You are on page 1of 1613

॥अथ श्रीस्कान्दे महापरु ाणे षष्ठं नागरखण्डं प्रारभ्यते॥

॥श्रीगणेशाय नमः॥

ॐनमः परु
ु षोत्तमाय॥

॥अथ स्कान्दे महापरु ाणे षष्ठनागरखण्डप्रारम्भः॥

॥व्यास उवाच॥

स धर्
ू टज ि र्िार्ूिो र्ायतां ववर्याय वः।

यत्रैकपलितभ्ांततं करोत्यद्यावप र्ाह्नवी॥६.१.१॥

ऋषय ऊचःु ।

हरस्य पज्
ू यते लिंगं कस्मादतन्महामते

ववशेषात्संपररत्यज्य शेषांगातन सरु ासरु ै ः॥६.१.२॥

तस्मादे तन्महाबाहो यथावद्वक्तुमहजलस।

सांप्रतं सत
ू कात्स्न्येन परं कौतह
ू िं टह नः॥६.१.३॥

सत
ू उवाच।

प्रश्नभारो महानेष यो भवतिरुदाहृतः।

कीतजतयष्ये तथाप्येनं नमस्कृत्य स्वयंभव


ु े॥६.१.४॥

आनतजववषये चास्स्त वनं मतु नर्नाश्रयम ्।

मनोज्ञं सवजसत्त्वानां सवजतफ


ुज लितद्रम
ु म ्॥६.१.५॥

तत्राश्रमपदं रम्यं सौम्यसत्त्वतनषेववतम ्॥

onlinesanskritbooks.com
अस्स्त तापससंकीणं वेदध्वतनववरास्र्तम ्॥६.१.६॥

अब्भक्षैवाजयभ
ु क्षैश्च शीणजपणाजलशलभस्तथा।

दन्तोिख
ू लिलभववजप्रःै सेववतं चाश्मकुट्टकैः॥६.१.७॥

स्नानहोमपरै श्चव
ै र्पस्वाध्यायतत्परै ः।

वानप्रस्थैस्िदण्डैश्च हं सश्च
ै ावप कुिीचरै ः॥६.१.८॥

स्नातकैयजततलभदाजन्तैस्तथा पंचास्ननसाधकैः।

कस्यचचत्त्वथ कािस्य भगवांस्िपरु ांतकः॥६.१.९॥

सतीववयोगसंतप्तो भ्ममाण इतस्ततः।

तस्स्मन्वने समायातः सौम्यसत्त्वतनषेववते॥६.१.१०॥

क्रीडंतत नकुिा यत्र साधं सपपःप्रहवषजताः।

पञ्चाननाश्च मातंगैवष
जृ दं शास्तथाखलु भः।

काकाः कौलशकसंघश्च
ै वैरभाववववस्र्जताः॥६.१.११॥

ततश्च भगवान्रद्र
ु ो दृष्ट्वाश्रमपदं तदा।

नननः कपािमादाय लभक्षाथं प्रवववेश सः॥६.१.१२॥

अथ तस्य समािोक्य रूपं गात्रसमि


ु वम ्।

अदृष्टपव
ू ं तापस्यः सवाजः कामवशं गताः॥६.१.१३॥

गह
ृ कमज पररत्यज्य गरु
ु शश्र
ु ष ू णातन च।

लमथः संभाषणं चक्रुः स्थानेस्थाने च ताः स्स्थताः॥६.१.१४॥

एका सा कावप धन्या या चक्रे तस्यावगह


ू नम ्।

onlinesanskritbooks.com
ववश्रब्धा सवजगात्रेषु तापसस्य महात्मनः॥६.१.१५॥

तथान्याः कौतक
ु ाववष्टा धावंत्यः सवजतोटदशम ्।

दृश्यंते तं समटु िश्य ववस्ताररतवविोचनाः॥६.१.१६॥

कास्श्चदर्द्ाजनलु िप्तांनयः कास्श्चदे कांस्र्तेक्षणाः।

अधजसंयलमतैः कैशैस्तथान्यास्त्यक्तबािकाः॥६.१.१७॥

एवमािोक्यमानः स कालमनीलभमजहेश्वरः।

बभ्ाम रार्मागेण लभक्षां दे हीतत कीतजयन ्॥६.१.१८॥

अथ ते मन
ु यो दृष्ट्वा तं तथा ववगतांबरम ्।

कामोिवकरं िीणां प्रोचःु कोपारुणेक्षणाः॥६.१.१९॥

यस्मात्पाप त्वयास्माकमाश्रमोऽयं ववडंबबतः।

तस्मास््िंगं पतत्वाशु तवैव वसध


ु ातिे॥६.१.२०॥

एतस्स्मन्नंतरे भम
ू ौ लिंगं तस्य पपात तत ्।

लभत्त्वाथ धरणीपष्ठ
ृ ं पातािं प्रवववेश ह॥६.१.२१॥

सोऽवप लिंगपररत्यक्तो िज्र्ायक्त


ु ो महे श्वरः।

गतां गुवीं समाचश्रत्य भ्ण


ू रूपः समाववशत ्॥६.१.२२॥

अथ लिंगस्य पातेन त्रैिोक्यभयशंलसनः।

उत्पाता दारुणास्तस्थःु सवजत्र टद्वर्सत्तमाः॥६.१.२३॥

शीयजते चगररशङ्
ृ गाणण पतंत्य्
ु का टदवावप च।

त्यर्ंतत सागराः सवे मयाजदां च शनैः शनैः॥६.१.२४॥

onlinesanskritbooks.com
अथ दे वगणाः सवे भयसंत्रस्तमानसाः।

शक्रववष्णुमख
ु ा र्नमय
ु त्र
ज दे वः वपतामहः॥६.१.२५॥

प्रोचश्च
ु प्रणताः स्तत्ु वा स्तोत्रैः सश्र
ु तु तसंभवैः।

त्रैिोक्ये सवृ ष्टरूपं यत्कमिासनसंस्स्थतम ्॥६.१.२६॥

ककलमदं ककलमदं दे व वतजते ह्यधरोत्तरम ्।

त्रैिोक्यं सकिं येन व्याकुित्वमप


ु ागतम ्॥६.१.२७॥

प्रियस्येव चचह्नातन दृश्यंते पद्मसंभव।

ककं सांप्रतमकािेऽवप भववष्यतत पररक्षयः॥६.१.२८॥

सवेषां सरु मत्याजनां दै त्यानां मन्त्रकोववदः।

गततभजयातजदेहानां सवजिोकवपतामहः॥६.१.२९॥

तेषां तद्वचनं श्रत्ु वा दे वानां चतरु ाननः।

उवाच सचु चरं ध्यात्वा ज्ञात्वा टदव्येन चक्षुषा॥६.१.३०॥

प्रियस्य न कािोऽयं सांप्रतं सरु सत्तमाः।

शण
ृ ुध्वं यस्न्नलमत्तोत्था महोत्पाता भवन्त्यमी॥६.१.३१॥

ऋवषलभः पातततं लिंगं दे वदे वस्य शलू िनः।

शापेनानतजके दे शे कित्राथे महात्मलभः॥६.१.३२॥

तेनत
ै द्वव्याकुिीभत
ू ं त्रैिोक्यं सचराचरम ्।

तस्माद्गच्छामहे तत्र यत्र दे वो महे श्वरः॥६.१.३३॥

येनास्मद्वचनाच्छीघ्रं तस््िंगं तनदधातत सः।

onlinesanskritbooks.com
नो चेिववष्यतत व्यक्तमकािे चावप संक्षयः।

त्रैिोक्यस्यावप कृत्स्नस्य सत्यमेतन्मयोटदतम ्॥६.१.३४॥

अथ दे वगणाः सवे ब्रह्मववष्णप


ु रु ःसराः।

आटदत्या वसवो रुद्रा ववश्वेदेवास्तथास्श्वनौ॥६.१.३५॥

प्रर्नमस्
ु त्वररतास्तत्र यत्र दे वो महे श्वरः।

गताजमध्यगतः सप्त
ु ो िज्र्या परया वत
ृ ः॥६.१.३६॥

दे वा ऊचःु ।

नमस्ते दे वदे वेश भक्तानामभयप्रद।

नमस्ते र्गदाधार शलशरास्र्तशेखर॥६.१.३७॥

त्वं यज्ञस्त्वं वषट्कारस्त्वमापस्त्वं मही ववभो।

त्वया सष्ट
ृ लमदं सवं त्रैिोक्यं सचराचरम ्॥६.१.३८॥

त्वं पालस च सरु श्रेष्ठ तथा नाशं नतयष्यलस।

त्वं ववष्णस्
ु त्वं चतव
ु क्
ज त्रस्त्वं चंद्रस्त्वं टदवाकरः॥६.१.३९॥

त्वया ववना महादे व न ककंचचटदह ववद्यते।

अवप कृत्वा महत्पापं नरो दे व धरातिे॥६.१.४०॥

तव नामावप संकीत्यज प्रयातत बत्रटदवाियम ्।

महादे व महादे व महादे वेतत कीतजनात ्॥६.१.४१॥

कोियो ब्रह्महत्यानामगम्यागमकोियः।

सद्यः प्रियमायांतत महादे वेतत कीतजनात ्॥६.१.४२॥

onlinesanskritbooks.com
ववप्रो यथा मनष्ु याणां नदीनां वा महाणजवः।

तथा त्वं सवजदेवानामाचधपत्ये व्यवस्स्थतः॥६.१.४३॥

नक्षत्राणां यथा चंद्रः प्रदीप्तानां टदवाकरः।

तथा त्वं सवजदेवानामाचधपत्ये व्यवस्स्थतः॥६.१.४४॥

धातूनां कांचनं यद्वद्गं धवाजणां च नारदः।

तथा त्वं सवजदेवानामाचधपत्ये व्यवस्स्थतः॥६.१.४५॥

ओषधीनां यथा सस्यं नगानां हे मपवजतः।

तथा त्वं सवजदेवानामाचधपत्ये व्यवस्स्थतः॥६.१.४६॥

तस्मात्कुरु प्रसादं नः सवेषां च नण


ृ ां ववभो।

संधारय पन
ु लिंगं स्वकीयं सरु सत्तम॥६.१.४७॥

नोचेज्र्गत्त्रयं दे व नन
ू ं नाशममप
ु ेष्यतत।

यद्येतित
ू िे लिङ्गं पततत स्थास्यतत प्रभो॥६.१.४८॥

सत
ू उवाच।

तेषां तद्वचनं श्रत्ु वा भगवान्बष


ृ भध्वर्ः।

प्रोवाच प्रणतान्सवांस्तान्दे वान्डीडयास्न्वतः॥६.१.४९॥

मया सतीववयोगाततजयक्त
ु े न सरु सत्तम।

लिंगमेतत्पररत्यक्तं शापव्यार्ाद्वटद्वर्न्मनाम ्॥६.१.५०॥

कोऽिं पाततयतंु लिंगं ममैतिव


ु नत्रये।

दे वो वा ब्राह्मणो वावप वेत्थ यय


ू मवप स्फुिम ्॥६.१.५१॥

onlinesanskritbooks.com
तस्मान्नैव धररष्यालम लिंगमेतर्द्रातिात ्।

ककमनेन कररष्यालम भायजया पररवस्र्जतः॥६.१.५२॥

दे वा ऊचःु ।

तव कांता सती नाम या मत


ृ ा प्राक्सरु ोत्तम।

सा र्ाता मेनकागभे गौरी नाम टहमाचिात ्॥६.१.५३॥

भववष्यतत पन
ु भाजयाज तवैव बत्रपरु ांतक।

तस्मास््िंगं समादाय कुरु क्षेमं टदवौकसाम ्॥६.१.५४॥

दे वदे व उवाच।

अद्यप्रभतृ त मे लिंगं यटद दे वा टद्वर्ातयः।

पर्
ू यंतत प्रयत्नेन तहीदं धारयाम्यहम ्॥६.१.५५॥

ब्रह्मोवाच।

अहं तव स्वयं लिंगं पर्


ू तयष्यालम शंकर।

ु ाः सवे ककं पन
तथान्ये ववबध ु भवुज व मानवाः॥६.१.५६॥

ततः प्रववश्य पातािं दे वःै साधं वपतामहः।

स्वयमेवाकरोत्पर्
ू ां तस्य लिंगस्य भक्तक्ततः॥६.१.५७॥

तस्मादनंतरं ववष्णःु श्रर्द्ापत


ू ेन चेतसा।

तथान्ये ववबध
ु ाः सवे शक्राद्याः श्रर्द्यास्न्वताः॥६.१.५८॥

ततस्तुष्टो महादे वः वपतामहलमदं वचः।

प्रोवाच वासद
ु े वं च ववनयावनतं स्स्थतम ्॥६.१.५९॥

onlinesanskritbooks.com
भवद्वभ्यां पररतुष्टोऽस्स्म तस्मान्मत्तः प्रगह्य
ृ ताम ्।

वरलमष्टं महाभागौ यद्यवप स्यात्सद


ु ि
ु भ
ज म ्॥६.१.६०॥

तावच
ू तःु ।

यटद तुष्टोलस दे वेश बत्रभागेन समाश्रयम ्।

आवाभ्यां दे टह लिंगेन येनक


ै त्राश्रयो भवेत ्॥६.१.६१॥

सत
ू उवाच।

स तथेतत प्रततज्ञाय लिंगमादाय च प्रभःु ।

स्थाने तनयोर्यामास सवजदेवाचधपस्ू र्तम ्॥६.१.६२॥

ततो हािकमादाय तदाकारं वपतामहः।

कृत्वा लिंगं स्वयं तत्र स्थापयामास हवषजतः॥६.१.६३॥

प्रोवाच चाथ भो ववप्राः साधन


ु ादे न नादयन ्।

िोकत्रयं समस्तानां शण्ृ वतां बत्रटदवौकसाम ्॥६.१.६४॥

मया ह्याद्यं स्त्वदं लिंगं हािकेन ववतनलमजतम ्।

ख्याततं यास्यतत सवजत्र पातािे हािकेश्वरम ्॥६.१.६५॥

तथान्ये मनर्
ु ा ये च हािकादीतन भक्तक्ततः।

मणणमक्त
ु ासरु त्नैश्च कृत्वा लिंगातन कृत्स्नशः॥६.१.६६॥

बत्रकािं पर्
ू तयष्यंतत ते यास्यंतत परां गततम ्।

मन्ृ मयं संपररत्यज्य नीचधातुमयं तथा॥६.१.६७॥

एवमक्
ु त्वा चतव
ु क्
ज त्रः सह सवपटदज वाियैः।

onlinesanskritbooks.com
र्गाम बत्रटदवं सोऽवप कैिासं शलशशेखरः॥६.१.६८॥

एतस्मात्कारणास््िंगं पज्
ू यतेऽत्र सरु ासरु ै ः।

हरस्य चोत्तमांगातन पररत्यज्य ववशेषतः॥६.१.६९॥

ततः प्रभतृ त तस््िंगं स्वयं ब्रह्मा व्यवस्स्थतः।

भगवान्वासद
ु े वश्च तेन पज्
ू यं लशवं टह तत ्॥६.१.७०॥

यस्तु पर्
ू यते तनत्यं श्रर्द्ायक्त
ु े न चेतसा।

त्र्यंबकाच्यत
ु ब्रह्माद्यास्तेन स्यःु पस्ू र्ताियः॥६.१.७१॥

तस्मात्सवजप्रयत्नेन लशवलिंगं प्रपर्


ू येत ्।

स्पशजयेदीक्षयेस्न्नत्यं कीतजयेच्च टद्वर्ोत्तमाः॥६.१.७२॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये लिंगोत्पवत्तवणजनं नाम प्रथमोऽध्यायः॥१॥

सत
ू उवाच।

तस्स्मन्नत्ु पाटिते लिंगे भत


ू िाद्वटद्वर्सत्तमाः।

पातािाज्र्ाह्नवीतोयं तेन मागेण तनःसत


ृ म ्।

सवजपापहरं नॄणां सवजकामप्रदायकम ्॥६.२.१॥

तत्र स्वयमभत्ू पव
ू ं यत्तद्वटद्वर्वरोत्तमाः।

शण
ृ ध्
ु वं वदतो मेऽद्य िोकववस्मयकारकम ्॥६.२.२॥

बत्रशंकुनाजम रार्ेंद्रश्चंडाित्वं समागतः।

तत्र स्नातः पन
ु िेभे शरीरं पाचथजवोचचतम ्॥६.२.३॥

onlinesanskritbooks.com
ऋषयः ऊचःु ।

चंडाित्वं कथं प्राप्तस्िशंकुनप


जृ सत्तमः।

एतत्त्वं सवजमाचक्ष्व ववस्तरात्सत


ू नन्दन॥६.२.४॥

सत
ू उवाच।

अहं वः कीतजतयष्यालम कथामेतां परु ातनीम ्।

सवजपापहरां मेध्यां बत्रशंकुनप


ृ संभवाम ्॥६.२.५॥

सय
ू व
ज ंशोिवः पव
ू ं बत्रशंकुररतत ववश्रत
ु ः।

आसीत्पाचथजवशादज ि
ू ः शादज ि
ू समववक्रमः॥६.२.६॥

वलसष्ठस्य मन
ु ेः लशष्यो यज्वा दानपततः प्रभःु ।

तेनेष्टं च मखैः सवपरस्ननष्टोमाटदलभः सदा॥६.२.७॥

संपण
ू द
ज क्षक्षणैरेव वत्सरं वत्सरं प्रतत।

तथा दानातन सवाजणण प्रदत्तातन महात्मना॥६.२.८॥

ब्राह्मणेभ्यो ववलशष्टेभ्यो दीनेभ्यश्च ववशेषतः।

डतातन च प्रचीणाजतन रक्षक्षताः शरणागताः॥६.२.९॥

पत्र
ु व्िालिता िोकाः शत्रवश्च तनषटू दताः।

भ्ांतातन भत
ू िे यातन तीथाजन्यायतनातन च।

तपस्स्वभ्यो यथाकामं यच्छता वांतछतं धनम ्॥६.२.१०॥

कस्यचचत्त्वथ कािस्य वलसष्ठो भगवान्मतु नः।

तेन प्रोक्तः सभामध्ये संस्स्थतो नततपव


ू क
ज म ्॥६.२.११॥

onlinesanskritbooks.com
बत्रशंकुरुवाच।

भगवन्यष्टुलमच्छालम तेन यज्ञेन सांप्रतम ्।

गम्यते बत्रटदवं येन सशरीरे ण सत्वरम ्॥६.२.१२॥

तस्मात्कुरु प्रसादं मे संभारानाहर द्रत


ु म ्।

तस्य यज्ञस्य लसद्वध्यथं यथाहाजन्ब्राह्मणांस्तथा॥६.२.१३॥

वलसष्ठ उवाच।

न स कस्श्चत्क्रतुयेन गम्यते बत्रटदवं नप


ृ ।

अनेनव
ै शरीरे ण सत्यमेतद्वब्रवीम्यहम ्॥६.२.१४॥

अस्ननष्टोमादयो यज्ञा ये प्रोक्ताः प्राक्स्वयंभव


ु ा।

अन्यदे हांतरे स्वगजः प्राप्यते तैः कृतैनप


जृ ॥६.२.१५॥

यटद वा पचृ थवीपाि त्वया यज्ञप्रभावतः।

पाचथजवो वा टद्वर्ो वाथ वैश्यो वान्यतरोऽवप वा॥६.२.१६॥

स्वयं दृष्टः श्रत


ु ो वावप संर्ातोऽत्र धरातिे।

स्वगं गतः शरीरे ण सटहतस्तत्प्रकीतजय॥६.२.१७॥

बत्रशंकुरुवाच।

नासाध्यं ववद्यते ब्रह्मंस्तवाहं वेतद्म तत्त्वतः।

तस्मात्कुरु प्रसादं मे यथा स्यान्मनसेस्प्सतम ्॥६.२.१८॥

वलसष्ठ उवाच।

अनत
ृ ं नोक्तपव
ू ं मे स्वैरेष्ववप टह स्र्ह्वया।

onlinesanskritbooks.com
तस्मान्नास्स्त मखः कस्श्चत्सत्यं त्वं यष्टुलमच्छलस॥६.२.१९॥

बत्रशंकुरुवाच।

यटद मां ववप्रशादज ि


ू न त्वं यार्तयतंु क्षमः।

स्वगजप्रदे न यज्ञेन वपष


ु ानेन वै ववभो॥६.२.२०॥

तस्त्कं ते तपसः शक्त्या ब्राह्मणस्य ववचक्षण।

अपरं शण
ृ ु मे वाक्यं यद्वब्रवीलम पररस्फुिम ्।

शण्ृ वतां मतु नवन्ृ दानां तथान्येषां टद्वर्ोत्तम॥६.२.२१॥

यटद मे न करोवष त्वं वचनं वदतोऽसकृत ्।

तेन यज्ञेन यक्ष्येऽहं तत्कृत्वान्यं टद्वर्ं गुरुम ्॥६.२.२२॥

सत
ू उवाच।

तस्य तद्वचनं श्रत्ु वा वलसष्ठो भगवांस्ततः।

तमव
ु ाच ववहस्योच्चैः कुरुष्वैवं महीपते॥६.२.२३॥

इतत श्रीस्कान्दे महापरु ाण ेेकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे हािकेश्वरक्षेत्र


माहात्म्ये बत्रशंकूपाख्याने बत्रशंकुवलसष्ठसंवादवणजनं नाम टद्वतीयोऽध्यायः॥२॥

सत
ू उवाच।

ततः प्रणम्य भय
ू ः स वलसष्ठं मतु नपग
ंु वम ्।

ययौ तत्र सत
ु ास्तस्य यत्र ते शतसंख्यकाः॥६.३.१॥

तानवप प्राह नत्वा स तमेवाथं नराचधपः।

वलसष्ठवचनं कृत्स्नं तस्य तैरवप शंलसतम ्॥६.३.२॥

onlinesanskritbooks.com
ततस्तान्स पन
ु ः प्राह यष्ु माकं र्नकोऽधन
ु ा।

अशक्तो मा टदवं नेतंु सशरीरं ववसस्र्जतः॥६.३.३॥

तस्माद्यटद न मां यय
ू ं यार्तयष्यथ सांप्रतम ्।

पररत्यज्य कररष्यालम शीघ्रमन्यं परु ोटहतम ्॥६.३.४॥

यो मां यज्ञप्रभावेन नतयष्यतत सरु ाियम ्।

अनेनव
ै शरीरे ण सटहतं गुरुपत्र
ु काः॥६.३.५॥

तस्य तद्वचनं श्रत्ु वा सवे ते मतु नसत्तमाः।

परं कोपं समाववष्टास्तमच


ू ःु परुषाक्षरै ः॥६.३.६॥

यस्मात्त्वया गुरुस्त्यक्तो टहतकृत्पापवानलस।

तस्मािवाधन
ु ा पाप चंडािो िोकतनंटदतः॥६.३.७॥

अथ तद्वचनांते स तत्क्षणात्पचृ थवीपततः।

बभव
ू ांत्यर्रूपाढ्यो ववकृताकारदे हभत
ृ ्॥६.३.८॥

यवमध्यः कृशग्रीवः वपंगाक्षो भनु ननालसकः।

कृष्णांगः शंकुवणजश्च दग
ु ध
ं ेन समावत
ृ ः॥६.३.९॥

अथात्मानं समािोक्य ववकृतं स नराचधपः।

चण्डािधलमजणं सद्यो िज्र्याऽधोमख


ु ः स्स्थतः॥६.३.१०॥

याटहयाहीतत ववप्रैस्तैभत्ज स्यजमानो मह


ु ु मह
ुज ु ः।

सवजतः सारमेयश्च
ै स्क्िश्यमानो तनरगजिःै ।

काककोककिसंकाशो र्ीणजविावगंटु ितः॥६.३.११॥

onlinesanskritbooks.com
ततः स चचन्तयामास दःु खेन महता वत
ृ ः।

ककं करोलम क्व गच्छालम कथं शांततभजववष्यतत॥६.३.१२॥

ककं मयैतत्सम
ु ख
ू ेण वांतछतं दि
ु भ
ज ं पदम ्।

तत्प्रभावेन ववभ्ष्टः कुिधमोऽवप मे स्वकः॥६.३.१३॥

ककं र्िं प्रववशाम्यद्य ककं वा दीप्तं हुताशनम ्।

भक्षयालम ववषं ककं वा कथं स्यान्मत्ृ यरु द्य मे॥६.३.१४॥

अनेन वपष
ु ा दारान्वीक्षतयष्यालम तान्कथम ्।

तादृशेन शरीरे ण यालभः संक्रीक्तडतं मया॥६.३.१५॥

कथं पत्र
ु ांस्तथा पौत्रान्सहृ
ु त्संबंचधबांधवान ्।

वीक्षतयष्यालम तान्भय
ू स्तथान्यं सेवकं र्नम ्॥६.३.१६॥

ये मया तनस्र्जताः सवे ररपवः संगरे परु ा॥१५॥

तेऽद्य मामीदृशं श्रत्ु वा हषं यास्यंतत तनभजयाः॥६.३.१७॥

ये मया तवपजता दानैब्राजह्मणा वेदपारगाः।

तेऽद्य मामीदृशं श्रत्ु वा संभववष्यंतत दःु णखताः॥६.३.१८॥

तथा ये सहृ
ु दोऽभीष्टा तनत्यं मम टहते रताः।

कामवस्थां प्रयास्यस्न्त दृष्ट्वा मां स्स्थतमीदृशम ्॥६.३.१९॥

भद्रर्ात्या गर्ा ये मे मदान्धाः षवष्टहायनाः।

मया ववना लमथो यर्द्


ु े कस्तानद्य तनयोक्ष्यतत॥६.३.२०॥

अश्वास्स्तवत्तरक्माषाः सद
ु ांताः साटदलभदृजढैः।

onlinesanskritbooks.com
कस्तांस्श्चत्रपदन्यासैतनजयाम्यतत मया ववना॥६.३.२१॥

तथा मे भत्ृ यवगाजस्ते कुिीना यर्द्


ु दम ु द
ज ाः।

मां ववना कस्य यास्यंतत समीपेऽद्य सद


ु ःु णखताः॥६.३.२२॥

संख्याहीनस्तथा कोशस्तादृङ्मे बहुरत्नभाक् ।

कस्य यास्यतत संभोगं मया हीनस्तु रक्षक्षतः॥६.३.२३॥

तथा मे संख्यया हीनं धान्यं गोर्ाववकं महत ्।

भववष्यतत कथं हीनं मयाभीष्टैस्तु रक्षक्षतम ्॥६.३.२४॥

एवं बहुववधं रार्ा स वविप्य च दःु णखतः।

र्गाम नगराभ्याशं पद्वभ्यामेव शनैःशनैः॥६.३.२५॥

ततो रात्रौ समासाद्य स्वं परु ं र्नवस्र्जतम ्।

द्वारे स्स्थत्वा समाहूय पत्र


ु ं मंबत्रलभरस्न्वतम ्॥६.३.२६॥

कथयामास वत्त
ृ ांतं सवं शापसमि
ु वम ्।

दरू े स्स्थतः स पत्र


ु ाणां वलसष्ठस्य महात्मनः॥६.३.२७॥

वज्रपातोपमं वाक्यं तेऽवप तस्य तनशम्य तत ्।

बाष्पपयाजकुिैरास्यै रुरुदःु शोकसंयत


ु ाः॥६.३.२८॥

हा नाथ हा महारार् हा तनत्यं धमजवत्सि।

त्वया हीना भववष्यामः कथमद्य सद


ु ःु णखताः॥६.३.२९॥

ककमेतद्यज्
ु यते तेषां वालसष्ठानां दरु ात्मनाम ्।

शापं ददःु स्वयाज्यस्य ववशेषाटद्वनतस्य च॥६.३.३०॥

onlinesanskritbooks.com
ते वयं रार्शादज ि
ू पररत्यज्य गह
ृ ाटदकम ्।

अन्त्यर्त्वं गलमष्यामस्त्वया साधजमसंशयम ्॥६.३.३१॥

बत्रशंकुरुवाच।

भक्तक्तश्चेदस्स्त यष्ु माकं ममोपरर तनरगजि।

तन्मे पत्र
ु स्य मंबत्रत्वं सवे कुरुत सांप्रतम ्॥६.३.३२॥

हररश्चंद्रः सप
ु त्र
ु ोयं मम ज्येष्ठः सव
ु ्िभः।

तनयोर्यध्वमव्यग्राः पदव्यां मम सत्वरम ्॥६.३.३३॥

अहं पन
ु ः कररष्यालम यन्मे मनलस संस्स्थतम ्।

मत्ृ यंु वा संप्रयास्यालम सदे हो वा सरु ाियम ्॥६.३.३४॥

एवमक्
ु त्वा पररत्यज्य सवांस्तान्स महीपततः।

र्गामारण्यमाचश्रत्य पद्वभ्यामेव शनैः शनैः॥६.३.३५॥

तेवप सन्मंबत्रणस्तण
ू ं पत्र
ु ं तस्य सस
ु म्मतम ्।

राज्ये तनयोर्यासमासन
ु ाजदवाटदत्रतनःस्वनैः॥६.३.३६॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये बत्रशंकूपाख्याने हररश्चन्द्रराज्योपिंभोनाम तत
ृ ीयोऽध्यायः॥३॥

सत
ू उवाच।

बत्रशंकुररतत संचचन्त्य ववश्वालमत्रं महामतु नम ्।

मनसा सचु चरं कािं ततश्चक्रे ववतनश्चयम ्॥६.४.१॥

ववश्वालमत्रं पररत्यज्य नान्योस्स्त भव


ु नत्रये।

onlinesanskritbooks.com
यः कुयाजन्मे पररत्राणं दःु खादस्मात्सद
ु ारुणात ्॥६.४.२॥

कुरुक्षेत्रं समटु िश्य प्रतस्थे स ततः परम ्।

सश्र
ु ांतः क्षुस्त्पपासातो मागजपच्
ृ छापरायणः॥६.४.३॥

ततः कािेन संप्राप्य कुरुक्षेत्रं स पाचथजवः।

यत्नेनान्वेषयामास ववश्वालमत्राश्रमं ततः॥६.४.४॥

एवं चान्वेषमाणेन तेन भलू मभत


ृ ा तदा।

सद
ु रू ादे व संदृष्टं नीिद्रम
ु कदम्बकम ्॥६.४.५॥

उपररष्टाद्बकैहंसभ्
ै मज माणैः समंततः।

आटिलभमजद्गलु भश्चैव समन्ताज्र्िपक्षक्षलभः॥६.४.६॥

स मत्वा सलििं तत्र वपपासातो महीपततः।

प्रतस्थे सत्वरो हृष्टो र्िवातहृतक्िमः॥६.४.७॥

अथापश्यन्मनोहारर सौम्यसत्त्वतनषेववतम ्।

आश्रमं नटदतीरस्थं मनःशोकववनाशनम ्॥६.४.८॥

पस्ु ष्पतैः फलितैवक्ष


जृ ैः समंतात्पररवाररतम ्।

ववववधैमध
ज रु ारावैनाजटदतं ववहगोत्तमैः॥६.४.९॥

क्रीडंतत नकुिाः सपपरूिक


ू ा यत्र वायसैः।

मष
ू कैवष
जृ दं शाश्च द्वीवपनो ववववधैमग
जृ ैः॥६.४.१०॥

अथापश्यन्नदीतीरे स तपस्स्वगणावत
ृ म ्।

स्वाध्यायतनरतं दांतं ववश्वालमत्रं तपोतनचधनम ्॥६.४.११॥

onlinesanskritbooks.com
तेर्सा तपसातीव दीप्यमानलमवानिम ्।

चीरव्किसंवीतं शािवक्ष
ृ ं समाचश्रतम ्॥६.४.१२॥

अथ गत्वा स रार्ेन्द्रो दरू स्थोऽवप प्रणम्य तम ्।

अष्टांगेन प्रणामेन स्वनाम पररकीतजयन ्॥६.४.१३॥

तथान्यानवप तस्च्छष्यान्कृताञ्र्लिपि
ु ः स्स्थतः।

यथाक्रमं यथाज्येष्ठं श्रर्द्या परया यत


ु ः॥६.४.१४॥

धलू िधस
ू ररतांगं तं ते तु दृष्ट्वा महीपततम ्।

चंडाि इतत मन्वानास्श्चह्नै गाजत्रसमि


ु वैः॥६.४.१५॥

भत्सजयामासरु े वाथ वचनैः परुषाक्षरै ः।

चधक्छब्दै श्च तथैवान्ये याटहयाहीतत चासकृत ्॥६.४.१६॥

कस्त्वं पापेह संप्राप्तो मन


ु ीनामाश्रमोत्तमे।

वेदध्वतनसमाकीणे साधन
ू ामवप दि
ु भ
ज े॥६.४.१७॥

तस्माद्गच्छ द्रत
ु ं यावन्न कस्श्चत्तापसस्तव।

दत्त्वा शापं करोत्याशु प्राणानामवप संक्षयम ्॥६.४.१८॥

बत्रशंकुरुवाच।

बत्रशंकुनाजम भप
ू ोऽहं सय
ू व
ज ंशसमि
ु वः।

शप्तो वलसष्ठपत्र
ु श्च
ै चंडाित्वे तनयोस्र्तः॥६.४.१९॥

सोऽहं शरणमापन्नः शापमक्


ु त्यै टद्वर्ोत्तमाः।

ववश्वालमत्रं र्गस्न्मत्रं नान्या मेऽस्स्त गततः परा॥६.४.२०॥

onlinesanskritbooks.com
ववश्वालमत्र उवाच।

वलसष्ठस्य भवान्याज्यस्तत्पत्र
ु ाणां ववशेषतः।

तत्कस्मादीदृशे पापे तैस्त्वमद्य तनयोस्र्तः॥६.४.२१॥

कोऽपराधस्त्वया तेषां कृतः पाचथजवसत्तम।

प्राणद्रोहः कृतः ककं वा दारधषजणसंभवः॥६.४.२२॥

बत्रशंकुरुवाच।

अनेनव
ै शरीरे ण स्वगाजय गमनं प्रतत।

मया संप्राचथजतो यज्ञो वलसष्ठान्मतु नसत्तमात ्॥६.४.२३॥

तेनोक्तं न स यज्ञोऽस्स्त येन स्वगे प्रगम्यते।

अनेनव
ै शरीरे ण मक्
ु त्वा दे हांतरं नप
ृ ॥६.४.२४॥

तच्ुत्वा स मया प्रोक्तो यटद मां न नतयष्यतत।

स्वगं चानेन कायेन सद्यो यज्ञप्रभावतः॥६.४.२५॥

तदन्यं गरु
ु मेवाद्य कताजहं नास्स्त संशयः।

एतज्ज्ञात्वा मतु नः प्राह यत्क्षेमं तत्समाचर॥६.४.२६॥

ततोऽहं तेन संत्यक्तस्तत्पत्र


ु ान्प्राप्य तनष्ठुरान ्।

प्रोक्तवानथ तत्सवं यद्वलसष्ठस्य कीततजतम ्॥६.४.२७॥

ततस्तैः शोकसंतप्तैः शप्तोस्स्म मतु नसत्तम।

नीतश्चेमां दशां पापां चंडाित्वे तनयोस्र्तः॥६.४.२८॥

सोऽहं त्वां मनसा ध्यात्वा सद


ु रू ाटदहरागतः(?)।

onlinesanskritbooks.com
आशां गरीयसीं कृत्वा कुरुक्षेत्रे मन
ु ीश्वर॥६.४.२९॥

नासाध्यं ववद्यते ककंचचस्त्त्रषु िोकेषु ते मन


ु े।

तस्मात्कुरु प्रतीकारं दःु णखतस्य ममाधन


ु ा॥६.४.३०॥

सत
ू उवाच।

तस्य तद्वचनं श्रत्ु वा ववश्वालमत्रो मन


ु ीश्वरः।

वलसष्ठस्पधजयोवाच मतु नमध्ये व्यवस्स्थतः॥६.४.३१॥

अहं त्वां यार्तयष्यालम तेन यज्ञेन पाचथजव।

गच्छलस बत्रटदवं येन इष्टमात्रेण तत्क्षणात ्॥६.४.३२॥

त्वमेवं ववटहतो भप
ू वालसष्ठैरंत्यर्स्तु तैः।

मया भय
ू ोऽवप भप
ू ािः कतजव्यो नात्र संशयः॥६.४.३३॥

तस्मादागच्छ भप
ू ाि तीथजयात्रां मया सह।

कुरु तीथजप्रभावेण येन त्वं स्याः शचु चः पन


ु ः॥६.४.३४॥

तथा यज्ञकक्रयाहजश्च चंडाित्ववववस्र्जतः।

नास्स्त तत्पातकं यच्च तीथजस्नानान्न नश्यतत॥६.४.३५॥

सत
ू उवाच।

एवं स तनश्चयं कृत्वा गाचधपत्र


ु ो मन
ु ीश्वरः।

बत्रशंकंु पष्ठ
ृ तः कृत्वा तीथजयात्रामथाडर्त ्॥६.४.३६॥

कुरुक्षेत्रं सरस्वत्यां प्रभासे कुरुर्ांगिे।

पथ
ृ द
ू के गयाशीषे नैलमषे पष्ु करत्रये॥६.४.३७॥

onlinesanskritbooks.com
वाराणस्यां प्रयागे च केदारे श्रवणे नदे ।

चचत्रकूिे च गोकणे शालिग्रामेऽचिेश्वरे ॥६.४.३८॥

शक्
ु ितीथे सरु ाज्याख्ये दृषद्वतत नदे शभ
ु े।

अथान्येषु सप
ु ण्
ु येषु तीथेष्वायतनेषु च॥६.४.३९॥

एवं तस्य नरें द्रस्य साधं तेन महात्मना।

अततक्रांतो महान्कािो भ्ममाणस्य भत


ू िे॥६.४.४०॥

मच्
ु यते न च पापेन चंडाित्वेन स टद्वर्ाः।

एवंववधेषु तीथेषु स्नातोवप च पथ


ृ क्पथ
ृ क् ॥६.४.४१॥

ततः क्रमात्समायातः सोऽबद


ुज ं पवजतं प्रतत।

तत्रारुह्य समािोक्य पापघ्नमचिेश्वरम ्॥६.४.४२॥

यावदायतनात्तस्मास्न्नगजच्छतत मन
ु ीश्वरः।

तावत्तेनेक्षक्षतो नाममाकंडो मतु नसत्तमः॥६.४.४३॥

सोऽवप दृष्ट्वा र्गस्न्मत्रं ववश्वालमत्रं मन


ु ीश्वरम ्।

प्रोवाचाथ कुतः प्राप्तः सांप्रतं त्वं मन


ु ीश्वर॥६.४.४४॥

कोऽयं तवानग
ु ो रौद्रो दृश्यते चांत्यर्ाकृततः।

एतत्सवं समाचक्ष्व पच्ृ छतो मम सन्मन


ु े॥६.४.४५॥

ववश्वालमत्र उवाच।

एष पाचथजवशादज ि
ू स्िशंकुररतत ववश्रत
ु ः।

वलसष्ठस्य सत
ु न
ै ीतश्चंडाित्वं प्रकोपतः॥६.४.४६॥

onlinesanskritbooks.com
मया चास्य प्रततज्ञातं सप्तद्वीपवतीं महीम ्।

प्रभ्लमष्याम्यहं यावन्मेध्यत्वं त्वमप


ु ेष्यलस॥६.४.४७॥

भ्ांतोऽहं भत
ू िे यातन तीथाजन्यायतनातन च।

नचैष मेध्यतां प्राप्तः पररश्रांतोस्स्म सांप्रतम ्॥६.४.४८॥

तस्मात्सवां महीं त्यक्त्वा िज्र्या परया यत


ु ः।

द्वीपान्महाणजवांस्त्यक्त्वा संप्रयास्याम्यतः परम ्॥६.४.४९॥

मा वलसष्ठस्य पत्र
ु ाणामप
ु हासपदं गतः।

प्रततज्ञारटहतो ववप्र सत्यमेद्वब्रवीम्यहम ्॥६.४.५०॥

श्रीमाकंडेय उवाच।

यद्येवं मतु नशादज ि


ू कुरुष्व वचनं मम।

सप्तद्वीपवतीं पथ
ृ वीं मा त्यक्त्वा कुत्रचचद्वडर्॥६.४.५१॥

एतस्मात्पवजतात्क्षेत्रं हािकेश्वरसंक्षज्ञतम ्।

अस्स्त नैऋजतटदनभागे दे शे चानतजसज्ञ


ं के॥६.४.५२॥

तत्राद्यं स्थावपतं लिंगं हािकेन सरु ोत्तमैः।

यत्तत्संकीत्यजते िोके पातािे हािकेश्वरम ्॥६.४.५३॥

पातािर्ाह्वीतोयं यत्रैवास्स्त टद्वर्ोत्तम।

उर्द्ृते शंभन
ु ा लिंगे ववतनष्क्रांतं रसातिात ्॥६.४.५४॥

तत्र प्रववश्य यत्नेन पातािं वसध


ु ाचधपः।

करोतु र्ाह्नवीतोये स्नानं श्रर्द्ासमस्न्वतः॥६.४.५५॥

onlinesanskritbooks.com
पश्चात्पश्यतु तस््िंगं हािकेश्वरसंक्षज्ञतम ्।

भववष्यतत ततः शर्द्


ु श्चंडाित्ववववस्र्जतः॥६.४.५६॥

त्वमवप प्राप्स्यलस श्रेयः परं हृदयसंस्स्थतम ्।

ततोन्यदवप यस्त्कंचचत्तत्रैव तपलस स्स्थतः॥६.४.५७॥

सत
ू उवाच।

तस्य तद्वचनं श्रत्ु वा ववश्वालमत्रो मन


ु ीश्वरः।

बत्रशंकुना समायक्त
ु ो गतस्तत्र द्रत
ु ं ततः॥६.४.५८॥

पातािे दे वमागेण प्रववश्य नप


ृ सत्तमम ्।

बत्रशंकंु स्नापयामास ववचधदृष्टेन कमजणा॥६.४.५९॥

स्नातमात्रोथ रार्ा स हािकेश्वदशजनात ्।

चंडाित्वेन तनमक्त
ुज ो बभव
ू ाकजसमद्यतु तः॥६.४.६०॥

ततस्तं स मतु नः प्राह प्रणतं गतक्मषम ्।

टदष्ट्या मक्त
ु ोलस रार्ेंद्र चंडाित्वेन सांप्रतम ्॥६.४.६१॥

टदष्ट्या प्राप्तः परं तेर्ो टदष्ट्या प्राप्तः परं तपः।

तस्माद्यर्स्व सत्रेण ववचधविक्षक्षणावता॥६.४.६२॥

येन संप्राप्स्यसे लसवर्द्ं तनत्यं या हृदये स्स्थता।

त्वत्कृते प्राथजतयष्यालम स्वयं गत्वा वपतामहम ्॥६.४.६३॥

मखांशं सवजदेवाद्यो येन गह्ण


ृ ातत ते मखे।

तस्मादत्रैव संभारान्सवाजन्यज्ञसमि
ु वान ्।

onlinesanskritbooks.com
आनय ब्रह्मिोकाच्च यावदागमनं मम॥६.४.६४॥

बाढलमत्येव सोऽप्याह स मतु नः संलशतडतः।

वपतामहमप
ु ागम्य प्रणणपत्याब्रवीद्वचः॥६.४.६५॥

यार्तयष्याम्यहं भप
ू ं बत्रशंकंु प्रवपतामह।

मानष
ु ण
े शरीरे ण येन गच्छतत ते पदम ्॥६.४.६६॥

तस्मादागच्छ तत्र त्वं यज्ञवािं वपतामह।

सवपः सरु गणैः साधं लशवववष्णुपरु ःसरै ः॥६.४.६७॥

प्रगह
ृ ाण स्वहस्तेन यज्ञभागं यथोचचतम ्।

सशरीरो टदवं यातत येनासौ त्वत्प्रसादतः॥६.४.६८॥

ब्रह्मोवाच।

न यज्ञकमजणा स्वगजःस्वेन कायेन िभ्यते।

मक्
ु त्वा दे हांतरं ब्रह्मंस्तस्मान्मैवं वदस्व माम ्॥६.४.६९॥

वयमस्ननमख
ु ाः सवे हववगह्ण
जृ ामहे मखे।

वेदोक्तववचधना सम्यनयर्मानटहताय वै॥६.४.७०॥

तस्माद्वक्तह्नमख
ु े भय
ू ः स र्ुहोतत हववटद्वजर्।

ततः संप्राप्स्यतत स्वगं त्वत्प्रसादादसंशयम ्॥६.४.७१॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये बत्रशंकूपाख्याने ववश्वालमत्रकृतबत्रशंकुयार्नोपक्रमवणजनंनाम
चतथ
ु ोऽध्यायः॥४॥

onlinesanskritbooks.com
सत
ू उवाच।

तच्ुत्वा ब्रह्मणो वाक्यं ववश्वालमत्रो रुषास्न्वतः।

वपतामहमव
ु ाचेदं पश्य मे तपसो बिम ्॥६.५.१॥

यार्तयत्वा बत्रशंकंु तं ववचधविक्षक्षणावता।

यज्ञेनात्रा(?) नतयष्यालम पश्यतस्ते वपतामह॥६.५.२॥

एवमक्
ु त्वा द्रत
ु ं गत्वा ववश्वालमत्रो धरातिम ्।

चकार यार्ने यत्नं बत्रशंकोः सम


ु हात्मनः॥६.५.३॥

ददौ दीक्षां समाहूय ब्राह्मणान्वेदपारगान ्।

यत्रकमोचचते कािे तस्स्मन्नेव वने शभ


ु े॥६.५.४॥

बभव
ू स स्वयं धीमानध्वयय
ुज ज्ञ
ज कमजणण।

तस्स्मन्होता च शांक्तड्यो ब्रह्मा गौतम एव च॥६.५.५॥

आननीध्रश्च्यवनो नाम मैत्रावरुणः कालमजकः।

उद्गाता याज्ञव्क्यश्च प्रततहताज च र्ैलमतनः॥६.५.६॥

प्रस्तोता शंकुवणजश्च तथोन्नेता च गािवः।

पि
ु स्त्यो ब्राह्मणाच्छं सी होता गगो मन
ु ीश्वरः॥६.५.७॥

नेष्टा चैव तथाबत्रस्तु अच्छावाको भग


ृ ःु स्वयम ्।

तान्सवाजनस्ृ त्वर्श्चक्रे बत्रशंकुः श्रर्द्यास्न्वतः॥६.५.८॥

वासोलभमक
ुज ु िै श्चव
ै केयरू ै ः समिंकृतान ्।

कृत्वा केशपररत्यागं दधत्कृष्णास्र्नं तथा॥६.५.९॥

onlinesanskritbooks.com
ऐणशङ्
ृ गसमायक्त
ु ः पयोडतपरायणः।

दीघजसत्राय तान्सवाजन्योर्यामास वै ततः॥६.५.१०॥

एवं तस्स्मन्प्रवत्त
ृ े च दीघजसत्रे यथोचचते।

आर्नमब्र
ु ाजह्मणा टदव्या वेदवेदांगपारगाः॥६.५.११॥

तथान्ये ताककजकाश्चैव गह
ृ स्थाः कौतक
ु ास्न्वताः।

दीनांधकृपणाश्चैव ये चान्ये निनतजकाः॥६.५.१२॥

दीयतां दीयतामाशु एतेषामेतदे व टह।

भज्
ु यतांभज्
ु यतां िोकाः प्रसादः कक्रयतालमतत॥६.५.१३॥

इत्येष तननदस्तत्र श्रय


ू ते सततं महान ्।

यज्ञवािे सदा तस्स्मन्नान्यश्चैव कदाचन॥६.५.१४॥

तत्र सस्यमयाः शैिा दृश्यंते पररकस््पताः।

सव
ु णजस्य च रूप्यस्य रत्नानां च ववशेषतः॥६.५.१५॥

दानाथं ब्राह्मणें द्राणामसंख्याश्चावप धेनवः।

तथैव वास्र्नो दांता मदोन्मत्ता महागर्ाः॥६.५.१६॥

समंतात्कस््पतास्तत्र दृश्यंते पवजतोपमाः।

वतजमाने महायज्ञे तस्स्मन्नेव सवु वस्तरे ॥६.५.१७॥

आहूता यज्ञभागाय नालभगच्छं तत दे वताः।

केविं वक्तह्नवक्त्रेण तस्य गह्ण


ृ ं तत तर्द्ववः॥६.५.१८॥

एवं द्वादशवषाजणण यर्तस्तस्य भप


ू तेः।

onlinesanskritbooks.com
व्यतीतातन न संप्राप्तमभीष्टं मनसः फिम ्॥६.५.१९॥

ततश्चावभथ
ृ स्नानं कृत्वा सत्रसमातप्तर्म ्।

ऋस्त्वर्स्तपजतयत्वा तान्दक्षक्षणालभयजथाहजतः॥६.५.२०॥

ववससर्ज समस्तांश्च तथान्यानवप संगतान ्।

संबंचधनो वयस्यांश्च बत्रशंकुमतुज नसत्तमाः॥६.५.२१॥

ततः प्रोवाच ववनतो ववश्वालमत्रं मन


ु ीश्वरम ्।

स भप
ू ो डीडया यक्त
ु ः प्रणणपातपरु ः सरम ्॥६.५.२२॥

त्वत्प्रसादान्मया प्राप्तं दीघजसत्रसमि


ु वम ्।

पररपण
ू फ
ज िं ब्रह्मन्दि
ु भ
ज ं सवजमानवैः॥६.५.२३॥

तथा र्ाततः पन
ु िजब्धा भय
ू ो नष्टावप सन्मन
ु े।

त्वत्प्रसादे न ववप्रषे चंडाित्वं प्रणालशतम ्॥६.५.२४॥

परं मे दःु खमेवक


ै ं हृटद श्यलमवावपजतम ्।

अनेनव
ै शरीरे ण यन्न प्राप्तं बत्रववष्टपम ्॥६.५.२५॥

उपहासं कररष्यंतत वलसष्ठस्य सत


ु ा मन
ु े।

अद्य व्यथज श्रमं श्रत्ु वा मामप्राप्तं बत्रववष्टपम ्॥६.५.२६॥

तथा तद्वचनं सत्यं वलसष्ठस्य व्यवस्स्थतम ्।

यत्तेनोक्तं न यज्ञेन सदे हैगम्


ज यते टदवव॥६.५.२७॥

सोऽहं तपः कररष्यालम सांप्रतं वनमाचश्रतः।

न कररष्यालम भय
ू ोऽवप राज्यं पत्र
ु तनवेटदतम ्॥६.५.२८॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये बत्रशंकूपाख्याने ववश्वालमत्रेण बत्रशंकोः सशरीरस्वगाजरोहणाय
द्वादशवावषजकयज्ञकरणंनाम पञ्चमोऽध्यायः॥५॥

सत
ू उवाच।

तच्ुत्वा वचनं तस्य बत्रशंकोमतुज नपग


ंु वः।

ववश्वालमत्रोऽब्रवीद्वाक्यं ककंचच्िज्र्ासमस्न्वतः॥६.६.१॥

मा ववषादं महीपाि ववषयेऽत्र कररष्यलस।

अनेनव
ै शरीरे ण त्वां नतयष्याम्यहं टदवम ्॥६.६.२॥

तत्तत्कमज कररष्यालम स्वगाजथे नप


ृ सत्तम।

तवाभीष्टं कररष्यालम ककं वा यास्यालम संक्षयम ्॥६.६.३॥

एवमक्
ु त्वा परं कोपं कृत्वोपरर टदवौकसाम ्।

उवाच च ततो रौद्रं प्रत्यक्षं तस्य भप


ू तेः॥६.६.४॥

यथा मया टद्वर्त्वं टह स्वयमेवास्र्जतं बिात ्।

तथा सवृ ष्टं कररष्यालम स्वकीयां नात्र संशयः॥६.६.५॥

ततस्तं स समािोक्य शंकरं शलशशेखरम ्।

प्रणम्य ववचधविक्त्या स्ततु तं चक्रे महामतु नः॥६.६.६॥

ववश्वालमत्र उवाच।

र्य दे व र्याचचंत्य र्य पावजततव्िभ।

र्य कृष्ण र्गन्नाथ र्य कृष्ण र्गद्गरु ो॥६.६.७॥

र्याचचंत्य र्यामेय र्यानंत र्याच्यत


ु ।

onlinesanskritbooks.com
र्यामर र्यार्ेय र्याव्यय सरु े श्वर॥६.६.८॥

र्य सवजग सवेश र्य सवजसरु ाश्रय।

र्य सवजर्नध्येय र्य सवाजघनाशन॥६.६.९॥

त्वं धाता च ववधाता च त्वं कताज त्वं च रक्षकः।

चतुववजधस्य दे वेश भत
ू ग्रामस्य शंकर॥६.६.१०॥

यथा ततिस्स्थतं तैिं यथा दचधगतं घत


ृ म ्।

तथैवाचधवष्ठतं कृत्स्नं त्वया गुप्तेन वै र्गत ्॥६.६.११॥

त्वं ब्रह्मा त्वं हृषीकेशस्त्वं शक्रस्त्वं हुताशनः।

त्वं यज्ञस्त्वं वषट्कारस्त्वलमन्दस्


ु त्वं टदवाकरः॥६.६.१२॥

अथवा बहुनोक्तेन ककं स्तवेन तव प्रभो।

समासादे व वक्ष्यालम ववभतू तं श्रतु तनोटदताम ्॥६.६.१३॥

यस्त्कंचचस्त्त्रषु िोकेषु स्थावरं र्ंगमं ववभो।

तत्सवं भवता व्याप्तं काष्ठं हव्यभर्


ु ा यथा॥६.६.१४॥

श्रीभगवानव
ु ाच।

पररतुष्टोऽस्स्म भद्रं ते वरं प्राथजय सन्मन


ु े।

यत्ते हृटद स्स्थतं तनत्यं सवं दास्याम्यसंशयम ्॥६.६.१५॥

ववश्वालमत्र उवाच।

यटद तुष्टोलस दे वेश यटद दे यो वरो मम।

तन्मे स्यात्सवृ ष्टमाहात्म्यं त्वत्प्रसादान्महे श्वर॥६.६.१६॥

onlinesanskritbooks.com
एवमस्स्त्वतत तं चोक्त्वा भगवान्वष
ृ भध्वर्ः।

सवपगण
ज ःै समायक्त
ु स्ततश्चादशजनं गतः॥६.६.१७॥

ववश्वालमत्रोऽवप तत्रैव स्स्थतो ध्यानपरायणः।

चक्रे चतवु वजधां सवृ ष्टं स्पर्द्जया हं सगालमनः॥६.६.१८॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे


हािकेश्वक्षेत्रमाहात्म्ये बत्रशंकूपाख्याने ववश्वालमत्रवरिस्ब्धनाजम षष्ठोऽध्यायः॥६॥

॥ सत
ू उवाच ॥ ॥

एवं ध्यायमानेन र्िमाववश्य काम्यया ॥

सष्ृ िं संध्याद्ववयं तच्च दृश्यतेऽद्वयावप वै द्वववर्ाः ॥ १ ॥

ततो दे वगणाः सवे सष्ृ िास्तेन महात्मना ॥

वैमातनकाश्च ये केचचन्नक्षत्राणण ग्रहास्तथा ॥ २ ॥

मनष्ु योरगरक्षांलस वीरुधो वक्ष


ृ संयत
ु ाः ॥

सप्तषजयो ध्रव
ु ाद्वयाश्च ये चान्ये गगनेचराः ॥ ३ ॥

एवं टह भगवान्सष्ृ ट्वा ववश्वालमत्रः स मन्यम


ु ान ् ॥

स्वकीयेष्वथ कृत्येषु योर्यामास तांस्ततः ॥ ४ ॥

एतस्स्मन्नेव कािे तु द्ववौ सय


ू ो यग
ु पद्वटदवव ॥

उटदतौ राबत्रनाथौ च र्ाताश्च द्वववगण


ु ा ग्रहाः ॥

द्वववगण
ु ातन च भान्येव सह सप्तवषजलभद्वजववर्ाः ॥ ५ ॥

एवं ववयतत ते सवे स्पद्वजधमानाः परस्परम ् ॥

onlinesanskritbooks.com
दृश्यंते द्वववगुणीभत
ू ा र्नववभ्मकारकाः ॥ ६ ॥

एतस्स्मन्नन्तरे शक्रः सह सवेटदज वाियैः ॥

र्गाम तत्र यत्रास्ते भगवान्कमिासनः ॥ ७

प्रोवाचाथ प्रणम्योच्चैः कृतांर्लिपि


ु ः स्स्थतः ॥

स्तुततं कृत्वा सरु ै ः साधं वेदोक्तैः स्तवनैद्ववज वर्ाः ॥ ८ ॥

सस्ृ ष्िः कृता सरु श्रेष्ि ववश्वालमत्रेण सांप्रतम ् ॥

मनष्ु ययक्षसपाजणां दे वगंधवजरक्षसाम ् ॥ ९ ॥

तस्माद्ववारय तं गत्वा स्वयमेव वपतामह ॥

यावन्न व्याप्यते सवं तत्सष्ट्येदं चराचरम ् ॥ १०

तस्य तद्ववचनं श्रत्ु वा तेनव


ै सटहतो ववचधः ॥

गत्वोवाच र्गस्न्मत्रं ववश्वालमत्रं मन


ु ीश्वरम ् ॥ ११ ॥

तनववृ त्तं कुरु ववप्रषे सांप्रतं वचनान्मम ॥

सष्ृ िै याजवन्न नश्यंतत सवे दे वाः सवासवाः ॥ १२ ॥ ॥

ववश्वालमत्र उवाच ॥ ॥

अनेनव
ै शरीरे ण बत्रशंकुनप
जृ सत्तमः॥

यटद गच्छतत ते िोके तत्सस्ृ ष्िं न करोम्यहम ् ॥ १३ ॥

॥ ब्रह्मोवाच ॥ ॥

एष गच्छतु भप
ू ािो मया सह बत्रववष्िपम ् ॥

अनेनव
ै शरीरे ण त्वत्प्रसादान्मन
ु ीश्वर ॥ १४

onlinesanskritbooks.com
ववरामं कुरु सष्ृ िे स्त्वं नैतदन्यः कररष्यतत ॥

न कृतं केनचच्िोके तत्कमज भवता कृतम ्॥ १५ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

यन्मया कोपयक्
ु तेन कृतेयं सस्ृ ष्िरब्र्र् ॥

तत्क्षतव्यं त्वया दे व सवजिोकवपतामह ॥।६॥

तथाऽक्षयास्तु मे दे व सस्ृ ष्िस्तव प्रसादतः ॥

या कृता न कररष्यालम भय
ू ो ऽन्यां पद्वमसंभव ॥ १७ ॥

॥ डह्मोवाच ॥ ॥

भववष्यतत ध्रव
ु ा ववप्र सस्ृ ष्ियाज भवता कृता ॥

परं सवेषु कृत्येषु यज्ञाहाज न भववष्यतत ॥ १८ ॥ ???

एवमक्
ु त्वा समादाय बत्रशंकंु प्रवपतामहः ॥

ब्रह्मिोकं गतो हृष्िो मतु नस्तत्रैव संस्स्थतः ॥ १९ ॥

इतत स्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखंडे


हािकेश्वरक्षेत्रमाहात्म्ये बत्रशंकूपाख्याने बत्रशंकुस्वगजप्रास्प्तवणजनंनाम सप्तमोऽध्यायः
॥७॥ ॥९॥

॥ सत
ू उवाच ॥ ॥

एवं स्वगजमनप्र
ु ाप्ते बत्रशंकौ नप
ृ सत्तमे ॥

सशरीरे द्वववर्श्रेष्िा ववश्वालमत्रसमद्व


ु यमात ् ॥ ६.८.१ ॥

तत्तीथं ख्याततमायातं समस्ते भव


ु नत्रये ॥

ततःप्रसतू त िोकानां धमजकामाथजमोक्षदम ् ॥ २ ॥

onlinesanskritbooks.com
अस्पष्ृ िं कलिदोषेण तथान्यैरुपपातकैः ॥

ब्रह्महत्याटदकैश्चैवबत्रपरु ारे ः प्रभावतः ॥ ३ ॥

यस्तत्र त्यर्तत प्राणाञ्रद्वधा यक्


ु तेन चेतसा ॥

स मोक्षमाप्नय
ु ान्मत्यो यद्वयवप स्यात्सप
ु ापकृत ् ॥ ४ ॥

कृलमपक्षक्षपतंगा ये पशवः पक्षक्षणो मग


ृ ाः ॥

तेऽवप तत्र मत
ृ ा यांतत लशविोकमसंशयम ्॥ ५ ॥

स्नानं ये तत्र कुवंतत श्रद्वधापत


ू ेन चेतसा ॥

बत्रशंकुररव ते स्वगे प्रयांत्यवप ववधलमजणः ॥ ६ ॥

घमाजत्ताज वा तष
ृ ाताज वा येऽवगाहं तत तज्र्िम ्॥

तेऽवप यांतत परं स्थानं यत्र दे वो महे श्वरः ॥ ७ ॥

ववश्वालमत्रोऽवप तद्वदृष्ट्वा तीथजमाहात्म्यमत्त


ु मम ् ॥

कुरुक्षेत्रं पररत्यज्य तत्र वासमथाकरोत ्॥ ८ ॥

तथान्ये मन
ु यः शांतास्त्यक्त ्वा तीथाजतन दरू तः॥

तत्राश्रमपदं कृत्वा प्रयाताः परमं पदम ् ॥ ९ ॥

तथैव मनर्
ु ाः सवे दरू ादागत्य सत्वराः ॥

तत्र स्नात्वा टदवं यांतत कृत्वा पापशतान्यवप ॥ ६.८.१० ॥

एवं तस्य प्रभावेण तीथजस्य द्वववर्सत्तमाः ॥

गच्छमानेषु िोकेषु सख
ु ेन बत्रटदवाियम ् ॥ ११ ॥

अस्ननष्िोमाटदका सवाजः समच्


ु छे दं गताः कक्रयाः ॥

onlinesanskritbooks.com
न कस्श्चद्वयर्ते मत्यो न डतं कुरुते नरः ॥ १२ ॥

न यच्छतत तथा दानं न च तीर्थं तनषेवते ॥

केविं कुरुते स्नानं लिंगभेदे समाटहतः ॥ १३ ॥

ततः प्रगच्छतत स्वगं ववमानवरमाचश्रतः ॥ १४ ॥

ततः प्रपरू रताः सवे स्वगजिोका नरै द्ववज वर्ाः ॥

ब्रह्मववष्णलु शवेन्द्रादीन्स्पधजमानैः सरु ोत्तमान ् ॥ १५ ॥

ततो दे वगणाः सवे यज्ञभागवववस्र्जताः ॥

कृच्रं परमनप्र
ु ाप्ता मन्त्रं चक् रुः परस्परम ्॥१६॥

हािकेश्वरमाहात्म्यात्स्वगजिोकः प्रपरू रतः ॥

ऊध्वजबाहुलभराकीणजः स्पधजमानैः समंततः ॥ १७ ॥

तस्मात्तस्त्क्रयतां कमज येनोच्छे दं प्रगच्छतत ॥

तीथजमेर्द्रापष्ृ िे हािकेश्वरसंक्षज्ञतम ्॥ १८ ॥

ततः संवतजको वायःु शक् रादे शात्समंततः ॥

तत्क्षेत्रं परू यामास पांसलु भर्द्वववर्सत्तमाः ॥ १९ ॥

एवं नाशमनप्र
ु ाप्ते तस्स्मंस्तीथे स्थिोच्चये ॥

र्ाते र्ाताः कक्रयाः सवाज भय


ू ोऽवप क्रतस
ु ंभवाः ॥ ६.८.२० ॥

ततः कािेन महता व्मीकः समपद्वयत ॥

तस्स्मन्क्षेत्रे स पातािे संप्रयातः शनैःशनैः ॥ २१ ॥

अथ पाताितो नागास्तेन मागेण कौतक


ु ात ् ॥

onlinesanskritbooks.com
मत्यजिोकं समायांतत भ्मंतत च धरातिे॥२२॥

तत्र ते मानवान्भोगान्भक्
ु त्वा चैव यथेच्छया॥

पन
ु तनजयांतत तेनव
ै मागेण तनर्मंटदरम ्॥२३॥

ततो नागबबिः ख्यातः स सवजस्स्मन्धरातिे ॥

गतागतेन नागानां स व्मीको टद्वर्ोत्तमाः ॥ २४ ॥


कस्यचचत्त्वथ कािस्य भगवान्पाकशासनः ॥
ब्रह्महत्यासमोपेतो तनस्तेर्ाः समपद्यत ॥ २५ ॥
ततः वपतामहादे शं िब्ध्वा मागेण तेन सः ॥
प्रववश्य चेक्षयामास पातािे हाि केश्वरम ् ॥ २६ ॥
अथाऽभत्ू पापतनमक्त
ुज स्तत्क्षणात्तस्य दशजनात ्॥
तेर्सा च समायक्त
ु ः पन
ु ः प्राप बत्रववष्टपम ् ॥ २७ ॥
स दृष्ट्वा तत्प्रभावं तस््िंगं दे वस्य शलू िनः ॥
हािकेश्वरसंज्ञस्य भयं चक्रे नरोिवम ् ॥ २८ ॥
यटद कस्श्चत्पम
ु ानत्र बत्रशंकुररव भप
ू ततः ॥
पर्
ू तयष्यतत तस््िंगं ववपाप्मा श्रर्द्या सह ॥ २९ ॥
यापतयष्यतत तन्नन
ू ं मामस्मास्त्त्रदशाियात ् ॥
तस्मात्संपरू याम्येनं मागं पाता िसंभवम ् ॥ ६.८.३० ॥
ततश्च त्वरया यक्त
ु ो रक्तशंग
ृ ं नगोत्तमम ् ॥
प्रचचक्षेप बबिे तस्स्मन्स्वयमेव शतक्रतःु ॥ ३१ ॥
॥ ऋषय ऊचःु ॥॥ ॥ ॥
ब्रह्महत्या कथं र्ाता दे वेन्द्रस्य महात्मनः ॥
कस्स्मन्कािे च सवं नो ववस्तरात्सत
ू कीतजय ॥ ३२ ॥
रक्तशंग
ृ ो चगररः कोऽयं संक्षक्षप्तस्तत्र तेन यः ॥
मानष
ु ाणां भयं तस्य कतमस्य शचीपतेः ॥ ३३ ॥
॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
परु ा त्वष्ट्रा टद्वर्श्रेष्ठा टहरण्यकलशपोः सत
ु ा ॥
वववाटहता रमानाम श्रेष्ठरूपगण
ु ास्न्वता ॥ ३४ ॥
अथ तस्या ययौ कािः सप्र
ु भतू ः सत
ु ं ववना ॥
ततो वैरानयसंपन्ना सत
ु ाथं तपलस स्स्थता ॥। ॥ ३५ ॥
ध्यायमाना सरु ाधीशं दे वदे वं महे श्वरम ् ॥
बलिपर्
ू ोपहारे ण सम्यक्रर्द्ासमस्न्वता ॥ ३६ ॥
तनयता तनयताहारा स्नानर्प्यपरायणा ॥
यच्छमाना टद्वर्ाग्र्येभ्यो दानातन ववववधातन च ॥ ३७ ॥
ततो वषजसहस्रांते तस्यास्तुष्टो महे श्वरः ॥
उवाच वरदोऽस्मीतत वण
ृ ुष्व यदभीस्प्सतम ् ॥ ३८ ॥
सा वडे मम पत्र
ु ोऽस्तु भगवंस्त्वत्प्रसादतः ॥
शरू ः शिैरवध्यश्च ववप्रदानवरूपधक
ृ ् ॥ ३९ ॥
वेदाध्ययन संपन्नो यज्ञकमजसमद्य
ु तः ॥
तेर्सा यशसा ख्यातः सवेषामवप दे टहनाम ् ॥ ६.८.४० ॥
॥ भगवानव
ु ाच ॥ ॥
भववष्यतत न संदेहः पत्र
ु स्ते बिवान्सध
ु ीः ॥
अवध्यः सवजशिाणां महातेर्ोलभरस्न्वतः ॥ ४१ ॥
यज्वा दानपततः शरू ो वेदवेदांगपारगः ॥
ब्राह्मणोक्ताः कक्रयाः सवाजः कररष्यतत स कृत्स्नशः ॥
अर्ेयः संगरे चैव कृत्स्नैरवप सरु ासरु ै ः ॥ ४२ ॥
एवमक्
ु त्वा स दे वेशस्ततश्चादशजनं गतः ॥
ऋतौ सावप दधे गभं सकाशाटद्वश्वकमजणः ॥ ॥ ४३ ॥
ततश्च सष
ु व
ु े पत्र
ु ं दशमे मालस शोभनम ् ॥
द्वादशाकजप्रतीकाशं सवजिक्षणिक्षक्षतम ् ॥ ४४ ॥
तस्य चक्रे वपता नाम प्राप्ते द्वादशमे टदने ॥।
प्रलसर्द्ं वत्र
ृ इत्येव पर्
ू तयत्वा टद्वर्ोत्तमान ् ॥ ४५ ॥
अथासौ ववध
ृ े बािः शक्
ु िपक्षे यथोडुराट् ॥

onlinesanskritbooks.com
वपतम
ृ ातक
ृ ृ तानंदो बन्धव
ु गेण िालितः ॥ ४६॥
ततोऽस्य प्रददौ कािे डतं ववप्रर्नोचचतम ् ॥
समभ्येत्य स्वयं शक्र
ु ो दानवस्यावप संटद्वर्ः ॥ ४७ ॥
स चावप चतरु ो वेदान्ब्रह्मचाररडते स्स्थतः ॥
वेदांगःै सटहतान्वत्र
ृ ः पपाि गुरुवत्सिः ॥ ४८ ॥
ततो यौवनमासाद्य भलू मपािानशेषतः ॥
स्र्त्वा धरां वशे चक्रे पातािं तदनंत रम ्॥ ४९ ॥
ततश्चेंद्रर्याकांक्षी समासाय सरु ाियम ् ॥
सहस्राक्षमख
ु ान्दे वान्यर्द्
ु े चक्रे पराङ्मख
ु ान ् ॥ ६.८.५० ॥
अथ तेन समं वज्री चक्रेऽष्टादश संयग
ु ान ्॥
एकस्स्मन्नवप नो िेभे ववर्यं टद्वर्सत्तमाः ॥ ५१ ॥
हतशेषःै सरु ै ः साधं सवांगक्षतववक्षतैः ॥
ततो र्गाम ववत्रस्तो ब्रह्मिोकं टदवा ियात ्॥ ५२ ॥
वत्र
ृ ोऽवप बभ
ु र्
ु े कृत्स्नं त्रैिोक्यं सचराचरम ् ॥
शाक्रं पदं समास्थाय तनहताशेषकंिकम ् ॥ ५३ ॥
यज्ञभागभर्
ु श्चक्रे दानवान्बि गववजतान ् ॥
दे वस्थानेषु सवेषु यथोक्तेषु महाबिः ॥ ५४ ॥
एवं त्रैिोक्यराज्येऽवप िब्धे तस्य टद्वर्ोत्तमाः ॥
न संतोषश्च संर्ज्ञे ब्रह्मिोकालभ कांक्षया ॥ ५५ ॥
ततः शक्र
ु ं समाहूय प्रोवाच मधरु ं वचः ॥
ववनयावनतो भत्ू वा चतलु भजः सचचवैः सह ॥ ५६ ॥
॥ वत्र
ृ उवाच ॥ ॥
ब्रह्मिोकं गतः शक्रो भयाद्गरु
ु कुिोद्वह ॥
कथं गततभजवेत्तत्र मम ब्रटू ह यथातथम ् ॥ ५७ ॥
येन शक्रं ववरं चचं च सद
ू तयष्ये तथाणखिम ् ॥
तुभ्यं दत्त्वा ब्रह्म िोकं भोक्ष्यालम बत्रटदवं स्वयम ् ॥ ५८ ॥
॥ शक्र
ु उवाच ॥ ॥

onlinesanskritbooks.com
न गततववजद्यते तत्र तव दानवसत्तम ॥
तस्मात्त्रैिोक्यराज्येन संतोषं कतम
ुज हजलस ॥ ५९ ॥
॥ वत्र
ृ उवाच ॥ ॥
याववत्तष्ठतत सत्र
ु ामा तावन्नास्स्त सख
ु ं मम ॥
तस्मास्न्नष्कंिकाथाजय यततष्येऽहं टद्वर्ोत्तम ॥ ६.८.६० ॥
कथं शक्रस्य संर्ाता गततस्तत्र भग
ृ ूद्वह ॥
न भववष्यतत मे ब्रटू ह कथं साऽद्य महामते ॥ ६१ ॥
॥ शक्र
ु उवाच ॥ ॥
तेन पव
ू ं तपस्तप्तं नैलमषे दानवोत्तम ॥
यावद्वषजसहस्रांतं ध्यायमानेन शंकरम ्॥ ६२ ॥
तत्प्रभावाद्गततस्तस्य तत्र र्ाता सदै व टह ॥
सभत्ृ यपररवारस्य नान्यदस्तीह कारणम ्॥ ६३ ॥
योऽन्योऽवप नैलमषारण्ये तद्रप
ू ं कुरुते तपः ॥
ब्रह्मिोके गततस्तस्य र्ायते नात्र संशयः ॥ ६४ ॥
॥ सत
ू उवाच ॥ ॥
तच्ुत्वा सत्वरं गत्वा नैलमषं तीथजमत्त
ु मम ् ॥
तपश्चक्रे ततस्तीडं ध्यायमानो महे श्वरम ् ॥ ६५ ॥
त्रैिोक्यरक्षणाथाजय संतनरूप्य दनत्त
ू मान ्॥
महाबिसमोपेताञ्छक्राचधकपराक्रमान ् ॥ ६६ ॥
वषाजस्वाकाशस्थायी स हे मन्ते सलििाश्रयः ॥
पंचास्ननसाधको ग्रीष्मे स वभव
ू ा तनिाशनः ॥ ६७ ॥
एवं तस्य डतस्थस्य र्नमव
ु ष
ज श
ज तातन च ॥
तत्र भीतास्ततो दे वा ब्रह्मववष्णुपरु ःसराः ॥ ६८ ॥
चक्रुश्च सततं मंत्रं तटद्वनाशाय केविम ् ॥
वीक्षयंतत च स्च्छद्राणण न च पश्यंतत दःु णखताः ॥ ६९ ॥
अथाब्रवीत्स्वयं ववष्णुस्श्चरं तनस्श्चत्य चेतसा ॥
वधोपायं समािोक्य वत्र
ृ स्य प्रमद
ु ास्न्वतः । ६.८.७० ॥

onlinesanskritbooks.com
॥ ववष्णुरुवाच ॥ ॥
तस्य शक्र वधोपायो मया ज्ञातोऽधन
ु ा ध्रव
ु म् ॥
तच्ुत्वा कुरु शीघ्रं त्वमप
ु ायो नास्स्त कश्चन ॥ ७१ ॥
अवध्यः सवजशिाणां स कृतः शि
ू पाणणना ॥
तस्मादस्स्थमयं वज्रं तद्वधाथं तनरूपय ॥ ७२ ॥
॥ इन्द्र उवाच ॥ ॥
अस्स्थलभः कस्य र्ीवस्य वज्रं दे व भववष्यतत ॥
गर्स्य शरभस्याथ ककं वान्यस्य वदस्व मे ॥ ७३ ॥
॥ ववष्णुरुवाच ॥ ॥
शतहस्तप्रमाणं तत्षडलस्र च सरु ाचधप ॥
मध्ये क्षामं तु पाश्वाजभ्यां स्थि
ू ं रौद्रसमाकृतत ॥ ७४ ॥
॥ इंद्र उवाच ॥ ॥
न तादृनदृश्यते सत्त्वं त्रैिोक्येवप सरु े श्वर ॥
यस्यास्स्थलभववजधीयेत वर्मेवंववधाकृतत ॥ ७५ ॥
॥ ववष्णुरुवाच ॥ ॥
दधीचचनाजम ववप्रोऽस्स्त तपः परममा स्स्थतः ॥
टद्वगण
ु ं च तथा दीघजः सरस्वत्यां कृताश्रमः ॥ ७६ ॥
तं गत्वा प्राथजयाशु त्वं स्वान्यस्थीतन प्रदास्यतत ॥
नादे यं ववद्यते ककंचचत्तस्य संप्राचथजतस्य टह ॥ ७७ ।
ततः शक्रः सरु ै ः साधं गत्वा तस्य तदाश्रमम ् ॥
प्राचीसरस्वतीतीरे पष्ु करे टद्वर्सत्तमाः ॥ ७९ ।
अथ दे वान्समा िोक्य संप्राप्तास्न्नर्मंटदरे ॥
दधीचचः संप्रहृष्टात्मा सत्वरः संमख
ु ं ययौ ॥ ७९ ॥
स प्रणम्य सहस्राक्षं तथान्यानवप सन्मतु नः ॥
अघ्याजटदलभस्ततः पर्
ू ां चक्रे तेषां ततः परम ् ॥ ६.८.८० ॥
ततः प्रोवाच हृष्टात्मा ववनयावनतः स्स्थतः ॥
स्वयमेव सहस्राक्षं प्रणणपत्य मह
ु ु मह
ुज ु ः ॥ ८१ ॥ ॥

onlinesanskritbooks.com
॥ दधीचचरुवाच ॥ ॥
ककमथजमागता दे वाः कृत्यं चाशु तनवेद्यताम ् ॥
धन्योऽहमागतो यस्य गह
ृ े त्वं बिसद
ू न ॥ ८२ ॥
॥ शक्र उवाच ॥ ॥
वत्र
ृ ण े तनस्र्जताः सवे वयं ब्राह्मणसत्तम ॥
स वध्यो नटह शिाणां सवेषां वरपवु ष्टतः । ८३ ॥
सोऽस्स्थसंभववज्रस्य वध्यः स्यादब्रवीर्द्ररः॥
शतहस्तप्रमाणस्य न च र्ीवोस्स्त तादृशः ॥ ८४ ॥
त्वां मक्
ु त्वा ब्राह्मणश्रेष्ठ तस्मादस्थीतन यच्छ नः ॥
स्वकीयातन भवेद्येन वज्रं तस्य ववनाशकम ् ॥ ८५ ॥
कुरु कृत्यं टद्वर्श्रेष्ठ दे वानामाततजनाशनम ् ॥
अन्यथा ववबध
ु ाः सवे नाशं यास्यंतत कृत्स्नशः ॥ ८६ ॥
॥ सत
ू उवाच ॥
तच्ुत्वा संप्रहृष्टात्मा दधीचचभजगवान्मतु नः ॥
अत्यर्ज्र्ीववतं तेषां टहताथाजय टदवौकसाम ् ॥ ८७ ॥
ततो दे वाः प्रहृष्टास्ते गह
ृ ीत्वास्थीतन कृत्स्नशः ॥
ततश्चक्रुमजहावज्रं यादृशं ववष्णुनोटदतम ् ॥ ८८ ॥
अथ शक्रस्तदादाय नैलमषालभमख
ु ो ययौ ॥
भयेन महता यक्त
ु ो वेपमानो तनशागमे ॥ ८९ ॥
तत्र ध्यानस्स्थतं वत्र
ृ ं दरू स्थस्िदशाचधपः ॥
वज्रेण ताडयामास पिायनपरायणः ॥ ६.८.९० ॥
सोऽवप वर्प्रहारे ण भस्मसात्सम पद्यत ॥
वत्र
ृ ो दानवशादज ि
ू ो वक्तह्नं प्राप्य पतंगवत ् ॥ ९१ ॥
शक्रोऽवप भयसंत्रस्तो गत्वा सागरमध्यगम ् ॥
पवजतं सद
ु रु ारोहं तंग
ु शग
ं ृ ं समाचश्रतः ॥ ॥ ९२ ॥
न र्ानातत हतं वत्र
ृ ं वज्रघातेन तेन तम ् ॥
केविं वीक्षते मागं वत्र
ृ ागमनसंभवम ् ॥ ९३ ॥

onlinesanskritbooks.com
एतस्स्मन्नंतरे दे वाः संप्रहृष्टतनरु
ू हाः ।
सत्र
ू ं ववतनहतं दृष्ट्वा तष्ट
ु ु वस्ु िदशाचधपम ् ॥ ९४ ॥
न र्ानंतत भयान्नष्टं तस्स्मन्सागरपवजते ।
अस्न्वष्य चचरकािेन कृच्रात्संप्राप्य तं ततः॥ ९५ ॥
वीक्षांचक्रुः समासीनं ववषमे चगररगह्वरे ॥
तेर्ोहीनं तथा दीनं ब्रह्महत्यापररप्ित
ु म ् ॥ ९६ ॥
गात्रदग
ु चं धतासंगैः परू यन्तं टदशो दश ॥ ९७ ॥
अथोवाच चतुवक्
ज त्रो दृष्ट्वा शक्रं तथाववधम ् ॥
समस्तान्दे वसंघातान्दरू स्थः पापशंकया ॥ ९८ ॥
शक्रोऽयं ववबध
ु श्रेष्ठा ब्रह्महत्यापररप्ित
ु ः ।
तस्मातत्त्याज्यः सद
ु रू े ण नो चेत्पापमवाप्स्यथ ॥ ९९ ॥
पश्यध्वं सवजलिंगातन ब्रह्महत्यास्न्वतातन च ॥
अस्य गात्रेषु दृश्यंते तस्माद्गच्छामहे टदवव ॥ ६.८.१०० ॥
वपतामहमख
ु ान्दृष्ट्वा दे वान्प्राप्तान्सरु ाचधपः ॥
पराङ्मख
ु ानकस्माच्च संर्ातास्न्वस्मयास्न्वतः ॥॥॥।
ततः प्रोवाच संभ्ांतः ककलमदं गम्यते सरु ाः ॥
दृष्ट्वावप मामनाभाष्य कस्च्चत्क्षेमं गह
ृ े मम ॥ १०२ ॥
कस्च्चत्स तनहतस्तेन मम वज्रेण दानवः ॥
कस्च्चन्न मां स यर्द्
ु ाथजमन्वेष यतत दम
ु तज तः ॥ १०३ ॥
॥ ब्रह्मोवाच ॥ ॥
तनहतः स त्वया शक्र तेन वज्रेण दानवः ॥
गतो मत्ृ यव
ु शं पापो न भयं कतम
ुज हजलस ॥ १०४ ॥
परं तस्य वधाज्र्ाता ब्रह्महत्या सग
ु टहजता ॥
तव शक्र न तेनाद्य स्पश
ृ ामोऽस्पश्ृ यतां गतम ् ॥ १०५ ॥
॥ इन्द्र उवाच ॥ ॥
मया ववतनहताः पव
ू ं बहवः ककि दानवाः ॥
ब्रह्महत्या न संर्ाता मम हत्याधन
ु ा कथम ् ॥ १०६ ॥

onlinesanskritbooks.com
॥ ब्रह्मोवाच ॥ ॥
ते त्वया तनहता यर्द्
ु े क्षात्रधमेण वासव ॥
ववशर्द्
ु ा दानवाः सवे तेन र्ातं न पातकम ् ॥ १०७ ॥
एष यज्ञोपवीताढ्यो ववशेषात्तपलस स्स्थतः।
छिेन तनहतः शक्र तेन त्वं पापसंयत
ु ः ॥ १०८ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
र्ानाम्यहं चतुवक्
ज त्र स्वं कायं पापसंयत
ु म् ॥
चचह्नै ब्रह्म
ज वधोित
ू ैस्तस्माच्छुवर्द्ं वदस्व मे ॥ १०९ ॥
यया यातत द्रत
ु ं पापं ब्रह्महत्यासमि
ु वम ् ॥
स्पश्ृ यो भवालम सवेषां दे वानां प्रवपतामह ॥ ६.८.११० ।
॥ ब्रह्मोवाच ॥ ॥
तीथजयात्रां सरु श्रेष्ठ तदथं कतम
ुज हजलस ।
तया ववना न ते पापं नाशमायातत कृत्स्नशः ॥ १११ ॥
॥ सत
ू उवाच ॥ ॥
ततस्तद्वचनाच्छक्रस्तीथजयात्रापरायणः ॥
बभ्ाम सकिां पथ
ृ वीं स्नानं कुवजन्पथ
ृ क्पथ
ृ क् ॥ ११२ ॥
तीथेषु सप्र
ु लसर्द्ेषु नदीनदयत
ु ेषु च ॥
वाराणस्यां प्रयागे च प्रभासे कुरुर्ांगिे ॥ ११३ ॥
तथान्येषु सहस्राक्षो ववपाप्मा न व्यर्ायत ॥
ततो वैरानयमापन्नस्श्चन्तयामास चेतलस ॥।१४॥
अहं स्नातः समस्तेषु तीथेषु धरणीतिे॥
ुज ः ककं करोलम च सांप्रतम ् ॥ ११५ ॥
न च पापेन तनमक्त
ककं पतालम चगरे ः शंग
ृ ाटद्वषं वा भक्षयालम ककम ् ॥
त्रैिोक्यराज्यववभ्ष्टो नाहं र्ीववतुमत्ु सहे ॥ ११६ ॥
एवं वैरानयमापन्नो चगररमारुह्य वासवः ॥
यावस्त्क्षपतत चात्मानं मरणे कृततनश्चयः । ११७ ॥
ताविेवोस्त्थता वाणी गगनाद्वटद्वर्सत्तमाः ॥

onlinesanskritbooks.com
मा शक्र साहसं काषीवपरानयं प्राप्य चेतलस ॥ ११८ ॥
त्वया राज्यं प्रकतजव्यं स्वगेऽद्यावप यग
ु ाष्टकम ् ॥
तस्मात्पापववशद्व
ु ध्यथं शण
ृ ु शक्र समा टहतः ॥ ११९ ॥
कुरुष्व वचनं शीघ्रं भावनीयं न चान्यथा ॥
यत्त्वया पांसलु भः पव
ू ं वववरं पररपरू रतः ॥ ६.८.१२० ॥
हािकेश्वरर्े क्षेत्रे यत्र दे वः स्वयं हरः ॥
तत्र नागबबिो र्ातो व्मीकास्त्त्रदशाचधप ॥ १२१ ॥
येन नागा धरापष्ठ
ृ े तनगजच्छं तत डर्ंतत च ॥
तेन मागेण गत्वा त्वं पातािे हािकेश्वरम ् ॥
स्नात्वा पातािगंगायां पर्
ू यस्व महे श्वरम ् ॥ १२२ ॥
ततः पापववतनमक्त
ुज ो भववष्यलस न संशयः ॥
संप्राप्स्यलस च भय
ू ोऽवप दे वराज्यमकण्िकम ् ॥ १२३ ॥
॥ सत
ू उवाच ॥ ॥
अथ शक्रः समाकण्यज तां चगरं गगनोस्त्थताम ् ॥
र्गाम सत्वरं तत्र यत्र नागबबिः स च ॥ १२४ ॥
ततः प्रववश्य पातािं गंगातोयपररप्ित
ु ः ॥
पर्
ू यामास तस््िंगं हािकेश्वरसंक्षज्ञतम ् ॥ १२५ ॥
अथ तस्य क्षणाज्र्ातं शरीरं मिवस्र्जतम ् ॥
दग
ु न्
ज धश्च गतो नाशं तेर्ोववृ र्द्बजभव
ू ह ॥ १२६ ॥
एतस्स्मन्नंतरे प्राप्ता ब्रह्मववष्णम
ु ख
ु ाः सरु ाः ॥
प्रोचश्च
ु दे वरार्ं तं मुक्तपापं प्रहवषजताः ॥ १२७ ॥
प्राप्तस्तु मेध्यतां शक्र ववमक्त
ु ो ब्रह्महत्यया ॥
तस्मादागच्छ गच्छामः सटहतास्िदशाियम ् ॥ १२८ ॥
एतन्नाग बबिं शक्र पन
ु ः परू य पांसलु भः ॥
नो चेदागत्य चानेन मानष
ु ाः लसवर्द्हे तवः ॥ १२९ ॥
एतस््िंगं समभ्यच्यज स्नात्वा भागीरथीर्िे ॥
अवप पापसमायक्त
ु ा यास्यंतत परमां गततम ् ॥ ६.८.१३० ॥

onlinesanskritbooks.com
ततस्ते बत्रदशाः सवे स च दे वं शतक्रतःु ॥
प्रणणपत्य पन
ु ः प्रोच्चैः प्रर्नमस्ु िदशाियम ् ॥।३॥।
ततो र्ज्ञे महांस्तत्र स्वगे वत्र
ृ वधोत्सवः ॥
दे वेन्द्रत्वमनप्र
ु ाप्ते पन
ु ः शक्रे टद्वर्ोत्तमाः ॥ १३२ ॥
॥ सत
ू उवाच ॥ ॥
एतद्वः सवजमाख्यातं हािकेश्वरसंभवम ् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सवजपातकनाशनम ् ॥ १३३ ॥
यश्चैतत्कीतजयेिक्त्या शण
ृ ोतत च समाटहतः ॥
स यातत परमं स्थानं र्रामरणवस्र्जतम ्॥ १३४ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये वत्र
ृ वधवणजनंनामाष्टमो ऽध्यायः ॥ ८ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥
अथ शक्रः समाहूय प्रोचे संवतजकातनिम ् ॥
हािकेश्वरर्ेक्षेत्रे महान्नागबबिोऽस्स्त वै ॥ १ ॥
तं परू य ममादे शाद्वद्रत
ु ं गत्वाऽलभपांसलु भः ॥
येन न स्याद्गततस्तत्र कस्यचचन्मत्ृ यध
ु लमजणः ॥२॥
॥ वायरु
ु वाच ॥ ॥
तवादे शान्मया पव
ू ं परू रतो वववरो यदा ॥।
लिंगोिवस्तदा शापः प्रदत्तो मे परु ाररणा ॥ ३ ॥
यस्मास््िंगं ममैतद्वै त्वया पांसलु भरावत
ृ म् ॥
तस्मात्समानधमाज त्वं गन्धवाहो भववष्यलस ॥ ४ ।
यद्वत्कपरूज र्ं गन्धं समग्रं त्वं टह वक्ष्यलस ॥
अमेध्यसंभवं तद्वन्मम वाक्यादसंशयम ् ॥५॥
तस्मात्कुरु प्रसादं मे ववटदत्वैतत्सरु े श्वर ॥
कृत्येऽस्स्मन्स्म यजतामन्यस्िपरु ारे बबजभेम्यहम ् ॥६॥
ततः संचचंतयामास परू णं बत्रदशाचधपः ॥

onlinesanskritbooks.com
तस्य नागबबिस्यैव नैव ककंचचदवैक्षत ॥७॥
ततस्तं प्राह दे वेज्यःस्वय मेव शतक्रतम
ु ्॥
कस्मात्त्वं व्याकुिीभत
ू ः कृत्येऽस्स्मंस्िदशाचधप ॥ ८ ॥
अस्स्त पवजतमख्
ु योऽत्र नाम्ना ख्यातो टहमाियः ॥
तस्य पत्र
ु त्रयं र्ातं तच्च शक्र शण
ृ ुष्व मे ॥ ९ ॥
मैनाकः प्रथमः प्रोक्तो टद्वतीयो नंटदवधजनः॥
रक्तशंग
ृ स्तत
ृ ीयस्तु पवजतः पररकीततजतः ॥ ६.९.१० ॥
स मैनाकः समद्र
ु ांतः प्रववष्टः शक्र ते भयात ् ॥
पक्षाभ्यां सटहतोऽद्यावप स तत्रैव व्यवस्स्थतः ॥ ११ ॥
नंटदवधजन इत्येष टद्वतीयः पररकीततजतः ॥
वलसष्ठाश्रमर्ो रन्ध्रस्ते न कृत्स्नः प्रपरू रतः ॥ १२ ॥
टहमाचिसमादे शाद्वलसष्ठस्य च सन्मन
ु ेः ॥
दे वभलू मं पररत्यज्य स गतस्तत्र सत्वरम ् ॥ १३ ॥
तत
ृ ीयस्स्तष्ठतेऽद्यावप रक्तशंग
ृ ः स्मत
ृ ोऽत्र यः ॥
तमानय सहस्राक्ष बबिं सापं प्रपरू य ॥ १४ ॥
नान्यथा परू रतंु शक्यो बबिोऽयं बत्रदशाचधप ॥
तं मक्
ु त्वा पवजत श्रेष्ठं सत्यमेतन्मयोटदतम ् ॥ १५ ॥
॥ सत
ू उवाच ॥
तच्ुत्वा दे वपज्
ू यस्य वचनं बत्रदशाचधपः ॥
र्गाम सत्वरं तत्र स यत्रास्ते टहमाियः ॥ ॥ १६ ॥
ततः प्रोवाच तं गत्वा सामपव
ू लज मदं वचः ॥
टहमाचिं चगररश्रेष्ठं लसर्द्चारणसेववतम ् ॥ १७ ॥
॥ इन्द्र उवाच ॥ ॥
हािकेश्वरर्े क्षेत्रे महान्नागबबिः स्स्थतः ॥
तेन गत्वा नरा दे वं पातािे हािकेश्वरम ् ॥ १८ ॥
पर्
ू तयष्यंतत ये केचचदवप पापपरायणाः ॥
मया साधं कररष्यंतत ततः स्पर्द्ां नगोत्तम ॥ १९ ॥

onlinesanskritbooks.com
तस्मात्पत्र
ु लममं तत्र रक्तशंग
ृ ं टहमािय ॥
प्रेषयस्व बबिो येन पय
ू त
ज े सोऽटहसंभवः ॥ ६.९.२० ॥
कुरुष्व त्वं ममाततथयं गह
ृ प्राप्तस्य पवजत ॥
आत्मपत्र
ु प्रदानेन कीततं प्राप्स्यस्यिौकककीम ् ॥ २१ ॥
बाढलमत्येव सोऽप्यक्
ु त्वा पर्
ू तयत्वा च दे वपम ् ॥
ततः प्रोवाच तं पत्र
ु ं रक्तशंग
ृ ं टहमाियः ॥ २२ ॥
तवाथाजय सहस्राक्षः पत्र
ु प्राप्तो ममांततकम ् ॥
तस्माद्गच्छ द्रत
ु ं तत्र यत्र नागबबिः स्स्थतः ॥ २३ ॥
परू तयत्वा ममादे शात्तं त्वं शक्रस्य कृत्स्नशः ॥
सख
ु ी भव सहानेन तथान्यैः सरु सत्तमैः ॥ २४ ॥
॥ रक्तशग
ं ृ उवाच ॥ ॥
नाहं तत्र गलमष्यालम मत्यज भम
ू ौ कथंचन ॥
यत्र कण्िककनो वक्ष
ृ ा रूक्षाः फिवववस्र्जताः ॥ २५ ॥
न लसर्द्ा न च गंधवाज न दे वा न च ककंनराः ॥
न च तीथाजतन रम्याणण न नद्यो ववमिोदकाः ॥ २६ ॥
तथा पापसमाचारा मनष्ु याः शीिवस्र्जताः ॥
दष्ट
ु चचत्ताः सदा सवे ततयजनयोतनगता अवप ॥ २७ ॥
तथा मम नगश्रेष्ठ पक्षौ द्वाववप कततजतौ ॥
शक्रेण तेन नो शक्तक्तगंतम
ु स्स्त कथंचन ॥ २८ ॥
तस्मात्कंचचत्सहस्राक्ष उपायं तत्कृते परम ् ॥
चचंतयत्वेव मां मक्
ु त्वा सत्यमेतन्मयोटदतम ् ॥ २९ ॥
॥ शक्र उवाच॥ ॥
अह त्वां तत्र नेष्यालम स्वहस्तेन ववदाररतम ् ॥
तत्रावप सश
ु भ
ु ा वक्ष
ृ ा भववष्यंतत तवाश्रयाः ॥ ६.९.३० ॥
तथा पण्
ु यातन तीथाजतन दे वतायतनातन च ॥
समंतात्ते भववष्यंतत मन
ु ीनामाश्रमास्तथा ॥ ३१ ॥
अत्रस्थस्य प्रभावो यस्तव पवजत नंदन ॥

onlinesanskritbooks.com
मद्वाक्यात्तत्र संस्थस्य कोटिसंख्यो भववष्यतत ॥ ३२ ॥
तथा ये मानवास्तत्र पापात्मानोऽवप भत
ू िे ॥
ववपाप्मानो भववष्यंतत सहसा तव दशजनात ् ॥ ३३ ॥
तस्माद्गच्छ द्रत
ु ं तत्र मया साधं नगात्मर् ॥
न चेद्वज्रप्रहारे ण कररष्यालम सहस्रधा ॥ ३४ ॥
॥ सत
ू उवाच ॥ ॥
तस्य तद्वचनं श्रत्ु वा रक्तशंग
ृ ो भयास्न्वतः॥
प्रववष्टः सहसागत्य तस्स्मन्नागबबिे गतः ॥ ३५ ॥
तनमननो ब्राह्मणश्रेष्ठा नासाग्रं यावदे व टह ॥
शंग
ृ ैमन
ज ोरमैस्तंु गैः समग्रैः सटहतस्तदा ॥
वक्ष
ृ ग्ु मिताकीणप रम्यपक्षक्षतनषेववतैः ॥ ३६ ॥
एवं संस्थाप्य तं शक्रो टहमाचिसत
ु ं नगम ् ॥
ततः प्रोवाच सहृष्टो वरो मत्तः प्रगह्य
ृ ताम ् ॥ ३७ ॥
॥ रक्तशग
ं ृ उवाच ॥ ॥
एष एव वरोऽस्माकं यत्त्वं तुष्टः सरु े श्वर ॥
ककं वरे ण कररष्यालम त्वत्प्रसादादहं सख
ु ी ॥ ३८ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
न वथ
ृ ा दशजनं मे स्यादवप स्वप्ने नगात्मर् ॥
ककं पन
ु दज शन
ज े र्ाते कृते कृत्ये ववशेषतः॥३९॥
॥ रक्तशग
ं ृ उवाच ॥ ॥
अवश्यं यटद दे यो मे वरः सवजसरु ाचधप ॥
ववभवो मे टद्वर्ाथाजय सवजः स्यात्सवजदा ववभो ॥६.९.४॥।
॥ इन्द्र उवाच ॥ ॥
भववष्यतत महीपािश्चमत्कार इतत स्मत
ृ ः ॥
तव मध
ू तज न ववप्राथं स परु ं स्थापतयष्यतत ॥ ४१ ॥
तत्र ब्राह्मणशादज ि
ू ा वेदवेदांगपारगाः॥
ववभवं तव तनःशेषं भस्र्ष्यंतत प्रहवषजताः ॥ ४२ ॥

onlinesanskritbooks.com
तथाहं चैत्रमासस्य चतुदजश्यां नगात्मर्॥
कृष्णायां स्वयमागत्य शंग
ृ े मख्
ु यतमे तव॥४३॥
पर्
ू तयष्यालम दे वेशं हािकेश्वरसंक्षज्ञतम ् ॥
सवपदेवगणैः साधं तथा ककंनरगह्य
ु कैः ॥४४॥
तमेकं टदवसं चात्र शंग
ृ े तव हरः स्वयम ्॥
अस्मालभः सटहतस्तुष्टो तनवासं प्रकररष्यतत ॥ ४५ ॥
प्रभावस्तेन ते मख्
ु य िैिोक्येऽवप भववष्यतत ॥
स्वस्स्त तेऽस्तु गलमष्यालम सांप्रतं बत्रटदवाियम ्॥४६॥
॥ सत
ू उवाच ॥॥
एवमक्
ु त्वा सहस्राक्षस्ततः प्राप्तस्िववष्टपम ्॥
रक्तशंग
ृ ोऽवप तस्थौ च व्याप्य नागबबिं तदा ॥४७॥
तस्योपरर सम
ु ख्
ु यातन तीथाजन्यायतनातन च ॥
संर्ातातन मन
ु ीनां च संर्ाताश्च तथाऽऽश्रमाः ॥ ॥४८॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये नागबबिपतू तजवणजनंनाम नवमोऽध्यायः॥९॥

