ;

अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्व उत्थायासनाद् येन भगवांःतेनांजिलं ूणम्य


भगवन्तमेतदवोचत ् - को भगवन ् हे तुः कः ूत्ययः िःमतःय ूादंकरणाय
ु यद्भगवतो
मुखद्वाराच्चतुरशीित रिँमशतसहॐािण िनश्चरिन्त। तैश्च रिँमिभिरयं िऽसाहॐमहासाहॐा
लोकधातुरवभासेन ःफुटाभूत ् सवेर् च द्वातृंशन ् महािनरया ःफुटा अभूवन ् द्वातृंशितश्च
दे वभवनान्यवभािसतािन। ताश्च रँमयो नानावणार्ः तद्यथा
नीलपीतलोिहतावदातमंिजष्ठाःफिटकरजतवरणाः एताश्च रँमयो भगवतो मुखद्वारािन्नश्चयर्
िऽसाहॐमहासाहॐायां लोकधातौ सत्त्वानां सवर्मख
ु ोपधानं कृ त्वा पुनरे व ूत्युदावृत्य भगवन्तं
सप्तकृ त ् ूदिक्षणाकृ त्य भगवतो मूधन्
र् यन्तरधीयन्त;

<255> अथ खलु भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - पृच्छे यमहं


भगवन्तं तथागतमहर् न्तं सम्यक्संबुद्धं किञ्चदे व ूदे शं सचेन्मे भगवान ् अवकाशं कुयार्त ् पृष्टः
ूश्नव्याकरणाय;॥

एवमुक्ते भगवां भैषज्यसेनं बोिधसत्त्वं महासत्त्वमेतदवोचत ् - पृच्छ त्वं भैषज्यसेन


यद्यदे वाकांक्षःयहं ते तःय तःयैव (पृष्टःय) ूश्नःय व्याकरणेन िचत्तमारधियंयािम।

<256> एवमुक्ते भैषज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - तृंशत्कोटीसहॐािण


भगवन्नवकानां सत्त्वानां ूादभू
ु तर् ािन ते तथागतःय सूआमान ् धमर्देशनामवगाहिन्त। सूआमं
भगवन ् बृद्धानां सत्त्वानां पिरभाषिन्त पिरवदिन्त पिरपीडयिन्त। न यूयं बृद्धाः सत्त्वा धमर्ं
जानीथ िनत्यं यूयंमधमेर् चाकुशले च रज्यथ। तद् भगवान ् मृष्टा मनापा वाग्भाषन्ते तत्केन
कारणेन भगवन्तमेवं वाग्भाषन्ते।

Ārya Saïghàña Såtra (Sanskrit) 80


भगवान ् आह - न िवजानािस भैषज्यसेन केन कारणेनैते सत्त्वा एवं वाग्भाषन्ते।
तथागतःयैिभमृद
र् क
ु ं सुकुकारं भािषतं धमर्ं ौुत्वा तेनैते भैषज्यसेन सवर्धमार्णां
अथर्मवभोत्ःयन्ते सवर्गण
ु समन्वागताश्च भिवंयिन्त। सवेर् च धारणामवगािहंयिन्त। अद्य-
द्-अमेण दशभूिमूितिष्ठता भिवंयिन्त। अद्य महादन्दिभ
ु ु शब्दं ूकिरंयिन्त। अद्य
महाधमर्ूकारसमन्वागता भिवंयिन्त। पँयिस त्वं भैषज्यसेन इमािन कूटागारािण॥

भैषज्यसेन आह - पँयािम भगवन ् पँयािम सुगत।

भगवान ् आह - अद्येमे भैषज्यसेन दहराः सत्त्वाः एषु कूटागारे ंविभरुह्य


धमार्िभसमयमनुूाप्ःयिन्त। अद्येमे सवर्कुशलधमर्पािरपूिरं किरंयिन्त। अद्य महाधमर्दन्दिभं
ु ु
पराहिनंयिन्त। अनेकेषां च दे विनकायानामद्य धमार्िभसमयो भिवंयित। बहनाञ्च

नैरियकानां सत्त्वानां िविनपातसंूिःथतानां तथागतज्ञानिनदेर् शं ौुत्वा
सवर्सस
ं ारपराङ्मुखपराजयो भिवंयित।