॥ सत
ू उवाच ॥
आनत्ताजचधपततभप
ूज श्चमत्कार इतत स्मत
ृ ः ॥
एतस्स्मन्नंतरे प्राप्तस्तत्र हं तंु वने मग
ृ ान ् ॥॥।
स ददशज मग
ृ ीं दरू ास्न्नश्चिांगीं तरोरधः ॥
स्तनं सत
ु ाय यच्छं तीं ववश्वस्तामकुतोभयाम ् ॥ २ ॥
अथ तां पाचथजवस्तण
ू ं शरे णानतपवजणा ॥
र्घानाकणजकृष्टेन ममजस्थाने प्रहवषजतः ॥ ३ ॥
सहसा सा हता तेन गाद्वजध्रपत्रेण पबत्रणा ॥
टदशो वविोकयामास समंताद्वव्यथयाटदज ता ॥ ४ ॥
अथ दृष्ट्वा महीपािं नाततदरू े धनध
ु रज म ् ॥
प्रोवाचाश्रप
ु ररस्क्िन्नवदना सत
ु वत्सिा ॥ ५ ॥

onlinesanskritbooks.com
॥ मनृ यव
ु ाच ॥ ॥
अयक्त
ु ं पचृ थवीपाि यत्त्वयैतदनवु ष्ठतम ् ॥
हताऽहं बािवत्साऽद्य शरे णानतपवजणा ॥६॥
नाऽहं शोचालम भप
ू ाि मरणं स्वशरीरगम ् ॥
यथेमं वािकं दीनं क्षीरास्वादनिंपिम ् ॥ ७ ॥
यस्मात्त्वयेदृशं कमज तनदज यं समनवु ष्ठतम ् ॥
कुष्ठव्याचधसमायक्त
ु स्तस्मात्सद्यो भववष्यलस ॥ ८ ॥
॥ रार्ोवाच ॥ ॥
स्वधमज एष भप
ू ानां कुवंतत मग
ृ संक्षयम ् ॥
तस्मात्स्वधमजसंयक्त
ु ं न मां त्वं शप्तम
ु हजलस ॥ ९ ॥
॥ मनृ यव
ु ाच ॥ ॥
सत्यमेतन्महीपाि यत्त्वया पररकीततजतम ् ॥
क्षस्त्त्रयाणां वधाथाजय मग
ृ ाः सष्ट
ृ ाः स्वयंभव
ु ा ॥ ६.१०.१०॥
परं तेन ववचधस्तेषांकृतो यस्तं महीपते ॥
शण
ृ ुष्वाऽवटहतो भत्ू वा वदं त्या मम सांप्रतम ् ॥ ११ ॥
सप्त
ु ं मैथन
ु संयक्त
ु ं स्तनपानकक्रयोद्यतम ् ॥
हत्वा मग
ृ ं र्िासक्तं नरः पापेन लिप्यते ॥ १२ ॥
एतस्मात्कारणाच्छापस्तव दत्तो मया नप
ृ ॥
न कामतो न मत्ृ योवाज सत्येनात्मानमािभे ॥ १३ ॥
एवमक्
ु त्वा मग
ृ ी प्राणान्सा मम
ु ोच व्यथास्न्वता ॥
कुष्ठव्याचधसमायक्त
ु ः सोऽवप रार्ा बभव
ू ह ॥ १४ ॥
स दृष्ट्वा कुष्ठसंयक्त
ु ं पाचथजवः स्वं किेवरम ्॥
ततः स्वान्सेवकानाह समाहूय सद ु ःु णखतः ॥ १५ ॥
अहं तपश्चररष्यालम पर्
ू तयष्यालम शंकरम ् ॥
तावद्यावत्प्रणाशो मे कुष्ठव्याधेभवज वष्यतत ॥ १६ ॥
यस्त्कंचचस्त्त्रषु िोकेषु प्राथजयंतत नराः सख
ु म् ॥

onlinesanskritbooks.com
तत्सवं तपसा साध्यं तस्मात्कायं मया तपः ॥ १७ ॥
अधन
ु क
ै ोऽहमैकाहमेकैकस्स्मन्वनस्पतौ ॥
चरन्भैक्षं तु तनयमैश्चररष्यालम धरातिे॥।८॥
पांसन
ु ा समवच्छन्ने शन्
ू यागारे प्रततश्रयः ॥
वक्ष
ृ मिू तनकेते वा मक्त
ु सवजवप्रयावप्रयः ॥।९॥
समः शत्रष
ु ु लमत्रेषु समिोष्टाश्मकांचनः ॥
भत्ू वा कािं नतयष्यालम यावत्कािस्य संस्स्थततः ॥६.१०.२०॥।
एवं तान्सेवकान्भप
ू ः सोऽलभधाय ववसज्
ृ य च ॥
तीथजयात्रा परो भत्ू वा बभ्ाम वसध
ु ातिे॥२१॥।
ततः कािेन महता प्राप्य ववप्रसमि
ु वम ् ॥
उपदे शं नप
ृ ः प्राप्तः शंखतीथं महोदयम ्॥२२॥
हािकेश्वरर्े क्षेत्रे सवजव्याचधववनाशकम ् ॥
ववख्यातं बत्रषु िोकेषु परू रतं स्वच्छवाररणा ॥ २३ ॥
तत्राऽसौ स्नानमात्रेण तत्क्षणात्पाचथजवोतमः ॥
कुष्ठव्याचधवव तनमक्त
ुज ः संर्ातः सम
ु हाद्यतु तः ॥ २४ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये शंखतीथजमाहात्म्ये चमत्कारनप
ृ ततकुष्ठतनववृ त्तवत्त
ृ ान्तवणजनंनाम
दशमोऽध्यायः ॥ १० ॥ ॥ छ ॥
॥ ऋषय ऊचःु ॥ ॥
चमत्कारः कथं रार्ा मक्त
ु ः कुष्ठेन सत
ू र् ॥
कथं तेन तपस्तप्तं ककयत्कािं च भभ
ू र्
ु ा ॥ १ ॥
कतमे ब्राह्मणास्ते वै शंखतीथं प्रदलशजतम ् ॥
यैस्तस्य रोगमक्
ु त्यथं दःु णखतस्य महात्मनः ॥ २ ॥
कतमं शंखतीथं तत्कस्स्मन्स्थाने व्यवस्स्थतम ् ॥
ककंप्रभावं च तनःशेषं सवं ववस्तरतो वद ॥ ३ ॥
॥ सत
ू उवाच ॥ ॥
अहं वः कीतजतयष्यालम कथामेतां मनोहराम ् ॥

onlinesanskritbooks.com
सवजपापहरां ववप्राश्चमत्कारनप
ृ ोिवाम ् ॥ ४ ॥
स भ्ांतः सवजतीथाजतन प्रभासाद्यातन कृत्स्नशः ॥
तपस्वी तनयताहारो लभक्षान्नकृतभोर्नः ॥५॥
पच्
ृ छमानो लभषनमख्
ु यानौषधातन मह
ु ु मह
ुज ु ः ॥
मंत्रान्मंत्रववदश्चैव रोगनाशाय तनत्यतः ॥ ॥ ६ ॥
न िेभे ककंचचटदष्टं वा स मंत्रं भेषर्ं च वा ॥
तीथं वा नप
ृ शादज ि
ू ो येन स्याद्वव्याचधसंक्षयः ॥ ७ ॥
ततश्च पाचथजवश्रेष्ठो वैरानयं परमं गतः ॥
एकाकी यतचचत्तात्मा सवजसत्त्वववरास्र्ते ॥ ९७ ॥
तनवासमकरोत्तस्स्मन्क्षेत्रे पण्
ु यतमे चचरम ् ॥
शीणजपणजफिाहारो भम
ू ौ शेते सदा तनलश ॥
अन्य स्याऽन्यस्य वक्ष
ृ स्य मदाहं कारवस्र्जतः ॥ ९ ॥
ततः कततपयाहस्य भ्ममाणो महीपततः ॥
सोऽपश्यद्वब्राह्मणश्रेष्ठांस्तीथजयात्राश्रयान्बहून ् ॥ ६.११.१० ॥
ततः प्रणम्य तास्न्वप्रानप
ु ववष्टान्धरातिे ॥
ववश्वालमत्राश्रमस्यांते प्रोवाच ववनयास्न्वतः ॥॥॥
॥ रार्ोवाच ॥ ॥
अहं नाम्ना चमत्कारः पाचथजवः सय
ू व
ज ंशर्ः ॥
आनत्ताजचधपततव्याजप्तः कुष्ठेन टद्वर्सत्तमाः ॥।२॥
अस्स्त कस्श्चदप
ु ायोऽत्र दै वो वा मानष
ु ोऽवप वा ॥
भेषर्ं वाऽथ मंत्रो वा येन कुष्ठं प्रशाम्यतत ॥ १३ ॥
ममोपरर दयां कृत्वा वदध्वं टद्वर्सत्तमाः ॥
कुष्ठग्रस्तशरीरं च परं कृच्रमप
ु ागतम ् ॥।४॥
अथवा ववत्थ नो यय
ू ं त्यक्ष्यामीह किेवरम ् ॥
प्रववश्यास्ननं र्िं वाऽवप भक्षतयत्वाऽथ वा ववषम ्॥ १५ ॥
तस्य तद्वचनं श्रत्ु वा सवे ते टद्वर्सत्तमाः ॥
प्रोचःु कृपासमाववष्टास्ततस्तं पचृ थवीश्वरम ् ॥ १६ ॥

onlinesanskritbooks.com
अस्स्त पाचथजवशादज ि
ू स्थानादस्माददरू तः ॥
शंखतीथजलमतत ख्यातं सवजरोगक्षयावहम ् ॥ १७ ॥
ये नरा व्याचधना ग्रस्ताः काणाश्चांधास्तथा र्डाः ॥
हीनांगाश्चाऽचधकांगाश्च कुरूपा ववकृताननाः ॥ १८ ॥
तेऽवप चैत्रस्य कृष्णादौ स्नातास्तत्राकृताशनाः ॥
भवंतत नीरुर्ः सद्यस्श्चत्रासंस्थे तनशाकरे ॥ १९ ॥
अस्मालभः शतशो दृष्टा द्वादशाकजसमप्रभाः ॥
कामदे वसमाकारास्तेर्ोवीयजसमायत
ु ाः ॥ ६.११.२० ॥
॥ ॥ रार्ोवाच ॥ ॥
शंखतीथं कथं ज्ञेयं मया ब्राह्मणसत्तमाः ॥
कथं चैव समत्ु पन्नं वदध्वं मम ववस्तरात ् ॥ २१ ॥
॥ ब्राह्मणा ऊत्रःु ॥ ॥
आसीत्पव
ू ं मतु नश्रेष्ठो लिणखताख्यो महीतिे ॥
शांक्तड्यस्य मन
ु ेः पत्र
ु स्तपोवीयजसमस्न्वतः ॥ २२ ॥
अथ तस्यानर्
ु ो र्ज्ञे शंखाख्यो धमजशािववत ् ॥
कन्दमि
ू फिाहारः सदै व तपलस स्स्थतः ॥ २३ ॥
कस्यचचत्त्वथ कािस्य लिणखतस्याऽऽश्रमं ययौ ॥
शंखः स्वादफ
ु िाथाजय पीक्तडतोततबभ
ु क्ष
ु या ॥ २४ ॥
स शन्
ू यमाश्रमं प्राप्य लिणखतस्य महात्मनः ॥
आत्मीयानीतत मन्वानः फिातन र्गह
ृ े ततः ॥ २५ ॥
भक्षयामास भरू ीणण पक्वातन मधरु ाणण च ॥
एतस्स्मन्नन्तरे प्राप्तो लिणखतः लशष्यसंयत
ु ः ॥२६ ॥
स गह
ृ ीतफिं दृष्ट्वा शंखं प्रोवाच कोपतः ॥ २७ ॥
अदत्तातन मया पाप फिातन हृतवानलस ॥
कस्मात्त्वं चौयजरूपेण नानब
ु न्धमवेक्षसे ॥ २८ ॥
॥ शंख उवाच ॥॥ ॥ ॥
सत्यमेतद्वटद्वर्श्रेष्ठ यत्त्वया पररकीततजतम ् ॥

onlinesanskritbooks.com
फिातन प्रगह
ृ ीतातन ववर्नेऽत्र तवाश्रमे ॥ २९ ॥
तस्मात्कुरु यथाहं मे तनग्रहं चौयजसंभवम ् ॥।
इह िोकः परश्चैव येन मे स्यात्सख
ु ावहः ॥ ६.११.३० ॥
ततः स हस्तमादाय हस्ते शंखस्य तत्क्षणात ् ॥
चकतज कोपमाववष्टो वायजमाणोऽवप तापसैः ॥। ॥ ३१ ॥
तछन्नहस्तोऽवप शंखस्तु तपश्चक्रे सद
ु ारुणम ् ॥
ववशेषण
े समासाद्य स्वाश्रमे भय
ू एव तु ॥ ३२ ॥
ततस्तुष्टो महादे वस्तस्य कािेन केन चचत ् ॥
प्रोवाच दशजनं गत्वा तं च शंखमन
ु ीश्वरम ् ॥ ३३ ॥
॥ महे श्वर उवाच ॥ ॥
भोभो मन
ु े महासत्त्व दष्ु करं कृतवानलस ॥
वरं गह
ृ ाण मत्तस्त्वं मनसा समभीस्प्सतम ्॥ ३४ ॥
॥ शंख उवाच ॥ ॥
यटद तुष्टोलस मे दे व वरं चेद्यच्छलस प्रभो ॥
स्यातां मे तादृशौ हस्तौ भय
ू ोऽवप सरु सत्तम ॥ ३५ ॥
तथेदं मम नामांकं तीथं स्यात्सरु सत्तम ॥
ववख्यातं सवजिोकेषु सवजपापहरं नण
ृ ाम ् ॥ ३६ ॥
हीनांगो वाचधकांगो वा व्याचधना ग्रस्त एव च ॥
अत्र स्नानं करोत्याशु स भय
ू ः स्यात्पन
ु नजवः ॥ ३७ ॥
॥ भगवानव
ु ाच ॥ ॥
एतत्तीथं तु ववख्यातं तव नाम्ना भववष्यतत ॥
अद्यप्रभतृ त ववप्रेन्द्र दे टहनां पापनाशनम ् ॥ ३८ ॥
हीनांगो वाचधकांगो वा योऽत्र स्नानं कररष्यतत ॥
चैत्रे शक्
ु िे तनराहारस्श्चत्रासंस्थे तनशाकरे ॥
सव
ु णांगः स तेर्स्वी भववष्यतत न संशयः ॥ ३९ ॥
सकामो यटद ववप्रें द्र ध्यायमानः सरू
ु पताम ् ॥
तनष्कामो वा परं स्थानं गलम ष्यतत लशवात्मकम ्॥ ६.११.४० ॥

onlinesanskritbooks.com
अत्र श्रार्द्े कृते ब्रह्मंश्चतद
ु ज श्यां तनशाकरे ॥
चचत्रास्स्थते प्रयास्यंतत वपतरस्ततृ प्तमत्त
ु माम ् ॥ ४१ ॥
अद्यैव ववप्रशादज ि
ू चैवशक्
ु िांत उत्तमः ॥
अपराह्णे तनशानाथस्श्चत्रायोगं प्रयास्यतत ॥ ४२ ॥
तत्रोपवासयक्त
ु स्य सम्यक्स्नातस्य तत्क्षणात ् ॥
स्यातां हस्तौ सरू
ु पाढ्यौ यथा पव
ू ं तथा टह तौ ॥ ४३ ॥
एवमक्
ु त्वा स भगवांस्ततश्चादशजनं गतः ॥
शंखोऽवप कुतपे कािे तत्र स्नानमथाकरोत ् ॥ ४४ ॥
ततश्च तत्क्षणाज्र्ातौ हस्तौ तस्य यथा परु ा ॥
रक्तोत्पितनभौ कांतौ मत्स्यचचह्ने न चचक्तह्नतौ ॥ ४५ ॥
॥ब्राह्मणा ऊचःु ॥
एवं तर्द्रणीपष्ठ
ृ े तीथं र्ातं नप
ृ ोत्तम ॥
प्रभावािेवदे वस्य चंद्रांकस्य शभ
ु ावहम ् ॥ ४६ ॥
तस्मात्त्वमवप रार्ेंद्र तत्र स्नानं समाचर ॥
चैत्रे शक्
ु िचतुदजश्यां चचत्रासंस्थे तनशाकरे ॥ ॥ ४७ ॥
भववष्यलस न संदेहः सवजरोगवववस्र्जतः॥
वयं ते दशजतयष्यामः प्राप्ते कािे यथोटदते ॥४८॥
॥ सत
ू उवाच ॥ ॥
ततः कततपयाहे न चैत्रकृष्णाटदरागतः ॥
चचत्रासंस्थे तनशानाथे संप्राप्ता च चतद
ु ज शी ॥ ४९ ॥
ततस्ते ब्राह्मणा भप
ू ं समादाय च तत्क्षणात ् ॥
शंखतीथं समटु िश्य गतास्तस्य टहतैवषणः ॥ ६.११.५० ॥
ततः स मनलस ध्यात्वा कुष्ठव्याचधपररक्षयम ् ॥
स्नानं चक्रे यथान्यायं श्रर्द्या परया यत
ु ः ॥ ५१ ॥
ततः कुष्ठववतनमक्त
ुज ो द्वादशाकजसमप्रभः ।
तनष्क्रांतः सलििात्तस्मार्द्षेण महतास्न्वतः ॥ ५२ ॥
ततः प्रणम्य तान्सवाजन्ब्राह्मणान्वेदपारगान ् ॥

onlinesanskritbooks.com
कृतांर्लिपि
ु ो भत्ू वा वाक्यमेतदव
ु ाच ह ॥ ५३ ॥
प्रसादे न टह यष्ु माकं मक्त
ु ोऽहं ब्राह्मणोत्तमाः ॥
कुष्ठव्याधेमह
ज ाकािं गटहजतोस्म्येव दे टहनाम ् ॥ ५४ ॥
तस्मान्नाहं कररष्यालम राज्यं ब्राह्मणसत्तमाः ॥
तीथेऽत्रैवाधन
ु ा तनत्यं चररष्यालम महत्तपः ॥ ५५ ॥
एतद्राज्यं च दे शं च हस्त्यश्वाटद तथापरम ् ॥
यस्त्कंचचटद्वद्यते मह्यं तद्गह्णं
ृ तु टद्वर्ोत्तमाः ॥ ५६ ॥
ममैवानग्रु हाथाजय दयां कृत्वा बह ृ त्तराम ् ॥
दीनस्य भक्तक्तयक्त
ु स्य ववरक्तस्य ववशेषतः ॥ ५७ ॥ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
न वयं रक्षक्षतंु शक्ता राज्यं पाचथजवसत्तम ॥
तस्त्कं तेन गह
ृ ीतेन येन स्याद्राज्यववप्िवः ॥ ५८ ॥
र्ामदनन्येन रामेण परु ा दत्ता वसन्
ु धरा ॥
बत्रःसप्त क्षबत्रयैहीनां कृत्वास्माकं नप
ृ ोत्तम ॥ ५९ ॥
सा भय
ू ोवप हृताऽस्माकं क्षबत्रयैवि
ज वत्तरै ः ॥
ततरस्कृत्य टद्वर्ा न्सवााँ्िीियावप मह
ु ु मह
ुज ु ः ॥ ६.११.६० ॥
॥ रार्ोवाच ॥ ॥
अहं वः प्रकररष्यालम रक्षां ब्राह्मणसत्तमाः ॥
तपस्स्थतोऽवप कायेऽत्र न भीः ]कायाज कथंचन ॥ ६१ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
अवश्यं यटद ते श्रर्द्ा ववद्यते दानसंभवा ।
क्षेत्रऽे त्रावप महापण्
ु ये कृत्वा दे टह परु ोत्तमम ् ॥ ॥। ६२ ॥
सवेषां ब्राह्मणें द्राणां प्राकारपररखास्न्वतम ् ॥
सख
ु ेन येन ततष्ठामः स्नात्वा तीथपः पथ
ृ स्नवधैः ॥
गह
ृ स्थधलमजणः सवे स्वाध्यायतनरता सदा । ६३ ॥
॥ सत
ू उवाच ॥ ॥
तच्ुत्वा स महीपािस्तथेत्यक्
ु त्वा प्रहवषजतः ॥

onlinesanskritbooks.com
नगरं क्पयामास स्थाने तत्र महत्तमम ् ॥ ६४ ॥
प्राकारे ण सत
ु ंग
ु ेन पररखाद्येन सवजतः ॥
आयामव्यासतश्चैव क्रोशमात्रं मनोहरम ् ॥ ६५ ॥
बत्रकचत्वरसंशर्द्
ु ं शोलभतं सवजतो ध्वर्ैः ॥
प्रासादै ः प्रोन्नतैः कान्तैः समंतात्सध
ु या वत
ृ ैः ॥ ६६ ॥
मत्तवारणकोपेतैबह
ज ु लभभलूज भरे व च ॥
संपण
ू ं सत्यकामाद्यैः साधि
ु ोकप्रशंलसतैः ॥ ६७ ॥
ततो गह
ृ ाणण सवाजणण परू तयत्वा स भलू मपः ॥
सव
ु णजमणणमक्त
ु ाटदपदाथपरपरै रवप ॥ ६८ ॥
ब्राह्मणेभ्यः कुिीनेभ्यो वेदववद्वभ्यो ववशेषतः ॥
श्रोबत्रयेभ्यश्च दांतेभ्यः स तु श्रर्द्ासमस्न्वतः ॥ ६९ ॥
यथाज्येष्ठं यथाश्रेष्ठं प्रक्षा्य चरणौ ततः ॥
शािोक्तेन ववधानेन प्रददौ टद्वर्सत्तमाः ॥ ६.११.७० ॥
इतत श्रीस्कांदे महापरु ाणएकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये शंखतीथोत्पवत्तमाहात्म्यवणजने चमत्कारभप
ू ततना डाह्मणेभ्यो
नगरदानवणजनंनामैकादशोऽध्यायः ॥ ११ ॥ ॥ छ॥
॥ सत
ू उवाच ॥ ॥
एवं स वसध
ु ापािो ब्राह्मणेभ्यः स्वशक्तक्ततः ॥
ददौ तु नगरं कृत्वा परु ं दरपरु ोपमम ् ॥ १ ॥
मक्त
ु ाप्रवािवैडूयजरत्नहे मववचचबत्रतैः ॥
भ्ार्मानं गह
ृ श्रेष्ठैद्यौनजक्षत्रगणैररव ॥२॥
प्रासादै ः स्फाटिकैश्चैव कैिासलशखरोपमैः ॥
पताकाशोलभतैटदज व्यैः समंतात्पररवाररतम ् ॥ ३ ॥
कांचनैः सवु वचचत्रैश्च प्रोन्नतैरमिैः शभ
ु ःै ॥
तोरणानां सहस्रैश्च शोलभतं सम
ु नोहरम ् ॥। ॥ ४ ॥
मणणसोपानशोभालभदीतघजकालभः समंततः ॥
आरामकूपयंत्राद्यैः सवोपकरणैयत
ुज म ् ॥

onlinesanskritbooks.com
तनवेद्य ब्राह्मणें द्राणां कृतकृत्यो बभव
ू सः॥ ५ ॥।
शंखतीथे स्स्थतो तनत्यं समाहूय ततः सत ु ान ्॥
पत्र
ु ान्पौत्रांस्तथा भत्ृ यान्वाक्यमेतदव
ु ाच ह ॥ ६ ॥
एतत्परु ं मया कृत्वा ब्राह्मणेभ्यो तनवेटदतम ् ॥
भवतिमजम वाक्येन रक्षणीयं प्रयत्नतः । ७ ॥
यथा स्यब्र
ु ाजह्मणाः सवे सणु खनो हृष्टमानसाः ॥
यष्ु मालभः पािनं कायं तथा सवपः समाटहतैः॥
यश्चैतान्भक्तक्तसंयक्त
ु ः पाितयष्यतत भलू मपः ।
अन्योऽवप परमं तेर्ः स संप्राप्स्यतत भत
ू िे ॥ ९ ॥
अर्ेयः सवजशत्रण
ू ां प्रतापी स्फी ततसंयत
ु ः ॥
भववष्यतत न सन्दे हो ब्राह्मणानां स पािनात ् ॥ ६.१२.१० ॥
पत्र
ु पौत्रसभ
ु त्ृ याढ्यो दीघाजयू रोगवस्र्जतः ॥
ब्राह्मणानां प्रसादे न मम वाक्यािववष्यतत ॥ ११ ॥
यः पन
ु द्वे षसंयक्त
ु ः संतापं चैव नेष्यतत ॥
एतान्ब्राह्मणशादज ि
ू ान्नरकं स प्रयास्यतत ॥ १२ ॥
तथा दःु खातन संप्राप्य दृष्ट्वा नैकान्पराभवान ् ॥
ववयोगातनष्टबन्धन
ू ां व्याचधग्रस्तो ववगटहजतः ॥ १३ ॥
वंशोच्छे दं समासाद्य गलमष्यतत यमाियम ् ॥
तस्मात्सवजप्रयत्नेन रक्षणीयलमदं परु म ् ॥
मम वाक्याटद्वशेषण
े टहतलमच्छतिरात्मनः ॥ १४ ॥
एवं स भप
ू ततः सवांस्ता नक्
ु त्वा तपलस स्स्थतः ॥
तेऽवप सवे तथा चक्रुयजथा तेन च लशक्षक्षताः ॥ १५ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये चमत्कारभप
ू ेन परु स्स्थत्यथं तनर्पत्र
ु ादीनामप
ु दे शकरणवणजनंनाम
द्वादशोऽध्याय ॥ १२ ॥
॥ ॥सत
ू उवाच ॥ ॥
एवं तनवेद्य पत्र
ु ाणां स राज्यं पचृ थवीपततः ॥

onlinesanskritbooks.com
परु ं च तद्वटद्वर्ाततभ्यः प्रदाय स्वयमेव टह ॥ १ ॥
तत आराधयामास दे वदे वं महे श्वरम ् ॥
कृत्वा तदाऽऽश्रमं तत्र श्रर्द्या परया यत
ु ः ॥ २ ॥
स बभव
ू फिाहारो यावद्वषजशतं नप
ृ ः ॥
शीणजपणाजशनः पश्चात्तावत्कािं समाटहतः ॥ ३ ॥
ततः परं र्िाहारो र्ातो वषजशतं टह सः ॥
वायभ
ु क्षस्ततोऽभत्ू स यावद्वषजशतं परम ्॥ ४ ॥
ततस्तुष्टो महादे वस्तस्य वषजशते गते ॥
चतुथे वायभ
ु क्षस्य दशजने समप
ु स्स्थतः ॥ ५ ॥
प्रोवाच पररतुष्टोऽस्स्म मत्तः प्राथजय वांतछतम ् ॥
अहं ते संप्रदास्यालम दि
ु भ
ज ं बत्रदशैरवप ॥ ६ ॥
॥ रार्ोवाच ॥ ॥
एतत्पण्
ु यतमं क्षेत्रं नानातीथजसमाश्रयम ् ॥
हािकेश्वरमाहात्म्यात्सवजपापक्षयापहम ् ॥ ७ ॥
तस्मात्तव तनवासेन भय
ू ान्मेध्यतमं पन
ु ः ॥
एतन्मे वांतछतं दे व दे टह तुवष्टं गतो यटद ॥ ८ ॥
मयैतदग्र्यं तनमाजय ब्राह्मणेभ्यो तनवेटदतम ् ॥
परु ं शवाजऽमराधीश श्रर्द्ापत
ू ेन चेतसा ॥ ९ ॥
तस्स्मंस्त्वया सदा वासः कतजव्यो मम वाक्यतः ॥
तनश्चित्वेन येन स्याद्गणैः सवपः समस्न्वतम ् ॥ ६.१३.१० ॥
॥ भगवानव
ु ाच ॥ ॥
अचिोऽहं भववष्यालम स्थानेऽत्र तव भलू मप ॥
अचिेश्वर इत्येव नाम्ना ख्यातो र्गत्त्रये ॥ ११ ॥
यो मामत्र स्स्थतं मत्यो वीक्षतयष्यतत भक्तक्ततः ॥
भववष्यंत्यचिास्तस्य सवजदैव ववभत
ू यः ॥१२॥
माघशक्
ु िचतुदजश्यां मम लिंगस्य यो नरः ॥
श्रर्द्या परया यक्त
ु ः कताज यो घत
ृ कंबिम ् ॥१३॥

onlinesanskritbooks.com
बा्ये वयलस यत्पापं वाधजके यौवनेऽवप वा ॥
तद्यास्यतत क्षयं तस्य तमः सय
ू ोदये यथा ॥ १४ ॥
तस्मात्स्थापय मे लिंगं त्वमत्रैव महीपते ॥
अहं येन करोम्येव तत्र वासं सदाचिः ॥ १५ ॥
॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वा स दे वेशस्ततश्चादशजनं गतः ॥
सोऽवप रार्ा चकाराशु प्रासादं सम
ु नोहरम ् ॥ १६ ॥
तत्र संस्थापयामास लिंगं दे वस्य शलू िनः ॥
श्रर्द्या परया यक्त
ु ः सवजिक्षणिक्षक्षतम ् ॥।७॥
यस्स्मन्दृष्टेऽथवा स्पष्ट
ृ े ध्याते वा पस्ू र्तेऽवप वा ॥
नरो ववमच्
ु यते पापादार्न्ममरणांततकात ् ॥।८॥
ू ािः ककं महे श्वरः ॥
ततः संचचंतयामास भप
सांतनध्यं तनश्चिो भत्ू वा लिंगेऽत्रैव कररष्यतत ॥ १९ ॥
एतस्स्मन्नंतरे र्ाता वाणी गगनगोचरा ॥
हषजयन्ती महीपािं चमत्कारं सतु नस्वना ॥ ६.१३.२० ॥
मा त्वं भलू मपशादज ि
ू कायजचचन्तां कररष्यलस ॥
अस्स्मन्वासं सदात्रैव लिंगे कताजस्स्म तनत्यशः ॥ २१ ॥
तथान्यदवप ते वस्च्म प्रत्ययाथं वचो नप
ृ ॥
तच्ुत्वा तनवतजृ तं गच्छ वीक्षस्वैव च यत्नतः ॥ २२ ॥।
सदा मे तनश्चिा छाया लिंगस्यास्य भववष्यतत ॥
एकैव पष्ठ
ृ दे शस्था न टदक्संस्था भववष्यतत ॥ २३ ॥
॥ सत
ू उवाच ॥ ॥
ततः स वीक्षयामास तां छायां लिंगसंभवाम ् ॥
तद्रप
ू ां तनश्चिां तनत्यं तटिक्संस्थे टदवाकरे ॥ २४ ॥
ततो हषं परं गत्वा प्रणणपत्य च तं भवु व ॥
कृतकृत्यलमवात्मानं स मेने पाचथजवोत्तमः ॥ २५ ॥
अद्यावप दृश्यते छाया तादृग्रप
ू ा सदा टह सा ॥

onlinesanskritbooks.com
तस्य लिंगस्य ववप्रेन्द्रा र्ाता ववस्मयकाररणी ॥ २६ ॥
षण्मासाभ्यंतरे मत्ृ यय
ु स्
ज य स्यािवु व भो टद्वर्ाः ॥
न स पश्यतत तां छायामेषोऽन्यः प्रत्ययः परः ॥ २७ ॥
॥ सत
ू उवाच ॥ ॥
एवं स भगवांस्तत्र सवजदैव व्यवस्स्थतः ॥
अचिेश्वररूपेण चमत्कारपरु ांततके ॥ २८ ॥
तनश्चित्वेन दे वेशोह्यष्टषवष्टषु मध्यमः ॥
क्षेत्राणां वसते तत्र तस्य वाक्यान्महे श्वरः ॥ २९ ॥
तेन तत्पावनं क्षेत्रं सवेषालमह कीततजतम ् ॥
कामदं मक्तु क्तदं चैव र्ायते सवजदेटहनाम ् ॥ ६.१३.३० ॥
तथान्यदवप यद्वत्तंृ वत्त
ृ ांतं तत्प्रभावर्म ् ॥
तदहं संप्रवक्ष्यालम श्रय
ू तां टद्वर्सत्तमाः ॥ ३१ ॥
अचिेश्वरमाहात्म्यात्तस्स्मन्क्षेत्रे नरा द्रत
ु म ्॥
वांतछतं मनसः सवे िभंते सकिं फिम ् ॥ ३२ ॥
स्वगजमेके परे मोक्षं धनधान्यसत
ु ांस्तथा ॥
यो यं काममलभध्याय पर्
ू येदचिेश्वरम ्॥
तंतं स िभते मत्यजः स्व्पायासेन च द्रत
ु म ् ॥ ३३ ॥
अथ दृष्ट्वा सहस्राक्षः सवे पापनरा भवु व ॥
स्वगं यांतत तथा मोक्षं प्राप्नव
ु स्न्त च सम्मख
ु म ् ॥ ३४ ॥
ततः क्रोधं च कामं च िोभं द्वे षं भयं रततम ् ॥
मोहं च व्यसनं दग
ु ं मत्सरं रागमेव च ॥ ३५ ॥
सवाजन्मत
ू ाजन्समाहूय ततः प्रोवाच सादरम ्॥
स्वयमेव सहस्राक्षो रहस्ये टद्वर्सत्तमाः ॥ ३६ ।
नरो वा यटद वा नारी चमत्कारपरु ं प्रतत ॥
यो गच्छतत धरापष्ठ
ृ े यष्ु मालभवाजयज एव सः ॥ ३७ ॥
तत्रैव वसमानोऽवप यो गच्छे दचिेश्वरम ् ॥
मद्वाक्यात्स ववशेषण
े सवपवाजयःज प्रयत्नतः ॥ ३८ ॥

onlinesanskritbooks.com
ते तथेतत प्रततज्ञाय गत्वा शक्रस्य शासनात ् ॥
चक्रुस्ततः समस्ु च्छन्नं तन्माहात्म्यं गतं भवु व ॥ ३९ ॥
एतद्वः सवजमाख्यातमाख्यानं पापनाशनम ् ॥
अचिेश्वरदे वस्य तस्स्मन्क्षेत्रे तनवालसनः ॥ ६.१३.४० ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्येऽचिेश्वरमाहात्म्यवणजनन
ं ाम त्रयोदशोध्यायः ॥ ॥ १३ ॥ ॥ ॥

॥ सत
ू उवाच ॥ ॥
यदन्यत्तत्र सञ्र्ातमाश्चयं टद्वर्सत्तमाः ॥
तदहं कीतजतयष्यालम रहस्यं हृटद संस्स्थतम ् ॥ १ ॥
चमत्कारपरु े कस्श्चद्वै श्यर्ाततसमि
ु वः ॥
बभव
ू परु
ु षो मक
ू ो दररद्रे ण समस्न्वतः ॥ २ ॥
यो दौःस्थयात्सवजिोकानां करोतत पशरु क्षणम ् ॥
कुिुम्बभरणाथाजय संतुष्टो येनकेनचचत ् ॥ ३ ॥
कदाचचद्रक्षतस्तस्य पशंस्
ू तान्वनभलू मषु ॥
पशरु े को ववतनष्क्रांतः स्वयथ
ू ात्तण
ृ िोभतः ॥४॥।
कृष्ण पक्षे चतुदजश्यां चैत्रमासे टद्वर्ोत्तमाः ॥
न तदा िक्षक्षतस्तेन गच्छमानो यदृच्छया ॥ ५ ॥
अथ यावद्गहंृ प्राप्तः स मक
ू ः पशप
ु ािकः ॥
तावत्तस्य च गोः स्वामी भत्सजयन्समप ु ागतः ॥ ६ ॥
ककं पाप न समायातः पशरु े कोऽद्य नो यथा ॥
नन
ू ं त्वया हतः सोऽवप ववक्रीतोऽवपटहतोऽथवा ॥
तस्मा दानय मे क्षक्षप्रं तनराहारोऽवप गां त्वरात ् ॥ ७ ॥
तच्ुत्वा भयसंत्रस्तः स मक
ू ः पशप
ु ािकः ॥
तनष्क्रांतो यवष्टमादाय तनराहारोऽवप मस्न्दरात ् ॥ ॥ ८ ॥
ततोऽरण्यं समासाद्य वीक्षांचक्रे समंततः ॥
सक्ष्
ू मदृष्ट्या स दग
ु ाजणण गहनातन वनातन च । ९ ॥

onlinesanskritbooks.com
अथ तेन क्वचचिृष्टं पदं तस्य पशोः स्फुिम ् ॥
अिव्यां भ्ममाणेन पररज्ञातं च कृत्स्नशः ॥ ६.१४.१० ॥
ततश्च तत्पदान्वेषी स र्गाम वनाद्वनम ् ॥
चमत्कारपरु स्यास्य समंताद्वटद्वर्सत्त माः ॥ ११ ॥
एवं प्रदक्षक्षणा तस्य र्ाता पशटु ददृक्षया ॥
स्थानस्य चैव तनवेशे पशोश्चावपटद्वर्ोत्तमाः ॥ १२ ॥
प्रदक्षक्षणावसाने च पशि
ु ब्ज धो टह तेन सः ॥
तनशांतेऽथ गह
ृ ं नीत्वा स्वालमने ववतनवेटदतः ॥ १३ ॥
चैत्रे पण्
ु यतमे मालस कृष्णपक्षे चतुदजशीम ् ॥
क्षेत्रे पण्
ु यतमे दे वास्तीथाजन्या यांतत सवजशः ॥ १४ ॥
एवमज्ञानभावेन कृता ताभ्यां प्रदक्षक्षणा ॥
पशप
ु ािपशभ्
ु यां वै सप
ु ण्
ु ये तत्र वासरे ॥ १५ ॥
तनराहारस्य मक
ू स्य साहारस्य पशोस्तथा ॥ १६ ॥
ववना स्नानेन भक्षाच्च दै वाद्वटद्वर्वरोत्तमाः ॥
ततः कािे व्यततक्रांते ककयन्मात्रे स्वकमजतः ॥
उभौ पंचत्वमापन्नौ पथ
ृ क्त्वेनायष
ु ः क्षये ॥ १७ ॥
ततश्च पशप
ु ािस्तु दशाणाजचधपतेः सत
ु ः ॥
संर्ातस्तत्प्रभावेन पव
ू र्
ज ाततमनस्
ु मरन ् ॥ १८ ॥
सोऽवप र्ज्ञे पशस्
ु तस्य सचचवो टद्वर्सत्तमाः ।
र्ाततस्मरो यथा रार्ा सवजदा नप
ृ संमतः॥।९॥
अथागत्य स रार्ेंद्रस्तेनव
ै सह मंबत्रणा ॥
कृष्णपक्षे चतुदजश्यां परु स्तस्याः प्रदक्षक्षणाम ् ॥ ६.१४.२० ॥
चक्रे संवत्सरस्यांते श्रर्द्या परया यत
ु ः ॥
तनराहारश्च मौनेन पदाततटद्वजर्सत्तमाः ॥ २१ ॥
एकदा तत्र चाऽऽयाता मन
ु यः शंलसतडताः ॥
तीथे पापहरे पण्
ु ये ववश्वालमत्रसमि
ु वे ॥ २२ ॥
याज्ञव्क्यो भरद्वार्ः शन
ु ःशेपोऽथ गािवः ॥

onlinesanskritbooks.com
दे विो भागरु रधौम्यः कश्य पश्च्यवनो भग
ृ ुः ॥ २३ ॥
तथान्ये शंलसताऽऽत्मानो ब्रह्मचयजपरायणाः ॥
तीथजयात्राप्रसंगेन तस्स्मन्क्षेत्रे समागताः ॥ २४ ॥
तान्दृष्ट्वा स महीपािः प्रणणपत्य कृतांर्लिः ॥
यथाज्येष्ठं यथाश्रेष्ठं पर्
ू यामास भक्तक्ततः ॥ २५ ॥
ततस्तेषां स मध्ये च संतनववष्टो महीपततः ॥
तथागतः स भप
ू ािः सवप स्तैश्चालभनंटदतः ॥ २६ ॥
ततश्चक्रुः कथा टदव्या मन
ु यस्ते महीपतेः ।
परु तो मतु नमख्
ु यानां चररतातन महात्मनाम ् ॥ २७ ॥
रार्षीणां परु ाणानां धमजशािसमि
ु वाः ॥
आनंदं तस्य रार्षेर्न
ज यंतो टद्वर्ोत्तमाः ॥ २८ ॥
अथ क्वाऽवप कथांते स पाचथजवस्तैमह
ज वषजलभः ॥
पष्ट
ृ ः कौतूहिाववष्टैदजत्त्वा श्रौतीस्तदालशषः ॥ २९ ॥
॥ ऋषय ऊचःु ॥ ॥
वषेवषे महीपाि त्वमत्राऽऽगत्य यत्नतः ॥
करोवष मंबत्रणा साधं परु स्याऽस्य प्रदक्षक्षणाम ् ॥ ॥ ६.१४.३० ॥
अस्स्मन्क्षेत्रे सत
ु ीथाजतन संतत पाचथजवसत्तम ॥
तथाऽन्यातन प्रलसर्द्ातन दे वतायतनातन च । ३१ ॥
आदरस्तेषु वै रार्न्नास्स्त स्व्पो ऽवप कटहजचचत ् ॥
एतन्नः कौतक
ु ं र्ातं न चेद्गह्य
ु ं प्रकीतजय ॥ ३२ ॥
॥ सतू उवाच ॥ ॥
तेषां तद्वचनं श्रत्ु वा ववनयाऽवनतः स्स्थतः ॥
ू ः ककंचचद्वडीडासमस्न्वतः॥३३॥
स प्रोवाच वचो भप
यत्पष्ट
ृ ोऽस्स्म टद्वर्श्रेष्ठा यष्ु मालभः सांप्रतं मम ॥
तद्गह्य
ु ं न मयाऽऽख्यातं कस्यचचर्द्रणीतिे ॥३४॥
तथाऽवप टह प्रकतजव्यं यष्ु माकं सत्यमेव टह ॥
अवप गह्य
ु तमं चेत्स्याच्छृण्वंतु मतु नसत्तमाः ॥ ३५ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
ततः स कथयामास पव
ू र्
ज ाततसमि
ु वम ् ॥
वत्त
ृ ांतं तन्मन
ु ींद्राणां तेषां ब्राह्मणसत्तमाः ॥ ३६ ॥
यथा नष्टः पशस्
ु तस्य कृता यद्वदवेक्षणा ॥
यथा प्रदक्षक्षणा र्ाता चमत्कारपरु स्य तु । ३७ ॥
र्ाततस्मतृ तयजथा र्ाता प्राक्तनी तत्प्रभावतः ॥
राज्यप्रातप्तववजभतू तश्च तथेष्टातप्तः पदे पदे ॥ ३८ ॥
तच्ुत्वा मन
ु यः सवे प्रहृष्टाः पचृ थवीपतेः ॥
आशीवाजदान्बहून्दत्त्वा साधस
ु ास्ध्वतत चाऽब्रव
ु न ् ॥ ३९ ॥
समत्ु थाय ततश्चक्रुः परु स्तस्याः प्रदक्षक्षणाम ् ॥
यथोक्तववचधना सवे श्रर्द्या परया यत
ु ाः ॥ ६.१४.४० ॥
गताश्च परमां लसवर्द्ं तत्प्रभावात्सद
ु ि
ु भ
ज ाम ् ॥
र्पयज्ञप्रदानैयाज तीथजसव
े ाटदकैरवप ॥ ४१ ॥
सोऽवप रार्ा स मन्त्री च र्ातौ वैमातनकौ सरु ौ ॥
अद्याऽवप तौ टह दृश्येते तारारूपौ नभस्तिे ॥ ४२ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये चमत्कारपरु प्रदक्षक्षणामाहात्म्यवणजनंनाम चतुदजशोऽध्यायः ॥ १४

॥ ऋषय ऊचःु ॥ ॥
ककमेतत्कारणं सत
ू येनत
ै त्प्राप्यते नलृ भः ॥
श्रेयः परं परु स्याऽस्य सकृत्कृत्वा प्रदक्षक्षणाम ् ॥ १ ॥
एतन्नः सवजमाचक्ष्व ववस्तरे ण महामते ॥
अत्र कौतूहिं र्ातं सवं त्वं वेत्स्यशेषतः ॥ २ ॥
॥ सत
ू उवाच ॥ ॥
रक्तशंग
ृ इतत ख्यातो यः स पवजतसत्तमः ॥
तत्प्रभावाटदह श्रेयो िभ्यते टद्वर्सत्तमाः ॥ ३ ॥

onlinesanskritbooks.com
तत्र कृष्णचतुदजश्यां चैत्रमासे सदै व टह ॥
समाश्रयं प्रकुवंतत ब्रह्मववष्णलु शवादयः ॥ ४ ॥
सवे दे वाश्च तीथाजतन सवाजण्याय तनातन च ॥
तथा नद्यः समद्र
ु ाश्च यच्चान्यदवप पावनम ् ॥ ५ ॥
तत्सवं वासरे तस्स्मन्सांतनध्यं तत्र पवजते ॥
रक्तशंग
ृ े करोत्येव तस्याऽऽदे शाच्छत क्रतोः ॥ ६ ॥
यदें द्रेण समानीतस्तस्स्मन्दे शे स पवजतः ॥
तदा प्रोक्तो टदने दे वाः समेष्यंतत तवांततकम ् ॥ ७ ॥
पचृ थव्यां यातन तीथाजतन पण्
ु या न्यायतनातन च ॥
चमत्कारपरु ं तस्य मख्
ु यशंग
ृ े व्यवस्स्थतम ् ॥
तेन तत्प्राप्यते श्रेयः सकृत्कृत्वा प्रदक्षक्षणाम ् ॥ ८ ॥
तस्स्मस्न्दने च यस्त्कंचचिीयते दानमादरात ् ॥
तदक्षयं भवेटद्वप्रा यावच्चंद्रटदवाकरौ ॥ ९ ॥
परमान्नेन यः कस्श्चद्वब्राह्मणान्भोर्येन्नरः॥
वपतॄनटु िश्य सिक्त्या स गयाफिमाप्नय
ु ात ् ॥ ६.१५.१० ॥
यो यं काममलभध्यायन्कुरुतेऽत्र प्रदक्षक्षणाम ्॥
स तं काममवाप्नोतत तनष्कामो मक्तु क्तमान्भवेत ् ॥ ११ ॥
यस्तु सोपस्करां धेनंु प्रदद्याद्वब्राह्मणोत्तमे ॥
संपण
ू प
ज चृ थवीदानफिमाप्नोतत पष्ु किम ् ॥ १२ ॥
एतद्वः सवजमाख्यातं यत्पष्ट
ृ ोऽस्स्म टद्वर्ोत्तमाः ॥
प्रदक्षक्षणाकृतं श्रेयो यथा संप्राप्यते नलृ भः ॥ १३ ॥
तस्मात्सवजप्रयत्नेन कायाज तस्य प्रदक्षक्षणा ॥
परु स्य चैत्रकृष्णायां चतुदजश्यां समाटहतैः ॥ १४ ॥
उपवासपरै ः शांतैमौनडतपरायणैः ॥
शचु चलभः शक्
ु िविैश्च रागद्वे षवववस्र्जतैः ॥ १५ ॥
मक
ू त्वात्पशप
ु ािस्य मौनं र्ातं टद्वर्ोत्तमाः ॥
पशोरवाचकत्वाच्च ह्यनयोः श्रर्द्या ववना ॥ १६ ॥

onlinesanskritbooks.com
उपवासश्च संर्ातः पशप
ु ािस्य तस्य च ॥
भयेन पशस
ु क्तस्य स्वालमनः श्रर्द्या न तु ॥ १७ ॥
संर्ाता भ्ममा णस्य पशोरथे प्रदक्षक्षणा ।
तथाऽवप तादृशं र्ातमभ
ु ाभ्यां फिमत्त
ु मम ् ॥ १८ ॥
यः पन
ु ः श्रर्द्योपेत उपवासपरायणः ॥
मौनेन कुरुते मत्यजः परु स्याऽस्य प्रदक्षक्षणाम ् ॥
दशाणाजचधपवत्स्वगे स ववमानचरो भवेत ् ॥ १९ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहरस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये चमत्कारपरु प्रदक्षक्षणामाहात्म्यवणजनंनाम पंचदशोऽध्यायः ॥१५॥
॥ ॥ सत
ू उवाच ॥ ॥
तस्मात्सवजप्रयत्नेन त्यक्त्वाऽन्या तनणखिाः कक्रयाः ॥
रक्तशंग
ृ स्य सांतनध्यं सेवनीयं ववचक्षणैः ॥ १ ॥
ककं दानैः ककं कक्रयाकांडःै ककं यज्ञैः ककं डतैरवप ॥
तत्क्षेत्रं सेवयेिक्त्या हािकेश्वरसंभवम ् ॥२॥
अस्ननष्टोमादयो यज्ञाः सवे संपण
ू द
ज क्षक्षणाः ॥
तस्य क्षेत्रस्य परु तः किां नाहंतत षोडशीम ् ॥ ३ ॥
चान्द्रायणातन कृच्राणण तथा सांतपनातन च ॥
तस्य क्षेत्रस्य परु तः किां नाहंतत षोडशीम ्॥४॥
प्रभासाद्यातन तीथाजतन गङ्गाद्याः सररतस्तथा ॥
तस्य क्षेत्रस्य परु तः किां नाहंतत षोडशीम ्॥५॥
भलू मदानातन सवाजणण धमाजः सवे दयाटदकाः॥
तस्य क्षेत्रस्य परु तः किां नाहंतत षोडशीम ्॥६॥
तत्र रार्षजयः पव
ू ं प्रभत
ू ाः लसवर्द्मागताः ॥
पशवः पक्षक्षणः सपाजः लसंहव्याघ्रा मग
ृ ादयः ॥७॥
तत्र कािवशान्नष्टास्तेऽवप प्राप्ता टदवाियम ् ॥
यस्तत्र डतहीनोऽवप कृवषकमजरतोऽवप वा ॥९॥
तनवासं कुरुते ववप्रा मत
ृ स्तत्र टदवं डर्ेत ् ॥

onlinesanskritbooks.com
ककंवा च बहुनोक्तेन भय ू ोभयू ो टद्वर्ोत्तमाः ॥९॥
श्रय
ू तां परमं गह्य
ु ं तस्य क्षेत्रस्य संभवम ् ॥
पन
ु ंतत क्षेत्रतीथाजतन संवासाटदह मानवान ् ॥ ६.१६.१० ॥
हािकेश्वरर्ं क्षेत्रं पन
ु ातत स्मरणादवप ॥
ककं पन
ु दज शन
ज ाटद्वप्राः स्पशजनाच्च ववशेषतः ॥ ११ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये रक्तशङ्
ृ गसांतनध्यसेवनफिश्रैष्ठ्यवणजनंनाम षोडशोऽ ध्यायः॥१६॥
॥॥
॥ ऋषय ऊचःु ॥ ॥
चमत्कारपरु ोत्पवत्तः श्रत
ु ा त्वत्तो महामते ॥
तत्क्षेत्रस्य प्रमाणं यत्तदस्माकं प्रकीतजय ॥॥।
यातन तत्र च पण्
ु यातन तीथाजन्यायतनातन च ॥
सटहतातन प्रभावेण तातन सवाजणण कीतजय ॥ २ ॥
॥ सत
ू उवाच ॥ ॥
पञ्चक्रोशप्रमाणेन क्षेत्रं ब्राह्मणसत्तमाः ॥
आयामव्यासतश्चैव चमत्कारपरु ोत्तमम ् ॥ ३ ॥
प्राच्यां तस्य गयाशीषं पस्श्चमेन हरे ः पदम ् ॥
दक्षक्षणोत्तरयोश्चैव गोकणेश्वरसंक्षज्ञतौ ॥४॥
हािकेश्वर संज्ञं तु पव
ू म
ज ासीद्वटद्वर्ोत्तमाः ॥
तत्क्षेत्रं प्रचथतं िोके सवजपातकनाशनम ् ॥ ५ ॥
यतः प्रभतृ त ववप्रेभ्यो दत्तं तेन महात्मना ॥
चमत्कारे ण तत्स्थानं नाम्ना ख्याततं ततो गतम ् ॥ ६ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
यदे तिवता प्रोक्तं तस्य पव
ू े गयालशरः ॥
माहात्म्यं तस्य नो ब्रटू ह सत
ू पत्र
ु सववस्तरम ् ॥ ७ ॥
॥ सत
ू उवाच ॥ ॥
आसीटद्वदरू थोनाम है हयाचधपततः परु ा ॥

onlinesanskritbooks.com
यो वै दानपततदज क्षः शत्रप
ु क्षक्षयावहः ॥ ८ ॥
स कदाचचन्मग
ृ ान्हं तंु नप
ृ ः सेनावत
ृ ो ययौ ॥
नानावक्ष
ृ िताकीणं वनं श्वापदसंकुिम ् ॥ ९ ॥
स र्घान मग
ृ ांस्तत्र शरै राशीववषोपमैः ॥
मटहषांश्चवराहांश्च तरक्षूञ्च्छम्बरान्ररू
ु न ् ॥ ६.१७.१० ॥
लसंहान्व्याघ्रान्गर्ान्मत्ताञ्च्छतशोऽथ सहस्रशः ॥
अथ तेन मग
ृ ो ववर्द्ः शरे णाऽऽनतपवजणा ॥ ११ ॥
न पपात धरापष्ठ
ृ े सशरो दद्र
ु व ु े द्रत
ु म ्॥
ततः स कौतक
ु ाववष्टस्तस्य पष्ठ
ृ े हयोत्तमम ् ॥
प्रेरयामास वेगेन मनोमारुतवेगधक
ृ ् ॥ १२ ॥
ततः सैन्यं समत्ु सज्य मग
ृ ं लिप्सम
ु ह
ज ीपततः ॥
अन्यद्वनांतरं प्राप्तो रौद्रं चचत्तभयावहम ् ॥ १३ ॥
कण्िकीबदरीप्रायं शा्मिीवनसंकुिम ् ॥
तथान्यैः कण्िकाकीणप रूक्षै वक्ष
जृ ैः समस्न्वतम ् ॥ १४ ॥
तत्र रूक्षाऽणखिा भलू मतनजर्ि
ज ा तमसा वत
ृ ा ॥
चीररकोिक
ू गध
ृ ाढ्या शीषजच्छायावववस्र्जता ॥ १५ ॥
ग्रीष्मे मध्यगते सय
ू े मग
ृ ाकृष्टः स पाचथजवः ॥
दरू ाध्वानं र्गामाऽथ प्रासपाणणवजराश्वगः ॥ १६ ॥
तेन तस्यानग
ु ा भत्ृ याः सवे सश्र
ु ांतवाहनाः ॥
क्षुस्त्पपासाकुिाः श्रांताः स्थाने स्थाने समाचश्रताः ॥ १७ ॥
लसंहव्याघ्रैस्तथा चान्यैः पततता नष्टचेतनाः ॥
भक्ष्यंते चेतयन्तोऽवप तथाऽन्ये चिनाक्षमाः ॥ १८ ॥
ततः सोऽवप महीपािः क्षुस्त्पपासासमाकुिः ॥
दृष्ट्वा तद्वव्यसनं प्राप्तमात्मनः सेवकैः समम ् ॥ १९ ॥
कांतारस्यांतमस्न्वच्छन्प्रेरयामास तं हयम ्॥
र्ात्यं सवजगुणोपेतं कशाघातैः प्रताडयन ् ॥ ६.१७.२० ॥
ततः स नप
ृ ततस्तेन वायव
ु ेगेन वास्र्ना ॥

onlinesanskritbooks.com
नीतो दरू ं दग
ु म
ज ागं सवजर्ंतवु ववस्र्जतम ् ॥ २१ ॥
एवं तस्य नरे न्द्रस्य कांटदशीकेऽनवस्स्थते ॥
सोऽश्वोऽपतर्द्रापष्ठ
ृ े सोऽप्यधस्तात्तरु ं गमात ् ॥ २२ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये ववदरू थमग
ृ यावणजनंनाम सप्तदशोऽध्यायः ॥ १७ ॥ ॥ छ ॥ ॥

सत
ू उवाच ॥ ॥
ततः सोऽवप महीपािः क्षुस्त्पपामासमाकुिः ॥
पपात धरणीपष्ठ
ृ े पद्वभ्यां गत्वा वनांतरम ् ॥ १ ॥
अथाऽपश्यटद्वयत्स्थानात्स त्रीन्प्रेतान्सु दारुणान ् ॥
ऊध्वजकेशान्सरु क्ताक्षान्कृष्णदन्तान्कृशोदरान ् ॥ २ ॥
तान्दृष्ट्वा भयसंत्रस्तो ववशेषण
े स भप
ू ततः ॥
तनराशो र्ीववते कृच्राटददं वचनमब्रवीत ् ॥ ३ ॥
के यय
ू ं ववकृताकारा मया दृष्टा न कटहजचचत ् ॥
एवंववधा नि
ृ ोकेऽत्र भ्मता प्रास्नवभीषणाः ॥ ४ ॥
ववदरू थो नरे न्द्रोऽहं क्षुस्त्पपासाततपीक्तडतः ॥
मग
ृ लिप्सरु रह प्राप्तो वने र्न्तुवववस्र्जते ॥ ५ ॥
ततस्तेषां तु यो ज्येष्ठो मांसादः प्रत्यव
ु ाच तम ् ॥
कृतांर्लिपि
ु ो भत्ू वा ववनयावनतः स्स्थतः । ६ ॥
वयं प्रेता महारार् तनवसामोऽत्र कानने ॥
स्वकमजर्तनतािोषािुःखेन महता वत
ृ ाः ॥ ७ ॥
अहं मांसादकोनाम टद्वतीयोऽयं ववदै वतः ॥
कृतघ्नश्च तत
ृ ीयस्तु त्रयाणामेष पापकृत ् ॥ ८ ।
॥रार्ोवाच ॥ ॥
सवेषां दे टह नां नाम र्ायते वपतम
ृ ातर्
ृ म् ॥
ककमेतत्कारणं येन सवे यय
ू ं स्वनामकाः ॥ ९ ॥
तच्ुत्वा प्राह मांसादः कमजनामातन पाचथजव ॥

onlinesanskritbooks.com
लमथः कृतातन संज्ञाथजमस्मालभः स्वयमेव टह । ६.१८.१० ॥
शण
ृ ष्ु वाऽवटहतो भत्ू वा सवेषां नः पथ
ृ क्पथ
ृ क् ॥
कमजणा येन संर्ातं प्रेतत्वलमह भलू मप ॥ ११ ॥
वयं टह ब्राह्मणा र्ात्या वैटदशाख्ये परु े नप
ृ ॥
दे वरातस्य ववप्रस्य गह
ृ े र्ाता महात्मनः ॥ १२ ॥
नास्स्तका लभन्नमयाजदाः परदाररताः सदा ॥
पाप कमजरतास्तत्र शभ
ु कमजवववस्र्जताः ॥ १३ ॥
स्र्ह्वािौ्यप्रसंगेन मया भक्त
ु ं सदाऽऽलमषम ् ॥
तेन मे कमजर्ं नाम मांसादाख्यं व्यवस्स्थतम ् ॥ १४ ॥
टद्वतीयोऽयं महारार् यस्स्तष्ठतत तवाऽग्रतः ॥
अनेनाऽन्नं सदा भक्त
ु मकृत्वा दे वताचजनम ् ॥ १५ ॥
तेन कमजववपाकेन प्रेतयोतनं समाचश्रतः ॥
ववदै वत इतत ख्यातो टद्वतीयोऽयं सप
ु ापकृत ् ॥ १६ ॥
सदै वाऽनवु ष्ठताऽनेन सुपापेन कृतघ्नता ॥
कृतघ्नः प्रोच्यते तेन कमजणा नप
ृ सत्तम ॥ १७ ॥ ॥
॥ रार्ोवाच ॥ ॥
आहारे ण नि
ृ ोकेऽस्स्मन्सवे र्ीवस्न्त र्न्तवः ॥
यष्ु माकं कतमो योऽत्र प्रोच्यतां मे सववस्तरम ् ॥ १८ ॥
॥ मांसाद उवाच ॥ ॥
भोज्यकािे गह
ृ े यत्र िीणां यर्द्
ु ं प्रवतजते ।
अवप मन्त्रौषधीप्रायं प्रेता भंर्
ु तत तत्र टह ॥ १९ ॥
भज्
ु यते यत्र भप
ू ाि वें श्वदे वं ववना नरै ः ॥
पाकस्याग्रमदत्त्वा च प्रेता भंर्
ु तत तत्र च ॥ ६.१८.२० ॥
रात्रौ यस्त्क्रयते श्रार्द्ं दानं वा पवजवस्र्जतम ्॥
तत्सवं नप
ृ शादज ि
ू प्रेतानां भोर्नं भवेत ्॥ ॥ २१ ॥
यस्स्मन्नो मार्जनं हम्ये कक्रयते नोपिेपनम ् ॥
न मांग्यं च सत्कारः प्रेता भंर्
ु तत तत्र टह ॥ २२ ॥

onlinesanskritbooks.com
लभन्नभाण्डपररत्यागो यत्र न कक्रयते गह
ृ े ॥
न च वेदध्वतनयजत्र प्रेता भञ्
ु र्ंतत तत्र टह ॥२३॥
यच्रार्द्ं दक्षक्षणाहीनं कक्रयाहीनं च वा नप
ृ ॥
तथा रर्स्विादृष्टं तदस्माकं प्रर्ायते॥२४॥
हीनांगा ह्यचधकांगा वा यस्स्मञ्च्रार्द्े टद्वर्ातयः ॥
भंर्
ु ते वष
ृ िीनाथास्तदस्माकं प्रर्ायते ॥ २५ ॥
अततचथयजत्र संप्राप्तः श्रार्द्काि उपस्स्थते ॥
अपस्ू र्तो गह
ृ ाद्यातत तच्रार्द्ं प्रेतततृ प्तदम ् ॥२६॥
ककं वा ते बहुनोक्तेन शण
ृ ु संक्षेपतो नप ृ ॥
अस्माकं भोर्नं तनत्यं यत्त्वं श्रत्ु वा ववगहजलस ॥२७॥
यदन्नं केशसत्र
ू ास्स्थश्लेष्माटदलभरुपप्ित
ु म् ॥
हीनर्ात्यैश्च संस्पष्ट
ृ ं तदस्माकं प्रर्ायते ॥ २८ ॥
॥ रार्ोवाच ॥ ॥
केन कमजववपाकेन प्रेतत्वं र्ायते नण
ृ ाम ्॥
एतन्मे सवजमाचक्ष्व मांसाद मम पच्
ृ छतः ॥२९॥
॥ मांसाद उवाच ॥ ॥
यो भवेन्मानवः क्षुद्रस्तथा पैशन्
ु यसच
ू कः ॥
मष्ट
ृ मांसाशने सक्तः स प्रेतो र्ायते नरः ॥६.१८.३॥।
अकृत्वा दे वकायं च तथा च वपतत
ृ पजणम ्॥
योऽश्नात्यदत्त्वा भत्ृ येभ्यः स प्रेतो र्ायते नरः ॥३॥।
परदाररतश्चैव परववत्तापहारकः ॥
परापवादसंतुष्टः स प्रेतो र्ायते नरः ॥३२॥
कन्यां यच्छतत वर्द्
ृ ाय नीचाय धनलिप्सया ॥
कुरूपाय कुशीिाय स प्रेतो र्ायते नरः ॥ ३३ ॥
कुिे र्ातां ववनीतां च धमजपत्नीं सख
ु ोस्च्रताम ् ॥
यस्त्यर्ेिोषतनमक्त
ुज ां स प्रेतो र्ायते नरः ॥ ३४ ॥
दे विीगरु
ु ववत्तातन यो गह
ृ ीत्वा न यच्छतत ॥

onlinesanskritbooks.com
ववशेषाद्वब्राह्मणस्वं च स प्रेतो र्ायते नरः ॥ ३५ ॥
परव्यसनसंतष्ट
ु ः कृतघ्नो गरु
ु त्पगः ॥
दष
ू को दे वववप्राणां स प्रेतो र्ायते नरः ॥ ३६ ॥
दीयमानस्य ववत्तस्य ब्राह्मणेभ्यः सप
ु ापकृत ् ॥
ववघ्नमारभते यस्तु स प्रेतो र्ायते नरः ॥ ३७ ॥
शद्र
ू ान्नेनोदरस्थेन ब्राह्मणो लियते यटद ॥
स प्रेतो र्ायते रार्न्यद्यवप स्यात्षडंगववत ् ॥ ३८ ॥
कुिदे शोचचतं धमं यस्त्यक्त्वाऽन्यत्समाचरे त ् ॥
कामाद्वा यटद वा िोभात्स प्रेतो र्ायते नरः ॥ ३९ ॥
एतत्ते सवजमाख्यातं मया पाचथजवसत्तम ॥
येन कमजववपाकेन प्रेतः संर्ायते नरः ॥ ६.१८.४० ॥
॥ रार्ोवाच ॥ ॥
कृतेन कमजणा येन न प्रेतो र्ायते नरः ॥
तन्मे कीतजय मांसाद ववस्तरे ण ववशेषतः ॥ ४१ ॥
॥ मांसाद उवाच ॥ ॥
मातव
ृ त्परदारान्यः परद्रव्याणण िोष्टवत ् ॥
यः पश्यत्यात्मवज्र्ंतन्
ू न प्रेतो र्ायते नरः ॥ ४२ ॥
अन्नदानपरो तनत्यं ववशेषण
े ाततचथवप्रयः ॥
स्वाध्यायडतशीिो यो न प्रेतो र्ायते नरः ॥ ४३ ॥
समः शत्रौ च लमत्रे च समिोष्टाश्मकांचनः ॥
समो मानापमानेषु न प्रेतो र्ायते नरः ॥ ४४ ॥
दानधमजप्रवत्त
ृ ानां धमजमागाज नय
ु ातयनाम ् ॥
प्रोत्साहं वधजयेद्यस्तु न प्रेतो र्ायते नरः ॥ ४९ ॥
यक
ू ामत्कुणदं शादीन्सवजसत्त्वातन यो नरः ॥
पत्र
ु वत्पाियेस्न्नत्यं न प्रेतो र्ायते नरः ॥ ४६ ॥
सदा यज्ञकक्रयोपेतः सदा तीथजपरायणः ॥
शािश्रवणसंयक्त
ु ो न प्रेतो र्ायते नरः ॥ ४७ ॥

onlinesanskritbooks.com
वापीकूपतडागानामारामाणां ववशे षतः ॥
आरोपकः प्रपाणां च न प्रेतो र्ायते नरः ॥ ४८ ॥
एतद्वः सवजमाख्यातं स्वगह्य
ु ं वसध
ु ाचधप ॥
तनववजण्णाः प्रेतभावेन तस्मात्त्वं नो गततभजव ॥ ४९ ॥
गत्वा गयालशरः पण्
ु यमेकैकस्य पथ
ृ क्पथ
ृ क् ॥
श्रार्द्ं दे टह महीपाि त्रयाणामवप सादरम ् ॥ ६.१८.५० ॥
प्रेतत्वं यातत येनेदं त्वत्प्र सादात्सद
ु ारुणम ् ॥
नाऽन्यथा मक्तु क्तरस्माकं भववष्यतत कथंचन ॥ ५१ ॥
॥ रार्ोवाच ॥ ॥
ईदृनर्ाततस्मतृ तयजस्यां प्रेतयोनौ च खे गततः ॥
धमाजधमजपररज्ञानं तच्च कस्मात्प्रतनंदलस ॥ ५२ ॥
॥ मांसाद उवाच ॥ ॥
प्रेतयोतनररयं रार्न्नवमी दे वसंक्षज्ञता ॥
गुणत्रयसमायक्त
ु ा शेषद
ै ोषैः समंततः ॥ ५३ ॥
एका र्ाततस्मतृ तः सम्यगस्यामेवप्रर्ायते ॥
खेचरत्वं तथैवान्यर्द्माजधमजववतनश्चयः ॥ ५४ ॥
एतद्गण
ु त्रयं प्रोक्तं प्रेतयोनौ नप
ृ ोत्तम ॥
दोषानवप च ते वस्च्म ताञ्च्छृणुष्व समाटहतः ॥ ५५ ॥
यटद तावद्वनादस्माद्यामोन्यत्र वयं नप
ृ ॥
अदृष्टमद्ग
ु राघातैनन
ूज ं हन्यामहे ततः ॥ ॥ ५६ ॥
तथा धमजकक्रयाः सवाज मानष
ु ाणामद
ु ाहृताः ॥
न प्रेतानां न दे वानां नान्येषां मानष
ु ं ववना ॥ ५७ ॥
पश्यामो दरू तो रार्ञ्र्िपण
ू ाजञ्र्िा शयान ् ॥
वपपासाकुलिताः श्रांता भास्करे वष
ृ संस्स्थते ॥ ५८ ॥
गच्छामः संतनधौ तेषां यटद पाचथजवसतम ॥
अदृष्टमद्ग
ु राघातैवय
ज ं हन्यामहे ततः ॥ ५९ ॥
तथा रसवती लसर्द्ाः पश्यामो दरू संस्स्थताः ॥

onlinesanskritbooks.com
क्षुधाववष्टा गह
ृ स्थानां गह
ृ े षु ववववधा नप
ृ ॥ ६.१८.६० ॥
तथा सफ
ु लिनो वक्ष
ृ ान्किपक्षक्षलभरावत
ृ ान ् ॥
स्स्ननधान्सच्छाययोपेतान्सेववतंु न िभामहे ॥ ६१ ॥
ककंवा ते बहुनोक्तेन यद्यत्कमज ववगटहजतम ् ॥
क्िेशदं च तदस्माकं स्वयमेवोपततष्ठते ॥ ६२ ॥
न स्च्छद्रे ण ववनाऽस्माकं प्राणयात्रा प्रर्ायते ॥
न र्िातन न च च्छाया न यानं न च वाहनम ् ॥ ६३ ॥
एतस्मात्कारणास्न्नत्यं भ्मामस्श्छद्रहे तवे ॥
प्राप्ते राबत्रमख
ु े रार्न्न प्रातनज च वासरे ॥ ६४ ॥
यत्त्वं शंसलस चाऽस्माकं खेचरत्वं महीपते ॥
व्यथं तदवप न श्रेयः शण
ृ ु तत्रावप कारणम ् ॥ ६५ ॥
कक्रयते खेचरत्वेन ककंककं धमं ववतनश्चयैः ॥
यतो न लसध्यते मोक्षो र्ातत स्मत्ृ याटदकं तथा ॥ ६६ ॥
तस्मािोषाटदमे रार्न्गुणा यद्यवप कीततजताः ॥
प्रेतानां यान्समाचश्रत्य काचचस्त्सवर्द्नज र्ायते ॥ ६७ ॥
ववषादो र्ायते भय
ू ो गुणरै े तैनरज ाचधप ॥
अशक्ताः प्रेतयोगाद्वै सवजस्य शभ
ु कमजणः ॥ ६८ ॥
॥ रार्ोवाच । ॥
यटद यास्यालम भय
ू ोऽहं गह
ृ मस्मान्महावनात ् ॥
तत्कररष्यालम सवेषां गयाश्रार्द्मसंशयम ् ॥ ६९ ॥
तारतयष्यालम सवांश्च सवजपापैः प्रयत्नतः ॥
अप्यात्मदे हदानेन सत्येनात्मानमािभे ॥ ॥ ६.१८.७० ॥
यस्मार्द्ृद्गतशंका मे हृता यष्ु मालभरद्य वै ॥
येन तत्प्राप्य यष्ु माकमप
ु कारं करोम्यहम ् ॥ ७१ ॥
॥ मांसाद उवाच ॥ ॥
इतः स्थानान्महारार् नाततदरू े र्िाशयः ।
अस्स्त नानाद्रम
ु ोपेतस्श्चत्ताह्लादकरः परः ॥ ७२ ॥

onlinesanskritbooks.com
तस्मादद
ु ङ्मख
ु ो गच्छ यत्र ते र्िपक्षक्षणः ॥
दृश्यंते व्योममागेण प्रगच्छतः समंततः ॥ ७३ ॥
॥ सत
ू उवाच ॥ ॥
अथासौ नप
ृ शादज ि
ू ः समत्ु थाय शनैःशनैः ॥
सौम्यां टदशं समटु िश्य प्रतस्थे स तु दःु णखतः ॥ ७४ ॥
एवं प्रगच्छता तेन क्षुस्त्पपासाकुिेन च ।
अदरू ादे व संदृष्टं नीिं द्रम
ु कदं बकम ् ॥
भ्ममाणैबक
ज ै हंसःै सारसैमद्ग
ज लु भस्तथा ॥७६॥
स गत्वा सलििं तत्र तद्वातेन महीपततः ॥
आहूत इव शीतेन प्रययौ त्वरयास्न्वतः ॥ ७६ ॥
अथाऽपश्यन्मनोहारर सौम्यसत्त्वतनषेववतम ् ॥
आश्रमं ह्रदतीरस्थं तापसैः सवजतो वत
ृ म ् ॥ ७७ ॥
पस्ु ष्पतैः फलितैवक्ष
जृ ैः समंतात्पररवेवष्टतम ् ॥
ववचचत्रैमध
ज रु ारावैनाजटदतं ववहगोत्तमैः ॥ ७८ ॥
तत्रापश्यन्नगाधस्तात्तपस्स्वगणसेववतम ् ॥
लशवधमजपरं शांतं र्ैलमतनं मतु नसत्तमम ्॥ ७९ ।
अथ गत्वा स रार्ेंद्रः प्रणणपत्य मन
ु ीश्वरम ् ॥
तथान्यानवप तस्च्छष्यास्न्नपपात धरातिे ॥ ६.१८.८० ॥
ते दृष्ट्वाऽदृष्टपव
ू ं तं रार्िक्षणिक्षक्षतम ्॥
धलू िधस
ू ररतांगं च भस्मावत
ृ लमवाचिम ् ॥ ८१ ॥
मन्यमाना महीपािं ववस्मयोत्फु्ििोचनाः ॥
प्रोचश्च
ु मधरु ै वाजक्यैराशीवाजदपरु ःसरै ः ॥ ८२ ॥
कुतस्त्वमनस
ु ंप्राप्तो वनेऽस्स्मञ्र्नवस्र्जते ॥
एकाकी सक
ु ु मारांगः पदाततः श्रमववह्विः ॥ ९३ ॥
पाचथजवस्येव लिंगातन दृश्यंते तव भरू रशः ॥
न ववद्मो तनश्चयं तस्माद्वदागमनकारणम ् ॥ ८४ ॥
अथोवाच नप
ृ ः कृच्रास्त्पपासा मां प्रबाधते ॥

onlinesanskritbooks.com
तस्माद्वदत पानीयं यत्पीत्वा कीतजयाम्यहम ् ॥ ८५ ॥
ततस्तैदजलशजतं तोयं समीपे यन्महीपतेः ॥
सोऽवप पीत्वाऽवगाह्याथ ववतष्ृ णः समपद्यत ॥ ८६ ॥
ततः फिातन पक्वातन तरूणां पतततान्यधः ॥
सम
ु ष्ट
ृ ातन समादाय भक्षयामास वांछया ॥ ८७ ॥
ततस्ततृ प्तं परां प्राप्य गत्वा र्ैलमतनसंतनधौ ॥
उपववष्टः प्रणम्योच्चैस्तथान्यांश्च मन
ु ीन्क्रमात ् ॥ ८८ ॥
उवाच च तनर्ां वातां कृतांर्लिपि
ु ः स्स्थतः ॥
स पष्ट
ृ स्तापसैः सवपः सवु वस्मयसमस्न्वतैः ॥ ८९ ॥
ववदरू थो महीपोऽहं माटहष्मत्यां कृतास्पदः ॥
मग
ृ लिप्सव
ु न
ज े घोरे प्रववष्टः सैतनकैः सह ॥ ६.१८.९० ॥
ततो मे भ्ममाणस्य प्रणष्टाः सवजसतै नकाः ॥
गु्मैरंतररताश्चाऽन्ये न र्ानेऽहं कथं स्स्थताः ॥ ९१ ॥
आसीर्द्यो ममाऽधस्ताज्र्ात्यः सवजगुणास्न्वतः ॥
सोऽवप कमजववपाकेन पञ्चत्वं समप
ु स्स्थतः ।ेा ९२ ॥
भ्ममाणस्त्वहं प्राप्त आयःु शेषतयात्र च ॥
तद्वब्रत
ू कः प्रदे शोऽयं ककयिूरे च मे परु ी ॥ ९३ ॥
ततस्ते तापसाः प्रोचवु वजद्महे न वयं परु ीम ् ॥
त्वां च दे शं च ते रार्न्कोऽयं दे शश्च कीत्यजते ॥ ९४ ॥
नरे न्द्रै नव
प नः कायं न टदशैनज परु ै नप
जृ ॥
वनेचरा वयं तनत्यं लशवाराधनतत्पराः ॥ ९५ ॥
सवे शीणाजतन वक्ष
ृ ाणां पष्ु पाणण च फिातन च ॥
भक्षयामोऽथ पत्राणण शरी रस्स्थततहे तुना ॥ ९६ ॥
मानष
ु ःै सह संसगं संभाषं च नराचधप ॥
न कुमो न च पश्यामो गच्छामोऽन्यत्र दरू तः ॥ ९७ ॥
एकैकस्य तरोमि
ूज े टदवसं वा टदनद्वयम ्॥
ततष्ठामो न भवेद्येन ममत्वं तत्समि
ु वम ् ॥९८॥

onlinesanskritbooks.com
कारणात्तव रार्ेंद्र तनशामेतां वनस्पतौ ॥
नेष्यामोऽन्यत्र यास्यामः प्रभा तेऽन्यत्र कानने ॥ ९९ ॥
एकाककनं पदाततं च ववशिं श्रमववह्विम ् ॥
त्वां दृष्ट्वा भप
ू तेऽस्माकं दया र्ाता ततोऽचधका ॥६.१८.॥॥।
एकाकी पाचथजवन्
े द्रोऽयं नेष्यतत च कथं तनशाम ् ॥
वनेऽस्स्मन्मंत्रतयत्वैवं ततोऽत्रैव व्यवस्स्थताः ॥ १०१ ॥
तस्मादत्रैव नेष्यामः समेताः शवजरीलममाम ्॥
गंतव्यं प्रातरुत्थाय ततः सवपयदृ
ज च्छया १०२ ॥
एवं संवदतां तेषां भगवांस्तीक्ष्णदीचधततः ॥
अस्ताचिमनप्र
ु ाप्तः कंु कुमक्षोदसंतनभः ॥ १०३ ॥
अथ तास्तापसान्रार्ा प्रोवाच प्रणतः स्स्थतः ॥
संध्याकािः समायातः सांप्रतं मतु नसत्तमाः ॥
तस्मात्संध्याववचधः कायजः सवपरेव यथोचचतः ॥ १०४ ॥
अथ ते मन
ु यः सवे स च रार्ा तथा टद्वर्ाः ॥
चक्रुः सायंतनं कमज यथोटिष्टं परु ातनैः ॥ १०५ ॥
कालमलभः कालमनीिोकैः वप्रयोक्तैरलभवां तछता ॥
असत्िीलभववजशष
े ण
े संप्राप्ता रर्नी ततः ॥ १०६ ॥
पीयष
ू ाणजववेिेव ववषवक्ष
ृ ितेव च ॥
उिक
ू ै श्चक्रवाकैश्च यग
ु पद्या वविोक्यते ॥ १०७॥
उिक
ू ा राक्षसाश्चौराः कालमनः कुििांऽगनाः ॥
यां वांछंतत सदा सोत्काः सव
ु वृ ष्टलमव कषक
ुज ाः ॥ १०८ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये मांसादवचनादृष्याश्रमपदं प्राप्तस्य ववदरू थस्य मतु नलभः सह
संवादपव
ू क
ज सांयतनकमाजटदववधानवणजनंनामाष्टादशोऽध्यायः ॥ १८ ॥ ॥ ॥

॥ सत
ू उवाच ॥ ॥
एतस्स्मन्नंतरे प्राप्तास्तस्य भप
ू स्य सेवकाः ॥

onlinesanskritbooks.com
केचचच्च दै वयो गेन श्वापदै रधजभक्षक्षताः ॥ १ ॥
क्षुस्त्पपासातरु ा दीना दःु खेन महताऽस्न्वताः ॥
पदपर्द्ततमागेण येन यातः स भप
ू ततः ॥ २ ॥
ते दृष्ट्वा पाचथजवं तत्र टदष्ट्याटदष्ट्येतत सादरम ् ॥
ब्रव
ु ंतः पादयोस्तस्य पततता हषजसंयत
ु ाः ॥ ३ ॥
ततस्तस्य नरे न्द्रस्य व्यसनं सैन्यसंभवम ् ॥
प्रोचश्च
ु व ै यथादृष्टम नभ
ु त
ू ं यथाश्रत
ु म ् ॥४॥
अथ ते तापसाः सवे स च रार्ा ससेवकः ॥
प्रसप्त
ु ाः पादपस्याधः पणाजन्यास्तीयजभत
ू िे ॥५॥
ततस्तेषां प्रसप्त
ु ानां सवेषां तत्र कानने ॥
अततक्रांता सख
ु ेनव
ै रर्नी सा महात्मनाम ् ॥ ६ ॥
ततः स प्रातरुत्थाय कृतपव
ू ाजक्तह्णककक्रयः ॥
तं मतु नं प्रणणपत्योच्चैरनज्ञ
ु ाप्य महु ु महुज ु ः ॥ ७ ॥
तनर्ैस्तैः सेवकैः साधं प्रस्स्थतः स्वपरु ीं प्रतत ॥
माटहष्मतीं समटु िश्य दृष्ट्वा मागे शनैःशनैः ॥ ८ ॥
ततो तनर्गह
ृ ं प्राप्य कस्ञ्च त्कािं महीपततः ॥
ववश्रम्य प्रययौ पश्चात्तण
ू ं पण्
ु यं गयालशरः ॥ ९ ॥
तच्च कािेन संप्राप्य स्नात्वा धौतांबरः शचु चः ॥
मांसादाय ददौ श्रार्द्ं श्रर्द्ापत
ू ेन चेतसा ॥ ६.१९.१० ॥
अथाऽसौ पचृ थवीपािः स्वप्नांते च ददशज तम ् ॥
टदव्यमा्यांबरधरं टदव्यगंधानि
ु ेपनम ् ॥
ववमानवरमारूढं स्तूयमानं च ककंनरै ः ॥ ११ ॥
॥ मांसाद उवाच ॥ ॥
प्रसादात्तव भप
ू ाि मक्त
ु ोऽहं प्रेतयोतनतः ॥
स्वस्स्त तेऽस्तु गलमष्यालम सांप्रतं बत्रटदवा ियम ्॥ १२ ॥
ततः स प्रातरुत्थाय हषाजववष्टो महीपततः ॥
ववदै वतं समटु िश्य चक्रे श्रार्द्ं यथोचचतम ् ॥ १३

onlinesanskritbooks.com
सोऽवप तेनव
ै रूपेण तस्य संदशजनं गतः ॥
स्वप्नांऽते भलू मपािस्य तद्वच्चोक्त्वा टदवं गतः ॥ १४ ॥
ततः प्रातस्तत
ृ ीयेऽक्तह्न कृतघ्नस्य महीपततः ॥
चक्रे श्रार्द्ं यथापव
ू ं श्रर्द्ापत
ू ेन चेतसा ॥ १५ ॥
ततः सोऽवप समायातस्तस्य स्वप्ने महीपतेः ॥
तेनव
ै प्रेतरूपेण दःु खेन महता वत
ृ ः ॥ १६ ॥
॥ कृतघ्न उवाच ॥
न मे गततमजहारार् संर्ाता पापकलमजणः ॥
तडागववत्तचौरस्य कृतघ्नस्य तथैव च ॥ १७ ॥
तस्मात्संर्ायते मक्तु क्तयजथा मे पाचथजवोत्तम ॥
तथैव त्वं कुरुष्याऽद्य सत्यवाक्यपरो भव ॥ १८ ॥
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥
सत्यमेव परं ज्ञानं सत्यमेव परं श्रत
ु म ् ॥ १९ ॥
सत्येन वायु वजहतत सत्येन तपते रववः ॥
सागरः सत्यवाक्येन मयाजदां न वविंघयेत ् ॥ ६.१९.२० ॥
तीथजसेवा तपो दानं स्वाध्यायो गुरुसेवनम ् ॥
सवं सत्यववहीनस्य व्यथं संर्ायते यतः ॥ २१ ॥
सवे धमाज धत
ृ ाः पव
ू म
ज ेकत्राऽन्यत्र चाप्यत
ृ म् ॥
ति
ु ायां कौतक
ु ािेवर्
ै ाजतं तत्र ऋतं गरु
ु ॥ २२ ॥
तस्मात्सत्यं परु स्कृत्य मां तारय महामते ॥
एतत्ते परमं श्रेयस्तपसोऽवप भववष्यतत ॥ २३ ॥
॥ ववदरू थ उवाच ॥ ॥
कथं ते र्ायते मक्तु क्तवजद मे प्रेत सत्वरम ् ॥
करोलम येन तत्कमज यद्यवप स्यात्सद
ु ष्ु करम ् ेः। २४ ॥
॥ प्रेत उवाच ॥ ॥
चमत्कारपरु े भप
ू श्रीक्षेत्रे हािकेश्वरे ॥
आस्ते पांसलु भराच्छन्नं किेभीतं गयालशरः ॥ २५ ॥

onlinesanskritbooks.com
अधस्तात्प्िक्षवक्ष
ृ स्य दभजस्थानैः समंततः ॥
कािशाकैस्तथानेकैस्स्तिैश्चारण्यसंभवैः ॥ ॥ २६ ॥
तत्र गत्वा ततिैस्तैस्त्वं तैः शाकैस्तैः कुशैस्तथा ॥
श्रार्द्ं दे टह द्रत
ु ं येन मक्तु क्तः संर्ायते मम ॥ २७ ॥
तस्य तद्वचनं श्रत्ु वा स दीनस्य दयास्न्वतः॥
र्गाम तत्र यत्राऽऽस्ते स वक्ष
ृ ः प्िक्षसंज्ञकः॥ २८ ॥
दृष्ट्वा शाकांस्स्तिांस्तांस्तु दभांस्तेन यथोटदतान ्॥
अखनत्तत्र दे शे च र्िाथे िघु कूवपकाम ् ॥ २९ ॥
ततः कृतघ्नमटु िश्य श्रार्द्ं चक्रे यथोटदतम ् ॥
आनीय ब्राह्मणाञ्रे ष्ठान्वेदवेदांगपारगान ् ॥ ६.१९.३. ॥
कृतमात्रे ततः श्रार्द्े टदव्य रूपधरः पम
ु ान ्॥
ववमानवरमारूढो ववदरू थमथाऽब्रवीत ् ॥ ३१ ॥
मक्त
ु ोऽहं त्वत्प्रसादाच्च प्रेतत्वािारुणाटद्वभो ॥
स्वस्स्त तेऽस्तु गलमष्यालम सांप्रतं बत्रदशाियम ् ॥ ३२ ॥
॥ सत
ू उवाच ॥ ॥
ततः प्रभतृ त सा तत्र कूवपका ख्याततमागता ॥
वपतॄणां पवु ष्टदा तनत्यं गयाशीषजसमि
ु वा॥ ३३ ॥
प्रेतपक्षस्य दशाजयां यस्तस्यां श्रार्द्माचरे त ् ॥
कािशाकेन ववप्रें द्रास्तथारण्योिवैस्स्तिैः ॥ ३४ ॥
कं ृ तततैश्च तथा दभपः सम्यक्रर्द्ासमस्न्वतः ।
स प्राप्नोतत फिं कृत्स्नं कृतघ्नप्रेततीथजतः ॥ ३५ ॥
अस्ननष्वात्ताः वपतग
ृ णास्तथा बटहजषदश्च ये ॥
तत्र संतनटहता तनत्यमाज्यपाः सोमपास्तथा ॥ ३६ ॥
तस्मात्सवजप्रयत्नेन श्रार्द्ं तत्र समाचरे त ् ॥
कािे वा
यटद वाऽकािे वपतॄणां तुष्टये सदा ॥ ३७ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां सटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये मांसादाटदप्रेतत्रयस्य ववदरू थकृतश्रार्द्द्वारा मक्तु क्तदाने
वपतक
ृ ू वपकातीथजमा हात्म्यवणजनंनामैकोनववंशोऽध्यायः ॥ १९ ॥ ॥ छ ॥ ॥
॥ सत
ू उवाच ॥ ॥
तत्र दाशरथी रामो वनवासाय दीक्षक्षतः ॥
भ्ममाणो धरापष्ठ
ृ े सीतािक्ष्मणसंयत
ु ः ॥ १ ॥
समाऽऽयातो टद्वर्श्रेष्ठा यत्र सा वपतक
ृ ू वपका ॥
तष
ृ ातजश्च श्रमातजश्च तनषसाद धरातिे ॥ २ ॥
एतस्स्मन्नंतरे प्राप्तो भगवास्न्दननायकः ॥
अस्ताचिं र्पापष्ु पसस्न्नभो टद्वर्सत्तमाः ॥ ३ ॥
ततः प्िक्षनगाधस्तात्पणाजन्यास्तीयज भत
ू िे ॥
सायंतनं ववचधं कृत्वा सष्ु वाप रघन
ु न्दनः ॥ ४ ॥
अथाऽविोकयामास स्वप्ने दशरथं नप
ृ म् ॥
यद्वत्पव
ू ं वप्रयाऽऽिापसंसक्तं हृष्टमानसम ् ॥ ५ ॥
ततः प्रभाते ववमिे प्रोद्गते रववमण्डिे ॥
ववप्रानाहूय तत्सवं कथयामास राघवः ॥ ६ ॥
अद्य स्वप्ने मया ववप्राः वप्रयािापपरः वपता ॥
अततहृष्टमना दृष्टः श्वेतमा्यानि
ु ेपनः ॥ ७ ॥
तत्कीदृक्पररणामोऽस्य स्वप्नस्य टद्वर्सत्तमाः ॥
भववष्यतत प्रर््पध्वं परं कौतह
ू िं यतः ॥ ८ ॥ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
वपतरः श्रार्द्कामा ये ववृ र्द्ं पश्यंतत वा नप
ृ ॥
ते स्वप्ने दशजनं यांतत पत्र
ु ाणालमतत नः श्रत
ु म् ॥ ९ ॥
तदस्यां कूवपकायां च स्वयमेव गया स्स्थता ॥
तेन त्वया वपता दृष्टः स्वप्ने श्रार्द्स्य वांछकः ॥ ६.२०.१० ॥
तस्मात्कुरु रघश्र
ु ेष्ठ श्रार्द्मत्र यथोटदतम ् ॥
नीवारै ः शाक मि
ू श्च
ै तथाऽरण्योिवैस्स्तिैः ॥ ११ ॥

onlinesanskritbooks.com
अथैवामन्त्रयामास तास्न्वप्रान्रघस
ु त्तमः ॥
श्रार्द्ेषु श्रर्द्या यक्त
ु ः प्रसादः कक्रयतालमतत ॥ १२ ॥
बाढलमत्येव ते चोक्त्वा स्नानाथं टद्वर्सत्तमाः ॥
गताः सवे सस
ु ंहृष्टा स्वकीयानाश्रमान्प्रतत व १३ ॥
अथ तेषु प्रयातेषु ब्राह्मणेषु रघत्त
ू मः ॥
प्रोवाच िक्ष्मणं पाश्वे ववनयावनतं स्स्थतम ् ॥ १४ ॥
शाकमि
ू फिान्याशु श्रार्द्ाथं समप
ु ानय ॥
सौलमत्रानय वैदेही स्वयं पचतत भालमनी ॥ १५ ॥
तच्ुत्वा िक्ष्मणस्तूणं र्गामाऽरण्यमेव टह ॥
श्रार्द्ाथजमातननायाऽऽशु फिातन ववववधातन च ॥ १६ ॥
धात्रीफिातन चाऽऽिाणण चचभजिानीं गद
ु ातन च ॥
करीराणण कवपत्थातन तथैवाऽन्यातन भरू रशः ॥ १७ ॥
ततश्च पाचयामास तदथे र्नकोिवा ॥
रामादे शात्स्वयं साध्वी ववनयेन समस्न्वता ॥ १८ ॥
ततश्च कुतपे प्राप्ते कािे ते टद्वर्सत्तमाः ॥
कृताक्तह्नकाः समायाता रामभक्तक्तसमस्न्वताः ॥ १९ ॥
एतस्स्मन्नंतरे सीता प्िक्षवक्ष
ृ ांतरे स्स्थता॥
आत्मानं गोपयामास यथा वेवत्त न राघवः॥६.२०.२०
स तां सीतेतत सीतेतत व्याहृत्याथ मह
ु ु मह
ु ज ु ः॥
िीधलमजणीतत मत्वा तु िक्ष्मणं चेदमब्रवीत ् ॥ २१ ॥
वत्स िक्ष्मण शश्र
ु ष ू ां ववप्राणां श्रार्द्संभवाम ्॥
पादप्रक्षािनाद्यां त्वं यथावत्कतम
ुज हजलस ॥ २२ ॥
बाढलमत्येव संप्रोक्तो िक्ष्मणः शभ
ु िक्षणः ॥
चक्रे सवं तथा कमज यथा नारी ववचक्षणा ॥ २३ ॥
ततो तनवजततजते श्रार्द्े ब्राह्मणेषु गतेष्वथ ॥
र्नकस्य सत
ु ा साध्वी तत्क्षणात्समप
ु स्स्थता ॥ २४ ॥
तां दृष्ट्वा राघवः सीतां कोपसंरक्तिोचनः ॥

onlinesanskritbooks.com
प्रोवाच परुषैवाजक्यैभत्ज सजमानो मह
ु ु मह
ुज ु ः॥ २५ ॥
आयातेषु टद्वर्ातेषु श्रार्द्काि उपस्स्थते ॥
क्व गता वद पापे त्वं मां पररत्यज्य दरू तः ॥ २६ ॥
नैतद्यक्त
ु ं कुििीणां ववशेषादत्र कानने ॥
ववहतुं दरू तः शन्
ू ये तस्मात्त्याज्याऽलस मैचथलि ॥ २७ ॥
तस्य तद्वचनं श्रत्ु वा भीता सा र्नकोिवा ॥
उवाच वेपमानांगी प्रस्खिंत्या चगरा ततः ॥ २८ ॥
न मामहजलस कायेऽस्स्मन्गटहजतंु रघस
ु त्तम ॥
यस्मादहमततक्रान्ता स्थानादस्माच्रणुष्व तत ् ॥ २९ ॥
वपता तव मया दृष्टः साक्षािशरथः स्वयम ् ॥
ब्राह्मणस्य शरीरस्थो टद्वतीयश्च वपतामहः ॥ ६.२०.३० ॥
वपतःु वपतामहोऽन्यस्य तत
ृ ीयस्य रघत्त
ू म ॥
त्रयाणां च तथान्येषां त्रयोऽन्ये नप
ृ संतनभाः ॥ ३१ ॥
ब्राह्मणानां मया दृष्टाः शरीरस्थाः सह
ु वषजताः ॥
मातामहानहं मन्ये तानवप त्रीनहं स्फुिम ् ॥ ३२ ॥
ततो ऽहं िज्र्या नष्टा दृष्ट्वा श्वशरु संगमान ् ॥
येन भक्त
ु ातन भोज्यातन परु ा मष्ट
ृ ान्यनेकशः ॥ ३३ ॥
तथा खाद्यातन िेह्यातन चोष्याणण च ववशेषतः ॥
वपता तव कथं सोऽद्य कषायाणण किूतन च ॥
भक्षतयष्यतत दत्तातन स्वहस्तेन मया ववभो ॥ ३४ ॥
एतस्मात्कारणान्नष्टा त्वत्समीपादहं ववभो ॥
श्रार्द्कािेऽवप संप्राप्ते सत्येनात्मानमािभे ॥ ३५८ ॥
तच्ुत्वा संप्रहृष्टात्मा रामो रार्ीविोचनः ॥
साधस
ु ास्ध्वतत तां प्राह पररष्वज्य मह
ु ु मह
ुज ु ः ॥ ३६ ॥
ततो भक्ु त्वा स्वयं रामो िक्ष्मणेन समस्न्वतः ॥
सायाह्ने समनप्र
ु ाप्ते संध्याकायं ववधाय च ॥ ३७ ॥
प्रोवाच िक्ष्मणं वत्स पणाजन्यास्तीयज भत
ू िे ॥

onlinesanskritbooks.com
शययां कुरु समानीय पादशौचाय सज्र्िम ् ॥ ३८ ॥
ततः कोपपरीतात्मा सौलमबत्रः प्राह राघवम ् ॥
नाहं शययां कररष्यालम पादप्रक्षािनं न च ॥ ३९ ॥
तथाऽन्यदवप यस्त्कंचचत्कमज स्व्पमवप प्रभो ॥
त्वां वा त्यक्त्वा गलमष्यालम कुत्रचचत्पीक्तडतो भश
ृ म ्॥ ॥ ६.२०.४० ॥
प्रेष्यत्वेन रघश्र
ु ेष्ठ सत्यमेतन्मयोटदतम ् ॥
सीतायाः ककं समादे श्यं न ककंचचत्संप्रयच्छलस ॥
अवप स्व्पतरं राम मया त्वं ककं कररष्यलस ॥ ४१ ॥
तस्य तद्वचनं श्रत्ु वा ववकृतं चावप राघवः ॥
तूष्णीं बभव
ू मेधावी हास्यं कृत्वा मनाक्ततः ॥ ४२ ॥
ततः स्वयं समत्ु थाय कृत्वा स्वा स्तरकं शभ
ु म् ॥
सीतया क्षालितांतघ्रस्तु सष्ु वाप तदनंतरम ् ॥ ४३ ॥
िक्ष्मणोऽवप ववदरू स्थः कोपसंरक्तिोचनः ॥
वक्ष
ृ मिू ं समाचश्रत्य सप्त
ु स्श्चत्ते व्यचचंतयत ् ॥ ४४ ॥
हत्वैनं राघवं सप्त
ु ं सीतां पत्नीं ववधाय च॥
ककं गच्छालम तनर्ं स्थानं ववदे शं वाऽवपदरू तः ॥ ४५ ॥
एवं चचंतयतस्तस्य बहुधा िक्ष्मणस्य सा ॥
व्यततक्रांता तनशा ववप्राः कृच्रे ण महता ततः ॥ ४६ ॥
न तस्य तनश्चयो र्ज्ञे तस्स्मन्कृत्ये कथंचन ॥
कोपात्प्रणष्टतनद्रस्य सोष्णं तनःश्वसतो मह
ु ु ः ॥ ४७ ॥
ततः प्रभाते ववमिे कृतपव
ू ाजक्तह्णककक्रयः ॥
रामः सीतां समादाय प्रस्स्थतो दक्षक्षणां टदशम ्॥ ४८ ॥
िक्ष्मणोऽवप धनःु सज्यं कृत्वा संधाय सायकम ् ॥
अनड
ु र्तत पष्ठ
ृ स्थस्तस्य स्च्छद्रं वविोकयन ् ॥ ४९ ॥
ततो गोकणजमासाद्य प्रणम्य च महे श्वरम ् ॥
प्रतस्थे राघवो यावत्सौलमबत्रस्तावदागतः ॥ ६.२०.५० ॥
बाष्पपयाजकुिाक्षश्च डीडयाऽधोमख
ु ः स्स्थतः ॥

onlinesanskritbooks.com
प्रणम्य लशरसा रामं ततः प्राह सद
ु ःु णखतः ॥ ५१ ॥
कुरु मे तनग्रहं नाथ स्वालमद्रोहसमि
ु वम ् ॥
अततपापस्य दष्ट
ु स्य कृतघ्नस्य रघत्त
ू म ॥ ५२॥
उत्तराणण ववरुर्द्ातन तव दत्तातन भरू रशः ॥
मया ववनाऽपराधेन वधोपायश्च चचंतततः ॥ ५३ ॥
ततश्च तं पररष्वज्य रामोऽवप तनर्बांधवम ् ॥
बाष्पस्क्िन्नमख
ु ः प्राह क्षांतं वत्स मया तव ॥ ५४ ॥
न ते त्वन्यः वप्रयः कस्श्चन्मां मक्
ु त्वा वेद्म्यहं स्फुिम ्॥
तस्मादागच्छ गच्छामो मागं वेिाचधका भवेत ् ॥५५॥
॥ िक्ष्मण उवाच ॥ ॥
यटद मे तनग्रहं नाथ न कररष्यलस सांप्रतम ् ॥
प्राणत्यागं कररष्यालम वह्नावात्मववशर्द्
ु ये॥ ५६ ॥
रामिक्ष्मणयोरे वं वदतोस्तत्र कानने ॥
आर्गाम मतु नश्रेष्ठो माकंड इतत यः स्मत
ृ ः ॥ ५७ ॥
ततः प्रणम्य तं रामः सीतािक्ष्मणसंयत
ु ः ॥
प्रोवाच स्वागतं तेस्तु कुतः प्राप्तोऽलस सन्मन
ु े ॥ ५८ ॥ ॥
॥ माकंडेय उवाच ॥ ॥
प्रभासादहमायातः सांप्रतं रघन
ु ंदन ॥
स्वमाश्रमं गलमष्यालम क्षेत्रऽे त्रैव व्यवस्स्थतम ् ॥ ५९॥
मया राघव तत्राऽस्स्त स्थावपतः प्रवपतामहः ॥
तस्याऽद्य टदवसे यात्रा बहुश्रेयःप्रदा स्मत
ृ ा ॥ ६.२०.६० ॥
तस्मात्त्वमवप तत्रैव तूणम
ज ेव मया सह ॥
ममाश्रमपदे स्स्थत्वा पश्य दे वं वपतामहम ् ॥ ६१ ॥
येन स्याः सवजशत्रण
ू ामगम्यस्त्वं रघद्व
ू ह ॥
ज्येष्ठपञ्चदशीयोगे ज्येष्ठपत्र
ु ः समाटहतः ॥ ६२ ॥
यस्तत्र कुरुते स्नानं तस्य मत्ृ यभ
ु यं कुतः ॥
साऽद्य पंचदशी राम ज्येष्ठमाससमि
ु वा ॥

onlinesanskritbooks.com
ज्येष्ठानक्षत्रसंयक्त
ु ा तस्मात्स्नातंु त्वमहजलस ॥ ६३ ॥
ततः संप्रस्स्थतं रामं दृष्ट्वा प्रोवाच िक्ष्मणः ॥
कुरु मे तनग्रहं तावद्गच्छ तीथं ततः प्रभो ॥ ६४ ॥
॥ राम उवाच ॥ ॥
स्स्थतेऽस्स्मन्मतु नशादजि
ू े समीपे वत्स िक्ष्मण ॥
अनहाज तनष्कृततः कतुं तस्मादे नं प्रयाचय ॥ ६५ ॥
॥ िक्ष्मण उवाच ॥ ॥
स्वालमद्रोहे कृते ब्रह्मन्प्रायस्श्चत्तं यदीक्ष्यते ॥
तन्मे दे टह स्फुिं येन कायशवु र्द्ः प्रर्ायते ॥ ६६ ॥
॥ माकंडेय उवाच ॥ ॥
ममाऽऽश्रमसमीपेऽस्स्त सत
ु ीथं बािमंडनम ् ॥
स्वालमद्रोहरताः स्नाता मच्
ु यंते तत्र पातकैः ॥ ६७ ॥।
तत्र शक्रो ववपाप्माभर्द्
ू त्वा गभं टदतेः परु ा ॥
ववश्वस्ताया ववशेषण
े मातुः काकुत्स्थसत्तम ॥
तस्मात्तत्र द्रत
ु ं गत्वा स्नानं कुरु महामते ॥ ६८ ॥
ततः प्रमच्
ु यसे पापात्स्वालमद्रोहसमि
ु वात ् ॥
अपरं नास्स्त ते दोषो मनसा पातकं कृतम ् ॥ ६९ ॥
मनस्तापेन शध्
ु येत मतमेतन्मनीवषणाम ् ॥
त्वया तु मनसा द्रोहः कृतो रामकृते यतः ॥ ६.२०.७० ॥
ईदृक्षान्मनसस्तापात्तस्माच्छुर्द्ोऽलस िक्ष्मण ॥
अपरं शण
ृ ु मे वाक्यं नास्स्त दोषस्तवा नघ ॥ ७१ ॥
ईदृक्क्षेत्रप्रभावोऽयं सौभ्ात्रेण वववस्र्जतः ॥
पंचक्रोशात्मके क्षेत्रे ये वसन्त्यत्र िक्ष्मण ॥ ७२ ॥
अवप स्व्पं न सौभ्ात्रं तेषां संर्ायते क्वचचत ् ॥ ७३ ॥
तावत्स्नेहपरो मत्यजस्तावद्वदतत कोमिम ् ॥
चमत्कारोिवं क्षेत्रं यावन्न स्पश
ृ तें ऽतघ्रलभः ॥ ७४ ॥
येऽन्येवप तनवसंत्यत्र पशवः पक्षक्षणो मग
ृ ाः ॥

onlinesanskritbooks.com
तेऽवप सौहािजतनमक्त
ुज ाः सस्पर्द्ाज इतरे तरम ् ॥ ७५ ॥
कस्यचचत्केनचचत्साधं सौहादं नैव ववद्यते ॥
तस्मान्नैवास्स्त ते दोष ईदृक्क्षे त्रस्य संस्स्थततः ॥ ७६ ॥
तथावप यटद ते काचचच्छं का चचत्ते व्यवस्स्थता ॥
तत्स्नानं कुरु गत्वा तु तस्स्मंस्तीथे सश
ु ोभने ॥ ७७ ॥
यत्र शक्रो ववपाप्माऽभद्व
ू द्रोहं कृत्वा सद
ु ारुणम ्॥
ववश्वस्ताया टदतेः पव
ू ं गभजपातसमद्र
ु वम ् ॥ ७८ ॥
एवमक्त
ु स्तु सौलमबत्रगजत्वा तत्र टद्वर्ोत्तमाः ॥
तीथे स्नानाच्च संपन्नो ववशर्द्
ु ः शक्रसेववते ॥
रामोऽवप तत्र गत्वाशु माकंडेयवराश्रमे ॥ ७९ ॥
स्नानं कृत्वा यथान्यायं ददशाजऽथ वपतामहम ् ॥
र्गामाऽथ टदशं याम्यां सीतािक्ष्मणसंयत
ु ः ॥ ६.२०.८० ॥
तत्प्रभावाज्र्घानाऽथ खरादीन्राक्षसोत्तमान ् ॥
तथा वै रावणं रौद्रं मेघनादसमस्न्वतम ् ॥ ८३ ॥
इतत श्रीस्कांदेमहापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये रामकृतयाम्यटदशाप्रयाणे बािमंडनतीथजमाहात्म्य वणजनंनाम
ववंशोऽध्यायः ॥ २० ॥ ॥ ध ॥

॥ ब्राह्मणा ऊचःु ॥ ॥
माकंडेन कदा तत्र स्थावपतः प्रवपतामहः ॥
कस्स्मन्स्थाने कृतस्तेन स्वाश्रमो मतु नना वद ॥ १ ॥
॥ सत
ू उवाच ॥ ॥
मक
ृ ण्डाख्यो टद्वर्श्रेष्ठ आसीद्वे दववदां वरः ॥
चमत्कारपरु ाभ्याशेवानप्रस्याश्रमे स्स्थतः ॥ २ ॥
शांतात्मा तनयमोपेतश्चकार सम
ु हत्तपः ॥
तस्यैवं वतजमानस्य वानप्रस्थस्य चाश्रमे ॥ ३ ॥
पस्श्चमे वयलस प्राप्ते पत्र
ु ो र्ज्ञे सश
ु ोभनः ॥

onlinesanskritbooks.com
सवजिक्षणसंपण
ू ःज पण
ू च
ज ंद्रसमप्रभः ॥ ४ ॥
माकंड इतत नामाऽथ तस्य चक्रे वपता स्वयम ् ॥
सोऽतीव ववध
ृ े बािस्तस्स्मन्नाश्रम उत्तमे॥५॥
शक्
ु िपक्षं समासाद्य तारापततररवांबरे ॥
वधजमानस्य तस्यैवमतीताः पंच वत्सराः॥
बािक्रीडाप्रसक्तस्य वपतुरुत्सङ्गवततजनः॥६॥
कस्यचचत्त्वथ कािस्य कस्श्चत्तत्र समागतः॥
सामटु द्रकस्य कृत्स्नस्य वेत्ता ज्ञानववधानभ_
ू ॥७॥
स तं लशशंु समािोक्य नखाग्रान्मर्द्
ू र्ज ावचधम ्॥
ववस्ययोत्फु्िनयन ईषर्द्ास्यमथाऽकरोत ् ॥ ८ ॥
मक
ृ ं डोऽवप समािोक्य ज्ञातननं सस्स्मताननम ् ॥
पप्रच्छ ववनयोपेतः ककंचचत्तष्ट
ु ेन चेतसा ॥ ॥ ९ ॥
॥ मक
ृ ण्ड उवाच ॥ ॥
कस्मात्त्वं ववप्रशादज ि
ू वीक्ष्येमं मम दारकम ् ॥
सचु चरं ववस्मयाववष्टस्ततोऽभःू सस्स्मताननः ॥ ६.२१.१० ॥
॥ सत
ू उवाच ॥ ॥
असकृत्तेन संपष्ट
ृ ः सकृद्वब्राह्मणसत्तमः ॥
ततश्च कथयामास हास्यकारणमेव टह ॥ ११ ॥
॥ ब्राह्मण उवाच ॥ ॥
िक्षणातन लशशोरस्य दृश्यंते यातन सन्मन
ु े ॥
गात्रस्थातन भवेत्सत्यं तैः पम
ु ानर्रामरः ॥ १२ ॥
अस्य भावव पन
ु श्चाऽस्माटिवसास्न्नधनं लशशोः ॥
षड्लभमाजसन
ै ज सन्दे हः सत्यमेतन्मयोटदतम ् ॥ १३ ॥
एवं ज्ञात्वा टद्वर्श्रेष्ठ कुरुष्वाऽस्य टहतं च यत ् ॥
इह िोके परे चैव बािकस्य ममाऽऽज्ञया ॥ १४ ॥
एवमक्
ु त्वा स ववप्रें द्रो र्गामाऽभीस्प्सतां टदशम ् ॥
मक
ृ ण्डोऽवप ततस्तस्य चक्रे मौंर्ीतनबन्धनम ् ॥ १५ ॥

onlinesanskritbooks.com
अकािेऽवप कुमारस्य ककंचचद्वध्यात्वा तनर्े हृटद ॥
कारणं कारणज्ञः स ततः प्रोवाच तं सत
ु म ् ॥ १६ ॥
यं कं चचद्वीक्षसे पत्र
ु भ्ममाणं टद्वर्ोत्तमम ् ॥
तस्यावश्यं त्वया कायं ववनयादलभ वादनम ् ॥ १७ ॥
एवं तस्य डतस्थस्य षण्मासा टदवसैस्िलभः ॥
हीनाः स्यब्र
ु ाजह्मणें द्राणां नमस्कारपरस्य च ॥ १९ ॥
एतस्स्मन्नंतरे प्राप्ता अस्नन तीथजपरायणाः ॥
सप्तषजयः स्स्थतो यत्र माकंडो धत
ृ मेखिः ॥ १९ ॥
तान्दृष्ट्वा स मन
ु ीन्सवाजन्नमश्चक्रे मन
ु ेः सत
ु ः ॥
दीघाजयभ
ु व
ज तैरुक्तः सवपरवप पथ
ृ क्पथ
ृ क् ॥ ६.२१.२० ॥
अथ तं बािभावेन कौतक
ु ाद्वब्रह्मचाररणः ॥
चचरं दृष्ट्वाऽब्रवीद्वाक्यं वलसष्ठो मतु नपंग
ु वः ॥ २१ ॥
सवपरेष लशशःु प्रोक्तो दीघाज यरु रतत सादरम ्॥
तत
ृ ीयेऽक्तह्न पन
ु ः प्राणांस्त्यक्ष्यत्ययमसंशयः ॥ २२ ॥
तन्न यक्त
ु ं भवेदीदृगस्माकं वचनं टद्वर्ाः ॥
तस्मात्तस्त्क्रयतां कमज येनायं स्यास्च्चरायध
ु क
ृ ् ॥ २३ ॥
ततो लमथः समािोच्य सवे ते मतु नपंग
ु वाः ॥
प्रोचन
ु ज र्ीवनोपायो भवेन्मक्
ु त्वा वपतामहम ् ॥ २४ ॥
तस्मात्तस्य परु ो नीत्वा बािोऽयं क्षीणर्ीववतः ॥
कक्रयतां तस्य वाक्येन यथा स्यास्च्चरर्ीवभाक् ॥ २५ ॥
ततस्तु ते समादाय सत्वरं ब्रह्मचाररणम ् ॥
ब्रह्मिोकं समार्नमस्
ु त्यक्त्वा तीथजपराक्रमम ् ॥ २६ ॥
ततः प्रणम्य तं दे वं वेदोक्तैः स्तवनैटद्वजर्ाः ॥
स्तुत्वाऽथ संववधे तस्य तनषेदस्
ु तदनन्तरम ् ॥ २७ ॥
तेषामनंतरं सोऽवप नमश्चक्रे वपतामहम ् ॥
बािः प्रोक्तश्च दीघाजयभ
ु व
ज ेतत च स्वयंभव
ु ा ॥ २८ ॥
अथोवाच मन
ु ीन्सवाजस्न्वश्रांतान्पद्मयोतनर्ः ॥

onlinesanskritbooks.com
कुतो यय
ू ं समायाताः सांप्रतं केन हे तुना ॥ २९ ॥
प्रोच्यतां चावप यत्कृत्यं यष्ु माकं कक्रयतेऽधन
ु ा ॥
मद्गहेृ संप्रयातानां कोऽयं बािोऽवप सद्वडती ॥ ६.२१.३० ॥
॥ मन
ु य ऊचःु ॥ ॥
तीथजयात्राप्रसंगेन भ्ममाणा महीतिम ् ेः।
चमत्कारपरु ाभ्याशे वयं प्राप्ताः वपतामह ॥ ३१ ॥
तत्रानेन वयं दे व बािकेनाऽलभवाटदताः ॥
क्रमात्सवेरवप प्रोक्तो दीघाजयरु रतत सादरम ् ॥ ३२ ॥
एतस्य तु पन
ु ः शेषमायष
ु ो टदवसत्र यम ् ॥
ववद्यते ववबध
ु श्रेष्ठ डीक्तडतास्तेन वै वयम ् ॥ ३३ ॥
ततश्चैनं समादाय वयं प्राप्तास्तवांततकम ् ॥
भवताऽवप तथा प्रोक्तो दीधाजयु बाजिकोऽस्त्वयम ् ॥ ३४ ॥
तस्माद्यथा वयं सत्या भवता सह पद्मर् ॥
भवाम कुरु तत्कृत्यमेतस्मादागता वयम ् ॥ ३५ ॥
॥ सत
ू उवाच ॥ ॥
तेषां तद्वचनं श्रत्ु वा मन
ु ीनां पद्मसंभवः ॥
प्रोवाच प्रहसन्वाक्यं समादाय च बािकम ् ॥ ३६ ॥
मत्प्रसादादयं बािोर्रामत्ृ यवु व वस्र्जतः ॥
भववष्यतत न संदेहो वेदववद्याववचक्षणः ॥ ३७ ॥
तस्मात्प्रानधरणीपष्ठ
ृ ं डर्ध्वं मतु नसत्तमाः ॥
बािमेनं समादाय तस्स्मन्नेवास्य मंटदरं ॥ ३८ ॥
यावदस्य वपता वर्द्
ृ ः पत्र
ु दशजनववह्विः ॥
न यातत तनधनं साधं धमजपत्न्या टद्वर्ोत्तमाः ॥ ३९. ॥
अथाऽऽयाताश्च तं बािं सवे ते मतु न सत्तमाः ॥
आगत्य वसध
ु ापष्ठ
ृ ं तस्यैवाश्रमसंतनधौ ॥ ६.२१.४० ॥
अमंच
ु न्नस्ननतीथे तं समाभाष्य ततः परम ् ॥
तीथजयात्राकृते पश्चाज्र्नमरु न्यत्र सत्वरम ् ॥ ॥ ४१ ॥

onlinesanskritbooks.com
एतस्स्मन्नंतरे ववप्रो मक
ृ ं डः सत
ु वत्सिः ॥
नापश्यत्स्वसत
ु ं पश्चाटद्वििाप सद
ु ःु णखतः ॥ ४२ ॥
अहो मे तनयोऽभीष्टः कथमद्य न दृश्यते॥
कूपांतः पतततः ककं नु ककं व्यािैवाज तनपातततः ॥ ४३ ॥
कृत्वा मां दःु खसंतप्तं मातरं चावप पत्र
ु कः ॥
प्रस्स्थतो दीघजमध्वानं ववरुर्द्ं कृतवास्न्वचधः ॥ ॥ ४४ ॥
पश्य ब्राह्मणण पापेन मया दष्ु कृतकाररणा ॥
न बािस्य मख
ु ं दृष्टं प्रस्स्थतस्य यमािये ॥४५॥
कचथतं ज्ञातनना तेन मम पव
ू ं महात्म ना ॥
षङ्लभमाजसःै सत
ु स्तेऽयं दे हत्यागं कररष्यतत ॥ ४६ ॥
सोऽहं पत्र
ु स्य दःु खेन साधतयष्ये हुताशनम ् ॥
यावच्छोकास्ननना कायो दह्यते न वरान ने ॥ ४७ ॥
॥ ब्राह्मण्यव
ु ाच ॥ ॥
ममावप मतमेतवर्द् यत्त्वया पररकीततजतम ् ॥
तस्त्कं चचरयलस ब्रह्मञ्छीघ्रं दारूणण चानय ॥ ४८ ॥
येनाऽहं भवता साधं प्रवेक्ष्यालम हुताशनम ् ॥
पत्र
ु शोकेन संतप्ता सभ
ु श
ृ ं दःु खशांतये ॥ ४९ ॥
॥ सत
ू उवाच ॥ ॥
एवं तयोः प्रवदतोदं पत्योटद्वजर् सत्तमाः ॥
आर्गामाऽथ संहृष्टः स बािः सस्न्नचधं तयोः ॥ ६.२१.५० ॥
तं दृष्ट्वा ब्राह्मणो हृष्टो ब्राह्मण्या सटहतस्तदा ॥
आनंदाश्रप्ु ित
ु ाक्षोऽथ सम्मख
ु स्तमप
ु ाद्रवत ् ॥ ५१ ॥
भय
ू ोभय
ू ः पररष्वज्य सभायजः पष्ट
ृ वांस्तदा ॥
क्व गतः स्वाश्रमाद्वत्स चचरात्कस्माटदहाऽऽगतः॥ ५२ ॥
शोकाणजवे पररक्षक्षप्य मां सभायं वयोऽचधकम ् ॥
तन्मा पत्र
ु क भय
ू स्त्वमीदृक्कमज कररष्यलस ॥ ५३ ॥
॥ माकंडेय उवाच ॥ ॥

onlinesanskritbooks.com
अत्राऽद्य मन
ु यः प्राप्ता मया ते चालभवाटदताः ॥
क्रमेण ववनयात्तात स्मरमाणेन ते वचः ॥ ५४
दीघाजयभ
ु व
ज तैरुक्तः सवपरेव टद्वर्ोत्तमैः ॥
दृष्ट्वा मां ववस्मयाववष्टैबाजिकं डततनं ववभो ॥ ५५ ॥
अथ तात समािोक्य तेषां मध्यगतो मतु नः ॥
वलसष्ठस्तान्मन
ु ीन्सवाजन्प्रोवाच प्रहसस्न्नव ॥ ५६ ॥
॥ वलसष्ठ उवाच ॥ ॥
दीघाजयभ
ु व
ज यः प्रोक्तो यष्ु मालभमतुज नपग
ंु वाः ॥
तत
ृ ीये टदवसे सोऽयं बािः पंचत्वमेष्यतत ॥ ५७ ॥
ततस्ते मन
ु यो भीता असत्यात्तात तत्क्षणात ् ॥
समादाय ययस्
ु तत्र यत्र ब्रह्मा व्यवस्स्थतः ॥ ५८ ॥
नमस्कृतेन तेनाऽवप प्रोक्तोऽहं पद्मयोतनना ॥
दीघाजयभ
ु व
ज पष्ट
ृ श्च कुतस्त्वलमह चागतः ५९ ॥
अथ तैमतुज नलभः सवपवत्त
जृ ांतं तस्य कीततजतम ्॥
आशीवाजदोिवं प्रोक्तं ततो वयलमहागताः॥ ६.२१.६० ॥
यथाऽयं बािको दे व त्वत्प्रसादास्त्पतामह ॥
दीघाजयर्
ु ाजयते िोके तथा त्वं कतम
ुज हजलस ॥ ६१ ॥
ततोऽहं ब्रह्मणा तात र्रामरणवस्र्जतः ॥
ववटहतः प्रेवषतस्तण
ू ं स्वगह
ृ ं प्रतत तैः समम ् ॥ ६२ ॥
ते तु मां मन
ु योत्रैव प्रमच्
ु याश्रमसस्न्नधौ ॥
स्नानाथं ववववशःु सवे ह्रदे ऽत्रैव सश
ु ोभने ॥ ६३ ॥
तच्ुत्वा वचनं तस्य मक
ृ ं डो हषजसंयत
ु ः ॥
प्रययौ सत्वरं तत्र यत्र ते मन
ु यः स्स्थताः ॥ ६४ ॥
प्रणम्य तान्मन
ु ीन्सवाजन्कृताञ्र्लिपि
ु ः स्स्थतः ॥
प्रोवाच वः प्रसादे न कुिं मे ववृ र्द्मागतम ् ॥ ६५ ॥
साधु प्रोक्तलमदं कैस्श्चदाचायपमतुज नसत्तमाः ॥
साधि
ु ोकं समाचश्रत्य ववख्यातं च र्गत्त्रये ॥ ६६ ॥

onlinesanskritbooks.com
साधन
ू ां दशजनं पण्
ु यं तीथजभत
ू ा टह साधवः ॥
तीथं फितत कािेन सद्यः साधस
ु मागमः ॥ ६७ ॥
तस्मादततथयः प्राप्ता यय
ू ं सवेऽद्य मे गह
ृ म् ॥
प्रकरोलम ककमाततथयं प्रोच्यतां टद्वर्सत्तमाः ॥ ६८ ॥
॥ ऋषय ऊचःु ॥ ॥
एतदे व मन
ु ेऽस्माकमाततथयं कोटिसंलमतम ् ॥
अ्पायरु वप ते बािो यज्र्ातो मत्ृ यव
ु स्र्जतः ॥ ६९ ॥
॥ मक
ृ ण्ड उवाच ॥ ॥
मत्ृ यन
ु ाऽऽलिंचगतं बािमस्मदीयं मन
ु ीश्वराः ॥
भवतिरद्य संरक्ष्य कुिं कृत्स्नं समर्द्
ु ृतम ् ॥ ६.२१.७० ॥
ब्रह्मघ्ने च सरु ापे च चौरे भननडते तथा ॥
तनष्कृततववजटहता सतिः कृतघ्ने नाऽस्स्त तनष्कृततः ॥ ७१ ॥।
तस्मात्कृतघ्नतादोषो न स्यान्मम मन
ु ीश्वराः ॥
यथा कायं भवतिश्च तथा सवपनज संशयः ॥ ७२ ॥
॥ ऋषय ऊचःु ॥ ॥
यटद प्रत्यप
ु काराय मन्यसे त्वं टद्वर्ोत्तम ॥
गह
ृ ं कुरुष्व नो वाक्यािेवस्य परमेवष्ठनः ॥ ७३ ॥
येनाऽयं बािकस्तेऽद्य कृतो मत्ृ यवु ववस्र्जतः ॥
तस्मात्स्थापय तीथेन दे वं तं प्रवपतामहम ्॥७४॥
पत्र
ु ण े सटहतः पश्चादाराधय टदवातनशम ्॥
वयमेव त्वया साधं तं च दे वं वपतामहम ्॥७५॥
तनत्यं प्रपर्
ू तयष्यामस्तथान्येऽवप टद्वर्ोत्तमाः॥
बािेनाऽनेन साधं ते सख्यमत्र स्स्थतं यतः॥
बािसख्यलमतत ख्यातं नाम्ना तेन भववष्यतत॥७६॥
तीथजमन्यैररतत ख्यातं बािकानां टहतावहम ्॥
रोगाताजनां भयाताजनामस्माकं वचनात्सदा॥७७॥
अस्स्मंस्तीथे लशशंु िोकाः स्नापतयष्यंतत ये टद्वर्॥

onlinesanskritbooks.com
२३b

रोगातं वा भयातं वा पीक्तडतं वा ग्रहाटदलभः॥७८॥


भववष्यतत न संदेहः सवजदोषवववस्र्जतः ॥
वपतामहप्रसादे न तथाऽस्मद्वचनाद्वटद्वर् ॥ ७९ ॥
ये पन
ु माजनष
ु ा ववप्र तनष्कामाः श्रर्द्यास्न्वताः ॥
स्नानमात्रं कररष्यंतत ते यांतत परमां गततम ्॥ ६.२१.८० ॥
एवमक्
ु त्वाथ ते सवे मन
ु यः शंलसतडताः ॥
तमामंत्र्य मतु नं र्नमस्
ु तीथाजन्यन्यातन सत्वराः ॥ ८१ ॥
मक
ृ ण्डोऽवप सपत्र
ु श्च तस्स्मन्स्थाने वपतामहम ् ॥
स्थापयामास संहृष्टो ज्येष्ठे ज्येष्ठास्स्थते ववधौ ॥ ८२ ॥
ततश्चाऽऽराधयामास टदवारात्रमतंटद्रतः ॥
सपत्र
ु ः श्रर्द्या यक्त
ु ः संप्राप्तश्च परां गततम ् ॥ ८३ ॥
॥ सत
ू उवाच ॥ ॥
ततःप्रभतृ त तत्तीथं बािसख्यलमतत स्मत
ृ म ्॥
पावनं सवजर्ंतन
ू ां बािानां रोगनाशनम ्॥ ८४ ॥
ज्येष्ठे ज्येष्ठासु यो बािस्तत्र स्नानं समाचरे त ् ॥
न स पीडामवाप्नोतत यावत्संवत्सरं टद्वर्ाः ॥ ८५ ॥
ग्रहभत
ू वपशाचानां शाककनीनां ववशेषतः ॥
अगम्यः सवजदष्ट
ु ानां तथाऽन्येषां प्रर्ायते ॥८६॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये बािसख्यतीथजमाहात्म्यवणजनंनामैकववंशोऽध्यायः॥ ॥ २१ ॥ ॥
ध ॥
॥ ऋषय ऊचःु ॥ ॥
यदे तिवता प्रोक्तं तीथे शक्रसमद्र
ु वम ्॥
स्वालमद्रोहकृतात्पापास्न्नमक्त
ुज ो यत्र िक्ष्मणः ॥ १ ॥

onlinesanskritbooks.com
कथं तत्र परु ा शक्रः स्वालमद्रोहसमि
ु वात ् ॥
पातकादे व तनमक्त
ुज ः कस्स्मन्कािे च सत
ू र्॥२॥
कस्माटितेमह
ज े न्द्रे ण कृतं कृत्यं तथाववधम ् ॥
येन संसटू दतो गभजः सवं ववस्तरतो वद ॥३॥
॥ सत
ू उवाच ॥ ॥
ब्रह्मणो दक्षक्षणांगुष्ठाज्र्ज्ञे दक्षः प्रर्ापततः ॥
स च संर्नयामास पचाशत्कन्यकाः शभ
ु ाः ॥४॥
ददौ च दश धमाजय कश्यपाय त्रयोदश ॥
टदव्येन ववचधना दक्षः सप्तववंशततलमंदवे ॥ ५ ॥
अटदततश्च टदततश्चैव द्वे भाये मख्
ु यतां गते ॥
कश्यपस्य टद्वर्श्रेष्ठाः प्राणेभ्योऽवप वप्रये सदा ॥ ६ ॥
ततः स र्नयामास दे वाञ्च्छक्रपरु ःसरान ्॥
अटदत्यां चैव दै त्यांश्च टदत्यां स बिवत्तरान ् ॥७॥
तेषां त्रैिोक्यराज्याथं लमथो र्ज्ञे महाहवः ॥
तत्र शक्रेण ते दै त्याः संग्रामे ववतनपाततताः ॥ ८ ॥
ततः शोकपरा चक्रे टदततडजतमनत्त
ु मम ् ॥
पत्र
ु ाथं तनयमोपेता क्षेत्रऽे त्रैव समाटहता ॥ ९ ॥
ततो वषजसहस्रांते तस्यास्तुष्टो महे श्वरः ॥
उवाच पररतष्ट
ु ोऽस्स्म वरं प्राथजय वांतछतम ् ॥ ६.२२.१० ॥
साऽब्रवीद्यटद मे तष्ट
ु स्त्वं दे व शलशशेखर ॥
तत्पत्र
ु ं दे टह दे वानां सवेषां बिवत्तरम ्॥
यज्ञभागप्रभोक्तारं दे वानां दपजनाशनम ् ॥ ११ ॥
अवध्यं संगरे पव
ू ःप सवपदेवःै सवासवैः ॥
स तथेतत प्रततज्ञाय र्गामादशजनं हरः ॥ १२ ॥
टदततश्चैवाऽदधाद्गभं कश्यपान्मतु नपग
ंु वात ् ॥
ततः शक्रो भयं चक्रे ज्ञात्वा तं गभजसंभवम ्॥
वदतो मतु नमख्
ु यस्य नारदस्य महात्मनः ॥ १३ ॥

onlinesanskritbooks.com
ततो दष्ट
ु ां मततं कृत्वा तस्य गभजस्य नाशने ॥
चक्रे तस्याः स शश्र
ु ष ू ां टदवारात्रमतंटद्रतः ॥ १४ ॥
तछद्रमन्वेषमाणस्तु सस
ु क्ष्
ू ममवप च टद्वर्ाः ॥
न तस्या िभते क्वाऽवप गता मासा नवैव तु ॥ १५ ॥
ततश्च दशमे मालस संप्राप्ते प्रसवोिवे ॥
गभाजिसा तनशावक्त्रे सप्त
ु ा सा दक्षक्षणामख
ु ी ॥ १६ ॥
तनद्रावशं तु संप्राप्ता ववसंज्ञा समपद्यत॥
शक्रहस्तावमदोत्थपादसौख्येन तनश्चिा ॥ १७ ॥
तां ववसंज्ञामथो वीक्ष्य त्यक्त्वा पादौ शतक्रतुः ॥
प्रवववेशोदरं तस्यास्तीक्ष्णं शिं करे दधत ् ॥
तेनाऽसौ सप्तधा चके गभं शिेण दे वपः ॥ १८ ॥
अथाऽपश्यत्क्षणात्सप्त वािकान्पण
ू वज वग्रहान ् ॥
ततस्तानवप सप्तैव सप्तधा कृतवान्हररः ॥ १९ ॥
र्ाता एकोनपञ्चाशदथ तत्रैव बािकाः ॥
तान्दृष्ट्वा ववृ र्द्मापन्नांस्ततो भीतः शतक्रतःु ॥
तनश्चक्रामोदरातण
ू ं टदत्या यावन्न िक्षक्षतः ॥ ६.२२.२० ॥
ततः प्रभाते ववमिे प्रोद्गते रववमंडिे ॥
टदततः संर्नयामास सप्तधा सप्त बािकान ्॥ २१ ॥
ततोऽभ्येत्य सहस्राक्षो दग
ु ध
ं ेन समावत
ृ ः ॥
तनस्तेर्ा म्िानवक्त्रश्च िज्र्याऽ धोमख
ु ः स्स्थतः ॥ २२ ॥
तं दृष्ट्वा तादृशं शक्रं टदततः प्रोवाच सादरम ् ॥
प्रणतं संस्स्थतं पाश्वे भयव्याकुिचेतसम ् ॥ २३ ॥
ककं त्वं शक्र तनरु त्साहस्तेर्ोद्यतु तवववस्र्जतः ॥
शरीरात्तव दग
ु न्
ज धः कस्मादीदृक्प्रर्ायते ॥ २४ ॥
ककं त्वया तनहतो ववप्रोगुरुवाजबािकोऽथवा ॥
नारी वा येन ते नष्टं तेर्ो गात्रसमि
ु वम ् ॥ २५ ॥
हतो नखांभसा वा त्वं घष्ट
ृ ः शप
ू ाजतनिेन च ॥

onlinesanskritbooks.com
अर्ामार्जतनकोत्थैश्चरर्ोलभवाज समाचश्रतः ॥ २६ ॥
॥ शक्र उवाच ॥ ॥
सत्यमेतन्महाभागे यत्त्वयोक्तोऽस्स्म सांप्रतम ् ॥
रात्रौ प्रववष्टः सप्त
ु ाया र्िरे तव पापकृत ् ॥ २७ ॥
कृन्तश्चैकोनपञ्चाशत्कृत्वो गभो मया शभ
ु े ॥
तावन्मात्रास्ततो र्ाता बािकाः सवज एव ते ॥ २८ ॥
ततो भीत्या ववतनष्क्रान्तस्त्वया दे वव न िक्षक्षतः ॥
एतस्मात्कारणाज्र्ाता तेर्ोहातनरतनस्न्दते ॥ २९ ॥
॥ टदततरुवाच ॥ ॥
यस्मात्सत्यं त्वया प्रोक्तं परु तो मम दे वप ॥
तस्मात्प्राथजय मत्तस्त्वं वरं यन्मनसेस्प्स तम ् ॥ ६.२२.३० ॥
॥ शक्र उवाच ॥ ॥
एते तव सत
ु ा दे वव स्च्छद्यमाना मयालसना ॥
रुदन्तो वाररता मन्दं मा रुदन्तु मह
ु ु मह
ुज ु ः ॥ ३१ ॥
मरुतो नामववख्यातास्तस्मात्संतुर्गत्रये ॥
दै त्यभावववतनमक्त
ुज ा मटद्वधेया मम वप्रयाः ॥ ३२ ॥
यज्ञभागभर्
ु ः सवे भववष्यंतत मया सह ॥
यस्मादे तन्मया तीथं बािकैस्तव मंक्तडतम ् ॥ ३३ ॥
बहुलभयाजस्यतत ख्याततं बािमंडनलमत्यतः ॥
या च िी गभजसंयक्तु ा स्नानं भक्त्या कररष्यीत ॥
न भववष्यंतत तछद्राणण तस्या गभे कथंचन ॥ ३४ ॥
प्राप्ते प्रसवकािे तु या र्िं प्राशतयष्यतत ॥
तीथजस्यास्य सख
ु ेनव
ै प्रसववष्यतत सा सत
ु म ् ॥ ३५ ॥ ॥
॥ टदततरुवाच ॥ ॥
तवोच्छे दाय दे वेश याचचतः प्राङ्मया हरः ॥
एकं दे व सत
ु ं दे टह सवजदेवतनबहजणम ् ॥ ३६ ॥
त्वया चैकोनपंचाशत्प्रकारः स ववतनलमजतः ॥

onlinesanskritbooks.com
यस्मादृतं त्वया प्रोक्तं तस्मादे तिववष्यतत ॥ ३७ ॥
॥ सत
ू उवाच ॥ ॥
ततः प्रभतृ त ते र्ाता मरुतो ववबध
ु ःै समम ् ॥
यज्ञभागस्य भोक्तारो टदतेः शक्रस्य शासनात ् ॥ ३८॥
अथ प्राह सहस्राक्षो दे वाचायं बह
ृ स्पततम ् ॥
मातुद्रोहकृतं पापं कथं यास्यतत संक्ष यम ्॥ ३९ ॥
॥ बह
ृ स्पततरुवाच ॥ ॥
अत्रैव कुरु दे वेन्द्र तपः पापववशर्द्
ु ये ॥
तीथे यत्र कृतं पापं सवजपातकनाशने ॥६.२२.४॥।
न यज्ञैनज च दानेन नान्यैस्तीथजसमाश्रयैः ॥
मातद्र
ु ोहकृतं पापं नाशं यातत परु ं दर ॥
एवमेतत्पररत्यज्य तीथं मातस्
ु तवाऽऽश्रयम ् ॥४॥।
॥ सत
ू उवाच ॥ ॥
ततस्तण
ू ं सह साक्षः सहस्राक्षेशसंक्षज्ञतम ् ॥
लिंगं संस्थापयामास स्वयमेव टद्वर्ोत्तमाः ॥ ४२ ॥
बत्रकािं पर्
ू यामासपष्ु पधप
ू ानि
ु ेपनैः ॥
तथान्यैबलज िसत्का रै गीतैनत्जृ यैःपथ
ृ स्नवधैः ॥ ४३ ॥
ततो वषजसहस्रांते तुष्टस्तस्य महे श्वरः ॥
प्रोवाच वरदोऽस्मीतत शक्र प्राथजय वांतछतम ् ॥ ४४ ॥
॥ शक्र उवाच ॥ ॥।
मातुद्रोहकृतं पापं यातु मे बत्रपरु ांतक ॥
तथाऽन्येषां मनष्ु याणां येऽत्र त्वां श्रर्द्यास्न्वताः ॥
पर्
ू तयष्यंतत सिक्त्या स्नानं कृत्वा समाटहताः ॥ ४५ ॥ ॥
॥ सत
ू उवाच ॥ ॥
स तथेतत प्रततज्ञाय र्गामादशजनं हरः ॥
शक्रोऽवप रटहतः पापैर्ग
ज ाम बत्रदशाियम ् ॥ ४६ ॥
एवं तत्र समत्ु पन्नं तीथं तद्बािमंडनम ् ॥।

onlinesanskritbooks.com
स्वालमद्रोहकृतात्पापान्मच्
ु यंते यत्र मानवाः ॥ ४७ ॥
एतद्वः सवजमाख्यातं बािमंडनसंभवम ् ॥
माहात्म्यं तु टद्वर् श्रेष्ठाः शण
ृ ध्
ु वमथ सादरम ् ॥ ४८ ॥
आस्श्वनस्य लसते पक्षे दशम्याटद यथाक्रमम ् ॥
यस्तत्र कुरुते श्रार्द्ं यावत्पंचदशी ततचथः ॥ ४९ ॥
तीथाजनां स टह सवेषां स्नानर्ं िभते फिम ् ॥
श्रार्द्स्य करणाद्वावप वास्र्मेधफिं टद्वर्ाः ॥ ६.२२.५० ॥
तस्स्मन्कािे सहस्राक्षः समागच्छतत भत
ू िे ॥
भागानां मत्यजर्ातानां सेवनाय सदै व टह ॥ ५१ ॥
याविलू मतिे शक्रस्स्तष्ठत्येवं टद्वर्ोत्तमाः ॥
तीथे तीथाजतन सवाजणण ताववत्तष्ठस्न्त तत्र वै॥५२॥।
तस्मात्सवजप्रयत्नेन तस्स्मन्कािे ववशेषतः ॥
स्नात्वा तत्र शभ
ु े तीथप शक्रेश्वरमथाऽचजयेत ् ॥ ५३ ॥
अत्र श्लोकौ परु ा गीतौ नारदै न सरु वषंणा॥
शण्ृ वंतु मन
ु यः सवे कीत्यजमानौ मया टह तौ ॥ ५४ ॥
बािमंडनके स्नात्वा शक्रेश्वरमथेक्षयेत ् ॥
यः पम
ु ानास्श्वने मालस प्राप्ते श्रवण पञ्चके ॥
स पापैमच्
ुज यते सवपरार्न्ममरणािवु व ॥ ५५ ॥
प्रभावात्तस्य तीथजस्य सत्यमेतद्वटद्वर्ोत्तमाः ॥ ५६ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये बािमण्डनतीथजमाहात्म्यवणजनंनाम द्वाववंशोऽध्यायः॥२२॥
सत
ू उवाच॥
तस्यैव पस्श्चमे भागे मग
ृ तीथजमनत्त
ु मम ्॥
अस्स्त पण्
ु यतमं ख्यातं समस्ते धरणीतिे॥॥।
तत्र ये मानवास्तीथे सम्यक्रर्द्ासमस्न्वताः ॥
चैत्रशक्
ु िचतुदजश्यां स्नानं कुवंततभास्करे ॥ २ ॥
मध्ये स्स्थते न ते यांतत ततयजनयोनौ कथंचन ॥

onlinesanskritbooks.com
अवप पापसमोपेता दोषैः सवपः समस्न्वताः ॥ ३ ॥
कृतघ्ना नास्स्तकाश्चौरा मयाजदाभेदकास्तथा ॥
स्नाता ये तत्र सत्तीथे ते यांतत परमां गततम ् ॥
ू मानाश्च ककंनरै ः ॥ ४ ॥
ववमानवरमारूढाः स्तय
॥ ऋषय ऊचःु ॥ ॥
मग
ृ तीथं कथं तत्र संर्ातं सत
ू नंदन ॥
ककं प्रभावं समाचक्ष्व परं कौतूहिं टह नः ॥ ॥ ५ ॥
॥ सत
ू उवाच ॥ ॥
पव
ू ं तत्र महारण्ये नानामग
ृ गणावत
ृ े ॥
नानाववहं गसंघष्ट
ु े नानावक्ष
ृ समाकुिे ॥ ६ ॥
समायाता महारौद्रा िब्ु ध काश्चापपाणयः ॥
कृष्णांगा भ्ममाणास्ते यमदत
ू ा इवाऽपरे ॥ ७ ॥
एतस्स्मन्नंतरे दृष्टं मग
ृ यथ
ू ं तरोरधः ॥
उपववष्टं सवु वश्रब्धं तैस्तदा टद्वर् सत्तमाः ॥ ८ ॥
अथ तााँ्िब्ु धकान्दृष्ट्वा दरू तोऽवप भयातुराः ॥
पिायनपराः सवे मग
ृ ा र्नमद्र
ु जतु ं ततः ॥ ९ ॥
अथ ते सस्न्नधौ दृष्ट्वा गंभीरं सलििाशयम ् ॥
प्रववष्टा हररणाः सवे भयाताजः शरपीक्तडताः ॥ ६.२३.१० ॥
ततस्तत्सलििस्यांतस्ते मग
ृ ाः सवज एव टह ॥
मानष
ु त्वमनप्र
ु ाप्तास्तत्प्रभावा द्वटद्वर्ोत्तमाः ॥ ११ ॥
अथ तान्मानष
ु ीभत
ू ान्पप्रच्छुिब्ुज धका मग
ृ ान ्॥
मग
ृ यथ
ू ं समायातं मागेणानेन सांप्रतम ् ॥
केन मागेण तनयाजतं तस्माद्वदत मा चचरम ् ॥ १२ ॥
॥ मानष
ु ा ऊचःु ॥ ॥
वयं ते हररणाः सवे मानष
ु त्वं सद
ु ि
ु भ
ज म् ॥
तीथजस्याऽस्य प्रभावेन प्राप्ताः सत्यं न संशयः ॥ १३ ॥
तच्ुत्वा ववस्मयाववष्टास्ततस्ते िब्ु धका द्रत
ु म् ॥

onlinesanskritbooks.com
त्यक्त्वा धनंवू ष बाणांश्च स्नानं तत्र प्रचकक्ररे ॥।४॥
स्नानमात्रात्ततः सवे टदव्यमा्यानि
ु ेपनाः ॥
टदव्यगात्रधरा सवे संर्ाताः पाचथजवोत्तमाः ॥ १५ ॥
॥ ऋषय ऊचःु ॥ ॥
अत्याश्चयजलमदं सत
ू यत्त्वया पररकीततजतम ् ॥
स्नानमात्रेण ते प्राप्ता िब्ु धकास्तादृशं वपःु ॥ १६ ॥
तथा मानष्ु यमापन्ना मग
ृ ास्तोयावगाहनात ् ॥
तत्कथं मेटदनीपष्ठ
ृ े तत्तीथं संबभव
ू ह ॥ १७ ॥
॥ सत
ू उवाच ॥ ॥
लिंगभेदोिवं तोयं यत्परु ा वः प्रकीततजतम ् ॥
आच्छन्नं पांसलु भः कृत्स्नं वायन
ु ा शक्रशासनात ् ॥ १८ ॥
व्मीकरं ध्रमासाद्य तस्न्नष्क्रांतं पन
ु टद्वज र्ाः ॥
कािेन महता तत्र प्रदे शे स्व्पमेव टह ॥ १९ ॥
यत्र स्नातः परु ा सद्यस्िशंकुः पचृ थवीपततः ॥
टदव्यं वपःु पन
ु ः प्राप्त श्चंडाित्वेन संस्स्थतः ॥ ६.२३.२० ॥
एतस्मात्कारणात्तत्र स्नाताः सारं गिब्ु धकाः ॥
सवे पापववतनमक्त
ुज ाः संप्राप्ताः परमं वपःु ॥ २१ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये मग
ृ तीथजमाहात्म्यवणजनंनामत्रयोववंशोऽध्यायः ॥ २३ ॥ ॥छ॥ ॥
॥ सत
ू उवाच ॥ ॥
तत्र ववष्णुपदं नाम तीथं तीथे शभ
ु े स्स्थतम ् ॥
अपरं ब्राह्मणश्रेष्ठाः सवजपातकनाशनम ् ॥ १ ॥
अयने दक्षक्षणे प्राप्ते यस्तत्पज्
ू य समाटहतः ॥
तनवेदयेत्तथात्मानं सम्यक्रर्द्ासमस्न्वतः ॥ २ ॥
स मत
ृ ोऽप्ययने याम्ये तटद्वष्णोः परमं पदम ् ॥
प्राप्नोतत नात्र संदेहस्तत्प्रभावाद्वटद्वर्ोत्तमाः ॥ ३ ॥
तथा चैवोत्तरे प्राप्ते पर्
ू तयत्वा यथाववचध ॥

onlinesanskritbooks.com
सम्यङ्तनवेदयेिक्त्या आत्मानं यः समाटहतः ॥
सोऽवप ववष्णोः पदं पण्
ु यं प्राप्य संर्ायते सख
ु ी ॥ ४ ॥
॥ ऋषय ऊचःु ॥ ॥
कथं तत्र पदं र्ातं ववष्णोरव्यक्तर्न्मनः ॥
कथं तनवेद्यते तत्र सम्यगात्माऽ यनद्वये ॥ ५ ॥
तस्स्मन्दृष्टेऽथवा स्पष्ट
ृ े यत्फिं िभ्यते नरै ः ॥
तत्सवं सत
ू र् ब्रटू ह परं कौतह
ृ िं टह नः ॥ ६ ॥
॥ सत
ू उवाच ॥ ॥
बलिबजर्द्ो यदा तेन ववष्णुना प्रभववष्णुना ॥
तदा क्रमैस्िलभव्याजप्तं त्रैिोक्यं सचराचरम ् ॥ ७ ॥
हािकेश्वरर्े क्षेत्रे संन्यस्तः प्रथमः क्रमः ॥
महिोके टद्वती यस्तु तदा तेन महात्मना ॥ ८ ॥
तत
ृ ीयस्य समद्य
ु ोगं यदा चक्रे स चक्रधक
ृ ् ॥
तदा लभन्नं टद्वर्श्रेष्ठा ब्रह्मांडं िघत
ु ां गतम ् ॥ ९ ॥
पादाग्रेणाथ संलभन्ने ब्रह्मांडे तनमजिं र्िम ् ॥
अंगुष्ठाग्रेण संप्राप्तं क्रमेण धरणीतिे ॥ ६.२४.१० ॥
ब्रह्मिोकं तदा कृत्स्नं प्िावतयत्वा र्िं टह तत ् ॥
शर्द्
ु स्फटिकसंकाशं कुन्दे न्दस
ु दृशद्यतु त ॥
मत्स्यकच्छपसंकीणं ग्राहयथ
ू ःै समाकुिम ् ॥ ११ ॥
ततः प्रभतृ त सा िोके गंगा ववष्णप
ु दी स्मत
ृ ा ॥
पववत्रमवप तत्क्षेत्रं नयन्ती सा पववत्रताम ् ॥ १२ ॥
एवं ववष्णोः पदं तत्र संर्ातं मतु नसत्तमाः ॥
सवजपापहरं पंस
ु ां तदा ववष्णुपदी स्मत
ृ ा ॥ १३ ॥
यस्तस्यां श्रर्द्या यक्त
ु ः स्नानं कृत्वा यथोटदतम ् ॥
स्पशजयेत्तत्पदं ववष्णोः स यातत परमं पदम ् ॥ १४ ॥
यस्तत्रकुरुते श्रार्द्ं सम्यक्रर्द्ासमस्न्वतः ॥
स्नात्वा ववष्णप
ु दीतोये गयाश्रार्द्फिं िभेत ् ॥ १५ ॥

onlinesanskritbooks.com
माघमासे नरः स्नानं प्रातरुत्थाय तत्र यः ॥
करोतत सततं मत्यजः स प्रयागफिं िभेत ् ॥ १६ ॥
अथवा वत्सरं यावत्क्षणं कृत्वात्र भक्तक्ततः ॥
तत्र स्नानं च यः कुयाजत्स मक्तु क्तं िभते नरः ॥ १७ ॥
यस्यास्थीतन र्िे तत्र क्षक्षप्यंते मनर्
ु स्य च ॥
अवप पाप समाचारः स प्राप्नोतत परां गततम ् ॥ १८ ॥
अवप पक्षक्षपतंगा ये पशवः कृमयो मग
ृ ाः ॥
प्रववष्टाः सलििे तस्स्मंस्तष
ृ ाताज भक्तक्तवस्र्जताः ॥ १९ ॥
तेऽवप पापववतनमक्त
ुज ा दे हांते चाततदि
ु भ
ज म् ॥
चकक्रणस्तत्पदं यांतत र्रामरणवस्र्जतम ् ॥ ६.२४.२० ॥
ककं पन
ु ः श्रर्द्योपेताः पवजकाि उपस्स्थते ॥
दत्त्वा दानं टद्वर्ेन्द्राणां नरा वेदववदां टद्वर्ाः ॥ २१ ॥
तत्र गाथा परु ा गीता नारदे न महवषजणा ॥
ववष्णुपद्याः समािोक्य प्रभावं पापनाशनम ् ॥ २२ ॥
ककं डतैतनजयमैवाजवप तपोलभववजववधैमख
ज ःै ॥
कृतैववजष्णुपदीतोये संस्स्थते धरणीतिे ॥ २३ ॥
एकः सवेषु तीथेषु स्नानं मत्यजः समाचरे त ् ॥
एको ववष्णुपदीतोये स्नातत द्वाभ्यां समं फिम ् ॥ २४ ॥
एको दानातन सवाजणण ब्राह्मणेभ्यः प्रयच्छतत ॥
एको ववष्णप
ु दीतोये स्नातत द्वाभ्यां समं टह तत ् ॥ २५ ॥
पञ्चास्ननसाधको ग्रीष्मे वषाजस्वाकाशमाचश्रतः ॥
र्िाश्रयश्च हे मंत एकः स्यात्परु
ु षः क्षक्षतौ ॥ २६ ॥
अन्यो ववष्णप
ु दीतोये स्नात्वा ववष्णुपदं स्पश
ृ त
े ्॥
तावभ
ु ाववप तनटदज ष्टौ समौ परु
ु षसत्तमौ ॥ २७ ॥
एकांतरोपवासी य एकः स्याज्र्ीववता वचध ॥
एकोववष्णुपदीतोये स्नातत द्वाभ्यां समं फिम ् ॥ २८ ॥
बत्ररात्रोपोवषतस्त्वेको यावद्वषजशतं नरः ॥

onlinesanskritbooks.com
एको ववष्णुपदीतोये स्नातत द्वाभ्यां समं फिम ् ॥ २९ ॥
॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वा मतु नश्रेष्ठो नारदो टद्वर्सत्तमाः ॥
ववरराम मन ु ीनां स बहूनां परु तोऽसकृत ् ॥ ६.२४.३० ॥
तस्मात्सवज प्रयत्नेन स्नानं तत्र समाचरे त ॥
संस्पश
ृ च्
े च पदं ववष्णोयज इच्छे च्रे य आत्मनः ॥ ३१ ॥
॥ ऋषय ऊचःु ॥ ॥
यदे तिवता प्रोक्तमात्मानं ववतनवेदयेत ् ॥
ववष्णोः पदस्य संप्राप्ते अयने दक्षक्षणोत्तरे ॥ ३२ ॥
तत्केन ववचधना सत
ू मन्त्रैश्च वद सत्वरम ् ॥
वयं येन च तत्कुमजः सवं भक्तक्तसमस्न्वताः ॥ ३३ ॥
॥ सत
ू उवाच ॥
दक्षक्षणे चोत्तरे चावप संप्राप्ते चायनद्वये ॥
पर्
ू तयत्वा पदं ववष्णोररमं मन्त्रमद
ु ीरयेत ् ॥ ३४ ॥
षण्मासाभ्यंतरे मत्ृ यय
ु द्य
ज कस्मािवेन्मम ॥
तत्ते पदं गततमे स्यादहं ते भत्ृ यतां गतः ॥ ३५ ॥
एवं प्रोच्य हररं पश्चात्पर्
ू येद्वब्राह्मणांस्ततः ॥
अथ तैः सममश्नीयात्ततः प्राप्नोतत सद्गततम ् ॥ ३६ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये ववष्णप
ु दीतीथोत्पवत्तवणजनंनाम चतवु वंशोऽध्यायः ॥ २४ ॥ ॥ छ

॥ सत
ू उवाच ॥ ॥
तत्राश्चयजमभत्ू पव
ू ं यत्तद्वब्राह्मणसत्तमाः ॥
तद्वोऽहं संप्रवक्ष्यालम गंगामाहात्म्यसंभवम ् ॥ १ ॥
चमत्कारपरु े ववप्रः परु ासीत्संलशतडतः ॥
चंडशमेतत ववख्यातो रूपौदायजगुणास्न्वतः ॥ २ ॥
स यदा यौवनोपेतस्तदा वेश्यानरु ागकृत ् ॥

onlinesanskritbooks.com
श्रोबत्रयोऽप्यभवटद्वप्रो यौवनोिारपीक्तडतः ॥ ३ ॥
स कदाचचस्न्नशीथेऽथ तष
ृ ातजश्च समस्ु त्थतः ॥
प्राथजयामास तां वेश्यां पानीयं पातम
ु त्ु सहे ॥ ४ ॥
अथ सा सलििभ्ांत्या करकं मद्यसंभवम ् ॥
समादाय ददौ पानं तस्मै तनद्राकुिाय च ॥ ५ ॥
मख
ु मध्यगते मद्ये सोऽवप तां कोपसंयत
ु ः॥
वेश्यां प्रभत्सजयामास चधस्नधक्शब्दै मह
ुज ु मह
ुज ु ः ॥६॥
ककलमदं ककलमदं पापे त्वया कमज ववगटहजतम ् ॥
कृतं यन्मख
ु मध्ये मे प्रक्षक्षप्ता तनंटदता सरु ा ॥ ७ ॥
ब्राह्मण्यमद्य मे नष्टं मद्यपानादसंशयम ् ॥
प्रायस्श्चत्तं कररष्यालम तस्मादात्मववशर्द्
ु ये ॥ ८ ॥
एवमक्ु त्वा ववतनष्क्रम्य तद्गहािु
ृ ःखसंयत
ु ः ॥
रुरोदाथ तदा गत्वा करुणं तनर्जने वने ॥ ९ ॥
ततः प्रभातवेिायां स्नात्वा विसमस्न्वतः ॥
त्यक्त्वा गात्रस्य रोमाणण समस्तातन टद्वर्ोत्तमाः ॥ ६.२५.१० ॥
संप्राप्तो ववप्रमख्
ु यानां सभा यत्र व्यवस्स्थता ॥
पिं तत सवजशािाणण वेदांतातन च कृत्स्नशः ॥ ११ ॥
अथासौ प्रणणपत्योच्चैः प्रोवाच टद्वर्सत्तमान ्॥
र्िभ्ांत्या सरु ा पीता मया कुरुत तनग्रहम ् ॥ १२ ॥
अथ ते धमजशािाणण प्रववचायज पन
ु ःपन
ु ः ॥
तमच
ू ब्र
ु ाजह्मणाः सवे प्रायस्श्चत्तकृते स्स्थतम ्॥ १३ ॥
॥ ब्राह्मणा ऊचःु ॥
अज्ञानाज्ज्ञानतो वावप सरु ां चेद्वब्राह्मणः वपबेत ्॥
अस्ननवणं घत
ृ ं पीत्वा तावन्मात्रंववशु ध्यतत ॥ १४ ॥
स त्वं वांछलस चेच्छुवर्द्मस्ननवणं घत
ृ ं वपब ॥
यावन्मात्रा सरु ा पीता तावन्मात्रं ववशर्द्
ु ये ॥ १५ ॥
स तथेतत प्रततज्ञाय घत
ृ मादाय तत्क्षणात ् ॥

onlinesanskritbooks.com
चक्रे वक्तह्नसमं यावत्पानाथं टद्वर्सत्तमाः॥ १६ ॥
तावत्तस्य वपता प्राप्तः श्रत्ु वा वातां सभायजकः ॥
ककलमदं ककलमदं पत्र
ु ब्रव
ु ाणो दःु ख संयत
ु ः ॥
अश्रप
ु ण
ू ेक्षणो दीनो वाष्पगद्गदया चगरा ॥ १७ ॥
ततः स कथयामास सवजराबत्रसमि
ु वम ्॥
वत्त
ृ ांतं तच्च ववप्राणां प्रायस्श्चत्तं यथोचचतम ् ॥ ॥।८॥
अथ स ब्राह्मणान्प्राह सवांस्तास्न्द्वर्सत्तमाः ॥
प्रायस्श्चत्तं सत
ु ायास्मै ममान्यत्संप्रदीयताम ् ॥।९॥
संचचन्त्य धमजशािाणण ववचायज च पन
ु ः पन
ु ः ॥
सवजस्वमवप दास्यालम पत्र
ु हे तोरसंशयम ् ॥ ६.२५.२० ॥
ततस्ते ब्राह्मणाः सवे भय
ू ोभय
ू श्च सादरम ् ॥
ववचचंत्य धमजशािाणण तमच
ू म
ु तुज नसत्तमाः ॥ ॥२॥।
नान्यदस्स्त सरु ापाने प्रायस्श्चत्तं टद्वर्न्मनाम ् ॥
मौंर्ीहोमं ववना ववप्र यद्यक्त
ु ं तत्समाचर ॥२२॥
ततः स स्वसत
ु ं प्राह नैव त्वं कतम
ुज हजलस ॥
यच्छ दानातन ववप्रेभ्यस्तीथजयात्रां समाचर ॥ २३ ॥
ततः शवु र्द्ं समाप्नोवष क्रमास्न्नयमसंयत
ु ः ॥
डतैश्च ववववधैश्चीणपः सत्यमेतद्वब्रवीम्यहम ् ॥ २४ ॥
न ब्राह्मणसमाटदष्टं प्रायस्श्चत्त ववशर्द्
ु ये ॥ २५ ॥
॥ पत्र
ु उवाच ॥ ॥
एतन्मम महाभागा यद्वब्रव
ु ंतत डताटदकम ् ॥
तस्मात्कायो मया तात मौंर्ीहोमो न संशयः ॥ २६ ॥
यन्मया तु कृतं बा्ये तत्सवं क्षंतुमहजलस ॥ २७ ॥
॥ सत
ू उवाच ॥ ॥
तस्य तं तनश्चयं ज्ञात्वा स वपता सत
ु वत्सिः ॥
सवजस्वं प्रददौ रुष्टो मरणे कृततनश्चयः ॥ २८ ॥
साऽवप तस्य सती भायाज कृत्वा मत्ृ यवु वतनश्चयम ् ॥

onlinesanskritbooks.com
तमव
ु ाच सत
ु ं दृष्ट्वा सवं दत्त्वा गह
ृ ाटदकम ्॥ २९ ॥
आवाभ्यां संप्रववष्टाभ्यां वह्नौ पत्र
ु ततस्तदा ॥
मौंर्ीहोमस्त्वया कायो मां तातं यटद मन्यसे ॥ ६.२५.३० ॥
ततस्तौ दम्पती हृष्टौ यावद्वक्तह्नसमीपगौ ॥
संर्ातौ मरणाथाजय स च ताभ्यां समि
ु वः ॥ ३१ ॥
तावत्प्राप्तो मतु ननाजम शांक्तड्यो वेदपारगः ॥
तीथजयात्राप्रसंगेन तत्र दे शे टद्वर्ोत्तमाः ॥ ३२ ॥
स वत्त
ृ ांतं समाकण्यज कोपसंरक्तिोचनः ॥
अब्रवीद्वब्राह्मणान्सवाजन्भत्सजमानो मह
ु ु मह
ुज ु ः ॥ ३३ ॥
अहो मढ
ू तमा यय
ू ं यदे तद्वब्राह्मणत्रयम ् ॥
वथ
ृ ा मत्ृ यम
ु वाप्नोतत तनग्रहे सग
ु मे सतत॥३४॥
अत्र कात्यायनेनोक्तं यद्वचः सम
ु हात्मना ॥
तच्छृण्वन्तु टद्वर्ाः सवे प्रायस्श्चत्ती तथाप्ययम ् ॥ ३५ ॥
चांद्रायणातन कृच्राणण तथा सांतपनातन च ॥
प्रायस्श्चत्तातन दीयंते यत्र गंगा न ववद्यते ॥ ३६ ॥
अत्र ववष्णुपदी गंगा तत्क्षेत्रे तु टद्वर्ोत्तमाः ॥
तस्यां स्नानं करोत्वेष ततः शवु र्द्मवाप्स्यतत ॥ ३७ ॥
मौंर्ीहोमः प्रमाणं स्यान्मतु नवाक्येन चेिवेत ् ॥
तदे तदवप वाक्यं टह कात्यायनमन
ु ेः स्फुिम ् ॥ ३८ ॥
ततस्ते ब्राह्मणाः सवे हषेण महतास्न्वताः ॥
साधस
ु ास्ध्वतत तं प्रोच्य प्रोचःु सत्यलमदं मुने ॥ ३९ ॥
ततः प्रबोध्य तं ववप्रं तनन्यस्
ु तत्र टद्वर्ोत्तमाः ॥
यत्र ववष्णुपदी गंगा स्वयमेव व्यवस्स्थता ॥ ६.२५.४० ॥
तत्र स ब्राह्मणो यावद्गं गातोयसमि
ु वम ् ॥
गंडूषं कुरुते वक्त्रे तावच्छुर्द्ो बभव
ू सः ॥
उदरादणखिं तोयं तनष्क्रांतं टद्वर्सत्तमाः ॥ ४१ ॥
ततोऽवगाहते यावत्तस्यास्तोयं सश
ु ोभनम ् ॥

onlinesanskritbooks.com
तावदाकाशसंभत
ू ा गम्भीरोवाच भारती ॥ ४२ ॥
शर्द्
ु ोऽयं ब्राह्मणः साक्षाटद्वष्णप
ु द्याः समागमात ् ॥
स्नानादाचमनादे व तस्माद्यातु गह
ृ ं तनर्म ् ॥ ॥ ४३ ॥
ततस्ते ब्राह्मणाः सवे चंडशमाजदयश्च ये ॥
टदष्ट्याटदष्ट्येतत र््पन्तः स्वातन हम्याजणण भेस्र्रे ॥ ४४ ॥
॥ सत
ू उवाच ॥ ॥
एवं प्रभावा सा ववप्रा गंगा ववष्णुपदी स्स्थता ॥
तस्य क्षेत्रस्य सीमांते पस्श्चमे पापनालशनी ॥ ४५ ॥
एतद्वः सवजमाख्यातं ववष्णुपद्याः समि
ु वम ् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सवजपातकनाशनम ् ॥ ४६ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे हािकेश्वर
क्षेत्रमाहात्म्ये ववष्णप
ु दीगंगामाहाम्यवणजनंनाम पञ्चववंशोऽध्यायः ॥ २५ ॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
यत्पव
ू ाजपरसीमान्तं तन्मया संप्रकीततजतम ् ॥
दक्षक्षणोत्तरसंभत
ू ं तद्वो वक्ष्यालम सांप्रतम ् ॥ १ ॥
अस्स्त भलू भतिे ख्याता मधरु ाख्या महापरु ी ॥
नानाववप्रस माकीणाज यमन
ु ातिसंश्रया ॥ २ ॥
तस्यामासीद्वटद्वर्श्रेष्ठो गोकणज इतत ववश्रत
ु ः ॥
वेदाध्ययनसंपन्नः सवजशािववचक्षणः ॥ ३ ॥
अथापरोऽस्स्त तन्नामा तत्र ववप्रो वयोऽस्न्वतः ॥
सोऽवप च ब्राह्मणः श्रेष्ठः सवजववद्यासु पारगः ॥ ४ ॥
कस्यचचत्त्वथकािस्य यमः प्राह स्वककंकरम ् ॥
ऊध्वजकेशं सरु क्ताक्षं कृष्णदन्तं भयानकम ् ॥ ५ ॥
अद्य गच्छ द्रत
ु ं दत
ू मथरु ाख्यां महापरु ीम ् ॥
आनयस्व टद्वर्श्रेष्ठं तस्यां गोकणजसंज्ञकम ् ॥ ६ ॥
तस्यायष
ु ः क्षयो र्ातो मध्याह्ने ऽद्यतने टदने ॥
त्याज्योऽन्योऽस्स्त च तत्रैव चचरायस्
ु तादृशो टद्वर्ः ॥ .७ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
अथ दत
ू ो द्रत
ु ं गत्वा तां परु ीं यमशासनात ् ॥
ववभ्मादानयामास गोकणं च चचरायष
ु म ्॥ ८ ॥
ततः कोपपरीतात्मा यमः प्रोवाच ककंकरम ् ॥
दीघाजयरु े ष आनीतो चधक्पाप ककलमदं कृतम ् ॥९॥
तस्मात्प्रापय तत्रैव यावदस्य च बन्धलु भः ॥
नो गात्रं दह्यते शोकात्सस
ु लमर्द्ेन वक्तह्नना ॥ ६.२६.१० ॥
॥ ॥ ब्राह्मण उवाच ॥ ॥
नाहं तत्र गलमष्यालम टदष्ट्या प्राप्तोस्स्म तें ऽततकम ्॥
वांछमानः सदा मत्ृ यंु दाररद्र्येण कदचथजतः ॥ ११ ॥
॥ यम उवाच ॥ ॥
तनलमषेणावपनो मत्यजमानयालम महीतिात ् ॥
आयःु शेषण
े ववप्रेन्द्र पण
ू ेनाथ त्यर्ालम न॥ १२ ॥
तत एव टह मे नाम धमजरार् इतत स्मत
ृ म ्॥
समत्वात्सवजर्ंतूनां पक्षपातवववर्जनात ् ॥ १३ ॥
तस्माद्गच्छ गह
ृ ं ववप्र यावद्गात्रं न दह्यते ॥
बंधलु भस्तव शोकातपनाजधन
ु ा तत्र ते स्स्थततः ॥ १४ ॥
प्राथजयस्व मनोऽभीष्टं वरं ब्राह्मणसत्तम ॥
न वथ
ृ ा दशजनं मे स्यात्कथंचचदवप दे टहनाम ् ॥ १५ ॥
॥ ब्राह्मण उवाच ॥ ॥
अवश्यं यटद गंतव्यं मया दे व गह
ृ ं पन
ु ः ॥
तन्ममाचक्ष्व पच्
ृ छालम वरश्चैष भवेन्मम ॥ १६ ॥
एते ये नरका रौद्राः सेववताः पापकमजलभः ॥
दृश्यंते वद कः केन कमजणा सेव्यते र्नैः ॥ १७ ॥
॥ यम उवाच ॥ ॥
असंख्या नरका ववप्र यथा प्राणणगणाः क्षक्षतौ ॥
कृत्स्नशः कचथतंु शक्या नैववषजशतैरवप ॥ १८ ॥

onlinesanskritbooks.com
कीतजतयष्यालम तेषां ते प्राधान्येन टद्वर्ोत्तम ॥
एकववंशततसंख्या ये पावपिोककृते कृताः ॥ १९ ॥
आद्योऽयं रौरवो नाम नरको टद्वर्सत्तम ॥
प्रतप्ततैिकंु भेषु पच्यंते यत्र र्ंतवः ॥ ६.२६.२० ॥
हा मातस्तात पत्र
ु ते त प्रकुवंतत सद
ु ारुणम ्॥
परपाकरताः क्षुद्राः परद्रव्या पहारकाः ॥ २१ ॥
टद्वतीय एष ववप्रें द्र महारौरवसंक्षज्ञतः ॥
कृतघ्नैः सेव्यते तनत्यं तथा च गुरुत्पगैः॥२२ ॥
रोरूयमाणैदाजहातपः पच्यमानै हजववभर्
ुज ा ॥
खंडशः कक्रयमाणैश्च तीक्ष्णशिैरनेकधा ॥ २३ ॥
तत
ृ ीयोंऽधतमोनाम नरकः सभ
ु यावहः ॥
अत्र ये परु
ु षा यांतत तांश्च वक्ष्यालम सटु द्वर् ॥ २४ ॥
दष्ट
ु ेन चक्षुषा दृष्टाः परदारा नराधमैः ॥
सि
ु ोहास्याः खगास्तेषां हरं त्यत्र वविोचने ॥ २९ ॥
चतुथोऽयं प्रतप्ताख्यो नरकः संप्रकीततजतः ॥
अत्र ते यातनां भक्
ु त्वा तथा शर्द्
ु ा भवंतत च ॥ २६ ॥
यैः कृता सततं तनंदा गुरुदे वतपस्स्व नाम ्॥
तेषामत्ु पाट्यते स्र्ह्वा र्ातार्ाताऽत्र भरू रशः ॥ २७ ॥
एषोऽन्यः पंचमो नाम सप्र
ु लसर्द्ो ववदारकः ॥
लमत्रद्रोहरताश्चात्र स्च्छद्यंते करपत्रकैः ॥ २८ ॥
प्रतप्तवािक
ु ापण
ू ो ध्मायते यश्च वक्तह्नना ॥
तनकुम्भ इतत ववख्यातः षष्ठो िोकभयावहः ॥ २९ ॥
प्राणांततकं परु ा दत्तं यैदज ःु खं प्राणणनां नरै ः ॥
अपराधं ववना तेऽत्र पच्यंते वािक
ु ोत्करै ः ॥ ६.२६.३० ॥
बीभत्सरु रतत ववख्यातः सप्तमो नरकाधमः ॥
मत्र
ू ामेध्य समाकीणजः समंतादततगटहजतः ॥ ३१ ॥
रार्गालम च पैशन्
ु यं यैः कृतं सद
ु रु ात्मलभः ॥

onlinesanskritbooks.com
अमेध्यपण
ू व
ज क्त्रास्ते धायंतेऽत्र नराधमाः ॥ ३२ ॥
कुस्त्सतोनाम ववख्यातो टद्वर्ायं चाष्टमोऽधमः ॥
श्लेष्ममत्र
ू ालभसंपण
ू पस्तथा गन्धैश्च कुस्त्सतैः ॥ ३३ ॥
गरु
ु दे वाततचथभ्यश्च स्वभत्ृ येभ्यो ववशेषतः ॥
अदत्त्वा भोर्नं यैस्तु कृतं तेऽत्र व्यवस्स्थताः ॥ ३४ ॥
एष दग
ु म
ज नामा च नवमो टद्वर्सत्तम ॥
तीक्ष्णकंिकसंकीणजः सपजवस्ृ श्चकसंकुिः ॥ ॥ ३५ ॥
एकसाथजप्रयाताय क्षुत्क्षामायावसीदते ॥
अदत्त्वा भोर्नं यैश्च कृतं तेऽत्र व्यवस्स्थताः ॥ ३६ ॥
दशमोऽयं सवु वख्यातो नरको नामदःु सहः ॥
तप्तिोहमयैः स्तंभःै समंतात्पररवाररतः ॥ ३७ ॥
ये पापाः परदारे षु रक्ता लमष्टालमषेषु वा ॥
तप्तिोहमयान्स्तंभांस्तेऽत्रालिंगंतत मानवाः ॥ ॥ ३८ ॥
एकादशोऽपरश्चायमाकषाजख्यः प्रकीततजतः ॥
नरको ववप्रशादज ि
ू तप्तसंदंशसंकुिः ॥ ३९ ॥
िीववप्रगुरुदे वानां ववत्तं चाश्नंतत ये नराः ॥
संदंशरै वप कृष्यंते तत्र तप्तैः समंततः ॥ ६.२६.४० ॥
संदंशो द्वादशश्चायं तथाऽभक्ष्यप्रभक्षकाः ॥
िोहदं तमख
ु ग
ै ध
जृ भ
ै क्ष्
ज यंतऽे त्र नराधमाः ॥ ४१ ॥
एष त्रयोदशोनाम सवु वख्यातो तनयंत्रकः ॥
समंतात्कृलमलभव्याजप्तस्तथा च दृढबन्धनैः ॥ ४२ ॥
न्यासापहारकाः पापास्तत्र बर्द्ाश्च बंधनैः ॥
कृलमवस्ृ श्चक कीिाद्यैभक्ष्
ज यते टद्वर्सत्तम ॥ ४३ ॥
तथा चतुदजशोनाम नरकोऽधोमख
ु ः स्स्थतः ॥
नरकाणां समस्तानामेष रौद्रतमाकृततः ॥ ४४ ॥
अत्र चाधोमख
ु ा बर्द्ा वक्ष
ृ शाखाविंबबताः ॥
पच्यंते वक्तह्ननाऽधस्ताद्वब्रह्मघ्ना ये च मानवाः ॥ ४५ ॥

onlinesanskritbooks.com
यक
ू ामत्कुणदं शाद्यैः संकीणोऽयं टद्वर्ोत्तम ॥
नरको भीषणो नाम ख्यातः पञ्चदशो महान ् ॥ ४६ ॥
कूिसाक्ष्यरतानां च तथैवानत
ृ वाटदनाम ् ॥
अत्राश्रयो मया दत्तस्तथान्येषां कुकलमजणाम ् ॥ ४७ ॥
एष षोडश उटिष्टो नरको नाम क्षुद्रदः ॥
यध
ु ातपमाजनवैव्याजप्तः समंताद्वटद्वर्सत्तम ॥४९॥
मष्ट
ृ मांसातन यैः पापैभक्षज क्षतातन टद्वर्न्मलभः ॥
क्षुधाताजस्ते तनर्ं कायं भक्षयंत्यत्र संस्स्थताः ॥ ४९ ॥
तथा सप्तदशश्चायं क्षाराख्यो नरकः स्मत
ृ ः ॥
सक्ष
ु ारे ण समाकीणजः सवजप्राणणभयावहः ॥ ६.२६.५० ॥
डतभंगकरा ये च ये च पाषस्ण्डनो नराः ॥
तेऽत्रागत्य लशतैः शिैः वपष्यंते पापकृत्तमाः ॥ ५१ ॥
एष चाष्टादशो नाम कचथतश्च तनदाघकः ॥
ज्वलितांगारसंकीणो दःु सेव्यः सवजदेटहनाम ् ॥ ५२ ॥
दष
ू यंतत च ये शािं काव्यं ववप्रं च कन्यकाम ् ॥
अंगारांतः स्स्थतातेऽत्र चध्रयंते मानवा टद्वर् ॥ ॥ ५३ ॥
एकोनववंशततश्चायं प्रख्यातः कूिशा्मलिः ॥
सत
ु ीक्ष्णकंिकाकीणजः समंताद्वटद्वर्सत्तम ।ेा ५४ ॥
नास्स्तका लभन्नमयाजदा ये च ववप्रस्य घातकाः ॥
ते सवेऽत्र नरा तनत्यमारुहं तत पतंतत च ॥९५॥
एष ववंशततमो नाम नरको टद्वर्सत्तम ॥
अलसपत्रवनाख्यश्च कष्टसेव्यो दरु ात्मलभः ॥ ॥ ५६ ॥
अत्र यांतत नरा ववप्र पररं ध्रतनरीक्षकाः ॥
कूिकमजरता ये च शािववक्रयकारकाः ॥ ५७ ॥
एकववंशततमा चैषा नाम्ना वैतरणी नदी ॥
सवपरेव नरै गम्
ज या धमजपापानय
ु ातयलभः ॥ ५८ ॥
मत्ृ यक
ु ािे समत्ु पन्ने धेनंु यच्छं तत ये नराः ॥

onlinesanskritbooks.com
तस्या िांगूिमाचश्रत्य तारयंतत सख
ु ेन च ॥ ५९ ॥
अदत्त्वा गां च ये मत्याज लियंते टद्वर्सत्तम ॥
तीत्वाज हस्ताटदलभदजग
ु ाज त इमां संतरं तत च ॥ ६.२६.६०॥।
एतत्ते सवजमाख्यातं यत्पष्ट
ृ ोऽस्स्म टद्वर्ोत्तम ॥
ववस्तरे ण तव प्रीत्या स्वरूपं नरकोिवम ्॥६१॥।
तस्माद्गच्छ गह
ृ ं शीघ्रं यावद्गात्रं न दह्यते॥
बन्धलु भस्तव शोकातपगह
जृ ीत्वा वांतछतं धनम ् ॥ ६२ ॥ ॥
॥ ब्राह्मण उवाच ॥ ॥
यटद दे व मया सम्यनगंतव्यं तनर्मंटदरम ् ॥
तद्वब्रटू ह कमजणा येन नरकं यातत नो नरः ॥ ६३ ॥
॥ यम उवाच ॥ ॥ ॥
तीथजयात्रापरो तनत्यं दे वताततचथपर्
ू कः ॥
ब्रह्मण्यश्च शरण्यश्च न यातत नरकं नरः ॥ ६४ ॥
परोपकारसंयक्त
ु ो तनत्यं र्पपरायणः ॥
स्वाध्यायतनरतश्चैव न यातत नरकं टद्वर् ॥ ६५ ॥
वापीकूपतडागातन दे वतायतनातन च ॥
यः करोतत नरो तनत्यं नरकं न स पश्यतत ॥ ६६ ॥
हे मंते वक्तह्नदो यः स्यात्तथा ग्रीष्मे र्िप्रदः ॥
वषाजस्वाश्रयदो यश्च नरकं न स पश्यतत ॥ ६७ ॥
डतोपवाससंयक्त
ु ः शांतात्मा ववस्र्तें टद्रयः ॥
ब्रह्मचारी सदा ध्यानी नरकं यातत नो नरः ॥ ६८ ॥
अन्नप्रदो नरो यः स्याटद्वशेषण
े ततिप्रदः ॥
अटहंसातनरतश्चैव नरकं न स पश्यतत ॥६९॥
वेदाध्ययनसंपन्नः शािासक्तः सम
ु ष्ट
ृ वाक् ॥
धमाजख्यानपरो तनत्यं नरकं न स पश्यतत ॥ ६.२६.७० ॥
॥ ब्राह्मण उवाच ॥ ॥
एतन्मख
ू ोऽवप र्ानातत शभ
ु कमजकरः पम
ु ान ् ॥

onlinesanskritbooks.com
न यातत नरकं स्वगे तथा पापकक्रयारतः ॥ ७१ ॥
तस्मादशभ
ु कमाजवप कमजणा येन पातकम ् ॥
स्व्पेनावप तनहन्त्याशु यातत स्वगं नरस्ततः ॥ ७२ ॥
तन्मेब्रटू ह सरु श्रेष्ठ डतं तनयममेव वा ॥
तीथं वा र्पहोमं वा सवजिोकसख
ु ावहम ् ॥ ७३ ॥
॥ यम उवाच ॥ ॥
अत्र ते सम
ु हद्गह्य
ु ं कीतजतयष्ये टद्वर्ोत्तध ॥
गोपनीयं प्रयत्नेन वचनान्मम सवजदा ॥७४॥
महापातकयक्त
ु ोऽवप परु
ु षो येन कमजणा ॥
अनवु ष्ठतेन नो यातत नरकं क्िेशकारकम ्॥ ७५ ॥
आनतजववषये रम्यं सवजतीथजमयं शभ
ु म् ॥
हािकेश्वरर्ं क्षेत्रं महापातकनाशनम ्॥७६॥
तत्रैकमवप मासाधं यो भक्त्या पर्
ू येर्द्रम ्॥
स सवजपापयक्त
ु ोऽवप लशविोके महीयते ॥ ७७ ॥
तस्मात्तत्र द्रत
ु ं गत्वा त्वमाराधय शंकरम ् ॥
येन गच्छलस तनवाजणं दशलभः परु
ु षैः सह॥ ७८ ॥
॥सत
ू उवाच॥ ॥
उपदे शं समाकण्यज स यदा प्रस्स्थतो गह
ृ म ्॥
धमजरार्स्य संहष्टो मधरु ां नगरीं प्रतत ॥७९॥
तावद्वटद्वतीयं गो कणं दत
ू आदाय संगतः ॥
दशजयामास धत्ृ वाग्रे धमजरार्स्य सत्वरम ् ॥ ६.२६.८० ॥
ततः प्रोवाच तं दत
ू ं धमजरार्ः प्रहवषजतः ॥
गोकणं परु तो दृष्ट्वा टद्वतीयं प्रस्स्थतं गह
ृ म ् ॥८१॥।
यस्मात्कािात्ययं कृत्वाऽऽनीतोऽयं ब्राह्मणस्त्वया ॥
तस्मादे नमवप क्षक्षप्रं टद्वतीयेन समं त्यर् ॥८२॥
ततस्तौ तत्क्षणान्मक्त
ु ौ गोकणौ ब्राह्मणौ समम ् ॥
स्वंस्वं किेवरं प्राप्य सहसाथ समस्न्वतौ ॥ ८३ ॥

onlinesanskritbooks.com
ततः स कथयामास गोकणजः प्रथमो टद्वर्ः ॥
यमोपदे शसंर्ष्ट
ु ो टद्वतीयाय सववस्तरम ् ॥ ८४ ॥
ततो गह
ृ ं पररत्यज्य गोकणौ द्वाववप स्स्थतौ ॥
दे वतायतनैव्याजप्तं क्षेत्रं दृष्ट्वाऽणखिं ततः ॥ ८५ ॥
लिंगे संस्थावपते ताभ्यां सीमांते दक्षक्षणोत्तरे ॥
हािकेश्वरर्ं क्षेत्रं संप्राप्य तपलस द्रत
ु म ् ।। ८६ ॥
ततः लशवं समाराध्य तपः कृत्वा यथोचचतम ् ॥
सशरीरौ टदवं प्राप्तौ तत्प्रभावाटद्वर्ोत्तमाः ॥ ८७ ॥
ताभ्यां मागजचतुदजश्यां कृष्णायां र्ागरः कृतः ॥
यः करोतत नरो भक्त्या स गच्छतत लशवाियम ् ॥ ८८ ॥
अपत्र
ु ो िभते पत्र
ु ान्धनाथी धनमाप्नय
ु ात ् ॥
तनष्कामस्तु पन
ु मोक्षं नरो यातत न संशयः ॥ ८९ ॥
॥ सत
ू उवाच ॥ ॥
एतद्वः सवजमाख्यातं सीमांतं टद्वर्सत्तमाः ॥
क्षेत्रस्यास्य प्रमाणं च ववस्तरे ण चतुटदज शम ् ॥ ६.२६.९० ॥
अत्रांतरे नरा ये च तनवसंतत टद्वर्ोत्तमाः ॥
कृवषकमोद्यताश्चावप यांतत ते परमां गततम ् ॥
ककं पन
ु तनजयतात्मानः शांता दांता स्र्तें टद्रयाः ॥ ९१ ॥
अवप कीिपतंगा ये पशवः पक्षक्षणो मग
ृ ाः ॥
तस्स्मन्क्षेत्रे मत
ृ ा यांतत स्वगजिोकं न संशयः ॥ ९२ ॥
ककं पन
ु ये नरास्तत्र कृत्वा प्रायोपवेशनम ् ॥
संन्यस्ताः श्रर्द्योपेता हृदयस्थे र्नादज ने ॥ ९३ ॥
तस्मात्सवज प्रयत्नेन तत्क्षेत्रं सेव्यमेव टह ॥
ववशेषण
े किौ प्राप्ते यग
ु े पापसमावत
ृ े ॥ ९४ ॥
पन
ु ंतत स्नानदानाभ्यां सवजतीथाजन्यसंशयम ् ॥
हािकेश्वरर्ं क्षेत्रं पन
ु वाजसात्पन
ु ातत च ॥ ९५ ॥
वापीकूपतडागेषु यत्रयत्र र्िं टद्वर्ाः ॥

onlinesanskritbooks.com
तत्रतत्र नरः स्नातः सवजपापैः प्रमच्
ु यते ॥ ९६ ॥
ककं य्रज्ञैः ककं वथ
ृ ा दानैः क डतैः ककं र्पैरवप ॥
वरं तत्र कृतो वासः क्षेत्रे स्वगजमभीप्सलु भः ॥ ९७ ॥
एतत्पववत्रमायष्ु यं मांग्यं पापनाशनम ् ॥
हािकेश्वरर्क्षेत्रमाहात्म्यं शण्ृ वतां सदा ॥ ९८ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये गोकणजतीथजमाहात्म्य वणजनंनाम षड्ववंशोऽध्यायः ॥ २६ ॥ ॥ छ

॥ ऋषय ऊचःु ॥ ॥
चतुयग
ुज स्वरूपं तु माहात्म्यं चैव सत
ू र् ॥
प्रमाणं वद कात्स्न्येन परं कौतह
ू िं टह नः ॥ १ ॥
॥ सत
ू उवाच ॥ ॥
इममथं परु ा पष्ट
ृ ो वासवेन बह
ृ स्पततः ॥
यथा प्रोवाच ववप्रें द्रास्तद्वो वक्ष्यालम सांप्रतम ् ॥ २ ॥
परु ा शक्रं समासीनं सभायां बत्रदशैः सह ॥
सह शच्या महात्मानमप
ु ासांचकक्ररे सरु ाः ॥ ३ ॥
गन्धवाजप्सरसश्चैव लसर्द्ववद्याधराश्च ये ॥
गुह्यकाः ककंनरा दै त्या राक्षसा उरगास्तथा ॥ ४ ॥
किाः काष्ठातनमेषाश्च नक्षत्राणण ग्रहास्तथा ॥
सांगा वेदास्तथा मत
ू ाजस्तीथाजन्यायतनातन च ॥ ५ ॥।
तथा चक्रुः कथास्श्चत्रा दे वदानवरक्षसाम ् ॥
रार्षीणां परु ाणानां ब्रह्मषीणां ववशेषतः ॥ ६ ॥
कस्स्मंस्श्चदथ संप्राप्ते प्रस्तावे बत्रदशेश्वरः ॥
पप्रच्छ ववनयोपेतो ववप्रश्रेष्ठं बह
ृ स्पततम ् ॥ ७ ॥
भगवञ्रोतलु मच्छालम प्रमाणं यग
ु संभवम ् ॥
माहात्म्यं च स्वरूपं च यथावद्वक्तुमहजलस ॥ ८ ॥
॥ बह
ृ स्पतत रुवाच ॥ ॥

onlinesanskritbooks.com
अहं ते कीतजतयष्यालम माहात्म्यं यग
ु संभवम ् ॥
यत्प्रमाणं स्वरूपं च शण
ृ ष्ु वावटहतः स्स्थतः ॥ ९ ॥
अष्टाववंशततसहस्राणण िक्षाः सप्तदशैव तु ॥
प्रमाणेन कृतं प्रोक्तं यत्र शक्
ु िो र्नादज नः॥६.२७.१०॥॥
चतुष्पादस्तथा धमजः सस
ु ंपण
ू ाज वसन्
ु धरा ॥
कामक्रोधववतनमक्त
ुज ा भयद्वे षवववस्र्जताः॥॥॥
र्नास्श्चरायष
ु स्तत्र शान्तात्मानो स्र्तेस्न्द्रयाः ॥
पञ्चतािप्रमाणाश्च दीतप्तमन्तो बहुश्रत
ु ाः ॥ १२ ॥
तत्र षोडशसाहस्रं बाित्वं र्ायते नणृ ाम ् ॥
ततश्च यौवनं प्रोक्तं द्वाबत्रंशद्यावदे व टह ॥ १३ ॥
ततः परं च वार्द्जक्यं शनैः संर्ायते नण
ृ ाम ्॥
िक्षांते परमं यावदन्येषामचधकं क्वचचत ् ॥ १४ ॥
तत्र सत्त्वाश्च ये केचचत्पशवः पक्षक्षणो मग
ृ ाः ॥
दै वीं वाचं प्रर््पंतत न ववरोधं डर्ंतत च ।ेा१५॥
क्रीडंतत नकुिैः सपाज बबडािा मष
ू कैः समम ् ॥
पञ्चाननैमग
जृ ा तनत्यमि
ु क
ू ाश्चावप वायसैः ॥।६॥
अकृष्टा च मही सस्यं र्नयत्यतत भरू रशः ॥
डीटहमद्ग
ु यवप्रायं सस्
ु वाद ु बिववृ र्द्दम ् ॥।७॥
सवजतफ
ुज लिनो वक्ष
ृ ाः सपष्ु पफिधाररणः ॥
सप
ु त्राः कंिकैहीनाः क्पपादपसंतनभाः॥।८॥
धेनवश्च प्रयच्छं तत वांतछतं स्वाद ु सत्पयः ॥
सवेष्ववप टह कािेषु भरू र सस्प्पजःप्रदं नण
ृ ाम ्॥ १९ ॥
न तत्र ववधवा नारी र्ायते न च दभ
ु ग
ज ा ॥
काकवंध्या सत
ु ैहीना न च शीिवववस्र्जता ॥६.२७.२०॥।
यथार्न्म तथा मत्ृ यःु क्रमात्संर्ायते नण
ृ ाम ् ॥
न वीक्षते वपता पत्र
ु ं मत
ृ ं क्वावप कदाचन ॥ २१ ॥
न प्रेतत्वं च िोकानां मत
ृ ानां तत्र र्ायते ॥

onlinesanskritbooks.com
न चावप नरके वासो न च रोगव्यथा क्वचचत ् ॥ २२ ॥
वेदांतगा टद्वर्ाः सवे तनत्यं स्वाध्यायशीलिनः ॥
वेदव्याख्यानसंहृष्टा ब्रह्मज्ञानववचक्षणाः ॥ २३ ॥
क्षबत्रयाश्चावप भप
ू ािमेकं कृत्वा सभ
ु क्तक्ततः ॥
तदादे शात्प्रभर्
ंु ंतत महीं धमेण तनत्यशः ॥२४॥
वैश्या वैश्यर्नाहाजणण चक्रुः कमाजणण भरू रशः ॥
पशप
ु ािनपव
ू ाजणण क्रयववक्रयर्ातन च ॥ २५ ॥
मक्
ु त्वैकां टद्वर्शश्र
ु ष ू ा न शद्र
ू ास्तत्र चकक्ररे ॥
ककंचचत्कमज सरु श्रेष्ठ श्रर्द्या परया यत
ु ाः ॥ २६ ॥
न तत्र चांत्यर्ो र्ज्ञे न च संकरसंभवः ॥
नापववत्रो न वणाजनां पञ्चमो दृश्यते भवु व ॥ २७ ॥
यर्नं यार्नं दानं डतं तनयम एव च ॥
तीथजयात्रां नरास्तत्र तनष्कामा एव कुवजते ॥ २८ ॥
एवंववधं सहस्राक्ष मया ते पररकीततजतम ् ॥
आद्यं कृतयग
ु ं पण्
ु यं सवजिोकसख
ु ावहम ् ॥ २९ ॥
ततिेतायग
ु ं नाम टद्वतीयं संप्रवतजते ॥
वषाजणां षण्णवत्याढ्या िक्षा द्वादश संख्यया ॥ ६.२७.३० ॥
सोऽवप साक्षार्गन्नाथः श्वेतद्वीपाश्रयाचश्रतः ॥
तत्र रक्तत्वमायातत भग वान्गरुडध्वर्ः ॥ ३१ ॥
बत्रपादस्तत्र धमजः स्यात्पादे नक
ै े न पातकम ् ॥
तेनावप र्ायते स्पर्द्ाज वणाजनालमतरे तरम ् ॥ ३२ ॥
ततः फिातन वांछंतत तीथजयात्रोिवातन ते ॥
डतानां तनयमानां च स्वगजवासाटदहे तवः ॥ ३३ ॥
ततः कामवशान्मोहं सवे गच्छं तत मानवाः ॥
मोहाद्वद्रोहं ततो गत्वा पापं कुवंत्यनक्र
ु मात ् ॥ ३४ ॥
ततस्तु रौरवादीतन नरकाणण यमः स्वयम ् ॥
सज्र्ीकरोतत दे वेन्द्र ह्येकववंशततसंख्यया ॥ ३५ ॥

onlinesanskritbooks.com
कमाजनस
ु ारतस्तातन सेवयंतत नराधमाः ॥
केचचदन्ये महे न्द्राटदिोकान्मोक्षं तथा परे ॥ ३६ ॥
बत्रववधाः परु
ु षास्तत्र श्रेष्ठाश्चाधममध्यमाः ॥
बत्रववधातन च कमाजणण प्रकुवंतत सरु े श्वर ॥ ३७ ॥
उन्नतास्तािमात्रेण तेर्ोवीयजसमस्न्वताः ॥
चक्रुश्च कृवषकमाजणण वैश्याश्चैवान्नलिप्सया ॥ ३८ ॥
उप्तक्षेत्रं सकृच्चावप सप्तवारं िन
ु ंतत ते ॥
यथतुज फलिनो वक्ष
ृ ा यथतुज कुसम
ु ास्न्वताः ॥ ३९ ॥
यथतुज पत्रसंयक्त
ु ास्तत्र स्यःु सम
ु नोहराः ॥
अस्ननष्टोमाटदका यज्ञाः प्रवतंते सहस्रशः ॥ ६.२७.४० ॥
इतरे तरसंस्पधपः कक्रयमाणा नप
ृ ोत्तमैः ॥
ब्राह्मणैश्च सरु श्रेष्ठ स्वगजिोकमभीप्सलु भः ॥ ४१ ॥
तीथजयात्रां डतं दानं तनयमं संयमं तथा ॥
परिोकमभीप्संतस्तत्र कुवंतत मानवाः ॥ ४२ ॥
सहस्रेण तु वषाजणां तत्र स्याद्यौवनं नण
ृ ाम ् ॥
सहस्रपञ्चकं यावदध्ू वं वार्द्जक मच्
ु यते ॥ ४३ ॥
रर्कश्चमजकारश्च निो बरु
ु ड एव च ॥
कैवत्तजमेदलभ्िाश्च चंडािाः शद्र
ू मानवाः ॥ ४४ ॥
संभवंतत यग
ु े तस्स्मन्यो तनसंसगजतो ववभो ॥
तथान्ये संख्यया हीना एतेभ्यो तनंटदता नराः ॥ ४५८ ॥
॥ इन्द्र उवाच ॥ ॥
उत्पवत्तः कथमेतेषामंत्यर्ानां टद्वर्ो त्तम ॥
यथावद्वद कात्स्न्येन अत्र कौतूहिं महत ् ॥ ४६ ॥
॥ बह
ृ स्पततरुवाच ॥ ॥
एतेषामष्टधा सवृ ष्टर्ाजयतें ऽत्यर्संभवा ॥
योतन दोषात्सरु श्रेष्ठ र्ातेवक्ष्
ज याम्यहं स्फुिम ् ॥ ४७ ॥
ब्राह्मण्यां क्षबत्रयाज्र्ातः सत
ू इत्यलभधीयते ॥

onlinesanskritbooks.com
सत
ू ेन रर्कश्चैव रर्केन च चमजकृत ् ॥ ॥ ४८ ॥
चमजकारे ण संर्ज्ञे निश्चांत्यर्संज्ञकः ॥
चत्वारः क्षेत्रसंभत
ू ा एते क्षेत्रे टद्वर्न्मनाम ् ॥ ४९ ॥
तथा च मागधो र्ज्ञे वैश्येन टद्वर्संभवे ॥
क्षेत्रे मागधवीयेण बरु
ु डो मरुदत्त
ु म ॥ ६.२७.५० ॥
बरु
ु डेन च कैवतजः कैवतेन च मेदकः ॥
चत्वारो वैश्यसंभत
ू ा एते क्षेत्रे टद्वर्न्मनाम ् ॥
प्रर्ायन्ते सरु श्रेष्ठ सवकमजसु गटहजताः ॥ ५१ ॥
तथा शद्र
ू े ण संर्ज्ञे ब्राह्मण्यां सरु सत्तम ॥
लभ्िाख्यश्चावप लभ्िेन चंडािश्च प्रर्ायते ॥ ५२ ॥
एतौ द्वाववप शद्र
ू े ण भवतो टद्वर्संभवे ॥
क्षेत्रे सवजसरु ाधीश सत्यमेतन्मयोटदतम ् ॥ ५३ ॥
एतत्त्रेतायग
ु े प्रोक्तं मया ते सरु सत्तम ॥
आकणजय प्रयत्नेन द्वापरस्याधन
ु ा स्स्थततम ् ॥ ५४ ॥
िक्षाष्टकप्रमाणेन तद्यग
ु ं पररकीततजतम ् ॥
चतुःषवष्टसहस्राणण वषाजणां पररसं ख्यया ॥
कवपशो र्ायते तत्र भगवान्गरुडध्वर्ः ॥ ५५ ॥
द्वौ पादौ चैव धमजस्य द्वौ पापस्य व्यवस्स्थतौ ॥
तत्र स्याद्यौवनं नण
ृ ां गते वषजशतेऽ णखिे ॥ ५६ ॥
ततोऽन्यैः समततक्रांतव
ै ाजधक्
ज यं पञ्चलभः शतैः ॥
तत्र सत्यानत
ृ ा िोका दे वा भप
ू ास्तथा परे ॥ ५७ ॥
नायजश्चावप सरु श्रेष्ठ तत्स्व रूपाः प्रकीततजताः ॥
पंचहस्तप्रमाणेन चतुहजस्तास्तथा परं ॥ ५८ ॥
नाततरूपेण संयक्त
ु ा न च रूपवववस्र्जताः ॥
अव्यक्तर््पकाश्चावप पशवः पक्षक्षणो मग
ृ ाः ॥ ५९ ॥
नाततपष्ु पफिैयक्त
ुज ा वक्ष
ृ ाश्चावपसरु े श्वर ॥
सस्यातन तातन र्ायन्ते तत्र चोप्तातनकषक
ुज ै ः ॥ ६.२७.६० ॥

onlinesanskritbooks.com
वषंतत र्िदाः कामं भवन्त्योषधयोऽणखिाः ॥
यस्त्कंचचित
ू िे ज्ञानं शािं वा सरु सत्तम ॥
तत्तत्र समभावेन न सत्यं नैव चानत
ृ म ् ॥ ६१ ॥
तीथाजनां च मखानां च द्वापरे सरु सत्तम ॥
फिं भावानरू
ु पेण दानानां च प्रर्ायते ॥ ६२ ॥
एतत्तव समाख्यातं यग
ु ं द्वापरसंज्ञकम ् ॥
मया सवं सरु ाधीश यथादृष्टं यथा श्रत
ु म ् ॥ ६३ ॥
शण
ृ ुष्वावटहतो भत्ू वा वदतो मम सांप्रतम ् ॥
रौद्रं कलियग
ु ंनाम यत्र कृष्णो र्नादज नः ॥ ६४ ॥
द्वाबत्रंशच्च सहस्राणण वषाजणां कचथतं ववभो ॥
तथा िक्षचतष्ु केण साधि
ु ोकवववस्र्जतम ् ॥६५॥
तत्रैकपादयक्त
ु श्च धमजः पापं बत्रलभः स्मत
ृ म् ॥
पव
ू ाजधेभ्यः परं सवं संभववष्यतत पात कम ् ॥ ६६ ॥
न शण्ृ वंतत वपतःु पत्र
ु ा न स्नष
ु ा भ्ातरो न च ॥
न भत्ृ या न कित्राणण यत्र द्वे षः परस्परम ् ॥ ६७ ॥
यत्र षोडशमे वषे नराः पलित यौवनाः ॥
तत्र द्वादशमे वषे गभं धास्यतत चांगना ॥ ६८ ॥
आयःु परं मनष्ु याणां शतसंख्यं सरु े श्वर ॥
नागानां च तरूणां च वषाजणां यत्र नाचधकम ् ॥ ६९ ॥
द्वाबत्रंशर्द्यमख्
ु यानां चतवु वंशततः खरोष्ट्रयोः ॥
अर्ानां षोडश प्रोक्तं शन
ु ां द्वादशसंख्यया ॥ ६.२७.७० ॥
चतुष्पदानामन्येषां ववंशततः पंचलभयत
ुज ा ॥
यत्र काकाश्च गध्र
ृ ाश्च कौलशकास्श्चरर्ीववनः ॥ ७१ ॥
तथा पापपरा िोका दःु स्स्थताश्च ववशेषतः ॥
तथा कण्िककनो वक्ष
ृ ा रूक्षाः पष्ु पफिच्यत
ु ाः ॥
सेववतास्तेऽवप गध्र
ृ ाद्यैयत्र
ज च्छायावववस्र्जताः ॥ ७२ ॥
यत्र धमो ह्यधमेण पीड्यते सरु सत्तम ॥

onlinesanskritbooks.com
असत्येन तथा सत्यं भप
ू ाश्चौरै ः सदै व तु ॥ ७३ ॥
गरु वश्च तथा लशष्यैः िीलभश्च परु
ु षाधमाः ॥
स्वालमनो भत्ृ यवगपश्च मखू पश्चावप बहुश्रत
ु ाः ॥ ७४ ॥
यत्र सीदं तत धलमजष्ठा नराः सत्यपरायणाः ॥
दान्ता वववेककनः शान्तास्तथा परटहते रताः ॥ ७५ ॥
आधयो व्याधयश्चैव तथा पीडा महाित ु ा ॥
सदै व संस्स्थता यत्र साधप
ु ीडनवांछया ॥ ७६ ॥
अ्पायष
ु स्तथा मत्याज र्ायंते वणजसंकरात ् ॥
ये केचन प्रर्ीवंतत दःु खेन ते समस्न्वताः ॥७७॥
न वषजतत घनः कािे संप्राप्तेऽवप यथोचचते ॥
न सस्यं स्यात्सव
ु ष्ट
ृ ेवप कषक
ुज स्यावप वांतछतम ् ॥ ७८ ॥
न च क्षीरप्रदा गावो यद्यवप स्यःु सप
ु ोवषताः ॥
न भवंतत प्रभू ताश्च यत्नेनावप सरु क्षक्षताः ॥ ७९ ॥ ॥
आववकानां तथोष्ट्रीणां यत्र क्षीरप्रशंसकाः ॥
िोका भवंतत तनःश्रीकास्तथा ये च मलिम्िुचाः ६.२७.८० ॥
तथा तपस्स्वनः शद्र
ू ाः शद्र
ू ा धमजपरायणाः ॥
शद्र
ू ा वेदववचारज्ञा यज्ञकमजणण चोद्यताः ॥ ८१ ॥
शद्र
ू ाः प्रततग्रहीतारः शद्र
ू ा दानप्रदास्तथा ॥
शद्र
ू ाश्चावप तथा वन्द्याः शद्रास्तीथेषु संस्स्थताः ॥ ८२ ॥
पंचगताजन्खनंत्येव मत्ृ यक
ु ािे नराधमाः ॥
लशरसा हस्तपादाभ्यां मोहात्संनष्टचेतनाः ॥ ८३ ॥
वेदववक्रयकताजरो ब्राह्मणाः शौचवस्र्जताः ॥ ८४ ॥
स्वाध्यायरटहताश्चैव शद्र
ू ान्नतनरताः सदा ॥
असत्प्रततग्रहाः प्रायो स्र्ह्वािौ्यसमत्ु सक
ु ाः ॥ ८५ ॥
पाखंक्तडनो ववकमजस्थाः परदारोपर्ीववनः॥
कायजकारणमाचश्रत्य यत्र स्नेहः प्रर्ायते॥८६॥
न स्वभावात्सहस्राक्ष कथंचचदवप दे टहनाम ्॥

onlinesanskritbooks.com
यास्यंतत म्िेच्छभावं च सवे वणाज टद्वर्ातयः॥८७॥
नष्टोत्सवाववधमाजणो तनत्यं संकरकारकाः॥
साधजहस्तत्रयाः पव
ू ं भववष्यंतत यग
ु ाटदतः॥८८॥
ततो ह्रासं प्रयास्यंतत ववृ र्द्ं यातत किौ यग
ु े ॥
भववष्यस्न्त ततश्चांते मनष्ु या बबिशातयनः ॥ ८९ ॥
अ्पत्वािुिभ
ज त्वाच्च अशक्ता गह
ृ कमजणण ॥
भववष्यंत्यफिा यज्ञास्तथा वेदडतातन च ॥ ६.२७.९० ॥
तनयमाः संयमाः सवे मंत्रवादास्तथैव च ॥
तीथाजतन म्िेच्छसंस्पशाजिूवषतातन शतक्रतो ॥ ॥ ९१ ॥
स्वस्वभावववहीनातन हीनातन च तथा र्िैः ॥
कुस्त्सता मंत्रवादा ये कुस्त्सताश्च तपस्स्वनः ॥ ९२ ॥
तत्र ते संभववष्यंतत कुस्त्सता ये च मानवाः ॥
कुिीनमवप संत्यज्य वरं रूपवयोस्न्वतम ् ॥ ९३ ॥
ववत्तिोभात्प्रदास्यंतत कुस्त्सताय नराः सत
ु ाम ् ॥
कन्यकाः प्रसववष्यंतत कन्यकाः सरु तोत्सक
ु ाः ॥ ९४ ॥
कन्यकाः प्रकररष्यंतत परु
ु षैः सह संगततम ् ॥
भताजरं वंचतयष्यंतत कुिीना अवप योवषतः ॥ ९५ ॥
सवजकृत्येषु दःु शीिाः। सय
ु त्नेनावप रक्षक्षताः ॥
तनदज याश्चावप भप
ू ािाः पीडतयष्यंतत कषक
ुज ान ् ॥ ९६ ॥
पीडतयष्यंतत तनदोषास्न्वत्तिोभादसंशयम ् ॥
वधाहजमवप संप्राप्य ववत्तिोभान्मलिम्िच
ु म ् ॥ ९७ ॥
संत्यक्ष्यंतत यग
ु े तस्स्मन्प्राणणद्रोहे ऽवप वततजनम ् ॥
क्षात्रधमं पररत्यज्य कररष्यंतत तथा रणम ् ॥ ९८ ॥
॥ बह
ृ स्पततरुवाच ॥ ॥
एतद्वः सवजमाख्यातं यग
ु ानां िक्षणं मया ॥
प्रमाणं च सरु श्रेष्ठ चतुणाजमप्यसंशयम ् ॥ ९९ ॥
यश्चैतत्कीतजयेन्मत्यजः सदै व सस
ु ा माटहतः ॥

onlinesanskritbooks.com
स नन
ू ं मच्
ु यते पापादार्न्ममरणांततकात ् ॥ ६.२७.१०० ॥
शण
ृ य
ु ाद्वा नरो यश्च श्रर्द्ापत
ू ेन चेतसा ॥
सोऽवप मच्
ु येन्न सन्दे हः पापाच्च टदवसोिवात ् ॥ १०१ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखंडे
हािकेश्वरक्षेत्रमाहात्म्ये चतुयग
ुज स्वरूपवणजनंनाम सप्तववंशोऽध्यायः ॥ २७ ॥ ॥ छ ॥ ॥
सत
ू उवाच ॥ ॥
तस्यां दे वसभायां च संस्स्थता ये टद्वर्ोत्तमाः ॥
प्रभासादीतन तीथाजतन मत
ू ाजतन सकिातन च ॥ १ ॥
तातन श्रत्ु वा वचस्तस्य दे वाचायजस्य तादृशम ् ॥
भयं कृत्वा महस्च्चत्ते प्रोचश्च
ु बत्रटदवेश्वरम ् ॥ २ ॥
यद्येवं दे वदे वेश भववष्य त्यशभ
ु ं यग
ु म् ॥
वयं नाशं समेष्यामो न स्थास्यामो र्गत्त्रये ॥ ३ ॥
परु ं दराद्य चास्माकं स्थानं ककंचचत्प्रदशजय ॥
तस्मात्कीतजय नः स्थानं ककंचचत्क्वावप परु ं दर ॥ ४ ॥
यदाचश्रत्य नतयष्यामो रौद्रं कलियग
ु ं ववभो ॥
अस्पष्ट
ृ ातन नरै म्िेच्छै ः प्रभावसटहतातन च ॥
पातािे स्वगजिोके वा मत्ये वा सरु सत्तम ॥ ५ ॥
तेषां तद्वचनं श्रत्ु वा कृपाववष्टः शतक्रतुः ॥
प्रोवाच ब्राह्मणश्रेष्ठं भय
ू एव बह
ृ स्पततम ् ॥ ६ ॥
ृ ं कलिना स्थानं ककंचच द्वद बह
अस्पष्ट ृ स्पते ॥
समाश्रयाय तीथाजनां यटद वेस्त्स र्गत्त्रये ॥ ७ ॥
शक्रस्य तद्वचः श्रत्ु वा चचरं ध्यात्वा वह
ृ स्पततः ॥
तत्र प्रोवाच तीथाजतन भया िीतातन हषजयन ्॥ ८ ॥
हािकेश्वरलमत्यक्त
ु मस्स्त क्षेत्रमनत्त
ु मम ् ॥
लिंगस्य पतनाज्र्ातं दे वदे वस्य शलू िनः ॥ ९ ॥
यत्र पव
ू ं तपस्तप्तं ववश्वालमत्रेण धीमता ॥
बत्रशंकोभलूज मपािस्य कृते तीथे महात्मना ॥ ६.२८.१० ॥

onlinesanskritbooks.com
यत्र स्स्थत्वा सभप
ू ािस्िशंकुः पापवस्र्जतः ॥
चण्डाित्वं पररत्यज्य सदे ह स्िटदवं गतः ॥ ११ ॥
यत्र शक्रसमादे शात्परू रतं पांसलु भः परु ा ॥
संवतजकेन रौद्रे ण वायन
ु ा तीथजमत्त
ु मम ् ॥ १२ ॥
यत्र रक्षत्यधस्ताच्च स स्वयं हािकेश्वरः ॥
उपररष्टात्प्रदे शं च किौ दे वोऽचिेश्वरः ॥ १३ ॥
हािकेश्वरमाहात्म्यादस्पष्ट
ृ ं कलिना टह तत ् ॥
पंचक्रोशप्रमाणेन अचिेश्वरर्ेन च ॥ १४ ॥
तस्मास्वांशन
े गच्छं तु तत्र तीथाजन्यशेषतः ॥
तेषां कलिभयं शक्र नैव तत्रास्त्यसंशयम ् ॥ १५ ॥
तच्ुत्वा वचनं तस्य सवजतीथाजतन तत्क्षणात ् ॥
हािकेश्वरसंज्ञं तत्क्षेत्रं र्नमटु द्वजर्ोत्तमाः ॥ १६ ॥
यज्ञोपवीतमात्राणण कृत्वा स्थानातन चात्मनः ॥
क्षेत्रमासादयामासस्
ु तत्सवजटह टद्वर्ोत्तमाः ॥ १७ ॥
एतस्मात्कारणार्ात क्षेत्रं पण्
ु यतमं टह तत ् ॥
हािकेश्वरदे वस्य महापातकनाशनम ् ॥ १८ ॥
॥ ऋषय ऊचःु ॥ ॥
अत्याश्चयजलमदं सत
ू यत्त्वयैतदद
ु ाहृतम ् ॥
संगमं सवजतीथाजनां क्षेत्रे तत्र प्रकीततजतम ् ॥ १९ ॥
तावन्मात्रप्रभावाणण तत्स्थातन प्रभवंतत ककम ् ॥
तातन तीथाजतन नो ब्रटू ह ववस्तरे ण महामते ॥ ६.२८.२० ॥
नामतः स्थानतश्चैव तथा चैव प्रभावतः ॥
सवाजण्यवपमहाभाग परं कौतूहिं टह नः ॥ ॥ २१ ॥
॥ सत
ू उवाच ॥ ॥
ततस्रः कोट्योऽधजकोटिश्च तीथाजनां टद्वर्सत्तमाः ॥
हािकेश्वरर्ं क्षेत्रं व्याप्य सवं व्यवस्स्थताः ॥ ॥ २२ ॥
न तेषां कीतजनं शक्यं कतुं वषजशतैरवप ॥

onlinesanskritbooks.com
तथा स्वायंभव
ु स्यादौ क्पस्य प्रथमस्य च ॥ २३ ॥
कृतः समाश्रयस्तत्र क्षेत्रे तीथपः शभ
ु ावहे ॥
बहुत्वादथ कािस्य बहूतन टद्वर्सत्तमाः ॥ २४ ॥
उच्छे दं संप्रयातातन तीथाजन्यायतनातन च ॥
यान्यहं वेद कात्स्न्येन प्रभावसटहतातन च ॥
तातन वः कीतजतयष्यालम शण
ृ ुध्वं सस
ु माटहताः ॥ २५ ॥
येषां संश्रवणादे व नरः पापात्प्रमच्
ु यते
ध्यानात्स्नानात्तथा दानात्स्पशजनाटद्वर्सत्तमाः ॥ २६ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये हािकेश्वरक्षेत्रे सवजतीथजसमाश्रयवणजनंनामाष्टाववंशोऽध्यायः ॥ २८
॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
एवं सवेषु तीथेषु संस्स्थतेषु टद्वर्ोत्तमाः ॥
तत्क्षेत्रं ख्याततमापन्नं समस्ते धरणीतिे ॥ १ ॥
समस्तेभ्यस्ततोऽदरू ान्मन
ु यः शंलसतडताः ॥
संश्रयंतत ततो भप
ू ास्तपोऽथं र्रयाऽस्न्वताः ॥ २ ॥
तथा ते लिंचगनो दान्ताः लसवर्द्कामाः समंततः ॥
समाश्रयंतत तत्क्षेत्रं सवतीथजसमा श्रयम ् ॥ ३ ॥
तत्र लसर्द्ेश्वरं नाम लिंगमस्स्त टद्वर्ोत्तमाः ॥
सवजलसवर्द्प्रदं नण
ृ ां स्वयं लसवर्द्प्रदायकम ्॥ ४ ॥
तनववजद्य भत
ू िे शवजः सवजव्यापी सदा लशवः ॥
हािकेश्वरसंज्ञेऽस्स्मन्क्षेत्रे दे वः स्वयं स्स्थतः ॥ ५ ॥
लिंगरूपेण भगवान्प्रादभ
ु त
ूज ः स्वयं हरः॥
स्मरणािशजनाच्चैव सवजलसवर्द्प्रदः सदा ॥६॥
लसर्द्ेनाराचधतो यस्मात्तस्मास्त्सर्द्ेश्वरः स्मत
ृ ः ॥
तस्यैव वरदानावर्द् अत्रैवावस्स्थतो हरः ॥ ७ ॥
यस्तं पश्यतत सिक्त्या शचु चः स्पश
ृ तत वा नरः ॥