<257> तःयाम ् च वेलायां वृद्धसत्त्वैनव


र् ानवितिभः कोटीशॐैः (सवेर्) ॐोतआपित्तफलं ूाप्तं ते
च सवर्धमर्समन्वागता भिवंयिन्त। सवेर् ते भैषज्यसेन सवर्दःखपिरविजर्
ु ता भिवंयिन्त। सवेर्
ते भैषज्यसेन सवर्तथागतदशर्नं िनंपादियंयिन्त। सवेर् ते भैषज्यसेन महाधमर्समन्वागता
भिवंयिन्त। अवलोकय भैषज्यसेन चतुिदर् शं

<258> अवलोकयित भैषज्यसेनो बोिधसत्त्वो महासत्त्वः समन्ता चतुिदर् शं स पँयित


पूवः
र् यान ् िदिश पंचाशत ् कोट्यो गंगानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त।
दिक्षणःयान ् िदिश षिष्ट कोटी गंगानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त।
पिश्चमःयांन ् िदिश सप्तित कोटी गंगानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त।
उत्तरःयान ् िदँयशीित कोट्यो गंगानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त।
अधःतािद्दिश नवकोटीसहॐािण गंगानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त। ऊध्वार्यां
िदिश कोटीशतसहॐं गंगानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त।

ते चागतागता बोिधसत्त्वा महासत्त्वा भगवतः पुरतः पादौ िशरशािभवन्द्यैकान्ते तशुः

<259> एकान्तिःथतानां दशिदग्भ्यागतानां बोिधसत्त्वानाम ् महासत्त्वानामथ भैषज्यसेनो


बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ् - िकमेतद् भगवन ् खग-म ्-अन्तरीक्षे कृ ंणरूपं
लोिहतरूपं (च) पँयािम। भगवान ् आह - िकिमदं भैषज्यसेन। न संजानािस यदे तदन्तरीक्षे
कृ ंणरूपं लोिहतरूपं च पँयिस।

Ārya Saïghàña Såtra (Sanskrit) 81


आह। न जानािम भगवन ् न जानािम सुगत।

भगवान ् आह - एष तथागत एव जानाित। मारोऽयं भैषज्यसेन िवचक्षुःकरणायेहोपसंबान्तः


इच्छिस भैषज्यसेनैतान ् बोिधसत्त्वान ् महासत्त्वान ् िष्टु ं य एते खगान्तरीक्षे व्यविःथताः

आह। इच्छािम भगविन्नच्छािम सुगत।

<260> अथ भगवांःतान ् बोिधसत्त्वान ् दशर्ियत्वा भैषज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयित


ःम। ईदृशानां भैषज्यसेन कोटीशतगंगानदीवािलकासमािन बोिधसत्त्वाना आगतािन।

आह। को भगवन ् हे तुः कः ूत्ययो यदे ते बोिधसत्त्वा एतावन्त इहागता।

भगवान ् आह - दहराणां सत्त्वानां ूत्ययेन भैषज्यसेन संूतं सवर्सत्त्वा धमर्ध्यानसमन्वागता


भिवंयिन्त। पँयिस त्वं भैषज्यसेन य एते बोिधसत्त्वा महासत्त्वा नानारूपा आगता
ऋिद्धबलाधानेन।

आहावलोिकतािन मया कोटीशतगंगानदीवािलकासमा लोकधातवःतऽ मया


कोटीिनयुतशतसहॐगंगानदीवािलकासमा बोिधसत्त्वा महासत्त्वा दृष्टाः ःवकःवकेन ऋिद्धबलेन
ितष्ठिन्त नानारूपा नानावणार् नानाबलसंःथानािःतष्ठिन्त। आयर्धमर्िवहारे षु ते
बोिधसत्त्विःतष्ठिन्त। धमर्िवहारे षु ते बोिधसत्त्वपिरवारािःतष्ठिन्त।

<260> इदमवोचद्भगवान ् आत्तमनाः सवर्शुरो बोिधसत्त्वो महासत्त्वः भैषज्यसेनो बोिधसत्त्वो


महासत्त्वः सवेर् च नवपुराणका बोिधसत्त्वा महासत्त्वाः सा च सवार्वती पषर्त ्
सदे वमानुषासुरगन्धवर्श्च लोको भगवतो भािषतं अभ्यनन्दत ्

Colophon B:

॥०॥ संघाटं ना<म> महायानसूऽं महाधमर्पयार्यं॥०॥

Colophon D:

॥०॥ आयर्संघाटं नाम धम्मर्पयार्यं समाप्तम॥्०॥

Ārya Saïghàña Såtra (Sanskrit) 82

You might also like