onlinesanskritbooks.com
वांतछतं िभते सद्यो यद्यवप स्यात्सद
ु ि
ु भ
ज म् ॥ ८ ॥
तत्र लसवर्द्ं गताः पव
ू ं शतशः परु
ु षा भवु व ॥
दशजनात्स्पशजनाच्चान्ये प्रणामादपरे नराः ॥ ९ ॥
दक्षक्षणामतू तजमासाद्य मन्त्रं तस्य षडक्षरम ् ॥
यो र्पेच्रर्द्योपेतस्तस्यायःु संप्रवधजते ॥ ६.२९.१० ॥
यावत्संख्यं र्पेन्मत्रं तावत्संख्यान्यहातन सः ॥
आयष
ु ः परतो मत्यो र्ीवते नात्र संशयः ॥ ११ ॥
॥ ऋषय ऊचःु ॥ ॥ अत्याश्चयजलमदं सत
ू यत्त्वया पररकीततजतम ् ॥
आयष
ु ोऽप्यचधकं मत्यो र्ीवते यटद मानवः ॥ १२ ॥
॥ सत
ू उवाच । ॥
अत्र वः कीतजतयष्यालम स्वयमेव मया श्रत
ु म् ॥
वदतस्तत्समटु िश्य यद्वत्सस्य महात्मनः ॥ १३ ॥
परु ा मे वसमानस्य परु तोऽत्र वपतग
ु ह
जृ े ॥
आयातः स मतु नस्तत्र वत्सो नाम महाद्यतु तः ॥ १४ ॥
वहमानो यव
ु ावस्थां द्वादशाकजस मद्यतु तः ॥
अंगःै सवपस्तु रूपाढ्यः कामदे व इवापरः ॥ १५ ॥
मस्त्पत्रा स तदा दृष्टस्ततो भक्त्याऽलभवाटदतः ॥
अघ्यं दत्त्वा ततः प्रोक्तो ववश्रांतो ववनयेन च ॥ १६ ॥
स्वागतं तव ववप्रें द्र कुतस्त्वलमह चागतः ॥
आदे शो दीयतां मह्यं ककं करोलम यथोचचतम ् ॥ १७ ॥
॥ वत्स उवाच ॥ ॥
तवाश्रमपदे सत
ू चातम
ु ाजस्यसमि
ु वम ् ॥
कतलुज मच्छाम्यनष्ठ
ु ानं शश्र
ु ष ू ां चेत्करोवष मे ॥ १८ ॥
॥ िोमहषजण उवाच ॥ ॥
एवं ववप्र कररष्यालम तवादे शमसंशयम ् ॥
धन्योऽस्म्यनग
ु ह
ृ ीतोऽस्स्म यस्त्वं मे गह
ृ मागतः ॥ १९ ॥
एवमक्त
ु ाथ मामाह स वपता टद्वर्सत्तमाः ॥

onlinesanskritbooks.com
त्वया वत्सस्य कतजव्या शश्र
ु ष ू ा तनत्यमेव टह ॥ ६.२९.२० ॥
ततोऽहं ववनयोपेतस्तस्य कृत्यातन कृत्स्नशः ॥
करोलम स च मे रात्रौ चचत्राः कीतजयते कथाः ॥ २१ ॥
रार्षीणां परु ाणानां दे वदानवरक्षसाम ् ॥
द्वीपानां पवजतानां च स्वयं दृष्ट्वा सहस्रशः ॥ २२ ॥
एकदा तु मया पष्ट
ृ ः कथांते प्राप्य कौतक
ु म् ॥
ववस्मयाववष्टचचत्तेन स टद्वर्ो टद्वर्सत्तमाः ॥ २३ ॥
भगवन्सक
ु ु मारं ते शरीरं प्रथमं वयः ॥
द्वीपानां च करोवष त्वं कथा स्श्चत्राः पथ
ृ क्पथ
ृ क् ॥ २४ ॥
कथं सवं धरापष्ठ
ृ ं ससमद्र
ु ं तनरीक्षक्षतम ् ॥
स्व्पेन वयसा तात ( ?) ववस्तरतो वद ॥ २५ ॥
त्वया ये कीततजता द्वीपाः समद्र
ु ाः पवजतास्तथा ॥
मनसावप न शक्यास्ते गन्तंु मत्यपः कथंचन ॥ २६ ॥
अत्र कौतूहिं र्ातमश्रर्द्ेयं वचस्तथा ॥
श्रत्ु वा श्रर्द्ेयवाक्यस्य तस्मात्सत्यं प्रकीतजय ॥ २७ ॥
तपसः ककं प्रभावोऽयं ककं वा मंत्रपराक्रमः ॥
येन पथृ वीतिं कृत्स्नं त्वया दृष्टं मन
ु ीश्वर ॥ २८ ॥
ककं वा दे वप्रसादस्तु तवौषचधकृतोऽथवा ॥
तच्च पण्
ु यतमं तात त्वं मे ब्रटू ह सववस्तरम ् ॥ २९ ॥
अथ मां स मतु नः प्राह ववहस्य मतु नसत्तमाः ॥
सत्यमेतत्त्वया ज्ञातं मम मंत्रपराक्रमम ् ॥ ६.२९.३० ॥
सदाहमष्टसंयक्त
ु ं सहस्रं लशवसस्न्नधौ ॥
र्पालम लशवमंत्रस्य षडक्षरलमतस्य च ॥ ३१ ॥
बत्रकािं तेन मे र्ातं सस्ु स्थरं यौवनं मन
ु े ॥
अतीतानागतं ज्ञानं र्ीववतं च सख
ु ोदयम ् ॥ ३२ ॥
मम वषजसहस्राणण बहूतन प्रयतु ातन च ॥
संर्ातातन महाभाग दृश्यते प्रथमं वयः ॥ ३३ ॥

onlinesanskritbooks.com
अत्र ते कीतजतयष्यालम ववस्तरे ण महामते ॥
यथा लसवर्द्मजया प्राप्ता प्रसादाच्छं करस्य च ॥ ३४ ॥
अहं टह ब्राह्मणो नाम्ना वत्सः ख्यातो महीतिे ॥
नानाशािकृताभ्यासः परु ाऽऽसं वेदपारगः ॥ ३५ ॥
एतस्स्मन्नेव कािे तु मेनका च वराप्सराः ॥
वसंतसमये प्राप्ता मत्यजिोके यदृच्छया ॥ ३६ ॥
सा गता भ्ममाणाथ काम्यकंनाम तद्वनम ् ॥
मत्तकोककिनादाढ्यं मनोज्ञद्रम
ु सं कुिम ् ॥ ३७ ॥
यत्रास्ते मतु नशादज ि
ू ो दे वरात इतत स्मत
ृ ः ॥
डतस्वाध्यायसंपन्नस्तपसा ध्वस्तककस््वषः ॥ ३८ ॥
उपववष्टो नदीतीरे दे वताच्चाजपरा यणः ॥
श्रर्द्या परया यक्त
ु एकाकी तनर्जने वने ॥ ३९ ॥
अथ सा पश्यतस्तस्य ववविा प्राववशज्र्िम ् ॥
टदव्यरूपसमोपेता घमाजताज वरवणणजनी ॥ ॥ ६.२९.४० ॥
अथ तस्य मन
ु ींद्रस्य रे तश्चस्कन्द तत्क्षणात ् ॥
दृष्ट्वा तां चारुसवांगीं र्िमध्यं समाचश्रताम ् ॥ ४१ ॥
एतस्स्मन्नंतरे प्राप्ता सारं गी सवु पपा लसता ॥
र्िलमश्रं तया रे तः पीतं सवजमशेषतः ॥ ४२ ॥
अथ साऽवप दधे गभं मानष
ु ं वै प्रभावतः ॥
अमोघरे तसो मासे सष
ु व
ु े दशमे ततः॥४३॥
र्नयामास दीप्तांगी कन्यां पद्मदिेक्षणाम ् ॥
तस्स्मन्नेव र्िे पण्
ु ये दे वराताश्रमं प्रतत ॥ ४४ ॥
अथ तां स मतु नज्ञाजत्वा स्वज्ञानेन स्ववीयजर्ाम ् ॥
कृपया परयाववष्टो र्ग्राह च पप
ु ोष च ॥ ४५ ॥
स्नेहेन महता यक्त
ु ः कृतकौतक
ु मंगिः ॥
रक्षमाणो वने चैनां श्वापदे भ्यः प्रयत्नतः ॥ ४६ ॥।
आर्हार सम
ु ष्ट
ृ ातन तत्कृते सफ
ु िातन सः ॥

onlinesanskritbooks.com
स्वयं गत्वा सद
ु रू ं च कानने श्वापदाकुिे ॥ ४७ ॥
तत्रस्था ववध
ृ े सा च नाम्ना ख्याता मग
ृ ावती ॥
शक्
ु िपक्षे यथा व्योस्म्न किेव शशिक्ष्मणः ॥ ४८ ॥
अथ सा भ्ममाणेन मया दृष्टा मग
ृ ेक्षणा ॥
ततोऽहं कामबाणेन तत्क्षणात्ताक्तडतो हृटद ॥ ॥ ४९ ॥
ववज्ञाय च कुमारीं तां सवणां चारुहालसनीम ् ॥
आदरे ण गह
ृ ं गत्वा स मतु नयाजचचतस्ततः ॥ ६.२९.५० ॥
प्रयच्छै नां मम ब्रह्मन्पत्न्यथं तनर् कन्यकाम ् ॥
यथात्मा पोषतयष्यालम भोर्नाच्छादनाटदलभः ॥ ५१ ॥
ततस्तेन प्रदत्ता मे तत्क्षणादे व सन्
ु दरी ॥
ववचधना शािदृष्टेन नक्षत्रे भग दै वते ॥ ५२ ॥
ततः कततपयाहस्य मयोढा सा सवु वस्स्मता ॥
सखीर्नसमायक्त
ु ा फिाथं तनगजता वने ॥ ५३ ॥
अथ वीरुधसंछन्ने वने तस्स्म न्सस
ु ंस्स्थते ॥
तया न्यस्तं पदं मस्ू ध्नज तण
ृ ाच्छन्नस्य भोचगनः ॥ ५४ ॥
सा दष्टा सहसा तेन पततता वसध
ु ातिे ॥
ववषाटदज ता गतप्राणा तत्क्षणादे व भालमनी ॥ ५५ ॥
अथ सख्यः समागत्य तस्या दःु खेन दःु णखताः ॥
शशंसस्
ु ता यथावत्त
ृ ं रुदन्त्यो मम सत
ू र् ॥ ५६ ॥
ततोऽहं सत्वरं गत्वा दृष्ट्वा तां पतततां भवु व ॥
वविापान्कृतवान्दीनो रुटदतं करुणस्वरम ् ॥ ५७ ॥
इयं मे सवु वशािाक्षी मनःप्राणसमा वप्रया ॥
मत
ृ ा भम
ू ौ यया हीनो नाहं र्ीववतुमत्ु सहे ॥ ५८ ॥
सोऽहमद्य गलमष्यालम परिोकं सहानया ॥
वप्रयारटहतहम्यजस्य र्ीववतस्य च ककं फिम ् ॥ ५९ ॥
पत्र
ु पौत्रवधलू भश्च भत्ृ यवगजयत
ु स्य च ॥
पत्नीहीनातन नो रे र्ग
ु ह
जृ ाणण गह
ृ मेचधनाम ् ॥ ६.२९.६० ॥

onlinesanskritbooks.com
यदीयं कणजनेत्रांता तन्वंगी मधरु स्वरा॥
न र्ीवतत पथ
ृ श्र
ु ोणी मररष्येऽ हमसंशयम ् ॥ ६१ ॥
एवं वविपमानस्य मम सत
ू कुिोद्वह ॥
आगताः सहृ
ु दः सवे रुरुदस्
ु तेऽवप दःु णखताः ॥ ६२ ॥
रुटदत्वा सचु चरं तत्र तैः समं महतीं चचताम ् ॥
कृत्वा तां संतनधायाथ प्रदत्तो हव्यवाहनः ॥ ६३ ॥
तत आदाय मां कृच्रास्न्नन्यश्च
ु स्वगह
ृ ं प्रतत ॥
रुदन्तं प्रस्खिन्तं च मह्य
ु मानं पदे पदे ॥ ६४ ॥
ततो तनशावशेषऽे हमत्ु थाय त्वरयाऽस्न्वतः ॥
कांतादःु खपरीतात्मा गतोऽरण्यं तदे व टह ॥ ६५ ॥
कामेनोन्मत्ततां प्राप्तो भ्ममाण इतस्ततः ॥
वविपन्नेव दःु खातो वने र्नवववस्र्जते ॥ ६६ ॥
क्व गतालस ववशािाक्षक्ष ववर्नेऽस्स्मस्न्वहाय माम ् ॥
नाहं गह
ृ ं गलमष्यालम मम दःु खाय तनदज यः ॥ ६७ ॥
एषोऽरुणकरस्पशाजत्स्वाभां त्यर्तत चंद्रमाः ॥
तनशाक्षये तनरुत्साहो यथाहं ववचधना कृतः ॥ ६८ ॥
अयं तनःु समायातत सववता रक्तमंडिः॥
तनगटदष्यतत मे वातां नन
ू ं कस्च्चत्त्वदि
ु वाम ् ॥ ६९ ॥
गगनं व्यापयन्सय
ू ःज संतापयतत मां भश
ृ म् ॥
बाह्ये चाभ्यंतरे कामः कथं वक्ष्यालम र्ीववतम ् ॥ ६.२९.७० ॥
करींदः स्वयमभ्येतत तत्कुचाभौ समद्व
ु हन ् ॥
कुम्भौ गत्वा तु पच्
ृ छालम यटद शंसतत तां वप्रयाम ् ॥ ७१ ॥
एवं प्रिपमानस्य मम मोहो महानभत
ू ्॥
भास्करांशप्र
ु तप्तस्य मदनाकुलितस्य च ॥ ७२ ॥
यंयं पश्यालम तत्राहं भ्ममाणो महावने ॥
वक्ष
ृ ं वा प्राणणनो वावप तंतं पच्
ृ छालम मोहतः ॥ ७३ ॥
त्विंतमस
ु िप्रख्यं यस्या ऊरुयग
ु ं गर् ॥

onlinesanskritbooks.com
तां बािां वद चेिृष्टा दयां कृत्वा ममोपरर ॥ ७४
त्वया र्ंबक
ू चेिृष्टा बबंबाफितनभाधरा ॥
दतयता मम तद्वब्रटू ह श्रेयस्ते भववता महत ् ॥ ७५ ॥
अथवा बब्व शंस त्वं यटद बब्वोपमस्तनी ॥
भ्ममाणा वने दृष्टा मम प्राणसमा वप्रया ॥७६॥
त्वत्पष्ु पसदृशांगी सा मम भायाज मनस्स्वनी ॥
स त्वं चंपक र्ानीषे यटद त्वं शंस मे द्रत
ु म ् ॥७७॥
मधक
ू तव पष्ु पेण दतयतायाः समौ शभ
ु ौ ॥
कपोिौ पांडुरच्छायौ दृष्ट्वा त्वां स्मतृ तमागतौ ॥७८॥
कदिीस्तंभ सव्ु यक्तं वप्रयायाश्च सक
ु ोमिौ ॥
ऊरू त्वत्तोऽवप तन्वंनयाः सत्येनात्मानमािभे ॥७९॥
भोभो मग
ृ न मे भायाज त्वया दृष्टाऽत्र कानने ॥
त्वत्समे िोचने स्पष्टे कज्र्िेन समावत
ृ े ॥ ६.२९.८० ॥
तण
ृ ादोऽवप सव
ु र्द्
ृ ोऽवप वने वर्द्
ृ ोऽवप यः पशःु ॥
सोऽवप कांतापररत्यक्तो न मग
ृ ो रमते क्षणम ्॥८॥।
कांतायाः परु तो तनत्यं ववधत्तेंऽगं किापकृत ् ॥
ववहं गयोतन र्ातोऽवप वद्व
ृ ध्यथं पष्ु पधन्वनः॥८२॥
योऽयं संदृश्यते हं सो हं सीमनस्
ु मरत्यसौ ॥
गततस्तादृङ्न चाप्यस्य मस्त्प्रयायाश्च यादृशी ॥८३॥
एक एव सध
ु न्योऽयं चक्रवाको ववहं गमः ॥
मह
ु ू तम
ज वप योऽभीष्टां न त्यर्ेच्चक्रवाकककाम ् ॥ ८४ ॥
य एष श्रय
ू ते रावो ववभ्मं र्नयन्मम ॥
ककंवा वपकसमत्ु थो ऽयं ककं वा मे दतयतोिवः॥ ८५ ॥
मां दृष्ट्वाऽयं मग
ृ ो यातत तं मग
ृ ी यातत पष्ठ
ृ तः ॥
धावमाना ममाप्येवमनय
ु ातत परु ा वप्रया ॥८६॥
वारणोऽयं वप्रयां कांतामनरु ागानय
ु ातयनीम ् ॥
स्पशजयत्यग्रहस्तेन मम संस्मारयस्न्प्रयाम ॥ ८७ ॥

onlinesanskritbooks.com
हा वप्रये मग
ृ शावाक्षक्ष तप्तकांचनसंतनभे ॥
कथं मां न ववर्ानालस भ्मंतलमह कानने ॥ ८८ ॥
क्व सा भक्तक्तः क्व सा प्रीततः क्व सा तवु ष्टः क्व सा दया ॥
तनगदन्तं सद
ु ीनं मां संभाषयलस नो यतः ॥ ८९ ॥
एवं प्रिपमानस्य मम प्राप्ताः सहृ
ु ज्र्नाः ॥
अन्वेषंतः पदं तत्र वनेषु ववषमेषु च ॥ ६.२९.९० ॥
ततस्तैः कोपरक्ताक्षैः प्रोक्तोऽहं सत
ू नंदन ॥
भत्सजतिः परुषैवाजक्यैचधजक्त्वां काममयाधन
ु ा ॥ ९१ ॥
त्वं ककं शोचलस मढ
ू ात्मन्नशोच्यं र्ीववतं नण
ृ ाम ् ॥
यतस्त्वामवप शोचंतं शोचतयष्यंतत चापरे ॥ ९२॥
यय
ू ं वयं तथा चान्ये संर्ाताः प्राणणनो भवु व ॥
सवज एव मररष्यामस्तत्र का पररदे वना ॥ ९३ ॥
अदशजनास्त्प्रया प्राप्ता पन
ु श्चादशजनं गता ॥
न सा तव न तस्यास्त्वं वथ
ृ ा ककमनश
ु ोचलस ॥ ९४ ॥
नायमत्यंतसंवासः कस्यचचत्केनचचत्सह ॥
अवप स्वेन शरीरे ण ककमत
ु ान्यैवथ
जृ ा र्नैः ॥ ९५ ॥
मत
ृ ं वा यटद वा नष्टं योतीतमनश
ु ोचतत ॥
स दःु खेन िभेिुःखं द्वावनथो प्रपद्यते ॥ ९६ ॥
एवं संबोधतयत्वा मां गह
ृ ीत्वा ते मह
ु ु र्न
ज ःै ॥
तनन्यु गह
जृ ं ततः सवे वनात्तस्मात्सद
ु ारुणात ् ॥ ९७ ॥
ततो मम गह
ृ स्थस्य स्मरमाणस्य तां वप्रयाम ् ॥
उत्पन्नः सम
ु हान्कोपः सपाजन्प्रतत महामते ॥ ९८ ॥
ततः कोपपरीतेन प्रततज्ञातं मया स्फुिम ् ॥
सपाजनटु िश्य यत्सवं तस्न्नबोधय दारुणम ् ॥ ९९ ॥
अद्यप्रभतृ त चेन्नाहं सपं दृवष्टवशं गतम ् ॥
तनहस्न्म दण्डघातेन तत्पापं स्याद्वध्रव
ु ं मम ॥ ६.२९.१०० ॥
यच्च तनक्षेपहतॄण
ज ां यच्च ववश्वासघाततनाम ् ॥

onlinesanskritbooks.com
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ १०१ ॥
यत्पापं साधतु नंदायां मातावपतव
ृ धे च यत ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ १०२ ॥
परदाररतानां च यत्पापं र्ीवघाततनाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ १०३ ॥
उक्तौ चालभरतानां च यत्पापं गरदातयनाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ १०४ ॥
कृतघ्नानां च यत्पापं परववत्तापहाररणाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ १०५ ॥
यत्पापं शिकतण
ज ृ ां तथा वक्तह्नप्रदातयनाम ्॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ १०६ ॥
डतभंगेन यत्पापं डततनां तनंदयावप यत ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ १०७ ॥
यत्पापं भ्ण
ू हत्यायां मष्ट
ृ मांसालशनां च यत ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ १०८ ॥
वक्ष
ृ च्छे द प्रसक्तानां यत्पापं श्यकाररणाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ १०९ ॥
पाखंक्तडनां च यत्पापं नास्स्तकानां च यिवेत ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ ६.२९.११० ॥
मांसमद्यप्रसक्तानां यत्पापं वविभोस्र्नाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ १११ ॥
मष
ृ ावादप्रसक्तानां पररं ध्राविोककनाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ ११२ ॥
यत्पापं साक्ष्यकतण
ज ृ ां धान्यसंग्रहकाररणाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ ११३ ॥
आखेिकरतानां च यत्पापं पाशदातयनाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ ११४ ॥

onlinesanskritbooks.com
तनत्यं प्रेषणकतॄण
ज ां यत्पापं मधर्
ु ीववनाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ ॥ ११५ ॥
अदृष्टदे ववक्त्राणां यत्पापं मत्स्यर्ीववनाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ ११६ ॥
वववादे पच्
ृ छमानानां पक्षपातेन र््पताम ् ॥
भयाद्वा यटद वा िोभाद्वद्वे षाद्वा कामतोऽवप वा ॥ ११७ ॥
यत्पापं तु भवेत्तेषां तनदज यानां दरु ात्मनाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ ११८ ॥
कन्याववक्रयकतण
ज ृ ां यत्पापं पापसंचगनाम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ ११९ ॥
ववद्याववक्रयकतॄण
ज ां यत्पापं समद
ु ाहृतम ् ॥
तन्मे स्याद्यटद नो हस्न्म सपं दृवष्टवशं गतम ् ॥ ६.२९.१२० ॥
एवं मया प्रततज्ञाय कोपाववष्टेन सत
ू र् ॥
गह
ृ ीतो िगुडः स्थि
ू ो वधाथं पवनालशनाम ् ॥ १२१ ॥
ततःप्रभत्ृ यहं भम
ू ौ भ्मालम िगुडायध
ु ः ॥
ब्राह्मीं ववृ त्तं पररत्यज्य मागजमाणो भर्
ु ंग मान ् ॥ १२२ ॥
मया कोपपरीतेन बहवः पन्नगा हताः ॥
ववषो्बणा महाकायास्तथान्ये मध्यमाधमाः ॥ १२३ ॥
एकदाहं वनं प्राप्तो गहनं िगु डायध
ु ः ॥
शयानं तत्र चापश्यं र्िसपं वयोऽचधकम ् ॥ १२४ ॥
ततोऽहं दं डमद्य
ु म्य कािदं डोपमं रुषा ॥
हस्न्म तं यावदे वाहं स मां प्रोवाच पन्नगः ॥ १२५ ॥
नापराध्यालम ते ककंचचदहं ब्राह्मणसत्तम ॥
संरंभात्तस्त्कमथं मां स्र्घांसलस वयोऽचधकम ् ॥ १२६ ॥
ततो मया स संप्रोक्तः कोपात्सलि िपन्नगः ॥
महामन्यप
ु रीतेन स्मत्ृ वा भायां मग
ृ ावतीम ् ॥
मम भायाज वप्रया पव
ू ं सपेणासीटद्वनालशता ॥१२७ ॥

onlinesanskritbooks.com
ततोऽहं तेन वैरेण सद
ू यालम महो रगान ् ॥
अद्य त्वामवप नेष्यालम वैवस्वतगह
ृ ं प्रतत ॥
हत्वा दं डप्रहारे ण तस्माटदष्टतमं स्मर ॥१२८॥
ततः स मां पन
ु ः प्राह भयेन महतावत
ृ ः॥
शण
ृ ु तावद्वचोऽस्माकं ततः कुरु यथोचचतम ् ॥१२९॥
अन्ये ते पन्नगा ववप्र ये दशंतीह मानवान ् ॥
वयं सलििसंभत
ू ा तनववजषाः सपजरूवपणः ॥ ६.२९.१३० ॥
एवं प्रर््पमानोऽवप स दं डन
े मया हतः ॥
सत
ू तत्सद
ू नाथाजय तनववजक्पेन चेतसा ॥ १३१ ॥
अथासौ िगुडस्पशाजत्तत्क्षणादे व पन्नगः॥
द्वादशाकज प्रतीकाशो बभव
ू परु
ु षो महान ्॥ १३२ ॥
तदाश्चयं समािोक्य ततोऽहं ववस्मयास्न्वतः ॥
उक्तवांस्तं प्रणम्योच्चैः क्षम्यतालमतत सादरम ् ॥ १३३ ॥
को भवास्न्कलमदं रूपं कृतं सपजमयं ववभो ॥
ककं वा ते ब्रह्मशापोऽयं ककं वा क्रीडा सदे दृशी ॥ १३४ ॥
ततः प्रोवाच मां हृष्टः स नरः प्रश्रयास्न्वतः॥
शण
ृ ुष्वावटहतो भत्ू वा वत्त
ृ ांतं स्वं वदालम ते ॥ १३५ ॥
अहमासं परु ा ववप्र चमत्कारपरु ोत्तमे ॥
यव
ु ा परमतेर्स्वी धनवान्सस
ु मवृ र्द्भाक् ॥ १३६ ॥
तत्रैव नगरे रम्ये ह्यस्स्त पण्
ु यं लशवाियम ् [।
लसर्द्ेश्वरस्य दे वस्य पताकालभरिंकृतम ॥।३७॥
कस्यचचत्त्वथ कािस्य तत्र यात्रा व्यर्ायत ॥
तत्र वाटदत्रघोषेण नाटदतं भव
ु नत्रयम ् ॥ १३८ ॥
अथ तत्र समायाता मुनयः संलशतडताः ॥
दे वस्य दशजनाथाजय शतशोऽथ सहस्रशः ॥ १३९ ॥
शैवाः पाशप
ु ताश्चैव तथा कापालिकाश्च ये ॥
महाडतधराश्चान्ये लशवभक्तक्तपरायणाः ॥ ६.२९.१४० ॥

onlinesanskritbooks.com
एकाहारा तनराहारा वायभ
ु क्षास्तथापरे ॥
अब्भक्षाः फि भक्षाश्च शीणजपणाजलशनस्तथा ॥ १४१ ॥
तेऽलभवन्द्य यथान्यायं दे वदे वं महे श्वरम ् ॥
उपाववष्टाः परु स्तस्य कथाश्चक्रुः पथ
ृ स्नवधाः ॥ १४२ ॥
रार्षीणां परु ाणानां दे वेन्द्राणां च हवषजताः ॥
दयाधमजसमोपेतास्तथान्येऽवप च भरू रशः ॥ १४३ ॥
केचचत्तत्र प्रनत्ृ यंतत गायंतत च तथाऽपरे ॥
साधवो भक्तक्तसंयक्त
ु ा वाद्यं चक्रुश्च भरू रशः ॥।९४॥
अन्ये दानातन यच्छं तत धतननः श्रर्द्यास्न्वताः ॥
दीनांधकृपणेभ्यश्च तपस्स्वभ्यो ववशेषतः ॥।४५॥
एवं महोत्सवे तत्र वतजमाने महोदये ॥
आगतो बहुलभः साधजमहं यौवनगववजतः ॥ १४६ ॥
लशवदशजनववद्वे षी तमसा संवत
ृ ाशयः ॥
यात्रोत्सव ववनाशाय प्रेररतोऽन्यैः सद
ु र्
ु नज ःै ॥ १४७ ॥
र्िसपं समादाय सद
ु ीघं भीषणाकृततम ् ॥
िेलिहानं मह
ु ु स्र्जह्वां र्रया परया वत
ृ म ् ॥ १४८ ॥
ततश्च क्षक्षप्तवांस्तत्र महार्नसमागमे ॥
तं दृष्ट्वा ववद्रत
ु ाः सवे र्ना मत्ृ यभ
ु याटदज ताः ॥ १४९ ॥
तत्रासीत्तापसो नाम्ना सप्र
ु भः शंलसतडतः ॥
समाचधस्थः सलु शष्याढ्यस्तपसा दनधककस््बषः ॥ ६.२९.१५० ॥
तनष्कंपां सदृ
ु ढामज्
ृ वीं नाततस्तब्धां न कंु चचताम ् ॥
ग्रीवां दधस्त्स्थरां यत्नाद्गात्रयवष्टं च सवजतः ॥ १५१ ॥
संपश्यन्नालसकाग्रं स्वं टदशश्चानविोकयन ् ॥
तािम
ु ध्यगतेनव
ै स्र्ह्वाग्रेणाचिेन च ॥ १५२ ॥
आवतजपक
ं र्ांतःस्थमष्टपत्र मधोमख
ु म ्॥
तन्मध्यकणणजकासंस्थं संपश्यन्रववमंडिम ् ॥।५८३॥
तस्यावप मध्यतश्चान्यं नरमंगष्ठ
ु मात्रकम ् ॥

onlinesanskritbooks.com
द्वादशाकजप्रतीकाशमप्रतक्यजतमाकृततम ्॥।५४॥
पश्यन्पद्मासनस्थं च वैदनाथं महे श्वरम ्॥
यमक्षरं वदं त्येव सवजगं सवजवेटदनम ् ॥ १५५ ॥
अतनंद्यं चाप्यभेद्यं च र्रामरणवस्र्जतम ् ॥
पि
ु कांचचतसवांगो योगतनद्रावशंगतः ॥ १५६ ॥
आनंदाश्रप
ु ररस्क्िन्नः संतनरुर्द्ेंटद्रयाकृततः ॥
कंु भतयत्वोदरांतःस्थं स्वभ्यासाद्वायप
ु ञ्चकम ् ॥।५७॥
अंगुष्ठतर्जनीयोगं कृत्वा हृदयसंगतम ् ॥
एवं तत्रोपववष्टस्य स सपजस्तस्य ववग्रहम ् ॥ १५८ ॥
वेष्टयामास भोगेन तनश्चिस्य महात्मनः ॥
एतस्स्मन्नंतरे लशष्यस्तस्यासीत्सत
ु पोऽस्न्वतः ॥ १५९ ॥
श्रीवधजनइततख्यातो नानाशािकृतश्रमः ॥
स दृष्ट्वा सपजभोगेन समंताद्वे वष्टतं गुरुम ् ॥ ६.२९.१६० ॥
नाततदरू स्स्थतं मां च ज्ञात्वा तत्कमजकाररणम ्॥
उवाच परुषं वाक्यं कोपसंरक्तिोचनः ॥ १६१ ॥
स्फुरताधरयनु मेन बाष्पगद्गदया चगरा ॥
मया चेत्सत
ु पस्तप्तं गुरुशश्र
ु ष ू या सदा ॥ १६२ ॥
तनववजक्पेन चचत्तेन यटद ध्यातो महे श्वरः ॥
तेन सत्येन दष्ट
ु ोऽयं पापात्मा ब्राह्मणाधमः ॥
ईदृक्कायो भवत्वाशु गरु
ु मे येन धवषजतः ॥ १६३ ॥
अथाहं सपजतां प्राप्तस्तत्क्षणादे व दारुणाम ् ॥
पश्यतां सवजिोकानां वदतां साधस
ु ास्ध्वतत ॥ १६४ ॥।
अथ गत्वा समाधेः स पयंतं संयतो मतु नः ॥
ददशज तनर् गात्रस्थं टद्वस्र्ह्वं दारुणाकृततम ् ॥ १६५ ॥
अथ सपाजकृततं मां च दःु खेन महतास्न्वतम ् ॥॥
तिस्थं भयसंत्रस्तं तथा सवजर्नं तदा ॥१६६ ॥
ततो ववज्ञाय तत्सवं स मतु नज्ञाजनचक्षुषा ॥

onlinesanskritbooks.com
अब्रवीत्कृपायाववष्टः लशष्यं श्रीवधजनं रुषा ॥।६७ ॥॥
न मे वप्रयं कृतं लशष्य त्वयैतत्कमज कुवजता॥
शपता ब्राह्मणं दीनंनष
ै धमजस्तपस्स्वनाम ्॥१६८॥
समो मानेऽपमाने च समिोष्टाश्मकांचनः॥
तपस्वी लसवर्द्मायातत सहृ
ु च्छत्रस
ु माकृततः॥१६९॥
तस्मादर्ानता वत्स शप्तोऽयं ब्राह्मणस्त्वया॥
बा्यभावात्प्रसादोऽस्य भय
ू ोयक्त
ु ो ममाज्ञया॥ ६.२९.१७० ॥
अथ श्रीवधजनः प्राह प्रणणपत्य तनर्ं गुरुम ् ॥
अमषजवशमापन्नः कृतांर्लिपि
ु ः स्स्थतः ॥ १७१ ॥
अज्ञानाद्यटदवा ज्ञानान्मया यद्वव्याहृतं वचः ॥
तत्तथैव न संदेहस्तस्मान्मौनं गरु ो कुरु ॥ १७२ ॥
न मष
ृ ा वचनं प्रोक्तं स्वैरेणावप गरु ो मया ॥
ककं पन
ु यजत्तवाथाजय तस्मान्मौनं समाचर ॥ १७३ ॥
पश्चादद
ु यते सय
ू ःज शोषं यातत महाणजवः ॥
अवप मेरुश्च शीयेत न मे स्यादन्यथा वचः ॥ १७४ ॥
तमव
ु ाच गुरुः लशष्यं स पन
ु ः श्लक्ष्णया चगरा ॥
र्ानाम्यहं न ते वाणी कथंचचज्र्ायतेऽन्यथा ॥ १७५ ॥
सदा लशष्यो वयःस्थोवप शासनीयः प्रयत्नतः ॥।
ककं पन
ु बाजि एव त्वं तेन त्वां वस्च्म भरू रशः ॥ १७६ ॥
धमं न व्ययते कोऽवप मन
ु ीनां पव
ू स
ज ंचचतम ् ॥
तपोधमजववहीनानां गततस्तेषां न ववद्यते ॥ १७७ ॥
क्षमैका लसवर्द्दा प्रोक्ता यतीनां च ववशेषतः ३॥
तस्मात्क्षमां परु स्कृत्य वततजतव्यं तपस्स्वलभः ॥ १७८ ॥
न पापं प्रतत पापः स्याद्बवु र्द्रे षा सनातनी॥
आत्मनैव हतः पापो यः पापं तु समाचरे त ्॥१७९॥
दनधः स दहते भय
ू ो हतमेवतनहं तत च॥
सम्यनज्ञानपररत्यक्तो यः पापे पापमाचरे त ्॥६.२९.१८०॥।

onlinesanskritbooks.com
उपकाररषु यः साधःु साधत्ु वे तस्य को गुणः॥
अपकाररषु यः साधःु कीत्यजते र्नैः॥ १८१॥।
एवमक्
ु त्वा स तं लशष्यं ततो मालमदमब्रवीत ् ॥
दयया परया यक्त
ु ः सड
ु तः शंलसतडतः ॥ १८२ ॥
नान्यथा वचनं भावव मम लशष्यस्य पन्नग ॥
कस्ञ्चत्कािं प्रतीक्षस्व तस्मात्सपजवपःु स्स्थतः ॥ १८३ ॥
॥ सपज उवाच ॥ ॥
कस्स्मन्कािे मतु नश्रेष्ठ शापो मेऽस्तमप
ु ष्ै यतत ॥
प्रसादं कुरु दीनस्य शापस्याज्ञातननस्तथा ॥ १८४ ॥
॥ सड
ु त उवाच ॥ ॥
मह
ु ू तम
ज वप गीताटद यः करोतत लशवािये ॥
न तस्य शक्यते कतुं संख्या धमजस्य भद्रक ॥ १८५ ॥
मह
ु ू तम
ज वप यो ववघ्नं करोतत च महोत्सवे ॥
तस्य पापस्य नो संख्या कतुं शक्या टह केनचचत ् ॥ १८६ ॥
तस्मात्त्वं पापको ववप्रो नैव मक्तु क्तमवाप्स्यलस ॥
वाताजसंगेन दब
ु र्द्
ुज े तस्माच्छृणु वचो मम ॥।८७॥
शैवं षडक्षरं मंत्रं योर्पेच्रर्द्यास्न्वतः ॥
अवप ब्रह्मवधा त्पापं र्ातं तस्य प्रणश्यतत ॥ १८८ ॥
दशलभटदज नर्ं पापं ववंशत्या वत्सरोिवम ् ॥
षडक्षरस्य र्ाप्येन पापं क्षाियते नरः ॥ १८९ ॥
तस्मात्त्वं र्िमध्यस्थस्तं मंत्रं र्प सादरम ् ॥
येन पापं क्षयं यातत कृतमप्यन्यर्न्मतन ॥ ६.२९.१९० ॥
यदा त्वां र्िमध्यस्थं वत्सोनाम टद्वर्ो रुषा ॥
ताडतयष्यतत दण्डेन तदा मोक्षमवाप्स्यलस ॥ १९१ ॥
तस्माद्गच्छ द्रत
ु ं सपज स्थानादस्माज्र्िाशये ॥
ककस्ञ्चटदष्टं मया प्रोक्तो ववरराम स सन्मतु नः ॥ १९२ ॥
ततोऽहं दःु खसंयक्त
ु ः संप्राप्तोऽत्र र्िाशये ॥

onlinesanskritbooks.com
षडक्षरं र्पन्मन्त्रं तनत्यमेव व्यवस्स्थतः ॥ १९३ ॥
त्वत्प्रसादादहं मक्त
ु ः सपजत्वाद्वब्राह्मणोत्तम ॥
ककं करोलम वप्रयं तेऽद्य तस्माच्छीघ्रतरं वद ॥ १९४ ॥
वत्सोनाम न सन्दे हः स त्वं यः कीततजतो मम ॥
सड
ु तेन ववमानं मे पश्यैतदप
ु सपजतत ॥ १९५ ॥
ततः प्रोक्तो मया सम्यक्स सपो टदव्यरूपधक
ृ ् ॥
भगवन्नप
ु दे शं मे ककस्ञ्चिेटह शभ
ु ाव हम ् ॥ १९६ ॥
येन नो र्ायते दःु खं वप्रयिोपसमि
ु वम ् ॥
न दाररद्यं न च व्याचधनज च शत्रप
ु राभवः ॥ १९७ ॥
अथोवाच स मां भय
ू ः सोत्सक
ु ः परु
ु षोत्तमः ॥
प्रश्नभारः समाख्यातस्त्वया मम टद्वर्ोत्तम ॥ १९८ ॥
न चैतच्छक्यते वक्तंु ववमाने समप
ु स्स्थते ॥
ववस्तरात्तु ततो वस्च्म संक्षेपेण तव टद्वर् ॥ १९९ ॥
शैवः षडक्षरो मन्त्रो नण
ृ ामशभ
ु हारकः ॥
स त्वया शक्तक्ततो ववप्र र्पनीयो टदवातनशम ् ॥ ॥ ६.२९.२०० ॥
ततः प्राप्स्यत्यसंटदनधं यद्यद्वांछलस चेतसा ॥
स्वगं वा यटद वा मोक्षं ववमक्त
ु ः सवजपातकैः ॥ २०१ ॥
मया टह सम
ु हत्पापं सवजदा समनवु ष्ठतम ् ॥
तत्रावप मंत्रमाहात्म्यात्प्राप्ता िोका महोदयाः ॥ २०२ ॥
एको दानातन सवाजणण यच्छतत श्रर्द्यास्न्वतः ॥
षडक्षरं र्पेन्मंत्रमन्यस्ताभ्यां समं फिम ् ॥ २०३ ॥
सवजतीथाजलभषेकं च कुरुतेऽन्यो नरो टद्वर् ॥
षडक्षरं र्पेन्मंत्रमन्यस्ताभ्यां समं फिम ् ॥ २०४ ॥
चांद्रायणसहस्रं तु कुरुतेऽन्यो यथोचचतम ् ॥
षडक्षरं र्पेदन्यो मंत्रं ताभ्यां समं फिम ् ॥ २०५ ॥
वषाजस्वाकाशशायी च हे मंते सलििाशयः ॥
पञ्चास्ननसाधको ग्रीष्मे यावद्वषजशतं नरः ॥ २०६ ॥

onlinesanskritbooks.com
अन्यः षडक्षरं मन्त्रं शचु चः श्रर्द्ासमस्न्वतः ॥
र्पेदहतनजशं मत्यजः फिं ताभ्यां समं स्मत
ृ म ् ॥ ॥ २०७ ॥
वपतप
ृ क्षे सदा चैको गयायां श्रार्द्माचरे त ् ॥
अन्यः षडक्षरं मन्त्रं र्पेत्ताभ्यां समं फिम ् ॥ २०८ ॥
गोसहस्रं ददात्येकः काततजक्यां ज्येष्ठपष्ु करे ॥
षडक्षरं र्पेन्मंत्रमन्यस्ताभ्यां समं फिम ् ॥ २०९ ॥
संतनटहत्यां नरः स्नातत राहुग्रस्ते टदवाकरे ॥
एको अन्यस्तु र्पेन्मन्त्रं षडणं तु्यमेव तत ् ॥ ६.२९.२१० ॥
सोमे सोमग्रहे ऽन्यस्तु सोमनाथं प्रपश्यतत ॥
अन्यः षडक्षरं मन्त्रं र्पेत्ताभ्यां समं फिम ् ॥ २११ ॥
एकश्चण्डीश्वरं पश्येदयने चोत्तरे नरः ॥
अन्यः षडक्षरं मन्त्रं र्पेत्ताभ्यां समं फिम ् ॥ २१२ ॥
भग
ृ ुपातं पतेदेकः केदारं वीक्ष्य भक्तक्ततः ॥
अन्यः षडक्षरं मंत्रं र्पेत्ताभ्यां समं फिम ् ॥ २१३ ॥
करीषं साधयेदन्यो दत्त्वा सवजस्वमाटदतः ॥
षडक्षरं र्पेन्मंत्रमन्यस्ताभ्यां समं फिम ् ॥ २१४ ॥
सवज संगपररत्यागं कृत्वैको ज्ञानमाप्नय
ु ात ् ॥
अन्यः षडक्षरं मन्त्रं र्पेत्ताभ्यां समं फिम ् ॥ २१५ ॥
एतत्ते परमं गह्य
ु ं मया ववप्र प्रकीततजतम ् ॥
नास्स्तकाय न दातव्यं भक्तक्तहीनाय नैव च ॥ २१६ ॥
तथान्यदवप वक्ष्यालम टहतबद्व
ु ध्या टद्वर्ोत्तम ॥
मम वाक्यं कुरुष्वाद्य यदीच्छलस परां गततम ्॥ २१७ ॥
अटहंसा परमो धमजः सवजवेदे प्रकीततजतः ॥
ब्राह्मणस्य ववशेषण
े तस्मात्सपजवधं त्यर् ॥ २१८॥
अटहंसकातन भत
ू ातन यो टहनस्स्त सतु नदज यः ॥
स यातत नरकं घोरं यावदाभत
ू संप्िवम ् ॥ २१९ ॥
चराचराणां भत
ू ानामभयं यः प्रयच्छतत ॥

onlinesanskritbooks.com
सवजदा सवजसौख्याढ्यो र्ायते टदवव चेह च ॥ ६.२९.२२० ॥
नास्स्त भगजसमो दे वो नास्स्त गंगासमा नदी ॥
नास्स्त टहंसासमं पापं नास्स्त धमो दयापरः ॥ २२१ ॥
अथाहमब्रव
ु ं तं च तच्ुत्वा तस्य र्स््पतम ् ॥
अटहंसािक्षणं धमं परिोकभयातुरः ॥ २२२ ॥
मन्यते वर्द्
ृ िोकानामेतद्वाक्यं श्रत
ु ं मया ॥
भप
ू तेनेव दोषः स्याद्वने व्यापाटदतैमग
जृ ःै ॥ २२३ ।
प्रवदं तत तथा वैद्या वैद्यशािववचक्षणाः ॥
भवंतत पवु ष्टसंयक
ु ा मांसादास्श्चरर्ीववनः ॥ २२४ ॥
तदत्र ववषये ब्रटू ह परं तनःश्रेयसं वचः ॥
सवं कताजस्म्यसंटदनधं तव वक्त्राटद्वतनगजतम ् ॥ २२५ ॥
अथ मां स पन
ु ः प्राह वद मैवं टद्वर्ोत्तम ॥
मतमेतद साधन
ू ां पापानां मांसगवृ र्द्नाम ् ॥ २२६ ॥
अहो शोच्यतमा िोके पापात्मानः सतु नदज याः ॥
सवजदोषाकरं मांसं मढ
ू ाः स्वादं तत ये नराः ॥ ॥। २२७ ॥
न मांसमायष
ु ो हे तुरारोनयस्य बिस्य वा ॥
सवजमेतदसत्यं स्याच्रणुष्वाद्य तनदशजनम ् ॥ २२८ ॥
मांसालशनोऽवप दृश्यंते रोगाताज दब
ु ि
ज ास्तथा ॥
स्व्पायष
ु श्च मत्वैवं मांसं वर्जय दरू तः ॥ २२९ ॥
अमांसादा अवप क्ष्मायां दृश्यंते रोगवस्र्जताः ॥
चचरायष
ु श्च पीनांगास्त स्मान्मांसं वववर्जयेत ् ॥ ६.२९.२३० ॥
यो भक्षयतत मांसातन सत्त्वानां र्ीववतैवषणाम ् ॥
स यातत नरकं घोरं तत्रस्थो भक्ष्यते च तैः ॥ २३१ ॥
न टह मांसं तण
ृ ात्काष्ठादप
ु िादवप र्ायते ॥
हते र्ंतौ भवेन्मांसं तस्मात्तत्पररवर्जयेत ् ॥ २३२ ॥
एतदे व टह दृष्टांतं मांसस्य पररवर्जने ॥
यदं गं टह्रयते स्वं च कंिकेनावप ववक्षतम ् ॥२३३॥

onlinesanskritbooks.com
आत्मौपम्येन भत
ू ातन तस्मात्सवाजणण पंक्तडतैः ॥
द्रष्टव्यातन न टहंस्यातन रक्षणीयातन शक्तक्ततः ॥ २३४ ॥
हं ता चैवानम
ु ंता च ववशस्ता क्रयववक्रयी ॥
संस्कताज चोपहताज च खादकश्चाष्ट घातकाः ॥ २३५ ॥
धनेन क्रयकृर्द्ंतत भक्षणेन च खादकः ॥
घातको वधबंधाभ्यालमत्यन्यस्िववधो वधः ॥ २३६ ॥
कमजणा मनसा वाचा यो टहनस्स्त न ककंचन ॥
स प्राप्नोतत परं स्थानं र्रा मरणवस्र्जतम ् ॥ २३७ ॥
शाकमि
ू फिाहारो ब्रह्मचयजपरायणः ॥
न तस्य फिमाप्नोतत यटद टहंसापरो नरः ॥ २३८ ॥
एको वषजशतं साग्रं तपस्तपतत दस्
ु तरम ् ॥
अटहंसातनरतो यस्तु तयोः श्रेष्ठो दयास्न्वतः ॥ २३९ ॥
यंयं कामयते कामं दष्ु प्रापमवप मानवः ॥
तं तमाप्नोत्यसंटदनधं यटद स्यात्सद
ु यास्न्वतः ॥ ६.२९.२४० ॥
कामगेन ववमानेन टदव्यिीशतसेववतः ॥
दे ववन्मोदते स्वगे सवभत
ू ाभयप्रदः ॥ २४१ ॥
एवमक्
ु त्वा महात्मा स पश्यतो मम सत
ू र् ॥
ववमानवरमारुह्य गतश्च बत्रटदवाियम ् ॥ २४२ ॥
गन्धवपगीयमानस्तु स्तय
ू मानश्च ककन्नरै ः ॥
षडक्षरस्य मंत्रस्य माहात्म्ये न महामते ॥ २४३ ॥
तस्स्मन्गते तदा स्वगं दःु खं मे समप
ु स्स्थतम ् ॥
स्मत्ृ वा पव
ू ं हतान्सपाजन्भननगात्रोऽभवं तदा ॥ २४४ ॥
ततोऽहं कृतवांस्तत्र ववप्रिापाननेकशः ॥
स्वकमजभयसंत्रस्तस्तस्स्मन्नेव महावने ॥ २४५ ॥
अहो मया नश
ृ ंसेन बहवः प्राणणनो हताः ॥
तनस्न्दतश्च महादे वो नर काततजभवज वष्यतत ॥ २४६ ॥
सोऽहं टहंसां पररत्यज्य चररष्यालम महत्तपः ॥

onlinesanskritbooks.com
लशवदीक्षां समासाद्य पर्
ू तयष्ये महे श्वरम ् ॥ २४७ ॥
यस्त्कंचचस्त्त्रषु िोकेषु प्राथजयंतत नराः सख
ु म् ॥
तत्सवं तपसा साध्यं तस्मात्कायं मया तपः ॥ २४८ ॥
अधन
ु क
ै ोऽहमेकाहमेकैकस्स्मन्वनस्पतौ ॥
चरन्भैक्षं मतु नमौनी चररष्याम्याश्रमातनमान ् ॥ २४९ ॥
पांसन
ु ा समवच्छन्नः शन्
ू यागारप्रततश्रयः ॥
वक्ष
ृ मिू तनकेतो वा त्यक्तसवजवप्रयावप्रयः ॥ ६.२९.२५० ॥
एवं वविप्य यत्नेन मया सत
ू कुिोद्वह ॥
गह
ृ ीतं भक्तक्तयक्त
ु े न लशवदीक्षाडतं ततः ॥ २५१ ॥
षडक्षरस्य मंत्रस्य अयत
ु ं प्रर्पाम्यहम ् ॥
बत्रसन्ध्यं श्रर्द्या यक्त
ु ः लसर्द्ेश्वरसमीपतः ॥ २५२ ॥
तत्प्रभावेन मे स्थैयं संर्ातं यौवनोिवम ् ॥
तथा िोकातंरज्ञानं खेचरत्वं च सत
ू र् ॥ २५३ ॥
लसर्द्ेश्वरं प्रयास्यालम द्वापरांते ह्यवस्स्थते ॥
सदालशवं प्रयास्यालम सत्यमेतन्मयोटदतम ् ॥ २५४ ॥
एतत्ते सवजमाख्यातं मया सत
ू र् मोक्षदम ् ॥
षडक्षरस्य माहात्म्यं सवजपापप्रणाशनम ् ॥ २५५ ॥
यश्चैतच्छृणुयास्न्नत्यं सम्यक्रर्द्ासमस्न्वतः ॥
आर्न्ममरणात्पापात्सोऽवप मच्
ु येत मानवः ॥। ॥ २५६ ॥
तस्मात्त्वं टह महाभाग मन्त्रमेनं सदा र्प ॥
संप्राप्स्यलस परान्कामान्मनसा वांतछतान्सदा ॥ २५७ ॥
सत
ू उवाच ॥ ॥
एतच्ुतं मया पव ू ं सकाशात्तस्य सद्गरु ोः ॥
षडक्षरस्य माहात्म्यं यद्यष्ु माकं प्रकीततजतम ् ॥ २५८ ॥
धन्यं यशस्यमायष्ु यं शत्रप
ु क्षक्षयावहम ् ॥
पितां शण्ृ वतां तनत्यं सवजकामाभयप्रदम ् ॥ २५९ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे हािकेश्वरक्षेत्र
माहात्म्ये षडक्षरमन्त्रमाहात्म्ये लसर्द्ेश्वरमाहात्म्यवणजनंनामैकोनबत्रंशोऽध्यायः ॥ २९ ॥
॥ ध ॥
॥ ऋषय ऊचःु ॥ ॥
तोवषतः केन लसर्द्ेन तत्र लसर्द्ेश्वरो ववभःु ॥
एतत्सवं समाचक्ष्व ववस्तरात्सत
ू नन्दन ॥ १ ॥
॥ सत
ू उवाच ॥ ॥
आसीस्त्सर्द्ाचधपोनाम परु ा हं स हतत स्मत
ृ ः ॥
अनपत्यतया तस्य कािश्चक्राम भरू रशः ॥ २ ॥
ततस्श्चन्ता प्रपन्नः स गत्वा दे वपरु ोटहतम ् ॥
पप्रच्छाचगरसः पत्र
ु ं ववप्रश्रेष्ठं बह
ृ स्पततम ् ॥ ३ ॥
भगवंश्चानपत्यस्य वार्द्जकं मे समागतम ् ॥
तस्मादपत्यिाभाय ममोपायं प्रकीतजय ॥ ४ ॥
तीथजयात्रां डतं वावप शांततकं वा टद्वर्ोत्तम ॥
येन स्यात्संतततः शीघ्रं त्वत्प्रसादाद्बहस्पते
ृ ॥ ५ ॥
बह
ृ स्पततस्श्चरं ध्यात्वा लसर्द्ं प्राह ततः परम ् ॥
चमत्कारपरु ं क्षेत्रं गत्वा तत्र तपः कुरु ॥ ६ ॥
ततः प्राप्स्यलस सत्पत्र
ु ं वंशोर्द्ारक्षमं शभ
ु म् ॥
नान्यं पश्यालम लसर्द्ेश सत
ु ोपायं शभ
ु ावहम ् ॥ ७ ॥
ततस्तत्क्षेत्रमासाद्य स लसर्द्ः श्रर्द्यास्न्वतः ॥
लिंगं संपर्
ू यामास यथोक्तववचधना स्वयम ् ॥ ८ ॥
ततश्चाराधयामास टदवानक्तमतंटद्रतः ॥
बलि पर्
ू ोपहारे ण गीतवाद्योच्रयाटदलभः ॥ ९ ॥
चांद्रायणैस्तथा कृच्रै ः पाराकैटद्वजर्सत्तमाः ॥
तथा मासोपवासैश्च तोषयामास शंकरम ् ॥ ६.३०.१० ॥
ततो वषजसहस्राभ्यां तस्य तुष्टो महे श्वरः ॥
प्रोवाच दशजनं गत्वा वष
ृ ारूढः सहोमया ॥ ११ ॥

onlinesanskritbooks.com
हं साद्य तव तुष्टोऽहं तस्मात्प्राथजय वांतछतम ् ॥
अहं ते संप्रदास्यालम दष्ु प्राप्यमवप तनस्श्चतम ् ॥ १२ ॥
॥ हं स उवाच ॥ ॥
अपत्याथं समारं भो मयाऽद्य ववटहतः परु ा ॥
तस्मात्त्वं दे टह मे पत्र
ु ान्वंशोर्द्ारक्ष मास्न्वभो ॥ १३ ॥
त्वया चैव सदा लिंगे स्थेयमत्र सरु ोत्तम ॥
मम वाक्यादसंटदनधं सवजिोकटहताथजतः ॥ १४ ॥
॥ श्रीभगवानव
ु ाच ॥
अद्यप्रभतृ त लिंगेस्स्मन्नाश्रयो मे भववष्यतत ॥
तव वाक्येन लसर्द्ेश सत्यमेतन्मयोटदतम ् ॥।५॥
यो मामत्र स्स्थतं मत्यजः पर्
ू तयष्यतत भक्तक्ततः ॥
तस्याहं संप्रदास्यालम चचत्तस्थं सकिं फिम ् ॥ १६ ॥
यो मे लिंगस्य याम्याशां स्स्थत्वा मंत्रं र्वपष्यतत ॥
षडक्षरं प्रदास्यालम तस्यायष्ु यं सत
ु ास्न्वतम ् ॥॥ ॥ १७ ॥
एवमक्
ु त्वा महादे वस्ततश्चादशजनं गतः ॥
हं सोऽवप च गह
ृ ं गत्वा पत्र
ु ानाप महोदयान ्॥ १८ ॥
तस्मात्सवजप्रयत्नेन तस््िंगं यत्नतो टद्वर्ाः ॥
स्पशजनीयं च पज्
ू यं च नमस्कायं प्रयत्नतः ॥ १९ ॥
षडक्षरे ण मन्त्रेण कीतजनीयं च शक्तक्ततः ॥
वांछतिवांतछतान्कामान्दि
ु भ
ज ांस्िदशैरवप ॥६.३०.२०॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये लसर्द्ेश्वरोत्पवत्तवत्त
ृ ान्तवणजनंनाम बत्रंशोऽध्यायः ॥ ॥ ३० ॥ ॥ व

॥ सत
ू उवाच ॥ ॥
तथान्यदवप तत्रास्स्त नागतीथजमनत्त
ु मम ्॥
यत्र स्नातस्य सपाजणां न भयं र्ायते क्वचचत ्॥ १ ॥
तत्र श्रावणपञ्चम्यां यो नरः स्नानमाचरे त ् ॥

onlinesanskritbooks.com
कृष्णायां न भयं तस्य कुिेऽवप स्यादहे ः क्वचचत ् ॥ २ ॥
तत्र पव
ू ं तपस्तप्तं मातःु शापप्रपीक्तडतैः ॥
शेष प्रभतृ तनागैस्तु मक्तु क्तहे तोहुजताशनात ् ॥ ३ ॥
कम्बिाश्वतरौ नागौ तथा ख्यातौ धरातिे ॥
तत्र तप्त्वा तपस्तीडं संलसवर्द्ं परमां गतौ ॥ ४ ॥
अनंतो वासकु कश्चैव तक्षकश्च महाविः ॥
ककोिश्चैव नागेन्द्रो मणणकण्िस्तथापरः ॥५॥
ऐरावतस्तथा शंखः पण्
ु डरीको महाववषः ॥
शेषपव
ू ाजः स्मत
ृ ा नागा एतेऽत्र नव नायकाः ॥ ६ ॥
एतेषां पत्र
ु पौत्राश्च तेषामवप ववभतू तलभः ॥
असंख्यालभररदं व्याप्तं समस्तं धरणीतिम ्॥ ७ ॥
अथ ते कुटििा दष्ट
ु ा भक्षयंतत सदा र्नान ् ॥
बहुत्वादवप संस्पशाजदपराधं ववनावप च ॥ ८ ॥
ततः प्रर्ा इमाः सवाज ब्रह्माणं शरणं गताः ॥
पीक्तडताः स्म सरु श्रेष्ठ सपेभ्यो रक्ष सत्वरम ् ॥ ९ ॥
यावन्न शन्
ू यतां यातत सकिं वसध
ु ातिम ् ॥
व्याप्तं सवपस्ततः सपपववजषाढ्यैरततभीषणैः ॥ ६.३१.१० ॥
अथ तानब्रवीद्वब्रह्मा शेषाद्यान्नवनायकान ्॥
स्वसंततेः प्ररक्षध्वं भक्ष्यमाणा इमाः प्रर्ाः ॥ ११ ॥
ते तथेतत प्रततज्ञाय र्नमःु सवे भर्
ु ंगमाः ॥।२॥
अथ तेषां बहुत्वाच्च नैव रक्षा प्रर्ायते ॥
वाररता अवप ते यस्मात्प्रकुवंतत प्रर्ाक्षयम ् ॥ १३ ॥
ततः कोपपरीतात्मा तानाहूय कुिाचधपान ्॥
तानव
ु ाच स्वयं ब्रह्मा सवजदेवसमागमे ॥ १४ ॥
भक्षयंतत यतः सपाज अपराधं ववना प्रर्ाः ॥
वाररता अवप ते तस्मात्तास्न्नगह्ण
ृ ालम सांप्रतम ् ॥ १५ ॥
भववष्यतत महीपािो भत
ू िे र्नमेर्यः॥

onlinesanskritbooks.com
चचत्रभानम
ु ख
ज े तस्य सपाजन्संभक्षतयष्यतत ॥।६॥
मातःु शापाटद्वशेषण
े मंत्राकृष्टा टद्वर्ोत्तमैः ॥
स्वयमेव पततष्यंतत सस ु लमर्द्े हुताशने ॥।७॥
तच्ुत्वा वेपमानास्ते सपाजणां नवनायकाः ॥
प्रोचःु प्रांर्ियः सद्यः प्रणणपत्य वपतामहम ्॥ १८ ॥
भगवन्कुटििा ज्ञाततरस्माकं भवता कृता ॥
तत्कस्मात्कुरुषे कोपं र्ाततधमाजनव
ु ततजनाम ्॥।९॥
ब्रह्मोवाच॥
यटद नाम मया सष्ट
ृ ा यय
ू ं टदष्ट्या ववषो्बणाः ०।
अपराधं ववना कस्मािक्षयध्व इमाः प्रर्ाः ॥ ६.३१.२० ॥
॥ नागा ऊचःु ॥ ॥
मयाजदां कुरु दे वेश अस्माकं मानवैः सह ॥
अथवा संप्रयच्छस्व स्थानं मानष
ु वस्र्जतम ् ॥ ॥ २१ ॥
पाररक्षक्षतमखे तस्स्मन्सपाजणां चचत्रभानन
ु ा ॥
समंतािह्यमानानां रक्षोपायं प्रचचंतय ॥ २२ ॥
यथा न संतततच्छे दो र्ायते प्रवपतामह ॥
अस्माकं सवजिोकेषु तथा त्वं कतम
ुज हजलस ॥ २३ ॥
॥ ब्रह्मोवाच॥ ॥
र्रत्कारुररतत ख्यातो भववष्यतत क्वचचद्वटद्वर्ः ॥
स संतानकृते भायां भम
ू ावन्वेषतयष्यतत ॥ २४ ॥
भाववनी च भवद्वं शे र्रत्कन्या सश
ु ोभना ॥
सा दे या चादरात्तस्मै पत्र
ु ाथं वरवणणजनी ॥ २५ ॥
ताभ्यां यो भववता पत्र
ु ः स शेषान्रक्षतयष्यतत ॥
सपाजञ्छुर्द्समाचारान्मयाजदासु व्यवस्स्थतान ् ॥ २६ ॥
सत
ु िं तनतिं चैव तथैव ववतिं च यत ् ॥
तस्याधस्ताच्चतुथे च वसततवो धरातिे ॥ २७ ॥
मया दत्तेऽततरम्ये च सवजभोगसमस्न्वते ॥

onlinesanskritbooks.com
तस्माद्वडर्त तत्रैव पररत्यज्य महीतिम ् ॥ २८ ॥
तत्र भंर्
ु थ सिोगा न्गत्वाऽऽशु मम शासनात ् ॥
पत्र
ु पौत्रसमोपेतांस्िदशैरवप दि
ु भ
ज ान ् ॥ २९ ॥
॥ नागा ऊचःु ॥ ॥
भोगानवप प्रभंर्
ु ाना न वयं तत्र पद्मर् ॥
शक्नम
ु ो वस्तुमव्ु यां नस्तस्मात्स्थानं प्रदशजय ॥
मयाजदया वतजयामो यत्रस्था मानवैः समम ् ॥ ६.३१.३० ॥
॥ ब्रह्मोवाच ॥ ॥
एषा ततचथमजया दत्ता यष्ु माकं धरणीतिे ॥
पंचमी शेषकािस्तु नेयस्तत्रं रसातिे ॥ ३१ ॥
तत्रागतैनज हं तव्या मानवा दोषवस्र्जताः ॥
मंत्रसंरक्षक्षतांगाश्च तथौषचधकृतादराः ॥ ३२ ॥
चमत्कारपरु े क्षेत्रे मया दत्ता स्स्थततः सदा ॥
पचृ थव्यां कुिमख्
ु यानां नागानां नागसत्तमाः ॥ ३३ ॥
॥ सत
ू उवाच ॥ ॥
एवमक्त
ु ाश्च ते नागा ब्रह्मणा सत्वरं ययःु ॥
पातािं कुिमख्
ु याश्च तस्स्मन्क्षेत्रे व्यवस्स्थताः ॥ ३४ ॥
तत्र श्रावणपंचम्यां यस्तान्पर्
ू यते नरः ॥
स प्राप्नोतत नरोऽभीष्टं तेषामेव प्रसादतः ॥ ३५ ॥
तस्य वंशऽे वप सपाजणां न भयं स्यान्न ककस््बषम ् ॥
न रोगो नोपसगजश्च न च भत
ू भयं क्वचचत ् ॥ ३६ ॥
अपत्र
ु स्तत्र यः श्रार्द्ं करोतत सत
ु वांछया ॥
पत्र
ु ं ववलशष्टमासाद्य वपतॄणामनण
ृ ो टह सः ॥ ३७ ॥
तथा वंध्या च या नारी पंचम्यां भास्करोदये ॥
श्रावणे कुरुते स्नानं कृष्णपक्षे ववशेषतः ॥
सा सद्यो िभते पत्र
ु ं स्ववंशोर्द्रणक्षमम ् ॥ ३८ ॥
सवजरोगववतनमक्त
ुज ं सरू
ु पं ववनयास्न्वतम ् ॥

onlinesanskritbooks.com
भ्ष्टराज्यो नरो यो वा तत्र स्नानं समाचरे त ् ॥ ३९ ॥
ततः पर्
ू यते नागाञ्रावणे पंचमीटदने ॥
स हत्वाऽररगणा न्सवाजन्भय
ू ोराज्यमवाप्नय
ु ात ् ॥ ६.३१.४० ॥
येषां मत्ृ यम
ु न
ज ष्ु याणां र्ायते सपजभक्षणात ् ॥
न तेषां र्ायते मक्तु क्तः प्रेतभावात्कथंचन ॥ ४१ ॥
यावन्न कक्रयते श्रार्द्ं तस्स्मंस्तीथे टद्वर्ोत्तमाः ॥
तस्मात्सवजप्रयत्नेन मत
ृ स्याटहप्रदं क्षणात ् ॥
श्रार्द्ं कायं प्रयत्नेन तस्स्मंस्तीथेऽटहसंभवे ॥ ४२ ॥
अत्र वः कीतजतयष्यालम परु ावत्त
ृ ां कथां शभ
ु ाम ् ॥
इन्द्रसेनस्य रार्षेः सवजपातकनालशनीम ् ॥ ४३ ॥
इन्द्रसेनो महीपािः परु ासीटद्रपद
ु पजहा ॥
अश्वमेधसहस्रेण इष्टं तेन महात्मना ॥ ४४ ॥
ततः स दै वयोगेन प्रसप्त
ु ः शयने शभ
ु े ॥
दष्टः सपेण मक्त
ु श्च इन्द्रसेनो महीपततः ॥
ववयक्त
ु श्चैव सहसा र्ीववतव्येन तत्क्षणात ् ॥ ४५ ॥
ततस्तस्य सत
ु ोऽभीष्टस्तस्योिेशन
े कृत्स्नशः ॥
चकार प्रेतकायाजणण स्मत्ृ यक्त
ु ातन च भक्तक्ततः ॥ ॥ ४६ ॥
गंगायामस्स्थपातं च कृत्वा श्रार्द्ातन षोडश ॥
गयां गत्वा ततश्चक्रे श्रार्द्ं श्रर्द्ासमस्न्वतः ॥ ४७ ॥
अथ स्वप्नांतरे प्राप्तः वपता तस्य स भप
ू ततः ॥
प्रोवाच दःु णखतः पत्र
ु ं बाष्पव्याकुििोचनम ् ॥ ४८ ॥
सपजमत्ृ योः सकाशान्मे प्रेतत्वं पत्र
ु संस्स्थतम ् ॥
तेन मे भवता दत्तं न ककस्ञ्चदप
ु ततष्ठते ॥ ४९ ॥
चमत्कारपरु ं क्षेत्रं तस्मात्त्वं गच्छ सत्वरम ् ॥
तत्र तीथे कुरु श्रार्द्ं सपाजणां मत्कृते सत
ु ॥ ६.३१.५० ॥
येन संर्ायते मोक्षः प्रेतत्वा िारुणान्मम ॥
स ततः प्रातरुत्थाय तत्स्मत्ृ वा नप
ृ तेवच
ज ः ॥ ५१ ॥

onlinesanskritbooks.com
प्रेतरूपस्य दःु खातजस्तत्तीथं सत्वरं गतः ॥
चकार च ततः श्रार्द्ं श्रावणे पंच मीटदने ॥ ५२ ॥
स्नात्वा श्रर्द्ासमोपेतः संतनवेश्य परु ोधसम ् ॥
ततः स दशजनं प्राप्तो भय
ू ोऽवप च यथा परु ा ॥ ५३ ॥
प्रेतरूपेण दःु खातो वाक्यमेतदव
ु ाच ह ॥
न मयाऽऽसाटदतं ककस्ञ्चद्यत्त्वया मत्कृते कृतम ् ॥ ५४ ॥
फिं श्रार्द्स्य चात्र त्वं कारणं शण
ृ ु पत्र
ु क ॥
श्रार्द्ाहाज ब्राह्मणाश्चात्र चमत्कारपरु ोिवाः ॥ ५५ ॥
क्षेत्रऽे वप गटहजताः श्रार्द्े येऽन्यत्र व्यंगकादयः ॥
अत्र यस्त्क्रयते ककस्ञ्चिानं वा डतमेव च ॥ ५६ ॥
तथान्यदवप ववप्राहं कमज यज्ञसमि
ु वम ्॥
तत्तेषां वचनात्सवं पण
ू ं स्यादवप खंक्तडतम ् ॥
परोक्षे वावप संपण
ू ं वथ
ृ ा संर्ायते स्फुिम ् ॥ ५७ ॥
तस्मादस्मात्परु ाटद्वप्रान्समानीय ततः परम ् ॥
मम नाम्ना कुरु श्रार्द्ं येन मक्तु क्तः प्रर्ायते ॥ ५८ ॥
अथासौ प्रातरुत्थाय स्मरमाणः वपतुवच
ज ः ॥
दःु खेन महताववष्टः प्रवववेश परु ोत्तमे ॥ ५९ ॥
ततश्चान्वेषयामास श्रार्द्ाहाजन्ब्राह्मणान्नप
ृ ः ॥
यत्नतोऽवप न िेभे स धनाढ्या ब्राह्मणा यतः ॥ ६.३१.६० ॥
न तत्र दःु णखतः कस्श्चिररद्रोऽवप न दःु णखतः ॥
नाकमजतनरतो वावप पाखण्डतनरतोऽथवा ॥ ६१ ॥
स्थानेस्थाने महानादा उत्सवाश्च गह
ृ े गह
ृ े ॥
वेदववद्याववनोदाश्च स्मतृ त वादास्तथैव च ॥ ६२ ॥
श्रय
ू ंते याक्षज्ञकानां च यज्ञकमजसमि
ु वाः॥
न दलु भजक्षं न च व्याचधनाजकािमरणं नण
ृ ाम ्. ॥
न मत्ृ यःु कस्यचचत्तत्र परु े ब्राह्मण सेववते ॥ ६३ ॥
यथतव
ुज षी पर्जन्यः सस्यातन गण
ु वस्न्त च ॥

onlinesanskritbooks.com
भरू रक्षीरस्रवा गावः क्षीराण्यार्ाववकातन च ॥ ६४ ॥
यंयं प्राथजयते ववप्रं स श्रार्द्ाथं महीपततः ॥
स स तं भत्सजयामास दरु
ु क्तैः कोपसंयत
ु ः ॥ ६५ ॥
चधस्नधक्पापसमाचार क्षबत्रयापसदात्मक ॥
ककं कस्श्चद्वब्राह्मणोऽश्नातत प्रेतश्रार्द्े ववशेषतः ॥ ६६ ॥
तस्माद्गच्छ द्रत
ु ं यावन्न कस्श्चच्छपते टद्वर्ः ॥
तनहस्न्त वा प्रकोपेन स्वगजमागजतनरोधकम ् ॥ ६७ ॥
॥ सत
ू उवाच ॥ ॥
ततः स दःु णखतो रार्ा तनश्चक्राम भयाटदज तः ॥
चमत्कारपरु ात्तस्माद्वै िक्ष्यं परमं गतः ॥ ६८ ॥
चचन्तयामास रार्ेंद्र स्मत्ृ वावस्थां वपतश्च
ु ताम ् ॥
ककं करोलम क्व गच्छालम कथं मे स्यास्त्पतग
ु तज तः ॥ ६९ ॥
ततः स सचचवान्सवाजन्प्रेषतयत्वा गह
ृ ं प्रतत ॥
एकाकी लभक्षुरूपेण स्स्थतस्तत्रैव सत्परु े ॥६.३१.७०॥।
स ज्ञात्वा नगरे तत्र ब्राह्मणं शंलसतडतम ् ॥
सवेषां ब्राह्मणें द्राणां मध्ये दाक्षक्षण्यभार्नम ् ॥ ७१ ॥
दे वशमाजलभधानं तु शरणागतवत्सिम ् ॥
आटहतास्ननं चतुवेदं स्मतृ तमागाजनय
ु ातयनम ् ॥ ७२ ॥
ततस्तु प्रातरुत्थाय कृत्वांत्यर्मयं वपःु ॥
शोधयामास कृच्रे ण मिोत्सगजतनकेतनम ् ॥ ७३ ॥ ।
अथ यः कुरुते कमज तत्र ववष्ठाप्रशोधनम ् ॥
सोऽभ्येत्य तमव
ु ाचेदं कोपसंरक्तिोचनः ॥ ७४ ॥
कुतस्त्वलमह संप्राप्तो मद्वत्ते
ृ रुपघातकृत ् ॥
तस्माद्गच्छ द्रत
ु ं नो चेन्नतयष्ये यमसादनम ् ॥ ७५ ॥
तस्यैवं वदतोऽप्याशु बिात्स पचृ थवीपततः ॥
शोधयामास तत्स्थानं दे वशमजसमि
ु वम ् ॥ ७६ ॥
ततः संवत्सरस्यांते चंडािेन टद्वर्ोत्तमाः ॥

onlinesanskritbooks.com
स प्रोक्त उचचते कािे प्रणणपत्य च दरू तः ॥ ७७ ॥
स्वालमंस्तव कुिेप्येवं गथ
ू ाशोधनकमजकृत ् ॥
तदस्माकं न चान्यस्य तस्त्कमन्यः प्रवेलशतः ॥ ७८ ॥
अथ श्रत्ु वा च तद्वाक्यं स प्राह टद्वर्सत्तमः ॥
न मया कस्श्चदन्योऽत्र तनटदज ष्टो गोप्यकमजणण॥
अचधकारस्त्वयात्मीयस्तथा कायो यथा परु ा ॥ ७९ ॥
तदान्यटदवसे प्राप्ते सोंऽत्यर्ः कोपसंयत
ु ः ॥
शिमादाय संप्राप्तो वधाथं तस्य भप
ू तेः ॥६.३१.८०॥
शिोद्यतकरं दृष्ट्वा प्रहारे कृततनश्चयम ् ॥
ततस्तं िीिया भय
ू ो मवु ष्टना मध्
ू न्यजताडयत ् ॥ ८१ ॥
ततस्तस्य ववतनष्क्रांते िोचने तत्क्षणाद्वटद्वर्ाः ॥
सस्र
ु ाव रुचधरं पश्चात्पपात गतर्ीववतः ॥ ८२ ॥
तं श्रत्ु वा तनहतं तेन चंडािं तनर्ककंकरम ् ॥
दे वशमाजततकोपेन तद्वधाथजमप
ु ागतः ॥ ८३ ॥
ततः पत्र
ु श्च
ै पौत्रैश्च सटहतोऽन्यैश्च बन्धलु भः ॥
िोष्टैस्तं ताडयामास भत्सजमानो मह
ु ु मह
ुज ु ः ॥ ८४ ॥
सोऽवप संताड्यमानस्तु प्रहारै र्र्
ज रज ीकृतः ॥
वेदोच्चारं ततश्चक्रे दशजतयत्वोपवीतकम ् ॥ ८५ ॥
अथ ते ववस्स्मताः सवे दे वशमजपरु ःसराः ॥
ब्राह्मणास्तं समद्व
ु ीक्ष्य वेदोच्चारपरायणम ् ॥ ८६ ॥
पष्ट
ृ श्च ककलमदं कमज तवांत्यर्र्नोचचतम ् ॥
एषा वेदास्त्मका वाणी स्पष्टाक्षरकिस्वना ॥
तस्त्कं शापपररभ्ष्टस्त्वं कस्श्चद्वब्राह्मणोत्तमः ॥ ८७ ॥
येनव
ै ं कुरुषे कमज गटहजतं चांत्यर्ैरवप ॥
ततः स प्रहसन्नाह क्षबत्रयोऽहं महीपततः ॥
ववष्णुसेन इतत ख्यातो है हयान्वयसंभवः ॥ ८८ ॥
सोहमाराधनाथाजय त्वस्स्मन्स्थान उपागतः॥

onlinesanskritbooks.com
अद्य संवत्सरो र्ातः कमजण्यस्स्मन्रतस्य च॥८९॥
॥ सत
ू उवाच ॥ ॥
तस्य तद्वचनं श्रत्ु वा स ववप्रः कृपयास्न्वतः ॥
कृतांर्लिपिु ो भत्ू वा तमव
ु ाच महीपततम ्॥६.३१.९०॥
ककं तत्कृत्यं समटु िश्य त्वयैतत्कमज गटहजतम ् ॥
कृतं कीतजय येनाशु तवाभीष्टं करोम्यहम ् ॥९॥।
नास्स्त मे ककस्ञ्चदप्राप्तं तथाऽसाध्यं महीपते ॥
तस्मात्तव कररष्यालम कृत्यं यद्यवप दि
ु भ
ज म ् ॥ ९२ ॥
॥ रार्ोवाच ॥ ॥
वपता ममाटहना दष्टः प्रेतत्वं समप
ु ागतः ॥
सोऽत्र नागह्रदे श्रार्द्े कृते मक्तु क्तमवाप्नय
ु ात ् ॥ ९३ ॥
तस्मात्तत्तारणाथाजय ववप्रकृत्यं समाचर ॥
एतदथं मयैतत्ते कृतं कमज ववगटहजतम ् ॥ ९४ ॥ ॥
॥ दे वशमोवाच ॥ ॥
एवं कुरु नप
ृ श्रेष्ठ श्रार्द्ेऽहं ते वपतुः स्वयम ् ॥
ब्राह्मणः संभववष्यालम तस्माच्रार्द्ं समाचर ॥ ९५ ॥
॥ सत
ू उवाच ॥ ॥
अथ ते सहृ
ु दस्तस्य पत्र
ु ाः पौत्राश्च बांधवाः ॥
प्रोचन
ु त
प त्प्रयक्त
ु ं ते श्रार्द्ं भोक्तंु ववगटहजतम ् ॥ ९६ ॥
तस्माद्यटद भवानस्य श्रार्द्े भोक्ता ततः स्वयम ् ॥
सवे भवन्तं त्यक्षामस्तथान्येऽवप टद्वर्ोत्तमाः ॥ ९७ ॥
॥ दे वशमोवाच ॥ ॥
कामं त्यर्त मां सवे यय
ू मन्येऽवप ये टद्वर्ाः ॥
मयैवास्य प्रततज्ञातं भोक्तंु श्रार्द्े महीपतेः ॥ ९८ ॥
एवमक्
ु त्वा स ववप्रें द्रस्तेनव
ै सटहतस्तदा ॥
नागह्रदं समासाद्य श्रार्द्े वै भक्त
ु वानथ ॥ ९९ ॥
भक्त
ु मात्रे ततस्तस्स्मन्वागव
ु ाचाशरीररणी ॥

onlinesanskritbooks.com
नादयंती र्गत्सवं हषजयंती महीपततम ् ॥ ६.३१.१०० ॥
प्रेतभावाटद्वतनमक्त
ुज ः पत्र
ु ाहं त्वत्प्रभावतः ॥
स्वस्स्त तेऽस्तु गलमष्यालम सांप्रतं बत्रटदवाियम ् ॥ १०१ ॥
तत्कृत्वा नप
ृ ततहृजष्टस्तं प्रणम्य टद्वर्ोत्तमम ् ॥
प्रोवाच कुरु मे वाक्यं यद्वब्रवीलम टद्वर्ोत्तम ॥ १०२ ॥
अस्स्त माटहष्मतीनाम नगरी नमजदातिे ॥
सा चास्माकं रार्धानी वपतप
ृ याजगता ववभो ॥ १०३ ॥
अहं यच्छालम ते ब्रह्मन्समस्तववषयास्न्वताम ्॥
मया भत्ृ येन तत्रस्थः कुरु राज्यमकंिकम ् ॥ १०४ ॥
॥ दे वशमोवाच ॥ ॥
न चैतद्यज्
ु यते वक्तंु न ववप्रो राज्यमहजतत ॥
तस्माद्गच्छ तनर्ं राज्यं पररपािय पाचथजव ॥॥५॥
॥ सत
ू उवाच ॥ ॥
एवं ववसस्र्जतस्तेन र्गाम स महापततः ॥
स्वं दे शं हषजसंयक्त
ु ः कृतकृत्यो टद्वर्ोत्तमाः ॥ ॥ १०६ ॥
सोऽवप सवपः पररत्यक्तो ब्राह्मणैः परु वालसलभः ॥
दे वशमाज समटु िश्य दोषं श्रार्द्समि
ु वम ् ॥ १०७ ॥
ततो नागह्रदे तस्स्मन्स कृत्वा तनर्मस्न्दरम ् ॥
तनवासमकरोत्तत्र स्वाध्यायतनरतः शचु चः ॥ १०८ ॥
तत्रस्थस्य तनरस्तस्य ये पत्र
ु ाः स्यटु द्वज र्ोत्तमाः ॥
तेषां संततयो ऽद्यावप ते प्रोक्ता बाह्यवालसनः ॥ १०९ ॥
एतद्वः सवजमाख्यातं नागतीथजसमि
ु वम ् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सवजपातकनाशनम ् ॥ ६.३१.११० ॥
यश्चैतत्पिते भक्त्या संप्राप्ते पंचमीटदने ॥
शण
ृ ुयाद्वा न वंशऽे वप तस्य स्यात्सापजर्ं भयम ् ॥ १११ ॥
तथा ववमच्
ु यते पापािक्षर्ातान्न संशयः ॥
कृतादज्ञानतो ववप्राः सत्यमेतन्मयोटदतम ् ॥ ११२ ॥

onlinesanskritbooks.com
तस्मात्सवजप्रयत्नेन नागतीथजमनत्त
ु मम ् ॥
माहात्म्यं पिनीयं वा श्रोतव्यं वा समाटहतैः ॥ ११३ ॥
श्रार्द्कािे तु संप्राप्ते यश्चैतत्पिते टद्वर्ः ॥
स प्राप्नोतत फिं कृत्स्नं गयाश्रार्द्समि
ु वम ् ॥ ११४ ॥
तथा ये कीततजता दोषाः श्रार्द्े द्रव्यसमि
ु वाः ॥
डतवैक्िव्यर्ाश्चावप तथा ब्राह्मणसंभवाः ॥ ११५ ॥
ते सवे नाशमायांतत कीत्यजमाने समाटहतैः ॥
नागह्रदस्य माहात्म्ये श्रार्द्काि उपस्स्थते ॥ ११६ ॥
तथा ववतनहता गोलभब्राजह्मणैः श्वापदै रवप ॥
एतस्स्मन्पटिते श्रार्द्े गच्छं तत परमां गततम ् ॥ ११७ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां सटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये नागह्रदमाहात्म्यवणजनंनामैकबत्रंशोऽध्यायः ॥ ३१ ॥ ॥ छ ॥ ॥

॥ सत
ू उवाच ॥ ॥
तथान्योऽस्स्त टद्वर्श्रेष्ठास्तस्स्मन्क्षेत्रे शभ
ु ावहे ॥
सप्तषीणां सवु वख्यात आश्रमः सवजकामदः ॥ १ ॥
तत्र श्रावणमासस्य पंचदश्यां समाटहतः ॥
यः करोतत नरः स्नानं स िभेद्वांतछतं फिम ् ॥ २ ॥
कन्दमि
ू फिैः शाकैयजस्तत्र श्रार्द्माचरे त ् ॥
स प्राप्नोतत फिं कृत्स्नं रार्सय
ू ाश्वमेधयोः ॥ ३ ॥
पंचम्यां शक्
ु िपक्षे तु मालस भाद्रपदे टद्वर्ाः ॥
यस्तान्पर्
ू यते भक्त्या पष्ु पधप
ू ानि
ु ेपनैः ॥
ववचधनानेन ववप्रेन्द्राः सवाजनेव यथाक्रमम ् ॥ ४ ॥
ॐ अत्रये नमः ॥ ॐ वलसष्ठाय नमः ॥ ॐ कश्यपाय नमः ॥ ॐ भरद्वार्ाय नमः ॥
ॐ गौतमाय नमः ॥ ॐ कौलशकाय नमः ॥ ॐ र्मदननये नमः ॥ ॐ अरुं धत्यै
नमः ॥
॥ पर्
ू ामंत्रः ॥ ॥

onlinesanskritbooks.com
र्ह्नुकन्यापववत्रांगा गहृ ीतर्पमालिकाः ॥
गह्ण
ृ ं त्वघं मया दत्तमषृ यः सवजकामदाः ॥ ५ ॥
॥ ऋषय ऊचःु ॥ ॥
तत्र सप्तवषजलभस्तीथं कस्स्मन्कािे व्यवस्स्थतम ् ॥
ववस्तरात्सत
ू र् ब्रटू ह परं कौतूहिं टह नः ॥ ६ ॥
॥ सत
ू उवाच ॥ ॥
अनाववृ ष्टः परु ा र्ाता िोके द्वादशवावषजकी ॥
सवोषचधक्षयो र्ातस्ततो िोकाः क्षयाटदज ताः ॥ ७ ॥
अस्स्थशेषा तनरुत्साहास्त्यक्तधमजडतकक्रयाः ॥
अभक्ष्यभक्षणपरास्तथैवापेयपातयनः ॥ ८ ॥
त्यर्ंतत मातरः पत्र
ु ान्कित्राणण तथा नराः ॥
भत्ृ यान्स्वानवप ववत्तेशाः का कथान्यसमि
ु वान ् ॥ ९ ॥
संत्यक्तान्यस्ननहोत्राणण ब्राह्मणैयाजर्कैरवप ॥
डतातन डततलभदांतरै वप वर्द्
ृ तमैटद्वज र्ाः ॥ ६.३२.१० ॥
दृश्यते चैव यत्रैव सस्यं वावप कथंचन ॥
टह्रयते िज्र्या हीनैस्तत्र क्षुत्क्षामकैनजरैः ॥ ११ ॥
एवमन्नक्षये र्ाते पीक्तडते धरणीतिे ॥
सप्तषजयः क्षुधाववष्टा बभ्मस्
ु तत्रतत्र च॥ १२ ॥
अबत्रश्चैव वलसष्ठश्च कश्यपः सम
ु हातपाः ॥
भरद्वार्स्तथा चान्यो गौतमः संलशतडतः॥
कौलशको र्मदस्ननश्च तथैवारुं धती सती ॥ १३ ॥
अथ तेषां समस्तानां चंडाभत्ू पररचाररका ॥
पशव
ु क्त्रस्तथा भत्ृ यो ववनयेन समववतः ॥ १४ ॥
ततस्ते ववषयं प्राप्ता वष
ृ ादलभजमहीपतेः ॥
क्षुत्क्षामा मन
ु योऽत्यथं दे शे चानतजसंज्ञके ॥ १५ ॥
तत्र लभक्षाकृते भ्ांतास्ततश्चैव गह
ृ ाद्गहम
ृ ्॥
न ग्रासमवप सस्यस्य प्राप्नव
ु ंस्ते टद्वर्ोत्तमाः ॥।६॥

onlinesanskritbooks.com
ततस्तैः पतततो भम
ू ौ दृष्टो मत
ृ कुमारकः ॥
मंत्रतयत्वा लमथः पश्चाद्गहीतो
ृ भक्षणाय च ॥ १७ ॥
अपचन्यावदननौ तं क्षुधया पररपीक्तडताः ॥
वष
ृ ादलभजनप
जृ ः प्राप्तः श्रत्ु वा तेषां ववचेवष्टतम ् ॥ १८ ॥
॥ वष
ृ ादलभजरुवाच ॥ ॥
ककलमदं गटहजतं कमज कक्रयते मतु नसत्तमाः ॥
राक्षसानामयं धमो महामांसस्य भक्षणम ् ॥ १९ ॥
सोऽहं सस्यं प्रदास्यालम ग्रामान्डीहीन्यवानवप॥
मम वाक्यादसंटदनधं त्यर्ध्वं मत
ृ बािकम ् ॥ ६.३२.२० ॥
॥ ऋषय ऊचःु ॥ ॥
प्रायस्श्चत्तं समाटदष्टं महामांसस्य भक्षणात ् ॥
प्रततग्रहस्य भप
ू ािा दापत्कािेऽवप नो नप
ृ ॥ २१ ॥
पश्चात्तपश्चररष्यामो महामांससमि
ु वम ् ॥
पातकं नाशतयष्यामो भक्षयामो वयं ततः ॥ २२ ॥
॥ वष
ृ ादलभज रुवाच ॥ ॥
प्रततग्रहो टद्वर्ातीनां प्रोक्ता ववृ त्तरतनंटदता ॥
ग्राह्यो मत्तस्ततः सवपनाजत्र कायाज ववचारणा ॥ २३ ॥
॥ ऋषय ऊचःु ॥ ॥
रार् प्रततग्रहो घोरो मध्वास्वादो ववषोपमः ॥
स दरू ाद्वब्राह्मणैस्त्याज्यो ववशेषात्कृततलभनप
जृ ॥ २४ ॥
दशसन
ू ासमश्चक्री दशचकक्रसमो ध्वर्ी ॥
दश ध्वस्र्समा वेश्या दशवेश्यासमो नप
ृ ः ॥ २५ ॥
दशसन
ू ासहस्रेण तु्यो रार्प्रततग्रहः ॥
कस्तस्य प्रततगह्ण
ृ ातत िोभाढ्यो ब्राह्मणो यथा ॥ २६ ॥
रौरवाटदषु सवेषु नरकेषु स पच्यते ॥
तस्माद्गच्छ गह
ृ े भप
ू स्वस्स्त तेऽस्तु सदै व टह ॥ २७ ॥
वयमन्यत्र यास्यामो ग्रहीष्यामो न ते धनम ् ॥

onlinesanskritbooks.com
एवमक्
ु त्वाथ ते सवे मन
ु यः शंलसतडताः ॥ २८ ॥
पररत्यज्य कुमारं तं मत
ृ ं तमवप भलू मपम ् ॥
चमत्कारपरु ं क्षेत्रं समटु िश्य ततो ययःु ॥ २९ ॥
सोऽवप रार्ा ततस्तैस्तु भस्त्सजतोऽततरुषास्न्वतः ॥
स्र्ज्ञासाथं ततस्तेषां चक्रे कमज टद्वर्ोत्तमाः ॥ ६.३२.३० ॥
ततः सव
ु णजपण
ू ाजतन ववधायोदम्
ु बराणण च ॥
तेषां मागाजग्रतो भम
ू ौ समंतादथ चाक्षक्षपत ् ॥ ३१ ॥
॥ सत
ू उवाच ॥ ॥
अथ ते मन
ु यो दृष्ट्वा पतततातन धरातिे ॥
उदम्
ु बराणण संदृष्ट्वा र्गह
ृ ु ः क्षुधयाटदज ताः ॥ ३२ ॥
अथ तातन समािक्ष्य गरू
ु णण मतु नसत्तमाः ॥
अबत्ररे कं पररस्फोट्य सव
ु णं वीक्ष्य चाब्रवीत ्॥३३॥ ॥
॥ अबत्ररुवाच ॥ ॥
नास्माकं मन
ु योऽज्ञानं नास्माकं गह
ृ बर्द्
ु यः ॥
है मातनमास्न्वर्ानंतो ग्रहीष्याम उदम्
ु बरान ् ॥ ३४ ॥
तस्मादे तातन संत्यज्य हे मगभाजणण दरू तः ॥
उदम्
ु बराणण यास्यामः फिातन ववगतस्पह
ृ ाः ॥ ३५ ॥
सावजभौमो महीपाि एकोऽन्यश्च तनरीहकः ॥
सभ
ु गस्तु तयोतनजत्यं भय
ू ािय
ू ो तनरीहकः ॥ ३६ ॥
धमाजथम
ज वप ववप्राणां संचयोऽथजस्य गटहजतः ॥
प्रक्षािनावर्द् पंकस्य दरू ादस्पशजनं वरम ् ॥ ॥ ३७ ॥
त्यर्तः संचयान्सवाजन्यांतत हातनमप
ु द्रवाः ॥
न टह सवाजथव
ज ान्कस्श्चिृश्यते तनरुपद्रवः ॥ ३८ ॥
तनधजनत्वं तथा राज्यं तुिायां धारयेद्बध
ु ः ॥
अककंचनत्वमचधकं र्ायते संमततमजम ॥ ३९ ॥
॥ कश्यप उवाच ॥ ॥
अनथोऽयं मन
ु े प्राप्तो यदथजस्य पररग्रहः ॥

onlinesanskritbooks.com
अथपश्वयजववमढ
ू ात्मा श्रेयसा मच्
ु यते टह सः ॥ ६.३२.४० ॥
अथजसंपटद्वमोहाय ववमोहो नरकाय च ॥
तस्मादथं प्रयत्नेन श्रेयोऽथी दरू तस्त्यर्ेत ् ॥ ॥४१ ॥
योथेन साध्यते धमजः क्षतयष्णःु स प्रकीततजतः ॥
यः पन
ु स्तपसा साध्यः स मोक्षायेतत मे मततः ॥ ४२ ॥
॥ भरद्वार् उवाच ॥ ॥
र्ीयंतत र्ीयजतः केशा दं ता र्ीयंतत र्ीयजतः ॥
चक्षुः श्रोत्रे तथा पंस
ु स्तष्ृ णैका तरुणायते ॥ ४३ ॥
सच्
ू या सत्र
ू ं यथा विं संचारयतत सचू चका ॥
तद्वत्संसारसत्र
ू ं च वांछयात्मा नयत्यसौ ॥। ४४ ॥
यथा शंग
ृ ं टह कायेन वर्द्जमानेन वधजते।
तद्वत्तष्ृ णावप ववत्तेन वर्द्जमानेन वर्द्जते॥४५॥
अनंतपारा दष्ु परू ा तष्ृ णा दःु खशतावहा॥
अधमजबहुिा चैव तस्मात्तां पररवर्जयेत ्॥४६॥
गौतम उवाच॥
संतुष्टः केन चा्योऽस्स्त फिैरवप वववस्र्जतः॥
सवोपीस्न्द्रयिौ्येन संकिे भ्मतत टद्वर्ाः॥४७॥
सवजत्र संपदस्तस्य संतष्ट
ु ं यस्य मानसम ्॥
उपानद्गढ
ू पादस्य ननु चमाजस्तत
ृ ेव भःू ॥४८॥
संतोषामत
ृ तप्त
ृ ानां यत्सख
ु ं शांतचेतसाम ् ॥
कुतस्तर्द्निब्ु धानालमतश्चेतश्च धावताम ् ॥ ४९ ॥
असंतोषः परं दःु खं संतोषः परमं सख
ु म् ॥
सख
ु ाथी परु
ु षस्तस्मात्संतुष्टः सततं भवेत ् ॥ ६.३२.५० ॥
॥ ववश्वालमत्र उवाच ॥ ॥
कामं कामयमानस्य यटद कामः स लसध्यतत ॥
तथान्यो र्ायते पंस
ु स्तत्क्षणादे व कस््पतः ॥ ५१ ॥
न र्ातु कामी कामानां सहस्रैरवप तष्ु यतत ॥

onlinesanskritbooks.com
हववषा कृष्णवत्मेव वांछा तस्य वववधजते ॥ ॥५२ ॥
कामानलभिषन्मोहान्न नरः सख
ु माप्नय
ु ात ् ॥
श्येनाियतरुच्छायां डर्स्न्नव कवपञ्र्िः ॥ ५३ ॥
तनत्यं सागरपयजन्तां यो भङ्
ु क्ते पचृ थवीलममाम ् ॥
तु्याश्मकाश्चनश्चैव स कृताथो महीपतेः ॥ ५४ ॥
॥ र्मदस्ननरुवाच ॥ ॥
योऽथं प्राप्याधमो ववप्रः शोचचतव्येवप हृष्यतत ॥
न च पश्यतत मन्दात्मा नरकं चा कुतोभयः॥ ५५ ॥
प्रततग्रहसमथाजनां तनवत्त
ृ ानां प्रततग्रहात ् ॥
य एव ददतां िोकास्त एवाप्रततगह्ण
ृ ताम ्॥५६॥
अरुन्धत्यव
ु ाच॥
बबसतंतय
ु थ
ज ाऽनन्तो नािमासाद्य संस्स्थतः॥
तष्ृ णा चैवमनाद्यन्ता स्स्थता दे हे शरीररणाम ्॥५७॥
या दस्
ु त्यर्ा दम
ु तज तलभयाज न र्ीयजतत र्ीयजतः॥
याऽसौ प्राणास्न्तको रोगस्तां तष्ृ णां त्यर्तः सख
ु म ्॥५८॥
चण्डोवाच॥ सपाजटदवर्द्नाद्यस्माटद्बभ्यतीमे ममेश्वराः ॥
यतस्ततो ववशेषण
े कस्मात्तस्माियं मम ॥५६॥ ॥
पशम
ु ख
ु उवाच॥ यदाचरस्न्त ववद्वांसः सदा धमजपरायणाः।.
तदे व ववदष
ु ा कायजमात्मनो टहतलमच्छता॥६.३२.६०॥
सत
ू उवाच॥
इत्यक्
ु त्वा हे मगभाजणण त्यक्त्वा तातन फिातन च॥
ऋषयो र्नमरु न्यत्र सवज एव दृढडताः ॥६॥।
चमत्कारपरु े क्षेत्रे ववववशस्
ु ते ततः परम ् ॥
ददृशःु सहसा प्राप्तं पररडार्ं शन
ु ोमख
ु म ् ॥ ६२ ॥
तेनव
ै सटहतास्तत्र गत्वा ककस्ञ्चद्वनान्तरम ्॥
दृष्टवन्तस्ततो हृद्यं सरः पंकर्शोलभतम ् ॥ ६३ ॥
ततो बभ
ु क्ष
ु याववष्टा बबसान्यादाय भरू रशः ॥

onlinesanskritbooks.com
तीरे तनक्षक्षप्य सरसश्चक्रुः पण्
ु यां र्ि कक्रयाम ् ॥ ६४ ॥
अथोत्तीयजर्िात्सवे ते समेत्य परस्परम ् ॥
बबसातन तान्यपश्यन्त इदं वचनमब्रव
ु न ् ॥ ६५ ॥
॥ऋषय ऊचःु ॥ ॥
केन क्षुधालभतप्तानामस्माकं तनदज यात्मना ॥
मण
ृ ािातन समस्तातन स्थानादस्मार्द्ृतातन च ॥ ६६ ॥
ते शंकमाना अन्योन्यमष
ृ यः शंलसतडताः ॥
प्रचक्रुः शपथान्रौद्रानात्मनः प्रववशर्द्
ु ये ॥ ६७ ॥
॥ कश्यप उवाच ॥ ॥
सवजभक्षः सदा सोऽस्तु न्यासिोभं करोतु वा ॥
कूिसाक्षक्षत्वमभ्ये तु बबसस्तैन्यं करोतत यः ॥ ६८ ॥
धमं करोतु दं भेन रार्ानं चोपसेवताम ् ॥
मधम
ु ांसं सदाश्नातु बबसस्तैन्यं करोतत यः ॥ ६९ । ॥
॥ वलसष्ठ उवाच ॥ ॥
अनत
ृ ौ मैथन
ु ं यातु टदवा वाप्यथ पवजणण ॥
अततचथः स्यात्ततोऽन्योन्यं बबसस्तैन्यं करोतत यः ॥ ६.३२.७० ॥ ॥
॥ भरद्वार् उवाच ॥ ॥
योचधगम्य गुरोः शािं तनष्क्रयं न प्रयच्छतत ॥
तस्यैनसा स यक्त
ु ोस्तु बबसस्तैन्यं करोतत यः ॥ ७१ ॥
नश
ृ ंसोऽस्तु स सवजत्र समद्व
ृ ध्या चाप्यहं कृतः ॥
मत्सरी वपशन
ु श्चैव बबसस्तैन्यं करोतत यः ॥ ७२ ॥
॥ ववश्वालमत्र उवाच ॥ ॥
एकाकी मष्ट
ृ म श्नातु प्रशंस्यादथ चात्मनः ॥
वेदववक्रयकताजस्तु बबसस्तैन्यं करोतत यः ॥ ७३ ॥
॥ र्मदस्ननरुवाच ॥ ॥
कन्यां यच्छतु वर्द्
ृ ाय स भय
ू ाद्वषिी
ृ पततः ॥
अस्तु वाधवुज षको तनत्यं बबसस्तैन्यं करोतत यः ॥ ७४

onlinesanskritbooks.com
॥ गौतम उवाच ॥ ॥
स गह्ण
ृ ात्वववकादानं करोतु हयववक्रयम ्॥
प्रकरो तु गरु ोतनंदां बबसस्तैन्यं करोतत यः ॥७५ ॥
॥ अबत्ररुवाच ॥ ॥
मातरं वपतरं तनत्यं दम
ु तज तः सोऽवमन्यताम ् ॥
शद्र
ू ं पच्
ृ छतु धमाजथं बबसस्तैन्यं करोतत यः ॥ ७६ ॥
प्रततश्रत्ु य न यो दद्याद्वब्राह्मणाय गवाटदकम ् ॥
तस्यैनसा स यज्
ु येत बबसस्तैन्यं करोतत यः ॥-७७ ॥
॥ अरुं धत्यव
ु ाच ॥ ॥
करोतु पत्यःु पव
ू ं सा भोर्नं शयनं तथा ॥
नारी दष्ट
ु समाचारा बबसस्तैन्यं करोतत या ॥ ७८ ॥
॥ चण्डोवाच ॥ ॥
स्वालमनः प्रततकूिास्तु धमजद्वेषं करोतु च॥
साधद्व
ु े षपरा चैव बबसस्तैन्यं करोतत या ॥ ७९ ॥
पशम
ु ख
ु उवाच ॥ ॥
स्वालमद्रोहरतो तनत्यं स भय
ू ात्पापकृन्नरः ॥
साधु द्वे षपरश्चैव बबसस्तैन्यं करोतत यः ॥ ६.३२.८० ॥
॥ शन
ु ोमख
ु उवाच ॥ ॥
वेदान्स पितु न्यायाद्गहस्थः
ृ स्यास्त्प्रयाततचथः ॥
सत्यं वदतु चार्स्रं बबसस्तैन्यं करोतत यः ॥ ८१ ॥
॥ ऋषय ऊचःु ॥ ॥
इष्ट एव टद्वर्ातीनां यस्त्वया शपथः कृतः ॥
बबसस्तैन्यं टह चास्माकं तन्नन
ू ं भवता कृतम ् ॥ ८२ ॥
॥ शन
ु ोमख
ु उवाच ॥ ॥
मया हृतातन सवेषां बबसानीमातन वो टद्वर्ाः ॥
धमाजन्वै श्रोतक
ु ामेन मां र्ानीत परु ं दरम ् ॥ ८३ ॥
यष्ु माकं पररतष्ट
ु ोऽस्स्म िोभाभावाद्वटद्वर्ोत्तमाः ॥

onlinesanskritbooks.com
तस्मात्स्वगं मया सार्द्ं शीघ्रमागम्यतालमतत ।ेा ८४ ॥
॥ ऋषय ऊचःु ॥ ॥
मोक्षमागं समासक्ता न वयं स्वगजलिप्सवः ॥
तस्मात्तपश्चररष्यामः सरसीह ववमक्त
ु ये ॥ ८५ ॥
पण
ू ाज सागरपयंतां चररत्वा पचृ थवी लममाम ् ॥
प्राणयात्रां प्रकुवाजणा मण
ृ ािैमतुज नसत्तमाः ॥
तस्माद्गच्छ तव श्रेयो भय
ू ादस्मात्समागमात ् ॥ ८६ ॥
॥ शक्र उवाच ॥ ॥
न वथ
ृ ा दशजनं मे स्यात्कदाचचदवप सड
ु ताः ॥
तस्माद्गह्णीत
ृ यस्च्चत्ते सदाभीष्टं व्यवस्स्थतम ् ॥ ८७ ॥
॥ ऋषय ऊचःु ॥ ॥ ,
आश्रमोऽयं सवु वख्यातो भय
ू ाच्छक्र महीतिे ॥
नाम्नास्माकं तथा नण
ृ ां सवजपातकनाशनः ॥ ८८ ॥
वयं स्थास्यामहे तनत्यमत्रैव सरु सत्तम ॥
तपोऽथं भाववतात्मानो यावन्मोक्षगततध्रव
ुज ा ॥ ८९ ॥
॥ इन्द्र उवाच ॥ ॥
त्रैिोक्येऽवप सवु वख्यात आश्रमो वो भववष्यतत ॥
तथा कामप्रदश्चैव िोकानां संभववष्यतत ॥ ६.३२.९० ॥
यो यं काममलभध्याय श्रार्द्मत्र कररष्यतत ॥
श्रावणे पौणजमास्यां च स तं सवजमवा प्स्यतत ॥ ९१ ॥
तनष्कामो वा नरो यस्तु श्रार्द्ं दानमथावप वा ॥
प्रकररष्यतत मोक्षं स समवाप्स्यत्यसंशयम ् ॥ ९२ ॥
ये चात्र दे हं त्यक्ष्यंतत यष्ु माकं चाश्रमे शभ
ु े ॥
अवप पापसमायक्त
ु ास्ते यास्यंतत परां गततम ् ॥ ९३ ॥
इंगुदैबद
ज रै वाजवप बब्वैभ्
ज िातकैरवप ॥
वपतॄनटु िश्य यः श्रार्द्ं कररष्यतत समाटहतः ॥ ९४ ॥
स यास्यतत परां लसवर्द्ं दि
ु भ
ज ां बत्रदशैरवप ॥

onlinesanskritbooks.com
सवजपापववतनमक्त ू मानश्च ककंनरै ः ॥ ९५ ॥ ॥
ुज ः स्तय
॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वा सहस्राक्षस्तैः सवपरलभनंटदतः ०।
र्गामादशजनं तेऽवप स्स्थतास्तत्र टद्वर्ोत्तमाः ॥ ९६ ॥
ततः कािे गते तेऽवप कृत्वा तीडं महत्तपः ॥
संप्राप्ताः परमं स्थानं र्रामरणवस्र्जतम ् ॥ ९७ ॥
तैस्तत्र स्थावपतं लिङ्गं दे वदे वस्य शलू िनः ॥
तस्य संदशजनादे व नरः पापाटद्वमच्
ु यते ॥ ९८ ॥
यस्तस््िंगं पन
ु भजक्त्या पष्ु पधप
ू ानि
ु ेपनैः ॥
अचजयेत्स ध्रव
ु ं मक्तु क्तं प्राप्नोतत टद्वर्सत्तमाः ॥ ९९ ॥
एतत्पववत्र मायष्ु यं सवजपातकनाशनम ्॥
सप्तषोणां समाख्यातमाश्रमस्यानक
ु ीतजनम ् ॥ ६.३२.१०० ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये सप्तष्याजश्रममाहात्म्यवणजनंनाम द्वाबत्रंशोऽध्यायः ॥ ३२ ॥ ॥ छ

॥ सत
ू उवाच ॥ ॥
अगस्त्यस्याश्रमोऽन्योस्स्त तथा तत्र टद्वर्ोत्तमाः ॥
यत्र ततष्ठतत ववश्वात्मा स्वयं दे वो महे श्वरः ॥ १ ॥
शक्
ु िपक्षे चतद
ु ज श्यां चैत्रमासे टदवाकरः ॥
स्वयमभ्येत्य दे वेशं पर्
ू यत्येव शंकरम ् ॥ २ ॥
तस्मादन्योऽवप यस्तस्यां भक्त्या चागत्य शंकरम ् ॥
तमेव पर्
ू येिक्त्या स यातत दे वमस्न्दरम ् ॥ ॥ ३ ॥
यस्तत्र कुरुते श्रार्द्ं सम्यक्रर्द्ासमस्न्वतः ॥
वपतरस्तस्य तप्ृ यंते वपतम
ृ ेधे कृते यथा ॥ ४ ॥
॥ ऋषय ऊचःु ॥ ॥
अगस्त्यस्याश्रमं प्राप्य कस्मािेवो टदवाकरः ॥
प्रदक्षक्षणां प्रकुरुते वदै तन्मे सवु वस्तरम ् ॥ ५ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
कथयालम कथामेतां शण
ृ त
ु टद्वर् सत्तमाः ॥
अस्स्त ववंध्य इतत ख्यातः पवजतः पचृ थवीतिे ॥ ६ ॥
यस्य वक्ष
ृ ाग्रशाखायां संिननास्तरणेः कराः ॥
पष्ु पपग
ू ा इवाधःस्थैिक्ष्
ज यंते मनु धलस र्द्कैः ॥ ७ ॥
अनलभज्ञास्तलमस्रस्य यस्य सानतु नवालसनः ॥
रत्नप्रभाप्रणुन्नस्य कृष्णपक्षतनशास्ववप ॥ ८ ॥
यस्य सानष
ु ु मंच
ु ंतो भांतत पष्ु पाणण पादपाः ॥
वायव
ु ेगवशान्नन
ू ं नीरौघ नीरदा इव ॥ ९ ॥
यस्स्मन्नानामग
ृ ा भांतत धावमाना इतस्ततः ॥
कित्रपत्र
ु पष्ट्
ु यथं िोभाथं मानवा इव ॥ ॥ ६.३३.१० ॥
तनयाजसच्छद्मना बाष्पं वालसताशेषटदङ्मख
ु म् ॥
मञ्
ु चंतत तरवो यत्र दस्न्तदन्तक्षतत्वचः॥ ११ ॥
चीररकाववरुतैदीघप रुदं त इव चापरे ॥
हस्स्तहस्तहता वक्ष
ृ ा मन्यन्ते यस्य सानष
ु ु ॥ १२ ॥
इतश्चेतश्च गच्छतितनजर्रज ांभोलभरावत
ृ ः ॥
शश
ु भ
ु े लसतविाढ्यैः पम
ु ातनव ववभवू षतः ॥ ॥ १३ ॥
यस्य स्पर्द्ाज समत्ु पन्ना पव
ू ं सह सम
ु ेरुणा ॥
ततः प्राह सहस्रांशंु गत्वा स क्रोधमस्ू च्छज तः ॥ १४ ॥
कस्मािास्कर मेरोस्त्वं प्रकरोवष प्रदक्षक्षणाम ् ॥
कुिपवजतसंज्ञेऽवप न करोवष कथं मतय ॥ १५ ॥
॥ भास्कर उवाच ॥ ॥
न वयं श्रर्द्या तस्य चगरे ः कुमजः प्रदक्षक्षणाम ् ॥
एष मे ववटहतः पन्था येनेदं ववटहतं र्गत ् ॥ १६ ॥
तस्य तंग
ु ातन शंग
ृ ाणण व्याप्य खं संचश्रतातन च ॥
तेन संर्ायते तस्य बिादे व प्रद क्षक्षणा ॥ १७ ॥
एतच्ुत्वा ववशेषण
े संक्रुर्द्ो ववंध्यपवजतः ॥

onlinesanskritbooks.com
प्रोवाच पश्य भानो त्वं तटहज तंग
ु त्वमद्य मे ॥
रुरोधाथ नभोमागं येन गच्छतत भास्करः ॥ १८ ॥
अथ रुर्द्ं समािोक्य मागं वासरनायकः ॥
चचन्तयामास चचत्ते स्वे सांप्रतं ककं करोम्यहम ् ॥ १९ ॥
करोलम यद्यहं चास्य पवजतस्य प्रदक्षक्षणाम ् ॥
तिववष्यतत कािस्य चिनं भव
ु नत्रये ॥ ६.३३.२० ॥
मासतभ
ुज व
ु नानां च तथा भावी ववपयजयः ॥
अस्ननष्टोमाटदकाः सवाजः कक्रया यास्यंतत संक्षयम ् ॥
नष्टयज्ञोत्सवे िोके दे वानां स्यान्महाव्यथा ॥ २१ ॥
एवं संचचन्त्य चचत्तेन बहुधा तीक्ष्णदीचधततः ॥
र्गाम मनसा भीतः सोऽगस्त्यं मतु नपंग ु वम ् ॥ २२ ॥
नान्योस्स्त वारणे शक्तो ववंधस्यास्य टह तं ववना ॥
अगस्त्यं ब्राह्मणश्रेष्ठं लमत्रावरुणसंभवम ् ॥ २३ ॥
ततो टद्वर्मयं रूपं स कृत्वा तीक्ष्णदीचधततः ॥
चमत्कारपरु क्षेत्रे तस्याश्रमपदं ययौ ॥ २४ ॥
ततस्तु वैश्वदे वांते वेदोच्चारपरायणः ॥
प्रोवाच सोऽततचथः प्राप्तस्तवाहं मतु नसत्तम ॥ २५ ॥
ततोऽगस्त्यः कृतानन्दः स्वागतं ते महामन
ु े ॥
मनोरथ इवाध्यातो योऽस्ननकायांत आगतः ॥ २६ ॥
तत्त्वं ब्रटू ह मतु नश्रेष्ठ यिदालम तवेस्प्सतम ् ॥
अदे यं नास्स्त मे ककस्ञ्चत्कािेऽस्स्मन्प्राचथजतस्य च ॥ २७ ॥
॥ भास्कर उवाच ॥ ॥
अहं भास्कर आयातो ववप्ररूपेण सन्मन
ु े ॥
सवजकायजक्षमं मत्वा त्वामेकं भव
ु नत्रये ॥ २८ ॥
त्वया पव
ू ं सरु ाथाजय प्रपीतः पयसांतनचधः ॥
वातावपश्च तथा दै त्यो भक्षक्षतो टद्वर्कण्िकः ॥ २९ ॥
तस्माद्गततभजवास्माकं सांप्रतं मतु नसत्तम ॥

onlinesanskritbooks.com
दे वानालमह वणाजनां त्वमेव शरणं यतः ॥ ६.३३.३० ॥
॥ सत
ू उवाच ॥ ॥
तच्ुत्वा स मतु नववजप्रा ववशेषण
े प्रहवषजतः ॥
अघ्यं दत्त्वा टदनेशाय ततः प्रोवाच सादरम ् ॥ ३१ ॥
धन्योऽस्म्यनग
ु ह
ृ ीतोस्स्म यन्मे त्वं गह
ृ मागतः ॥
तस्माद्वब्रटू ह कररष्यालम तव वाक्यमखंक्तडतम ् ॥ ३२ ॥
॥ भास्कर उवाच ॥ ॥
एष ववंध्याचिोऽस्माकं मागजमावत्ृ य संस्स्थतः ॥ ।
स्पर्द्जया चगररमख्
ु यस्य सम
ु ेरोमतुज नसतम ॥ ३३ ॥
सामाद्यैववजववधोपायैस्तस्मादे नं तनवारय ॥
कािात्ययो यथा न स्याद्गतेभग
ं स्तथा कुरु ॥ ३४ ॥। ॥
॥ अगस्त्य उवाच ॥ ॥
अहं ते वारतयष्यालम वधजमानं कुिाचिम ् ॥
स्वस्थानं गच्छ तस्मात्त्वं सख
ु ीभव टदवाकर ॥ ३५ ॥
ततः स प्रेवषतस्ते न भास्करस्तीक्ष्णदीचधततः ॥
स्वं स्थानं प्रययौ हृष्टस्तमामंत्र्य मन
ु ीश्वरम ् ॥ ३६ ॥
अगस्त्योऽवप द्रत
ु ं गत्वा ववंध्यं प्रोवाच सादरम ् ॥
न्यन
ू तां डर् मद्वाक्याच्छीघ्रं पवजतसत्तम ॥३७॥
दाक्षक्षणात्येषु तीथेषु स्नाने र्ाताद्य मे मततः ॥
तवायत्ता चगरे सैव तत्कुरुष्व यथोचचतम ् ॥ ३८ ॥
स तस्य वचनं श्रत्ु वा ववंध्यः पवजतसत्तमः ॥
अभर्स्न्नम्नतां सद्यो ववनयेन समस्न्वतः॥३९॥
अगस्त्योऽवप समासाद्य तस्यांतं दक्षक्षणं टद्वर्ाः॥
त्वयैवं संस्स्थतेनाथ() स्थातव्यलमत्यव
ु ाच तम ् ॥ ६.३३.४० ॥
यावदागमनं मह्यं नात्र कायाज ववचारणा ॥
नो चेच्छापं प्रदास्यालम येन संयास्यलस क्षयम ् ॥४॥।
स तथेतत प्रततज्ञाय शापािीतो नगोत्तमः॥

onlinesanskritbooks.com
न र्गाम पन
ु ववजृ र्द्ं तस्यागमनवांछया॥४२॥
सोऽवप तेनव
ै मागेण तनववृ त्तं न करोतत च॥
यावदद्यावप ववप्रें द्रा दक्षक्षणां टदशमाचश्रत तः ॥४३॥
अथ तत्रैव चानीय िोपामद्र
ु ां मन
ु ीश्वरः ॥
समाहूय सहस्रांशंु ततः प्रोवाच सादरम ् ॥ ४४ ॥
तव वाक्यान्मया त्यक्तः स्वाश्रमस्तीक्ष्णदी चधते ॥
तवाथे च न गंतव्यं भय
ू स्तत्र कथंचन ॥ ४५ ॥
तस्मान्मद्वचनािानो चतुदजश्यां मधौ लसते ॥
यन्मया स्थावपतं तत्र लिंगं पज्
ू यं टह तत्त्व या ॥ ४६ ॥
॥ भास्कर उवाच ॥ ॥
एवं मन
ु े कररष्यालम तव वाक्यादसंशयम ् ॥
पर्
ू तयष्यालम तस््िंगं वषांते स्वयमेव टह ॥ ४७ ॥
योऽन्यो टह तटिने लिंगं पर्
ू तयष्यतत मानवः ॥
मम िोकं समासाद्य स भववष्यतत मक्तु क्तभाक् ॥ ४८॥
॥ सत
ू उवाच ॥ ॥
एतस्मात्कारणात्तत्र भगवांस्तीक्ष्णदीचधततः ॥
चैत्रशक्
ु िचतुदजश्यां सांतनध्यं कुरुते सदा ॥ ४९ ॥
एतद्वः सवजमाख्यातं यत्पष्ट
ृ ोस्स्म टद्वर्ोत्तमाः ॥
भय
ू ो वदत वै कस्श्चत्संदेहश्चे र्द्ृटद स्स्थतः ॥ ६.३३.५० ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये ऽगस्त्याश्रममाहात्म्यवणजनं नाम त्रयस्िंशत्तमोऽध्यायः ॥ ३३ ॥
छ ॥
॥ ऋषय ऊचःु ॥ ॥
यदे तिवता प्रोक्तं तं मतु नं प्रतत सत
ू र् ॥
त्वया परु ा सरु ाथाजय प्रपीतः पयसांतनचधः ॥ १ ॥
तत्त्वं सत
ू र् नो ब्रटू ह ववस्तरे ण महामते ॥
यथा तेन परु ा पीतो मतु नना पयसांतनचधः ॥ २ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
कािेया इतत ववख्याताः परु ा दानवसत्तमाः ॥
संभत
ू ाः सवजदेवानां वीयोत्साहप्रणाशकाः ॥ ३ ॥
ततस्तैः पीक्तडतं दृष्ट्वा ववष्णन
ु ा प्रभववष्णन
ु ा ॥
त्रैिोक्यं शक्तक्तयोगेन प्रोक्तो दे वो महे श्वरः ॥४॥
एतदीशान दै तेयि
ै ैिोक्यं पररपीक्तडतम ्॥
कालिकेयैमह
ज ावीयेस्तस्मात्कायो महाहवः॥
अद्यैव तैः समं दे व समासाद्य धरातिम ्॥ ५ ॥
ततो ववष्णश्च
ु रुद्रश्च सहस्राक्षः सरु ै ः सह ॥
लशतशिधराः सवे संप्राप्ता धरणीतिम ् ॥ ६ ॥
अथ ते दानवाः सवे श्रत्ु वा दे वान्स- मागतान ् ॥
यर्द्
ु ाथं सहसा र्नमःु संमख
ु ाः कोपसंयत
ु ाः ॥ ७ ॥
ततोऽभवन्महायर्द्
ु ं दे वानां दानवैः सह ॥
त्रैिोक्यं कंवपतं येन समस्तं भय ववह्विम ्॥ ८ ॥
अथ कािप्रभोनाम दानवो बिगववजतः ॥
स शक्रं परु तो दृष्ट्वा वज्रोस्च्रतकरं स्स्थतम ्॥
प्रोवाच प्रहसन्वाक्यं मेघगम्भीरतनःस्वनः ॥ ९ ॥
मंच
ु वज्र सहस्राक्ष पश्यालम तव पौरुषम ् ॥
चचरात्प्राप्तोऽलस मे दृवष्टं टदष्ट्या त्वं बत्रटदवेश्वरः ॥ ६.३४.१० ॥
ततस्श्चक्षेप संक्रुर्द्स्तस्य वज्रं शतक्रतःु ॥
सोऽवप त्िीिया धत्ृ वा र्गह
ृ े सव्यपाणणना ॥ ११ ॥
ततः शक्रं समटु िश्य गदां गुवीं मम
ु ोच सः ॥
सवाजयसमयीं रौद्रां यमस्र्ह्वालमवापराम ् ॥ १२ ॥
तया हतः सहस्राक्षो ववसंज्ञो रुचधरप्ित
ु ः ॥
ध्वर्यवष्टं समाचश्रत्य संतनववष्टो रथोपरर ॥ १३ ॥
अथ तं मातलिदृजष्ट्वा ववसंज्ञं विघाततनम ्॥
प्राङ्मख
ु ं च रथं चक्रे संस्मरन्सारथेनय
ज म ् ॥ १४ ॥

onlinesanskritbooks.com
ततः पराङ्मख
ु ीभत
ू े रथे शक्रस्य संगरे ॥
दद्र
ु व ु भ
ु य
ज संत्रस्ताः सवे दे वाः समंततः ॥ १५ ॥
आटदत्या वसवो रुद्रा ववश्वेदेवा मरुद्गणाः ॥
डीडां ववहाय ववध्वस्ताः पष्ठ
ृ दे शे लशतैः शरै ः ॥ १६ ॥
अथ भननं बिं दृष्ट्वा दानवैमध
ज स
ु द
ू नः ॥
आरुह्य गरुडं तूणं कािप्रभमप
ु ाद्रवत ् ॥ १७ ॥
ततस्ते दानवाः सवे पररवायज लशतैः शरै ः ॥
सम्यगाच्छादयामासग
ु र्
ज मज ाना मह
ु ु मह
ुज ु ः॥।८ ॥
स तैराच्छाटदतो ववष्णःु शश
ु भ
ु े च समंततः ॥
सम्यक्पि
ु ककतांगश्च रक्ताचि इवापरः ॥ १९ ॥
ततः शाङ्जगववतनमक्त
ुज ै ः शरै ः कंकपतबत्रलभः ॥
छे दतयत्वेषर्
ु ािातन दै तेयास्न्नर्घान सः ॥ ६.३४.२० ॥
ततो दै त्यगणाः सवे हन्यमाना सरु ाररणा ॥
त्रातारं नाभ्यगच्छं त मग
ृ ाः लसंहाटदज ता इव ॥ २१ ॥
एतस्स्मन्नंतरे दै त्यः कािखंर् इतत स्मत
ृ ः॥
स कोपवशमापन्नो वासद
ु े वमप
ु ाद्रवत ् ॥ २२ ॥
स हत्वा पञ्चलभबाजणैवाजसद
ु े वं लशिा लशतैः ॥
र्घान गरुडं क्रुर्द्ो दशलभनजतपवजलभः॥२३॥
ततः सद
ु शजनं चक्रं तस्य दै त्यस्य माधवः ।]
प्रमम
ु ोच वधाथाजय ज्वािामािासमावत
ृ म ् ॥२४॥
सोऽवप तच्चक्रमािोक्य वासद
ु े वकराच्च्यत
ु म् ॥
आगच्छं तं प्रसायाजस्यं ग्रस्तंु तत्संमख
ु ो ययौ ॥ २५ ॥
अग्रसच्च महादै त्यस्स्तष्ठततष्ठेतत चाब्रवीत ् ॥
वासद
ु े वं समटु िश्य ततस्श्चक्षेप सायकान ् ॥ २६ ॥
ततश्चक्री स दै त्येन ग्रस्तचक्रेण ताक्तडतः ॥
सप
ु णेन समायक्त
ु ो र्गाम ववषमां व्यथाम ् ॥ २७ ॥
एतस्स्मन्नंतरे क्रुर्द्ो भगवांस्िपरु ांतकः ॥

onlinesanskritbooks.com
दृष्ट्वा हररं तथाभत
ू ं शक्रं चावप पराङ्मख
ु म ् ॥ २८ ॥
ततः शि
ू प्रहारे ण तं तनहत्य दनोः सत
ु म् ॥
शरै ः वपनाकतनमक्त
ुज ै र्जघानोच्चैस्तथा परान ् ॥ २९ ॥
कािप्रभं प्रकािं च कािास्यं कािववग्रहम ् ॥
र्घान भगवाञ्छं भस्
ु तथान्यानवप नायकान ् ॥६.३४.३०॥
ततः प्रधानास्ते सवे दानवा अवपदारुणाः ॥
पिायनपरा र्ाता तनरुत्साहा टद्वषज्र्ये ॥ ३१ ॥
ततः शक्रश्च ववष्णुश्च िब्धसंज्ञौ धत
ृ ायध
ु ौ ॥
श्लाघयंतौ महादे वं संस्स्थतौ रणमध
ू तज न ॥ ३२ ॥
एतस्स्मन्नंतरे भननान्समद्व
ु ीक्ष्य दनोः सत
ु ान ् ॥
र्घ्नःु शरशतैः शिैः सवे दे वाः सवासवाः ॥ ३३ ॥
अथ ते हतभतू यष्ठा दानवा बिवत्तराः ॥
हन्यमानाः लशतैबाजणस्ै िदशैस्र्जतकालशलभः ॥ ३४ ॥
अगम्यं मनसा तेषां प्रववष्टा वरुणाियम ् ॥
शिैश्च क्षतसवांगा हतनाथाः सद
ु ःु णखताः ॥ ३५ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमा हात्म्येऽगस्त्याश्रममाहात्म्येऽगस्त्यकृतसमद्र
ु प्राशनवत्त
ृ ान्ते
दे वासरु संग्रामवणजनंनाम चतुस्िंशोऽध्यायः ॥ ३४ ॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
एवं तेषु प्रभननेषु हतेषु च सरु ोत्तमाः ॥
प्रहृष्टमनसः सवे स्तत्ु वा दे वं महे श्वरम ् ॥ १ ॥
तेनव ै चाथ तनमक्त
ुज ाः प्रणम्य च महु ु मह
ुज ु ः ॥
स्वंस्वं स्थानमथार्नमःु शक्रववष्णुपरु ःसराः ॥ २ ॥
तेऽवप दानवशादज ि
ू ा हताशाश्च सरु ोत्तमैः ॥
मंत्रं प्रचकक्ररे सवे नाशाय बत्रटदवौकसाम ् ॥ ३ ॥
तेषां मंत्रयतामेष तनश्चयः समपद्यत ॥
नान्यत्र धमजववध्वंसािेवानां र्ायते क्षयः ॥ ४ ॥

onlinesanskritbooks.com
तस्मात्तपस्स्वनो यै च ये च यज्ञपरायणाः ॥
तथान्ये तनरता धमे तनहन्तव्या तनशागमे ॥ ५ ॥
एवं ते तनश्चयं कृत्वा तनष्क्रम्य वरुणाियात ् ॥
रात्रौ सदै व तनघ्नंतत र्नान्धमजपरायणान ् ॥ ६ ॥
यत्र यत्र भवेद्यज्ञः सत्रं ऽप्यत्ु सवोऽथवा ॥
तत्र गत्वा तनशायोगे प्रकुवंतत र्नक्षयम ् ॥ ७ ॥
तैः प्रसत
ू ा मखा ध्वस्ता दीक्षक्षता ववतनपाततताः ॥
ऋस्त्वर्श्च तथान्येऽवप सामान्या टद्वर्सत्तमाः ॥ ८- ॥
आश्रमे मतु नमख्
ु यस्य शांक्तड्यस्य महात्मनः ॥
सहस्रं ब्राह्मणें द्राणां भक्षक्षतं तैदज रु ात्मलभः. ॥ ९ ॥
शतातन च सहस्राणण तनहतातन टद्वर्न्मनाम ् ॥
ववश्वालमत्रस्य पञ्चैव सप्तात्रेश्चव
ै धीमतः ॥ ६.३५.१० ॥
एतस्स्मन्नेव कािे तु समस्तं धरणीतिम ् ॥
नष्टयज्ञोत्सवं र्ातं कािेयभयपीक्तडतम ् ॥ ११ ॥
न कस्श्चच्छयनं रात्रौ प्रकरोतत मही तिे ॥
धत
ृ ायध
ु ा र्नाः सवे ततष्ठंतत सह तापसैः ॥ १२ ॥
रात्रौ स्वपंतत ये केचचटद्वश्वस्ता धमजभार्नाः ॥
तेषामस्थीतन दृश्यंते प्रातरे व टह केविम ् ॥ १३ ॥
अथ दे वगणाः सवे यज्ञभागववनाकृताः ॥
प्रर्नमःु परमामाततज ब्रह्मववष्णप
ु रु स्सराः ॥ १४ ॥
ततो गत्वा समद्र
ु ांतं वधाय सरु ववटद्वषाम ् ॥
न शेकुववजषमस्थांस्तान्मनसावप प्रधवषजतुम ् ॥ १५ ॥
ततः समद्र
ु नाशाय मंत्रं चक्रुः सद
ु ःु णखताः ॥
तस्स्मन्नष्टे भवन्त्येव वध्या दानवसत्तमाः ॥१६॥
अगस्त्येन ववना नैष शोषं यास्यतत सागरः ॥
तस्मात्संप्राथजयामोत्र कृत्ये गत्वा मन
ु ीश्वरम ् ॥१७॥
चमत्कारपरु े क्षेत्रे स ततष्ठतत च सन्मतु नः ॥

onlinesanskritbooks.com
तस्मात्तत्रैव गच्छामो येन गच्छतत सत्वरम ् ॥१८॥
एवं तनस्श्चत्य ते सवे बत्रदशास्तस्य चाश्रमम ् ॥
संप्राप्ता मतु नमख्
ु यस्य लमत्रावरुण र्न्मनः ॥ १९ ॥
सोऽवप सवाजन्समािोक्य संप्राप्तान्सरु सत्तमान ् ॥
प्रहृष्टः सम्मख
ु स्तण
ू ं र्गामातीव सन्मतु नः ॥ ६.३५.२० ॥
प्रोवाच प्रांर्लिवाजक्यं हषज गद्गदया चगरा ॥
ब्रह्मादींस्तान्सरु ान्दृष्ट्वा ववस्मयोत्फु्ििोचनः ॥ २१ ॥
चमत्कारपरु ं क्षेत्रमेतन्मेध्यमवप स्स्थतम ् ॥
भय
ू ो मेध्यतरं र्ातं यष्ु माकं टह समाश्रयात ्॥ २२ ॥
तस्माद्वदत यत्कृत्यं मया संलसद्वध्यतेऽधन
ु ा ॥
तत्सवं प्रकररष्यालम यद्यवप स्यात्सद
ु ष्ु करम ्॥ २३ ॥
॥ दे वा ऊचःु ॥ ॥
कािेया इतत दै त्या ये हतशेषाः सरु ै ः कृताः ॥
ते समद्र
ु ं समाचश्रत्य तनघ्नंतत शभ
ु काररणः ॥ २४ ॥
शभ
ु े नाशमनप्र
ु ाप्ते ध्रव
ु ं नाशो टदवौकसाम ् ॥
तस्मात्तेषां वधाथाजय त्वं शोषय महाणजवम ् ॥ २५ ॥
येन ते गोचरं प्राप्ता दृष्टेदाजनवसत्तमाः ॥
बध्यंते ववबध
ु ःै सवे र्ायंते च मखा इह ॥ २६ ॥ ॥
॥ अगस्त्य उवाच ॥ ॥
अहं संवत्सरस्यांते शोषतयष्यालम सागरम ् ॥
ववद्याबिं समाचश्रत्य योचगनीनां सरु ोत्तमाः ॥ २७ ॥
तस्माद्वडर्त हम्याजणण यय
ू ं यातत टह वत्सरम ् ॥
याविय
ू ोऽवप वषांते कायजमागमनं ध्रव
ु म ् ॥ २८ ॥
ततो मया समं गत्वा शोवषते वरुणािये ॥
हं तव्या दानवा दष्ट
ु ा हन्त यैः पीड्यते र्गत ् ॥ २९ ॥
ततो दे वगणाः सवे गताः स्वेस्वे तनकेतने ॥
अगस्त्योऽवप समद्य
ु ोगं चक्रे ववद्यासमि
ु वम ् ॥ ६.३५.३० ॥

onlinesanskritbooks.com
ततः सवाजणण पीिातन यातन संतत धरातिे ॥
तातन तत्रानयामास मंत्रशक्त्या महामतु नः ॥ ३१ ॥
अष्टम्यां च चतद
ु ज श्यां तेषु संपज्
ू य भक्तक्ततः ॥
योचगनीनां च वन्ृ दातन कन्यकानां ववशेषतः ॥ ३२ ॥
ववद्यां ववशोवषणीनाम समाराधयत टद्वर्ः ॥
पर्
ू तयत्वा टदशां पािान्क्षेत्रपािानवप टद्वर्ः ॥
आकाशचाररणीं चैव दे वतां श्रर्द्या टद्वर्ः ॥ ३३ ॥
ततः संवत्सरस्यांते प्रसन्ना तस्य दे वता ॥
प्रोवाच वद यत्कृत्यं लसर्द्ाहं तव सन्मन
ु े ॥ ॥ ३४ ॥
॥ अगस्त्य उवाच ॥ ॥
यटद दे वव प्रसन्ना मे तदास्यं ववश सत्वरम ् ॥
येन संशोषयाम्याशु समद्र
ु ं दे वव वानयतः ॥ ३५ ॥
सा तथेतत प्रततज्ञाय प्रववष्टा सत्वरं मख
ु े ॥
संशोषणी महाववद्या तस्यषेभाजववतात्मनः ॥ ३६ ॥
एतस्स्मन्नंतरे प्राप्ताः सवे दे वाः सवासवाः ॥
धत
ृ ायध
ु करा हृष्टाः संनर्द्ा यर्द्
ु हे तवे ॥ ३७ ॥
ततः संप्रस्स्थतो ववप्रो दे वःै सवपः समाटहतः ॥
वारररालश ं समटु िश्य संशष्ु कवदनस्तदा ॥ ३८ ॥
अथ गत्वा समद्र
ु ांतं स्तय
ू मानो टदवाियैः ॥
वपपासाकुलितोऽतीव सवाजन्दे वानव
ु ाच ह ॥ ३९ ॥
एषोऽहं सागरं सद्यः शोषतयष्यालम सांप्रतम ् ॥
यय
ू ं भवत सोद्योगा वधाय सरु ववटद्वषाम ् ॥ ६.३५.४० ॥
॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वा मतु नः सोऽथ मत्स्यकच्छपसंकुिम ्॥
हे िया प्रपपौ कृत्स्नं ग्राहैः कीणं महाणजवम ् ॥ ४१ ॥
ततः स्थिोपमे र्ाते ते दै त्याः सरु सत्तमैः ॥
वध्यन्ते तनलशतैबाजणैः समन्ताटद्वस्र्गीषलु भः ॥ ४२ ॥

onlinesanskritbooks.com
अथ कृत्वा महद्यर्द्
ु ं यथा शक्त्याततदारुणम ् ॥
हतभतू यष्ठशेषा ये लभत्त्वा भलू मं गता अधः॥४३॥
ततः प्रोचःु सरु ाः सवे स्तत्ु वा तं मतु नसत्तमम ् ॥
पररत्यर् र्िं भय
ू ः परू णाथं महोदधेः ॥ ४४ ॥
नैषा वसम
ु ती ववप्र समद्र
ु े ण ववनाकृता ॥
रार्ते वस्तुसंत्यक्ता यथा नारी ववभवू षता ॥ ४५ ॥
॥ अगस्त्य उवाच ॥ ॥।
या मयाऽऽराचधता ववद्या वषंयावत्प्रशोषणी ॥
तया पीतलमदं तोयं पररणामगतं तथा ॥ ४६ ॥
एष यास्यतत वै पतू तं भय
ू ोऽवप वरुणाियः ॥
खातश्चागाधतां प्राप्तो गंगातोयैः सतु नमजिःै ॥ ४७ ॥
सगरोनाम भप
ू ािो भववष्यतत महीतिे ॥
तत्पत्र
ु ाः षवष्टसाहस्राः खतनष्यंतत न संशयः ॥ ४८ ॥
तस्यैवान्वयवान्रार्ा भववष्यतत भगीरथः ॥
स ज्ञाततकारणाद्गं गां ब्रह्मांडादानतयष्यतत ॥ ४९ ॥
प्रवाहे ण ततस्तस्याः समंतादं भसांतनचधः ॥
भववष्यतत सस
ु ंपण
ू ःज सत्यमेतन्मयोटदतम ् ॥ ६.३५.५० ॥
॥ दे वा ऊचःु ॥ ॥
दे वकृत्यं मतु नश्रेष्ठ भवता ह्यप
ु पाटदतम ् ॥
तस्मात्प्राथजय चचत्तस्थं वरं सवं मन
ु ीश्वर ॥ ५१ ॥
॥ अगस्त्य उवाच ॥ ॥
चमत्कारपरु े क्षेत्रे मया पीिान्यशेषतः ॥
आनीतातन प्रभावेन मंत्राणां सरु सत्तमाः ॥ ५२ ॥
तस्मात्तेषां सदा वासस्तत्रैवास्तु प्रभावतः ॥
सवाजसां योचगनीनां च मातॄणां च ववशेषतः ॥ ५३ ॥
अष्टम्यां च चतुदजश्यां तातन यः श्रर्द्याऽस्न्वतः ॥
पर्
ू तयष्यतत तस्य स्यात्समस्तं मनसेस्प्सतम ् ॥ ५४ ॥

onlinesanskritbooks.com
॥ दे वा ऊचःु ॥ ॥
यस्मास्च्चत्राणण पीिातन त्वयानीतातन तत्र टह ॥
तस्मास्च्चत्रेश्वरं नाम पीिमेकं भववष्यतत ॥ ५५ ॥
यो यं काममलभध्याय तत्र पर्
ू ां कररष्यतत ॥
योचगनीनां च ववद्यानां मातॄणां च ववशेषतः ॥ ५६ ॥
तंतं कामं नरः शीघ्रं संप्राप्स्यतत महामन
ु े ॥
अस्माकं वरदानेन यद्यवप स्यात्सप
ु ापकृत ्॥ ५७ ॥
एवमक्
ु त्वा सरु ाः सवे तमामन्त्र्य मन
ु ीश्वरम ् ॥
गतास्िववष्टपं हृष्टाः सोऽप्यगस्त्यः स्वमाश्रमम ् ॥ ५८ ॥
॥ सत
ू उवाच ॥ ॥
एतद्वः सवजमाख्यातं यथा स पयसांतनचधः ॥
अगस्त्येन परु ा पीतो दे वकायजप्रलसर्द्ये ॥ ५९ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्येऽगस्त्यकृतसमद्र
ु प्राशनवत्त
ृ ांतेऽगस्त्याहूतपीिसमह
ू स्य
दे वस्ै श्चत्रेश्वरपीिनामपव
ू क
ज वरप्रदानवणजनंनाम पञ्चबत्रंशत्तमोऽध्यायः ॥ ३५ ॥ ॥९॥
॥ ऋषय ऊचःु ॥ ॥
चचत्रेश्वरलमदं पीिमगस्त्यमतु नतनलमजतम ् ॥
यत्प्रमाणं यत्प्रभावं तदस्माकं प्रकीतजय ॥ १ ॥
॥ सत
ू उवाच ॥ ॥
तस्य पीिस्य माहात्म्यं वक्तंु नो शक्यते टद्वर्ाः ॥
सहस्रेणावप वषाजणां मख
ु ानामयत
ु ैरवप ॥ २ ॥
तत्र लसवर्द्मनप्र
ु ाप्ताः शतशोऽथ सहस्रशः ॥
अनध्
ु यानसमायक्त
ु ा योचगनः शंलसतडताः ॥ ३ ॥
अन्यपीिे षु या लसवर्द्वजषाजनष्ठ
ु ानतो भवेत ् ॥
टदनेनक
ै े न तां लसवर्द्ं िभंते योचगनो ध्रव
ु म् ॥ ४ ॥
यस्तत्राथ वजणान्मंत्राञ्र्पेच्रर्द्ासमस्न्वतः ॥
तेषामथोिवं कृत्स्नं फिं प्राप्नोतत स ध्रव
ु म् ॥ ५ ॥

onlinesanskritbooks.com
पत्र
ु कामो नरस्तत्र पंलु िंगान्यो र्पेन्नरः ॥
स िभेतेस्प्सतान्पत्र
ु ान्यद्यवप स्याज्र्रास्न्वतः ॥ ६ ॥
गभोपतनषदं तत्र पत्र
ु कामो र्पेन्नरः ॥
अवप वन्ध्याप्रसंगेन स्यात्स पत्र
ु समस्न्वतः ॥ ७ ॥
शत्रि
ु ोकववनाशाय यो र्पेच्छतरुटद्रयम ् ॥
तस्स्मन्पीिे ऽरयस्तस्य सद्यो गच्छं तत संक्षयम ् ०। ८ ॥
भत
ू प्रेतवपशाचाटदरक्षाथं तत्र मानवः ॥
यो र्पेद्वामदे व्यं च स स्यावर्द् तनरुपद्रवः ॥ ९ ॥
कोऽदाटदतत नरस्तत्र कन्याथं यो र्पेदृचम ् ॥
यां कन्यां ध्यायमानस्तु स तां प्राप्नोत्यसंशयम ् ॥ ६.३६.१० ॥
यो भप
ू ािप्रसादाथजलममं दे वा तनशं र्पेत ् ॥
तनरगजिः प्रसादः स्यात्तस्य पाचथजवसंभवः ॥ ११ ॥
स्विीस्नेहकृतेयस्तु तं पत्नीलभररतत टद्वर्ाः ॥।
र्पेिायाज भवेत्साध्वी तस्य सा स्नेहवत्सिा ॥ १२ ॥
यो िोकानग्र
ु हाथाजय र्पेदटदततररत्यवप ॥
तस्य िोकानरु ागः स्यात्सिाभश्च ववशेषतः ॥ ॥ १३ ॥
ववत्ताथी यो र्पेत्तत्र श्रीसक्त
ू ं मनर्
ु ो टद्वर्ाः ॥
सवजतस्तस्य ववत्तातन समागच्छं त्यनेकशः ॥ १४ ।
भम
ू ीतत यो र्पेत्साम भम्
ू यथं तत्र मानवः ॥
स भवेिप ू ततनन
ूज ं नीचर्ाततरवप ध्रव
ु म ् ॥।५॥
र्पेद्रथंतरं साम यानाथं तत्र यो नरः ॥
स प्राप्नोतत टह यानातन शीघ्रगातन शभ
ु ातन च ॥ १६ ॥
गर्ाथी यो र्पेत्तत्र गणानां टद्वर्सत्तमाः ॥
स प्राप्नोतत गर्ान्मत्यो मदप्िाववतभत
ू िान ् ॥ १७ ॥
न तद्रक्षेतत यो मन्त्रं र्पेद्र क्षाकृते नरः ॥
तस्य स्यात्सवजतो रक्षा समेषु ववषमेषु च ॥ १८ ॥
सप्तषजय इतत श्रेष्ठां यो र्पेत्तु समाटहतः ॥

onlinesanskritbooks.com
ऋचं रोगववनाशाय स रोगैः परर मच्
ु यते ॥ १९ ॥
यदभ
ु ी यो र्पेत्तत्र ग्रहपीडाटदज तो र्नः ॥
सानक
ु ू िा ग्रहास्तस्य प्रभवंतत न संशयः ॥ ६.३६.२० ॥
भत
ू पीडाटदज तो यश्च बह
ृ त्साम र्पेन्नरः ॥
वपतव
ृ ज्र्ायते तस्य स भत
ू ोऽप्यंतकोऽवप चेत ् ॥ २१ ॥
यात्रालसवर्द्कृते यश्च र्पेत्सक्त
ू ं च शाकुनम ् ॥
तस्य संलसध्यते यात्रा यद्यवप स्यादककंचनः ॥ २२ ॥
सपजनाशाय यस्तत्र सापजसक्त
ू ं र्पेन्नरः ॥
न तस्य मंटदरे सपाजः प्रववशंतत कथंचन ॥ २३ ॥
ववषनाशाय यस्तत्र र्पेच्र र्द्ासमस्न्वतः ॥
उवत्तष्ठेतत ववषं सद्यस्तस्य नाशं प्रयास्यतत ॥ २४ ॥
स्थावरर्गमं वावप कृबत्रमं यटद वा ववषम ् ॥
तस्य नाम्ना ववतनयाजतत तमः सय
ू ोदये यथा ॥ २५ ॥
व्याघ्रसाम र्पेद्यस्तु तत्र श्रर्द्ासमस्न्वतः ॥
तस्य व्याघ्रादयो व्यािा र्ायंते सौम्यचेतसः ॥ २६ ॥
कृवषकमजप्रलस द्वध्यथं यो र्पे्िांगिातन च ॥
ववृ ष्टहीनेऽवप िोकेऽस्स्मन्कृवषस्तस्य प्रलसध्यतत ॥ २७ ॥
ईततनाशाय तत्रैव र्पेिेवडतं नरः ॥
ततः संकीत्तजना दे व ईतयो यांतत संक्षयम ् ॥ २८ ॥
अनाववृ ष्टहते िोके पंचेंद्रं तत्र यो र्पेत ् ॥
तस्य हस्तकृते होमे तन्मंत्रःै स्याज्र्िागमः ॥ २९ ॥
दं ष्ट्राभ्या लमतत यस्तत्र नरश्चौराटदज तः पिे त ् ॥
नोपद्रवो भवेत्तस्य कदाचचच्चौरसंभवः ॥ ६.३६.३० ॥
वववादाथं र्पेद्यस्तु संसष्ट
ृ लमतत तत्र च ॥
वववादे ववर्य स्तस्य पापस्यावप प्रर्ायते ॥ ३१ ॥
यो ररपच्
ू चािनाथाजय नरो रुद्रलशरो र्पेत ् ॥
तस्य ते ररपवो यांतत दे शं त्यक्त्वा कुबवु र्द्तः ॥ ३२ ॥

onlinesanskritbooks.com
मोहनाय ररपण
ू ां च यो र्पेटद्वष्णुसंटहताम ् ॥
तस्य मोहालभभत
ू ास्ते र्ायंते ररपवो ध्रव
ु म ् ॥ ३३ ॥
वशीकरणहे तोयजः कूष्मांडीः प्रर्पेन्नरः ॥
शत्रवोऽवप वशे तस्य ककं पन
ु ः प्रमदादयः ॥ ३४ ॥
यः स्तंभाय ररपण
ू ां वै प्रार्ापत्यं च वारुणम ् ॥
मंत्रं र्पेद्वटद्वर्श्रेष्ठाः सम्यक्रर्द्ापरायणः ॥
मंत्रसंस्तंलभतास्तस्य र्ायंते सवजशत्रवः ॥ ३५ ॥
र्पेत्कािी करािीतत यः शोषाय नरो टद्वर्ाः ॥
स शोषयतत तत्कृत्स्नं यस्च्चत्ते धारयेन्नरः ॥ ३६ ॥
एष मंत्रस्तदा र्प्तो ह्यगस्त्येन महात्मना॥
यत्प्रभावान्नदीनाथस्तेन संशोवषतो ध्रव
ु म ् ॥ ३७ ॥
एतत्प्रभावं यत्पीिं मंत्राणां लसवर्द्कारकम ्॥
ऐटहकानां फिानां च तन्मया वः प्रकीततजतम ् ॥ ३८ ॥
यो वांछतत पन
ु ः स्वगं स तत्र टद्वर्सत्तमाः ॥
स्नानं करोतु दानं च श्रार्द्ं चावप ववशेषतः ॥ ३९ ॥
अथ वांछतत यो मोक्षं ववरक्तो भवसागरात ् ॥
तनष्कामस्तत्र संतुष्टस्तपस्तप्येत्सब
ु वु र्द्मान ् ॥ ६.३६.४० ॥
॥ ऋषय ऊचःु ॥ ॥
मंत्रर्ाप्यस्य माहात्म्यं यत्त्वया नः प्रकीततजतम ्॥
तत्कथं लसवर्द्मायातत मंत्रर्ाप्यं टह सत
ू र् ॥ ४१ ॥
॥ सत
ू उवाच ॥ ॥
अत्र तत्कथतयष्यालम यन्मया वपतत
ृ ः श्रत
ु म् ॥
वदतो ब्राह्मणें द्रस्य परु ा दव
ु ाजससो मन
ु ेः ॥ ४२ ॥
तेन पव
ू ं वपताऽस्माकं पष्ट
ृ ो दव
ु ाजससा टद्वर्ाः ॥
मंत्रवादकृते यच्च शण
ृ ुध्वं सस
ु माटहताः ॥ ४३ ॥ ॥
॥ दव
ु ाजसा उवाच ॥ ॥
साधतयष्याम्यहं मन्त्रमभीष्टं कमवप डती ॥

onlinesanskritbooks.com
तस्य लसवर्द्कृते ब्रटू ह ववधानं शािसंभवम ् ॥ ४४ ॥
॥ िोमहषजण उवाच ॥ ॥
मंत्राणां साधनं कष्टं सवेषामवप सन्मन
ु े ॥
प्रत्यवायसमोपेतं बहुस्च्छद्रसमाकुिम ्॥४५॥
तस्मान्मंत्रकृते लसवर्द्ं यटद त्वं वांछलस टद्वर्॥
चमत्कारपरु े क्षेत्रे तत्र त्वं गंतुमहजलस ॥ ४६ ॥
तत्र चचत्रेश्वरीपीिमगस्त्येन ववतनलमजतम ् ॥
सद्यः लसवर्द्करं प्रोक्तं मन्त्राणां हृटद वततजनाम ् ॥४७ ॥
न तत्र र्ायते तछद्रं प्रत्यवायो न च टद्वर् ॥
नालसवर्द्वजरदानेन सवेषां बत्रटदवौकसाम ् ॥ ४८ ॥
चातय
ु नुं यं टह तत्पीिं स्स्थतानां लसवर्द्माह रे त ् ॥
यग
ु ानरू
ु पतः सद्यस्ततो वक्ष्याम्यहं टद्वर् ॥ ४९ ॥
यो यं साधतयतंु मन्त्रलमच्छतत टद्वर्सत्तम ॥
स तस्य पव
ू म
ज ेवाथ िक्षमेकं र्पेन्नरः ॥ ॥ ६.३६.५० ॥
ततो भवतत संलसर्द्ो मंत्राहजः स नरः शचु चः ॥
र्पेद्वब्राह्मणशादज ि
ू ततो िक्षचतुष्टयम ् ॥
दशांशन
े तु होमः स्यात्सस ु लमर्द्े हुताशने ॥ ॥ ५१ ॥
ततस्तु र्ायते लसवर्द्नन
ूज ं तन्मंत्रसंभवा ॥
तत्र सौम्येषु कृत्येषु होमः लसर्द्ाथजकैः लसतैः ॥ ५२ ॥
र्ातीपष्ु पैश्च ववप्रेन्द्र स्मत
ृ ो ब्राह्मण भोर्नैः ॥
तथा रौद्रे षु कृत्येषु रक्तपष्ु पैः सगुनगुिःै ०॥
तपजणःै कन्यकानां च होमः स्यात्स फिप्रदः ॥ ५३ ॥
एतत्कृतयग
ु े प्रोक्तं मंत्रसाधनमत्त
ु मम ् ॥
सवेषां साधकानां च मया प्रोक्तं टद्वर्ोत्तम ॥ ५४ ॥
एतत्त्रेतायग
ु े प्रोक्तं पादोनं मन्त्रसाधनम ् ॥
यनु माधं द्वापरे कायं चतुथांशं किौ यग
ु े ॥ ५५ ॥
एवं तत्र समासाद्य लसवर्द्ं मंत्रसमि
ु वाम ् ॥

onlinesanskritbooks.com
तत्र पीिे ततः कृत्यं साधयेत्स्वेच्छया नरः ॥ ५६ ॥
शापानग्र
ु हसामथयजसंयत
ु स्तेर् साऽस्न्वतः ॥
अर्ेयः सवजभत
ू ानां साधन
ू ां संमतस्तथा ॥ ५७ ॥
॥ सत
ू उवाच ॥ ॥
तच्ुत्वा स मतु नस्तस्य वपतुमम
ज वचोऽणखिम ् ॥
ततस्श्चत्रेश्वरं पीिं समायातोऽथ सन्मतु नः ॥ ५८ ॥
तत्र संसाधयामास सवाजन्मंत्रान्यथाक्रमम ् ॥
ववचधना शािदृष्टेन श्रर्द्या परया यत
ु ः॥ ५९ ॥
इतत संलसर्द्मंत्रः स चमत्कारपरु ं गतः ॥
ववप्राणां प्राथजनाथाजय भलू मखंडकृते टद्वर्ाः ॥ ६.३६.६० ॥
इतत श्रीस्कांदे महपरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखंडे
हािकेश्वरक्षेत्रमाहात्म्ये चचत्रेश्वरीपीिमाहात्म्यवणजनंनाम षट्बत्रंशत्तमोऽध्यायः ॥ ३६ ॥ ॥
अ ॥
॥ सत
ू उवाच ॥
अथापश्यत्स ववप्राणां वन्ृ दं वन्ृ दारकोपमम ्॥
संतनववष्टं धरापष्ठ
ृ े िीिाभास्र् टद्वर्ोत्तमाः॥॥।
एके वेदववदस्तत्र वेदव्याख्यानतत्पराः॥
परस्परं सस
ु ंक्रुर्द्ा वववदं तत स्र्गीषवः ॥ २ ॥
यज्ञववद्याववदोऽन्येऽवप यज्ञाख्यानपरायणाः ॥
तत्र ववप्राः प्रदृश्यंते शतशो ब्रह्मवाटदनः ॥ ३ ॥
अन्ये ब्राह्मणशादज ि
ू ा वेदांगेषु ववचक्षणाः ॥
प्रवदं तत च संदेहान्वन्ृ दानामग्रतः स्स्थताः ॥ ४ ॥
वेदाभ्यासपराश्चान्ये तारनादे न सवजशः ॥
नादयंतो टदशां चक्रं तत्र सम्यस्नद्वर्ोत्तमाः ॥ ५ ॥
अन्ये कौतूहिाववष्टाः संचरास्न्वषमास्न्मथः ॥
पप्रच्छुर्जहसश्च
ु ान्ये ज्ञात्वा मागजप्रवततजनम ् ॥ ६ ॥
स्मतृ तवादपराश्चान्ये तथान्ये श्रतु तपािकाः ॥

onlinesanskritbooks.com
संदेहान्स्मतृ तर्ानन्ये पच्
ृ छं तत च परस्परम ् ॥ ७ ॥
कीतजयंतत तथा चान्ये परु ाणं ब्राह्मणोत्तमाः ॥
वर्द्
ृ ानां परु तस्तत्र सभामध्ये व्यवस्स्थताः ॥ ८ ॥
अथ तान्स मतु नदृजष्ट्वा ब्राह्मणान्संलशतडतान ् ॥
अलभवाद्य ततः प्राह सादरं ववनयास्न्वतः ॥ ९ ॥
मम बवु र्द्ः समत्ु पन्ना शम्भोरायतनं प्रतत ॥
कतुं ब्राह्मणशादज ि
ू ास्तस्मात्स्थानं प्रदश्यजताम ् ॥ ६.३७.१० ॥
तवाहं दे वदे वस्य शम्भोः प्रासादमत्त
ु मम ् ॥
ववधायाराधतयष्यालम तमेव वष
ृ भध्वर्म ् ॥ ११ ॥
स एवं र््पमानोऽवप मह
ु ु मह
ुज ु रतंटद्रतः ॥
न तेषामत्त
ु रं िेभे शभ
ु ं वा यटद वाशभ
ु म ् ॥ १२ ॥
ततः कोपपरीतात्मा समतु नस्तास्न्द्वर्ोत्तमान ् ॥
शशाप तारशब्दे न यथा शण्ृ वंतत कृत्स्नशः ॥ १३ ॥
॥ दव
ु ाजसा उवाच ॥ ॥
ववद्यामदो धनमदस्तत
ृ ीयोऽलभर्नोिवः ॥
एते मदावलिप्तानामेत एव सतां दमाः ॥ १४ ॥
तत्र येऽवप टह यष्ु माकं मदा एव व्यवस्स्थताः ॥
यतस्ततोऽन्वयेऽप्येवं भववष्यतत मदास्न्वताः ॥ १५ ॥
सदा सौहृदतनमक्त
ुज ाः वपतरोऽवप सत
ु ैः सह ॥
भववष्यंतत परु े ह्यस्स्मस्न्कं पन
ु बांधवादयः ॥ १६ ॥
एवमक्
ु त्वा स ववप्रेन्द्रो तनवत्त
ृ स्तदनन्तरम ् ॥
अपमानं परं प्राप्य ब्राह्मणानां टद्वर्ोत्तमाः ॥ १७ ॥
अथ तन्मध्यगो ववप्र आसीद्वर्द्तमः
ृ सध
ु ीः ॥
सश
ु ीि इतत ववख्यातो वेदवेदांगपारगः ॥ १८ ॥
स दृष्ट्वा तं मतु नं क्रुर्द्ं गच्छं तमपमातनतम ् ॥
सत्वरं प्रययौ पष्ठ
ृ े ततष्ठ ततष्ठेतत च ब्रव
ु न ्॥ १९ ॥
अथासाद्य गतं दरू ं प्रणणपत्य मतु नं च सः ॥

onlinesanskritbooks.com
प्रोवाच क्षम्यतां ववप्र ववप्राणां वचनान्मम ॥ ६.३७.२० ॥
एतैः स्वाध्यायसंपन्नैनज श्रत
ु ं वचनं तव ॥
नोत्तरं तेन संदत्तं सत्यमेतद्वब्रवीम्यहम ् ॥ २१ ॥
तस्मािलू ममजया दत्ता शंभह
ु म्यजकृते तव ॥
अस्स्मन्स्थाने टद्वर्श्रेष्ठ प्रासादं कतम
ुज हजलस ॥ २२ ॥
तस्य तद्वचनं श्रत्ु वा दव
ु ाजसा हषजसंयत
ु ः ॥
क्षक्षततदानोिवां चक्रे स्वस्स्त ब्राह्मणसत्तमाः ॥
प्रासादं तनमजमे पश्चात्तस्य वाक्ये व्यवस्स्थतः ॥ २३ ॥
अथ ते ब्राह्मणा ज्ञात्वा सश
ु ीिेन वसन्
ु धरा ॥
दे वतायतनाथाजय दत्ता तस्मै तपस्स्वने ॥ २४ ॥
सवे कोपसमायक्त
ु ाः सश
ु ीिं प्रतत ते टद्वर्ाः ॥ २५ ॥
ततः प्रोचःु समासाद्य येन शप्ता दरु ात्मना ॥
वयं तस्मै त्वया दत्ता प्रासादाथं वसन्
ु धरा ॥ २६ ॥
तस्मात्त्वमवप चास्माकं बाह्य एव भववष्यलस ॥
सश
ु ीिोऽवप टह दःु शीिो नाम्ना संकीत्यजसे बध
ु ःै ॥ २७ ॥
एषोऽवप तापसो दष्ट
ु ो यः करोतत लशवाियम ् ॥।
नैव तस्य भवेस्त्सवर्द्श्चावप वषजशतैरवप ॥ २८ ॥
तथा कीततजकृतां िोके कीतजनं कक्रयते नरै ः ॥
ततः संपश्यतां चास्य कीततजनाजस्य तु दम
ु त
ज ेः ॥ ॥ २९ ॥
एष दःु शीिसंज्ञो वै तव नाम्ना भववष्यतत ॥
प्रासादो नाममात्रेण न संपण
ू ःज कदाचन ॥ ६.३७.३० ॥
यस्मात्सौहृदतनमक्त
ुज ाः कृतास्तेन वयं टद्वर्ाः ॥
मदै स्िलभः समायक्त
ु ाः सवाजन्वयसमस्न्वताः ॥ ३१ ॥
तस्मादे षोऽवप पापात्मा भववष्यतत स कोपभाक् ॥
तप्तं तप्तं तपो येन संप्रयास्यतत संक्षयम ्॥ ३२ ॥
एवमक्
ु त्वाथ ते ववप्राः कोपसंरक्तिोचनाः ॥
दःु शीिं संपररत्यज्य प्रववष्टाः स्वपरु े ततः ॥ ३३ ॥

onlinesanskritbooks.com
दःु शीिोऽवप बटहश्चक्रे गह
ृ ं तस्य परु स्य च ॥
दे वशमाज यथापव
ू ं संत्यक्तः परु वालसलभः ॥ ३४ ॥
तस्यान्वयेऽवप ये र्ातास्ते बाह्याः संप्रकीततजताः ॥
बाह्याः कक्रयासु सवाजसु सवेषां परु वालसनाम ् ॥ ३५ ॥
॥ सत
ू उवाच ॥ ॥
एवं तेषु टद्वर्ेंद्रेषु शापं दत्त्वा गतेषु च ॥
दव
ु ाजसाः प्राह दःु शीिं कोपसंरक्तिो चनः ॥ ३६ ॥
मम लसवर्द्ं गता मंत्राः समथाजः शत्रस
ु ंक्षये ॥
आथवजणास्तथा चान्ये वेदत्रयसमि
ु वाः ॥ ३७ ॥
तस्मादे तत्परु ं कृत्स्नं पशप
ु क्षक्ष समस्न्वतम ् ॥
नाशमद्य नतयष्यालम यथा शत्रोटहज दष्ट
ु कः ॥ ३८ ॥
॥ दःु शीि उवाच ॥ ॥
नैतद्यक्त
ु ं नरश्रेष्ठ तव कतुं कथंचन ॥।
ब्राह्मणानां कृते कमज ब्राह्मणस्य ववशेषतः ॥ ३९ ॥
तनघ्नंतो वा शपंतो वा वदं तो वावप तनष्ठुरम ् ॥
पर्
ू नीयाः सदा ववप्रा टदव्यााँ्िोकानभीप्सलु भः ॥ ६.३७.४० ॥
ब्राह्मणैतनजस्र्जतैमेने य आत्मानं र्यास्न्वतम ् ॥
तालमस्राटदषु घोरे षु नरकेषु स पच्यते ॥ ४१ ॥
आत्मनश्च पराभतू तं तस्माटद्वप्रात्सहे त वै ॥
य इच्छे द्वसततं स्वगे शाश्वतीं टद्वर्सत्तम ॥ ४२ ॥
एतेषां ब्राह्मणें द्राणां क्षेत्रे लसवर्द्ं समागताः ॥
मंत्रास्ते तत्कथं नाशं त्वमेतेषां कररष्यलस ॥ ४३ ॥
ब्रह्मघ्ने च सरु ापे च चौरे भननवते तथा ॥
तनष्कृततववजटहता सतिः कृतघ्ने नास्स्त तनष्कृततः ॥ ॥ ४४ ॥
तस्मात्कोपो न कतजव्यः क्षेत्रे चात्र व्यवस्स्थतैः ॥
क्षमां कुरु मतु नश्रेष्ठ कृपां कृत्वा ममोपरर ॥४५ ॥
॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
स तथेतत प्रततज्ञाय तत्र कृत्वावसत्तपः ॥
प्राप्तश्च परमां लसवर्द्ं दि
ु भ
ज ां बत्रदशैरवप ॥ ४६ ॥
दःु शीिाख्यः क्षक्षतौ सोऽवप प्रासादः ख्यातत मागतः ॥
यस्य संदशजनादे व नरः पापात्प्रमच्
ु यते ॥ ४७ ॥
तस्य मध्यगतं लिंगं शक्
ु िाष्टम्यां सदा नरः ॥
यः पश्यतत क्षणं ध्यात्वा नरकं स न पश्यतत ॥ ४८ ॥
इतत श्रीस्कांदे महापरु ाणे एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये दःु शीिाख्यप्रासादोत्पवत्त वणजनंनाम सप्तबत्रंशोऽध्यायः ॥ ३७ ॥
॥ छ ॥
॥ सत
ू उवाच ॥ ॥
तत्रैव स्थावपतं लिंगं धन्
ु धम
ु ारे ण भभ
ू र्
ु ा ॥
सवजरत्नमयं कृत्वा प्रासादं सम
ु नोहरम ् ॥ १ ॥
तत्र कृत्वाऽऽश्रमं श्रेष्ठं तपस्तेपे सद
ु ारुणम ् ॥
यत्प्रभावादयं दे वस्तस्स्माँस््िङ्गे व्यवस्स्थतः ॥ २ ॥
तस्य संतनटहता वापी कृता तेन महात्मना ॥
सतु नमजिर्िापण
ू ाज सवजतीथोपमा शभ
ु ा ॥ ३ ॥
धन्
ु धम
ु ारे श्वरं पश्येत्तत्र स्नात्वा नरोत्तमः ॥
न स पश्यतत दग
ु ाजणण नरकाणण यमािये ॥ ४ ॥
॥ ऋषय ऊचःु ॥ ॥
धंध
ु म
ु ारो महीपािः कस्स्मन्वंशे बभव
ू सः ॥
कस्स्मन्कािे तपस्तप्तं तेनात्र सम
ु हात्मना ॥ ५ ॥
॥ सत
ू उवाच ॥ ॥
सय
ू व
ज ंशसमि
ु त
ू ो बह
ृ दश्वसत
ु ो बिी ॥
ख्यातः कुवियाश्वेतत धंधम
ु ारस्तथैव सः ॥ ६ ॥
तेन धन्
ु धम
ु ह
ज ादै त्यो तनहतो मरुर्ांगिे ॥
धन्
ु धम
ु ारः स्मत
ृ स्तेन ववख्यातो भव
ु नत्रये ॥ ७ ॥
चमत्कारपरु ं क्षेत्रं स गत्वा पावनं महत ् ॥

onlinesanskritbooks.com
तपस्तेपे वयोंऽते च ध्यायमानो महे श्वरम ् ॥ ८ ॥
संस्थाप्य सम
ु हस््िंगं प्रासादे रत्नमंक्तडते ॥
बलिपर्
ू ोपहाराद्यैः पष्ु पधप
ू ानि
ु ेपनैः ॥ ९ ॥
ततस्तस्य महादे वः स्वयमेव महे श्वरः ॥
प्रत्यक्षोऽभद्व
ू षारूढो
ृ गौयाज सह तथा गणैः ॥ ६.३८.१० ॥
उवाच वरदोऽस्मीतत प्राथजयस्व यथेस्प्सतम ् ॥
सवं तेऽहं प्रदास्यालम यद्यवप स्यात्सद
ु ि
ु भ
ज म ् ॥ ११ ॥ ॥
धन्
ु धम
ु ार उवाच ॥ ॥
यटद दे यो वरोऽस्माकं त्वया सवजसरु े श्वर ॥
संतनधानं प्रकतजव्यं लिंगेऽस्स्मन्वष
ृ भध्वर् ॥ १२ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
चैत्रे शक्
ु िचतद
ु ज श्यां सांतनध्यं नप
ृ सत्तम ॥
अहं सदा कररष्यालम गौयाज साधं न संशयः ॥ १३ ॥
तत्र वाप्यां नरः स्नात्वा यो मां संपर्
ू तयष्यतत ॥
लिंगेऽस्स्मन्संस्स्थतं भूप मम िोकं स यास्यतत ॥ १४ ॥
॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वा स भगवांस्ततश्चादशजनं गतः ॥
सोऽवप रार्ा प्रहृष्टा त्मा स्स्थतस्तत्रैव मक्तु क्तभाक् ॥ १५ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये धन्
ु धम
ु ारे श्वरमाहात्म्यवणजनंनामाष्टाबत्रंशो अध्यायः ॥ ३८ ॥ ॥
छ ॥
॥ सत
ू उवाच ॥ ॥
तस्यैवोत्तरटदनभागे धन्
ु धम
ु ारे श्वरस्य च ॥
ययाततना नरें द्रेण स्थावपतं लिंगमत्त
ु मम ् ॥ १ ॥
दे वयान्या तथान्यच्च तथा शलमजष्ठया टद्वर्ाः ॥
भायजया भप
ू तेस्तस्य सवजकामफिप्रदम ् ॥ २ ॥
स यदा सवजभोगानां ततृ प्तं प्राप्तो टद्वर्ोत्तमाः ॥

onlinesanskritbooks.com
तदा पत्र
ु स्य राज्यं स्वं वपश्च
ु व ै न्यवेदयत ् ॥३॥
र्रामादाय तद्गात्रािायाजभ्यां सटहतस्तदा ॥
पप्रच्छ ववनयोपेतो माकंडं मतु नसत्तमम ् ॥ ४ ॥
भगवन्सवजतीथाजनां क्षेत्राणां च वदस्व मे ॥
यत्प्रधानं पववत्रं यत्तदस्माकं प्रकीतजय ॥ ५ ॥ ॥
॥ श्रीमाकंडेय उवाच ॥ ॥
क्षेत्राणालमह सवेषां तीथपः सवपरिंकृतम ् ॥
चमत्कारपरु ं क्षेत्रं सांप्रतं प्रततभातत नः ॥ ६ ॥
यत्र ववष्णुपदी गंगा र्ंतूनां पापनालशनी ॥
स्वयं स्स्थता नप
ृ श्रेष्ठ तथा दे वा हरादयः ॥ ७ ॥
तथान्यातन च तीथाजतन यातन संतत धरातिे ॥
तेषां यत्र च सांतनध्यं सवजदा नप
ृ सत्तम ॥ ८ ॥
लशिा यत्र टद्वपञ्चाशर्द्स्तानां पररसंख्यया ॥
वपतामहे न तनमक्त
ुज ा प्रमोदाय टद्वर्न्मनाम ् ॥ ९ ॥
यदन्यत्र शभ
ु ं कमज वषेणैकेन लसध्यतत ॥
तत्तत्र टदवसेनावप लसवर्द्ं यातत क्षक्षतीश्वर ॥ ६.३९.१० ॥
तस्मात्तत्र द्रत
ु ं गत्वा तपः कुरु महीपते ॥
येन प्राप्स्यलस चचत्तस्थााँ्िोकान्भायाजसमस्न्वतः ॥ ११ ॥
तस्य तद्वचनं श्रत्ु वा स रार्ा नहुषात्मर्ः ॥
चमत्कारपरु े क्षेत्रे भायाजभ्यां सटहतो ययौ ॥ १२ ॥
ततः संस्थाप्य तस््िंगं दे वदे वस्य शलू िनः ॥
सम्यगाराधयामास श्रर्द्या परया यत
ु ः ॥ १३ ॥
ततस्तस्य प्रभावेन भायाजभ्यां सटहतो नप
ृ ः ॥
ववमानवरमारूढो र्गाम बत्रटदवाियम ् ॥ १४ ॥
ककन्नरै गीयमानश्च स्तूयमानश्च चारणैः ॥
स्पर्द्जमानः समं दे वद्व
ै ाजदशाकजसमप्रभः ॥ १५ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये ययातीश्वरमाहात्म्यवणजनंनामैकोनचत्वाररंशोऽध्यायः॥ ॥ ३९ ॥
॥ छ ॥
॥ ऋषय ऊचःु ॥ ॥
यदे षा भवता प्रोक्ता ब्राह्मी तत्र महालशिा ॥
मोक्षदा सवजर्ंतूनां तथा पातकनालशनी ॥ १ ॥
सा कथं स्थावपता तत्र ककंप्रभावा च सत
ू र् ॥
एतन्नो ब्रटू ह तनःशेषं न टह तप्ृ यामहे वयम ् ॥ २ ॥
॥ सत
ू उवाच ॥ ॥
ब्रह्मिोकतनववष्टस्य ब्रह्मणोऽ व्यक्तर्न्मनः ॥
परु ाऽभन्
ू महती चचन्ता तीथजयात्रासमि
ु वा ॥ ३ ॥
सवेषामेव दे वानां संतत तीथाजतन भत
ू िे ॥
मक्
ु त्वा मां तन्मया कायं तीथजमेकं धरातिे ॥ ४ ॥
यत्र बत्रकािमासाद्य कमज संध्यासमि
ु वम ् ॥
मत्यजिोकं समासाद्य करोलम तदनंतरम ् ॥ ५ ॥
तथान्यदवप यस्त्कस्ञ्चत्कमज धम्यं टहतावहम ् ॥
तत्करोलम यथान्येऽवप चक्रुदे वाः लशवादयः ॥ ६ ॥
न स्वगेऽस्स्त टह कृत्यानामचधकारोऽत्र कश्चन ॥
शभ
ु ानां कमजणामेव केविं भज्
ु यते फिम ् ॥ ७ ॥
तस्माद्यत्र धरापष्ठ
ृ े लशिेयं तनपततष्यतत ॥
बत्रसंध्यं तत्र गन्तव्यमनष्ठ
ु ानाथजमेव टह ॥ ८ ॥
एवमक्
ु त्वा सवु वस्तीणां लशिां तामा सनोिवाम ् ॥
प्रचचक्षेप धरापष्ठ
ृ ं समटु िश्य वपतामहः ॥ ९ ॥
अथ सा पततता भम
ू ौ सवजरत्नमयी लशिा ॥
चमत्कारपरु े क्षेत्रे सवजक्षेत्रमहोदये ॥ ६.४०.१० ॥।
तत आगत्य िोकेशः स्वयमेव धरातिम ् ॥
तत्क्षेत्रं वीक्षयामास व्याप्तं तीथपः समन्ततः ॥ ११ ॥

onlinesanskritbooks.com
ततः पण्
ु यतमे दे शे दृष्ट्वा तां समप
ु स्स्थताम ् ॥
लशिामानंदमापन्नः प्रोवाच तदनन्तरम ् ॥ १२ ॥
अहो धन्यतमो मत्तो नान्योऽस्स्त भव
ु नत्रये ॥
सवजतीथजमये क्षेत्रे यतो र्ातात्र संस्स्थततः ॥।३॥
सलििेन ववना यस्मान्न कक्रया संप्रवतजते ॥
तस्मादत्र मया कायजः शचु चतोयो महाह्रदः ॥ १४ ॥
ततः संचचंतयामास स्वसत
ु ां च सरस्वतीम ् ॥
र्न संस्पशजभीत्या च पाताितिवाटहनीम ् ॥ १५ ॥
अथ भलू मतिं लभत्त्वा प्रादभ
ु त
ूज ा महानदी ॥
तां लशिाममिैस्तोयैः क्षाियन्ती समंततः ॥ १६ ॥
अथ मतू तजमती भत्ू वा प्रोवाच प्रवपतामहम ् ॥
ककमथं संस्मत
ृ ा दे वममादे शः प्रदीयताम ्॥।७॥
॥ ब्रह्मोवाच ॥ ॥
त्वयात्रैव सदा स्थेयं लशिायां मम संतनधौ ॥
संध्यात्रयेऽवप त्वत्तोयैयेन कृत्यं करोम्यहम ् ॥ १८ ॥
तथा ये मानवाः स्नानं कररष्यंतत र्िे तव ॥
ते यास्यंतत परां लसवर्द्ं दि
ु भ
ज ां दे वा मानष
ु ःै ॥ १९ ॥
॥ सरस्वत्यव
ु ाच ॥ ॥
अहं कन्या सरु श्रेष्ठ पाताितिवाटहनी ॥
र्नस्पशजभयािीता नागच्छालम महीतिे ॥ ६.४०.२० ॥
तवादे शोऽन्यथा नैव मया कायजः कथंचन ॥
एवं मत्वा सरु श्रेष्ठ यद्यक्त
ु ं तत्समाचर ॥ २१ ॥
॥ ब्रह्मोवाच ॥ ॥
तवाथे क्पतयष्यालम स्थानेऽत्रैव महाह्रदम ् ॥
अगम्यं सवजमत्याजनां तत्र त्वं स्थातुमहजलस ॥ २२ ॥
एवमक्
ु त्वा स दे वेशश्चखान च महाह्रदम ् ॥
ततः सरस्वती तत्र स्वस्थानमकरो दथ ॥ २३ ॥

onlinesanskritbooks.com
ततो दृवष्टववषान्सपाजनाटददे श वपतामहः ॥
यष्ु मालभः सवजदा स्थेयं ह्रदे स्स्मञ्छासनान्मम ॥ २४ ॥
यथा सरस्वतीं मत्याज न स्पश
ृ ंतत कथंचन ॥
भवतिः सवजथा कायं तथा पन्नगसत्तमाः ॥ २५ ॥
॥ सत
ू उवाच ॥ ॥
एवं ब्रह्मा व्यवस्थाप्य तत्र क्षेत्रे सरस्वतीम ् ॥
तां च चचत्रलशिां मध्ये ब्रह्मिोकं र्गाम ह ॥ २६ ॥
अथ मंकणकोनाम महवषजः संलशतडतः ॥
क्षेत्रे तत्र समायातो ववषववद्याववचक्षणः ॥ २७ ॥
सक्रमाद्वभ्ममाणस्तु तस्स्मन्सपाजलभरक्षक्षते ॥
तं मतु नं वेष्टयामासब
ु ब
ज न्धश्च
ु व ै पाशकैः ॥ २८ ॥
सोऽवप ववद्याबिात्सपाजस्न्नववजषांस्तांश्चकारह ॥
तत्र स्नात्वा शचु चभत्ूज वा कृत्वा च वपतत
ृ पजणम ् ॥
तनष्क्रांतः सलििात्तस्मात्कृतकृत्यो मद
ु ास्न्वतः ॥ २९ ॥
ततश्चक्रे मतु नयाजवत्सम्यक्कुशपररग्रहम ् ॥
दभाजग्रेणास्य हस्ताग्रं पाटितं तावदे व टह ॥ ६.४०.३० ॥
अथ तस्मात्क्षताज्र्ातस्तस्य शाकरसो महान ् ॥
तं दृष्ट्वा स ववशेषण
े हवषजतो ववस्मयास्न्वतः ॥ ३१ ॥
लसर्द्ोऽहलमतत ववज्ञाय नत्ृ यं चक्रे ततः परम ् ॥
ब्राह्मीं लशिां समारुह्य आनंदाश्रप
ु ररप्ित
ु ः ॥ ३२ ॥
अथैवं नत्ृ यमानस्य मुनेस्तस्य महात्मनः ॥
िास्यं चक्रे ततः सवं र्गत्स्थावरर्ंगमम ् ॥ ३३ ॥
चमत्कारपरु ं कृत्स्नं भननं नष्टा टद्वर्ोत्तमाः ॥
प्रासादै ध्वंलसतैस्तत्र हाहाकारो महानभत
ू ् ॥३४॥
]ततो दे वगणाः सवे तिृष्ट्वा तस्य चेवष्टतम ्॥
िास्यस्य वारणाथाजय प्रोचव
ु ष
जृ भवाहनम ्॥ ३५ ॥
अनेन नत्ृ यमानेन र्गत्स्थावरर्ंगमम ् ॥

onlinesanskritbooks.com
नत्ृ यं करोतत दे वेश तस्माद्गत्वा तनवारय ॥ ३६ ॥
नान्यः शक्तः सरु श्रेष्ठ मतु नमेनं कथंचन ॥
तनषेधतयतम
ु ीशान ततः कुरु र्गवर्द्तम ् ॥ ३७ ॥
अथ तेषां वचः श्रत्ु वा भगवान्वष
ृ भध्वर्ः ॥
कृत्वा रूपं टद्वर्ेंद्रस्य तत्सकाशमप
ु ाद्रवत ् ॥ ३८ ॥
अब्रवीच्च मन
ु े कस्मात्त्वयैतन्नत्ृ यतेऽधन
ु ा ॥
तस्मात्कायं वदाशु त्वं परं कौतूहिं टह नः ॥ ३९ ॥
एवमक्त
ु ः स ववप्रें द्रः शंकरे ण टद्वर्ोत्तमाः ॥
हस्तं संदशजयामास तस्य शाकरसास्न्वतम ् ॥ ६.४०.४० ॥
ककं नपश्यलस मे ब्रह्मन्कराच्छाकरसो महान ्॥
संर्ातः क्षतवक्त्रेण तस्मास्त्सवर्द्रुपस्स्थता ॥ ४१ ॥
एतस्मात्कारणाटद्वप्र नत्ृ यमेतत्करोम्यहम ्॥
आनंदं परमं प्राप्य लसवर्द्र्ं लसर्द्सत्तम ॥ ४२ ॥
एवं तु वदतस्तस्य भगवान्वष
ृ भध्वर्ः ॥
अंगुष्ठं ताडयामास स्वांगु्यग्रेण तत्क्षणात ् ॥ ४३ ॥
तनश्चक्राम ततो भस्म टहमस्फटिकसंतनभम ्॥
क्षताग्रात्सहसा तस्य महाववस्मयकारकम ्॥ ४४ ॥
ततः प्रोवाच तं ववप्रं स दे वो टद्वर्सत्तमाः ॥
यस्यांगष्ठ
ु ाग्रतो मह्यं तनष्क्रांतं भस्म पांडुरम ् ॥ ४५ ॥
तथाप्यहं मतु नश्रेष्ठ न नत्ृ यं कतम
ुज त्ु सहे ॥
त्वं पन
ु नत्जृ यसे कस्मादवप शाकरसेक्षणात ्॥ ॥ ४६ ॥
ववरामं कुरु तस्मात्त्वं नत्ृ यादस्माटद्वगटहजतात ् ॥
तपः क्षरतत ववप्रेन्द्र नत्ृ यगीताद्वटद्वर्न्मनः ॥ ४७ ॥
अथासौ तत्समद्व
ु ीक्ष्य क्षतािस्मववसर्जनम ् ॥
नत्ृ यं डीडास्न्वतस्त्यक्त्वा तस्य चक्रे नमस्कृततम ् ॥ ४० ॥
अब्रवीत्त्वामहं मन्ये नान्यं दे वान्महे श्वरात ् ॥
तस्मात्कुरु प्रसादं मे यथा न स्यात्तपःक्षततः ॥ ४९ ॥

onlinesanskritbooks.com
॥ श्रीभगवानव
ु ाच ॥ ॥
तपस्ते मत्प्रसादे न ववृ र्द्ं शस्यतत तनत्यशः ॥
स्थानेऽत्र भवता साधजमहं स्थास्यालम सवजदा ॥ ६.४०.५० ॥
आनस्न्दतेन भवता प्राचथजतोऽहं यतो मन
ु े ॥
आनन्दे श्वरसंज्ञस्तु ख्याततं यास्यालम भत
ू िे ॥
एतत्परु ं च मे नाम्ना आनन्दाख्यं भववष्यतत ॥ ५१ ॥
एवमक्
ु त्वा महादे वो गतश्चादशजनं ततः ॥
सोऽवप मंकणकस्तत्र तपस्तेपे मन
ु ीश्वरः ॥ ५२ ॥
अथ ते पन्नगाः प्रोचःु प्रणणपत्य मन
ु ीश्वरम ्॥
भगवस्न्नववजषाः सवे वयं टह भवता कृताः ॥ ९३ ॥
तस्मात्कुरु प्रसादं नो यथा स्यािारुणं ववषम ् ॥
नो चेद्वयं गलमष्यामः सवजिोक पराभवम ्॥ ५४ ॥
॥ मंकणक उवाच ॥ ॥
अनत
ृ ं न मया प्रोक्तं स्वैरेणावप कदाचन ॥
तस्मादे वंववधाः सवे र्िसपाज भववष्यथ ॥ ५५ ॥ ॥
॥ सत
ू उवाच ॥ ॥
ततःप्रभतृ त संर्ाता र्िसपाज महीतिे ॥
तद्वद्रप
ू ा टद्वस्र्ह्वाश्च केविं ववषवस्र्जताः ॥ ५६ ॥
अथ तस्स्मन्ह्रदे मत्याजः स्नात्वा सारस्वते शभ
ु े ॥
स्पष्ट्
ृ वा चचत्रलशिां तां च प्रयांतत परमां गततम ् ॥ ५७ ॥
अथ भीतः सहस्राक्षो गत्वा दे वं वपतामहम ् ॥
यमेन सटहतस्तण
ू ं प्रोवाचेदं वचस्तदा ॥ ५८ ॥
त्वत्प्रसादात्समद्व
ु ीक्ष्य गच्छं तत मनर्
ु ा टदवम ् ॥
वपतामह महातीथं यत्त्वया ववटहतं क्षक्षतौ ॥
सारस्वतं नरास्तत्र स्नात्वा यांतत बत्रववष्टपम ् ॥ ५९ ॥
अवप पापसमाचाराः सवजधमजबटहष्कृताः ॥
तत्र स्नात्वा लशिां स्पष्ट्
ृ वा तदै वायांतत सद्गततम ्॥ ६.४०.६० ॥

onlinesanskritbooks.com
॥ यम उवाच ॥ ॥
अप्रमाणं ववभो कमज संप्रयातं ममोचचतम ् ॥
शभ
ु ाशभ
ु पररज्ञानं सवेषामेव दे टहनाम ् ॥ ६१ ॥
तस्मात्त्यर् त्वं मां दे व यद्वा तत्तीथजमत्त
ु मम ्॥
यत्प्रभावाज्र्नैहीनाः संर्ाता नरका मम ॥ ६२ ॥
तस्य तद्वचनं श्रत्ु वा यमस्य प्रवपतामहः ॥
प्राह पाश्वजस्स्थतं शक्रं तत्तीथं नय संक्षयम ् ॥ ६३ ॥
ततः शक्रो ह्रदं गत्वा परू यामास पांसलु भः ॥
ह्रदं सारस्वतं तं च तां च चचत्रलशिां टद्वर्ाः ॥ ६४ ॥
अद्यावप मनर्
ु ः सम्यक्त स्स्मन्स्थाने व्यवस्स्थतः ॥
यः करोतत तपश्चयां स शीघं लसवर्द्माप्नय
ु ात ् ॥ ६५ ॥
सोऽवप मंकणकस्तत्र सार्द्ं दे वेन शंभन
ु ा ॥
ततष्ठत्यद्यावप ववप्रें द्र परू रतं चैव पांसलु भः ॥ ६६ ॥
लिंगं मंकणकन्यस्तं तत्रास्स्त सम
ु होदयम ् ॥
तत्स्पष्ट्
ृ वा मानवाः पापैमच्
ुज यंते टद्वर्सत्तमाः ॥ ६७ ॥
माघ शक्
ु िचतुदजश्यां यस्तं पर्
ू यते नरः ॥
स पापैरवप संयक्त
ु ः लशविोके महीयते ॥ ६८ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये चचत्रलशिामाहात्म्यवणजनंनाम चत्वाररंशोऽध्यायः ॥ ४० ॥ ॥ छ

॥ सत
ू उवाच ॥ ॥
तस्यैवोत्तरटदनभागे दे वस्य र्िशातयनः ॥
स्थानमस्स्त सवु वख्यातं सवजपातकनाशनम ् ॥ १ ॥
यस्तत्पर्
ू यते भक्त्या शयने बोधने हरे ः ॥
उपवासपरो भत्ू वा स गच्छे द्वै ष्णवं पदम ् ॥ २ ॥
अशन्
ू यशयनानाम टद्वतीया दतयता ततचथः ॥
सदै व दे वदे वस्य कृष्णा सप्त
ु स्य या भवेत ् ॥ ३ ॥

onlinesanskritbooks.com
तस्यां यः पर्
ू येत्तत्र तं दे वं र्िशातयनम ्॥
शािोक्तेन ववधानेन स गच्छतत हरे ः पदम ् ॥ ४ ॥
॥ ऋषय ऊचःु ॥ ॥
र्िशायी कथं तत्र संप्राप्तः सत
ू नन्दन ॥
पज्
ू यते ववचधना केन तत्सवं ववस्तराद्वद ॥ ५ ॥
॥ सत
ू उवाच ॥ ॥
परु ासीद्बाष्कलिनाजम दानवेन्द्रो महाबिः ॥
अर्ेयः सवजदेवानां गन्धवोरगरक्षसाम ् ॥ ६ ॥
अथासौ भत
ू िं सवं वशीकृत्वा महाबिः ॥
ततो दै त्यगणैः सार्द्ं र्गाम बत्रदशाियम ् ॥ ७ ॥
तत्राभवन्महायर्द्
ु ं दे वासरु ववनाशकम ् ॥
दे वानां दानवानां च क्रुर्द्ानालमतरे तरम ् ॥ ८ ॥
वषाजणामयत
ु ं तावदहन्यहतन दारुणम ् ॥
तत्रासक्
ृ कदज मो र्ातः पवजतश्चास्स्थ संभवः ॥ ९ ॥
ततो वषजसहस्रांते दशमे समप
ु स्स्थते ॥
स्र्तस्तेन सहस्राक्षः ससैन्यः सपररग्रहः ॥ ६.४१.१० ॥
ततः स्वगं पररत्यज्य सवजदेवगणैः सह ॥
र्गाम शरणं ववष्णोः श्वेतद्वीपं प्रततश्रयम ् ॥ ११ ॥
यत्रास्ते भगवास्न्वष्णय
ु ोगतनद्रावशंगतः ॥
शयानः शेषपयंके िक्ष्म्या संवाटहतांतघ्रयक
ु ् ॥ १२ ॥
ततो वेदोिवैः सक्त
ू ै ः स्तुततं चक्रुः समंततः ॥
तस्य दे वस्य सिक्ताः सवे दे वाः सवासवाः ॥ १३ ॥
अथोत्थाय र्गन्नाथः प्रोवाच बिसद
ू नम ् ॥
कस्च्चत्क्षेमं सहस्राक्ष सांप्रतं भव
ु नत्रये ॥
यत्त्वं दे वगणैः सार्द्ं स्वयमेव इहागतः ॥ १४ ॥
॥ शक्र उवाच ॥ ॥
बाष्कलिनाजम दे त्येन्द्रो हरिब्धवरो बिी ॥

onlinesanskritbooks.com
अर्ेयः संगरे दे वस्
ै तेनाहं ववस्र्तो रणे ॥ १५ ॥
संस्स्थततश्च कृता स्वगे सांप्रतं मधु सद
ू न ॥
तेनष
ै शरणं प्राप्तो दे वःै सार्द्ं सरु ोत्तम ॥ १६ ॥
टहरण्याक्षभयािेवा टहरण्यकलशपोः परु ा ॥
त्वया त्राता वयं सवे तथान्येषां दरु ात्मनाम ् ॥।७॥
तस्मादस्मादवप त्राटह दानवाद्बिवत्तरात ् ॥
बाष्किेनाजस्स्त दे वेश त्वां मक्
ु त्वान्या परा गततः ॥।८॥
॥ श्रीभगवानव
ु ाच ॥ ॥
अहं तं तनग्रहीष्यालम संप्राप्ते समये स्वयम ्॥
तस्मात्त्वं समयंयावत्कुरु शक्र तपो महत ् ॥ १९ ॥
येन ते र्ायते शक्तक्तस्तपोवीयेण वासव ॥
वधाय तस्य दै त्यस्य बियक्त
ु स्य बाष्किेः ॥ ६.४१.२० ॥
॥ शक्र उवाच ॥ ॥
कस्स्मन्क्षेत्रे र्गन्नाथ करोलम सम
ु हत्तपः ॥
तस्य दै त्यस्य नाशाथं तद स्माकं प्रकीतजय ॥ २१ ॥
॥ सत
ू उवाच ॥ ॥
तच्ुत्वा भगवास्न्वष्णःु प्रोवाचाथ परु ं दरम ् ॥
चचरं मनलस तनस्श्चत्य क्षेत्राण्यायतनातन च ॥ २२ ॥
चमत्कारपरु ं क्षेत्रं शक्र लसवर्द्प्रदायकम ् ॥
तस्मात्तत्र द्रत
ु ं गत्वा तद्वधाथं तपः कुरु ॥ २३ ॥
॥ शक्र उवाच ॥ ॥
न वयं भवता हीना यास्यामोऽन्यत्र केशव ॥
बाष्किेदाजनवेन्द्रस्य भयािीताः कथंचन ॥ २४ ॥
तस्मादागच्छ तत्र त्वं स्वयमेव सरु े श्वर ॥
त्वया संरक्षक्षतो येन करोलम सम
ु हत्तपः ॥ २६ ॥
॥ सत
ू उवाच ॥ ॥
ततः स भगवास्न्वष्णस्
ु तथेत्यक्
ु त्वा सरु ै ः सह ॥

onlinesanskritbooks.com
चमत्कारपरु ं क्षेत्रमार्गाम सह चश्रया ॥ ॥ २६ ॥
अथ दे वगणाः सवे तत्र गत्वा तदाऽऽश्रमान ् ॥
चक्रुः पथ
ृ क्पथ
ृ नघष्ट
ृ ास्तपोऽथं कृततनश्चयाः ॥ २७ ॥
वासद
ु े वोऽवप संस्मत्ृ य क्षीरोदं तत्र सागरम ् ॥
आतननायाशु ववस्तीणं ह्रदे तस्स्मन्परु ातने ॥ २८ ॥
चकार शयनं तत्र श्वेतद्वीपे यथा परु ा ॥
स्तूयमानः सरु ै ः सवपः समंताटद्वनयास्न्वतैः ॥ २९ ॥
अथाषाढस्य संप्राप्ते टद्वतीयाटदवसे शभ
ु े ॥
कृष्णपक्षे सहस्राक्षं स्वयमेव बह
ृ स्पततः ॥
प्रोवाच वचनं श्लक्ष्णं बाष्पव्याकुि िोचनम ् ॥ ६.४१.३० ॥
॥ बह
ृ स्पततरुवाच ॥ ॥
अशन्
ू यशयनानाम टद्वतीयाद्य परु ं दर ॥
अतीव दतयता ववष्णोः प्रसप्त
ु स्य र्िाशये ॥ ३१ ॥
अस्यां संपस्ू र्तो ववष्णुयाजवन्मासचतुष्टयम ् ॥
ददातत सकिान्कामान्ध्यातश्चेतलस सवजदा ॥
शािोक्तववचधना सम्यनडतस्थो र्िशातयनम ् ॥ ३२ ॥
एवं स चतुरो मासास्न्द्वतीयाटदवसे हररम ् ॥
पर्
ू तयत्वा सहस्राक्षस्तेर्सा सटहतोऽभवत ् ॥ ३३ ॥
तं दृष्ट्वा तेर्सा यक्त
ु ं पररतष्ट
ु ो र्नादज नः ॥
प्रोवाच शक्र गच्छाद्य वधाथं तस्य बाष्किेः ॥
सवपदेवगणैः साधं ववर्यस्ते भववष्यतत ॥ ३४ ॥
॥ शक्र उवाच ॥ ॥
बबभेलम तस्य दे वाहं दानवेन्द्रस्य दम
ु त
ज ेः ॥
त्वया ववना न गच्छालम साधं सवपः सरु ै रवप ॥ ३५ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
त्वया सह सहस्राक्ष चक्रमेतत्सद
ु शजनम ् ॥
गलमष्यतत वधाथाजय मदीयं सरु ववटद्वषाम ् ॥ ३६ ॥

onlinesanskritbooks.com
एवमक्
ु त्वा हररश्चक्रं प्रमम
ु ोच सद
ु शजनम ् ॥
वधाथं दानवेन्द्राणां शक्रेण सटहतं तदा ॥ ३७ ॥
शक्रोऽवप सटहतस्तेन गत्वा चक्रेण कृत्स्नशः ॥
सवाजनत्ु सादयामास दानवान्रणमध
ू तज न ॥ ३८ ॥
स चावप बाष्कलिस्तेन स्च्छन्नश्चक्रेण कृत्स्नशः ॥
पपात धरणीपष्ठ
ृ े वज्राहत इवाचिः ॥ ३९ ॥
तथान्ये बहवः शरू ा दानवा बिदवपजताः ॥
हत्वा सद
ु शजनं चक्रं भूयः प्राप्तं हरे ः करम ्॥ ६.४१.४० ॥
तेऽवप शक्रादयो दे वाः प्रहृष्टा गतसंशयाः ॥
भय
ू ो ववष्णंु समेत्याथ प्रोचन
ु त्ज वा ततः परम ् ॥ ४१
प्रभावात्तव दे वेश हताः सवेऽमरारयः ॥
प्राप्तं त्रैिोक्यराज्यं च भय
ू ो तनहतकंिकम ् ॥ ४२ ॥
तस्मात्कीतजय यत्कृत्यं तच्च श्रेयस्करं मम ॥
सदा स्यात्पंड
ु रीकाक्ष तथा शत्रभ
ु यावहम ् ॥ ४३ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
मयात्रैव सदा स्थेयं रूपेणानेन वासव ॥
सवजिोकटहताथाजय ह्रदे पण्
ु य र्िाश्रये ॥ ४४॥
त्वया तस्मात्समागम्य चातुमाजस्यं शचीपते ॥
प्रयत्नेन प्रकतजव्यमशन्
ू यशयनं डतम ् ॥ ४५ ॥
न भवंतत सहस्राक्ष येन ते परर पंचथनः ॥
तथाभीष्टफिावातप्तमजत्प्रसादादसंशयम ् ॥ ४६ ॥
अन्योऽवप यो नरो भक्त्या पर्
ू तयष्यतत मालमह ॥
संप्राप्स्यतत स तााँ्िोकान्दि
ु भ
ज ांस्ि दशैरवप ॥ ४७ ॥
तस्माद्गच्छ सहस्राक्ष कुरु राज्यं बत्रववष्टपे ॥
भय
ू ोऽप्यत्रैव दे वेश द्रष्टव्योऽस्स्म न संशयः ॥
कायजकािे समायाते श्वेतद्वीपे यथा तथा ॥ ४८ ॥
॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
ततः प्रणम्य तं दृष्ट्वा प्रर्गाम शतक्रतुः ॥
वासद
ु े वोऽवप तत्रैव स्स्थतो िोकटहताय च ॥ ४९ ॥
एवं तत्र टद्वर्श्रेष्ठा र्िशायी र्नादज नः ॥
सवजिोकटहताथाजय संस्स्थतः परमेश्वरः ॥ ६.४१.५० ॥
यस्तं पर्
ू यते भक्त्या श्रर्द्या परया यत
ु ः ॥
चातुमाजस्ये ववशेषण
े स यातत परमां गततम ् ॥ ५१ ॥
तथा दे वगणैः सवपद्वाजरका तत्र सा कृता ॥
संपज्
ू य तु नरा यांतत चातुमाजस्ये बत्रववष्टपम ् ॥ ५२ ॥
शेषकािेऽवप चचत्तस्थान्कामान्मत्यजः समाप्नय
ु ात ् ॥
तस्मात्सवजप्रयत्नेन पज्
ू या सा द्वारका नरै ः ॥
सवेष्ववप टह कािेषु चातम
ु ास्ये ववशेषतः ॥ ५३ ॥
एतद्वः सवजमाख्यातं सवजपातकनाशनम ् ॥
आख्यानं दे वदे वस्य सप
ु ण्
ु यं र्िशातयनः ॥ ५४ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखंडे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये र्िशाययत्ु पवत्तवणजनंनामैकचत्वाररंशत्तमोऽध्यायः ॥ ४१ ॥ ॥
छ ॥
॥ सत
ू उवाच ॥ ॥
ववश्वालमत्रसमि
ु त
ू ं कुण्डं तत्रापरं शभ
ु म् ॥
संततष्ठते टद्वर्श्रेष्ठाः सवजकामप्रदायकम ् ॥ १ ॥
तत्र चैत्रतत
ृ ीयायां कृते स्नाने भवेन्नरः ॥
टदव्यरूपधरः साक्षात्कामोऽन्यो टद्वर्सत्तमाः ॥ २ ॥
नारी वा श्रर्द्योपेता तत्र स्नात्वा प्रर्ावती ॥
भवेत्सौभानयसंयक्त
ु ा स्पह
ृ णीयतमा क्षक्षतौ ॥ ३ ॥ ॥
॥ ऋषय ऊचःु ॥ ॥
तीथं तस्य मन
ु ेस्तत्र कस्स्मन्कािे व्यवस्स्थतम ् ॥
तनमजिं केन तनःशेषं वद त्वं सत
ू नंदन ॥ ४ ॥
॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
तत्रास्स्त तनर्जरः पव
ू ं सामान्यो टद्वर्सत्तमाः ॥
अवधत
ू ो धरापष्ठ
ृ े माहात्म्येन व्यवस्स्थतः ॥ ५ ॥
यत्र दे वनदी गंगा स्वयमेव व्यवस्स्थता ॥
यस्यां स्नातः पम
ु ान्सद्यः सवजपापैः प्रमच्
ु यते ॥ ६ ॥
यस्तत्र कुरुते श्रार्द्ं वपतॄनटु िश्य भाववतः ॥
तदक्षयं भवेच्रार्द्ं वपतॄणां ततृ प्तकारकम ् ॥ ७ ॥
यस्त्कंचचिीयत दानं तस्स्मंस्तीथजवरे टद्वर्ाः ॥
हुतर्प्याटदकं चैव तदनंतफिं भवेत ् ॥ ८ ॥
कस्यचचत्त्वथ कािस्य मगृ ी व्याधशराहता ॥
प्रववष्टा सलििे तस्स्मंस्तत्र पञ्चत्वमागता ॥ ९ ॥
चैत्रशक्
ु ितत
ृ ीयायां मध्याह्ने टद्वर्सत्तमाः ॥
नक्षत्रे यमदै वत्ये मातंडस्य च वासरे ॥ ६.४२.१० ॥
अथ तत्तोयमाहात्म्यान्मेनकानाम साऽभवत ् ॥
अप्सरास्िदशेंद्रस्य समंताच्चारुहालसनी ॥ ११ ॥
स्मरमाणाऽथ सा तस्य प्रभावं वरवणणजनी ॥
तीथजमागत्य सिक्त्या स्नानं तत्र समाचरत ् ॥
चैत्रशक्
ु ितत
ृ ीयायां यामक्षे सय
ू व
ज ासरे ॥ १२ ॥
एकदा टदवसे तस्स्मन्भ्ममाणो मन
ु ीश्वरः ॥
ववश्वालमत्र इतत ख्यातस्तत्रायातस्तपोऽस्न्वतः ॥ १३ ॥
साऽवप स्वगाजत्समायाता दे वतादशजनाथजतः ॥
पर्
ू तयत्वाथ तं दे वं प्रस्स्थता बत्रटदवं प्रतत ॥ १४ ॥
सा दृष्ट्वा तं मतु नं तत्र भ्ममाणलमतस्ततः ॥
यौवनस्थं सरू
ु पाढ्यं पंचबाणलमवापरम ्॥ १५ ॥
डतप्रभावर्ैव्याजप्तं तेर्ोलभभाजस्करं यथा ॥
बा्यात्प्रभतृ त चीणेन तपसा दनधककस््बषम ्॥ १६ ॥
सा तस्य दशजनादे व कामबाणप्रपीक्तडता ॥
सानंदाः सरु ताथाजय समीपं समप
ु ाद्रवत ् ॥ १७ ॥

onlinesanskritbooks.com
स दृष्ट्वाऽदृष्टपव
ू ां तां मागजपच्
ृ छाकृते ततः ॥
सम्मख
ु ः प्रययौ तण
ू ं प्रहृष्टेनांतरात्मना ॥ १८ ॥
उवाच दे शं तां पच्
ृ छन्िीधमांश्च ववशेषतः ॥
शभ
ु िाभोऽस्तु ते भद्रे मनसा कमजणा चगरा ॥ १९ ॥
सदै व वासद
ु े वस्य भक्तक्तश्चाव्यलभचाररणी॥
कस्च्चत्त्वं वतजसे पबु त्र पततपादपरायणा ॥
चाररत्रववनयोपेता सवजदा वप्रयवाटदनी ॥ ६.४२.२० ॥
कस्च्चत्त्वं सवजदाभीष्टा पत्यद
ु ाजनस्
ै तथाच्चजनःै ॥
बंधन्
ू स्वलमत्रवगं च तत्परु ः पष्ठ
ृ तोवप वा ॥ २१ ॥
कस्च्चितजरर संसप्त
ु े त्वं तनशवशमेष्यलस॥
उत्थानमप्रबर्द्
ु े च करोवष वरवणणजतन ॥ २२ ॥
कस्च्चत्प्रातः समत्ु थाय करोवष गह
ृ मार्जनम ् ॥
स्वयमेव वरारोहे मण्डनं चोपमण्डनम ्॥ २३ ॥
कस्च्चदे वान्नमस्कृत्य गुरुं च तदनंतरम ् ॥
करोवष त्वं प्राणयात्रां दत्त्वान्नं शक्तक्ततो र्िम ् ॥ २४ ॥
कस्च्चदस्तंगते सय
ू े नान्नमश्नालस भालभतन ॥
अदत्त्वा वा स्वभत्ृ येभ्यः साधभ्
ु यश्च ववशेषतः ॥ २५ ॥
कस्च्चस्त्पबलस पानीयं सप्तवारववशोचधतम ् [।
तनबबडेन स्वविेण पाियंती र्िोिवान ्॥ २६.॥
कस्च्चियासमोपेता गात्रक्िेशकरानवप ॥
यक
ू ामत्कुणदं शादीन्पत्र
ु वत्परररक्षलस॥ २७ ॥
कस्च्चत्साधम
ु ख
ु ास्न्नत्यं लशवधमं सभ
ु क्तक्ततः ॥
शण
ृ ोवष भक्तक्ततो भद्रे प्रकरोवष च सादरम ् ॥ २८ ॥
क्वचचच्ुत्वाऽऽगमं पण्
ु यं प्रकरोवष च पर्
ू नम ्॥
शािस्य वाचकस्यावप व्याख्यातुश्च ववशेषतः ॥ २९ ॥
कस्च्चत्परु ाणशािाणण प्रणीतातन र्नेश्वरै ः ॥
संिेख्याक्षररम्याणण साधभ्
ु यः संप्रयच्छलस ॥ ६.४२.३० ॥

onlinesanskritbooks.com
यः श्रत्ु वा सवज शािाणण तनष्क्रयं न प्रयच्छतत ॥
शािचौरः स ववज्ञेयो न चैवाप्नोतत तत्फिम ् ॥ ३१ ॥
कस्च्चस्च्छवािये नत्ृ यगीतवाद्याटदकाः कक्रयाः ॥
बलिपर्
ू ोपहारांश्च त्वं करोवष च शक्तक्ततः ॥ ३२ ॥
कस्च्चत्प्रावरणं विं सभ
ु गे सवजमेव च ॥
संप्रयच्छलस साधभ्
ु यः प्रणणपातपरु ःसरम ् ॥ ३३ ॥
वथ
ृ ा पयजिनं तनत्यं कस्च्चन्न परमंटदरे ॥
त्वं करोवष ववशािाक्षक्ष ववशेषण
े तनशागमे ॥ ३४ ॥
कस्च्चन्नाश्नालस भद्रे त्वं स्वभतजरर बभ
ु क्षु क्षते ॥
आज्ञाभंगं प्रयत्नेन कस्च्चत्तत्र प्ररक्षलस ॥ ३५ ॥
कस्च्चत्प्रकुवपते कांते नोत्तराणण प्रयच्छलस ॥
तस्यकोपप्रणाशाषं वप्रयं कस्च्चच्च र््पलस ॥ ३६ ॥
कस्च्चत्त्वं प्रोवषते कांते मलिनांबरधाररणी ॥
र्ायसे च तथा दीना वववणजवदना कृशा ॥ ३७ ॥
कस्च्चन्मंटदरपष्ठ
ृ े त्वं न धत्से लभन्नभार्नम ् ॥
उस्च्छष्टं वा र्नैस्त्यक्तमवप कायोपकारकम ् ॥ ३९ ॥
कस्च्चद्वडर्लस नो रात्रौ र्ागरे षु कथासु च ॥
तनर्जरेषु ववववक्तेषु पलु िनेषु वनेषु च ॥ ३९ ॥
कस्च्चन्न कुरुषे मैत्रीं बंधकीलभः समं शभ
ु े ॥
धात्रीलभमाजलिकिीभी रर्कीलभश्च भालमतन ॥ ६.४२.४० ॥
कस्ञ्चिधालस तनत्यं त्वं मख
ु ं कंु कुमरं स्र्तम ् ॥
लशरः पष्ु पसमाकीणं नेत्रे कज्र्िरं स्र्ते ॥ ४१ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये ववश्वालमत्रकुण्डोत्पवत्तवत्त
ृ ान्ते ववश्वालमत्रमेनकासमागमवणजनंनाम
टद्वचत्वाररंशो ध्यायः ॥ ४२ ॥ ॥ छ ॥
॥ मेनकोवाच ॥ ॥
अन्यास्ता नातयका ववप्र यासां धमजस्त्वयोटदतः ॥

onlinesanskritbooks.com
स्वेच्छाचारववहाररण्यो वयं वेश्या टदवौकसाम ् ॥ १ ॥
स त्वं वद महाभाग कस्मािेशात्समागतः ॥
मम चचत्तहरो वावप तीथे धलमजष्ठसंश्रये ॥ २ ॥
त्वां दृष्ट्वाहं महाभाग कामदे व समाकृततम ् ॥
पि
ु कांचचतसवांगी कामबाणप्रपीक्तडता ॥ ३ ॥
तस्मािर्स्व मां रक्तां नो चेद्यास्यालम संक्षयम ् ॥
कामबाणप्रदनधा वै परु ोऽवप तव तापस ॥
ततः िीवधपापेन लिप्यसे त्वं न संशयः ॥ ४ ॥
॥ तापस उवाच ॥ ॥
वयं डतधराः सभ्
ु ु ब्रह्मचयजपरायणाः ॥
मख
ू ाजः कामववधौ भद्रे तनरताः लशवशासने ॥ ५ ॥
सवेषां डततनां मि
ू ं ब्रह्मचयजमद
ु ाहृतम ् ॥
ववशेषास्च्छवभक्तानामेवं भय
ू ो ववधास्यलस ॥ ६ ॥
अवप वषजशतं साग्रं यत्तपः कुरुते डती ॥
सकृत्िीसंगमान्नाशं यातत पाशप
ु तस्य च ॥ ७ ॥
मां च पाशप
ु तं िब्ु धा कस्मात्त्वं भीरु भाषसे ॥
ईदृक्पापतमं कमज गटहजतं लशवशासने ॥ ८ ॥
यः िीं भर्तत पापात्मा वथ
ृ ा पाशप
ु तडती ॥
सोऽतीतान्दश चाधाय परु
ु षान्नरके पचेत ् ॥ ९ ॥
आस्तां तावत्समा संगं संस्पशं च वरानने ॥
संभाषमवप पापाय िीलभः पाशप
ु तस्य च ॥ ६.४३.१० ॥
तस्माद्व द्रत
ु तरं गच्छ स्थानादस्माद्वरांगने ॥
यत्रावाप्स्यलस चाभीष्टं तत्र त्वं गन्तुमहजलस ॥ ११ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये ववश्वालमत्रकुण्डोत्पवत्तवत्त
ृ ान्ते ववश्वालमत्रमेनकासंवादवणजनंनाम
बत्रचत्वाररंशोऽध्यायः ॥ ४३ ॥ ॥ छ ॥
॥ मेनकोवाच ॥ ॥

onlinesanskritbooks.com
नन
ू ं टह कामधमे त्वं न प्रवीणो महाद्यत
ु े ॥
तेन मामीदृशैवाजक्यैतनजवारयलस राचगणीम ् ॥ १ ॥
॥ सत
ू उवाच ॥ ॥
एवमक्त
ु स्ततो भय
ू ो ववश्वालमत्रोऽब्रवीटददम ् ॥
कोपेन महता यक्त
ु ो तनःस्पह
ृ स्तत्पररग्रहे ॥ २ ॥
॥ ववश्वालमत्र उवाच ॥ ॥
त्वं र्ीव गच्छ वा मत्ृ यंु नाहं कताजस्स्म ते वचः ॥
डतनाशात्तु यत्पापमचधकं िीवधािवेत ् ॥ ३ ॥
प्रायस्श्चत्तं बध
ु रु
ै क्तं डततनां िीवधे कृते ॥
न संगात्तु पन
ु स्तासां तस्मात्त्वं गन्तुमहजलस ॥ ४ ॥
न केविं डतोपेताः िीसंगात्पापमाप्नय
ु ःु ॥
डतबाह्या अवप नराः सक्ताः िीषु पतंत्यधः ॥ ५ ॥
संसारभ्मणं नारी प्रथमेवप समागमे ॥
वक्तह्नप्रदक्षक्षणा व्यार्न्यायेनव
ै प्रदशजयेत ् ॥ ६ ॥
तस्मात्िीलभः समं प्राज्ञः संभाषामवप वर्जयेत ् ॥
आस्तां तावत्समासंगं य इच्छे च्रे य आत्मनः ॥७ ॥
अंगार सदृशा नारी घत
ृ कंु भसमः पम
ु ान ् ॥
अस्पशाजिृढतामेतत तत्संपकाजटद्विीयते ॥ ८ ॥
स्ियो मि
ू मनथाजनां सवेषां प्राणणनां भवु व ॥
तस्मात्त्याज्या सद
ु रू े ण ताः स्वगजस्य तनरोधकाः ॥ ९ ॥
कुिीना ववत्तवत्यश्च नाथवत्योऽवप योवषतः ॥
एकस्स्मन्नंतरे रागं कुवंत्येताः सच
ु ञ्चिाः ॥६.४४.१०॥
न िीभ्यः ककंचचदन्यवर्द् पापाय ववद्यते भवु व ॥
यासां संगसमासाद्य संसारे भ्मते र्नः ॥॥॥
नीचोऽवप कुरुते सेवां यस्तासां ववर्नेष्वथ ॥
ववरूपं वावप नीचं वा तं सेवन्ते टह ताः स्ियः ॥ १२ ॥
अनथजत्वान्मनष्ु याणां भयात्पररर्नस्य च ॥

onlinesanskritbooks.com
मयाजदायाममयाजदाः स्ियस्स्तष्ठस्न्त भतष
ज ृ ु ॥ १३ ॥
॥सत
ू उवाच ॥ ॥
एवं संभस्त्सजता तेन मेनका कोपसंयत
ु ा ॥
शशाप तं मतु नश्रेष्ठं स्फुरमाणोष्ठसंपि
ु ा ॥ १४ ॥
यस्मात्त्वया पररत्यक्ता सकामाहं सद
ु म
ु त
ज े॥
त्यर्ता कामर्ं धमं तस्माच्छापं गह
ृ ाण मे ॥ १५ ॥
अद्यैव भव दब
ु र्द्
ु े विीपलितसंयत
ु ः ॥
र्रार्ज्र्जररतांगश्च तुच्छदृवष्टववजरंचगतः ॥ १६ ॥
॥ सत
ू उवाच ॥ ॥
उक्तमात्रे तु वचने तत्क्षणान्मतु नसत्तमः ॥
बभव
ू तादृशः सद्यस्तया यादृक्प्रकीततजतः ॥ १७ ॥
ततः कोपपरीतात्मा सोऽवप तां शप्तम
ु द्य
ु तः ॥
कमण्डिोर्जिं गह्य
ृ संतापाद्रक्तिोचनः ॥ १८ ॥
तनदोषोऽवप त्वया यस्माच्छप्तोऽहं गणणकाधमे ॥
तस्मािव त्वमप्याशु र्रार्र्जररतांचगका ॥ १९ ॥
सावप तद्वचनात्सद्यस्तादृग्रूपा व्यर्ायत ॥
यादृशोऽसौ मतु नश्रेष्ठो विीपलितगात्रभत
ृ ् ॥ ६.४४.२० ॥
अथ तादृक्स्वरूपेण स्नाता तत्र र्िा शये ॥
भय
ू ोऽवप तादृशी र्ाता यादृशी संस्स्थता परु ा ॥ २१ ॥
तिृष्ट्वा परमाश्चयजमतीव त्वरयास्न्वतः॥
सोऽवप तत्राकरोत्स्नानं संर्ातश्च यथा परु ा ॥ २२ ॥
ततस्तौ तीथजमाहात्म्याद्रप
ू ौदायजगुणास्न्वतौ ॥
लमथ आमंत्र्य संहृष्टौ गतौ दे शं यथेस्प्सतम ् ॥ २३ ॥
एवं तीथजस्य माहात्म्यं ववज्ञाय भगवानवृ षः ॥
लिंगं संस्थापयामास दे वदे वस्य शलू िनः ॥ २४ ॥
तपश्चकार सम
ु हत्तस्स्मंस्तीथजवरे तदा ॥
कुशस्तम्बेन कृतवांस्तत्सरो ववपि
ु ं ववभःु ॥ ॥ २५ ॥

onlinesanskritbooks.com
तत्र स्नात्वा नरो यस्तु पर्
ू येस््िंगमत्त
ु मम ् ॥
ववश्वालमत्रेश्वरं ख्यातं स गच्छे स्च्छवमंटदरम ् ॥ २६ ॥
अद्यावप दृश्यते तत्र गंगोदकसमं र्िम ् ॥
सवजपापहरं पण्
ु यं सवजकामप्रदायकम ् ॥ २७ ॥
यस्तत्र कुरुते स्नानं श्रर्द्ापत
ू ेन चेतसा ॥
स दे विोकमासाद्य वपतलृ भः सह मोदते ॥२८॥
ततःप्रभतृ त तत्तीथं ख्याततं प्राप्तं महीतिे ॥
पातािे स्वगजिोके च रूपौदायजप्रदं नण
ृ ाम ् ॥ २९ ॥
एतद्वः सवजमाख्यातं यत्पष्ट
ृ ोऽस्स्म टद्वर्ोत्तमाः ॥
ववश्वालमत्रेश माहात्म्यं सवजपातकनाशनम ् ॥ ६.४४.३० ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखंडे
श्रीहािकेवरक्षेत्रमाहात्म्ये ववश्वालमत्रकुण्डोत्पवत्त ववश्वालमत्रेश्वरमाहात्म्यवणजनंनाम
चतुश्चत्वाररंशत्तमोऽध्यायः ॥ ४४ ॥ ॥
॥ सत
ू उवाच ॥ ॥
तत्रैवास्स्त टद्वर्श्रेष्ठाः सप
ु ण्
ु यं पष्ु करत्रयम ्॥
यत्र पव
ू ं तपस्तप्तमानताजचधपभभ
ू र्
ु ा ॥ १ ॥
यस्तत्र काततजके मालस कृवत्तकास्थे तनशाकरे ॥
मध्याह्ने कुरुते स्नानं स गच्छतत परां गततम ् ॥ २ ॥
॥ ऋषय ऊचःु ॥ ॥
कथं तत्र समायातं सप
ु ण्
ु यं पष्ु करत्रयम ् ॥
कस्स्मन्स्थाने च ववज्ञेयं कैस्श्चह्नै वद
ज सत
ू र् ॥ ॥ ३ ॥
॥ सत
ू उवाच ॥ ॥
अहं वः कीतजतयष्यालम यैस्श्चह्नै ः पष्ु करत्रयम ् ॥
प्रानदृष्टं मतु नना तत्र ववश्वालमत्रेण धीमता ॥ ४ ॥
परु ा तनवसतस्तस्य ववश्वालमत्रस्य सन्मन
ु ेः ॥
संप्राप्ता काततजकी पण्
ु या कृवत्तकायोगसंयत
ु ा ॥ ५ ॥
सवजतीथजमयं क्षेत्रं तटद्वज्ञाय तपोतनचधः ॥

onlinesanskritbooks.com
ततश्च चचन्तयामास स्वचचत्ते गाचधनन्दनः ॥ ६ ॥
अद्येयं काततजकी पण्
ु या कृवत्तकायोगसंयत
ु ा ॥
यस्यां स्नाने नरै ः श्रेयः प्राप्यते पष्ु करोदके ॥
आद्यं तु पष्ु करं दरू े न गन्तंु शक्यतेऽधन
ु ा ॥ ७ ॥
तस्मादत्र स्स्थतं यच्च तस्स्मन्स्नानं करोम्यहम ् ॥
स एवं तनश्चयं कृत्वा श्रर्द्ापत
ू ेन चेतसा ॥ ८ ॥
ततश्चान्वेषयामास पष्ु कराणण समंततः ॥
बहुत्वात्तत्र तीथाजनां तनश्चयं नान्वपद्यत ॥९॥
दृष्ट्वादृष्ट्वा र्िस्थानं स्नानं चक्रे ततः परम ्॥
स तदा श्रममापन्नो भ्ममाण इतस्ततः॥६.४५.१०॥
वक्ष
ृ मिू ं समाचश्रत्य तनववष्टश्च क्षक्षतौ ततः॥
तष्ट
ु ावाथ शचु चभत्ूज वा श्रर्द्या च बत्रपष्ु करम ् ॥॥॥
मध्यमाद्योर्नं स्वगजः कतनष्ठादधज योर्नम ् ॥
ज्येष्ठकुण्डात्पन
ु ः ख्यातो हस्तप्रायः शभ
ु ात्मलभः ॥ १२ ॥
पावयंतत टह तीथाजतन स्नानदानादसंशयम ् ॥
पष्ु करािोकनादे व नरः पापात्प्रमु च्यते ॥ १३ ॥
पष्ु करारण्यमाचश्रत्य शाकमि
ू फिैरवप ॥
एकस्स्मन्भोस्र्ते ववप्रे कोटिभजवतत भोस्र्ता ॥ १४ ॥
पष्ु करे दष्ु करं स्नानं पष्ु करे दष्ु करं तपः ॥
पष्ु करे दष्ु करो वासः सवं पष्ु करदष्ु करम ् ॥ १५ ॥
काततजक्यां कृवत्तकायोगे पष्ु करे स्नातत यो नरः ॥
स क्षणान्मच्
ु यते पापादार्न्ममरणोिवात ् ॥ १६ ॥
ज्येष्ठे प्रातश्च मध्याह्ने मध्यमे स्नातत यो नरः ॥
कतनष्ठेऽस्तलमते भानौ सकृत्स्वगजमवाप्नय
ु ात ् ॥ १७ ॥
ताववत्तष्ठतत दे हेषु पातकं सवजदेटहनाम ् ॥
यावन्न पौष्करै स्तोयैः स्नानं वै कुवजते नराः ॥ १८ ॥
टदवाकरकरै ः स्पष्ट
ृ ं तमो यद्वत्प्रणश्यतत ॥

onlinesanskritbooks.com
पष्ु करोदकसंस्पशाजच्छीघ्रं गच्छतत पातकम ् ॥ १९ ॥
ब्रह्महत्याटदकं पापं कृत्वावप परु
ु षो भवु व ॥
काततजक्यां पष्ु करे स्नात्वा तनदोषत्वं प्रपद्यते ॥ ६.४५.२० ॥
ककं दानैः ककं डतैहोमैः ककं यज्ञैवह
ज ु ववस्तरै ः ॥
काततजक्यां पष्ु करे स्नानैः सवेषां िभ्यते फिम ् ॥ २१ ॥
यद्येषा भारती सत्या मया सम्यमद
ु ीररता ॥
तन्मे स्यािशजनं शीघ्रं सद्यः पष्ु करसंभवम ् ॥ २२ ॥
एवं तस्य ब्रव
ु ाणस्य ववश्वालमत्रस्य धीमतः ॥
अशरीराऽभवद्वाणी गगनाद्वटद्वर्सत्तमाः ॥ २३ ॥
ववश्वालमत्र मतु नश्रेष्ठ सदा मे गगने स्स्थततः ॥
मक्
ु त्वैकां काततजकीं चैव कृवत्तकायोगसंयत
ु ाम ् ॥ २४ ॥
तदत्र टदवसे वासो मम भलू मतिे ध्रव
ु म् ॥
अस्स्मन्नेव वने पण्
ु ये तत्त्वं स्नानं समाचर ॥ २५ ॥
॥ ववश्वालमत्र उवाच ॥ ॥
सवेषामेव तीथाजनां श्रय
ू ते च समाश्रयः ॥
तत्कथं वेतद्म तीथेश त्वामत्रैव व्यवस्स्थतम ् ॥ २६ ॥
तदोस्त्थता पन
ु वाजणी तारा गगनगोचरा ॥
ववश्वालमत्रं मतु नश्रेष्ठं हषजयंती टद्वर्ोत्तमाः ॥ २७ ॥
नाततदरू े वनादस्मादत्र संतत र्िाशयाः ॥
तेषामेकतमे पद्मं ववद्यतेऽधोमख
ु ं स्स्थतम ् ॥ २८ ॥
ऊध्वजवक्त्रं टद्वतीये च ततयजनवक्त्रं तत
ृ ीयके ॥
तत्रोध्वाजस्यैः सरोर्ैश्च ववज्ञेयं ज्येष्ठपष्ु करम ् ॥ २९ ॥
पाश्वजवक्त्रैटद्वजर्श्रेष्ठ मध्यमं पररकीततजतम ् ॥
अधोवक्त्रैस्तथा ज्ञेयं कतनष्ठं पष्ु करं क्षक्षतौ ॥ ६.४५.३० ॥
एतैस्श्चह्नै मतुज नश्रेष्ठ ज्ञात्वा स्नानं समाचर ॥
तच्ुत्वा स मतु नस्तूणं समत्ु थाय ययौ ततः ॥ ३१ ॥
तादृशैः कमिैस्तत्र संस्स्थतास्ते र्िाशयाः ॥

onlinesanskritbooks.com
तान्दृष्ट्वा श्रर्द्योपेतः कृत्वा स्नानं यथाक्रमम ् ॥ ३२ ॥
ततश्च ववचधना सम्यक्चकारवपतत
ृ पजणम ् ॥ ३३ ॥
ततः शाकैश्च मि
ू श्च
ै नीवारै ः फिसंयत
ु ैः ॥
चकार ववचधना श्रार्द्ं तत्रैव टद्वर्सत्तमाः ॥ ३४ ॥
तत्र तस्यैव तीरस्थो वीक्षांचक्रे समाटहतः ॥
काततजक्यां कृवत्तकायोगे चचह्नदशजनिािसः ॥ ३५॥
॥ ब्राह्मणा ऊचःु ॥ ॥
कीदृशं र्ायते चचह्नं काततजक्यां ज्येष्ठपष्ु करे ॥
संप्राप्ते कृवत्तकायोगे सवं तत्र वदाशु नः ॥ ३६ ॥
॥ सत
ू उवाच ॥ ॥
काततजक्यां कृवत्तकायोगे यदा गच्छतत चंद्रमाः ॥
तदा तनष्क्रामतत श्रेष्ठं कमिं र्िमध्यतः ॥ ३७ ॥
तन्मध्येंऽगुष्ठमात्रस्तु परु
ु षो दृश्यते र्नैः ॥
सस्
ु नातैः श्रर्द्योपेतैस्ततस्तीथजफिं िभेत ् ॥ ३८ ॥
एतस्मात्कारणात्स्नात्वा ववश्वालमत्रो महामतु नः ॥
तस्च्चह्नं वीक्षयामास महद्यत्नं समाचश्रतः ॥ ॥ ३९ ॥
तस्यैवं वीक्षमाणस्य ववश्वालमत्रस्य धीमतः ॥
आनताजचधपततस्तत्र प्राप्तो रार्ा बह
ृ द्बिः ॥ ६.४५.४० ॥
अत्यंतं मग
ृ याश्रांतो हत्वा मग
ृ गणान्बहून ् ॥
ऋक्षांश्चव
ै वराहांश्च सारं गानथ संबरान ् ॥ ४१ ॥
लसंहान्व्याघ्रान्वक
ृ ांश्चव
ै टहंसानारण्यचाररणः ॥
तथान्यानवप मध्याह्ने तेन मागेण संगतः ॥ ४२ ॥
अथापश्यद्वद्रम
ु ोपांते ववश्वालमत्रं मन
ु ीश्वरम ् ॥
उपववष्टं कृतस्नानं वीक्षमाणं र्िाशयम ् ॥ ४३ ॥
ततस्तं प्रणणपत्योच्चैरवतीयज तुरंगमात ् ॥
श्रमात्तजः सलििे तस्स्मन्प्रवववेश नप
ृ ोत्तमः ॥ ४४ ॥
एतस्स्मन्नंतरे तोयात्कमिं तटद्वतनगजतम ् ॥

onlinesanskritbooks.com
सहस्रपत्रसंर्ुष्टं द्वादशाकजसमप्रभम ् ॥ ॥ ४५ ॥
तिृष्ट्वा स महीपािः पद्ममत्यित ु ं महत ् ॥
र्ग्राह कौतकु ाववष्टः स्वयं सव्येन पाणणना ॥ ४६ ॥
स्पष्ट
ृ मात्रे ततस्तस्स्मन्कमिे टद्वर्सत्तमाः ॥
उस्त्थतः सम
ु हाञ्छब्दो ववश्वं येन प्रपरू रतम ् ॥ ४७ ॥
तं शब्दं स महीपािः श्रत्ु वा मछ
ू ाजमप
ु ाववशत ् ॥
पतततश्च र्िे तस्स्मन्पद्मं चादशजनं गतम ् ॥ ४८ ॥
ततः कृच्रे ण महता कवषजतः सलििाद्बटहः ॥
सेवकैदज ःु खशोकात्तपहाजहेतत प्रततर््पकैः ॥ ४९ ॥
ततस्तीरं समासाद्य कृच्रात्प्राप्याथ चेतनाम ् ॥
यावद्वीक्षयतत स्वांगं तावत्कुष्ठं समागतम ् ॥ ६.४५.५० ॥
ततो ववषादमापन्नो दृष्ट्वा तादृङ्तनर्ं वपःु ॥
शीणजघ्राणांतघ्रहस्तं च घघजरस्वरसंयत
ु म ् ॥ ५१ ॥
अथ गत्वा मन
ु ेः पाश्वे ववश्वालमत्रस्य भलू मपः ॥
उवाच वचनं दीनं बाष्पगद्गदया चगरा ॥ ॥ ५२ ॥
भगवन्पश्य मे र्ातं यादृशं वपरु े व टह ॥
अकस्मादे व मननस्य सलििेऽत्र ववगटहजतम ् ॥ ५३ ॥
तस्त्कं पानीयदोषो वा ककं वा भम
ू ेमन
ुज ी श्वर ॥
येनेदृक्सहसा यातं ववकृततं मे शरीरकम ् ॥ ५४ ॥
॥ ववश्वालमत्र उवाच ॥ ॥
साववत्रं पद्ममेवत
ै द्यत्स्पष्ट
ृ ं भप
ू ते त्वया ॥
उस्च्छष्टेन रववमजध्ये स्वयं यस्य व्यवस्स्थतः ॥ ५५ ॥
यदा स्यात्कृवत्तकायोगः काततजके मालस पाचथजव ॥
शशांकस्य तदा चैतज्र्ायते पौष्करे र्िे ॥ ५६ ॥
तटददं पष्ु करं ज्येष्ठं भवान्यत्र श्रमातुरः ॥
प्रववष्टः काततजकी चाद्य कृवत्तकायोगसंयत
ु ा ॥ ५७ ॥
एतद्वीक्ष्य नरो ह्यत्र स्नानं कुयाजज्र्िाशये ॥

onlinesanskritbooks.com
श्रर्द्या परया यक्त
ु ः स गच्छतत परां गततम ् ॥५८॥
उस्च्छष्टेन त्वया रार्न्हरणाय टह केविम ् ॥
एतत्सरोरुहं स्पष्ट
ृ ं तेनदृ
े क्संस्स्थतं फिम ् ॥५९॥ ॥
॥ बह
ृ द्बि उवाच ॥ ॥
कथं मे स्यान्मतु नश्रेष्ठ कुष्ठव्याचधपररक्षयः ॥
तपसा तनयमेनावप डतेनावप कृतेन वै ॥ ६.४५.६० ॥
॥ ववश्वालमत्र उवाच ॥ ॥
आराधय सहस्रांशम
ु स्स्मन्क्षेत्रे महीपते ॥
ततः प्राप्स्यलस संलसवर्द्ं कुष्ठनाशसमि
ु वाम ् ॥ ६१ ॥
तच्ुत्वा स मन
ु ेवाजक्यं भलू मपािो बह
ृ द्बिः ॥
तत्क्षणात्स्थापयामास सय
ू स्
ज य प्रततमां तदा ॥ ६२ ॥
अचजयामास ववचधवत्पष्ु पधप
ू ानि
ु ेपनैः ॥
श्रर्द्या परया यक्त
ु ो रवववारे ववशेषतः॥ ॥ ६३ ॥
उपवासपरो भत्ू वा रक्तचन्दनसंयत
ु ैः ॥
पर्
ू यन्रक्तपष्ु पैश्च श्रर्द्या परया यत
ु ः ॥ ६४ ॥
ततः संवत्सरस्यांते स बभव
ू महीपततः ॥
कुष्ठ व्याचध ववतनमक्त
ुज ो द्वादशाकजसमप्रभः ॥ ६५ ॥
ततः स्वं राज्यमासाद्य भक्
ु त्वा भोगाननेकशः ॥
दे हांते टदननाथस्य संप्राप्तो मंटदरं तथा ॥ ६६ ॥
॥ ॥ सत
ू उवाच ॥ ॥
एवं तत्र टद्वर्श्रेष्ठा ववश्वालमत्रेण धीमता ॥
प्रकिं सवजिोकस्य ववटहतं पष्ु करत्रयम ् ॥ ६७ ॥
यस्तत्र काततजके मासे कावत्तजक्यां कृवत्तकासु च ॥
प्रकरोतत नरः स्नानं ब्रह्मिोकं स गच्छतत ॥ ६८ ॥
तथा यो भास्करं पश्येद्बहद्विप्रततवष्ठतम
ृ ्॥
वत्सरं रवववारे ण यावत्कृत्वा क्षणं नरः ॥
स मच्
ु यते नरो रोगैयटज द स्याद्रोगसंयत
ु ः ॥ ६९ ॥

onlinesanskritbooks.com
नीरोगो वा नरः सद्यो िभते मनसेस्प्सतम ् ॥
तनष्कामो मोक्षमाप्नोतत प्रसादात्तीक्ष्णदीचधतेः ॥ ६.४५.७० ॥
कावत्तजक्यां कृवत्तकायोगे वष
ृ ोत्सगं करोतत यः ॥
पष्ु करे षु सप
ु ण्
ु येषु सोऽश्वमेधफिं िभेत ् ॥ ७१ ॥
एष्टव्या बहवः पत्र
ु ा यद्येकोवप गयां डर्ेत ् ॥
यर्ेत वाऽश्वमेधेन नीिं वा वष
ृ मत्ु सर्
ृ ेत ् ॥ ७२ ॥
एकतः सवजतीथाजतन सवजदानातन चैकतः ॥
एकतस्तु वष
ृ ोत्सगजः काततजक्यां पष्ु करे षु च ॥ ७३ ॥
यश्चैतच्छुणुयास्न्नत्यं पिे द्वा श्रर्द्यास्न्वतः ॥
संप्राप्य सवजकामान्वै ब्रह्मिोके महीयते ॥ ७४ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये बत्रपष्ु करमाहात्म्यवणजनंनाम पंचचत्वाररंशोऽ ध्यायः ॥ ४५ ॥
॥ छ ॥
॥ ऋषय ऊचःु ॥ ॥
अन्यातन तत्र तीथाजतन यातन संतत महामते ॥
तातन कीतजय सवाजणण परं कौतूहिं टह नः ॥ १ ॥
॥ सत
ू उवाच ॥ ॥
तत्र सारस्वतं तीथजमन्यदस्स्त सश
ु ोभनम ् ॥
यत्र स्नातोऽततमक
ू ोऽवप भवेद्वाक्यववचक्षणः ॥ २ ॥
िभते चेस्प्सतान्कामान्मानष
ु ान्दै ववकानवप ॥
ब्रह्मिोकाटदपयजतांस्तथािोकास्न्द्वर्ोत्तमाः ॥ ३ ॥
परु ासीत्पाचथजवो ना्ना ववख्यातो बिवधजनः ॥
समद्र
ु वियामव
ु ीं बभ
ु र्
ु े यो भर्
ु ास्र्जताम ्॥ ४ ॥
तस्य पत्र
ु ः समत्ु पन्नः सवजिक्षणसंयत
ु ः ॥
तस्य नाम वपता चक्रे संप्राप्ते द्वादशेऽहतन ॥
अम्बव
ु ीचचररतत स्पष्टं समाहूय टद्वर्ोत्तमान ् ॥ ५ ॥
ततः स ववध ृ े बािो िालितस्तेन भभ ू र्
ु ा ॥

onlinesanskritbooks.com
मक
ू भावं समापन्नो न शक्रोतत प्रर्स््पतुम ् ॥ ६ ॥
ततोऽस्य सप्तमे वषे संप्राप्ते बिवधजनः ॥
पंचत्वं समनप्र
ु ाप्तः संग्रामे शत्रलु भहजतः ॥ ७ ॥
ततो मक
ू ोऽवप बािोवप मंबत्रलभस्तस्य भप
ू तेः ॥
स सत
ु ः स्थावपतो राज्ये अभावेऽन्यसत
ु स्य च ॥ ८ ॥
एवं तस्य महीपस्य राज्यस्थस्य र्डात्मनः ॥
बाित्वे वतजमानस्य राज्यं ववप्िवमध्यगात ् ॥ ९ ॥
ततो र्िचरन्यायः संप्रवत्त
ृ ो महीतिे ॥
पीड्यंते सवजिोकास्तु दब
ु ि
ज ा बिवत्तरै ः ॥ ६.४६.१० ॥
ततस्ते मंबत्रणः प्रोचव
ु लज सष्ठं स्वपरु ोटहतम ् ॥
वचोऽथं नप
ृ तेरस्य कुरूपायं महामन
ु े ॥ ११ ॥
पश्य कृत्स्नं धरापष्ठ
ृ े शन्
ू यतां समप
ु स्स्थतम ् ॥
र्डत्वान्नप
ृ तेरस्य तस्मात्कुरु यथोचचतम ् ॥ ॥ १२ ॥
ततस्तु सचु चरं ध्यात्वा दीनान्प्रोवाच मंबत्रणः ॥
सवाजनाततजसमोपेताञ्छृण्वतस्तस्य भप
ू तेः ॥ १३ ॥
अस्स्त सारस्वतं तीथं सवजकामप्रदं नण
ृ ाम ् ॥
हािकेश्वरर्े क्षेत्रे तत्रायं स्नातु भप
ू ततः ॥ १४ ॥
अथ तद्वचनात्सद्यः स गत्वा तत्र सत्वरम ् ॥
स्नानात्तीथेऽथ संर्ातस्तत्क्षणात्स कि स्वनः ॥ १५ ॥
तत्प्रभावं सरस्वत्याः स ववज्ञाय महीपततः ॥
श्रर्द्या परया यक्त
ु ो ध्यायमानः सरस्वतीम ् ॥ १६ ॥
ततस्तण
ू ं समादाय मवृ त्तकां स नदीतिात ् ॥
चकार भारतीं दे वीं स्वयमेव चतुभर्
ुज ाम ् ॥ १७ ॥
दधतीं दक्षक्षणे हस्ते कमिं सम
ु नोहरम ् ॥
अक्षमािां तथान्यस्स्मस्ञ्र्ततारक वचजसम ् ॥ १८ ॥
कमण्डिंु तथान्यस्स्मस्न्दव्यवाररप्रपरू रतम ् ॥
पस्
ु तकं च तथा वामे सवजववद्यासमि
ु वम ् ॥ १९ ॥

onlinesanskritbooks.com
ततो मेध्ये लशिापष्ठ
ृ े तां तनवेश्य प्रयत्नतः ॥
पर्
ू यामास सिक्त्या धप
ू मा्पानि
ु ेपनैः ॥ ६.४६.२० ॥
चकार च स्ततु तं पश्चाच्रर्द्ापत
ू ेन चेतसा ॥
तदग्रे प्रयतो भत्ू वा स्वरे ण महता नप
ृ ः ॥ २१ ॥
सदसिेवव यस्त्कस्ञ्चद्बन्धमोक्षात्मकं पदम ् ॥
तत्सवं गुप्तया व्याप्तं त्वया काष्ठं यथास्ननना ॥ २२ ॥
सवजस्य लसवर्द्रूपेण त्वं र्नस्य हृटद स्स्थता ॥
वाचारूपेण स्र्ह्वायां ज्योतीरूपेण चक्षुवष ॥ २३ ॥
भक्तक्तग्राह्यालस दे वेलश त्वमेका भव
ु नत्रये ॥
शरणागतदीनातजपररत्राणपरायणे ॥२४॥
त्वं कीततजस्त्वं धतृ तमेधा त्वं भक्तक्तस्त्वं प्रभा स्मत
ृ ा ॥
त्वं तनद्रा त्वं क्षुधा कीततजः सवजभत
ू तनवालसनी ॥ २५ ॥
तुवष्टः पवु ष्टवजपःु प्रीततः स्वधा स्वाहा ववभावरी ॥
रततः प्रीततः क्षक्षततगंगा सत्यं धमो मनस्स्वनी ॥ २६ ॥
िज्र्ा शांततः स्मतृ तदजक्षा क्षमा गौरी च रोटहणी ॥
लसनीवािी कुहू राका दे वमाता टदततस्तथा ॥ २७ ॥
ब्रह्माणी ववनता िक्ष्मीः कद्रद
ू ाजक्षायणी लशवा ॥
गायत्री चाथ साववत्री कृवषववजृ ष्टः श्रतु तः किा ॥ २८ ॥
बिानाडी तवु ष्टकाष्ठा रसना च सरस्वती ॥
यस्त्कस्ञ्चस्त्त्रषु िोकेषु बहुत्वाद्यन्न कीततजतम ् ॥ २९ ॥
इंचगतं नेंचगतं तच्च तद्रप ू ं ते सरु े श्वरर॥
गन्धवाजः ककन्नरा दे वाः लसर्द्ववद्याधरोरगाः ॥ ६.४६.३० ॥
यक्षगुह्यकभत
ू ाश्च दै त्या ये च ववनायकाः ॥
त्वत्प्रसादे न ते सवे संलसवर्द्ं परमां गताः ॥ ३१ ॥
तथान्येऽवप बहुत्वाद्ये न मया पररकीततजताः ॥
आराचधतास्तु कृच्रे ण पस्ू र्ताश्च सवु वस्तरै ः ॥
हरं तु दे वताः पापमन्ये त्वं कीततजताऽवप च ॥ ३२ ॥

onlinesanskritbooks.com
एवं स्तुता सा दे वेशी भभ
ू र्
ु ा तेन भारती ॥
ययौ प्रत्यक्षतां तण
ू ं प्राह चेदं सह
ु वषजता ॥ ३३ ॥
॥ सरस्वत्यव
ु ाच ॥ ॥
स्तोत्रेणानेन भप
ू ाि भक्त्या सस्ु स्थरया सदा ॥
पररतुष्टास्स्म तेनाशु वरं वण
ृ ु यथेस्प्सतम ्॥ ३४ ॥
॥ रार्ोवाच ॥ ॥
अद्यप्रभतृ त मद्वाक्यात्त्वया स्थेयमसंशयम ् ॥
अत्राचाजयां बत्रिोकेस्स्म न्यावत्कीततजमम
ज स्स्थरा ॥ ३५ ॥
यस्त्वामाराधयेत्सम्यगत्रस्थां मस्न्नलमत्ततः ॥
भक्त्यानरू
ु पमेवाशु तस्मै दे यं त्वया टह तत ् ॥ ३६ ॥
॥ सरस्वत्यव
ु ाच॥
यो मामत्र स्स्थतां तनत्यं स्नात्वाऽत्र सलििे शभ
ु े॥
अष्टम्यां च चतुदजश्यां पर्
ू तयष्यतत मानवः ॥ ३७ ॥
तस्याहं वांतछतान्कामान्संप्रदास्यालम पाचथजव ॥
॥ सत
ू उवाच ॥ ॥
एवं तत्र स्स्थता दे वी स्वयमेव सरस्वती ॥ ३८॥
ततःप्रभतृ त िोकानां टहताय परमेश्वरी ॥
अष्टम्यां च चतुदजश्यामप
ु वासपरायणः ॥ ३९ ॥
यस्तां पर्
ू यते मत्यजः श्वेतपष्ु पानि
ु ेपनैः ॥
स स्याद्वाननमी सम
ु ेधावी सदा र्न्मतनर्न्मतन ॥६.४६.४०॥
सरस्वत्याः प्रसादे न र्ायमानः पन
ु ःपन
ु ः ॥
अन्वयेऽवप न तस्यैव कस्श्चन्मख
ू ःज प्रर्ायते ॥ ४१ ॥
यो धमजश्रवणं तस्याः परु तः कुरुते नरः॥
स नन
ू ं वसतत स्वगे तत्प्रभावाद्यग
ु त्रयम ्॥४२॥
ववद्यादानं नरो यश्च तस्या ह्यायतने सदा ॥
करोतत श्रर्द्या यक्त
ु ः सोऽश्वमेधफिं िभेत ् ॥४३॥
यो यच्छतत टद्वर्ेन्द्राय धमजशािसमि
ु वम ्॥

onlinesanskritbooks.com
पस्
ु तकं वास्र्मेधस्य स समग्रं फिं िभेत ् ॥ ४४ ॥
यो वेदाध्ययनं तस्याः करोतत परु तः स्स्थतः ॥
सोऽस्ननष्टोमस्य यज्ञस्य कृत्स्नं फिमवाप्नय
ु ात ् ॥ ४५८ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये सरस्वती तीथजमाहात्म्यवणजनंनाम षट्चत्वाररंशोऽध्यायः ॥ ४६
॥ ॥ छ ॥
॥ ऋषय ऊचःु ॥ ॥
महाकािस्य माहात्म्यं ववस्तरे ण महामते ॥
अस्माकं सत
ू र् ब्रटू ह सवं वेवत्त यतो भवान ् ॥ १ ॥
॥सत
ू उवाच ॥ ॥
आसीत्पव
ू ं महीपाि इक्ष्वाकुकुिनन्दनः ॥
रुद्रसेन इतत ख्यातः सवजशत्रतु नषद
ू नः ॥ २ ॥
समद्र
ु इव गांभीये सौम्यत्वे शलशसंतनभः ॥
वीये यथा सहस्राक्षो रूपे कन्दपजसस्न्नभः ॥ ३ ॥
तस्य कांतीतत ववख्याता परु ी सवजगुणास्न्वता ॥
रार्धान्यभवच्रे ष्ठा प्रोच्चप्राकारतोरणा ॥ ४ ॥
तथैवासीस्त्प्रया तस्य भायाज परमसंमता ॥
ख्याता पद्मवतीनाम रूपौदायज गुणास्न्वता ॥ ५ ॥
स तया सटहतो रार्ा वैशाख्या टदवसे सदा ॥
समभ्येतत तनर्स्थानात्सैन्येना्पेन संवत
ृ ः ॥ ६ ॥
चमत्कारपरु े क्षेत्रे पीिे तत्र टद्वर्ोत्तमाः ॥
महाकािस्य दे वस्य परु तो राबत्रर्ागरम ् ॥
करोतत श्रर्द्या यक्त
ु ः सभायजः स महीपततः ॥ ७ ॥
उपवासपरो भत्ू वा ध्यायमानो महे श्वरम ् ॥
गीतवाद्येन हृद्येन नत्ृ येन टद्वर्सत्तमाः ॥
धमाजख्यानेन ववप्राणां वेदाध्ययनववस्तरै ः ॥ ८ ॥
ततः प्रातः समत्ु थाय स्नात्वा धौतांबरः शचु चः ॥

onlinesanskritbooks.com
ददौ दानातन ववप्रेभ्यस्तपस्स्वभ्यो ववशेषतः ॥ ९ ॥
दीनांधकृपणेभ्यश्च तथान्येभ्यः सहस्रशः ॥
वषेवषे सदै वं स समभ्येत्य महीपततः ॥
वैशाख्यां र्ागरं तस्य दे वस्य परु तोऽकरोत ् ॥ ६.४७.१० ॥
यथायथा स भप
ू ािः कुरुते राबत्रर्ागरम ् ॥
महाकािाग्रतस्तस्य तथा ववृ र्द्ः प्रर्ायते ॥ ११ ॥
शत्रवो ववियं यांतत िक्ष्मीववजृ र्द्ं प्रगच्छतत ॥
एकदा स समायातस्तत्र यावन्महीपततः ॥ १२ ॥
तत्रैव टदवसे तावन्महाकािस्य चाग्रतः ॥
अपश्यद्वब्राह्मणश्रेष्ठान्नानाटदनभ्यः समागतान ् ॥ १३ ॥
वेदाध्ययनसंपन्नान्डततनष्ठापरायणान ् ॥
एके तत्र कथाश्चक्रुः सप
ु ण्
ु या ब्राह्मणोत्तमाः ॥ १४ ॥
रार्षीणां परु ाणानां दे वषीणां तथा परे ॥
तीथाजनां च तथा चान्ये ब्रह्मषीणां तथा परे ॥
यज्ञानां सागराणां च द्वीपानां च मनोहराः ॥ १५ ॥
अथ तान्पचृ थवीपािः स प्रणम्य यथाक्रमम ् ॥
उपववष्टः सभामध्ये तैः सवपश्चालभनंटदतः ॥ १६ ॥
कस्स्मंस्श्चदथ संप्राप्ते कथांते ते मन
ु ीश्वराः ॥
पप्रच्छुभलूज मपािं तु कौतह
ू िसमस्न्वताः ॥ १७ ॥
वैशाखीटदवसे रार्ंस्त्वं सदाभ्येत्य दरू तः ॥
वषेवषेऽस्य दे वस्य परु तो राबत्रर्ागरम ् ॥ १८ ॥
प्रकरोवष प्रयत्नेन त्यक्त्वान्याः सकिाः कक्रयाः ॥
स्नानदानाटदका याश्च तनटदज ष्टाः शािचचंतकैः ॥ १९ ॥
न ते यटद रहस्यं स्यात्तदाऽशेषं प्रकीतजय ॥
नन
ू ं त्वं वेस्त्स तत्सवं यत्फिं राबत्रर्ागरे ॥ ६.४७.२० ॥
॥ रार्ोवाच ॥ ॥
रहस्यं परमं चैव यत्पष्ट
ृ ोऽहं टद्वर्ोत्तमाः ॥

onlinesanskritbooks.com
यष्ु मालभः कीतजतयष्यालम तथाप्यणखिमेव टह ॥ २१०
अहमासं वणणनर्ात्या परु ा वै वैटदशे परु े ॥
तनधजनो बंधलु भमक्त
ुज ः पररभत
ू ः पदे पदे ॥ २२ ॥
कस्यचचत्त्वथ कािस्य भगवान्पाकशासनः ॥
वैटदशे नाकरोद्ववष्टं
ृ सप्त वषाजणण पंच च ॥ २३ ॥
ततो ववृ ष्टतनरोधेन सवे िोकाः क्षुधाटिजताः ॥
अन्नाभावान्मत
ृ ाः केचचत्केचचिेशांतरे गताः ॥ २४ ॥
ततोऽहं स्वां समादाय पत्नीं क्षुत्क्षामगाबत्रकाम ् ॥
अश्रप
ु ण
ू म
ज ख
ु ीं दीनां प्रस्खिन्तीं पदे पदे ॥२५॥
सौराष्ट्रं मनलस ध्यात्वा प्रस्स्थतस्तदनन्तरम ् ॥
सलु भक्षं िोकतः श्रत्ु वा र्ीवनाय टद्वर्ोत्तमाः ॥२६॥
क्रमेण गच्छमानोऽथ लभक्षान्नकृतभोर्नः ॥
आनतजववषयं प्राप्तश्चमत्कारपरु ांततके ॥ २७ ॥
तत्र रम्यं मया दृष्टं पतद्मनीखण्डमंक्तडतम ् ॥
सरः स्वच्छोदकापण
ू ं र्िपक्षक्षलभरावत
ृ म ् ॥ २८ ॥
ततोऽहं तत्समासाद्य स्नातः शीतेन वाररणा ॥
क्षुधातजश्च तष
ृ ातजश्च श्रमातजश्च ववशेषतः ॥ २९ ॥
अथाहं भायजया प्रोक्तो गह
ृ ाणेश र्िाशयात ् ॥
र्िर्ातन क्रयाथाजय येन स्यादद्य भोर्नम ् ॥ ६.४७.३० ॥
एतत्संदृश्यते दरू ात्परु ं दरपरु ोपमम ् ॥
परु श्रेष्ठं समासाद्य ववक्रयं कतम
ुज हजलस ॥ ॥३॥।
ततो मया गह
ृ ीतातन पद्मातन टद्वर्सत्तमाः ॥
ववक्रयाथं प्रभत
ू ातन वाच्छमानेन भोर्नम ् ॥३२॥
चमत्कारपरु ं प्राप्य ततोऽहं टद्वर्सत्तमाः ॥
भ्ांतस्िकेषु सवेषु चत्वरे षु गह
ृ े षु च ॥ ३३ ॥
न कस्श्चत्प्रततगह्ण
ृ ातत तातन पद्मातन मानवः ॥
मम भानयवशा्िोको र्ातः क्रयपराङ्मख
ु ः ॥३४॥

onlinesanskritbooks.com
अथ क्षुत्क्षामकण्िस्य श्रांतस्य मम भास्करः ॥
अस्ताचिमनप्र
ु ाप्तः संध्याकािस्ततोऽभवत ् ॥ ३५ ॥
ततो वैरानयमापन्नः सप्त
ु ोऽहं भननमंटदरे ॥
तातन पद्मातन भप
ू ष्ठ
ृ े तनधाय सह भायजया। ३६ ॥
अथाधजरात्रे संप्राप्ते श्रत
ु ो गीतध्वतनमजया ॥
ततश्च चचंतततं चचत्ते र्ागरोऽयमसंशयम ् ॥३७॥
तस्माद्गच्छालम चेत्कस्श्चत्पद्मान्येतातन मे नरः ॥
म्
ू येन प्रततगह्ण
ृ ातत भोर्नं र्ायते ततः ॥ ३८ ॥
एवं ववतनश्चयं कृत्वा पद्मान्यादाय सत्वरम ्॥
सभायजः प्रस्स्थतस्तत्र यत्र गीतस्य तनःस्वनः ॥ ३९ ॥
ततश्चायतने तस्स्मन्प्राप्तोऽहं मतु नपंग
ु वाः ॥
अपश्यं दे वदे वेशं महाकािं प्रपस्ू र्तम ् ॥
अग्रस्स्थतैटद्वज र्श्रेष्ठर्
ै पज गीतपरायणैः ॥ ६.४७.४० ॥
एके नत्ृ यं प्रकुवंतत गीतमन्ये र्पं परे ॥
अन्ये होमं टद्वर्श्रेष्ठा धमाजख्यानमथापरे ॥ ४१ ॥
ततः कस्श्चन्मया पष्ट
ृ ः कक्रयते र्ागरोऽत्र ककम ् ॥
क एते र्ागरासक्ता िोकाः कीतजय मे द्रत
ु म ् ॥ ४२ ॥
तेनोक्तमेष दे वस्य महाकािस्य र्ागरः ॥
कक्रयते ब्राह्मणैभक्
ज त्या उपवासपरायणैः ॥ ४३ ॥
अद्य पण्
ु यततचथनाजम वैशाखी पण्
ु यदा परा ॥
यस्यामस्य परु ो भक्त्या नरः कुयाजत्प्रर्ागरम ् ॥
महाकािस्य दे वस्य सौख्यं प्राप्नोत्यसंशयम ् ॥ ४४ ॥
संतत पद्मातन मे यच्छ म्
ू यमादाय भद्रक ॥
भोर्नाथजमहं दतद्म किधौतपित्रयम ् ॥ ४५ ॥
ततोऽवधाररतं चचत्ते मया ब्राह्मणसत्तमाः ॥
पर्
ू यालम महाकािं पद्मैरेतैः सरु े श्वरम ् ॥ ४६ ॥
ु ृ तं ककंचचदन्यदे हांतरे कृतम ् ॥
न मया सक

onlinesanskritbooks.com
तनयतं तेन संभत
ू इत्थंभत
ू ोऽस्स्म दग
ु त
ज ः ॥ ४७ ॥
परं क्षुत्क्षामकंिे यं भायाज मे वप्रयवाटदनी ॥
अन्नाभावान्न संदेहः प्रातयाजस्यतत संक्षयम ् ॥ ४८ ॥
एवं चचंतयमानस्य मम सा दतयता ततः ॥
प्रोवाच मधरु ं वाक्यं ववनयावनता स्स्थता ॥४९॥
मा नाथ कुरु पद्मानां ववक्रयं धनिोभतः ॥
कुरुष्व च टहतं वाक्यं यत्ते वक्ष्यालम सांप्रतम ् ॥ ६.४७.५० ॥
उपवासो बिाज्र्ातः सस्याभावादसंशयम ् ॥
अस्माकं र्ागरं चावप भववष्यतत बभ
ु क्ष
ु या ॥ ५१ ॥
तत्रोभाभ्यां कृतं स्नानं टदवा सरलस शोभने ॥
घमाजत्ताजभ्यां श्रमात्ताजभ्यां कृतदे वाचजनं तथा ॥५२॥
तस्मािेवं महाकािं पर्
ू यामोऽधन
ु ा वयम ् ॥
पद्मैरेतैः परं श्रेय आवयोयेन र्ायते ॥ ५३ ॥
॥ रार्ोवाच ॥ ॥
उभाभ्यामथ हृष्टाभ्यां पस्ू र्तोऽयं महे श्वरः ॥
तैः पद्मैः सत्त्वमास्थाय कृत्वा पर्
ू ां टद्वर्ोत्तमाः ॥ ५४ ॥
क्षुत्पीडया समायाता नैव तनद्रा कथंचन ॥
स्व्पावप मंटदरे चात्र स्स्थतयोहजरसस्न्नधौ ॥५५॥
ततः प्रभातसमये प्रोद्गते रववमंडिे ॥
मत
ृ ोऽहं क्षुधयाववष्टः स्थानेऽत्रैव टद्वर्ोत्तमाः ॥ ५६ ॥
अथ सा दतयता मह्यं तदादाय किेवरम ्॥
हषेण महताववष्टा प्रववष्टा हव्यवाहनम ् ॥ ५७ ॥
तत्प्रभावादहं र्ातः कांतीनाथो महीपततः ॥
दशाणाजचधपतेः कन्या सावप र्ाततस्मरा सती ॥ ५८ ॥
ततः स्वयंवरं प्राप्ता मां ववज्ञाय तनर्ं पततम ् ॥
मयावप सैव ववज्ञाय पव
ू प
ज त्नी समाहृता ॥ ५९ ॥
एतस्मात्कारणादस्य महाकािस्य र्ागरम ् ॥

onlinesanskritbooks.com
वषेवषे च वैशाख्यां करोलम टद्वर्सत्तमाः ॥ ६.४७.६० ॥
अनया वप्रयया साधं पष्ु पधप
ू ानि
ु ेपनैः ॥
पर्
ू तयत्वा महाकािं सत्यमेतन्मयोटदतम ् ॥ ६१ ॥
कृतो ववप्रा मया त्वेष स तदा राबत्रर्ागरः ॥
यथाप्येतत्फिं र्ातं दे वस्यास्य प्रभावतः ॥ ६२ ॥
अधन
ु ा श्रर्द्या यक्त
ु ो यथोक्तववचधना ततः ॥
यत्करोलम न र्ानालम ककं मे संयच्छते फिम ् ॥ ६३ ॥
एतद्वः सवजमाख्यातं मया सत्यं टद्वर्ोत्तमाः ॥
येन सत्येन तेनष
ै महाकािः प्रसीदतु ॥ ६४ ॥
॥ सत
ू उवाच ॥ ॥
एतच्ुत्वा टद्वर्श्रेष्ठा ववस्मयोत्फु्ििोचनाः ॥
प्रचक्रुर्जपतेस्तस्य साधव
ु ादाननेकशः ॥ ६५ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
सत्यमक्त
ु ं महीपाि त्वयैतदणखिं वचः ॥
महाकािप्रसादे न न ककंचचिुिभ
ज ं भवु व ॥ ६६ ॥
तस्माटद्वशेषतः सवे वषेवषे वयं नप
ृ ॥
कररष्यामोऽस्य दे वस्य श्रर्द्या राबत्रर्ागरम ् ॥ ६७ ॥
ततः स पाचथजवस्ते च सवज एव टद्वर्ातयः ॥
प्रचक्रुर्ाजगरं तस्य महाकािस्य संतनधौ ॥६८॥
ववशेषार्द्षजसंयक्त
ु ा ववववधैगीतवादनैः ॥
धमाजख्यानैश्च नत्ृ यैश्च वेदोच्चारै ः पथ
ृ स्नवधैः ॥
तदारभ्य नप
ृ ाः सवे प्रचक्रुववजस्मयास्न्वताः ॥ ६९ ॥
ततः प्रभाते ववमिे समत्ु थाय स भप
ू ततः ॥
पर्
ू तयत्वा महाकािं तांश्च सवाजस्न्द्वर्ोत्तमान ् ॥
अनज्ञ
ु ाप्य ययौ हृष्टः ससैन्यः स्वपरु ं प्रतत ॥ ६.४७.७० ॥
ततः कािेन संप्राप्य दे हान्तं स महीपततः ॥
संप्राप्तः परमं स्थानं र्रामरणवस्र्जतम ् ॥ ७१ ॥

onlinesanskritbooks.com
एतद्वः सवजमाख्यातं महाकािसमि
ु वम ् ॥
माहात्म्यं ब्राह्मण श्रेष्ठाः सवजपातकनाशनम ् ॥ ७२ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये महाकािे श्वरमाहात्म्यवणजनंनाम सप्तचत्वाररंशत्तमोऽध्यायः ॥
४७ ॥ ॥
॥ सत
ू उवाच ॥ ॥
तत्रैवास्य समि
ु ेशे हररश्चंद्रस्य भप
ू तेः ॥
आश्रमो ऽस्स्त सवु वख्यातो नानाद्रम
ु समावत
ृ ः ॥ १ ॥
यत्र तेन तपस्तप्तं संस्थाप्योमामहे श्वरौ ॥
यच्छता ववववधं दानं ब्राह्मणेभ्योऽलभवांतछतम ् ॥ २ ॥
आसीद्रार्ा हररश्चंद्रस्िशंकुतनयः परु ा ॥
अयोध्याचधपततः श्रीमान्सय
ू व
ज ंशसमि
ु वः ॥ ३ ॥
न दलु भजक्षं न च व्याचधनाजकािमरणं ध्रव
ु म् ॥
तस्स्मञ्छासतत धमेण न च चौरकृतं भयम ् ॥ ४ ॥
कािवषी सदा मेघः सस्यातन प्रचरु ाणण च ॥
रसवंतत च तोयातन सवजतफ
ुज लिता द्रम
ु ाः ॥ ५ ॥२
दं डस्तत्राभवद्वास्तौ गह
ृ रोधोऽक्षदे वने ॥
एको दोषाकरश्चंद्रः वप्रयदोषाश्च कौलशकाः ॥ ६ ॥
स्नेहक्षयश्च दीपेषु वववाहे च करग्रहः ॥
वत्त
ृ भंगस्तथा गद्ये दानोस्त्थततगजर्ानने ॥ ७ ॥
तस्यैवं गुणयक्त
ु स्य सावजभौमस्य भप
ू तेः ॥
एक एव महानासीिोषः पत्र
ु वववस्र्जतः ॥ ८ ॥
ततः पत्र
ु कृते गत्वा चकार सम
ु हत्तपः ॥
चमत्कारपरु े क्षेत्रे लिंगं संस्थाप्य भक्तक्ततः ॥९॥
पंचास्ननसाधको ग्रीष्मे वषाजस्वाकाशसंस्स्थतः ॥
र्िाश्रयश्च हे मंते स ध्यायतत महे श्वरम ् ॥ ६.४८.१० ॥
ततो वषजसहस्रांते तस्य तष्ट
ु ो महे श्वरः ॥

onlinesanskritbooks.com
प्रत्यक्षोऽभत्ू समं गौयाज गणसंघःै समावत
ृ ः ॥ ११ ॥
उवाच वरदोऽस्मीतत प्राथजयस्व यथेस्प्सतम ् ॥
अहं ते संप्रदास्यालम यद्यवप स्यात्सद
ु ि
ु भ
ज म ्॥।२॥
ततस्तं प्रणणपत्योच्चैः स्तत्ु वा सक्त
ू ै ः श्रत
ु ैरवप ॥
प्रोवाच ववनयोपेतः कृतांर्लिपि
ु ः स्स्थतः ॥ १३ ॥
त्वत्प्रसादात्सरु श्रेष्ठ यस्त्कंचचर्द्रणीतिे ॥
तदस्स्त मे गह
ृ े सवं वांतछतं स्वेन चेतसा ॥ १४ ॥
सरू
ु पाणण कित्राणण राज्यं तनहतकंिकम ् ॥
शरीरं रोगतनमक्त
ुज ं संख्याहीनं तथा धनम ्॥।५॥
एकं मे सम
ु हिुःखं यदपत्यं न ववद्यते ॥
तस्मािेटह सत
ु ं दे व प्रसन्नो यटद शंकर ॥।६॥ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
अचचरे ण नप
ृ श्रेष्ठ पत्र
ु स्तव भववष्यतत ॥
मत्प्रसादान्न संदेहस्तस्माद्गच्छ द्रत
ु ं गह
ृ म ्॥।७॥
॥ सत
ू उवाच ॥ ॥
एतस्स्मन्नंतरे गौरी कोपसंरक्तिोचना ॥
भत्सजतयत्वा महादे वं ततः प्रोवाच तं नप
ृ म ् ॥।८॥
यस्मात्त्वया महामख
ू ज न प्रणामः कृतो मम ॥
हरादनंतरं तस्माच्छापं दास्याम्यहं तव ॥ १९ ॥
तव संिप्स्यते पत्र
ु ो यथोक्तः शि
ू पाणणना ॥
परं तन्मत्ृ यर्
ु ं दःु खं त्वं लशशत्ु वेवप िप्स्यसे ॥ ६.४८.२० ॥
एवमक्
ु त्वा भगवती साधं दे वेन शंभन
ु ा ॥
अदशजनं ययौ पश्चात्तथान्यैरवप पाश्वजगैः॥ २१ ॥
सोऽवप रार्ा वरं िब्ध्वा शापं च तदनंतरम ् ॥
न र्गाम गह
ृ ं भय
ू श्चकार सम
ु हत्तपः ॥ २२ ॥
एकासनं समारूढौ कृत्वा गौरी महे श्वरौ ॥
ततश्चाराधयामास समं पष्ु पानि
ु ेपनैः ॥ २३ ॥

onlinesanskritbooks.com
ववशेषण
े ददौ दानं ब्राह्मणेभ्यो महीपततः ॥
भलू मशायी प्रशांतात्मा षष्ठकािकृताशनः ॥ २४ ॥
ततः संवत्सरस्यांते भगवान्वष
ृ भध्वर्ः ॥
पावजत्या सटहतो भय
ू स्तस्य संदशजनं गतः ॥ २५ ॥
ततः स नप
ृ ततस्ताभ्यां यग
ु पटद्वचधपव
ू क
ज म ्॥
कृत्वा नततं ततो वाक्यं ववनयाटददमब्रवीत ् ॥ २६ ॥
परु ा दे वव मयानंदपरू े व्याकुि चेतसा ॥
न नता त्वं न मे कोपं तस्मात्त्वं कतम
ुज हजलस ॥ २७ ॥
दे हाधजधाररणी दे वव सदा त्वं शि
ू धाररणः ॥
तदै कस्स्मन्नते कस्मान्न नता त्वं वदस्व मे ॥ २८ ॥
यस्तं नमतत दे वेशं तेन त्वं सवजदा नता ॥
नतायां त्वतय दे वेशो नतः स्याटदतत मे मततः ५२९ ॥
तथावप च पथ
ृ क्त्वेन मया त्वं तु नता सह ॥
एकासनं समारूढा तत्समं दे वव पस्ू र्ता ॥ ६.४८.३० ॥
तस्मात्कुरु प्रसादं मे यः परु ोक्तः परु ाररणा ॥
सोस्तु वै सफिः सद्यो वरः पत्र
ु कृते मम ॥ ३१ ॥
यया वंशधरः पत्र
ु ो दीघाजयदृ
ु जढववक्रमः ॥
त्वत्प्रसादािवेिेवव तथा त्वं कतम
ुज हजलस ॥ ३२ ॥
॥ श्रीदे व्यव
ु ाच ॥ ॥
नान्यथा मे वचो रार्ञ्र्ायतेऽत्र कथंचन ॥
तस्माद्बािोऽवप ते पत्र
ु ः पंचत्वं समप
ु ष्ै यतत ॥ ३३ ॥
दशजतयत्वा तु ते दःु खम्पमत्ृ यस
ु मि
ु वम ् ॥
भय
ू ः संप्राप्स्यतत प्राणानचचरान्मे प्रसादतः ॥ ३४ ॥
भववष्यतत च दीघाजयस्
ु ततो वंशधरो र्यी ॥
सावजभौमप्रधानश्च दानी यज्वा च धमजववत ् ॥ ॥ ३५ ॥
तस्माद्रार्न्गह
ृ ं गत्वा कुरु राज्यमभीस्प्सतम ् ॥
संप्राप्स्यलस सत
ु ं श्रेष्ठं यादृशं कीततजतं मया ॥ ३६॥

onlinesanskritbooks.com
अन्योऽवप मानवो यो मां रूपेणा नेनसंस्स्थताम ् ॥
पर्
ू तयष्यतत चात्रैव समं दे वेन शंभन
ु ा ॥ ३७ ॥
तस्याहं संप्रदास्यालम पत्र
ु ान्हृदयवांतछतान ् ॥
तथान्यदवप यस्त्कंचचदचचरान्नात्र संशयः ॥ ३८ ॥
श्रीमहादे व उवाच ॥ ॥
भय
ू एव नप
ृ श्रेष्ठ मत्तः प्राथजय वांतछतम ् ॥
न वथ
ृ ा दशजनं मे स्यात्सत्यमेतद्वब्रवीलम ते ॥ ३९ ॥
॥ हररश्चंद्र उवाच ॥ ॥
कृतकृत्योस्स्म दे वेश सवजमस्स्त गह
ृ े मम ॥
पत्र
ु ं त्यक्त्वा त्वया सोऽवप दत्तो वंशधरो र्यी ॥ ६.४८.४० ॥
तथावप न तवादे शो व्यथजः कायजः कथंचन ॥
एतस्मात्कारणािेव याचतयष्यालम वांतछतम ् ॥ ४१ ॥
रार्सय
ू कृतेऽस्माकं सदा बवु र्द्ः प्रवतजते ॥
तनषेधयंतत मां सवे मस्न्त्रणः सहृ
ु दस्तदा ॥ ४२ ॥
सवपस्तैर्ाजयते यज्ञः पाचथजवःै करदीकृतैः ॥
यर्द्
ु ं ववना करं तेऽवप न यच्छस्न्त यतो ववभो ॥ ४३ ॥
ततो यर्द्
ु ाचथजनं मां ते वारयंतत टहतैवषणः ॥
कृतोत्साहं मखप्राप्तौ नीततमागजसमाचश्रताः ॥ ४४ ॥
तस्मात्तव प्रसादे न रार्सय
ू ो भवेन्मखः ॥
अववघ्नः लसवर्द्मायातु मम नान्यद्वणोम्यहम
ृ ् ॥४५॥
॥ सतू उवाच ॥ ॥
स तथेतत प्रततज्ञाय र्गामादशजन हरः ॥
सोऽवप िब्धवरो भप
ू ः स्वमेव भवनं गतः ॥ ४६ ॥
एवं तेन नरे न्द्रे ण पव
ू ं तत्र ववतनलमजतौ ॥
उमामहे श्वरौ पश्चास्न्नलमजताववतरै रवप ॥ ४७ ॥
यस्ताभ्यां कुरुते पर्
ू ां संप्राप्ते पंचमी टदने ॥
फिैः सवेषु गात्रेषु यावत्संवत्सरं टद्वर्ाः ॥

onlinesanskritbooks.com
सत
ु ं प्राप्नोतत सोऽभीष्टं स्ववंशोर्द्रणक्षमम ् ॥ ४८ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्य उमामहे श्वरोत्पवत्तमाहात्म्यवणजनंनामाष्टाचत्वाररंशत्तमोऽध्यायः
॥ ४८ ॥ ॥ ॥ ॥ ॥ सत
ू उवाच ॥ ॥
तत्रैवास्स्त महापण्
ु यो ह्रदतीरे व्यवस्स्थतः ॥
किशेश्वर इत्याख्यः सवजपापप्रणाशनः ॥ १ ॥
दृष्ट्वा प्रमच्
ु यते पापान्मनष्ु यः किशेश्वरम ्॥ २ ॥
परु ासीत्किशोनाम यदव
ु ंशसमि
ु वः ॥
यज्वा दानपततदज क्षः सवजिोकटहते रतः ॥ ३ ॥
कस्यचचत्त्वथ कािस्य दव
ु ाजसा मतु न सत्तमः ॥
चातम
ु ाजस्यडतं कृत्वा तद्गहंृ समप ु स्स्थतः ॥ ४ ॥
अथोत्थाय नप ृ स्तणू ं सम्मख ु ः प्रययौ मद ु ा ॥
स्वागतं स्वागतं तेस्तु ब्रव
ु ाण इतत सादरम ् ॥ ५ ॥
ततः प्रणम्य तं भक्त्या प्रक्षा्य चरणौ स्वयम ् ॥
दत्त्वाघजलमतत होवाच हषजबाष्पाकुिेक्षणः ॥ ६ ॥
इदं राज्यममी पत्र
ु ा इमा नायज इदं धनम ्॥
ब्रटू ह सवं मन
ु े त्वं च तव कायं ददाम्यहम ् ॥ ७ ॥
॥ दव
ु ाजसा उवाच ॥ ॥
यक्त
ु मेतन्महारार् वक्तंु ते कायजमीदृशम ् ॥
गह
ृ ागताय ववप्राय डततनेऽस्मटद्वधाय च ॥ ८ ॥
न मे ककस्ञ्चर्द्नैः कायं न राज्येन नप
ृ ोत्तम ॥
चातुमाजस्यडतोऽतोऽहं पारणं कतम
ज ृ त्ु सहे ॥ ९ ॥
तस्माद्यस्त्कस्ञ्चदन्नं ते लसर्द्मस्स्त गह
ृ े नप
ृ ॥
तिेटह भोर्नाथं मे बभ
ु क्ष
ु ातीव वधजते ॥ ६.४९.१० ॥
॥ सत
ू उवाच ॥ ॥
ततः स पचृ थवीपािो यथालसर्द्ं सस
ु ंस्कृम ् ॥
अन्नं भोज्यकृते तस्मै प्रददौ स्वयमेव टह ॥ ११ ॥

onlinesanskritbooks.com
व्यञ्र्नातन ववचचत्राणण पक्वान्नातन बहूतन च ॥
पेयं चोष्यं च खाद्यं च िेह्यमन्नमनेकधा ॥
तथा मांसं ववचचत्रं च िवणाद्यैः सस
ु ंस्कृतम ् ॥ १२ ॥
अथासौ बभ
ु र्
ु े ववप्रः क्षुत्क्षामस्त्वरयास्न्वतः ॥
अववन्दन्न रसास्वादं बह
ृ द्वग्रासैमद
ुज ास्न्वतः ॥ १३ ॥
अथ तप्त
ृ ेन मांसस्य ज्ञातस्तेन रसो टद्वर्ाः ॥
ततः कोपपरीतात्मा तं शशाप मन
ु ीश्वरः ॥ १४ ॥
यस्मान्मांसं त्वया दत्त्वा डतभंगः कृतो मम ॥
तस्मात्त्वमालमषाहारो रौद्रो व्याघ्रो भववष्यलस ॥ १५ ॥
ततः स भप
ू ततभीतः प्रणम्य च मन
ु ीश्वरम ् ॥
प्रोवाच दीनवदनो वेपमानः सद
ु ःु णखतः ॥ १६ ॥
तव क्षुत्क्षामकण्िस्य मया भक्तक्तः कृता मन
ु े ॥
यथालसर्द्ेन भोज्येन तत्कस्माच्छप्तम
ु द्य
ु तः ॥ १७ ॥
तस्मात्कुरु प्रसादं मे भक्तस्य ववनतस्य च ॥
शापस्यानग्र
ु हे णैव शीघ्रं ब्राह्मणसत्तम ॥ १८ ॥
॥ दव
ु ाजसा उवाच ॥ ॥
मक्
ु त्वा श्रार्द्ं तथा यज्ञं न मांसं भक्षयेद्वटद्वर्ः ॥
ववशेषण
े डतस्यांते चातुमाजस्योिवस्य च ॥ १९ ॥
उपवासपरो भत्ू वा मांसमश्नातत यो टद्वर्ः ॥
वथ
ृ ामांसाद्वथा
ृ तस्य तद्वडतं र्ायते ध्रव
ु म ् ॥ ६.४९.२० ॥
तस्माद्वडतं प्रणष्टं मे चातुमाजस्यसमि
ु वम ् ॥
तेन शप्तोऽलस रार्ेंद्र मया कोपेन सांप्रतम ् ॥ २१ ॥
॥रार्ोवाच ॥ ॥
तथावप कुरु मे ववप्र शापस्यांतं यथेस्प्सतम ् ॥
भक्तक्तयक्त
ु स्य दीनस्य तनदोषस्य ववशेषतः ॥ २२॥
॥ दव
ु ाजसा उवाच ॥ ॥
यदा ते नंटदनी धेनलु िंगं बाणाचचजतं परु ा ॥

onlinesanskritbooks.com
दशजतयष्यतत ते मक्तु क्तस्तदा तूणं भववष्यतत ॥ २३ ॥
एवमक्
ु त्वा स ववप्रेन्द्रो र्गाम तनर्माश्रमम ् ॥
बभव
ू सोऽवप भप
ू ािो व्याघ्रो रौद्रतमाकृततः ॥ २४ ॥
नष्टस्मतृ तस्ततस्तण
ू ं दृष्ट्वा र्ंतन्
ू परु ःस्स्थतान ् ॥
र्घानोच्चाटितोन्यैश्च प्रवववेश महावनम ् ॥ २५ ॥
अथ ते मंबत्रणस्तस्य शापस्यातं महीपतेः ॥
वांछतस्तस्य तद्राज्यं चक्रुरे व सरु क्षक्षतम ् ॥ २६ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये किशेश्वराख्याने किशनप
ृ तेदज व
ु ाजससः शापेन
व्याघ्रत्वप्रातप्तवणजनंनामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ ॥ ॥
एवं तस्य नरे न्द्रस्य व्याघ्ररूपस्य कानने ॥
र्गाम सम
ु हान्कािो तनघ्नतो ववववधास्न्द्वर् ॥ १ ॥
कस्यचचत्त्वथ कािस्य तस्स्मन्दे शे टद्वर्ोत्तमाः ॥
आ यातं गोकुिं रम्यं गोपगोपीसमाकुिम ् ॥ २ ॥
तत्रास्स्त नस्न्दनीनाम धेनःु पीनपयोधरा ॥
ववस्तीणजर्घनाभोगा हं सवणाज घिस्रवा ॥ ३ ॥
अथ सा तनर्यथ
ू स्य सदाग्रे तण
ृ वांछया ॥
भ्ममाणा तनकुञ्र्ांते लिंगं दे वस्य शलू िनः ॥ ४ ॥
अपश्यत्तेर्सा यक्त
ु ं स्वयमेव व्यवस्स्थतम ् ॥
द्वादशाकजप्रतीकाशं चचत्ताह्लादकरं परम ् ॥ ५ ॥
ततस्तस्योपरर स्स्थत्वा सस्र
ु ाव सम
ु हत्पयः ॥
श्रर्द्या परया यक्त
ु ा तस्य स्नानकृते टद्वर्ाः ॥ ६ ॥
एवं तां स्नपनं तस्य सदा लिंगस्य कुवजतीम ् ॥
न र्ानातत र्नः कस्श्चद्वने वक्ष
ृ समाकुिे ॥ ७ ॥
अन्यस्स्मस्न्दवसे तत्र स्थाने व्याघ्रः समागतः ॥
तीक्ष्णदं ष्ट्रो महाकायः सवजर्न्तुभयावहः ॥ ८ ॥
अथ सा तत्र आयाता पततता दृवष्टगोचरे ॥

onlinesanskritbooks.com
नस्न्दनी द्वीवपनस्तस्य दै वयोगाद्वटद्वर्ोत्तमाः ॥ ९ ॥
ततः सा गोकुिे बर्द्ं स्मत्ृ वा स्वं िघव
ु त्सकम ् ॥
अतण
ृ ादं पयोववृ त्तं करुणं पयजदेवयत ् ॥ ६.५०.१० ॥
अद्यैकाहं च संप्राप्ता कानने र्नवस्र्जते ॥
पत्र
ु ं बािं पररत्यज्य गोपैगोष्ठे तनयंबत्रतम ् ॥ ११ ॥
येन सत्येन भक्त्याद्य स्नपनायाहमागता ॥
लशवस्य तेन सत्येन भय
ू ान्मे सत
ु संगमः ॥ १२ ॥
एवं सा करुणं यावन्नस्न्दनी वविपत्यिम ्॥
तावद्वव्याघ्रः स्स्मतं कृत्वा प्रोवाच परुषाक्षरम ् ॥ १३ ॥
॥ व्याघ्र उवाच ॥ ॥
प्रिापास्न्कं मध
ु ा धेनो करोवष वशगा मम ॥
तस्माटदष्टतमं दे वं स्मर स्वगजकृते शभ
ु े ॥ १४ ॥
॥ धेनरु
ु वाच ॥ ॥
नाहमात्मकृते व्याघ्र वविपालम सद
ु ःु णखता ॥
लशवाचजनकृते मत्ृ यम
ु म
ज र्ातः शभ
ु ावहः ॥ १५ ॥
वत्सो मे गोकुिे बर्द्ः स्मरमाणो ममागमम ् ॥
सस्न्तष्ठते पयोववृ त्तः कथं स्यात्स मया ववना ॥ १६ ॥
एतस्मात्कारणाद्वव्याघ्र वविपालम सद
ु ःु णखता ॥
न चात्मर्ीवनाथाजय सत्येनात्मानमािभे ॥ १७ ॥
तस्मान्मंच
ु महाव्याघ्र मां सद्यः सत
ु वत्सिाम ् ॥
सखीर्नस्य तं दत्त्वा समागच्छालम तें ततकम ् ॥ १८ ॥
॥ व्याघ्र उवाच ॥ ॥
कथं मत्ृ यम
ु ख
ु ं प्राप्य तनष्क्रम्य च कथञ्चन ॥ भय
ू स्तत्रैव तनयाजलस तस्मात्त्वां
भक्षयाम्यहम ् ॥ १९ ॥
॥ नस्न्दन्यव
ु ाच ॥ ॥
शपथैरागलमष्यालम यैः पन
ु व्याजघ्र तें ऽततकम ् ॥
तानाकणजय मे वक्त्रात्ततो यक्त
ु ं समाचर ॥ ६.५०.२० ॥

onlinesanskritbooks.com
यत्पापं ब्रह्महत्यायां मातावपत्रोश्च वंचने ॥
तेन पापेन लिप्येहं नागच्छालम पन
ु यजटद ॥ २१ ॥
ववविं स्नानसक्तानां टदवामैथन
ु गालमनाम ् ॥
यत्पापं तेन लिप्येऽहं नागच्छालम पन
ु यजटद ॥ २२ ॥
रर्स्विानस
ु क्तानां यत्पापं नननशातयनाम ् ॥
तेन पापेन लिप्येऽहं नागच्छालम पन
ु यजटद ॥ २३ ॥
ववश्वासघातकानां च कृतघ्नानां च यिवेत ् ॥
तेन पापेन लिप्येऽहं नागच्छालम पन
ु यजटद ॥ ॥ २४ ॥
गोकन्याब्राह्मणानां च दष
ू कानां च यिवेत ् ॥
तेन पापेन लिप्येऽहं नागच्छालम पन
ु यजटद ॥ २५ ॥
वथ
ृ ापाकप्रकतण
ज ृ ां वथ
ृ ामांसालशनां च यत ् ॥
तेन पापेन लिप्येऽहं नागच्छालम पन
ु यजटद ॥ २६ ॥
डतभंगप्रकतण
ज ृ ामनत
ृ ौ गालमनां च यत ् ॥
तेन पापेन लिप्येऽहं नागच्छालम पन
ु यजटद ॥ ॥ २७ ॥
पैशन्
ु यसच
ू कानां च यत्पापं शिकमजणाम ्॥
तेन पापेन लिप्येऽहं नागच्छालम पन
ु यजटद ॥ २८ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीतत साहरस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये किशेश्वरमाहात्म्ये गोव्याघ्रसंवादवणजनंनाम
पञ्चाशत्तमोऽध्यायः॥ ५० ॥छ॥
॥ सत
ू उवाच ॥ ॥
अथ ताच्छपथाञ्ुत्वा स व्याघ्रो ववस्मयास्न्वतः ॥
सत्यं मत्वा पन
ु ः प्राह नस्न्दनीं पत्र
ु वत्सिाम ् ॥ १ ॥
यद्येवं तद्गहंृ गच्छ वीक्षयस्व तनर्ात्मर्म ्॥
सखीनामपजतयत्वाथ भूय आगमनं कुरु ॥ २ ॥
॥ सत
ू उवाच ॥ ॥
इतत व्याघ्रवचः श्रत्ु वा सश
ु ीिा नस्न्दनी तदा ॥
गताियं समटु िश्य यत्र बािः सत
ु ः स्स्थतः॥ ३ ॥

onlinesanskritbooks.com
अथाकािागतां दृष्ट्वा मातरं त्रस्तचेतसम ्॥
रं भमाणां समािोक्य वत्सः प्रोवाच ववस्मयात ् ॥४॥
कस्मात ् प्राप्तास्यकािे तु कस्मादद्व
ु भ्ांतमानसा ॥
वाष्पस्क्िन्नमख
ु ी कस्माद्वद मातद्रज त
ु ंमम ॥ ५ ॥
॥ नंटदन्यव
ु ाच ॥ ॥
यटद पच्
ृ छलस मां पत्र
ु स्तनपानं समाचर ॥
येन तप्त
ृ स्य ते सवं वत्त
ृ ांतं तद्वदाम्यहम ् ॥ ६ ॥
॥ सत
ू उवाच ॥ ॥
सोऽवप तद्वचनं श्रत्ु वा पीत्वा क्षीरं यथोचचतम ् ॥
आघ्रातश्च तया मस्ू ध्नज ततः प्रोवाच सत्वरम ् ॥ ७ ॥
सवं कीतजय वत्त
ृ ांतमद्यारण्यसमि
ु वम ् ॥
येन मे र्ायते स्वास्थयं श्रत्ु वा मातस्तवास्यतः ॥ ८ ॥
॥ नंटदन्यव
ु ाच ॥ ॥
अहं गता महारण्ये ह्यद्य पत्र
ु यथेच्छया ॥
व्याघ्रेणासाटदता तत्र भ्ममाणा इतस्ततः ॥ ९ ॥
स मया प्राचथजतः पत्र
ु भक्षमाणो नखायध
ु ः ॥
शपथैरागलमष्यालम गोकुिे वीक्ष्य चात्मर्म ्॥६.५१.१०॥
साहं तेन ववतनमक्त
ुज ा शपथैबह
ज ु लभः कृतैः ॥
भय
ू स्तत्रैव यास्यालम दृष्टः संभावषतो भवान ् ॥ ११ ॥
॥ वत्स उवाच ॥ ॥
अहं तत्रैव यास्यालम यत्र त्वं टह प्रगच्छलस ॥
श्लाघ्यं टह मरणं सम्यङ्मातरु ग्रे ममाधन
ु ा ॥ १२ ॥
एकाककनावप मतजव्यं त्वया हीनेन वै मया ॥
ववनावप क्षीरपानेन स्व्पेन समयेन तु ॥ १३ ॥
यटद मातस्त्वया साधं व्याघ्रो मां सद
ू तयष्यतत ॥
या गततमाजतभ
ृ क्तानां सा मे नन
ू ं भववष्यतत ॥ १४ ॥
अथवा ये त्वया तस्य ववटहताः शपथाः शभ
ु े ॥

onlinesanskritbooks.com
ते संतु मम ततष्ठ त्वं तस्मादत्रैव गोकुिे ॥ ॥ १५ १।
नास्स्त मातस
ृ मो बन्धब
ु ाजिानां क्षीरर्ीववनाम ् ॥
नास्स्त मातस
ृ मो नाथो नास्स्त मातस
ृ मा गततः ॥ १६ ॥
नास्स्त मातस
ृ मः पज्
ू यो नास्स्त मातस
ृ मः सखा ॥
नास्स्त मातस
ृ मो दे व इह िोके परत्र च ॥ १७ ॥
एवं मत्वा सदा मातुः कतजव्या भक्तक्तरुत्तमैः ॥
तमेनं परमं धमं प्रर्ापततववतनलमजतम ् ॥
अनतु तष्ठंतत ये पत्र
ु ास्ते यांतत परमां गततम ् ॥ १८ ॥
तस्मादहं गलमष्यालम त्वं च ततष्ठात्र गोकुिे ॥
आत्मप्राणैस्तव प्राणान्रक्षतयष्याम्यसंशयम ् ॥ १९ ॥
॥ नंटदन्यव
ु ाच ॥ ॥
ममैव ववटहतो मत्ृ यन
ु ज ते पत्र
ु ाद्य वासरे ॥
तत्कथं मम र्ीवं त्वं रक्षस्यसलु भरात्मनः ॥ ॥ ६.५१.२० ॥
अपस्श्चमलमदं पत्र
ु मातस
ृ ंटदष्टमत्त
ु मम ् ॥
त्वया कायं प्रयत्नेन मद्वाक्यमनतु तष्ठता ॥ २१ ॥
भ्ममाणो वने पत्र
ु मा प्रमादं कररष्यलस ॥
िोभात्संर्ायते नाश इहिोके परत्र च ॥ २२ ॥
समद्र
ु मिवीं यर्द्
ु ं ववशंते िोभमोटहताः ॥
इह तन्नास्स्त िोभेन यत्र कुवंतत मानवाः ॥ २३ ॥
िोभात्प्रमादाटद्वश्रंभात्परु
ु षो वध्यते बत्रलभः ॥
तस्मा्िोभो न कतजव्यो न प्रमादो न ववश्वसेत ् ॥ २४ ॥
आत्मा पत्र
ु त्वया रक्ष्यः सवजदैव प्रय त्नतः ॥
सवेभ्यः श्वापदे भ्यश्च भ्मता गहने वने ॥ २५ ॥
ववषमस्थं तण
ृ ान्नाद्यं कथंचचत्पत्र
ु क त्वया ॥
नैकाककना प्रगंतव्यं यथ
ू ं त्यक्त्वा तनर्ं क्वचचत ् ॥ २६ ॥
एवं संभाष्य तं वत्समवलिह्य मह
ु ु मह
ुज ु ः ॥
शोकेन महताववष्टा बाष्पव्याकुििोचना ॥ २७ ॥

onlinesanskritbooks.com
ततः सखीर्नं सवं गता द्रष्टुं टद्वर्ोत्तमाः ॥
नस्न्दनीं पत्र
ु शोकेन पीक्तडतांगी सवु वह्विा ॥ २८ ॥
ततः प्रोवाच ताः सवाज गत्वाऽरण्यं टद्वर्ोत्तमाः ॥
चरं तीः स्वेच्छया हृष्टा वांतछतातन तण
ृ ातन ताः ॥२९ ॥
बहुिे चंपके दामे वसध ु ारे घिस्रवे ॥
हं सनाटद वप्रयानंदे शभ
ु क्षीरे महोदये ॥ ६.५१.३० ॥
तथान्या धेनवो याश्च संस्स्थता गोकुिांततके ॥
शण्ृ वंतु वचनं मह्यं कुवंतु च ततः परम ् ॥
अद्याहं तनर्यथ
ू स्य भ्मंती नाततदरू तः ॥ ३१ ॥
ततश्च गहनं प्राप्ता वनं मानष
ु वस्र्जतम ् ॥
व्याघ्रेणासाटदता तत्र भ्मंती तण
ृ वांछया ॥ ३२ ॥
यष्ु माकं दशजनाथाजय सत
ु संभाषणाय च ॥
संप्राप्ता शपथैः कृच्रात्तं ववश्वास्य नखायध
ु म ् ॥ ३३ ॥
दृष्टः संभावषतः पत्र
ु ः शालसतश्च मया टह सः ॥
अधन
ु ा भवतीनां च प्रदत्तः पत्र
ु को यथा ॥ ३४ ॥
अज्ञानाज्ज्ञानतो वावप भवतीनां मया कृतम ् ॥
यस्त्कंचचिुष्कृतं भद्रास्तत्क्षंतव्यं प्रसादतः ॥३५॥
अनाथो ह्यबिो दीनः क्षीरपो मम बािकः ॥
मातश
ृ ोकालभसंतप्तः पा्यः सवाजलभरे व सः ॥ ३६ ॥
भ्ममाणोऽसमे स्थाने डर्मानोऽन्यगोकुिे ॥
अकायेषु च संसक्तो तनवायजः सवजदाऽऽदरात ् ॥ ३७ ॥
अहं तत्र गलमष्यालम स व्याघ्रो यत्र संस्स्थतः ॥
अपस्श्चमप्रणामोऽयं सवाजसां ववटहतो मया ॥ ३८ ॥
॥ धेनव ऊचःु ॥ ॥
न गंतव्यं त्वया तत्र कथंचचदवप नंटदतन ॥
आपर्द्मं न वेस्त्स त्वं नन
ू ं येन प्रगच्छलस ॥ ३९ ॥
न नमजयक्त
ु ं वचनं टहनस्स्त न िीषु र्ाततनज वववाहकािे ॥

onlinesanskritbooks.com
प्राणात्यये सवजधनापहारे पंचानत
ृ ान्याहुरपातकातन ॥ ६.५१.४० ॥
तस्मात्तत्र न गंतव्यं दोषो नास्त्यत्र ते शभ
ु े ॥
पाियस्व तनर्ं पत्र
ु ं डर्ास्मालभतनजर्ं गह
ृ म ् ॥ ॥ ४१ ॥
॥ नंटदन्यव
ु ाच ॥ ॥
परे षां प्राणयात्राथं तत्कतुं यज्
ु यते शभ
ु ाः ॥
आत्मप्राणटहताथाजय न साधन
ू ां प्रशस्यते ॥ ४२ ॥
सत्ये प्रततवष्ठतो िोको धमजः सत्ये प्रततवष्ठतः ॥
उदचधः सत्यवाक्येन मयाजदां न वविंघयेत ् ॥ ४३ ॥
ववष्णवे पचृ थवीं दत्त्वा बलिः पातािमाचश्रतः ॥
सत्यवाक्यं समाचश्रत्य न तनष्क्रामतत दै त्यपः ॥ ४४ ॥
यः स्वं वाक्यं प्रततज्ञाय न करोतत यथोटदतम ् ॥
ककं तेन न कृतं पापं चौरे णाकृत बवु र्द्ना ॥ ४५ ॥
॥ सख्य ऊचःु ॥ ॥
त्वं नंटदतन नमस्कायाज सवेरवप सरु ासरु ै ः ॥
या त्वं सत्यप्रततष्ठाथं प्राणांस्त्यर्लस दस्
ु त्यर्ान ् ॥ ४६ ॥
ककं त्वां क्याणण वक्ष्यामः स्वयं धमाजथव
ज ाटदनीम ् ॥
सवरें वप गण
ु ैयक्त
ुज ा तनत्यं सत्ये प्रततवष्ठताम ् ॥ ४७ ॥
तस्माद्गच्छ महाभागे न शोच्यः पत्र
ु कस्तव ॥
भवत्या यद्वयं प्रोक्तास्तत्कररष्याम एव टह ॥ ४८ ॥
एतत्पन
ु वजयं ववद्मः सदा सत्यवतां नण
ृ ाम ् ॥
न तनष्फिः कक्रयारं भः कथंचचदवप र्ायते ॥ ४९ ॥
॥ सत
ू उवाच ॥ ॥
एवं संभाष्य तं सवं नंटदनी स्वसखीर्नम ् ॥
प्रस्स्थता व्याघ्रमटु िश्य पत्र
ु शोकेन पीक्तडता ॥ ६.५१.५० ॥
शोकास्नननावप संतप्ता तनराशा पत्र
ु दशजने ॥
ववयक्त
ु ा चक्रवाकीव ितेव पततता तरोः ॥ ५१ ॥
अंधेव दृवष्टतनमक्त
ुज ा प्रस्खिंती पदे पदे ॥

onlinesanskritbooks.com
वनाचधदे वताः सवाजः प्राऽथजयच्च सत
ु ाथजतः ॥ ५२ ॥
प्रसप्त
ु ं भ्ममाणं वा मम पत्र
ु ं सब
ु ािकम ् ॥
वनाचधदे वताः सवाज रक्षंतु वचनान्मम ॥ ५३ ॥
एवं प्रिप्य मनसा संप्राप्ता तत्र यत्र सः ॥
आस्ते ववस्फूस्र्जतास्यश्च तीक्ष्णदं ष्ट्रो भयावहः ॥ ५४ ॥
व्याघ्रः क्षुत्क्षामकण्िश्च तस्या मागाजविोककः ॥
संरंभािोपसंयक्त
ु ः सस्ृ क्कणी पररिेहयन ् ॥ ५५ ॥
॥ नंटदन्यव
ु ाच ॥ ॥
आगताहं महाव्याघ्र सत्ये च शपथे स्स्थता ॥
कुरु ततृ प्तं यथाकामं मम मांसेन सांप्रतम ् ॥ ५६ ॥
तां दृष्ट्वा सोऽवप दष्ट
ु ात्मा वैरानयं परमं गतः ॥
सत्याशया पन
ु ः प्राप्ता संत्यज्य प्राणर्ं भयम ् ॥ ५७ ॥
॥ व्याघ्र उवाच ॥ ॥
स्वागतं तव क्याणण सध
ु ेनो सत्यवाटदतन ॥
न टह सत्यवतां ककंचचदशभ
ु ं ववद्यते क्वचचत ् ॥ ५८ ॥
त्वयोक्तं शपथैभद्र
ज े आगलमष्याम्यहं पन
ु ः ॥
तेन मे कौतक
ु ं र्ातं ककमेषा प्रकररष्यतत ॥ ५९ ॥
सोऽहं भद्रे दरु ाचारो नश
ृ ंसो र्ीवघातकः ॥
यास्यालम नरकं घोरं कमजणानेन सवजदा ॥ ६.५१.६० ॥
तस्मात्त्वं मे महाभागे पापास्याततदरु ात्मनः ॥
उपदे शप्रदानेन प्रसादं कतम
ुज हजलस ॥ ६१ ॥
येन मे स्यात्परं श्रेय इह िोके परत्र च ॥
न तेऽस्त्यववटदतं ककंचचत्सत्याचारान्मततमजम ॥ ६२ ॥
तस्मात्त्वं धमजसवजस्वं संक्षेपान्मम कीतजय ॥
सत्संगमफिं येन मम संर्ायतेऽणखिम ्॥ ६३ ॥
॥ नंटदन्यव
ु ाच ॥ ॥
तपः कृते प्रशंसंतत त्रेतायां ध्यानमेव च ॥

onlinesanskritbooks.com
द्वापरे यज्ञयोगं च दानमेकं किौ यग
ु े ॥
सवेषामेव दानानां नास्स्त दानमतः परम ् ॥ ६४ ॥
चराचराणां भत
ू ानामभयं यः प्रयच्छतत ॥
स सवजभयतनमक्त
ुज ः परं ब्रह्मा चधगच्छतत ॥ ६५ ॥
॥ व्याघ्र उवाच ॥ ॥
अन्येषां चैव भत
ू ानां तिानं यज्
ु यते शभ
ु े ॥
अटहंसया भवेद्येषां प्राणयात्रान्नपव
ू क
ज म ् ॥ ६६ ॥
न टहंसया ववनाऽस्माकं यतः स्यात्प्राणधारणम ् ॥
तस्माद्वब्रटू ह महाभागे ककस्ञ्चन्मम सख
ु ावहम ् ॥
उपदे शं सध
ु माजय टहंसकस्यावप दे टहनाम ् ॥ ॥ ६७ ॥
॥ नस्न्दन्यव
ु ाच ॥ ॥
अत्रास्स्त सम
ु हस््िंगं परु ा बाणप्रततवष्ठतम ् ॥
गहने यत्प्रभावेन त्वया मक्त
ु ास्म्यहं ध्रव
ु म ् ॥ ६८ ॥
तस्य त्वं प्रातरुत्थाय कुरु तनत्यं प्रदक्षक्षणाम ् ॥
प्रणामं च ततः लसवर्द्ं वांतछतां समवाप्स्यलस ॥ ६९ ॥
नान्यस्य कमजणः शक्तक्तववजद्यते ते नखायध
ु ॥
पर्
ू ाटदकस्य हीनत्वार्द्स्ताभ्यालमतत मे मततः ॥ ६.५१.७० ॥
एवमक्
ु त्वाथ सा धेनव्ु याजघ्रस्याथ वनांततके ॥
तस््िंगं दशजयामास परु ः स्स्थत्वा टद्वर्ोत्तमाः ॥ ७१ ॥
सोऽवप संदशजनात्तस्य तत्क्षणान्मक्तु क्तमाप्तवान ् ॥
व्याघ्रत्वात्पाचथजवो भय
ू ः स बभव
ू यथा परु ा ॥ ७२ ॥
शापं दव
ु ाजससा दत्तं राज्यं स्वं सटहतैः सत
ु ैः ॥
सस्मार स नप
ृ श्रेष्ठस्ततः प्रोवाच नंटदनीम ् ॥ ७३ ॥
नप
ृ ः किशनामाहं है हयान्वयसंभवः ॥
शप्तो दव
ु ाजससा पव
ू ं कस्स्मंस्श्चत्कारणांतरे ॥ ७४ ॥
ततः प्रसाटदतेनोक्तस्तेनाहं नंटदनी यदा ॥
दशजतयष्यतत तस््िंगं तदा मक्तु क्तभजववष्यतत ॥ ७५ ॥

onlinesanskritbooks.com
सा नन
ू ं नस्न्दनी त्वं टह ज्ञाता शापान्ततो मया ॥
तत्त्वं ब्रटू ह प्रदे शोऽयं कतमो वरधेनक
ु े ॥ ७६ ॥
येन गच्छाम्यहं भय
ू ः स्वगह
ृ ं प्रतत सत्वरम ् ॥
मागं दृष्ट्वा महाभागे मानष
ु ं प्राप्य कञ्चन ॥७७ ॥ ॥
॥ नंटदन्यव
ु ाच ॥ ॥
चमत्कारपरु क्षेत्रमेतत्पातकनाशनम ् ॥
सवजतीथजमयं रार्न्सवजकामप्रदायकम ् ॥ ७८ ॥
यदन्यत्र भवेच्रे यो वत्सरे ण तपस्स्वनाम ् ॥
टदनेनव
ै ात्र तत्सम्यनर्ायते नात्र संशयः ॥ ७९ ॥
एवं मत्वा मया लिंगं स्नावपतं पयसा सदा ॥
एतद्यथ
ू ं पररत्यज्य भक्त्या पत
ू ेन चेतसा ॥ ६.५१.८० ॥
॥ रार्ोवाच ॥ ॥
गच्छ नस्न्दतन भद्रं ते तनर्ं प्राप्नटु ह बािकम ् ॥
गोकुिं च सखीः स्वाश्च तथान्यं च सहृ
ु ज्र्नम ् ॥ ८१ ॥
एतत्क्षेत्रं मया पव
ू ं ब्राह्मणानां मख
ु ाच्ुतम ् ॥
वांतछतं च सदा प्रष्टुं न च द्रष्टुं प्रपाररतम ् ॥ ८२ ॥
राज्यकमजप्रसक्तेन भोगासक्तेन नंटदतन ॥
स्वयमेवाधन
ु ा िब्धं नाहं सन्त्यक्तुमत्ु सहे ॥ ८३ ॥
टदष्ट्या मे मतु नना तेन दत्तः शापो महात्मना ॥
कथं स्यादन्यथा प्रातप्तः क्षेत्रस्यास्य सश
ु ोभने ॥ ॥ ८४ ॥
॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वा महीपािो नस्न्दनीं तां ववसज्
ृ य च ॥
स्स्थतस्तत्रैव तस््िंगं ध्यायमानो टदवातनशम ् ॥ ८५ ॥
प्रासादं तत्कृते मख्
ु यं ववधायाित
ु दशजनम ् ॥
कैिासलशखराकारं तपस्तेपे तदग्रतः ॥ ८६ ॥
ततस्तस्य प्रभावेन स्व्पैरेव टदनैटद्वजर्ाः ॥
संप्राप्तः परमां लसवर्द्ं दि
ु भ
ज ां याक्षज्ञकैरवप ॥ ८७ ॥

onlinesanskritbooks.com
तत्र यः काततजके मालस दीपकं संप्रयच्छतत ॥
सवजपापववतनमक्त
ुज ः लशविोके महीयते ॥ ८८
मागजशीषे च सम्प्राप्ते गीतनत्ृ याटदकं नरः ॥
तदग्रे कुरुते भक्त्या स गच्छतत परां गततम ् ॥ ८९ ॥
एतद्वः सवजमाख्यातं सवजपातकनाशनम ् ॥
किशेश्वरमाहात्म्यं ववस्तरे ण टद्वर्ोत्तमाः ॥ ६.५१.९० ॥
भक्त्या पितत यश्चैतच्रर्द्या परया यत
ु ः ॥
सोऽवप पापववतनमक्त
ुज ः लशविोके महीयते ॥ ९१ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये किशेश्वरमाहात्म्यवणजनंनामैकोनपंचाशत्तमोऽ ध्यायः ॥ ५१ ॥
॥ छ ॥
॥ सत
ू उवाच ॥ ॥
उमामहे श्वरौ तत्र स्थावपतौ तेन भभ
ू र्
ु ा ॥
प्रासादं परमं कृत्वा साधदृ
ु वष्टसख
ु प्रदम ् ॥ १ ॥
तस्याग्रतः शभ
ु ं कंु डं तत्र चैव ववतनलमजतम ् ॥
स्वच्छोदकेन सम्पण
ू ं पतद्मनीखंडमंक्तडतम ् ॥ २ ॥
स्नात्वा तत्र नरो भक्त्या तौ पश्येद्यः समाटहतः ॥
माघशक्
ु िचतुदजश्यां न स भय
ू ोऽत्र र्ायते ॥ ३ ॥
तस्यैव पव
ू टज दनभागेऽगस्त्यकुण्डसमीपतः ॥
अस्स्त वापी महापण्
ु या सवजपातकनालशनी ॥ ४ ॥
तस्यां यः कुरुते स्नानं मालस वै फा्गुने नरः ॥
सोपवासः लसताष्टम्यां वांतछतं िभते च सः ॥ ५ ॥
तस्या दक्षक्षणटदनभागे तत्रास्स्त कवपिा नदी ॥
कवपिो यत्र संप्राप्तः लसवर्द्ं सांख्यसमि
ु वाम ् ॥ ६ ॥
कवपिायाश्च पव
ू ेण लसर्द्क्षेत्रं प्रकीततजतम ् ॥
यत्र लसवर्द्ं गताः लसर्द्ाः परु ा शत सहस्रशः ॥ ७ ॥
यो यं काममलभध्याय तपस्तत्र समाचरे त ् ॥

onlinesanskritbooks.com
षण्मासाभ्यंतरे नन
ू ं स तमाप्नोतत मानवः ॥ ८ ॥
तस्याधस्तास्च्छिा ववप्रा ववद्यते वैष्णवी शभ
ु ा ॥
भ्मन्ती चतरु स्रा च सवजपातकनालशनी ॥ ९ ॥
सदा महानदीतोयक्षालिता मक्तु क्तदा नण
ृ ाम ् ॥
गंगायमन
ु योमजध्ये संतनववष्टा सरस्वती ॥ ६.५२.१० ॥
बत्रवेणी वहते तस्याः परु तो भक्तु क्तमक्तु क्तदा ॥
तस्यामप
ु रर दनधानां ब्राह्मणानां ववशेषतः ॥ ११ ॥
नन
ू ं मक्तु क्तभजवेत्तेषां चचता भस्मतन गोष्पदम ् ॥
दृश्यते तत्र तज्ज्ञात्वा संस्कायाज ब्राह्मणा मत
ृ ाः ॥ १२ ॥
तस्यैवोत्तरटदनभागे रुद्रकोटिटद्वजर्ोत्तमाः ॥
अस्स्त संपस्ू र्ता ववप्रै दाजक्षक्षणात्यैमह
ज ात्मलभः ॥ १३ ॥
महायोचगस्वरूपेण दाक्षक्षणात्या टद्वर्ोत्तमाः ॥
चमत्कारपरु े क्षेत्रे श्रत्ु वा स्वयमम
ु ापततम ् ॥ १४ ॥
ततः कौतूहिाववष्टाः श्रर्द्या परया यत
ु ाः ॥
कोटिसंख्या द्रत
ु ं र्नमस्
ु तस्य दशजनवांछया ॥ १५ ॥
अहं पव
ू म
ज हं पव
ू ं वीक्षतयष्यालम तं हरम ् ॥
इतत श्रर्द्ासमो पेताश्चक्रुस्ते शपथं गताः ॥ १६ ॥
एतेषां मध्यतो यस्तं महायोचगनमीश्वरम ् ॥
चरमं दे वमीक्षेत भववष्यतत स पापकृत ् ॥ १७ ॥
ततस्तेषामलभप्रायं ज्ञात्वा दे वो महे श्वरः ॥
भक्तक्तप्रीतो टहताथाजय कोटिरूपैव्यजवस्स्थतः ॥ १८ ॥
हे िया दशजनं प्राप्तः सवेषां टद्वर्सत्तमाः ॥
ततः प्रभतृ त तत्स्थानं रुद्रकोिीततववश्रत
ु म ् ॥ १९ ॥
तदथं पटितः श्लोको नारदे न परु ा टद्वर्ाः ॥
रुद्रावतं समािोक्य प्रहृष्टेन टद्वर्ोत्तमाः ॥ ६.५२.२० ॥
आषाढीं काततजकीं माघीं तथा चैत्रसमि
ु वाम ् ॥
धन्याः पचृ थव्यां िप्स्यंते रुद्रावते चतद
ु ज शीम ् ॥ २१ ॥

onlinesanskritbooks.com
आर्न्मशतसाहस्रं कृत्वा पापं नरः क्षक्षतौ ॥
रुद्रावतं समािोक्य ववपाप्मत्वं प्रपद्यते ॥ २२ ॥
रुद्रावत्ते नरो गत्वा दृष्ट्वा योगेश्वरं हरम ् ॥
शक्
ु िपक्षे चतद
ु ज श्यां ववपाप्मा र्ायते ध्रव
ु म ् ॥ २३ ॥
यस्तत्र कुरुते श्रार्द्ं महायोचगपरु े टद्वर्ाः ॥
रुद्रावते स चाप्नोतत फिं शतमखोिवम ् ॥ २४ ॥
उपवासपरो भत्ू वा यः कुयाजद्राबत्रर्ागरम ् ॥
कामगेन ववमानेन स स्वगे यातत मानवः ॥ २५ ॥
तत्र यः कवपिां दद्याद्वब्राह्मणायाटहताननये ॥
स गणः स्यान्न संदेहो हरस्य दतयतस्तथा ॥ २६ ॥
षडक्षरं र्पेद्यस्तु महायोचगपरु ः स्स्थतः ॥
मंत्रं तस्य भवेच्रे यः षङ्गण
ु ं रार्सय
ू तः ॥ २७ ॥
यस्तस्य परु तो भक्त्या र्पेद्वा शतरुटद्रयम ् ॥
चतुणाजमवप वेदानां सोऽधीतानां भर्ेत्फिम ् ॥ २८ ॥
गीतं वा यटद वा नत्ृ यं तत्परु ः कुरुते नरः ॥
स सवेषां भर्ेच्रे यो मखानां नात्र संशयः ॥२९॥
एवमक्
ु त्वा टद्वर्श्रेष्ठाः स मतु नब्रजह्मसंभवः ॥
ववरराम ततो हृष्टस्तीथजयात्रां गतो द्रत
ु म ् ॥ ६.५२.३० ॥
इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्ठे नागरखंडे
हािकेश्वरक्षेत्रमाहात्म्ये रुद्रकोटिमाहात्म्यवणजनंनाम टद्वपञ्चाशत्तमोऽध्यायः ॥ ९२ ॥ ॥
छ ॥ ॥ ॥
॥ सत
ू उवाच ॥ ॥
तत्रैवोज्र्यनीपीिमस्स्त कामप्रदं नण
ृ ाम ् ॥
प्रभत
ू ाश्चयजसंयक्त
ु ं बहुलसर्द्तनषेववतम ् ॥ १ ॥
यस्य मध्यगतो तनत्यं स्वयमेव महे श्वरः ॥
महाकािस्वरूपेण स ततष्ठतत टद्वर्ोत्तमाः ॥ २ ॥
वैशाख्यां यो नरस्तत्र कृत्वा श्रार्द्ं समाटहतः ॥

onlinesanskritbooks.com
ततः पश्यतत दे वेशं महाकाि इतत स्मत
ृ म ्॥
पर्
ू येिक्षक्षणां मतू तं समाचश्रत्य टद्वर्ोत्तमाः ॥ ३ ॥
दश पव
ू ाजन्दशातीतानात्मानं च टद्वर्ोत्तमाः ॥
परु
ु षान्स समर्द्
ु ृत्य लशविोके महीयते ॥ ४ ॥
यो यं काममलभध्याय तत्र पीिं प्रपर्
ू येत ् ॥
संपज्
ू य योचगनीवंद
ृ ं कन्यकावन्ृ दमेव च ॥ ५ ॥
स तत्कृत्स्नमवाप्नोतत यदवप स्यात्सद
ु ि
ु भ
ज म् ॥
तत्र वैशाखमासस्य पौणजमास्यां समाटहतः ॥ ६ ॥
श्रर्द्ायक्त
ु ो नरो यो वा उपवासपरः शचु चः ॥
करोतत र्ागरं तस्य परु तः श्रर्द्यास्न्वतः ॥
स यातत परमं स्थानं र्रामरणवस्र्जतम ् ॥ ७ ॥
ककं डतैः ककं वथ
ृ ा दानैः ककं र्पैतनजयमेन वा ॥
महाकािस्य ते सवे किां नाहंतत षोडशीम ् ॥ ८ ॥
॥ सत
ू उवाच ॥ ॥
तत्रैवास्स्त महाभागा भ्ण
ू गतेतत ववश्रत
ु ा ॥
गताज सवु वपि
ु ाकारा सवजपातकनालशनी ॥ ९ ॥
ब्रह्महत्याववतनमक्त
ुज ः सौदासो यत्र पाचथजवः ॥
िीहत्यया ववतनमक्त
ुज ः सष
ु ण
े ो वसध
ु ाचधपः ॥ ६.५३.१० ॥
॥ ऋषय ऊचःु ॥ ॥
ब्रह्महत्या कथं तस्य सौदासस्य महीपतेः ॥
ब्रह्मण्यस्यावप संर्ाता तदस्माकं प्रकीतजय ॥ ११ ॥
श्रय
ू ते स महीपािो ब्राह्मणानां टहते रतः ॥
कमजणा मनसा वाचा ब्रह्मघ्नः सोऽभवत्कथम ् ॥ १२ ॥
ववमक्त
ु श्च कथं भय
ू ो भ्ण
ू गताजमप
ु ाचश्रतः ॥
सावप गताज कथं र्ाता सवं नो वद ववस्तरात ् ॥ १३ ॥
॥ सत
ू उवाच ॥ ॥
यदा लिंगस्य पातोऽभि
ू ेवदे वस्य शलू िनः ॥

onlinesanskritbooks.com
तदा स िज्र्याववष्टो लिंगाभावाद्वटद्वर्ोत्तमाः ॥ १४ ॥
कृत्वाऽततववपि
ु ां गतां प्रवववेश ततः परम ् ॥
न कस्यचचत्तदात्मानं दशजयामास शि
ू धक
ृ ् ॥ १५ ॥
एवं सा तत्र संर्ाता गताज ब्राह्मणसत्तमाः ॥
यथा तस्यां ववपाप्माभत्ू सौ दासस्तद्वदाम्यहम ् ॥ १६ ॥
आसीस्न्मत्रसहोनाम रार्ा परमधालमजकः ॥
सौदासस्तत्सत
ु ः साक्षात्सय
ू व
ज ंशसमि
ु वः ॥ १७ ॥
तेनेष्टं ववपि
ु य
ै ज्ञ
ज ैः सव
ु णजवरदक्षक्षणैः ॥
असंख्यातातन दानातन प्रदत्तातन महात्मना ॥ १८ ॥
कस्यचचत्त्वथ कािस्य सत्रे द्वादशवावषजके ॥
वतजमाने यथान्यायं ववचधदृष्टेन कमजणा ॥ १९ ॥
क्रूराक्षः क्रूरबवु र्द्श्च राक्षसौ बिवत्तरौ ॥
यज्ञववघ्नाय संप्राप्तौ संप्राप्ते रर्नीमख
ु े ॥ ६.५३.२० ॥
राक्षसैबह
ज ु लभः साधं तथान्यैभत
ूज संक्षज्ञतैः ॥
वपशाचैश्च दरु ाधषपयज्ञ
ज ववध्वंसतत्परै ः ॥ २१ ॥
अथ ते राक्षसाः सवे ककंचचस्च्छद्रमवेक्ष्य च ॥
ववववशय
ु ज्ञ
ज वािं तं प्रसपजन्तः समंततः ॥ २२ ॥
तनघ्नन्तो ब्राह्मणश्रेष्ठान्भक्षयन्तो हवींवष च ॥
तथा यातन ववचचत्राणण यज्ञाथे कस््पतातन च ॥ २३ ॥
एतस्स्मन्नंतरे तत्र हाहाकारो महानभत
ू ्॥
भक्ष्यमाणेषु ववप्रेषु राक्षसैबि
ज वत्तरै ः ॥ २४ ॥
ततो मैत्रसटहः क्रुर्द्स्त्यक्त्वा दीक्षाडतं नप
ृ ः ॥
आदाय सशरं चापं ध्वंसयामास वीक्ष्य तान ् ॥ २५ ॥
कृतरक्षो वलसष्ठेन स्वयमेव परु ोधसा ॥
क्रूराक्षं सद
ू यामास राक्षसैबह
ज ु लभः सह ॥ २६ ॥
क्रूरबवु र्द्रथो वीक्ष्य हतं श्रेष्ठं सहोदरम ् ॥
तं च पाचथजवशादज ि
ू मगम्यं ब्रह्मतेर्सा ॥ २७ ॥

onlinesanskritbooks.com
हतशेषान्समादाय राक्षमान्बिसंयत
ु ः ॥
पिायनं भयाच्चक्रे क्षतांगस्तस्य सायकैः ॥ २८ ॥
ततस्तद्वै रमाचश्रत्य भ्ातज्
ु येष्ठस्य राक्षसः ॥
तछद्रमन्वेषयामास तद्वधाय टदवातनशम ् ॥ २९ ॥
एवं सवीक्षमाणस्य तस्य स्च्छद्रं महात्मनः ॥
समातप्तमगमटद्वप्राः सत्रं तद्वद्वादशास्ब्दकम ् ॥ ६.५३.३० ॥
न सक्ष्
ू ममवप संप्राप्तं तछद्रं तेन दरु ात्मना ॥
वलसष्ठववटहता रक्षा सत्रे तस्य महीपतेः ॥ ३१ ॥
अथासौ ब्राह्मणान्सवाजस्न्वसज्
ृ याटहतदक्षक्षणान ्॥
कृतांर्लिपि
ु ो भत्ू वा वलसष्ठलमदमब्रवीत ् ॥ ३२ ॥
स्वहस्तेन गरु ोद्याहं त्वां भोर्तयतम
ु त्ु सहे ॥
कक्रयतां तत्प्रसादो मे भक्
ु वाद्य मम मस्न्दरे ॥ ३३ ॥
॥ सत
ू उवाच ॥ ॥
स तथेतत प्रततज्ञाय वलसष्ठो मतु नसत्तमः ॥
क्षालितांतघ्रः स्वयं तेन तनववष्टो भोर्नाय वै ॥ ३४ ॥
कूरबवु र्द्रथो वीक्ष्य तदथं चालमषं शभ
ु म् ॥
सस
ु ंस्कृतं ववधानेन सप
ू कारै टद्वजर्ो त्तमाः ॥३५॥
उखां कृत्वा ततस्तादृक्तत्प्रमाणामतककजताम ्॥
महामांसाभत
ृ ां कृत्वा तां र्हारालमषास्न्वताम ् ॥३६॥
अथासौ मतु नशादज ि
ू ो भंर्
ु ानो बब
ु ध
ु े टह तत ् ॥
महामांसलमतत क्रुर्द्स्तत्र प्रोवाच मन्यम
ु ान ्॥ ३७ ॥
महामांसाशनं यस्मात्काररतोऽहं त्वयाधम ॥
रक्षोवद्राक्षसस्तस्मात्त्वमद्यैव भववष्यलस ॥३८ ॥
ततः संशोधयामास तस्य मांसस्य चागमम ् ॥
तनपण
ु ं सप
ू कारांस्तान्दृष्ट्वा रार्ा पथ
ृ क्पथ
ृ क् ॥ ३९ ॥
तेऽब्रव
ु न्नैतदस्मालभः श्रवपतं मांसमीदृशम ् ॥
श्रर्द्ीयतां महीपाि नान्येन मनर्
ु ेन वा ॥ ६.५३.४० ॥

onlinesanskritbooks.com
राक्षसं वा वपशाचं वा दानवं वा ववना ववभो ॥
एतज्ज्ञात्वा ततो नाथ यद्यक्त
ु ं तत्समाचर ॥ ४१ ॥
एतस्स्मन्नंतरे तस्य नारदो मतु नसत्तमः॥
समागत्याब्रवीत्सवं तद्राक्षसववचेवष्टतम ्॥ ४२ ॥.
तच्ुत्वा कोपमापन्नः स रार्ा शप्तम
ु द्य
ु तः ॥
वलसष्ठं स्वकरे कृत्वा र्िं सौदासभप
ू ततः ॥
शापोद्यतं च तं दृष्ट्वा नारदो वाक्यमब्रवीत ् ॥ ४३ ॥
तनघ्नन्तो वा शपन्तो वा टद्वषन्तो वा टद्वर्ातयः॥
नमस्कायाज महीपाि तथावप स्वटहतेच्छुना॥
गुरुरे ष पन
ु माजन्यस्तव पाचथजवसत्तम॥४४॥
तस्मान्नाहजलस शप्तंु त्वं प्रततशापेन सन्मतु नम ् ॥
तनवषर्द्ः स तथा भप
ू स्ततस्तत्सलििं करात ् ॥
पादयोः कृत्स्नमप
ु रर प्रमम
ु ोच ततः परम ् ॥ ४५ ॥
अथ तौ चरणौ तस्य तप्त शापोदकप्ित
ु ौ ॥
दनधौ कृष्णत्वमापन्नौ तत्क्षणाद्वटद्वर्सत्तमाः ॥ ४६ ॥
क्माषपाद इत्यक्त
ु स्ततःप्रभतृ त स क्षक्षतौ ॥
भप
ू ािो टद्वर्शादज ि
ू ा ना्म्ना तेन ववशेषतः ॥ ४७ ॥
॥ सत
ू उवाच ॥ ॥
एतस्स्मन्नंतरे ववप्रो वलसष्ठो िज्र्यास्न्वतः ॥
ज्ञात्वा दत्तं वथ
ृ ा शापं तस्य भलू मपतेस्तदा ॥ ४८॥
उवाच व्यथजः शापोऽयं तव दत्तो मया नप
ृ ॥
न च मे र्ायते वाक्यमसत्यं टह कथंचन ॥ ४९ ॥
तस्मात्त्वं राक्षसो भत्ू वा कस्ञ्चत्कािं नप
ृ ो त्तम ॥
स्वरूपं िप्स्यसे भय
ू ो यस्स्मन्कािे शण
ृ ुष्व तम ् ॥ ६.५३.५० ॥
यदा त्वं क्रूरबवु र्द्ं तं राक्षसं तनहतनष्यलस ॥
तदा त्वं िप्स्यसे मोक्षं राक्षसत्वात्सद
ु ारुणात ् ॥ ५१ ॥
॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
एतस्स्मन्नन्तरे रार्ा यातुधानो बभव
ू सः ॥
ऊध्वजकेशो महाकायः कृष्णदन्तो भया नकः ॥ ५२ ॥
ततो र्घान ववप्रेन्द्रान्राक्षसं भावमाचश्रतः ॥
यज्ञास्न्वध्वंसयामास मन
ु ीनामाश्रमानवप ॥ ५३ ॥
कस्यचचत्त्वथ कािस्य क्रूर बवु र्द्ः स राक्षसः ॥
ज्ञात्वा तं राक्षसीभत
ू मेकदाऽऽयध
ु वस्र्जतम ् ॥ ५४ ॥
भ्ातुवध
ज कृतं वैरं स्मरमाणस्ततः परम ् ॥
तद्वधाथं समायातो राक्षसैबह
ज ु लभवत
जृ ः ॥ ५५ ॥
ततस्तं वेष्टतयत्वावप समंताद्राक्षसो नप
ृ म् ॥
प्रोवाच वचनं क्रुर्द्ो नादे नापरू यस्न्दशः ॥ ५६ ॥
त्वया यो तनहतोऽस्माकं ज्येष्ठो भ्ाता सद
ु म
ु त
ज े ॥
वलसष्ठस्य बिाद्यज्ञे तस्याद्य फिमाप्नटु ह ॥ ५७ ॥
॥ रार्ोवाच ॥ ॥
यद्वब्रवीवष दरु ाचार कमजणा तत्समाचर ॥
शारदस्येव मेघस्य गस्र्जतं तव तनष्फिम ् ॥ ५८ ॥
एवमक्
ु त्वा समादाय ततो वक्ष
ृ ं स पाचथजवः ॥
प्राद्रवत्संमख
ु ं तस्य गर्जमानो यथा घनः ॥५९॥
सोऽवप वक्ष
ृ ं समत्ु पाट्य क्रोधसंरक्तिोचनः ॥
बत्रशंखां भक
ृ ु िीं कृत्वा तस्याप्यलभमख
ु ं ययौ ॥ ६.५३.६० ॥
एवं द्वाववप तौ शरू ौ वक्ष
ृ यर्द्
ु ं महाबिौ ०।
कृतवन्तौ वने तत्र बहुवक्ष
ृ क्षयावहम ् ॥ ६१ ॥
अथ तं श्रांतमािोक्य कूरबवु र्द्ं महीपततः ॥
प्रगह्य
ृ पादयोवेगाद्वभ्ामयामास पष्ु करे ॥ ६२ ॥
ततश्चास्फोियामास भम
ू ौ कोपसमस्न्वतः ॥
चक्रे चालमषखण्डं स वपष्ट्वावपष्ट्वा मह
ु ु मह
ुज ु ः ॥ ६३ ॥
तस्स्मंस्तु तनहते शरू े राक्षसे स महीपततः ॥
राक्षसत्वाटद्वतनमक्त
ुज ो िेभे कायं नप
ृ ोिवम ् ॥ ६४ ॥

onlinesanskritbooks.com
ततस्ते राक्षसाः शेषाः समंतात्तं महीपततम ्॥
पररवायज महावक्ष
ृ ैर्घ्
ज नःु पाषाणववृ ष्टलभः॥ ६५ ॥
ततस्तानवप भप
ू ािो र्घान प्रहसस्न्नव ॥
वक्ष
ृ हस्तस्तु ववश्रब्धो िीिया टद्वर्सत्तमाः ॥ ६६ ॥
ततश्च स्वपरु ं प्राप्तः संप्रहृष्टतनरु
ू हः ॥
राक्षसानां वधं कृत्वा िब्ध्वा दे हं परु ातनम ् ॥ ६७ ॥
ततस्तं तेर्सा हीनं दग
ु ध
ं ेन समावत
ृ म् ॥
ब्रह्महत्योिवैस्श्चह्नै रन्यैरवप पथ
ृ स्नवधैः ॥ ६८ ॥
दृष्ट्वा ते मंबत्रणस्तस्य पत्र
ु पौत्रास्तथा परे ॥
नोपसपंतत भप
ू ािं पापस्पशजभयास्न्वताः ॥ ६९ ॥
ऊचश्च
ु पाचथजवश्रेष्ठ न त्वमहजलस संगमम ् ॥
कतुं साधजलमहास्मालभब्रजह्महत्या स्न्वतो यतः ॥ ६.५३.७० ॥
तस्माद्वलसष्ठमाहूय प्रायस्श्चत्तं समाचर ॥
अशर्द्
ु ं शवु र्द्मायातत येन गात्रलमदं तव ॥ ७१ ॥
ततः स पाचथजवस्तूणं वलसष्ठं मतु नपंग
ु वम ् ॥
समाहूयाब्रवीद्वाक्यं दरू स्थो ववनयास्न्वतः ॥ ७२ ॥
तव प्रसादतो ववप्र स हतो राक्षसो मया॥
मक्त
ु शापोऽस्स्म संर्ातः परं शण
ृ ु वचो मन
ु े ॥ ७३ ॥
मम गात्रात्सद
ु ग
ु ध
ं ः समद्ग
ु च्छतत सवजतः ॥
भाराक्रांतातन गात्राणण सवाजण्येवाचिातन च ॥ ७४ ॥
तस्त्कमेतद्वटद्वर्श्रेष्ठ तेर्ो हातनरतीव मे ॥
मंबत्रणोऽवप तथा पत्र
ु ा न स्पश
ृ ंतत यतोऽद्य माम ् ॥ ७५ ॥
॥ वलसष्ठ उवाच ॥ ॥
राक्षसत्वं प्रपन्नेन त्वया पाचथजवसत्तम ॥
ब्राह्मणा बहवो ध्वस्तास्तथा ववध्वंलसता मखाः ॥
तेषां त्वं पाचथजवश्रेष्ठ संस्पष्ट
ृ ो ब्रह्महत्यया ॥ ७६ ॥
॥ रार्ोवाच ॥ ॥

onlinesanskritbooks.com
तदथं दे टह मे ववप्र प्रायस्श्चत्तं ववशर्द्
ु ये ॥
येन तनमक्त
ुज पापोऽहं राज्यं प्राप्नोलम चात्मनः ॥ ७७ ॥
॥ वलसष्ठ उवाच ॥ ॥
अत्राथे तीथजयात्रां त्वं कुरु पाचथजव सत्तम ॥
तनमजमो तनरहं कारस्ततः लसवर्द्मवाप्स्यलस ॥ ७८ ॥
ततः स पाचथजवश्रेष्ठः संयतात्मा स्र्तें टद्रयः ॥
प्रयागाटदषु तीथेषु स्नानं चक्रे समा टहतः ॥ ७९ ॥
न नश्यतत स दग
ु ध
ं ो न च तेर्ः प्रवधजते ॥
न कायो िघत
ु ां यातत नािस्येन ववमच्
ु यते ॥ ६.५३.८० ॥
ततः संभ्ममाणश्च कदाचच द्वटद्वर्सत्तमाः ॥
चमत्कारपरु े क्षेत्रे स्नानाथं समप
ु ागतः ॥ ८१ ॥
सश्र
ु ांतः क्षुस्त्पपासातो तनशीथे तमसावत
ृ े ॥
गताजयां पतततोऽकस्मात्पण
ू ाजयां पयसा नप
ृ ः ॥ ८२ ॥
कृच्रात्ततो ववतनष्क्रांतस्तीथाजत्तस्मान्महीपततः ॥
यावत्पश्यतत चात्मानं द्वादशाकजसमप्रभम ् ॥ ८३ ॥
दग
ु ध
ं ेन पररत्यक्तं सोद्यमं िघत
ु ां गतम ् ॥
दृष्ट्वा च चचंतयामास नन
ू ं मक्त
ु ोऽस्स्म पातकात ् ॥ ८४ ॥
एतस्स्मन्नेव कािे तु वागुवाचाशरीररणी ॥
हषजयन्ती महीपािं ववमक्त
ु ं ब्रह्महत्यया ॥८५॥
ववमक्त
ु ोऽलस महारार् सांप्रतं पव
ू प
ज ातकैः ॥
तीथजस्यास्य प्रभावेन तस्माद्गच्छ तनर्ं गह
ृ म ्॥ ८६ ॥
अत्र संतनटहतो तनत्यं भ्ण
ू रूपेण शंकरः ॥
कृष्णपक्षे ववशेषण
े चतुदजश्यां महीपते ॥ ८७ ॥
यदा प्रपतततं लिंगं दे वदे वस्य शलू िनः ॥
टद्वर्शापेन गतपषा तदानेन ववतनलमजता ॥ ८८ ॥
िस्ज्र्तेन स्ववासाथं महिुःखयत
ु ेन च ॥
सतीववयोगयक्त
ु े न भ्ण
ू त्वं प्रगतेन च ॥ ८९ ॥

onlinesanskritbooks.com
सवजपापहरा तेन गतेयं पचृ थ वीपते ॥
भ्ण
ू गतेतत ववख्याता तस्य नामा र्गत्त्रये ॥ ६.५३.९० ॥
॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वाथ सा वाणी ववररामांऽतररक्षगा ॥
सोऽवप पाचथजवशादज ि
ू ः प्रहृष्टः स्वपरु ं ययौ ॥ ९१ ॥
ततस्तं पापतनमक्त
ुज ं तेर्सा भास्करोपमम ् ॥
दृष्ट्वा पत्र
ु ास्तथा मत्याजः प्रणेमस्
ु तुवष्टसंयत
ु ाः ॥ ९२ ॥
सोऽवप ब्राह्मणशादज ि
ू ो वलसष्ठस्तं महीपततम ्॥
समभ्येत्य ततः प्राह हषजगद्गदया चगरा ॥ ९३ ॥
टदष्ट्या मक्त
ु ोलस रार्ेंद्र पापाद्वब्रह्मवधोिवात ् ॥
टदष्ट्या त्वं तेर्सा यक्त
ु ः पन
ु ः प्राप्तो तनर्ं परु म ् ॥ ९४ ॥
तस्मात्कीतजय भप
ू ाि कस्स्मंस्तीथे समागतः ॥
त्वं मक्त
ु ः पातकाद्घोराद्वब्रह्महत्यासमि
ु वात ् ॥ ९५ ॥
ततः स कथयामास भ्ण
ू गताजसमि
ु वम ् ॥
वत्त
ृ ांतं तस्य ववप्रषेरनभ
ु त
ू ं यथा तथा ॥ ९६ ॥
ततस्ते मंबत्रणो वर्द्
ृ ाः स च रार्ा मन
ु ीश्वरः ॥
पत्र
ु ं प्रतदज नंनाम राज्ये संस्थाप्य तत्क्षणात ् ॥ ९७ ॥
भ्ण
ू गतां समासाद्य तामेव टद्वर्सत्तमाः ॥
तपश्चेरुमजहादे वं ध्यायमाना टदवा तनशम ् ॥ ९८॥
गताश्च परमां लसवर्द्ं कािेना्पेन दि
ु भ
ज ाम ् ॥
भ्ण
ू रूपधरं दे वं पर्
ू तयत्वा महे श्वरम ् ॥ ९९ ॥
ततःप्रभतृ त सा गताज प्रख्याता धरणीतिे ॥
भ्ण
ू गतेतत ववप्रें द्राः सवजपातकनालशनी ॥ ६.५३.१०० ॥
तत्र कृष्णचतुदजश्यां यः श्रार्द्ं कुरुते नरः ॥
स वपतॄंस्तारयेन्नन
ू ं दश पव
ू ाजन्दशा परान ्॥ १०१ ॥
तस्मात्सवजप्रयत्नेन तत्र श्रार्द्ं समाचरे त ् ॥
स्नानं च ब्राह्मणश्रेष्ठा दानं वावप स्वशक्तक्ततः ॥ १०२ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये भ्ण
ू गताजमाहात्म्यवणजनंनाम बत्रपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥
ध ॥ ॥
॥ सत
ू उवाच ॥ ॥
चमजमंड
ु ा तथा दे वी तस्स्मन्स्थाने व्यवस्स्थता ॥
निेन स्थावपता पव
ू ं स्वयमेव महात्मना ॥ १ ॥
अभ्यचजयतत तां भक्त्या यो महानवमी टदने ॥
स कामान्वांतछतााँ्िब्ध्वा पदं प्राप्नोतत शाश्वतम ् ॥ २ ॥
वीरसेनसत
ु ः पव
ू ं निोनाम महीपततः ॥
आसीत्सवजगण
ु ोपेतः सवज शत्रक्ष
ु यावहः ॥ ३ ॥
भायाज तस्याभवत्साध्वी प्राणेभ्योवप गरीयसी ॥
दमयंतीतत ववख्याता ववदभाजचधपतेः सत
ु ा ॥ ४ ॥
अथासौ कलिनाववष्टो द्यत
ू ं चक्रे महीपततः ॥
पष्ु करे ण समं ववप्रा दायादे न टदवातनशम ् ॥ ५ ॥
ततः स व्यसनासक्तो वायजमाणोऽवप सज्र्नैः ॥
हारयामास सप्तांगं राज्यं मक्
ु त्वा च तां वप्रयाम ् ॥ ६ ॥
अथ तां स समादाय प्रववष्टो गहनं वनम ् ॥
तनर्जिं िज्र्याववष्टो दःु खव्याकुलितें टद्रयः ॥ ७ ॥
ततः स चचंतयामास यद्येषा भीममंटदरे ॥
यातत तन्मच्
ु यते कष्टाद्वनवाससमि
ु वात ् ॥ ८ ॥
न मया तत्र गंतव्यं कथंचचदवप मातनना ॥
तस्मादे नां पररत्यज्य रात्रौ गच्छालम दरू तः ॥ ९ ॥
येन त्यक्ता मया साध्वी कुस्ण्डनं यातत तत्परु म ् ॥
स एवं तनश्चयं कृत्वा सख
ु सप्त
ु ां ववहाय ताम ् ॥
प्रर्गाम वनं घोरं वन्यश्वापदसंकुिम ्॥ ६.५४.१० ॥
प्रत्यष
ू े चावप सोत्थाय यावत्पश्यतत भालभनी ॥
तावत्पश्यततशन्
ू यं स्वं पाश्वं यत्र निः स्स्थतः ॥ ११ ॥

onlinesanskritbooks.com
ततो वविप्य दःु खाताज करुणं तत्र कानने ॥
र्गाम मागजमाचश्रत्थ वपतह
ु जम्यं शनैःशनैः ॥ १२ ॥
निोऽवप च वने तस्स्मन्भ्ममाणो महीपततः ॥
एकाकी वक्ष
ृ कंु र्ातन सेवयामास सवजदा ॥ १३ ॥
ततस्तद्वनमत्ु सज्
ृ य र्गामान्यन्महावनम ् ॥
नानावक्ष
ृ गणैयक्त
ुज ं बहुश्वापदसंकुिम ् ॥ १४ ॥
एवं स पचृ थवीपािो भ्ममाणोवनाद्वनम ् ॥
हािकेश्वरर्ं क्षेत्रमाससाद ततः परम ् ॥ १५ ॥
एतस्स्मन्नंतरे प्राप्तं तन्महानवमीटदनम ् ॥
ववशेषाद्यत्र भप
ू ािाः पर्
ू यस्न्त सरु े श्वरीम ् ॥ १६ ॥
ततः स मन्ृ मयीं कृत्वा चमजमड
ु धरां नप
ृ ः ॥
ववभवाभावतः पश्चात्फिमि
ू रै तपजयत ् ॥ १७ ॥
ततस्तस्याः स्तुततं कृत्वा परु ः स्स्थत्वा कृतांर्लिः ॥
श्रर्द्या परया यक्त
ु ो तनषधाचधपततः स्वयम ् ॥ १८ ॥
र्य सवजगते दे वव चमजमण्
ु डधरे वरे ॥
र्य दै त्यकुिोच्छे ददक्षे दक्षात्मर्े शभ
ु े ॥ १९ ॥
कािराबत्र र्याचचन्त्ये नवम्यष्टलमव्िभे ॥
बत्रनेत्रे त्र्यंबकाभीष्टे र्य दे वव सरु ाचचजत॥
े ॥ ६.५४.२० ॥
भीमरूपे सरू
ु पे च महाववद्ये महाबिे ॥
महोदये महाकाये र्यदे वव महाडते ॥ २१ ॥
तनत्यरूपे र्गर्द्ाबत्र सरु ामांसवसावप्रये ॥
ववकरालि महाकालि र्य प्रेतर्नानग
ु े ॥ २२ ॥
शवयानरते रम्ये भर्
ु ंगाभरणास्न्वते ॥
पाशहस्ते महाहस्ते रुचधरौघकृतास्पदे ॥ २३ ॥
फेत्कारा रवशोलभष्ठे गीतवाद्यववरास्र्ते ॥
र्यानाद्ये र्य ध्येये भगजदेहाधजसंश्रये ॥ २४ ॥
त्वं रततस्त्वं धतृ तस्तवु ष्टस्त्वं गौरी त्वं सरु े श्वरी ॥

onlinesanskritbooks.com
त्वं िक्ष्मीस्त्वं च साववत्री गायत्री त्वमसंशयम ् ॥ २५ ॥
यस्त्कंचचस्त्त्रषु िोकेषु िीरूपं दे वव दृश्यते ॥
तत्सवं त्वन्मयं नात्र ववक्पोऽस्स्त मम क्वचचत ् ॥ २६ ॥
येन सत्येन तेन त्वमत्रावासं द्रत
ु ं कुरु ॥
सास्न्नध्यं भक्तक्ततस्तुष्टा सरु ासरु नमस्कृते ॥ २७ ॥
॥ सत
ू उवाच ॥ ॥
एवं स्तुता च सा दे वी निेन पचृ थवीभर्
ु ा ॥
प्रोवाच दशजनं गत्वा तं नप
ृ ं भक्तवत्सिा ॥ २८ ॥
॥ श्रीदे व्यव
ु ाच ॥ ॥
पररतुष्टाऽस्स्म ते वत्स स्तोत्रेणानेन सांप्रतम ् ॥
तस्माद्गहाण
ृ मत्तस्त्वं वरं मनलस संस्स्थतम ् ॥ २९ ॥
॥ नि उवाच ॥ ॥
दमयन्तीतत मे भायाज प्राणेभ्योऽवप गरीयसी ॥
सा मया तनर्जने मक्त
ु ा
वने व्यािगणास्न्वते ॥ ६.५४.३० ॥
अखण्डशीिां तनदोषां यथाहं त्वत्प्रसादतः ॥
िभे भय
ू ोऽवप तां दे वव तथात्र कुरु सत्वरम ् ॥ ३१ ॥
स्तोत्रेणानेन यो दे वव स्तुततं कुयाजत्परु स्तव ॥
तत्रैव टदवसे तस्मै त्वया दे यं मनोगतम ् ॥ ३२ ॥
॥ सत
ू उवाच ॥ ॥
सा तथेतत प्रततज्ञाय र्गामादशजनं ततः ॥
सोऽवप पाचथजवशादज ि
ू ो िेभे सवं तयोटदतम ् ॥ ३३ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये नितनलमजतचमजमण्
ु डामाहात्म्यवणजनंनाम चतुष्पञ्चाशत्तमोऽध्यायः
॥ ५४ ॥ ॥
॥ सत
ू उवाच ॥ ॥
तस्या एव समीपस्थं दे वद
ु े वं निेश्वरम ् ।।

onlinesanskritbooks.com
दृष्ट्वा ववमच्
ु यत
ु े पापात्स्थावपतं निभभ
ू र्
ु ा ॥ १ ॥
यस्तं पश्येन्नरो भक्त्या माघे षष्ठ्यां लसते टद्वर्ाः ॥
सवज रोगववतनमक्त
ुज ः प्राप्नोतत परमं पदम ् ॥ २ ॥
कण्डूः पामाथ दद्रणू ण मंडिातन ववचचचजका ॥
दशजनात्तस्य नश्यस्न्त र्न्तूनां भाववतात्मनाम ् ॥ ३॥
अस्स्त तस्याग्रतः कुण्डं स्वच्छोदकसप
ु रू रतम ्॥
मत्स्यकूमजसमाकीणं पतद्मनीखंडमंक्तडतम ् ॥ ४ ॥
यस्तत्र कुरुते स्नानं प्रत्यष
ू े सोमवासरे ॥
अवप कुष्ठामयमस्तः स भय
ू ः स्यात्पन
ु नजवः ॥ ५ ॥
यदा संस्थावपतः शंभुनि
ज ेन पचृ थवीभर्
ु ा ॥
ु ेन स प्रोक्तो ब्रटू ह ककं ते करोम्यहम ् ॥ ६ ॥ ॥
तदा तष्ट
॥ नि उवाच ॥ ॥
अत्र स्थेयं त्वया दे व सदा सस्न्नटहतेन च ॥
सवजिोकटहताथाजय रोगनाशाय शंकर ॥ ७ ॥
॥ शंकर उवाच ॥ ॥
अहं त्वद्वचनाद्रार्न्संप्राप्ते सोमवासरे ॥
प्रत्यष
ू े च तनवत्स्यालम प्रासादे नात्र संशयः ॥ ८ ॥
माघाष्टम्यामहोरात्रं सकिं च महीपते ०।
प्राणणनां रोगनाशाय शक्
ु िपक्षेववशेषतः ॥ ९ ॥
यो मामत्र स्स्थतं तत्र टदवसे वीक्षतयष्यतत ॥
स्नात्वा सवु वमिे कंु डे सम्यक्रर्द्ासमस्न्वतः ॥
तस्य नाशं प्रयास्यंतत व्याधयो गात्रसंभवाः ॥ ६.५५.१० ॥
योऽस्य कंु डस्य संभत
ू ां मवृ त्तकामवप मानवः ॥
संधास्यतत तनर्े दे हे सोमवारे तनशाक्षये ॥
सोऽवप रोगैववजतनमक्त
ुज ः संभववष्यतत पवु ष्टमान ् ॥ ११ ॥
तनष्कामस्तु पन
ु यो मां तस्स्मन्कािे नप
ृ ोत्तम ॥
पर्
ू तयष्यतत सिक्त्या पष्ु पधप
ू ानि
ु ेपनैः ॥

onlinesanskritbooks.com
सवजपापववतनमक्त
ुज ो मम िोकं स यास्यतत ॥ १२ ॥
॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वा स भगवांिैिोक्यदीपको हरः ॥
अन्तधाजनं गतो ववप्रा यथा दीपोऽत्र तत्क्षणात ् ॥ १३ ॥
निोऽवप तुवष्टमापन्नस्तमाराध्य चचरं नप
ृ ः ॥
तदाहूयाणखिास्न्वप्रांश्चमत्कारपरु ोिवान ् ॥।४॥
एष संस्थावपतः शंभम ु य
ज ा यष्ु मत्परु ोंततके ॥
येन दृष्टेन रोगाणां सवेषां र्ायते क्षयः ॥ १५ ॥
अधन
ु ाहं गलमष्यालम स्वराज्याय कृते टद्वर्ाः ॥
तनषधां च परु ीमेष सवपः पज्
ू यः समाटहतैः ॥ १६ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
एवं पाचथजवशादज ि
ू कररष्यामः समाटहताः ॥
तव दे वकृते यत्नं यात्राद्यासु कक्रयासु च ॥ १७ ॥
तथा पर्
ू ां कररष्यामः श्रर्द्या परया यत
ु ाः ॥
अस्माकं पत्र
ु पौत्रा ये भववष्यंतत तथा परे ॥
वंशर्ास्ते कररष्यंतत पर्
ू ामस्य सभ
ु क्तक्ततः ॥ १८ ॥
॥ सत
ू उवाच ॥ ॥
एवमक्त
ु ः स भप
ू ािस्तैववजप्रस्
ै तुवष्टसंयत
ु ः ॥
प्रतस्थे तान्प्रणम्योच्चैः सवपस्तैश्चालभनंटदतः ॥ ॥ १९ ॥
एवं स भगवाञ्छं भस्
ु तस्स्मन्स्थाने व्यवस्स्थतः ॥
टहताय सवजिोकानां सवजरोगक्षयावहः ॥ ६.५५.२० ॥
तस्मात्सवजप्रयत्नेन वीक्षणीयः सदा टह सः ॥
ववशेषात्सोमवारे ण शाश्वतं श्रेय इच्छता ॥ २१ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे हािकेश्वर
क्षेत्रमाहात्म्ये निेश्वरमाहात्म्यवणजनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
॥ सत
ू उवाच ॥ ॥
तस्यावप नाततदरू स्थं सांबाटदत्यं सरु े श्वरम ् ॥

onlinesanskritbooks.com
दृष्ट्वा कामानवाप्नोतत सवाजन्मत्यो हृटद स्स्थतान ्॥ १ ॥
यस्तु माघस्य शक्
ु िायां सप्तम्यां रवववासरे ॥
भक्त्या संपश्यते मत्यो नरकान्न स पश्यतत ॥ २ ॥
आसीत्पव
ू ं टद्वर्ो नाम गािवः स महामतु नः ॥
स्वाध्यायतनरतो तनत्यं वेदवेदांगपारगः ॥ ३ ॥
शचु चडतपरः शांतो दे वटद्वर्परायणः ॥
कृतज्ञश्च सश
ु ीिश्च यज्ञकमजववचक्षणः ॥ ४ ॥
तस्यैवं वतजमानस्य संप्राप्तं पस्श्चमं वयः ॥
अपत्र
ु स्य टद्वर्श्रेष्ठास्ततो दःु खं व्यर्ायत ॥ ५ ॥
ततः सवं पररत्यज्य गह
ृ कृत्यं स भक्तक्तमान ् ॥
सय
ू म
ज ाराधयामास क्षेत्रऽे त्रैव समाटहतः ॥ ६ ॥
विवक्ष
ृ ं समाचश्रत्य श्रर्द्या परया यत
ु ः ॥
स्थापतयत्वा रवेरचां यथोक्तां पंचराबत्रके ॥ ७ ॥
वषाजस्वाकाशशायी च हे मंते र्िसंश्रयः ॥
पंचास्ननसाधको ग्रीष्मे तनराहारो स्र्तेस्न्द्रयः ॥ ८ ॥
ततः पंचदशे वषे संप्राप्ते भगवान्रववः ॥
विवक्ष
ृ ं समाचश्रत्य समीपस्थमव
ु ाच तम ् ॥ ९ ॥
॥ श्रीसय
ू ज उवाच ॥ ॥
वरदोस्म्यद्य भद्रं ते वरं प्राथजय गािव ॥
अततदि
ु भ
ज मप्याशु तव दास्याम्यसंशयम ् ॥६.५६.१०॥
॥ गािव उवाच ॥ ॥
अपत्र
ु ोऽहं सरु श्रेष्ठ पस्श्चमे वयलस स्स्थतः ॥
तस्मािेटह सत
ु ं मह्यं वंशववृ र्द्करं परम ् ॥ ११ ॥
॥ श्रीसय
ू ज उवाच ॥ ॥
वंशववृ र्द्करो ववप्र पत्र
ु स्तव भववष्यतत ॥
तेर्स्वी च यशस्वी च शािज्ञो वेद पारगः॥।२॥
येयं त्वया कृता मेऽचाज सांबसय
ू स्
ज य संतनधौ ॥

onlinesanskritbooks.com
सांबसय
ू ाजलभधानोऽयं भववष्यतत धरातिे॥।३॥
अन्योऽवप श्रद्रयोपेतो य एनं पर्
ू तयष्यतत ॥
सप्तम्यां सय
ू व
ज ारे ण यावद्वद्वादश भास्कराः ॥।४॥
सप्तम्यश्च टद्वर्श्रेष्ठ तनराहारस्तु भक्तक्ततः या ॥
स प्राप्स्यतत न संदेहः पत्र
ु ं वंशवववधजनम ् ॥ १५ ॥
एवमक्
ु त्वा च सप्ताश्वो ववरराम टदवाकरः ॥
गािवोऽवप प्रहृष्टात्मा र्गाम तनर्मंटदरम ् ॥ १६ ॥
नाततदीघेण कािेन ततस्तस्याभव तत्सत
ु ः॥
यथोक्तस्तेन दे वेन सवजिक्षणिक्षक्षतः ॥ १७ ॥
ततश्चक्रे वपता नाम विे श्वर इतत स्वयम ् ॥
विस्थेन यतो दत्तः संतष्ट
ु ेनांशम
ु ालिना ॥ १८ ॥
विे श्वरसत
ु ान्दृष्ट्वा पौत्रांश्च टद्वर्सत्तमाः ॥
गािवः सय
ू म
ज ापन्नः कृत्वा सवु वपि
ु ं तपः ॥ १९ ॥
विे श्वरोऽवप संज्ञाय वपत्रा संस्थावपतं रववम ् ॥
तदथं कारयामास प्रासादं सम
ु नोहरम ् ॥ ६.५६.२० ॥
ततःप्रभतृ त िोके च स विाटदत्यसंक्षज्ञतः ॥
पत्र
ु प्रदो ह्यपत्र
ु ाणां ववख्यातो भव
ु नत्रये ॥ २१ ॥
सप्तम्यां सय
ू व
ज ारे ण उपवासपरायणः ॥
यस्तं पर्
ू यते भक्त्या सप्तमाजद्वाजदश क्रमात ् ॥
स प्राप्नोतत सत
ु ं श्रेष्ठं स्ववंशस्य वववधजनम ् ॥ २२ ॥
तनष्कामो वा नरो यस्तु तं पर्
ू यतत मानवः ॥
स मोक्षमाप्नय
ु ान्नन
ू ं दि
ु भ
ज ं बत्रदशैरवप ॥ २३ ॥
अथ गाथा परु ा गीता नारदे न सरु वषजणा ॥
दृष्ट्वा पत्र
ु प्रदं दे वं विाटदत्यं सरु े श्वरम ् ॥ २४ ॥
अवप वषजशता नारी वंध्या वा दभ
ु ग
ज ावप वा ॥
सांबसय
ू प्र
ज सादे न सद्यो गभजवती भवेत ् ॥ २५ ॥
ककं दानैः ककं डतैध्याजनःै ककं र्पैः सोपवासकैः ॥

onlinesanskritbooks.com
पत्र
ु ाथं ववद्यमानेऽथ सांबसय
ू े सरु े श्वरे ॥ २६ ॥
वषजमेकं नरो भक्त्या यः पश्येत्सय
ू व
ज ासरे ॥
कृतक्षणोऽत्र पत्र
ु ं स िभते चोत्तमं सख
ु म ्॥ २७ ॥
तस्मात्सवजप्रयत्नेन तं दे वं यत्नतो टद्वर्ाः ॥
पश्येदात्मटहताथाजय स्ववंशपररवर्द्
ृ ये ॥ २८ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखंडे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये सांबाटदत्यमाहात्म्यवणजनंनाम षट्पञ्चाशत्तमोऽध्यायः ॥ ॥
५६॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
तस्स्मन्क्षेत्रे तथाटदत्यः स्थावपतो टद्वर्सत्तमाः ॥
भीष्मेण ब्राह्मणें द्राणां संमतेन तथात्मना ॥ १ ॥
शंतनोदज तयतः पत्र
ु ो गांगेय इतत ववश्रत
ु ः ॥
आसीत्परु ा वरो नण
ृ ामध्
ू वजरेताः सवु वश्रत
ु ः ॥ २ ॥
तस्यासीत्तम
ु ि
ु ं यर्द्
ु ं भागजवेण समं महत ् ॥
त्रयोववंशटिनान्येव दे वासरु रणोपमम ्॥
अंबाकृते लशतैः शिैरिैश्च तदनंतरम ्॥ ३ ॥
ततो ब्रह्मादयो दे वाः स्वयमेव व्यवस्स्थताः ॥
ताभ्यां तनवारणाथाजय शांत्यथं सवजदेटहनान ् ॥
गताश्च ते समत्ु थाप्य पन
ु रे व बत्रववष्टपम ् ॥ ४ ॥
अंबावप प्राप्य परमं गांगेयोत्थं पराभवम ् ॥
प्रववष्टा कोपरक्ताक्षी सस ु लमर्द्े हुताशने॥५॥
भत्सजतयत्वा नदीपत्र ु ं बाष्पव्याकुििोचना॥
ततःप्रोवाच मध्यस्था वह्ने ः कुरुवपतामहम ्॥६॥
यस्मािीष्म त्वया त्यक्ता कामाताजहं सद
ु म
ु त
ज े॥
तस्मात्तव वधायाशु भववष्यालम पन
ु ः क्षक्षतौ॥७॥
िीहत्यया समायक्त
ु स्त्वं च नन
ू ं भववष्यलस॥
प्रमाणं यटद धमोऽत्र स्मतृ तशािसमि
ु वः ॥ ८ ॥

onlinesanskritbooks.com
ततः स घण
ृ याऽऽववष्टो भीष्मः कुरुवपतामहः ॥
माकंडेयं मतु नश्रेष्ठं पप्रच्छ ववनयास्न्वतः॥९॥
भगवन्कालशरार्स्य सत
ु या मे प्रर्स््पतम ् ॥
मम मत्ृ यक
ु रं पापं सकिं ते भववष्यतत ॥ ६.५७.१० ॥
तस्त्कं स्याद्वाक्यमात्रेण नो वा ब्राह्मणसत्तम ॥
अत्र मे संशयस्तत्त्वं यथावद्वक्तुमहजलस॥ ११ ॥
॥ श्रीमाकंडेय उवाच ॥ ॥
आक्षक्षप्तस्ताक्तडतो वावप यमटु िश्य त्यर्ेदसन
ू ्॥
िीर्नो वा टद्वर्ो वावप तस्य पापं तु तिवेत ् ॥ १२ ॥
स्ियं वा ब्राह्मणं वावप तस्मान्नैव प्रकोपयेत ् ॥
तनघ्नंतं वा शपंतं वा यदीच्छे च्छुभमात्मनः ॥ १३ ॥
त्वया पन
ु वजराकी सा कामाताज समप
ु ेक्षक्षता ॥
स्र्त्वा स्वयंवरे पव
ू ं तत्कथं स्यान्न पापभाक् ॥।४॥
॥ भीष्म उवाच ॥ ॥
तदथं वद मे ब्रह्मन्प्रायस्श्चत्तं ववशर्द्
ु ये ॥
तपो वा यटद वा दानं डतं तनयममेव वा ॥ १५ ॥
॥ माकंडेय उवाच ॥ ॥
दशानां ब्राह्मणें द्राणां यद्वधे पातकं स्मत
ृ म् ॥
तत्पापं िीवधे कृत्स्नं र्ायते भरतषजभ ॥ १६ ॥
तदत्र ववषये दानं न तपो न डताटदकम ् ॥
तीथजसेवां पररत्यज्य तस्मात्त्वं तां समाचर ॥ १७ ॥
॥ ॥ सत
ू उवाच ॥ ॥
स तस्य वचनं श्रत्ु वा भीष्मः कुरुवपतामहः ॥
तीथजयात्रापरो भत्ू वा बभ्ाम क्षक्षततमंडिे॥।८॥
ततः क्रमात्समायातो भ्ममाणो महीतिे ॥
चमत्कारपरु े क्षेत्रे नानातीथजसमाकुिे ॥ १९ ॥
अथापश्यन्महात्मा स सप
ु ण्
ु यं तद्गयालशरः ॥

onlinesanskritbooks.com
स्नात्वा श्रार्द्ं च ववचधवद्यावच्रर्द्ासम स्न्वतः ॥ ६.५७.२० ॥
चक्रे तावन्नभोवाणी वाक्यमेतदव
ु ाच ह ॥
भीष्मभीष्म महाबाहो नाहजस्त्वं श्रार्द्र्ं ववचधम ् ॥ २१ ॥
कतुं िीहत्ययायक्त
ु स्तस्माच्छृणु वचो मम ॥
शलमजष्ठातीथजलमत्येव ख्यातं पातकनाशनम ् ॥ २२ ॥
अस्मात्स्थानात्समीपस्थं वारुण्यां टदलश पण्
ु यकृत ् ॥
कृष्णांगारकषष्ठ्यां यो नरः स्नानं समाचरे त ् ॥ २३ ॥
स िीहत्याकृतात्पापान्मच्
ु यते नात्र संशयः ॥
तस्मादद्य टदने पत्र
ु भौमवारसमस्न्वता ॥ २४ ॥
सैव षष्ठी ततचथः पण्
ु या तस्मात्तत्र द्रत
ु ं डर् ॥
अहं तव वपता पत्र
ु शंतनःु पचृ थवीपततः ॥ २५ ॥
िीहत्ययास्न्वतं ज्ञात्वा ततस्तण
ू लज महागतः ॥
ततो भीष्मो द्रत
ु ं गत्वा तत्र स्थाने समाटहतः ॥ २६ ॥
स्नानं कृत्वा ततः श्रार्द्ं चक्रे श्रर्द्ासमस्न्वतः ॥
ततो भय
ू ः समागत्य स तं प्रोवाच शतनःु ॥ २७ ॥
ववपाप्मा त्वं कुरुश्रेष्ठ संर्ातोऽलस न संशयः ॥
तस्मास्न्नर्ं गह
ृ ं गच्छ राज्यचचंतां समाचर ॥ २८ ॥
ततः स ववस्मयाववष्टो ज्ञात्वा तीथजमनत्त
ु मम ् ॥
वासद
ु े वास्त्मकामचां तथान्यां कुरुसत्तमः ॥ २९ ॥
पाररर्ातमयीं मतू तं रवेिक्ष
ज णिक्षक्षताम ् ॥
सप्र
ु माणां सरू
ु पां च श्रर्द्ापत
ू ेन चेतसा ॥ ६.५७.३० ॥
तथान्यत्स्थापयामास लिंगं दे वस्य शलू िनः ॥
दग
ु ां च भक्तक्तसंयक्त
ु ो ववचधदृष्टेन कमजणा ॥ ३१ ॥
ततः सवाजन्समाहूय स ववप्रान्परु संभवान ् ॥
प्रोवाच कौरवो भीष्मो ववनयावनतः स्स्थतः ॥ ३२ ॥
मया ववतनलमजतं ववप्रा दे वागारचतुष्टयम ् ॥
एतत्क्षेत्रे च यष्ु माकं दयां कृत्वा ममोपरर ॥ ३३ ॥

onlinesanskritbooks.com
पाियध्वं प्रयास्यालम स्वगह
ृ ं प्रतत सत्वरम ्॥
प्रेररतः वपतलृ भटदजव्यैः स्वगजमागजसमाचश्रतैः ॥ ३४ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
गच्छगच्छ कुरुश्रेष्ठ सवु वश्रब्धः स्वमायया ॥
वयं सवे कररष्यामो यष्ु मच्रे योऽलभवधजनम ् ॥ ३५ ॥
दे वश्रेणणररयं रार्न्या त्वयात्र ववतनलमजता ॥
अस्याः पर्
ू ाटदकं सवं कररष्यामः सदा वयम ्॥ ३६ ॥
तवावप ववनयं दृष्ट्वा पररतुष्टा वयं नप
ृ ॥
सवाजन्प्राथजय तस्मात्त्वं वरं स्वं मनलस स्स्थतम ् ॥३७ ॥
॥ भीष्म उवाच ॥ ॥
एष एव वरोऽस्माकं यत्संतष्ट
ु ा टद्वर्ोत्तमाः ॥
तथाप्याशु वचः कायं यष्ु मदीयं मयाधन
ु ा ॥ ३८ ।१
एतातन दे वसद्मातन मदीयातन नरो भवु व ॥
यो यं काममलभध्याय पर्
ू येच्रर्द्याऽस्न्वतः ॥
प्रसादादे व यष्ु माकं तस्य तत्स्यादसंशयम ् ॥ ३९ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
आटदत्यस्य कररष्यामो यात्रां भाद्रपदे वयम ् ॥
सप्तम्यां सय
ू व
ज ारे ण सवजदैव समाटहताः ॥ ६.५७.४० ॥
तथा लशवस्य चाष्टम्यां चैत्रशक्
ु िे ववशेषतः ॥
चतद
ु ज श्यां महाभाग तव स्नेहान्न संशयः ॥ ४१ ॥
शयने बोधने ववष्णोः संप्राप्ते द्वादशीटदने ॥
ववष्णोरवप च दग
ु ाजयाः संप्राप्ते नवमीटदने ॥४२॥
आस्श्वने शक्
ु िपक्षे च गीतवाटदत्रतनस्वनैः॥
महोत्सवं तथा चचत्रैहाजस्यिास्यैः पथ
ृ स्नवधैः ॥ ४३.॥
यस्तत्र मानवो तनत्यं श्रर्द्या परया यत
ु ः ॥
कररष्यतत च गीताटद स यास्यतत परां गततम ् ॥ ४४ ॥
वयं तस्य भववष्यामः सदै व प्रीतमानसाः ॥

onlinesanskritbooks.com
प्रदास्यामस्तथा कामान्मनसा वांतछतान्नप
ृ ॥ ॥ ४५ ॥
एवमक्
ु त्वाथ ते ववप्राः स्वातन स्थानातन भेस्र्रे ॥
भीष्मोऽवप हषजसंयक्त
ु ः स्वगह
ृ ं प्रस्स्थतस्ततः ॥ ४६ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखंडे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये गांगेययात्राख्यानंनाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥ ॥ छ
॥ ॥
॥ सत
ू उवाच ॥ ॥
एवं संस्थाप्य गांगेयः पण्
ु यं दे वचतुष्टयम ् ॥
ततः संस्थापयामास गंगां बत्रपथगालमनीम ् ॥ १ ॥
कूवपकायां महाभाग लशवलिंगस्य पव
ू त
ज ः ॥
ततः प्रोवाच तान्हृष्टः संपज्
ू य टद्वर्सत्तमान ् ॥ २ ॥
अस्यां यः परु
ु षः स्नानं कृत्वा मां वीक्षतयष्यतत ॥
सवजपापववतनमक्त
ुज ः लशविोकं प्रयास्यतत ॥ ३ ॥
कररष्यतत तथा यस्तु शपथं चात्र मानवः ॥
असत्यं यास्यतत क्षक्षप्रं स यमस्य गह
ृ ं प्रतत ॥ ४ ॥
एवमक्
ु त्वा महाभागो भीष्मः कुरुवपतामहः ॥
र्गाम स्वपरु ं तस्मार्द्षेण महता वत
ृ ः ॥ ५ ॥
॥ सत
ू उवाच ॥
तत्रासीच्छूद्रसंभत
ू ः पौंड्रकोनाम नामतः ॥
बािभावे समं लमत्रैः स क्रीडतत टदवातनशम ् ॥ ६ ॥
हास्यभावाच्च लमत्रस्य पस्
ु तकं तेन चोररतम ् ॥
लमत्रैः पष्ट
ृ ः पौण्ड्रकः स प्राह नैव मया हृतम ् ॥ ७ ॥
पस्
ु तकं चैव यष्ु माकं चचन्तनीयं सदै व तत ् ॥
भवतियजत्नमास्थाय दृश्यतां क्वावप पस्
ु तकम ् ॥ ८ ॥
कृताश्च शपथास्तत्र स्नात्वा भागीरथीर्िे ॥
अदष्ट
ु चेतसा तेन दत्तं तत्पस्
ु तकं हृतम ् ॥ ९ ॥
पन
ु श्च रुचचरं हास्यं कृत्वा तेन समं बहु ॥

onlinesanskritbooks.com
अथासावभवत्कुष्ठी तत्क्षणादे व गटहजतः ॥ ६.५८.१० ॥
स त्यक्तो बांधवैः सवपः कित्रैरवप व्िभैः ॥
ततो वैरानयमापन्नो भग
ृ प
ु ातं पपात सः ॥ ११ ॥
र्ातश्च तत्प्रभावेन कुष्ठेन पररवस्र्जतः ॥
शािचौयजकृतािोषान्मक
ू रूपः स हास्यकृत ् ॥ १२ ॥
न कायजः शपथस्तस्मात्तस्याग्रेऽवप िघटु द्वज र्ाः ॥
अवप हास्योपचारे ण आत्मनः सख
ु लमच्छता ॥ १३ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये लशवगंगामाहात्म्यवणजनंनाम अष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥

॥ सत
ू उवाच ॥ ॥
तस्स्मन्क्षेत्रे रववः पव
ू ं ववदरु े ण प्रततवष्ठतम ् ॥
लशवश्च परया भक्त्या तथा ववष्णुटद्वजर्ोत्तमाः ॥ १ ॥
यस्तान्पर्
ू यते भक्त्या मानष
ु ो भक्तक्ततस्ततः ॥
स यास्यतत परं स्थानं यज्ञैरवप सद
ु ि
ु भ
ज म ् ॥२ ॥
हस्स्तनापरु संस्थेन ववदरु े ण परु ा टद्वर्ाः ॥
गािवो मतु नशादज ि
ू ः पष्ट
ृ ः स्वगह
ृ मागतः ॥ ३ ॥
अपत्र
ु स्य गततिोके कीदृक्संर्ायते परे ॥
एतन्मे पच्
ृ छतो ब्रटू ह कृत्वा सिावमत्त
ु मम ् ॥ ४ ॥
॥ गािव उवाच ॥ ॥
अपत्र
ु स्य गततनाजस्स्त मत
ृ ः स्वगं न गच्छतत ॥
द्वादशानामवप तथा यद्येकोऽवप न ववद्यते ॥ ५ ॥
औरसः क्षेत्रर्श्चैव क्रयक्रीतश्च पालितः ॥
पौनभजवः पन
ु दज त्तः कंु डो गोिस्तथा परः ॥
कानीनश्च सहोढश्च अश्वत्थो ब्रह्मवक्ष
ृ कः ॥ ६ ॥
एतेषामवप यद्येकः परु
ु षाणां न र्ायते ॥
तन्नन
ू ं नरके वासः पंस
ु ंज्ञे वै प्रर्ायते ॥ ७ ॥ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
तच्ुत्वा वचनं तस्य गािवस्य महात्मनः ॥
अपत्र
ु त्वात्परं दःु खं र्गाम ववदरु स्तदा ॥ ८ ॥
तप्तस्तं गािवः प्राह मा त्वं दःु खपदं डर् ॥
मद्वाक्यात्पत्र
ु कं वक्ष
ृ ं ववष्णुसंज्ञं द्रत
ु ं कुरु ॥९॥
तस्मात्प्राप्स्यलस तनःशेषं फिं पत्र
ु समि
ु वम ् ॥
गत्वा पण्
ु यतमे दे शे रक्तशंग
ृ स्य मध
ू तज न ॥६.५९.१०॥
हािकेश्वरर्े क्षेत्रे सवजववृ र्द्शभ
ु ोदये ॥
तस्य तद्वचनं श्रत्ु वा ववदरु स्तत्क्षणाद्ययौ ॥ ११ ॥
तत्स्थानं गािवोटिष्टं हषेण महतास्न्वतः ॥
तत्राश्वत्थतरुं स्थाप्य पत्र
ु त्वे चालभषेच्य च ॥ १२ ॥
वैवाटहकेन ववचधना कृतकृत्यो बभव
ू ह ॥
ततो बभ्ाम तत्क्षेत्रं तीथजयात्रापरायणः॥ १३ ॥
कीततजतातन ववचचत्राणण रार्षीणां महात्मनाम ् ॥
श्रत्ु वा स्थानातन गत्वा च ददशज स्थानदे वताः॥।४ ॥
स दृष्ट्वा कुरुवर्द्
ृ स्य कीतजनातन महात्मनः ॥
ततश्चक्रे मततं तत्र टदव्यप्रासादकमजणण ॥ १५ ॥
ततो माहे श्वरं लिंगं विाधस्ताटद्वधाय सः ॥
ववष्णंु च स्थापयामास अश्वत्थस्य तरोरधः ॥ १६ ॥
तनवेश्य च तथा टदव्यं ब्राह्मणेभ्यो न्यवेदयत ् ॥
एतिेवत्रयं क्षेत्रे यष्ु माकं टह मया कृतम ् ॥
भवतिः सकिा चास्य चचन्ताकायाज सदै व टह ॥ १७ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
वयमस्य कररष्यामो यात्राद्याः सकिाः कक्रयाः ॥ १८ ॥
तथा वंशोिवा ये च पत्र
ु ाः पौत्रास्तथापरे ॥
कररष्यंतत कक्रयाः सवाजस्त्वं गच्छ स्वगह
ृ ं प्रतत ॥ १९ ॥
ततो र्गाम ववदरु ः स्वपरु ं प्रतत हवषजतः ॥

onlinesanskritbooks.com
कृतकृत्यो टद्वर्ास्ते च चक्रुवाजक्यं तदि
ु वम ्॥ ६.५९.२० ॥
माघमासस्य सप्तम्यां सय
ू व
ज ारे ण यो नरः ॥
पर्
ू येिास्करं तत्र स यातत परमां गततम ् ॥ २१ ॥
लशवं वा सोमवारे ण शक्
ु िाष्टम्यां ववशेषतः ॥
शयने बोधने ववष्णंु सम्यक्रर्द्ासमस्न्वतः ॥ २२ ॥
तस्मात्सवजप्रयत्नेन दे वानां तत्त्रयं शभ
ु म् ॥
पर्
ू नीयं ववशेषण
े नरै ः स्वगजततमीप्सलु भः ॥ २३ ॥
तत्र लसवर्द्ं गताः पव
ू ं मन
ु यः संलशतडताः ॥
ववदरु े श्वरमाराध्य शतशोऽथ सहस्रशः ॥ २४ ॥
ततस्तस्त्सवर्द्दं ज्ञात्वा लिंगं वै पाकशासनः ॥
पांसलु भः परू यामास यथा कस्श्चन्न बध्
ु यते ॥ २५ ॥
कस्यचचत्त्वथ कािस्य ववदरु स्तत्र चागतः ॥
दृष्ट्वा िोपगतं लिंगं दःु खेन महतास्न्वतः ॥ २६ ॥
एतस्स्मन्नेव कािे तु वागुवाचाशरीररणी ॥
मा त्वं कुरु ववषादं टह लिंगाथे ववदरु ाधन
ु ा ॥२७॥।
योऽयं स दृश्यते वािो विस्तस्य तिे स्स्थता ॥
दे वद्रोणणः सरु े शन
े पांसलु भः पररपरू रता ॥ २८ ॥
ततो गर्ाह्वयात्तण
ू ं समानीय धनं बहु ॥
शोधयामास तत्स्थानं टदवारात्रमतस्न्द्रतः ॥ २९ ॥
ततो वविोक्य तान्दे वान्हषेण महतास्न्वतः ॥
प्रासादं तनमजमे तेषां योनयं साध्वलभसंस्स्थतम ् ॥ ॥ ६.५९.३० ॥
कैिासलशखराकारं भास्कराथे महामतु नः ॥
र्िामध्यगतं दृष्ट्वा विस्य च महे श्वरम ् ॥ ३१ ॥
प्रासादं नाकरोत्तत्र लिंगं यावन्न चाियेत ् ॥
वासद
ु े वस्य योनयां च कृत्वा शािां बह
ृ त्तराम ् ॥ ३२ ॥
दत्त्वा ववृ त्तं च संहृष्टो ब्राह्मणेभ्यो तनवेद्य च ॥
र्गाम स्वाश्रमं भय
ू ो ववप्रानामंत्र्य तांस्ततः ॥ ३३ ॥

onlinesanskritbooks.com
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये ववदरु कृतदे वप्रासादवत्त
ृ ान्त वणजनंनामैकोनषवष्टतमोऽध्यायः ॥ ५९
॥ ॥ छ ॥
॥ ऋषय ऊचःु ॥ ॥
माटहत्थेयं त्वयाख्याता या परु ा सत
ू नन्दन ॥
केन संस्थावपता तत्र वद सवजमशेषतः ॥ १ ॥
॥ सत
ू उवाच ॥ ॥
शोषणीनाम या ववद्या परु ागस्त्वेन साचधता ॥
आथवजणेन मन्त्रेण स्वयं च परमेश्वरी ॥ ॥ २ ॥
ततः संशोवषतस्तेन स समद्र
ु ो महात्मना ॥
लमत्रावरुणपत्र
ु ण े सा प्रोक्ता परु तः स्स्थता ॥ ३ ॥
माटहत्थं साचधतं यस्मात्त्वया मे सकिं शभ
ु म् ॥
माटहत्थानाम तस्मात्त्वं दे वता संभववष्यलस ॥ ४ ॥
चमत्कारपरु क्षेत्रे पर्
ू ां प्राप्स्यस्यनत्त
ु माम ् ॥
यस्त्वामाथवजणैमन्
ज त्रैस्तत्रस्थां भक्तक्तसंयत
ु ः ॥ ५ ॥
पर्
ू तयष्यतत ववृ र्द्ं च सवजकािमवाप्स्यतत ॥
तस्मात्तत्र द्रत
ु ं गच्छ मया सार्द्ं परु ोत्तमे ॥ ६ ॥
टद्वर्ानां रक्षणाथाजय तनत्यं संतनटहता भव ॥
एवं सा तत्र संभत
ू ा माटहत्था वरदे वता ॥ ७ ॥
ययाऽयं चलितः शैिः स्वशक्त्या तनश्चिीकृतः ॥
स्कन्दे नेह टद्वर्श्रेष्ठाः शक्त्या ववर्द्स्तद ग्रतः ॥ ॥
नराटदत्यस्ततश्चान्यो यो नरे ण प्रततवष्ठतः ॥
षष्ठ्यां तं सय
ू व
ज ारे ण दृष्ट्वा पापात्प्रमच्
ु यते ॥ ९ ॥
न शत्रण
ू ां पराभतू तं प्रयास्यतत यथा र्न
ुज ः ॥
रोगी ववमच्
ु यते रोगािररद्रो धनमाप्नय
ु ात ् ॥ ६.६०.१० ॥
तथा गोवधजनधरं तत्र दे वं र्नादज नम ् ॥
यः पश्येत्काततजके शक्
ु िे संप्राप्ते प्रथमे टदने॥

onlinesanskritbooks.com
तस्य गावः प्रभत
ू ाः स्यन
ु ीरोगा टद्वसत्तमाः ॥ ११ ॥
नरलसंहवपःु साक्षात्तथा दे वो हररः स्वयम ् ॥
तथा ववनायकस्तत्र सवजकामप्रदायकः ॥
सवजववघ्नहरश्चैव स्थावपतश्चार्न
ुज ेन टह ॥ १२ ॥
यस्तं पर्
ू यते भक्त्या चतुथयां मोदकाशनैः ॥
स सवजववघ्नतनमक्त
ुज ो िभते वांतछतं फिम ् ॥
तत्र स्स्थतो टद्वर्ेंद्राणां टहताय टद्वर्सत्तमाः ४१३ ॥
यस्तमाथवजणैमत्र
ं ःै पर्
ू येद्वद्वादशीटदने ॥
काततजकस्य लसते पक्षे स यातत परमां गततम ् ॥ १४ ॥
तथा तत्र टद्वर्श्रेष्ठा नरनारायणावभ
ु ौ ॥
दे वौ परमतेर्स्वी यस्तौ पश्यतत भक्तक्ततः ॥ १५ ॥
पर्
ू येच्च टद्वर्श्रेष्ठा द्वादश्या टदवसे स्वयम ् ॥
स यातत परमं स्थानं र्रामरणवस्र्जतम ् ॥ १६ ॥
तीथजयात्राकृतारं भः कुन्तीपत्र
ु ो धनंर्यः ॥
हािकेश्वरर्े क्षेत्रे समायातो टद्वर्ोत्तमाः ॥ १७ ॥
दृष्ट्वा तत्पावनं क्षेत्रं तीथजपग
ू प्रपरू रतम ्॥
आटदत्यं स्थापयामास प्रासादे सम
ु नोहरे ॥ १८ ॥
नरनारायणौ दे वौ तस्याग्रे स्थावपतौ ततः ॥
तथा गोवधजनधरस्तत्र दे वः प्रततवष्ठतः ॥ १९ ॥
नरलसंहं तथैवान्यं श्रर्द्या परया यत
ु ः ॥
एवं संस्थाप्य कौंतेयो दे वगह
ृ सप
ु ंचकम ् ॥ ६.६०.२० ॥
ततो ववप्रान्समाहूय सवांस्तान्परु संभवान ् ॥
प्रोवाच प्रणतो भक्त्या धनं दत्त्वा सप
ु ष्ु किम ् ॥ २१ ॥
मया संस्थावपतः सय
ू ःज सवजरोगक्षयावहः ॥
तथावपजतश्च यष्ु माकं चचंतनीयं सदै व तु ॥ २२ ॥
॥ ववप्रा ऊचःु ॥ ॥
गच्छ त्वं पांडवश्रेष्ठ सवु वश्रब्धः स्वमाियम ् ॥

onlinesanskritbooks.com
वयं सवे कररष्यामस्तवश्रेयोऽलभवधजनम ् ॥ २३ ॥
ततोऽर्न ुज ः प्रहृष्टात्मा तेभ्यो दत्त्वा धनं बहु॥
तानामंत्र्य नमस्कृत्य र्गाम स्वपरु ं प्रतत ॥ २४ ॥
।। सत
ू उवाच ॥ ॥
एतद्वः सवजमाख्यातं नराटदत्यस्य संभवम ् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः शण्ृ वतां पापनाशनम ् ॥ २५ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये नराटदत्यमाहात्म्यवणजनंनाम षवष्टतमोऽध्यायः ॥ ६० ॥ ॥ छ ॥
॥ ऋषय ऊचःु ॥ ॥
शलमजष्ठातीथजलमत्यक्त
ु ं त्वया यच्च महामते ॥
कथं र्ातं महाभाग ककंप्रभावं तु तद्वद ॥ १ ॥
॥ सत
ू उवाच॥ ॥
आसीद्रार्ा वक
ृ ोनाम सोमवंश समि
ु वः ॥
ब्रह्मण्यश्च शरण्यश्च सवजिोकटहते रतः ॥ २ ॥
तस्य भायाजऽभवत्साध्वी प्राणेभ्योऽवप गरीयसी ॥
सवजिक्षणसंपन्ना पततडतपरायणा ॥ ॥ ३ ॥
अथ तस्यां समत्ु पन्ना प्राप्ते वयलस पस्श्चमे ॥
कन्यका टदवसे प्राप्ते सवजशािववगटहजते ॥ ४ ॥
तत आनीय ववप्रान्स ज्योततज्ञाजनववचक्षणान ् ॥
पप्रच्छ कीदृशी कन्या ममेयं संभववष्यतत ॥ ५ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
या कन्या प्राप्नय
ु ाज्र्न्म चचत्रासंस्थे टदवाकरे ॥
चंद्रे वावप चतुदजश्यां सा भवेटद्वषकन्यका ॥ ६ ॥
यस्तस्याः प्रततगह्ण
ृ ातत पाणणं पाचथजवसत्तम ॥
षण्मासाभ्यंतरे मत्ृ यंु स प्राप्नोतत नरो ध्रव
ु म् ॥ ७ ॥
यस्स्मन्सा र्ायते हम्ये षण्मासाभ्यंतरे च तत ् ॥
करोतत ववभवैहीनं धनदस्याप्यसंशयम ् ॥ ८ ॥

onlinesanskritbooks.com
सेयं तव सत
ु ा रार्न्यथोक्ता ववष कन्यका ॥
पैतक
ृ ं श्वाशरु ीयं च हतनष्यतत गह
ृ द्वयम ् ॥ ९ ॥
तस्माटदमां पररत्यज्य सख
ु ी भव नराचधप ॥
श्रिधालस वचोऽस्माकं टहत मक्त
ु ं यटद प्रभो ॥ ६.६१.१० ॥
॥ रार्ोवाच ॥ ॥
त्यक्ष्यालम यटद नामैतां धारतयष्यालम वा गह
ृ े ॥
अन्यदे होिवं कमज फलिष्यतत तथावप मे ॥ ११ ॥
शभ
ु ं वा यटद वा पापं न तु शक्यं प्ररक्षक्षतुम ् ॥
तस्मात्कमज परु स्कृत्य नैव त्यक्ष्यालम कन्यकाम ् ॥ १२ ॥
येनयेन शरीरे ण यद्यत्कमज करोतत यः ॥
तेनतेनव
ै भय
ू ः स प्राप्नोतत सकिं फिम ् ॥ १३ ॥
यस्यां यस्यामवस्थायां कक्रयतेऽत्र शभ
ु ाशभ
ु म् ॥
तस्यां तस्यां ध्रव
ु ं तस्य फिं तिज्ु यते नरै ः ॥ १४ ॥
न नश्यतत परु ाकमज कृतं सवेंटद्रयैररह ॥
अकृतं र्ायते नैव तस्मान्नास्स्त भयं मम ॥ १५ ॥
आयःु कमज च ववत्तं च ववद्या तनधनमेव च ॥
पञ्चैतातन टह सज्
ृ यन्ते गभजस्थस्यैव दे टहनः ॥ १६ ॥
यथा वक्ष
ृ ेषु व्िीषु कुसम
ु ातन फिातन च ॥
स्वकािं नाततवतंते तद्वत्कमज परु ाकृतम ् ॥ १७ ॥
येनव
ै यद्यथा पव
ू ं कृतं कमज शभ
ु ाशभ
ु म् ॥
स एव तत्तथा भंक्त
ु े तनत्यं ववटहतमात्मनः ॥ १८ ॥
यथा धेनस
ु हस्रेषु वत्सो ववन्दतत मातरम ् ॥
तथैवं कोटिमध्यस्थं कताजरं कमज ववन्दतत ॥ १९ ॥
अन्यदे हकृतं कमज न कस्श्चत्परु
ु षो भवु व ॥
बिेन प्रज्ञया वावप समथजः कतम
ुज न्यथा ॥ ६.६१.२० ॥
अन्यथा शािगलभजण्या चधया धीरो महीयते ॥
स्वालमवत्प्राक्कृतं कमज ववदधातत तदन्यथा ॥ २१ ॥

onlinesanskritbooks.com
स्वकृतान्यप
ु ततष्ठंतत सख
ु दःु खातन दे टहनाम ् ॥
हे तभ
ु त
ू ो टह यस्तेषां सोऽहं कारे ण बध्यते ॥ २२ ॥
सश
ु ीघ्रमलभधावन्तं तनर्ं कमाजनध
ु ावतत ॥
शेते सह शयानेन ततष्ठन्तमनतु तष्ठतत ॥ २३ ॥
यथा छायातपौ तनत्यं सस
ु ंबर्द्ौ परस्परम ् ॥
तथा कमज च कताज च नात्र कायाज ववचारणा ॥ २९ ॥
येन यत्रोपभोक्तव्यं सख
ु ं वा दःु खमेव वा ॥
नरः स बर्द्ो रज्ज्वेव बिात्तत्रैव नीयते ॥ २५ ॥
प्रमाणं कमजभत
ू ानां सख
ु दःु खोपपादने ॥
सावधानतया यच्च र्ाग्रतां स्वपतामवप ॥ २६ ॥
तैिक्षये यथा दीपो तनवाजणमचधगच्छतत ॥
कमजक्षये तथा र्ंततु नजवाजणमचधगच्छतत ॥ २७ ॥
न मन्त्रा न तपो दानं न तीथं न च संयमः ॥
समथाज रक्षक्षतंु र्ंतंु पीक्तडतं पव
ू क
ज मजलभः ॥ २८ ॥
संगत्या र्िरे न्यस्तो रे तोबबन्दरु चेतनः ॥
ऋतक
ु ािे मनष्ु येण ववृ र्द्ं गच्छतत कमजतः ॥ २९ ॥
अन्नपानातन र्ीयंतत यत्र भक्ष्यं च भक्षक्षतम ् ॥
तस्स्मन्नेवोदरे गभजः कथं नाम न र्ीयजतत ॥ ६.६१.३० ॥
तस्मात्कमजकृतं सवं दे टहनामत्र र्ायते ॥
शभ
ु ं वा यटद वा पापलमतत मे तनश्चयः सदा ॥ ३१ ॥
अरक्षक्षतं ततष्ठतत दै वरक्षक्षतं सरु क्षक्षतं दै वहतं ववनश्यतत ॥
र्ीवत्यनाथोऽवप वने ववसस्र्जतः कृतप्रयत्नोऽवप गह
ृ े न र्ीवतत ॥ ३२ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये ववषकन्यकोत्पवत्तवणजनंनामैकषवष्टतमोऽध्यायः ॥ ६१ ॥
॥ सत
ू उवाच ॥ ॥
एवं स तनश्चयं कृत्वा पाचथजवो टद्वर्सत्तमाः ॥
नात्यर्त्तां तथोक्तोऽवप दै वज्ञैववजषकन्यकाम ् ॥

onlinesanskritbooks.com
दीयमानामवप प्रीत्या न च गह्ण
ृ ातत भभ
ू र्
ु ा ॥ १ ॥
शमजणष्ठीवनं यस्मात्तया स्ववपतरु ाटहतम ् ॥
शलमजष्ठेतत सवु वख्याता ततः सा ह्यभविवु व ॥ २ ॥
एतस्स्मन्नंतरे तस्य शत्रवः पचृ थवीपतेः ॥
सवजतः पीडयामास राष्ट्रं क्रोधसमस्न्वताः। ॥३॥
अथा सौ पाचथजवः क्रुर्द्ः स्वसैन्यपररवाररतः ॥
यर्द्
ु ाय तनयजयौ स्थानान्मत्ृ यंु कृत्वा तनवतजने ॥४॥
ततः संप्राप्य ताञ्छत्रश्च
ंू कार स महाहवम ् ॥
चतुरंगेन सैन्येन यमराष्ट्रवववधजनम ् ॥ ५॥
ततश्च दशमे प्राप्ते शत्रलु भः स महीपततः ॥
तनहतो टदवसे सवपवेष्टतयत्वा समन्ततः ॥ ६ ॥
ततस्तस्य नरे न्द्रस्य हतशेषाश्च ये नराः ॥
भयाताजस्ते द्रत
ु ं र्नमःु स्वपरु ं प्रतत दःु णखताः ॥ ७ ॥
तेवप शत्रग
ु णाः सवे संप्रहृष्टा स्र्गीषवः ॥
तत्परु ं वेष्टयामासस्
ु तत्पत्र
ु ोच्छे दनाय वै ॥ ८ ॥
एतस्स्मन्नंतरे पौराः सवे शोकपरायणाः ॥
र्गहुजः परुषैवाजक्यैदज ष्ट
ु ां तां ववषकन्यकाम ् ॥९॥
अस्या दोषेण पापाया मत ृ श्च स महीपततः॥
तथा राष्ट्रस्य ववध्वंसे भववष्यतत परु ः क्षयः ॥ ६.६२.१० ॥
उक्तः स नप
ृ ततः पव
ू ं ब्राह्मणैज्ञाजतनलभस्तदा ॥
त्यर्ैनां बहुदोषाढ्यां तनस्न्दतां ववषकन्यकाम ् ॥॥॥
न तेन तत्कृतं वाक्यमवप तेषां टहतैवषणाम ् ॥
स्नेहपाशतनबर्द्ेन दयाढ्येन महात्मना॥।२॥
तस्मादद्यावप पापैषा वध्यतामाशु कन्यका ॥
तनयाजस्यतां परु ादस्माद्यावन्न स्यात्परु क्षयः ॥ १३ ॥
॥ सत
ू उवाच ॥ ॥
सावप श्रत्ु वा र्नोक्तांस्तानपवादान्पथ
ृ स्नवधान ् ॥

onlinesanskritbooks.com
वैरानयं परमं गत्वा तनंदां चक्रे तथात्मनः ॥ १४ ॥
ततो रात्रौ ववतनष्क्रम्य भयशोकसमस्न्वता ॥
प्रतस्थेऽरण्यमासाद्य मरणे कृततनश्चया ॥।५॥
अथ दृष्टं तया क्षेत्रं हािकेश्वरर्ं महत ् ॥
तपस्स्वलभः समाकीणं चचत्ताह्लादकरं परम ् ॥ १६ ॥
अथ तस्याः स्मतृ तर्ाजता पव
ू र्
ज न्मसमि
ु वा ॥
चंडाित्वे मया पव
ू ं गौरे का ववतष
ृ ीकृता ॥ १७ ॥
तत्प्रभावादहं र्ाता सप
ु ण्
ु ये नप
ृ मंटदरे ॥
क्षेत्रस्यास्य प्रभावेन तस्मादत्रैव मे स्स्थततः ॥ १८ ॥
सत
ू उवाच ॥ ॥
अन्यदे हांतरे ह्यासीच्चंडािी सा ववगटहजता ॥
बहुप्रसतू तसंयक्त
ु ा दररद्रे ण कदचथजता ॥ १९ ॥
अथ सा भ्ममाणाऽत्र क्षेत्रे प्राप्ता तष
ृ ाटदज ता ॥
मध्यंटदनगतेसय
ू े ज्येष्ठमासे सद
ु ारुणे ॥ ६.६२.२० ॥
अथापश्यत्स्तोकर्िां सा तत्र िघक
ु ू वपकाम ् ॥
तष
ृ ातां कवपिां गां वतजमानां तदां ततके ॥ २१ ॥
ततो दयां समाचश्रत्य त्यक्त्वा स्नेहं सत
ु ोिवम ् ॥
आत्मनश्च तथा प्राणान्गां ववतष्ृ णामथाकरोत ् ॥ २२ ॥
र्िाभावे तथा सा च समस्तैबाजिकैः सह ॥
वैवस्वतगह
ृ ं प्राप्ता गोभक्तक्तधत
ृ मानसा ॥ २३ ॥
ततो नप
ृ गह
ृ े र्ाता तत्प्रभावाद्वटद्वर्ोत्तमाः ॥
पव
ू क
ज मजववपाकेन संर्ाता ववष कन्यका ॥ २४ ॥
॥ ऋषय ऊचःु ॥ ॥
केन कमजववपाकेन संर्ाता ववषकन्यका ॥
स्वकुिोच्छे दनकरी सवं सत
ू ब्रवीटह नः ॥ २५ ॥
॥ सत
ू उवाच ॥ ॥
चंडाित्वे तया ववप्रा वतंत्या भ्ममाणया ॥

onlinesanskritbooks.com
दे वतायतने दृष्टा गौरी हे ममयी शभ
ु ा ॥ २६ ॥
ततस्तां ववर्ने प्राप्य गत्वा दे शांतरं मद
ु ा॥
यावत्करोतत खंडातन ववक्रयाथं सतु नंटदता ॥
तावदन्वेषमाणास्तां संप्राप्ता नप
ृ सेवकाः ॥२७॥
अथ ते तां समािोक्य भत्सजतयत्वा मह ु ु मह
ु ज ु ः॥
संताड्य िकुिाघातैिोष्टघातैश्च मवु ष्टलभः ॥ २८ ॥
ततः सव
ु णजमादाय त्यक्त्वा तां रुचधरप्ित
ु ाम ् ॥
अवध्यैषते त संचचंत्य स्वपरु ं प्रतत ते गताः ॥२९॥
यत्तया पावजती स्पष्ट
ृ ा ततो वै खण्डशः कृता ॥
तेन कमजववपाकेन संर्ाता ववषकन्यका ॥ ६.६२.३० ॥
ततः संस्मतृ तमासाद्य पव
ू र्
ज न्मसमि
ु वाम ् ॥
माहात्म्यं र्िदानस्य गोपीतस्य ववचायज च ॥
चकार कूवपकास्थाने तडागं ववमिोदकम ् ॥३॥।
समद्र
ु प्रततमं चारु पतद्मनीखंडमंक्तडतम ् ॥
मत्स्यकच्छपसंकीणं लशशम
ु ारववरास्र्तम ् ॥ ३२ ॥
सेववतं बहुलभहंसबै क
ज ै श्चक्रैः समंततः ॥
अगाधसलििं पण् ु यं सेववतं र्िर्ंतलु भः ॥ ३३ ॥
प्रासादं तत्समीपस्थं साधु दृवष्टमनोहरम ् ॥
कारतयत्वाततसंभक्त्या कैिासलशखरोपमम ् ॥ ३४ ॥
ततस्तत्र तपस्तेपे गौरीं संस्थाप्य भक्तक्ततः॥
तदग्रे डतमास्थाय यथोक्तं शाि संभवम ्॥ ३५ ॥
प्रातः स्नात्वा तु हे मंते गौरीं संपज्
ू य भक्तक्ततः॥
बलिपर्
ू ोपहारै श्च ववप्रदानाटदलभस्तथा ॥ ३६ ॥
ततश्च लशलशरे प्राप्ते सायं प्रातः समाटहता ॥
एकांतरोपवासैः सा स्नानं चक्रे नप
ृ ात्मर्ा ॥ ३७ ॥
वसंते नत्ृ यगीतैश्च तोषयामास पावजतीम ् ॥
षष्ठकािाशना साध्वी सस्यदानपरा यणा ॥ ३८ ॥

onlinesanskritbooks.com
पञ्चास्ननसाधका ग्रीष्मे फिाहारं तपस्स्वनी ॥
चकार श्रर्द्योपेता वक
ृ भलू मपतेः सत
ु ा ॥ ३९ ॥
वषाजसु च र्िाहारा भत्ू वा सा ववष कन्यका ॥
आकाशे शयनं चक्रे पररत्यक्तकुिीरका ॥ ६.६२.४० ॥
वायभ
ु क्षा सती चाऽथ साऽनयच्छरदं ततः ॥
कृतर्प्यपरा तनत्यं पावजतीगतमानसा ॥४॥।
एवमाराधयंत्याश्च तस्या दे वीं चगरे ः सत
ु ाम ् ॥
र्गाम सम
ु हान्कािो न िेभे फिमीटहतम ् ॥४२॥
मख
ु ं वलिलभराक्रान्तं पलितैरंककतं लशरः॥
कन्याभावेवप वतंत्या न च तुष्टा हरवप्रया ॥ ४३ ॥
कस्यचचत्त्वथ कािस्य तत्परीक्षाथजमेव सा ॥
शक्राणीरूपमास्थाय ततः सन्दशजनं गता ॥४४॥
सध
ु ावदातं सय
ू ाजभं कैिासलशखरोपमम ् ॥
सप्र
ु िंबकरं मत्तं चतुदंतं महागर्म ् ॥ ४५ ॥
समास्थाय वत
ृ ा िीलभदे वानां सवजतो टदशम ् ॥
दधती मक
ु ु िं मस्ू ध्नज हारकेयरू भवू षता ॥ ४६ ॥
पांडुरे णातपत्रेण चध्रयमाणेन मध
ू तज न ॥
सेव्यमानाऽप्सरोलभश्च स्तूयमाना च ककन्नरै ः ॥ ४७ ॥
गन्धवपगीयमानासीत्ततः प्रोवाच सादरम ् ॥
वरं यच्छालम ते पबु त्र प्राथजयस्व यथेस्प्सतम ् ॥ ४८ ॥
अनेन तपसा तुष्टा पष्ु किेन तवाधन
ु ा ॥
अहं भायाज सरु े न्द्रस्य शचीतत पररकीततजता ॥
त्रैिोक्येऽवप स्वयं प्राप्ता दयां कृत्वा तवोपरर ॥ ४९ ॥
त्वया महत्तपस्तप्तं ध्यायंत्या हरव्िभाम ् ॥
तपसा तुवष्टमायाता भवानी न सतु नष्ठुरा ॥ ६.६२.५० ॥
॥ सत
ू उवाच ॥ ॥
सा तस्या वचनं श्रत्ु वा शक्राण्या ववषकन्यका ॥

onlinesanskritbooks.com
नमस्कृत्वाऽथ तामच
ू े कृतांर्लिपि
ु ा स्स्थता ॥ ५१ ॥
॥ ववषकन्योवाच ॥ ॥
नाहं त्वत्तो वरं दे वव प्राथजयालम कथञ्चन ॥
तथान्यासामपींद्राणण दे वतानामसंशयम ्॥ ५२ ॥
अप्यहं नरकं रौद्रं प्रगच्छामींद्रव्िभे ॥
हरकांता समादे शान्न स्वगेऽवप तवाज्ञया ॥ ५३ ॥
अनाटदमध्यपययजन्ता ज्ञानैश्वयजसम स्न्वता ॥
या दे वी पज्
ू यते दे वव
ै रज ं तस्या वण
ृ ोम्यहम ्॥ ५४ ॥
यामाराधयते ववष्णुब्रह्म
ज ा रुद्रश्च वासवः ॥
वांतछताथं सदा दे वीं वरं तस्या वण
ृ ो म्यहम ् ॥ ५५ ॥
यया व्याप्तलमदं सवं त्रैिोक्यं सचराचरम ् ॥
िीरूपैववजववधैदेव्या वरं तस्या वण
ृ ोम्यहम ् ॥ ५६ ॥
॥ श्रीदे व्यव
ु ाच ॥ ॥
अहं भायाज सरु े न्द्रस्य प्राणेभ्योऽवप गरीयसी ॥
ममाज्ञां पाियस्न्त स्म दे वदानवपन्नगाः ॥ ५७ ॥
ककंनरा गुह्का यक्षाः ककं पन
ु मजत्यजधलमजणः ॥
तस्मात्त्वं ककं न गह्ण
ृ ालस वरं मत्तः कुतापलस ॥ ५८ ॥
तन्नन
ू ं वज्रघातेन चण
ू तज यष्यालम ते लशरः ॥
तस्यास्तद्वचनं श्रत्ु वा तापस्यथ ततो टद्वर्ाः ॥ ५९ ॥
धैयम
ज ािंब्य तां प्राह भय
ू एव सरु े श्वरीम ् ॥
स्वालमनी त्वं टह दे वानां सत्यमेतदसंशयम ् ॥ ६.६२.६० ॥
यस्याः प्राप्तं त्वयैश्वयं परा तां तोषयाम्यहम ् ॥
स्व्पमप्यपराधं ते न करोलम सरु े श्वरर ॥ ६१ ॥
तथावप वधयोनयां मां मन्यसे ववक्षक्षपायध
ु म् ॥
अन्यच्चावप वचो मह्यं शक्राणण शण
ृ ु सादरम ् ॥ ॥ ६२ ॥
तच्छुत्वा कुरु यच्रे यो ववचचन्त्य मनसा ततः ॥
न त्वं न ते पततः शक्रो न चान्येवप सरु ासरु ाः ॥

onlinesanskritbooks.com
मां तनषद
ू तयतंु शक्ताः पावजत्यां शरणं गताम ् ॥ ६३ ॥
तस्माद्वद्रत
ु ं टदवं गच्छ मा त्वं कोपं वथ
ृ ा कुरु ॥
सन्मागे वतजमानायां मम सवजसरु े श्वरर ॥ ६४ ॥
॥ सत
ू उवाच ॥ ॥
एवं सा तां शचीमक्
ु त्वा दःु णखता ववषकन्यका ॥
चचन्तयामास तटददं मरणे कृततनश्चया ॥ ६५ ॥
न प्रसीदतत मे दे वी यस्मात्पवजतनंटदनी ॥
तस्मान्मां यटद शक्राणी नैषा व्यापादतयष्यतत ॥ ६६ ॥
तन्नन
ू ं ज्विनं दीप्तं सेवतयष्यालम सत्वरम ् ॥
अथापश्यत्क्षणेनव
ै तं चैरावणवारणम ् ॥ ६७ ॥
दनु धकंु दे न्दस
ु क
ं ाशं संर्ातं सहसा वष
ृ म् ॥
तस्योपरर स्स्थतां दे वीं शंभन
ु ा सह पावजतीम ् ॥ ६८ ॥
चतुभर्
ुज ां प्रसन्नास्यां टदव्यरूपसमस्न्वताम ् ॥
शक्
ु िमा्यांबरधरां चन्द्राधजकृतमस्तकाम ् ॥ ६९ ॥
ततः सम्यक्समािोक्य ज्ञात्वा तां पवजतात्मर्ाम ् ॥
ववषकन्या स्तुततं चक्रे प्रणणपत्य मह
ु ु मह
ुज ु ः ॥ ६.६२.७० ॥
नमस्ते दे वदे वेलश नमस्ते सवजवालसतन ॥
सवजकामप्रदे सत्ये र्रामरणवस्र्जते ॥ ७१ ॥
शक्रादयोऽवप दे वास्ते परमाथेन नो ववदःु ॥
स्वरूपवणजनं कतुं ककं पन
ु दे वव मानष
ु ी ॥ ७२ ॥
यस्याः सवं महीव्योमर्िास्ननपवनात्मकम ् ॥
ब्रह्मांडमंगसंभत
ू ं सदे वासरु मानष
ु म ् ॥ ७३ ॥
न तस्या र्न्मतन ब्रह्मा न नाशाय महे श्वरः ॥
पािनाय न गोववंदस्तां त्वां स्तोष्याम्यहं कथम ्॥७४॥
तथाष्टगुणमैश्वयं यस्याः स्वाभाववकं परम ् ॥
तनरस्ताततशयं िोके स्पह
ृ णीयतमं सदा ॥ ७५ ॥
यस्या रूपाण्यनेकातन सम्यनध्यानपरायणाः ॥

onlinesanskritbooks.com
ध्यायंतत मन
ु यो भक्त्या प्राप्नव
ु तं त च वांतछतम ् ॥ ७६ ॥
हृटद संक्प्य यद्रप
ू ं ध्यानेनाचंतत योचगनः ॥
सम्यनभावात्मकैः पष्ु पैमोक्षाय कृत तनश्चयाः ॥ ७७ ॥
तां दे वीं मानष
ु ी भत्ू वा कथं स्तौलम महे श्वरीम ् ॥ ७८ ॥
॥ दे व्यव
ु ाच ॥ ॥
पररतुष्टास्स्म ते पबु त्र वरं प्राथजय सड
ु ते ॥
असंटदनधं प्रदास्यालम यत्ते हृटद सदा स्स्थतम ् ॥ ७९ ॥
॥ ववषकन्योवाच ॥ ॥
भतरुज थे मया दे वव कृतोऽयं तपउद्यमः ॥
तस्त्कं तेन कररष्यालम सांप्रतं र्रयावत
ृ ा ॥ ६.६२.८० ॥
तस्मादत्राऽऽश्रमे साकं त्वया स्थेयं सदै व तु ॥
टहताय सवजनारीणां वचनान्मम पावजतत ॥ ८१ ॥ ॥
॥ श्रीदे व्यव
ु ाच ॥ ॥
अद्यप्रभत्ृ यहं भद्रे श्रेष्ठेऽस्स्मन्नाश्रमे शभ
ु े ॥
स्वमाश्रमं कररष्यालम यत्ते हृटद समाचश्रतम ् ॥ ८२ ॥
माघशक्
ु ितत
ृ ीयायां या ऽत्र स्नानं कररष्यतत ॥
नारी सा मत्प्रसादे न िप्स्यते वांतछतं फिम ् ॥ ८३ ॥
अवप कृत्वा महापापं नारी वा परु
ु षोऽथवा ॥
यत्र स्नात्वा प्रसादान्मे ववपाप्मा संभववष्यतत ॥ ८४ ॥
अत्र ये फिदानं च प्रकररष्यंतत मानवाः ॥
सफिाः सकिास्तेषामाशाः स्यन
ु ाजत्र संशयः ॥ ८५ ॥
अवप हत्वा स्ियं मत्यो योऽत्र स्नानं कररष्यतत॥
माघशक्
ु ितत
ृ ीयायां ववपाप्मा स भववष्यतत ॥ ८६ ॥
या तत्र कन्यका भद्रे स्नानं भक्त्या करर ष्यतत ॥
तस्स्मस्न्दने पततश्रेष्ठं िप्स्यते नात्र संशयः ॥ ८७ ॥
॥सत
ू उवाच ॥ ॥
एवमक्
ु त्वा ततो गौरी तां च पस्पशज पाणणना ॥

onlinesanskritbooks.com
ततश्च तत्क्षणाज्र्ाता टदव्यरूपवपर्द्
ु जरा ॥ ८८ ॥
वर्द्
ृ त्वेन पररत्यक्ता टदव्यमा्यानि
ु ेपना ॥
पीनोन्नतकुचाभोगा प्रमत्तगर्गालमनी ॥ ८९ ॥
ततस्तां सा समादाय ववधाय तनर्ककंकरीम ् ॥
कैिासं पवजतश्रेष्ठं र्गाम हरसंयत
ु ा ॥ ६.६२.९० ॥
ततःप्रभतृ त तत्तीथं शलमजष्ठातीथजमच्
ु यते ॥
प्रख्यातं बत्रषु िोकेषु सवजपातकनाशनम ् ॥ ९१ ॥
तस्मात्सवजप्रयत्नेन तत्र स्नानं समाचरे त ् ॥
माघशक्
ु ितत
ृ ीयायां यथावद्वटद्वर्सत्तमाः ॥ ९२ ॥
एतत्पववत्रमायष्ु यं सवज पातकनाशनम ् ॥
िीतीथजसंभवं नॄणां माहात्म्यं यन्मयोटदतम ् ॥ ९३ ॥
यश्चैतत्प्रातरुत्थाय सदा पितत मानवः ॥
स सवााँ्िभते कामान्मनसा वांतछतान्सदा ॥९४॥
तथा पवजणण संप्राप्ते यश्चैतत्पिते नरः ॥
शण
ृ ोतत चाशु भक्त्या यः स यातत लशवमंटदरम ्॥९५॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये शलमजष्ठातीथजमाहात्म्यवणजनंनाम टद्वषवष्टतमोऽध्यायः ॥ ६२ ॥
॥ सत
ू उवाच ॥ ॥
अथ सोमेश्वराख्यं च तत्र लिंगं सश
ु ोभनम ् ॥
अस्स्त ख्यातं बत्रिोकेऽत्र स्वयं सोमेन तनलमजतम ् ॥ १ ॥
सोमवारे ण यस्तत्र वत्सरं यावदचजयेत ् ॥
क्षणं कृत्वा स रोगेण दारुणेनावप मच् ु यते ॥२॥
यक्ष्मणावप न संदेहः ककं पनु ः कुष्ठपवू क
ज ैः ॥
तस्मात्सवजप्रयत्नेन रोगात्तजस्तं प्रपर्
ू येत ् ॥३॥
तदाराध्य परु ा सोमः क्षयव्याचधसमस्न्वतः ॥
बभव
ू नीरुनदे होऽसौ यथा पांड्यो नराचधपः ॥ ४ ॥
॥ ऋषय ऊचःु ॥ ॥

onlinesanskritbooks.com
ओषधीनामधीशस्य कथं सोमस्य सत
ू र् ॥
क्षयव्याचधः परु ा र्ाता उपशांततं कथं गतः ॥५॥
एतन्नः सवजमाचक्ष्व ववस्तरे ण महामते॥
तथा तस्य महीपस्य पांड्यस्यावप कथां शभ
ु ाम ् ॥ ६ ॥
॥ सत
ू उवाच ॥ ॥
दक्षस्य कन्यकाः पव
ू ं सप्तववंशततसंख्यया ॥
उपयेमे तनशानाथो दे वास्ननगुरुसंतनधौ ॥ ७ ॥
नक्षत्रसंक्षज्ञता िोके कीत्यंते या टद्वर्ोत्तमैः ॥
दै वज्ञैरस्श्वनीपव
ू ाज रूपौदायजगण
ु ास्न्वताः ॥८॥
अथ तासां समस्तानां मध्ये तस्य तनशापतेः ॥
रोटहणी व्िभा र्ज्ञे प्राणेभ्योऽवप गरीयसी ॥ ९ ॥
ततः समं पररत्यज्य सवाजस्ता दक्षकन्यकाः ॥
रोटहण्या सह संयक्त
ु ः संबभव
ू टदवातनशम ् ॥ ६.६३.१० ॥
ततस्ताः काम संतप्ता दौभाजनयेन समस्न्वताः ॥
प्रोचद
ु ज ःु खास्न्वता दक्षं गत्वा बाष्पप्ित
ु ाननाः ॥ ११ ॥
वयं यस्मै त्वया दत्ताः पत्न्यथं तात पावपने॥
ऋतुमात्रमवप प्रीत्या सोऽस्माकं न प्रयच्छतत ॥ १२ ॥
तस्मात्प्राणास्न्वहास्यामः संप्रववश्य हुताशनम ् ॥
अवविंबान्महाभाग सत्यं ब्रम ू स्तवाग्रतः ॥३ ॥ १३ ॥
॥ सत
ू उवाच ॥ ॥
तासां तद्वचनं श्रत्ु वा दक्षो दःु खसमस्न्वतः ॥
सवाजस्ताः स्वयमादाय र्गाम शलशसंतनधौ ॥ १४ ॥
ततः प्रोवाच सोऽन्वक्षं तासां दक्षः प्रर्ापततः ॥
भत्सजयन्परुषैवाजक्यैतनजशानाथं मह
ु ु मह
ुज ु ः ॥ १५ ॥
ककलमदं यज्ु यते कतुं त्वया राबत्रपतेऽधम ॥
कमज मढ
ू सतां बाह्य धमजशािववगटहजतम ्॥ १६ ॥
ऋतक
ु ािेऽवप संप्राप्ते सत
ु ा मम समि
ु वाः ॥

onlinesanskritbooks.com
यन्न संभाषलस प्रीत्या धमजशािं न वेस्त्स ककम ् ॥ १७ ॥
ऋतु स्नातां तु यो भायां संतनधौ नोपगच्छतत ॥
घोरायां भ्ण
ू हत्यायां यज्
ु यते नात्र संशयः ॥ १८ ॥
तस्य तद्वचनं श्रत्ु वा सिज्र्ो राबत्रनायकः ॥॥
प्रोवाचाधोमख
ु ो दक्षं प्रकररष्ये वचस्तव ॥ १९ ॥
ततो हृष्टमना दक्षः सत
ु ाः सवाज टहमद्यत
ु े ॥
तनवेद्यामंत्र्य तं पश्चाज्र्गाम तनर्मंटदरम ् ॥ ६.६३.२० ॥३
चन्द्रोऽवप पव
ू व
ज त्सवाजस्ताः पररत्यज्य दक्षर्ाः ॥
रोटहण्या सह संसगं प्रचकारानरु ागतः ॥ २१ ॥
अथ ता दःु णखता भय
ू ो र्नमय
ु त्र
ज वपता स्स्थतः ॥

७२a

प्रोचश्च
ु बाष्पपण
ू ाजक्षास्तत्कािसदृशं वचः ॥ २२ ॥
एतत्तात महिुःखमस्माकं वतजते हृटद ॥
यिौभाजनयं प्रसंर्ातं सवजिीर्नगटहजतम ् ॥ ॥ २३ ॥
यत्पन
ु स्त्वं कृतस्तेन कामक
ु े न दरु ात्मना ॥
व्यथजश्रमोऽप्रमाणीव कृतेऽस्माकं गतः स्वयम ् ॥ २४ ॥
तिुःखं न वयं शक्ता हृटद धतुं कथंचन ॥
रमते स टह रोटहण्या चंद्रमाः सटहतोऽतनशम ् ॥ २५ ॥
ववशेषात्तव वाक्येन तनवषर्द्ो राबत्रनायकः ॥
अनज्ञ
ु ां दे टह तस्मात्त्वमस्माकं तत्र सांप्रतम ् ॥
दौभाजनयदःु खसंतप्तास्त्यर्ामो येन र्ीववतम ् ॥ २६ ॥
॥ सत
ू उवाच ॥ ॥
तासां तद्वचनं श्रत्ु वा दक्षः कोपसमस्न्वतः ॥
शशाप शवजरीनाथं गत्वा तत्संतनधौ ततः ॥ २७ ॥
यस्मात्पाप न मे वाक्यं त्वया धमजसमस्न्वतम ् ॥

onlinesanskritbooks.com
कृतं तस्मात्क्षयव्याचधस्त्वां ग्रलसष्यतत दारुणः ॥ २८ ॥
एवमक्
ु त्वा ययौ दक्षश्चन्द्रोऽवप टद्वर्सत्तमाः ॥
तत्क्षणाद्यक्ष्मणास्श्लष्टः क्षयं यातत टदने टदने ॥ २९ ॥
ततोऽसौ कृशतां प्राप्तः संपररत्यज्य रोटहणीम ् ॥
अशक्तः सेववतंु कामं वभ्ाम र्गतीतिे ॥ ६.६३.३० ॥
क्षयव्याचधप्रणाशाय पच्
ृ छ मानस्श्चककत्सकान ्॥
औषधातन ववचचत्राणण प्रकुवाजणो स्र्तेस्न्द्रयः ॥ ३१ ॥
तथावप मच्
ु यते नैव यक्ष्मणा स तनशापततः ॥
दक्षशापेन रौद्रे ण क्षयं यातत टदनेटदने ॥ ३२ ॥
ततो वैरानयमापन्नस्तीथजयात्रापरायणः ॥
बभव
ू श्रर्द्यायक्त
ु स्त्यक्त्वा भेषर्मत्त
ु मम ् ॥ ३३ ॥
अथासौ भ्ममाणस्तु तीथाजन्यायतनातन च ॥
संप्राप्तो ब्राह्मणश्रेष्ठाः प्रभासं क्षेत्रमत्त
ु मम ्॥ ३४ ॥
तत्र स्नात्वा शचु चभत्ूज वा प्रभासं वीक्ष्य राबत्रपः ॥
यावत्संप्रस्स्थतोन्यत्र तावदग्रे व्यवस्स्थतम ् ॥ ३५ ॥
अपश्यद्रोमकंनाम स मतु न संलशतडतम ् ॥
तपोवीयजसमोपेतं सवजसत्त्वानक
ु म्पकम ् ॥ ३६ ॥
तं दृष्ट्वा स प्रणम्योच्चै स्ततः प्रोवाच सादरम ् ॥
क्षयव्याचधयत
ु श्चन्द्रो तनवेदाद्वटद्वर्सत्तमाः ॥ ३७ ॥
पररक्षीणोऽस्स्म ववप्रें द्र क्षयव्याचधप्रभावतः ॥
तस्मात्कुरु प्रतीकार महं त्वां शरणं गतः ॥ ३८ ॥
मया चचककत्सकाः पष्ट
ृ ास्तैरुक्तं भेषर्ं कृतम ् ॥
अनेकधा महाभाग पररक्षीणो टदनेटदने ॥ ३९ ॥
यटद नैवोपदे शं मे कस्ञ्चत्त्वं संप्रदास्यलस ॥
व्याचधनाशाय तत्तेन त्यक्ष्याम्यद्य किेवरम ् ॥ ६.६३.४० ॥
॥ रोमक उवाच ॥ ॥
अन्यस्यावप तनशानाथ न शापः कतम
ुज न्यथा ॥

onlinesanskritbooks.com
शक्यते ककं पन
ु स्तस्य दक्षस्यालमततेर्सः ॥ ४१ ॥
तस्मादत्रोपदे शं ते प्रयच्छालम सस
ु ंमतम ् ॥
येन ते स्यादसंटदनधं क्षयव्याचध पररक्षयः ॥ ४२ ॥
नादे यं ककंचचदस्तीह दे वदे वस्य शलू िनः ॥
संप्रहृष्टस्य तद्वाक्यात्तस्मादाराधयस्व तम ् ॥ ४३ ॥
अष्टषवष्टषु तीथेषु सत्यं वासः सदा क्षक्षतौ ॥
तेषु संस्थाप्य तस््िंगं तस्य नाशाय राबत्रप ॥ ४४ ॥
आराधय ततो तनत्यं श्रर्द्ापत
ू ेन चेतसा ॥
संप्राप्स्यलस न संदेहः क्षयव्याचध

७२b

पररक्षयम ् ॥ ४५ ॥
॥ सत
ू उवाच ॥ ॥
तस्य तद्वचनं श्रत्ु वा संप्रहृष्टो तनशापततः ॥
तस्स्मन्प्रभासके क्षेत्रे टदव्यलिंगातन शलू िनः ॥
संस्थाप्य पर्
ू यामास स्वनामांकातन भक्तक्ततः ॥ ४६ ॥
ततस्तुष्टो महादे वस्तस्य संदशजनं गतः ॥
प्रोवाच वरदोऽस्मीतत प्राथजयस्व यथेस्प्सतम ् ॥ ४७ ॥ ॥
॥ चन्द्र उवाच ॥ ॥
परं क्षीणोऽस्स्म दे वेश यक्ष्मणाहं पदांततकम ् ॥
प्राप्तस्तस्मात्पररत्राटह नान्यत्संप्राथजयाम्यहम ् ॥ ४८ ॥
तस्य तद्वचनं श्रत्ु वा भगवान्वष
ृ भध्वर्ः ॥
दक्षमाहूय तत्रैव ततः प्रोवाच सादरम ् ॥ ४९ ॥
एष चंद्रस्त्वया शप्तो र्ामाता न कृतं शभ
ु म् ॥
तस्मादनग्र
ु हं चास्य मम वाक्यात्समाचर ॥ ६.६३.५० ॥
॥ दक्ष उवाच ॥ ॥
मया धम्यजमवप प्रोक्तो वाक्यमेष कुबवु र्द्मान ् ॥

onlinesanskritbooks.com
नाकरोन्मे परु ः प्रोच्य कररष्यामीत्य सत्यवाक् ॥ ५१ ॥
तेन शप्तस्तु कोपेन सत
ु ाथे वष
ृ भध्वर् ॥
हास्येनावप मया प्रोक्तं नान्यथा संप्रर्ायते ॥ ५२ ॥
॥ दे वदे व उवाच ॥ ॥
अद्यप्रभतृ त सवाजस्ताः सत
ु ा एष तनशाकरः ॥
समाः संवीक्षते तनत्यं मम वाक्यादसंशयम ् ॥ ५३ ॥
तस्मात्पक्षं क्षयं यातु पक्षं ववृ र्द्ं प्रगच्छतु ॥
येन ते स्याद्वचः सत्यं मत्प्रसादसमस्न्वतम ् ॥ ५४ ॥
ततो दक्षस्तथेत्यक्
ु त्वा र्गाम तनर्मस्न्दरम ् ॥
दे वोऽवप शंकरो भय
ू ः प्रोवाच शशिांछनम ् ॥ ५५ ॥
भय
ू ोऽवप प्राथजयाभीष्टं मत्तस्त्वं शशिांछन ॥
येन सवं प्रयच्छालम यद्यवप स्यात्सद
ु ि
ु भ
ज म ् ॥ ५६ ॥ ॥
॥ चन्द्र उवाच ॥ ॥
यटद तुष्िोऽलस दे वेश यटद दे यो वरो मम ॥
तत्स्थावपतेषु लिंगेषु मया सवेषु सवजदा॥
संतनधानं त्वया कायं िोकानां टहत काम्यया ॥ ५७ ॥
॥ दे व उवाच ॥ ॥
अष्िषस्ष्िषु लिंगेषु स्थावपतेषु त्वया ववभो ॥
सोमवारे ण सांतनध्यं कररष्ये वचनात्तव ॥ ५८ ॥
एवमक्
ु त ्वा स दे वेशस्ततश्चादशजनं गतः ॥
चन्द्रोऽवप हषजसंयक्
ु तः समं पश्यतत तास्ततः ॥ ५९ ॥
सत
ु ा दक्षस्य ववप्रें द्रा शंकरस्य वचः स्मरन ्॥
ततो हषज समायक्
ु ता वभव
ू स्
ु तदनंतरम ् ॥ ६.६३.६० ॥
एवं सोमेश्वरास्तत्र बभव
ू द्व
ु जववर्सत्तमाः ॥
अष्िषस्ष्िषु तीथेषु तथान्येषु ततः परम ् ॥ ६१ ॥

onlinesanskritbooks.com
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म ्ये सोमनाथोत्पवत्तमाहात्म ्यवणजनन
ं ाम बत्रषस्ष्ितमोऽध्यायः ॥ ॥
६३ ॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
चमत्कारी परु ा दे वी तत्रैवास्स्त द्वववर्ोत्तमाः ॥
चमत्कारनरें द्रेण स्थावपता श्रद्वधया परु ा ॥ १ ॥
यया स मटहषः पव
ू ं तनहतो दानवो रणे ॥
कौमारडतधाररण्या मायाशतसहस्रधक
ृ ् ॥ २ ॥
यदा तस्न्नलमजतं तत्र परु ं तेन महात्मना ॥
तस्य संरक्षणाथाजय तदा सा स्थावपता द्वववर्ाः ॥ ३ ॥
परु स्य तस्य रक्षाथं तथा तत्परु वालसनाम ् ॥
सवेषां ब्राह्मणें द्राणां भक्त्या भाववतचेतसाम ् ॥ ४ ॥
यस्तामभ्यर्चयेत्सम्यङ्महानवलमवासरे ॥
कृत्स्नं संवत्सरं तस्य न भयं र्ायते क्वचचत ् ॥ ५ ॥
भत
ू प्रेतवपशाचेभ्यः शत्रत
ु श्च ववशेषतः ॥
रोगेभ्यस्तस्करे भ्यश्च दष्ट
ु ेभ्योऽन्येभ्य एव च ॥ ६ ॥
यंयं काममलभध्यायञ्छुक्िाष्टम्यां नरः शचु चः ॥
तां पर्
ू यतत सिक्त्या स तमाप्नोत्यसंशयम ् ॥ ७ ॥
तनष्कामः सख
ु माप्नोतत मोक्षं नास्त्यत्र संशयः ॥
तस्या दे व्याः प्रसादे न सत्यमेतन्मयोटदतम ् ॥ ८ ॥
तामाराध्य गताः पव
ू ं लसवर्द्ं भरू रमजहीभर्
ु ः ॥
ब्राह्मणाश्च तथान्येऽवप योचगनः परमेश्वरीम ् ॥ ९ ॥
यस्तस्याः श्रर्द्योपेतः प्रकरोतत प्रदक्षक्षणाम ् ॥
तनत्यं संवत्सरं याववत्तयजनयोनौ न स डर्ेत ्॥६.६४,१०॥
तस्या आयतने पव
ू म
ज ाश्चयजमभवन्महत ् ॥
यत्तद्वः कीतजतयष्यालम शण
ृ ुध्वं सस
ु माटहताः ॥ ११ ॥
आसीस्च्चत्ररथोनाम पव
ू ं पाचथजवसत्तमः ॥

onlinesanskritbooks.com
दशाणाजचधपततः ख्यातः सवजशत्रतु नबहजणः ॥ १२ ॥
शक्
ु िाष्टम्यां सदा भक्त्या स तस्याः श्रर्द्यास्न्वतः ॥
अष्टोत्तरशतं यावत्प्रचकार प्रदक्षक्षणाम ् ॥ १३ ॥
ततः प्रणम्य तां दे वीं संप्रयातत पन
ु गह
जृ म ् ॥
सैन्येन चतुरंगेण समंतात्पररवाररतः ॥ १४ ॥
एवं तस्य नरें द्रस्य प्रदक्षक्षणरतस्य च ॥
र्गाम सम
ु हान्कािो दे व्या भक्तक्तरतस्य च ॥ १५ ॥
कस्यचचत्त्वथ कािस्य स रार्ा तत्र संगतः ॥
अपश्यद्वब्राह्मणश्रेष्ठान्दे वीगह
ृ समाचश्रतान ् ॥ १६ ॥
ततः प्रदक्षक्षणां कृत्वा तां दे वीं स महीपततः ॥ १६ ॥
अग्रस्थांस्तास्न्द्वर्ान्सवाजन्नमश्चक्रे समाटहतः ॥ १७ ॥
ततस्तैः सटहतैस्तत्र सहासीनः कथाः शभ
ु ाः ॥
रार्षीणां परु ाणानां ववप्रषीणां चकार ह ॥ १८ ॥
ततः कस्स्मन्कथांते स पष्ट
ृ स्तैटद्वज र्सत्तमैः ॥
कौतूहिसमोपेतवै वजनयावनतः स्स्थतः ॥ ॥ १९ ॥
रार्न्पच्
ृ छामहे सवे त्वां वयं कौतुकास्न्वताः ॥
तस्मात्कीतजय चेद्गह्य
ु ं न तत्तव व्यवस्स्थतम ् ॥ ६.६४.२० ॥
मालसमालस सदाष्टम्यां त्वं शक्
ु िायां सद
ु रू तः ॥
आगत्य दे वतायाश्च प्रकरोवष प्रदक्षक्षणाम ् ॥ २१ ॥
यत्नेनान्याः पररत्यज्य सवाजः पर्
ू ाटदकाः कक्रयाः ॥
नन
ू ं वेस्त्स फिं कृत्स्नं यत्प्रदक्षक्षणसंभवम ्॥ २२ ॥
॥ रार्ोवाच ॥ ॥ सत्यमेतद्वटद्वर्श्रेष्ठा यिवतिरुदाहृतम ् ॥
रहस्यमवप वक्तव्यं यष्ु माकं सांप्रतं मया ॥ २३ ॥
अहमास शक
ु ः पव
ू म
ज स्स्मन्नायतने शभ
ु े ॥
दे व्याः पस्श्चमटदनभागे कुिायकृतसंश्रयः ॥ २४ ॥
तत्र तनगजच्छतो तनत्यं कुवजतश्चप्रवेशनम ् ॥
प्रदक्षक्षणाभविेव्या तनत्यमेव टद्वर्ोत्तमाः ॥ २५ ॥

onlinesanskritbooks.com
ततः कािेन मे मत्ृ यःु संर्ातोऽत्रैव मंटदरे ॥
तत्प्रभावेण संर्ातो रार्ा र्ाततस्मरोऽत्र टह ॥ ॥ २६ ॥
एतस्मात्कारणािूरात्समभ्येत्य प्रदक्षक्षणाम ् ॥
करोम्यस्या टद्वर्श्रेष्ठा दे वतायाः समाटहतः ॥ २७ ॥
परु ा भक्तक्तववहीनेन कुिाये वसता मया ॥
कृता प्रदक्षक्षणा दे व्यास्तेन र्ातोऽस्स्म भप
ू ततः ॥ २८ ॥
अधन
ु ा श्रर्द्या यक्त
ु ो यत्करोलम प्रदक्षक्षणाम ् ॥
ककं मे भववष्यतत श्रेयस्तन्न वेतद्म टद्वर्ोत्तमाः ॥ २९ ॥
॥ सत
ू उवाच ॥ ॥
तच्ुत्वा तस्य ते ववप्रा ववस्मयोत्फु्ििोचनाः ॥
साधव
ु ादं तथा चक्रुस्तस्य भप
ू स्य हवषजताः ॥ ॥ ६.६४.३० ॥
ततः स पाचथजवः सवाजन्प्रणम्य टद्वर्सत्तमान ् ॥
अनज्ञ
ु ाप्य ययौ तूणं स्वगह
ृ ाय ससैतनकः ॥ ३१ ॥
अधन
ु ा श्रर्द्या यक्त
ु ो यः करोतत प्रदक्षक्षणाम ् ॥
सवजपापववतनमक्त
ुज ो िभते वांतछतं फिम ् ॥ ३२ ॥
ततः प्रभतृ त ते ववप्राः सवे भक्तक्तपरु ःसराः ॥
तस्याः प्रदक्षक्षणां चक्रुस्तथान्ये मक्तु क्तहे तवे ॥ ३३ ॥
प्राप्ताश्च परमां लसवर्द्ं वांतछतां तत्प्रभावतः ॥
इह िोके परे चैव दि
ु भ
ज ां बत्रदशैरवप ॥ ३४ ॥
तस्मात्सवजप्रयत्नेन तां दे वीलमह संश्रयेत ् ॥
सवजकामप्रदां नण
ृ ां तस्स्मन्क्षेत्रे व्यवस्स्थताम ् ॥ ३५ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये चमत्कारीदग
ु ाजमाहात्म्यवणजनंनाम चतुःषवष्टतमोऽध्यायः ॥ ६४
॥ ॥ ध ॥
॥ सत
ू उवाच ॥ ॥
तथान्यदवप तत्रास्स्त तडागं दे वतनलमजतम ् ॥
यत्रानतो नप
ृ ः लसर्द्ः सह
ु यो नाम नामतः ॥ १ ॥

onlinesanskritbooks.com
तेनव
ै भभ
ू र्
ु ा तत्र लिंगं संस्थावपतं शभ
ु म् ॥
आनतेश्वरसंज्ञं च सवज लसवर्द्प्रदं नण
ृ ाम ् ॥ २ ॥
तत्रांगारकषष्ठ्यां यस्तडागे स्नानमाचरे त ् ॥
स प्राप्नोतत नरः लसवर्द्ं यथाऽऽनताजचधपेन च ॥ ३ ॥
॥ ऋषय ऊचःु ॥ ॥
कथं लसवर्द्स्तु संप्राप्ता आनतेन महात्मना ॥
सवं कथय तत्सत
ू सवं वेस्त्स न संशयः ॥ ४ ॥
॥ सत
ू उवाच ॥ ॥
आनतजः सह
ु यो नाम परु ासीत्पचृ थवीपततः ॥
सवाजररलभहजतो यर्द्
ु े पिायनपरायणः ॥
उस्च्छष्टो म्िेच्छसंस्पष्ट
ृ एकाकी बहुलभवत
जृ ः ॥ ५ ॥
अथ तस्य कपािं च कापालिक डतास्न्वतः ॥
र्गह
ृ े तनर्कमाजथं ज्ञात्वा तं वीरसंभवम ् ॥ ६ ॥
आनतेश्वरसांतनध्ये वसमानो वने स्स्थतः ॥
स रात्रौ तेन तोयेन सवजदेवमयेन च ॥ ॥ ७ ॥
तडागोत्थेन संपण
ू ं रात्रौ कृत्वा प्रमंच
ु तत ॥
आसीत्पव
ू ं वणणङ्नाम्ना लसर्द्सेन इतत स्मत
ृ ः ॥
धनी भत्ृ यसमोपेतः सदा पण्
ु यपरायणः ॥ ८ ॥
कस्यचचत्त्वथ कािस्य पण्यबद्व
ु ध्या टद्वर्ोत्तमाः ॥
प्रस्स्थतश्चोत्तरां काष्ठां स साथेन समस्न्वतः ॥ ९ ॥
अथ प्राप्तः क्रमात्सवपः स गच्छन्मरुमंडि म ् ॥
वक्ष
ृ ोदकपररत्यक्तं सवजसत्त्ववववस्र्जतम ्॥ ६.६५.१० ॥
तत्र राबत्रं समासाद्य श्रांताः पांथाः समन्ततः॥
सप्त
ु ाः स्थानातन संसत्ृ य गता तनद्रावशं तथा ॥ ११ ॥
ततः प्रत्यष
ू मासाद्य समत्ु थाय च सत्वरम ् ॥
प्रस्स्थता उत्तरां काष्ठां मक्
ु त्वैकं शद्र
ू सेवकम ् ॥ १२ ॥
स वै मागजपररश्रांतो गत्वा तनद्रावशं भश
ृ म् ॥

onlinesanskritbooks.com
न र्र्ागार र्ातेऽवप प्रयाणे बहुशस्ब्दते ॥ १३ ॥
न च तैः स स्मत ृ ः साथपयःप समं प्रस्स्थतो गह
ृ ात ् ॥
न च केनावप संदृष्टः स तु रोधलस संस्स्थतः ॥ १४ ॥
एवं गते ततः साथे प्रोद्गते सय
ू म
ज ंडिे ॥
तीडतापपररस्पष्ट
ृ ो र्र्ागार ततः परम ् ॥१५॥
यावत्पश्यतत नो ककस्ञ्चत्तस्स्मन्स्थाने स साथजकम ्॥
न च तेषां मरौ तस्स्माँ्िक्ष्यते पदपर्द्ततः॥।६॥
ततो दःु खपरीतात्मा धावमान इतस्ततः॥
पतततो मेटदनीपष्ठ
ृ े मध्याह्ने क्षुत्तष
ृ ाटदज तः ॥।७॥
एवं तस्य तष
ृ ातजस्य पतततस्य धरातिे ॥
धत
ृ प्राणस्य कृच्रे ण संयातोऽस्ताचिं रववः ॥ १८ ॥
ततः ककंचचत्ससंज्ञोऽभन्
ू मंदीभत
ू े टदवाकरे ॥
चचन्तयामास चचत्तेन क्वाहं गच्छालम सांप्रतम ् ॥ १९ ॥
न िक्ष्यते क्वचचन्मागो दृश्यते न च मानष
ु म् ॥
नात्र तोयं न च च्छाया नन
ू ं मे मत्ृ यु रागतः ॥ ६.६५.२० ॥
एवं चचन्ताप्रपन्नस्य तस्य शद्र
ू स्य तनर्जने ॥
मरौ तस्स्मन्समायाता शवजरी तदनन्तरम ् ॥ २१ ॥
अथ क्षणेन शश्र
ु ाव स गीतं मधरु ध्वतन ॥
पितां नस्न्दवर्द्
ृ ानां तथा शब्दं मनोहरम ् ॥ २२ ॥
अथापश्यत्क्षणेनव
ै प्रेतसंघःै सभावत
ृ म् ॥
प्रेतमेकं च सवेषामाचधपत्ये व्यव स्स्थतम ् ॥ २३ ॥
ततस्ते पाश्वजगाः प्रेता एके नत्ृ यं प्रचकक्ररे ॥
तत्परु ो गीतमन्ये तु स्तुततं चैव तथा परे ॥ २४ ॥
अथासौ प्राह तं शद्र
ू मततथे कुरु भोर्नम ् ॥
स्वेच्छया वपब तोयं च श्रेयो येन भवेन्मम ॥ २५ ॥
ततः स भोर्नं चक्रे क्षुधातजश्च पपौ र्िम ् ॥
भयं त्यक्त्वा सवु वश्रब्धः प्रेतरार्स्य शासनात ् ॥ २६ ॥

onlinesanskritbooks.com
ततः प्रेताश्च ते सवे प्रेतत्वेन समस्न्वताः ॥
यथाज्येष्ठं यथान्यायं प्रचक्रुभोर्नकक्रयाम ्॥२७॥
एवं तेषां समस्तानां वविासैः पाचथजवोचचतैः ॥
अततक्रान्ता तनशा सवाज क्रीडतां टद्वर्सत्तमाः ॥ २८ ॥
ततः प्रभाते ववमिे प्रोद्गते रववमंडिे ॥
यावत्पश्यतत शद्र
ू ः स तावत्तत्र न ककञ्चन ॥ २९ ॥
ततश्च चचन्तयामास ककमेतत्स्वप्नदशजनम ् ॥
चचत्तभ्मोऽथवाऽस्माकलमन्द्रर्ािमथावप वा ॥ ६.६५.३० ॥
अथवा सत्यमेतवर्द् यतो मे ततृ प्तरुत्तमा ॥
संर्ातेयं क्षुधात्तजस्य वपपासाकुलितस्य च ॥३॥।
एवं चचन्तयमानस्य भास्करो गगनांगणम ् ॥
समारुरोह तापेन तापयन्धरणीतिम ् ॥ ३२ ॥
ततः कंचचत्समाचश्रत्य स्व्पच्छायं महीरुहम ् ॥
प्राप्तवास्न्दवसस्यांतं क्षुस्त्पपासाप्रपीक्तडतः ॥ ३३ ॥
ततो तनशामख
ु े प्राप्ते भय
ू ोऽवप प्रेतरार्कम ् ॥
प्रेतैस्तैश्चसमोपेतं तथारूपं व्यिोकयत ् ॥ ३४ ॥
तथैव भोर्नं चक्रे तस्याततथयसमि
ु वम ् ॥
भयेन रटहतः शद्र
ू ो हषेण महतास्न्वतः ॥ ३५ ॥
एवं तस्य तनशावक्त्रे तनत्यमेव स भप
ू ततः ॥
आततथयं प्रकरोत्येव समागत्य तथैव च ॥ ३६ ॥
ततोऽन्यटदवसे प्राप्ते तेन शद्र
ू े ण भप
ू ततः ॥
पष्ट
ृ ः ककमेतदाश्चयं दृश्यते रर्नीमख
ु े ॥ ३७ ॥
ववभवस्ते महाभाग प्रणश्यतत तनशाक्षये ॥
एतत्कीतजय मे गुह्यं न चेत्प्रेतप संस्स्थतम ् ॥
अत्र कौतूहिं र्ातं दृष्ट्वेदं सवु वचेवष्टतम ् ॥ ३८ ॥
॥ प्रेत उवाच ॥ ॥
अस्स्त पण्
ु यं महाक्षेत्रं हािकेश्वरसंक्षज्ञतम ् ॥

onlinesanskritbooks.com
गंगा च यमन
ु ा चैव स्स्थते तत्र च संगमे ॥ ३९ ॥
ताभ्यामततसमीपस्थं लशवस्यायतनं शभ
ु म् ॥
महाडतधरस्तत्र तपस्यतत सन
ु वै ष्ठकः ॥ ६.६५.४० ॥
स सदा राबत्रशौचाथं कपािं र्िपरू रतम ् ॥
मदीयं शयने चक्रे तत्र कृत्वा तनर्ां कक्रयाम ् ॥ ४१ ॥
तत्प्रभावान्ममेयं टह ववभतू तर्ाजयते तनलश ॥
टदवा ररक्ते कृते यातत भय
ू एव महामते॥४२॥
तस्मात्कुरु प्रसादं मे तत्र गत्वा कपािकम ् ॥
चण
ू ं कृत्वा मदीयं तत्तस्स्मंस्तोये ववतनक्षक्षप ॥४३॥
येन मे र्ायते मोक्षः प्रेतभावात्सद
ु ारुणात ् ॥ ४४ ॥
तथा तत्रास्स्त पव
ू स्
ज यां टदलश तत्तीथजमत्त
ु मम ् ॥
गयालशर इतत ख्यातं प्रेतत्वान्मक्तु क्तदा यकम ् ॥ ४५ ॥
तत्र गत्वा कुरु श्रार्द्ं सवेषां त्वं महामते ॥
दृश्यते तव पाश्वजस्था भद्र संपटु िका शभ
ु ाम ् ॥ ४६ ॥
अस्यां नामातन सवेषां यथाज्येष्ठं समालिख ॥
ततः श्रार्द्ं कुरुष्वाशु दयां कृत्वा गरीयसीम ् ॥ ४७ ॥
वयं त्वां तत्र नेष्यामः सख
ु ोपायेन भद्रक॥
तनचधं च दशजतयष्यामः श्रार्द्ाथं सम
ु हत्तरम ् ॥ ४८ ॥
तथेतत समनज्ञ
ु ाते तेन शद्र
ू े ण सत्वरम ् ॥
तनन्यस्
ु तं स्कन्धमारोप्य शद्र
ू ं क्षेत्रे यथोटदतम ् ॥ ४९ ॥
दशजयामासरु े वास्य तनधानं भरू रववत्तर्म ् ॥
तदादाय गतस्तत्र यत्रासौ नैवष्ठकः स्स्थतः ॥ ६.६५.५० ॥
ततः प्रणम्य तं भक्त्या कथ यामास ववस्तरात ् ॥
तस्य भत
ू पतेः सवं वत्त
ृ ांतं ववनयास्न्वतः ॥ ५१ ॥
ततो िब्ध्वा कपािं तच्चण
ू तज यत्वा समाटहतः ॥
गंगायमन
ु योमजध्ये प्रचचक्षेप मद
ु ास्न्वतः ॥ ५२ ॥
एतस्स्मन्नंतरे प्रेतो टदव्यरूपवपध
ु रज ः ॥

onlinesanskritbooks.com
ववमानस्थोऽब्रवीद्वाक्यं शद्र
ू ं तं हषजसंयत
ु ः ॥ ५३ ॥
प्रसादात्तव मक्त
ु ोऽहं प्रेतत्वािारुणाटदतः ॥
स्वस्स्त तेऽस्तु गलमष्यालम सांप्रतं बत्रटदवाियम ् ॥ ५४ ॥
एतेषामेव सवेषालमदानीं श्रार्द्माचर ॥
गत्वा गयालशरः पण्
ु यं येन मक्तु क्तः प्रर्ायते ॥ ५५ ॥
ततः स ववस्मयाववष्टस्तेषामेव पथ
ृ क्पथ
ृ क् ॥
श्रार्द्ं चक्रे च भत
ू ानां तनत्यमेव समाटहतः ॥ ५६ ॥
तेऽवप सवे गताः स्वगं प्रेतास्तस्य प्रभावतः ॥
ददश्च
ु दशजनं तस्य स्वप्रे हषजसमस्न्वताः ॥ ५७ ॥
ततः शद्र
ू ः स ववज्ञाय तत्क्षेत्रं पण्
ु यवधज नम ् ॥
न र्गाम गह
ृ ं भय
ू स्तत्रैव तपलस स्स्थतः ॥ ५८ ॥
गंगायमन
ु योः पाश्वे शद्र
ू केश्वरसंक्षज्ञतम ् ॥
लिगं संस्थावपतं तेन सवजपातकनाशनम ् ॥ ५९ ॥
यस्तयोववजचधवत्स्नानं कृत्वा पर्
ू यते नरः ॥
शद्र
ू केश्वरसंज्ञं च लिंगं श्रर्द्ासमस्न्वतः ॥ ६.६५.६० ॥
स सवपः पातकैमक्त
ुज ः प्रयातत लशव मंटदरम ्॥
स्तूयमानश्च गंधवपववजमानवरमाचश्रतः ॥ ६१ ॥
यस्तत्र त्यर्तत प्राणान्कृत्वा प्रायोपवेशनम ् ॥
न च भय
ू ोऽत्र संसारे स र्न्माप्नोतत । मानवः ॥ ६२ ॥
गंडूषमवप तोयस्य यस्तस्य तनवसस्न्पबेत ् ॥
सोऽवप संमच्
ु यते पापादार्न्ममरणांततकात ्॥६३॥
यस्तत्र ब्राह्मणें द्राणां संप्रयच्छतत भोर्नम ् ॥
वपतरस्तस्य तप्ृ यंतत यावत्क्पशतत्रयम ् ॥ ६४ ॥
त्रटु िमात्रं च यो दद्यात्तत्र स्वणं समाटहतः ॥
स प्राप्नोतत फिं कृत्स्नं रार्सय
ू ाश्वमेधयोः ॥ ६५ ॥
तस्मात्सवजप्रयत्नेन तत्तीथजवरमाश्रयेत ् ॥
य इच्छे च्छाश्वतं स्वगं सदै व मनर्
ु ो टद्वर्ाः ॥ ६६ ॥

onlinesanskritbooks.com
अत्र गाथा परु ा गीता गौतमेन महवषजणा॥
गंगायमन
ु योस्तं च प्रभावं वीक्ष्य ववस्मयात ् ॥ ६७ ॥
गंगायमन
ु योः संगे नरः स्नात्वा समाटहतः ॥
शद्र
ू े श्वरं समािोक्य सद्यः स्वगजमवाप्नय
ु ात ् ॥ ६८ ॥
एतद्वः सवजमाख्यातं गंगायमन
ु योमजया ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सवजपातकनाशनम ् ॥ ६९ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्य आनतजकेश्वरशद्र
ू केश्वरमाहात्म्यवणजनंनाम पंचषवष्टतमोऽध्यायः
॥ ६५ ॥ ॥
॥ सत
ू उवाच ॥ ॥
तथा तत्रास्स्त ववख्यातं रामह्रद इतत स्मत
ृ म् ॥
यत्र ते वपतरस्तेन रुचधरे ण प्रतवपजताः ॥ १ ॥
तत्र भाद्रपदे मालस योऽमावास्यामवाप्य च ॥
वपतॄन्संतपजयेिक्त्या सोऽश्वमेधफिं िभेत ् ॥ २ ॥
॥ ऋषय ऊचःु ॥ ॥
अत्याश्चयजलमदं सत
ू यद्वब्रवीवष महामते ॥
यत्तेन वपतरस्तत्र रुचधरे ण प्रतवपजताः ॥ ३ ॥
वपतण
ृ ां तपजणाथाजय मेध्याः संकीततजता बध
ु ःै ॥
पदाथाज रुचधरं प्रोक्तं राक्षसानां प्रतपजणे ॥ ४ ॥

श्रतु तस्मतृ तववरुर्द्ं च कमज सतिववजगटहजतम ् ॥


र्ामदनन्येन तच्चीणं कस्मात्सत
ू वदस्व नः ॥ ५ ॥
॥ सत
ू उवाच॥ ॥
तेन कोपवशात्कमज प्रततज्ञां परररक्षता ॥
तत्कृतं तवपजता येन वपतरो रुचधरे ण ते ॥ ६ ॥
वपता तस्य परु ा ववप्रा र्मदस्ननतनजपातततः ॥
क्षबत्रयेण स्वधमजस्थो ववना दोषं टद्वर्ोत्तमाः ॥ ७ ॥

onlinesanskritbooks.com
ततः कोपपरीतेन तेन प्रोक्तं महात्मना ॥
रक्तेन क्षबत्रयोत्थेन संतप्याजः वपतरो मया ॥ ८ ॥
एतस्मात्कारणात्तेन रुचधरे ण महात्मना ॥
वपतरस्तवपजता सम्यक्तक्तिलमश्रेण भक्तक्ततः ॥ ९ ॥
॥ ऋषय ऊचःु ॥ ॥
र्मदस्ननहजतः कस्मात्क्षबत्रयेण महामतु नः ॥
ककंनामा स च भप
ू ािो ववस्तराद्वद सत
ू तत ् ॥ ६.६६.१० ॥
॥ सत
ू उवाच ॥ ॥
ऋचीकतनयः पव
ू ं र्मदस्ननररतत स्मत
ृ ः ॥
हािकेश्वरर्े क्षेत्रे तत्रासीिनधक्मषः ॥ ११ ॥
चत्वारस्तस्य पत्र
ु ाश्च बभव
ू ग
ु ण
ुज संयत
ु ाः ॥
र्घन्योऽवप गण
ु ज्येष्ठस्तेषां रामो बभव
ू ह ॥ १२ ॥
कदाचचद्वसतस्तस्य र्मदननेमह
ज ावने ॥
पत्र
ु ष े ु कन्दमि
ू ाथं तनगजतेषु वनाद्बटहः ॥ १३ ॥
एतस्स्मन्नंतरे प्राप्तो है हयाचधपततबजिी ॥
सहस्रार्न
ुज इत्येव ववख्यातो यो महीतिे ॥ १४ ॥
मग
ृ लिप्सव
ु न
ज े तस्स्मन्भ्ममाण इतस्ततः ॥
श्रमातो वष
ृ रालशस्थे भास्करे टदनमध्यगे ॥ १५ ॥
ततस्तमाश्रमं दृष्ट्वा नानाद्रम
ु समाकुिम ् ॥
चतरु ं गेन सैन्येन सटहतः प्रवववेश ह ॥।६॥
अथापश्यत्स तत्रस्थं र्मदस्ननं महामतु नम ् ॥
उपववष्टं कृतस्नानं दे वाचजनपरायणम ्॥।७॥
अथ तं पाचथजवं दृष्ट्वा स मतु नस्तवु ष्टसंयत
ु ः ॥
अघं दत्त्वा यथान्यायं स्वागतेनालभनंद्य च ॥ १८ ॥
सोऽवप तं प्रणणपत्योच्चैववजनयेन सम स्न्वतः ॥
प्रततसंभाषयामास कुशिं पयजपच्
ृ छत ॥ १९ ॥
॥ रार्ोवाच ॥ ॥

onlinesanskritbooks.com
कस्च्चत्ते कुशिं ववप्र पत्र
ु लशष्यास्न्वतस्य च ॥
सास्ननहोत्र कित्रस्य पररवारयत
ु स्य च ॥ ६.६६.२० ॥
अद्य मे सफिं र्न्म र्ीववतं सफिं च मे ॥
यत्त्वं तपोतनचधदृजष्टः सवजिोकनमस्कृतः ॥ २१ ॥
एवमक्
ु त्वा स रार्वषजववजश्रम्य सचु चरं ततः ॥
पीत्वापस्तमव
ु ाचेदं प्रणणपत्य महामतु नम ्॥ २२ ॥
अनज्ञ
ु ां दे टह मे ब्रह्मन्प्रयास्यालम तनर्ं गह
ृ म ्॥
मम कृत्यं समादे श्यं येन ते स्यात्प्रयोर्नम ् ॥ २३ ॥
॥ र्मदस्ननरुवाच ॥ ॥
दे वताचजनवेिायां त्वं मे गह
ृ मप
ु ागतः ॥
मनोरथ इव ध्यातः सवजदेवमयोऽततचथः ॥ २४ ॥
तस्मान्मेऽस्स्त परा प्रीततभजक्तक्तश्च नप
ृ सत्तम ॥
तत्कुरुष्व मया दत्तं स्वहस्तेनव
ै भोर्नम ् ॥ २५ ॥
रार्ा वा ब्राह्मणो वाथ शद्र
ू ो वाप्यंत्यर्ोऽवप वा ॥
वैश्वदे वान्तसंप्राप्तः सोऽततचथः स्वगजसंक्रमः ॥ २६ ॥
॥ रार्ोवाच ॥ ॥
ममैते सैतनका ब्रह्मञ्छतशोऽथ सहस्रशः ॥
तैरभक्त
ु ै ः कथं भोक्तंु यज्
ु यते मम कीतजय ॥ २७ ॥
॥ र्मदस्ननरुवाच ॥ ॥
सवेषां सैतनकानां ते संप्रदास्यालम भोर्नम ् ॥
नात्र चचंता त्वया कायाज मतु नतनजस्ष्कंचनो ह्यहम ् ॥ २८ ॥
यैषा पश्यतत रार्ेंद्र धेनब
ु र्द्
ज ा ममांततके ॥
एषा सत
ू े मनोभीष्टं प्राचथजता सवजदैव टह ॥ २९ । ॥
॥ सत
ू उवाच ॥ ॥
ततश्च कौतक
ु ाववष्टः स नप
ृ ो टद्वर्सत्तमाः ॥
बाढलमत्येव संप्रोच्य तस्स्मन्नेवाश्रमे स्स्थतः ॥ ६.६६.३० ॥
ततः संतप्यज दे वांश्च वपतॄंश्च तदनंतरम ् ॥

onlinesanskritbooks.com
पर्
ू तयत्वा हवववाजहं ब्राह्मणांश्च ततः परम ् ॥ ३१ ॥
उपववष्टस्ततः साधं सवपभत्जृ यैबभ
ुज क्षु क्षतैः ॥
श्रमातपववजस्मयाववष्टैः कृते तस्य टद्वर्ोत्तमाः ॥ ३२ ॥
ततः स प्राथजयामास तां धेनंु मतु नसत्तमः ॥
यो यत्प्राथजयते दे टह भोज्याथं तस्य तच्छुभे ॥ ३३ ॥
ततः सा सष
ु व
ु े धेनरु न्नमच्
ु चावचं शभ
ु म् ॥
पक्वान्नं च ववशेषण
े चचत्ताह्लादकरं परम ् ॥ ३४ ॥
ततः खाद्यं च चव्यं च िेह्यं चोष्यं तथैव च ॥
व्यंर्नातन ववचचत्राणण कषायकिुकातन च ॥
अम्िातन मधरु ाण्येव ततक्तातन गुणवंतत च ॥ ३५ ॥
एवं प्राप्य परां ततृ प्तं तया धेन्वा स भप
ू ततः ॥
सेवकैः सबिैः साधज मन्नैरमत
ृ संभवैः ॥ ३६ ॥
ततो भक्
ु त्यवसाने तु प्राथजयामास भप
ू ततः ॥
तां धेनंु ववस्मयाववष्टो र्मदस्ननं महामतु नम ् ॥ ३७ ॥
कामधेनरु रयं ब्रह्म न्नाहाजरण्यतनवालसनाम ् ॥
मन
ु ीनां शान्तचचत्तानां तस्माद्यच्छ मम स्वयम ् ॥ ३८ ॥
येनाऽकरान्करोम्यद्य िोकांस्तस्याः प्रभावतः ॥
साधयालम च दग
ु स्
ज थाञ्छत्रन्
ू भरू रबिास्न्वतान ् ॥ ३९ ॥
एवं कृते तव श्रेयो भववष्यतत च सद्यशः ॥
इह िोके परे चैव तस्मात्कुरु मयोटदतम ् ॥ ६.६६.४० ॥ ॥
॥ र्मदस्ननरुवाच ॥ ॥
होमधेनरु रयं रार्न्ममैका प्राणसंमता ॥
अदे या सवजदा पज्
ू या तस्मान्नाहजलस याचचतम
ु ् ॥ ४१ ॥
॥ रार्ोवाच ।१ ॥
अहं शतसहस्रं ते यच्छाम्यस्याः कृते टद्वर् ॥
धेनन
ू ामपरं ववत्तं यावन्मात्रं प्रवांछलस ॥ ४२ ॥
॥ र्मदस्ननरुवाच ॥ ॥

onlinesanskritbooks.com
अववक्रेया महारार् सामान्यावप टह गौः स्मत
ृ ा ॥
ककं पन
ु होमधेनय
ु ाज प्रभावैरीदृशैयत
ुज ा ॥ ४३ ॥
ववमोहाद्वब्राह्मणो यो गां ववक्रीणातत धनेच्छया ॥
ववक्रीणातत न सन्दे हः स तनर्ां र्ननीलमह ॥ ४४ ॥
सरु ां पीत्वा टद्वर्ं हत्वा टद्वर्ानां तनष्कृततः स्मत
ृ ा ॥
धेनवु वक्रयकतॄण
ज ां प्रायस्श्चत्तं न ववद्यते ॥ ४५ ॥
॥ रार्ोवाच ॥ ॥
यटद यच्छलस नो ववप्र साम्ना धेनलु ममां मम ॥
बिादवप हररष्यालम तस्मात्साम्ना प्रदीयताम ् ॥ ४६ ॥
॥ सत
ू उवाच ॥ ॥
तच्ुत्वा कोपसंयक्त
ु ो र्मदस्ननटद्वजर्ोत्तमाः ॥
अिमिलमतत प्रोच्य समत्त
ु स्थौ सभातिात ् ॥ ४७ ॥
ततस्ते सेवकास्तस्य नप
ृ तेस्श्चत्तवेटदनः ॥
अप्राप्तशिं तं ववप्रं तनर्घ्नतु नजलशतायध
ु ःै ॥ ४८ ॥
तस्यैवं वध्यमानस्य र्मदननेमह
ज ात्मनः ॥
रे णक
ु ाख्या वप्रया भायाज पपातोपरर दःु णखता ॥ ॥ ४९ ॥
साऽवप नानाववधैस्तीक्ष्णैः खस्ण्डता वरवणणजनी ॥
आयःु शेषतया प्राणैनज कथंचचटद्वयोस्र्ता ॥ ६.६६.५० ॥
एवं हत्वा स ववप्रेन्द्रं र्मदस्ननं महीपततः ॥
तां धेनंु काियामास यत्र माटहष्मती परु ी ॥ ५१ ॥
अथ सा का्यमाना च धेनःु कोपसमस्न्वता ॥
र्मदस्ननं हतं दृष्ट्वा ररम्भ करुणं मह
ु ु ः ॥ ५२ ॥
तस्याः संरम्भमाणाया वक्त्रमागेण तनगजताः ॥
पलु िन्दा दारुणा मेदाः शतशोऽथ सहस्रशः ॥ ५३ ॥
नानाशिधराः सवे यमदत
ू ा इवापराः ॥
प्रोचस्
ु तां सादरं धेनम
ु ाज्ञां दे टह द्रत
ु ं टह नः ॥ ५४ ॥
साऽब्रवीर्द्न्यतामेतर्द्ैहयाचधपतेबि
ज म् ॥

onlinesanskritbooks.com
अथ तैः कोपसंयक्त
ु ै दाजरुणैम्िेच्छर्ाततलभः ॥
ववनाशतयतम
ु ारब्धं लशतैः शिैतनजरगजिम ् ॥ ५५ ।१
न कस्श्चत्परु
ु षस्तेषां सम्मख
ु ोऽप्यभवद्रणे ॥
ककं पन
ु ः सहसा योर्द्ुं भयेन महतास्न्वतः ॥ ५६ ॥
अथ भननं बिं दृष्ट्वा वध्यमानं समंततः ॥
पलु िन्दै दाजरुणाकारै ः प्रोचस्
ु तं मस्न्त्रणो नप
ृ म ् ॥ ५७ ॥
तेर्ोहातनः परा तेऽद्य र्ाता ब्रह्मवधाटद्वभो ॥
तस्मार्द्ेनंु पररत्यज्य गम्यतां तनर्मंटदरम ् ॥ ५८ ॥
यावन्नागच्छते तस्य रामोनाम सत
ु ो बिी ॥
नो चेत्तेन हतोऽत्रैव सबिो वधमेष्यलस ॥ ५९ ॥
नैषा शक्या बिान्नेतंु कामधेनम
ु ह
ज ोदया ॥
शक्तक्तरूपा करोत्येवं या सवृ ष्टं स्वयमेव टह ॥ ६.६६.६० ॥
ततः स पाचथजवो भीतस्तेषां वाक्याटद्वशेषतः ॥
र्गाम टहत्वा तां धेनंु स्वस्थानं हतसेवकः ॥ ६१ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये र्मदस्ननवधवणजनंनाम षट्षवष्टतमोऽध्यायः ॥ ६६ ॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
एतस्स्मन्नंतरे प्राप्तो रामो भ्ातलृ भरस्न्वतः ॥
फिातन कन्दमि
ू ातन गह
ृ ीत्वाऽऽश्रमसम्मख
ु ः ॥ १ ॥
स दृष्ट्वा स्वाश्रमं ध्वस्तं पलु िन्दै बह
ज ु शो वत
ृ म् ॥
िकुिाश्मप्रहारै स्तु तां धेनंु र्र्जरीकृताम ् ॥ २ ॥
पप्रच्छ ककलमदं सवं व्याकुित्वमप
ु ागतम ् ॥
आश्रमास्पदमाभीरै ः पलु िन्दै श्च समावत
ृ म् ॥ ३ ॥
केनैषा मालमका धेनःु प्रहारै र्र्
ज रज ीकृता ॥
तापस्यस्तापसाः सवे कस्मादे ते रुदस्न्त च ॥ ४ ॥
क्व स मेऽद्य वपता वर्द्
ृ ो माता च सत
ु वत्सिा ॥
न मामद्य यथापव
ू ं स्नेहाच्चायातत सम्मख
ु ी ॥ ५ ॥

onlinesanskritbooks.com
अथ तस्य समाचख्यव
ु त्त
जृ ांतं सवजतापसाः ॥
यथादृष्टं सद
ु ःु खाताज सहस्रार्न
ुज चेवष्टतम ् ॥ ६ ॥
ततस्ते भ्ातरः सवे वज्रपातोपमं वचः ॥
श्रत्ु वा दृष्ट्वा च तं शिैः खंक्तडतं र्नकं तनर्म ् ॥ ७ ॥
मातरं क्षतसवाजङ्गीं प्राणशेषां व्यथास्न्वताम ्॥
रुरुदःु शोकसन्तप्ता मक्
ु त्वा रामं महाबिम ्॥ ८ ॥
रुटदत्वाथ चचरं कािं ववप्रिप्य मह ु ु मह
ुज ु ः ॥
अन्त्येवष्टं चकक्ररे तस्य वेदोक्तववचधना ततः ॥ ९ ॥
अथ दाहावसाने ते कृत्वा गतां यथोचचताम ्॥
मक्
ु त्वा रामं ददस्
ु तोयं वपतुः पत्र
ु ास्स्तिास्न्वतम ् ॥ ६.६७.१० ॥
अथान्यैस्तापसैः प्रोक्तो रामः शिभत
ृ ां वरः ॥
न प्रयच्छलस कस्मात्त्वं प्रेतवपत्रे र्िांर्लिम ्॥ ११ ॥
अथासौ बहुधा प्रो क्तस्तापसैर्म
ज दस्ननर्ः ॥
प्रहारान्गणयन्मातुः लशतशिववतनलमजतान ्॥ १२ ॥
ततस्तानब्रवीद्रामो ववतनःश्वस्य मन
ु ीश्वरान ् ॥
तनषेधस्तोयदानस्य श्रय
ू तां यन्मया कृतः ॥ १३ ॥
अपराधं ववना तातः क्षबत्रयेण हतोमम ॥
एकववंशततः प्रहाराणां मातुरंगे स्स्थता मम ॥ १४ ॥
तस्मास्न्नःक्षबत्रयामव
ु ीं यद्यहं न करोलम वै ॥
प्रहारसंख्यया ववप्रास्तन्मे स्यात्सवजपातकम ् ॥ १५ ॥
वपतम
ृ ातव
ृ धाज्र्ातं यत्कृतं तेन पाप्मना ॥
क्षबत्रयापसदे नात्र तथान्यदवप कुस्त्सतम ् ॥ १६ ॥
ततस्तस्यैव चान्येषां क्षबत्रयाणां दरु ात्मनाम ् ॥
रुचधरै ः परू तयत्वेमां गतां वपतर्
ृ िोचचताम ् ॥
तपजतयष्यालम रक्तेन वपतरं नाहमंभसा ॥ १७ ॥
॥ सत
ू उवाच ॥ ॥
श्रत्ु वा ते दारुणां तस्य प्रततज्ञां तापसोत्तमाः ॥

onlinesanskritbooks.com
परं ववस्मयमापन्ना नोचःु ककंचचत्ततः परम ् ॥ १९ ॥
अथाशौचांतमासाद्य रामः क्रोधसमस्न्वतः ॥
तीक्ष्णं परशम
ु ादाय माटहष्मत्यन्
ु मख
ु ं ययौ ॥ १९ ॥
सवपस्तैः शबरै ः साधं पलु िन्दै मेदकैस्तथा ॥
बर्द्गोधांगलु ित्राणैवरज बाणधनध
ु रज ै ः ॥ ६.६७.२० ॥
तथाऽर्न
ुज ोऽवप तं श्रत्ु वा समायातं भग
ृ ूत्तमम ् ॥
सैन्येन महता यक्त
ु ं प्रततज्ञाधाररणं तथा ॥ २१ ॥
ततस्तु सम्मख
ु ो दृष्टो यर्द्
ु ाथं स ववतनयजयौ ॥
साधं नानाववधैयोधैः सवपदेवासरु ोपमैः ॥ २२ ॥
अथाभवन्महायर्द्
ु ं पलु िन्दानां टद्वर्ोत्तमाः ॥
है हयाचधपतेयोधैः साधं दे वासरु ोपमैः ॥ २३ ॥
ततस्ते है हयाः सवे शरै राशीववषोपमैः ॥
वध्यन्ते शबरै ः संख्ये गर्जमानैमह
ुज ु मह
ुज ु ः ॥ २४ ॥
ब्रह्महत्यासमत्ु थेन पातकेन ततश्च ते ॥
र्ाता तनस्तेर्सः सवे प्रपतंतत धरातिे ॥ २५ ॥
न कस्श्चत्पौरुषं तत्र संप्रदशजतयतंु क्षमः ॥
पिायनपरा सवे वध्यन्ते तनलशतैः शरै ः ॥ २६ ॥
अथ भननं बिं दृष्ट्वा है हयाचधपततः क्रुधा ॥
स्वचापं वाञ्छयामास सज्यं कतुं त्वरास्न्वतः ॥
शक्नोतत नारोपतयतंु सय
ु त्नमवप चाचश्रतः ॥ २७ ॥
ततश्चाकषजयामास खङ्गं कोशात्सतु नमजिम ् ॥
आक्रष्टुं न च शक्रोतत वैिक्ष्यं परमं गतः ॥ २८ ॥
गदया तनस्र्जतो रौद्रो रावणो िोकरावणः ॥
यया साप्यपतर्द्स्तात्तत्क्षणात्पचृ थवीतिे ॥ २९ ॥
नमजदायाः प्रवाहो यैः सहस्राख्यैः करै ः शभ
ु ःै ॥
ववधत
ृ स्तेन ते सवे बभव
ू ःु कम्पववह्विाः ॥ ६.६७.३० ॥
न शिं शेकुरुर्द्तुं दै वयोगात्कथंचन ॥

onlinesanskritbooks.com
टदव्यािाणां तथा सवे मन्त्रा ववस्मतृ तमागताः ॥ ३१ ॥
एतस्स्मन्नंतरे रामः संप्राप्तः क्रोधमतू छज तः ॥
तीक्ष्णं परशम
ु द्य
ु म्य ततस्तं प्राह तनष्ठुरम ् ॥ ३२ ॥
है हयाचधपते पाप यैः करै र्न
ज को मम ॥
त्वया ववतनहतस्तान्मे शीघ्रं दशजय सांप्रतम ् ॥ ३३ ॥
ब्रह्मतेर्ोहतः सोऽवप प्रोक्तस्तेन सतु नष्ठुरम ् ॥
नोवाच चोत्तरं ककंचचदािेख्ये लिणखतो यथा ॥३४॥
ततो भर्
ु वनं तस्य रामः शिभत
ृ ां वरः ॥
मह
ु ु मह
ुज ु ववजतनभजत्स्यज प्रचकतज शनैःशनैः ॥ ३५ ॥
ततस्श्छत्त्वा लशरस्तस्य कुिारे ण भग
ृ ूद्वहः ॥
र्ग्राह रुचधरं यत्नात्प्रहारे भ्यः स्वयं टद्वर्ाः ॥ ३६ ॥
परू तयत्वा महाकुम्भाञ्छबरे भ्यो ददौ ततः ॥
म्िेच्छे भ्यो िब्ु धकेभ्यश्च ततः प्रोवाच सादरम ् ॥३७॥
हािकेश्वरर्े क्षेत्रे गताज मे भ्ातलृ भः कृता ॥
वपतस
ृ ंतपजणाथाजय सलििेन पररप्ित
ु ा ॥ ३८ ॥
प्रक्षक्षपध्वं द्रत
ु ं गत्वा तस्यां रक्तलमदं महत ् ॥
पापस्यास्य सपत्नस्य ममादे शादसंशयम ् ॥ ३९ ॥
येन तातं तनर्ं भक्त्या तपजतयत्वा ववधानतः ॥
ऋणस्य मक्तु क्तभजवतत येन मे पैतक
ृ स्यच ॥ ६.६७.४० ॥
इतत श्रीस्कांदे महापरु ाण एकाशाततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये सहस्रार्न
ुज वधवणजनंनाम सप्तषवष्टतमोऽ ध्यायः ॥ ६७ ॥ ॥ ध ॥
॥ सत
ू उवाच ॥ ॥
अथ ते शबरा यत्नाद्रक्तं तर्द्ैहयोिवम ् ॥
तत्र तनन्यःु स्स्थता यत्र गताज सा वपतस
ृ ंभवा ॥ १ ॥
भागजवोऽवप च तं हत्वा रक्तमादाय कृत्स्नशः ॥
ततः संप्रेषयामास यत्र गताजऽथ पैतक
ृ ी ॥ २ ॥
न स बािं न वर्द्
ृ ं च पररत्यर्तत भागजवः ॥

onlinesanskritbooks.com
यौवनस्थं ववशेषण
े गभजस्थं वाथ क्षबत्रयम ् ॥ ३ ॥
स्वयं र्घान भप
ू ान्स तेषां पाश्वे तथा परान ् ॥
ववध्वंसाययतत क्रुर्द्ः सैतनकैश्च समन्ततः ॥ ४ ॥
तथैवासक्
ृ प्रगह्ण
ृ ातत गह्ण
ृ ापयतत चादरात ् ॥
तेषां पाश्वपस्ततस्तण
ू ं प्रेषयामास तत्र च ॥ ५ ॥
एवं तनःक्षबत्रयां कृत्वा कृत्स्नां पथ
ृ वीं भग
ृ द्वहः ॥
हािकेश्वरर्े क्षेत्रे र्गाम तदनन्तरम ् ॥ ६ ॥
ततस्तै रुचधरै ः स्नात्वा समादाय ततिान्बहून ् ॥
अपसव्यं समाधाय प्रचक्रे वपतत ृ पजणम ् ॥ ७ ॥
प्रत्यक्षं सवजववप्राणां तथान्येषां तपस्स्वनाम ् ॥
प्रततज्ञां परू तयत्वाऽथ ववशोकः स बभव
ू ह ॥ ८ ॥
ततो तनःक्षबत्रये िोके कृत्वा हयमखं च सः ॥
प्रायच्छत्सकिामव
ु ीं ब्राह्मणेभ्यश्च दक्षक्षणाम ् ॥ ९ ॥
अथ िब्धवरा ववप्रास्तमच
ू भ
ु ग
जृ ुसत्तमम ् ॥
नास्मिम
ू ौ त्वया स्थेयमेको रार्ा यतः स्मत
ृ ः ॥ ६.६८.१० ॥
सोऽवप बाढलमतत प्रोच्य हषेण महतास्न्वतः ॥
महीपयंतमासाद्य प्रोवाचाथ नदीपततम ् ॥॥॥
आरोप्य सम
ु हच्चापमाननेयािं प्रयज्
ु य च ॥
बत्रलशखां भ्क
ु ु िीं कृत्वा कोपेन महतास्न्वतः ॥।२॥
॥ राम उवाच ॥ ॥
मया तनःक्षबत्रया भलू मः कृता शैिवनास्न्वता ॥
ब्राह्मणेभ्यस्ततो दत्ता वास्र्मेधे महामखे ॥।३॥
तस्मात्त्वं दे टह मे स्थानं कृत्वाऽपसरणं स्वयम ्॥
न टह दत्त्वा ग्रही ष्यालम ववप्रेभ्यो मेटदनीं पन
ु ः ॥ १४ ॥
न करोष्यथवा वाक्यं ममाद्य त्वं नदीपते ॥
स्थिरूपं कररष्यालम वह्न्यिपररशोवषतम ् ॥ १५ ॥
॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
तस्य तद्वचनं श्रत्ु वा समद्र
ु ो भयसंकुिः ॥
अपसारं ततश्चक्रे यावत्तस्यालभवांतछतम ् ॥ १६ ॥
ततश्चकार तत्रैव वसततं स भग
ृ द्व
ू हः ॥
तपश्चयाजसमायक्त
ु ः वपतव
ु ध
ज मनस्
ु मरन ्॥।७॥
ततः सवाजन्पलु िन्दांश्च शवरान्मेदसंयत
ु ान ् ॥
भम्
ू यन्ते धारयामास पवजतेषु स भागजवः ॥।८॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये परशरु ामकृतमहीदानपव
ू क
ज समद्र
ु ापसारणवत्त
ृ ान्तवणजनंनामा
ष्टाषवष्टतमोऽध्यायः ॥ ६८ ॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
ततो तनःक्षबत्रये िोके क्षस्त्त्रण्यो वंशकारणात ् ॥
क्षेत्रर्ान्ब्राह्मणेभ्यश्च सष
ु व
ु स्
ु तनया न्वरान ्॥॥।
ते ववृ र्द्ं च समासाद्य क्षेत्रर्ाः क्षबत्रयोपमाः ॥
र्गह
ृ ु मटे दनीं वीयाजत्संतनरस्य टद्वर्ोत्तमान ्॥२॥
ततस्ते ब्राह्मणाः सवे पररभतू तपदं गताः॥
प्रोचभ
ु ाजगव
ज मभ्येत्य दःु खेन महतास्न्वताः॥ ३ ॥
रामराम महाबाहो या त्वया वसध
ु ा च नः ॥
वास्र्मेधे मखे दत्ता क्षबत्रयैः सा हता बिात ्॥
तस्मान्नो दे टह तां भय
ू ो हत्वा तान्क्षबत्रयाधमान ् ॥
कुरु श्रेयोऽलभववृ र्द्ं तां यद्यस्स्त तव पौरुषम ् ॥ ५ ॥
ततो रामः क्रुधाववष्टो भय
ू स्तैः शवरै ः सह ॥
पलु िन्दै मेदकैश्चैव क्षबत्रयांताय तनयजयौ ॥ ६ ॥
तत्रैव क्षबत्रयान्हत्वा रक्तमादाय तद्बहु ॥
तां गतां परू यामास चकार वपतत ृ पजणम ् ॥ ७ ॥
प्रददौ ब्राह्मणेभ्यश्च वास्र्मेधे धरां पन
ु ः ॥
तैश्च तनवाजलसतस्तत्र र्गामोदचधसंतनधौ ॥ ८ ॥
एवं तेन कृता पथ
ृ वी सवजक्षत्त्रवववस्र्जता ॥

onlinesanskritbooks.com
बत्रःसप्तवारं ववप्रें द्रा टद्वर्ेभ्यश्च तनवेटदता ॥ ९ ॥
तवपजताः वपतरश्चैव रुचधरे ण महात्मना ॥
प्रततज्ञा पालिता तस्माटद्वकोपश्च बभव
ू सः ॥ ६.६९.१० ॥
एकववंशततमे प्राप्ते ततश्च वपतत
ृ पजणे ॥
अशरीराऽभवद्वाणी खस्था वपतस
ृ मि
ु वा ॥ ११ ॥
रामराम महाभाग त्यर्ैतत्कमज गटहजतम ् ॥
वयं ते तुवष्टमापन्नाः स्ववाक्यपररपाि नात ् ॥ १२ ॥
यत्त्वया ववटहतं कमज नैतदन्यः कररष्यतत ॥
न कृतं केनचचत्पव
ू ं वपतव
ृ रै समि
ु वम ् ॥ १३ ॥
तस्मात्तष्ट
ु ा वयं वत्स दास्यामस्श्चत्त वांतछतम ्।
प्राथजयस्व द्रत
ु ं तस्माद्वदि
ु भ
ज ं बत्रदशैरवप॥१४॥
राम उवाच।
वपतरो यटद तुष्िा मे यच्छं तत यटद वांतछतम ्।
तस्मात्तीथजलमदं पण्
ु यं मन्नाम्ना िोकववश्रत
ु म ्।
रक्तदोषववतनमक्
ुज तं सेववतं वरतापसैः॥१५॥
वपतर ऊचःु ।
वपतत
ृ पजणर्ा गताज त्वया येयं ववतनलमजता।
रामह्रद इतत ख्याततं प्रयास्यतत र्गत ्त्रये ॥ १६ ॥
यत्र भस्क्तयत
ु ा िोकास्तपजतयष्यंतत वै वपतॄन ् ॥
तेऽश्वमेधफिं प्राप्य प्रयास्यंतत परां गततम ्॥।७॥
कृष्णपक्षे चतुदजश्यां मालस भाद्रपदे नरः॥
कररष्यतत च यः श्रार्द्ं भक्त्या शिहतस्य च॥।८॥
अवप प्रेतत्वमापन्नं नरके वा समाचश्रतम ्॥
उर्द्ररष्यतत स प्रेतमवप पापसमस्न्वतम ्॥।९॥
सत
ू उवाच॥
एवमक्
ु त्वा तु रामं ते ववरे मस्
ु तदनंतरम ्॥
रामोऽवप च तपस्तेपे तत्रैव क्रोधवस्र्जतः॥६.६९.२०॥

onlinesanskritbooks.com
तस्मात्सवजप्रयत्नेन तत्र शिहतस्य च॥
तस्स्मस्न्दने प्रकतजव्यं श्रार्द्ं श्रर्द्ासमस्न्वतैः॥२॥।
उपसगज मत
ृ ानां च सपाजस्ननववषबन्धनैः॥
तत्र मक्तु क्तप्रदं श्रार्द्ं टदने तस्स्मन्नद
ु ाहृतम ्॥२२॥
यः वपतॄंस्तपजयेत्तत्र प्रेतपक्षे र्िैरवप॥
स तेषामनण
ृ ो भत्ू वा वपति
ृ ोके महीयते॥२३॥
एतद्वः सवजमाख्यातं रामह्रदसमि
ु वम ्॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सवजपातकनाशनम ्॥२४॥
श्रार्द्कािे नरो भक्त्या यश्चैतत्पितत स्वयम ्॥
स गयाश्रार्द्र्ं कृत्स्नं फिमाप्नोत्यसंशयम ्॥२५॥
पवजकािे ऽथवा प्राप्ते पिे द्वब्राह्मणसंतनधौ॥
वपतम
ृ ेधस्य यज्ञस्य स फिं िभते ऽणखिम ्॥२६॥
शण
ृ ुयाद्वावप यो भक्त्या कीत्यजमानलमदं नरः॥
सौत्रामणौ कृते कृत्स्नं फिमाप्नोत्यसंशयम ्॥२७॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रया संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये रामह्रदोत्पवत्तवत्त
ृ ान्तवणजनंनामैकोनसप्ततततमोऽ ध्यायः ॥ ६९ ॥
॥ ध ॥
॥ सत
ू उवाच ॥ ॥
तथान्यावप च तत्रास्स्त शक्तक्तः पापप्रणालशनी ॥
काततजकेयेन तनमक्त
ुज ा हत्वा वै तारकं रणे ॥ १ ॥
तथास्स्त सम
ु हत्कुण्डं स्वच्छोदकसमावत
ृ म् ॥
तेनव
ै तनलमजतं तत्र यः स्नात्वा तां प्रपर्
ू येत ् ॥
स पापान्मच्
ु यते सद्य आर्न्ममरणांतत कात ् ॥ २ ॥
॥ ऋषय ऊचःु ॥ ॥
कस्स्मन्कािे ववतनमक्त
ुज ा सा शक्तक्तस्तेन नो वद ॥
ककमथं स्वालमना तत्र ककंप्रभावा वद स्वयम ् ॥ ॥ ३ ॥
॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
परु ासीत्तारकोनाम दानवोऽततबिास्न्वतः ॥
टहरण्याक्षस्य दायादिैिोक्यस्य भयावहः ॥ ४ ॥
स ज्ञात्वा र्नकं ध्वस्तं ववष्णन
ु ा प्रभववष्णन
ु ा ॥
तपस्तेपे ततस्तीडं गोकणं प्राप्य पवजतम ् ॥ ५ ॥
यावद्वषजसहस्रांतं शीणजपणाज शनः स्स्थतः॥
ध्यायमानो महादे वं कायेन मनसा चगरा॥६॥
वरुपर्
ू ोपहारै श्च नैवेद्यवै वजववधैस्ततः॥
ततो वषजसहस्रांते स दै त्यो दःु खसंयत
ु ः ॥ ७ ॥
ज्ञात्वा रुद्रमसंतुष्टं ततो रौद्रं तपोऽकरोत ् ॥
ववतनष्कृत्त्यात्ममांसातन र्ुहोततस्म हुताशने ॥ ८ ॥
ततस्तष्ट
ु ो महादे वो वष ृ ारूढ उमापततः ॥
सवपरेव गणैः साधं तस्य संदशजनं ययौ ॥ ९ ॥
तत्र प्रोवाच संहृष्टस्तारनादे न नादयन ् ॥
टदशः सवाज महादे वो हषज गद्गदया चगरा ॥ ६.७०.१० ॥
भोभोस्तारक तुष्टोऽस्स्म साहसं मेदृशं कुरु ॥
प्राथजयस्व मनोऽभीष्टं येन ते प्रददाम्यहम ् ॥ ११ ॥
॥ तारक उवाच ॥
अर्ेयः सवजदेवानां त्वत्प्रसादादहं ववभो ॥
यथा भवालम संग्रामे त्वां ववहाय तथा कुरु ॥ १२ ॥
॥ भगवानव
ु ाच ॥ ॥
मत्प्रसादादसंटदनधं सवजमेतिववष्यतत ॥
त्वया यत्प्राचथजतं दै त्य त्वमेको बिवातनह ॥ १३ ॥
एवमक्
ु त्वा महादे वः स्वमेव भवनं गतः ॥
तारकश्चावप संहृष्टस्तथैवतनर् मस्न्दरम ् ॥ १४ ॥
ततो दानवसैन्येन महता पररवाररतः ॥
गतः शक्रपरु ीं योर्द्ुं ववख्याताममरावतीम ् ॥ १५ ॥
अथाभवन्महायर्द्
ु ं दे वानां दानवैः सह ॥

onlinesanskritbooks.com
यावद्वषजसहस्रांते मत्ृ यंु कृत्वा तनवतजनम ् ॥ १६ ॥
तत्राभवत्क्षयो तनत्यं दे वानां रणमध
ू तज न ॥
ववर्यो दानवानां च प्रसादाच्छूिपा णणनः ॥ १७ ॥
ततश्चक्रुरुपायांस्ते ववर्याय टदवौकसः ॥
वमाजणण सवु वचचत्राणण यन्त्राणण पररखास्तथा ॥ १८ ॥
अन्यान्यवप शरीरस्य रक्षणाथं प्रयत्नतः ॥
तथैव योधमख्
ु यानां ववशेषाद्वटद्वर्सत्तमाः ॥ १९ ॥
ससर्
ृ ुस्ते सरु ाधीशा दानवेभ्यो टदवातनशम ् ॥ ६.७०.२० ॥
मद्ग
ु रा लभंक्तडपािाश्च शतघ्न्योऽथ वरे षवः ॥
प्रासाः कुन्ताश्च भ्िाश्च तस्स्मन्कािे ववतनलमजताः ॥
ववशेषाहवसंबन्धव्यह
ू ानां प्रकक्रयाश्च याः ॥ २१ ॥
तथान्यातन ववचचत्राणण कूियर्द्
ु ान्यनेकशः ॥
भीवषकाः कुहकाश्चैव शक्रर्ािातन कृत्स्नशः ॥ २२ ॥
न च ते ववर्यं प्रापस्
ु तथावप टद्वर्सत्तमाः ॥
दानवेभ्यो महायर्द्
ु े प्रहारै र्र्
ज रज ीकृताः॥२३॥
अथ प्राह सहस्राक्षो भयत्रस्तो बह
ृ स्पततम ् ॥
टदनेटदने वयं दै त्यैववजर्यामो टद्वर्ोत्तम ॥ २४ ॥
यथायथा रणाथाजय सदप
ु ायान्करोम्यहम ् ॥
तथातथा पराभतू तर्ाजयते मे महाहवे ॥ २५ ॥
तदप
ु ायं सरु ाचायज स्वबद्व
ु ध्या त्वं प्रचचन्तय ॥
येन मे स्याज्र्यो यर्द्
ु े तव कीततजरतनस्न्दता ०। २६ ॥
॥ सत
ू उवाच ॥ ॥
ततो बह
ृ स्पततः प्राह चचरं ध्यात्वा शचीपततम ् ॥
प्रहृष्टवदनो ज्ञात्वा र्योपायं महाहवे ॥ ॥ २७ ॥
मया शक्र पररज्ञातः स उपायो महाहवे ॥
र्ीयन्ते शत्रवो येन िीियैवावप भरू रशः ॥ २८ ॥
यदाभीष्टं वरं तेन प्राचथजतस्िपरु ांतकः ॥

onlinesanskritbooks.com
तदै वं वचनं प्राह प्रणणपत्य मह
ु ु मह
ुज ु ः ॥ २९ ॥
अर्ेयः सवजदेवानां त्वत्प्रसादादहं ववभो ॥
यथा भवालम संग्रामे त्वां ववहाय तथा कुरु ।१ ६.७०.३०
न तं स्वयं महादे वः स्वलशष्यं सद
ू तयष्यतत ॥
ववषवक्ष
ृ मवप स्थाप्य कस्श्छनवत्त पन
ु ः स्वयम ् ॥ ३१ ॥
यो वै वपता स पत्र
ु ः स्याच्ुततवाक्यलमदं स्मत
ृ म् ॥
तस्माज्र्नयतु क्षक्षप्रं हरस्तन्नाशकृत्सत
ु म ् ॥ ३२ ॥
येन सेनाचधपत्ये तं ववतनयोज्य महाहवम ् ॥
कुमो दै त्यैः समं शिैः प्राप्नय
ु ाम ततो र्यम ् ॥३३॥
एष एव उपायोऽत्र मया ते पररकीततजतः ॥
ववर्याय सहस्राक्ष नान्योऽस्स्त भव
ु नत्रये ॥ ३४ ॥
ततो दे वगणैः सवपः समेतः पाकशासनः ॥।
तमथं प्रोक्तवाञ्छं भंु ववनयावनतः स्स्थतः ॥ ३५ ॥
सत
ु स्य र्ननाथाजय कुरु यत्नं वष
ृ ध्वर्॥
येन सेनाचधपत्ये तं योर्यालम टदवौकसाम ् ॥३६॥
प्राप्नोम्यहं च संग्रामे ववर्यं त्वत्प्रसादतः ॥
तनहत्य दानवान्सवांस्तारकेण समस्न्वतान ् ॥ ३७ ॥
नान्यथा ववर्यो मे स्यात्संग्रामे दानवैः सह॥।
इतत मां प्राह दे वेज्यो ज्ञात्वा सम्यङ्महामततः ॥ ३८ ॥
अथोवाच ववहस्योच्चैः शंकरस्िदशेश्वरम ् ॥
कररष्यालम वचः क्षक्षप्रं तव शक्र न संशयः॥ । ॥ ३९ ॥
पत्र
ु मत्ु पादतयष्यालम सवजदैत्यववनाशकम ् ॥
यं त्वं सेनापततं कृत्वा र्यं प्राप्स्यलस सवजदा ॥ ६.७०.४० ॥
एवमक्
ु त्वा महादे वो गत्वा कैिास पवजतम ् ॥
गौयाज समं ततश्चक्रे कामधमं यथोचचतम ् ॥ ४१ ॥
हावैभाजवःै समोपेतं हास्यैरन्यैस्तदास्त्मकैः ॥
यावद्वषजसहस्रांतं टदव्यं चैव तनमेषवत ् ॥ ॥ ४२ ॥

onlinesanskritbooks.com
अथ दे वगणाः सवे भयसंत्रस्तमानसाः ॥
चक्रुमंत्रं तदथं टह तारकेण प्रपीक्तडताः ॥ ४३ ॥
सहस्रं वत्सराणां तु रतासक्तस्य शलू िनः ॥
अततक्रांतं न दे वानां तेन कृत्यं ववतनलमजतम ् ॥ ४४ ॥
तस्माद्गच्छामहे तत्र यत्र दे वो महे श्वरः ॥
संततष्ठते समं गौयाज कैिासे ववर्ने स्स्थतः ॥४५॥।
ततस्तत्रैव संर्नमःु सवे दे वाः सवासवाः ॥
उद्वहन्तः परामाततं तारकाररसमि
ु वाम ् ॥ ४६ ॥
अथ कैिासमासाद्य यावद्यांतत भवांततकम ्॥
तनवषर्द्ा नंटदना तावन्न गंतव्यमतः परम ् ॥ ४७ ॥
रहस्ये भगवान्साधं पावजत्या समवस्स्थतः ॥
अस्माकमवप नो गम्यं तस्मात्तावन्न गम्यताम ् ॥ ४८ ॥
ततस्तैववजबध
ु ःै सवपः प्रेवषतस्तत्र चातनिः॥
ककं करोतत महादे वः शीघ्रं ववज्ञायतालमतत ॥ ४९ ॥
अथ वायग
ु त
ज स्तत्र यत्रास्ते भगवास्ञ्छवः ॥
गौयाज सह रतासक्त आनन्दं परमं गतः ॥ ६.७०.५० ॥
अथ प्रचलिते शक्र
ु े स्थानादप्राप्तयोतनके ॥
दे वेन वीक्षक्षतो वायन
ु ाजततदरू े व्यवस्स्थतः ॥ ५१ ॥
ततो डीडा समोपेतस्तत्क्षणादे व चोस्त्थतः ॥
भावासक्तां वप्रयां त्यक्त्वा मा मोवत्तष्ठेततवाटदनीम ् ॥ ५२ ॥
अब्रवीदथ तं वायंु ववनयावनतं स्स्थतम ् ॥
ककमथं त्वलमहायातः कस्च्चत्क्षेमं टदवौकसाम ् ॥ ५३ ॥
॥ वायरु
ु वाच ॥ ॥
एते शक्रादयो दे वा नंटदना ववतनवाररताः ॥
तारकेण हतोत्साहास्स्तष्ठंतत चगरररोधलस ॥ ५४ ॥
तस्मादे तान्समाभाष्य समाश्वास्य च सादरम ् ॥
प्रेषयस्व द्रत
ु ं तत्र यत्र ते दानवाः स्स्थताः ॥ ५५ ॥

onlinesanskritbooks.com
अथ तानाह्वयामाम तत्क्षणास्त्त्रपरु ांतकः ॥
संप्राह चववषण्णास्यः कृतांर्लिपि
ु ास्न्स्थतान ् ॥ ५६ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
यष्ु मत्कृते समारं भः पत्र
ु ाथं यो मया कृतः ॥
स्वस्थानाच्चलिते शक्र
ु े कृतो मोघोद्य वायन
ु ा ॥ ५७ ॥
एतद्वीयं मया धैयाजत्स्तंलभतं लिंगमध्यगम ् ॥
अमोघं ततष्ठते सवं क्व दधालम तनवेद्यताम ्॥ ५८ ॥
येन संर्ायते पत्र
ु ो दानवांतकरः परः ॥
सेनानाथश्च यष्ु माकं दर्द्
ु जरः समरे परै ः ॥ ५९ ॥
एतत्क्पास्ननसंकाशं धतुं शक्नोतत नापरः ॥
ववना वैश्वानरं तस्मािधात्वेष सनातनम ्॥ ६.७०.६० ॥
येन तत्र प्रमञ्
ु चालम सत
ु ाय ववर्याय च ॥
एतद्वीयं महातीडं द्वादशाकजसमप्रभम ् ॥ ॥ ६१ ॥
अथ प्राहुः सरु ाः सवे वक्तह्नं संश्लाघ्य सादराः ॥
त्वं धारयानने वक्त्रांते वीयजमेतिवोिवम ् ॥ ६२ ॥
ततः प्रसारयामास स्ववक्त्रं पावको द्रत
ु म ्॥
कुवजञ्छक्रसमादे शमववक्पेन चेतसा ॥६३॥
शंकरोऽप्यक्षक्षपत्तत्र कामबाणप्रपीक्तडतः ॥
गौरीं भगवतीं ध्यायन्नानन्दं परमं गतः॥६४॥
पावकोऽवप भश
ृ ं तेन क्पास्ननसदृशेन च ॥
दह्यमानोऽक्षक्षपिम
ू ौ शरस्तंबे सवु वस्तरे ॥६५॥
एतस्स्मन्नंतरे प्राप्ता भ्ममाणा इतस्ततः॥
भायाजस्तत्र मन
ु ीनां ताः षण्णां षट्कृवत्तकाः शभ
ु ाः॥६६॥
तासां तनदे शयामास स्वयमेव शतक्रतुः ॥
एतद्बीर्ं बत्रनेत्रस्य पररपा्यं प्रयत्नतः ॥ ६७ ॥
अत्र संपत्स्यते पत्र
ु ो द्वादशाकजसमप्रभः ॥
भवतीनामवप प्रायः पत्र
ु त्वं संप्रयास्यतत ॥ ६८ ॥

onlinesanskritbooks.com
इतत श्रीस्कादे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागर खंडे
हािकेश्वरक्षेत्रमाहात्म्ये काततजकेयोत्पवत्तवत्त
ृ ांतवणजनंनाम सप्ततततमोऽध्यायः ॥ ६.७०.७०
॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
तास्तथेतत प्रततज्ञाय चक्रुस्तच्छक्रशासनम ् ॥
सतू तकागह
ृ धमे यत्तच्चक्रुस्तस्य सवजशः ॥ १ ॥
अथान्यटदवसे बािो द्वादशाकजसमद्यतु तः ॥
संर्ज्ञे तेन वीयेण टद्वभर्
ु ैक मख
ु ः शभ
ु ः ॥ २ ॥
यथासौ र्ातमात्रस्तु प्ररुरोद सद
ु ःु णखतः ॥
तच्ुत्वा रुटदतं सवाजः कृवत्तकास्तमप
ु ागताः ॥ ३ ॥
महासेनोऽवप संवीक्ष्य मातॄस्ताः समप
ु ागताः॥
सोत्कण्िः षण्मख
ु ो र्ातो द्वादशाक्षभर्
ु स्तथा ॥ ४ ॥
एकैकस्याः पथ
ृ क्तेन प्रपपौ प्रयतः स्तनम ् ॥
द्वाभ्यामालिंगयामास भर्
ु ाभ्यां स्नेहपव
ू क
ज म ्॥ ५ ॥
एतस्स्मन्नंतरे प्राप्ता ब्रह्मववष्णलु शवादयः ॥
सवे दे वाः सहे न्द्रे ण गन्धवाजप्सरसस्तथा ॥ ६ ॥
महोत्सवोऽथ संर्ज्ञे तस्स्मन्स्थाने तनरगजिः ॥
गीतवाद्यप्रणादे न येनववश्वं प्रपरू रतम ् ॥ ७ ॥
रं भाद्या ननत
ृ स्
ु तस्य वविालसन्यो टदवौकसाम ् ॥
र्गश्च
ु मख्
ु यगन्धवाज स्श्चत्रांगदमख
ु ाश्च ये ॥ ८ ॥
ततस्तु दे वताः सवाजस्तस्य नाम प्रचकक्ररे ॥
स्कन्दनाद्रे तसो भम
ू ौ स्कन्द इत्येव सादरम ् ॥ ९ ॥
अथ तस्य कुमा रस्य तदा तत्रालभषेचनम ् ॥
सेनापत्यं कृतं साक्षािेवानां शंभन
ु ा स्वयम ् ॥ ६.७१.१० ॥
तस्य शक्तक्तः स्वयं दत्ता ववचधनाऽित
ु दशजना ॥
अमोघा ववर्याथाजय दै त्यपक्षक्षयाय च ॥ ११ ॥
मयरू ो वाहनाथाजय त्र्यंबकेण सश
ु ीघ्रतः ॥

onlinesanskritbooks.com
टदव्यािाणण महे न्द्रे ण ववष्णुनाथ महात्मना ॥ १२ ॥
ततोऽभीष्टातन शिाणण दे वःै सवपः पथ
ृ क्पथ
ृ क् ॥
तस्य दत्तातन संतष्ट
ु स्ै तथा मातग
ृ णैरवप ॥ १३ ॥
ततस्तमग्रतः कृत्वा सेनानाथं सरु े श्वराः ॥
र्नमःु ससैतनकास्तत्र तारको यत्र संस्स्थतः ॥ १४ ॥
तारकोऽवप समािोक्य दे वान्स्वयमप
ु ागतान ् ॥
यर्द्
ु ाथं हषजसंयक्त
ु ः सम्मख
ु ः सत्वरं ययौ ॥ १५ ॥
ततोऽभत्ू सम
ु हद्यर्द्
ु ं दे वानां दानवैः सह ॥
कोपसंरक्तनेत्राणां मत्ृ यंु कृत्वा तनवतजनम ् ॥ १६ ॥
अथ स्कन्दे न संवीक्ष्य दरू स्थं तारकं रणे ॥
समाहूय ततो मक्त
ु ा सा शक्तक्तस्तस्य मत्ृ यवे ॥ १७ ॥
अथासौ हृदयं लभत्त्वा तस्य दै त्यस्य दारुणा ॥
चमत्कारपरु ोपांते पततता रुचधरोक्षक्षता ॥ १८ ॥
तारकस्तु गतो नाशं मक्त
ु ः प्राणैश्च तत्क्षणात ् ॥
ततो दे वगणाः सवे संहृष्टास्तं महाबिम ् ॥ १९ ॥
स्तोत्रैबह
ज ु ववधैः स्तुत्वा प्रोचस्
ु तस्स्मन्हते सतत ॥
गताश्च बत्रटदवं तूणं सह शक्रेण तनभजयाः ।१ ६.७१.२० ॥
स्कन्दोऽवप तां समादाय शक्तक्तं तत्र परु ोत्तमे ॥
स्थापयामास येनव
ै रक्तशंग
ृ ोऽभविृढः ॥ ॥ २१ ॥
ऋषय ऊचःु ॥ ॥
रक्तशंग
ृ ः कथं तेन तनश्चिोऽवप दृढीकृतः ॥
कस्य वाक्येन नो ब्रटू ह ववस्तरे ण महामते ॥ २२ ॥
॥ सत
ू उवाच ॥ ॥
यदा वै भलू मकम्पस्तु संप्रर्ातः सद
ु ारुणः ॥
रक्तशङ्
ृ गः प्रचलितः स्वस्थानादततवेगतः ॥ २३ ॥
तस्य दै त्यस्य पातेन यथान्ये पवज तोत्तमाः ॥
अथ हम्याजणण सवाजणण चमत्कारपरु े तदा ॥ २४ ॥

onlinesanskritbooks.com
शीणाजतन चलिते तस्स्मन्पवजते व्यचथता टद्वर्ाः ॥
प्रायशो तनधनं प्राप्तास्तथाऽन्ये मछ
ू ज याटदजताः ॥ २५ ॥
हतशेषास्ततो ववप्रा गत्वा स्कन्दं क्रुधास्न्वताः ॥
प्रोचश्च
ु ककलमदं पाप त्वया कृतमबवु र्द्ना ॥ २६ ॥
नाशं नीता वयं सवे सपत्र
ु पशब
ु ाधवाः ॥
तस्माच्छापं प्रदास्यामो वयं दःु खेन दःु णखताः ॥ २७ ॥
॥ स्कन्द उवाच ॥ ॥
टहताय सवजिोकानां मयैतत्समनवु ष्ठतम ् ॥
यर्द्तो दानवो रौद्रो नान्यथा टद्वर्सत्तमाः ॥ २८ ॥
प्रसादः कक्रयतां तस्मान्मान्या मे ब्राह्मणाः सदा ॥
मत
ृ ानवप टद्वर्ान्सवाजनहं तानमत
ृ ाश्रयात ्॥ २९ ॥
पन
ु र्ीववतसंयक्त
ु ान्कररष्यालम न संशयः ॥
तथा सतु नश्चिं शैिं कररष्यालम स्वशक्तक्ततः ॥ ६.७१.३० ॥
एवमक्
ु त्वा समादाय तां शक्तक्तं रुचधरोक्षक्षताम ् ॥
चक्रे स्थापनमस्यास्तु रक्तशङ्
ृ गस्य मध
ू तज न ॥ ३१ ॥
ततः प्रोवाच संहृष्टो दे वतानां चतुष्टयम ् ॥
आंबवर्द्
ृ ां तथैवािां माटहत्थां च चमत्करीम ् ॥ ३२ ॥
यष्ु मालभतनजश्चिः कायो भय
ू ोऽयं नगसत्तमः ।।
प्रियेऽवप यथा स्थानाद्रक्तशङ्
ृ गश्चिेन्नटह ॥ ३३ ॥
सदै व ख्याततमायातु मन्नाम्ना परु मत्त
ु मम ्॥३२॥
यष्ु माकं ब्राह्मणाः सवे पर्
ू ां दास्यंतत सवजदा॥३४॥
बाढलमत्येव ताः प्रोच्य चतुटदज क्षु ततश्च तम ्॥
शि
ू ाग्रैः सदृ
ु ढं चक्रुः स्कन्दवाक्येन हवषजताः॥
ततश्चामत
ृ मादाय मत
ृ ानवप टद्वर्ोत्तमान ्॥
स्कन्दो र्ीवापयामास टद्वर्भक्तक्तपरायणः॥३६॥
ततस्ते ब्राह्मणास्तत्र संहृष्टा वरमत्त
ु मम ् ॥
ददस्
ु तस्य स च प्राह मन्नामैतत्परु ोत्तमम ् ॥

onlinesanskritbooks.com
सदै व ख्याततमायातु एतन्मे हृटद वांतछतम ् ॥ ३७ ॥
॥ ऋषय ऊचःु ॥ ॥
एतत्स्कन्दपरु ं नाम तव नाम्ना भववष्यतत ॥
चमत्कारपरु ं तद्वत्सांप्रतं सरु सत्तम ॥ ३८ ॥
पर्
ू ां तव कररष्यामः कृत्वा प्रासादमत्त
ु मम ् ॥
तथैव दे वताः सवाजश्चतस्रोऽवप त्वया धत
ृ ाः ॥ ३९ ॥
सवाजः संपर्
ू तयष्यामः सवजकृत्येषु सादरम ्॥
एतां चं तावकीं शक्तक्तं सदा सरु वरोत्तम ॥
ववशेषात्पर्
ू तयष्यामः षष्ठ्यां श्रर्द्ासमस्न्वताः ॥ ६.७१.४० ॥
॥ सत
ू उवाच ॥ ॥
एवं स ब्राह्मणैः प्रोक्तो महासेनो महाबिः ॥
स्स्थतस्तत्रैव तद्वा क्याज्ज्ञात्वा तत्क्षेत्रमत्त
ु मम ् ॥ ४१ ॥
यस्तं पर्
ू यते भक्त्या चैत्रषष्ठ्यां सभ
ु ावतः ॥
शक्
ु िायां तस्य संतुवष्टं कुरुते बटहजवाहनः ॥ ४२ ॥
तस्यां शक्तौ नरो यश्च कुयाजत्पवृ ष्ठतनघषजणम ्॥
पर्
ू तयत्वा तु पष्ु पाद्यैः सम्यक्रर्द्ासमस्न्वतः ॥
स न स्याद्रोगसंयक्त
ु ो यावत्संवत्सरं टद्वर्ाः ॥ ४३ ॥
एवं तत्र धत
ृ ा शक्तक्तस्तेन स्कन्दे न धीमता ॥
रक्तशंग
ृ स्य रक्षाथं तत्परु स्य ववशेषतः ॥ ४४ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये स्कन्दस्थावपतशक्तक्तमाहात्म्यवणजनंनामैकसप्ततततमोऽध्यायः ॥
७१ ॥ ॥ ध ॥
॥ सत
ू उवाच ॥ ॥
तत्रैव स्थावपतं लिंगं धत
ृ राष्ट्रेण भभ
ू र्
ु ा ॥
दय
ु ोधनेन चािोक्य सवजपापैः प्रमच्
ु यते ॥ १ ॥
॥ ऋषय ऊचःु ॥ ॥
कस्स्मन्कािे नरे न्द्रे ण धत
ृ राष्ट्रेण भभ
ू र्
ु ा ॥

onlinesanskritbooks.com
तत्र संस्थावपतं लिगं वद त्वं रौमहषजणे ॥ २ ॥
॥ सत
ू उवाच ॥ ॥
आसीिानम
ु तीनाम बिभद्रसत
ु ा परु ा ॥
सवजिक्षणसंपन्ना रूपौ दायजगण
ु ास्न्वता ॥ ३ ॥
तां ददावथ पत्न्यथे धातजराष्ट्राय धीमते ॥
दय
ु ोधनाय संमन्त्र्य ववष्णुना सह यादवः ॥ ४ ॥
अथ नागपरु ात्सवे भीष्म द्रोणादयश्च ये ॥
कौरवाः प्रस्स्थतास्तण
ू ं परु ीं द्वारवतीं प्रतत ॥५॥
तथा पांडुसत
ु ाः पंच पररवारसमस्न्वताः॥
सौभ्ात्रं मन्यमानास्ते दय
ु ोधनसमस्न्व ताः ॥
र्नमद्व
ु ाजरवतीं हृष्टाः सैन्येन महतास्न्वताः ॥६॥
अथ क्रमेण गच्छं तस्ते सवे कुरुपाण्डवाः ॥
आनतजववषयं प्राप्ता धनधान्यसमाकुिम ् ॥७॥
सवजपापहरं पण्
ु यं यत्र तत्क्षेत्रमत्त
ु मम ्॥
हािकेश्वरदे वस्य ववख्यातं भव
ु नत्रये ॥ ८ ॥
अथ प्राह ववशर्द्
ु ात्मा वर्द्
ृ ः कुरुवपतामहः ॥
धत
ृ राष्ट्रं महीपािं सपत्र
ु ं प्रहसस्न्नव ॥ ९ ॥
॥ भीष्म उवाच ॥ ॥
एतद्वत्स परु ा दृष्टं मया क्षेत्रमनत्त
ु मम ्॥
हािकेश्वरदे वस्य सवजपातकनाशनम ् ॥ ६.७२.१० ॥
अत्राहं चैव तन मक्त
ुज ः िीहत्योिवपातकात ् ॥
तस्मादत्रैव रार्ेंद्र ततष्ठामः पंचवासरान ् ॥॥॥
येन सवाजणण पश्यामस्तीथाजन्यायतनातन च॥
यान्यत्र संतत पण्
ु यातन मन
ु ीनां भाववतात्मनाम ् ॥।२॥
अथ तद्वचनाद्रार्ा धत
ृ राष्ट्रोंऽबबकासत
ु ः ॥
शतसंख्यैः सत
ु ैः साधं कौतूहिसमस्न्वतः ॥।३॥
र्गाम सत्वरं तत्र यत्र तत्क्षेत्रमत्त
ु मम ् ॥

onlinesanskritbooks.com
तपस्स्वगणसंकीणं युक्तं चैवाश्रमैः शभ
ु ःै ॥ १४ ॥
ब्रह्मघोषेण महता नाटदतं सवजतोटदशम ् ॥
वक्तह्नपर्
ू ोत्थधि
ू ण
े किष
ु ीकृतपाद पम ् ॥
क्रीडामग
ृ ैश्च संकीणं धावतिबजहुलभस्तथा ॥ १५ ॥
ततो तनवायज सैन्यं स्वमप ु द्रवभयान्नप
ृ ः ॥
पञ्चलभः पांडवैः साधं शतसंख्यैस्तथा सत
ु ैः ॥ ॥ १६ ॥
भीष्मेण सोमदत्तेन बाह्लीकेन समस्न्वतः॥
द्रोणाचायेण वीरे ण तत्पत्र
ु ण े कृपेण च ॥।७॥
सौबिेन च कणेन तथान्यैरवप पाचथजवःै ॥
पररवारपररत्यक्तैस्तस्स्मन्क्षेत्रे चचार सः ॥ १८ ॥
तेऽवप सवे महात्मानः क्षबत्रयास्तत्र संस्स्थताः ॥
चक्रुधजमकज क्रयाः सवाजः श्रर्द्ापत
ू ेन चेतसा ॥ १९ ॥
स्नानं चक्रुववजधानेन तीथेषु टद्वर्सत्तमाः ॥
भ्ांत्वाभ्ांत्वा सप
ु ण्
ु येषु श्रत्ु वाश्रत्ु वा टद्वर्न्मनाम ् ॥ ६.७२.२० ॥
दानातन च ववलशष्टातन ददरु रष्टातन चापरे ॥
दीनेभ्यः कृपणेभ्यश्च तपस्स्वभ्यो ववशेषतः ॥ २१ ॥
चक्रुः श्रार्द्कक्रयाश्चान्ये वपतॄनटु िश्य भक्तक्ततः ॥
वपतॄणां तपजणं चान्ये ततिलमश्र र्िेन च ॥ २२ ॥
अन्ये होमकक्रया भप
ू ा र्पमन्ये तनरगजिम ् ॥
स्वाध्यायमपरे शान्ताः सम्यक्रर्द्ासमस्न्वताः ॥ २३ ॥
दे वतायतनान्यन्ये माहात्म्यसटहतातन च ॥
श्रत्ु वा पव
ू न
ज प
ृ ाणां च पर्
ू यंतत ववशेषतः ॥ २४ ॥
बलिदानैः सव
ु िैश्च गन्धपष्ु पोपिेपनैः ॥
मार्जनध्
ै वर्दानैश्च तथा प्रेक्षणकैः शभ
ु ःै ॥ २५ ॥
मंडनैः पष्ु पमािालभः समंताद्वटद्वर्सत्तमाः ॥
हस्त्यश्वरथदानैश्च गोलभजवि
ज ैश्च कांचनैः ॥
कृताथाज ब्राह्मणाः सवे कृतास्तै स्तत्र भक्तक्ततः ॥ २६ ॥

onlinesanskritbooks.com
एवं स्नात्वा तथाऽभ्यच्यज दे वास्न्वप्रान्नप
ृ ोत्तमाः ॥
धत
ृ राष्ट्रसमायक्त
ु ा र्नमःु स्वलशबबरं ततः ॥ २७ ॥
शंसन्तो ववस्मया ववष्टास्तीथाजन्यायतनातन च ॥
तस्स्मन्क्षेत्रे टद्वर्ांश्चव
ै तापसान्संलशतडतान ् ॥ २८ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखंडे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये धत
ृ राष्ट्राटदकृतहािकेश्वरक्षेत्रदशजनवणजनंनाम
टद्वसप्ततततमोऽध्यायः ॥ ७२ ॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
एवं ते कौरवाः सवे पांडोः पत्र
ु ाश्च शालिनः ॥
तस्मात्स्थानात्ततो र्नमय
ु त्र
ज द्वारवती परु ी ॥ १ ॥
तत्र गत्वा वववाहं तु चक्रुः संहृष्टमानसाः ॥
दय
ु ोधनस्य भप
ू स्य भानम
ु त्या समं तदा ॥ २ ॥
नानावाटदत्रघोषेण वेदध्वतनयत
ु ेन च ॥
गीतैमन
ज ोहरै ः पािै बस्ज न्दनां च सहस्रशः ॥ ३ ॥
एवं महोत्सवो र्ज्ञे तत्र यावटिनाष्टकम ् ॥
यादवानां कुरूणां च लमलितानां परस्परम ् ॥ ४ ॥
कृताथाजस्तत्र संर्ाताः सत
ू मागध बस्न्दनः ॥
चारणा ब्राह्मणें द्राश्च तथान्येऽवप च ताककजकाः ॥ ५ ॥
ततस्तु नवमे प्राप्ते टदवसे कुरुपांडवाः ॥
भीष्माद्याः पंड
ु रीकाक्षलमदमच
ू ःु ससौहृ दम ् ॥ ६ ॥
न वयं पंड
ु रीकाक्ष तव रामस्य चाश्रयम ् ॥
कथंचचत्त्यक्तुलमच्छामः स्नेहपाशतनयंबत्रताः ॥ ७ ॥
तथावप च प्रगन्तव्यं स्वपरु ं प्रतत माध व ॥
बिभद्रसमायक्त
ु स्तस्मान्नः कुरु मोक्षणम ् ॥ ८ ॥
॥ ववष्णुरुवाच ॥ ॥
न तावद्वत्सरो र्ातो न मासः पक्ष एव च ॥
स्स्थतानामत्र यष्ु माकं तस्त्कमौत्सक्
ु यमागतम ् ॥ ९ ॥

onlinesanskritbooks.com
तस्मादत्रैव ततष्ठामः सटहताः कुरुपांडवाः ॥
यय
ू ं वयं ववनोदे न मग
ृ याक्षोिवेन च ॥ ६.७३.१० ॥
शिलशक्षाकक्रयालभश्च दमनेन च दस्न्तनाम ् ॥
तथालभवांतछतैरन्यैः स्नेहोऽस्स्त यटद वो मतय ॥ ११ ॥
॥ भीष्म उवाच ॥ ॥
उपपन्नलमदं ववष्णो यत्त्वया व्याहृतं वचः ॥
परं शण
ृ ुष्व मे वाक्यं यदथं ह्यत्ु सक
ु ा वयम ् ॥ १२ ॥
आनतजववषयेऽस्मालभरागच्छतिस्तवांततकम ् ॥
दृष्टमत्यित
ु ं क्षेत्रं हािकेश्वरर्ं महत ् ॥
तत्र लिंगातन दृष्टातन भप
ू तीनां महात्मनाम ् ॥ १३ ॥
सय
ू च
ज न्द्रान्वयोत्थानामन्येषां च महात्मनाम ् ॥ १४ ॥
दे वानां दानवानां च मन
ु ीनां च ववशेषतः ॥
साकाराणण सत
ु ेर्ांलस नानाप्रासादभोस्र् च ॥ १५ ॥
ततश्च कुरुमख्
ु यानां पांडवानां च माधव ॥
लिंगसंस्थापनाथाजय तत्र र्ाता मततदृजढा ॥ १६ ॥
ते वयं तत्र गत्वाशु यथाशक्त्या यथेच्छया ॥
लिंगातन स्थापतयष्यामः स्वातनस्वातन पथ
ृ क्पथ
ृ क् ॥ १७ ॥
एतस्मात्कारणात्तण
ू ं चलिता वयमच्यत
ु ॥
न वयं तव संगस्य तप्ृ यामोऽब्दशतैरवप ॥ १८ ॥
तस्मादाज्ञापयस्वाद्य कृत्वा चचत्तं दृढं ववभो ॥
भय
ू ोऽप्यत्रागलमष्यामस्तव दशजनिािसाः ॥ १९ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
अहं र्ानालम तत्क्षेत्रं सप
ु ण्
ु यं पापनाशनम ् ॥
तापसैः कीततजतं तनत्यं ममान्यैस्तीथजयाबत्रकैः ॥ ६.७३.२० ॥
तस्मात्तत्र समेष्यामो यष्ु मालभः सटहता वयम ् ॥
लिंग संस्थापनाथाजय क्षेत्रदशजनवांछया ॥ २१ ॥
॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
तच्छुत्वा कौरवाः सवे परं हषजमप
ु ागताः ॥
तथा पांडुसत
ु ाश्चैव ये चान्ये तत्र पाचथजवाः ॥ २२ ।
ते तु संप्रस्स्थताः सवे लमलिताः कुरुपांडवाः ॥
गर्वास्र्ववमदे न कम्पयन्तो वसन्
ु धराम ् ॥ २३ ॥
अथ तत्क्षेत्रमासाद्य दरू े कृत्वा तनवेशनम ् ॥
कौरवा यादवा मख्
ु याश्चमत्कारपरु ं गताः ॥ २४ ॥
तत्र सवाजन्समाहूय ब्राह्मणास्न्वनयास्न्वताः ॥
प्रोचद
ु ज त्त्वा ववचचत्राणण भष
ू णाच्छादनातन च ॥ २५ ॥
वयं सवेऽत्र वांछामो लिगसंस्थापनकक्रयाम ् ॥
कतुं प्रासादमख्
ु यानां पथ
ृ क्त्वेन स्वशक्तक्ततः ॥ २६ ॥
तस्मात्कृत्वा प्रसादं नो दयां च टद्वर्सत्तमाः ॥
आज्ञापयत शीघ्रं टह येन कमज प्रवतजते ॥ २७ ॥
भववष्यथ तथा यय
ू ं होतारः सवजकमजसु ॥
न चान्यो ब्राह्मणो बाह्यो यद्यवप स्याद्बहस्पततः
ृ ॥ २८ ॥
यतोऽस्मालभः श्रत ु ा वाताज कीत्यजमाना परु ातनी ॥
ववष्णुना तस्य रार्षेः प्रेतश्रार्द्समि
ु वा ॥ २९ ॥
यथा तेन कृतं श्रार्द्ं वपतुः प्रेतस्य यत्नतः ॥
ब्राह्मणानां परु ोऽन्येषां यथोक्तानामवप टद्वर्ाः ॥ ६.७३.३० ॥
यथोक्तववचधना तीथे नागानां पंचमीटदने ॥।
श्रावणे मालस नो मक्त
ु ः वपता तस्य तथावप सः ॥ ३१ ॥
प्रेतत्वात्सपजदोषेण संर्ाता टद्वर्सत्तमाः ॥
दे वशमजपरु ो यावत्तत्कृतं श्रार्द्मादरात ् ॥
तावस्त्पता ववतनमक्त
ुज ः प्रेतत्वािारुणाद्वटद्वर्ाः ॥ ३२ ॥
यदत्र कक्रयते ककंचचत्कमज धम्यं टद्वर्ोत्तमाः ॥
तद्बाह्यं च भवेद्वव्यथजमेतटद्वद्मः स्फुिं वयम ् ॥ ॥ ३३ ॥
प्राथजयामो ववशेषण
े तेन दै न्यं समागताः ॥
प्रसादः कक्रयतां तस्मादाज्ञां यच्छत मा चचरम ् ॥ ३४ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
तेषां तद्वचनं श्रत्ु वा ब्राह्मणास्ते परस्परम ् ॥
मन्त्रं चक्रुस्तदथं टह ककं कृतं सक
ु ृ तं भवेत ् ॥ ३५ ॥
एके प्रोचन
ु ज दास्यामः प्रासादाथं वसन्
ु धराम ् ॥
एतेषामवप चैकस्य तस्माद्गच्छं तु सत्वरम ् ॥ ३६ ॥
पंचक्रोशप्रमाणेन क्षेत्रमेतद्वव्यवस्स्थतम ् ॥
पव
ू ेषामवप दे वानां प्रासादै स्तत्समावत
ृ म ् ॥ ३७ ॥
अन्ये प्रोचध
ु न
ज ोमत्ता यय
ू ं च सख
ु माचश्रताः ॥
दाररद्याततं न र्ानीथ ब्रथ
ू तेन भश
ृ ं वचः ॥ ३८ ॥
तस्माद्वयं प्रदास्याम एतेषां टह वसु न्धराम ् ॥
अथजलसवर्द्भजवेद्येन भष
ू ा स्थानस्य र्ायते ॥ ३९ ॥
तथान्ये मध्यमाः प्रोचय
ु त्र
ज साक्षाज्र्नादज नः ॥
स्वयं प्राथजयते भलू मं तत्कस्मान्न प्रदीयते ॥ ६.७३.४० ॥
तस्माद्यत्र समायाताः कुरुपांडवयादवाः ॥
प्राधान्येन प्रकुवंतु प्रासादांस्तेन चापरे ॥ ४१ ॥
याचते यत्र गांगेयः स्वयमेव तथा परः ॥
धत
ृ राष्ट्रः सपत्र
ु श्च पांडवाश्च महाबिाः ॥
लिंगसंस्थापनाथाजय तनषेधस्तत्र नाहजतत ॥ ४२ ॥
तेषां तद्वचनं श्रत्ु वा प्रततपन्नं टद्वर्ोत्तमैः ॥
तनधजनःै सधनैश्चावप सस्पह
ृ ै तनजःस्पह
ृ ैरवप ॥ ४३ ॥
ततः समेत्य ते सवे ब्राह्मणाः कुरुसत्तमान ् ॥
यादवान्पांडवान्प्रोचःु कृत्वा वै मन्त्रतनश्चयम ् ॥ ४४ ॥
॥ ब्राह्मणा ऊचःु ॥ ॥
एतत्स्व्पतरं क्षेत्रं सवेषामवप भभ
ू र्
ु ाम ् ॥
प्रासादै ः सवजतो व्याप्तं तस्त्कं ब्रम
ू ोऽधन
ु ा वयम ् ॥ ४५ ॥
तिवंतः प्रकुवंतु प्राधान्येन यदृच्छया ॥
क्षेत्रऽे त्रैवालभमख्
ु येन प्रासादान्सम
ु नोहरान ् ॥

onlinesanskritbooks.com
यथाज्येष्ठं यथाश्रेष्ठं पथ
ृ क्त्वेन व्यवस्स्थताः ॥ ४६ ॥
अथ हषजसमायक्त
ु ा धत
ृ राष्ट्रमख
ु ाः क्रमात ् ॥
प्राधान्येन यथाश्रेष्ठं चक्रुः प्रासादपर्द्ततम ् ॥ ४७ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये धत
ृ राष्ट्राटदकृतप्रासादस्थापनोद्यमवणजनंनाम बत्रसप्ततततमोऽध्यायः
॥ ७३ ॥ ॥॥
॥ सत
ू उवाच ॥ ॥
धत
ृ राष्ट्रेण भप
ू ेन शतपत्र
ु ास्न्वतेन च ॥
लिंगानां स्थावपतं तत्र शतमेकोत्तरं टद्वर्ाः ॥ १ ॥
तथा च पांडवैः सवपः स्थावपतं लिंगपंचकम ् ॥
द्रौपद्या चाऽथ कुन्त्याऽथ गांधायाजऽथ यदृच्छया ॥ २ ॥
भानम
ु त्या च गौरीणां स्थावपतं च चतष्ट
ु यम ् ॥
ववदरु े णाथ श्येन कलिं गेन यय
ु त्ु सन
ु ा ॥ ३ ॥
बाह्लीकेन सपत्र
ु ण े कणेनाथ ससन
ू न
ु ा ॥
तथा शकुतनना तत्र द्रोणेन च कृपेण च ॥ ४ ॥
अश्वत्थाम्ना पथ
ृ क्त्वेन लिङ्गमेकैकमत्त
ु मम ् ॥
स्थावपतं परया भक्त्या वरप्रासादमाचश्रतम ् ॥ ५ ॥
तथा संस्थावपतं तत्र ववष्णुना प्रभववष्णुना ॥
लिंगं प्रासादमाधाय प्रोत्तग
ंु लशखरास्न्वतम ् ॥ ६ ॥
सात्वतेनावप सांबेन बिभद्रे ण धीमता ॥
प्रद्यम
ु ेनातनरुर्द्ेन तथान्यैमख्
ुज ययादवैः ॥ ७ ॥
चारुदे ष्णाटदलभः पत्र
ु ै रुस्क्मण्या दशलभः सत
ु ैः ॥
लिंगानां दशकं मख्
ु यं स्थावपतं श्रर्द्यास्न्वतैः ॥ ८ ॥
एवं संस्थाप्य लिङ्गातन ते सवे कुरुपांडवाः ॥
यादवाश्च सस
ु ंहृष्टा कृतकृत्यास्तदा। ऽभवन ् ॥ ९ ॥
तत्र स्स्थत्वा चचरं कािं दत्त्वा दानान्यनेकशः ॥
धनाढ्यान्ब्राह्मणान्कृत्वा चमत्कारपरु ोिवान ् ॥ ६.७४.१० ॥

onlinesanskritbooks.com
दत्त्वा तेभ्यो वरान्नागान्ह याञ्र्ात्याननेकशः॥
सद्वग्रामाणण ववचचत्राणण क्षेत्राणण च सध
ु ेनवः ॥ ११ ॥
महोक्षांश्च सव
ु िाणण भस्
ू थानान्याश्रयांस्तथा ॥
दासीदासांस्तथा भत्ृ यान्दानातन ववववधातन च ॥ १२ ॥
तत आमन्त्र्य तान्सवाजन्प्रणणपत्य मह ु ु मह
ुज ु ः ॥
स्वस्थानं प्रतत संहृष्टाः प्रर्नमःु सवज एव ते ॥ १३ ॥
॥ सत
ू उवाच ॥ ॥
एतद्वः सवजमाख्यातं स्थावपतं तेन भभ
ू र्
ु ा ॥
तथा तर्द्ृतराष्ट्रेण लिंगं पातकनाशनम ् ॥ १४ ॥
तथान्यैरवप भप
ू ािैः प्राधान्येन व्यवस्स्थतैः ॥
पाण्डवैयाजदवैश्चव
ै पथ
ृ क्त्वेन व्यवस्स्थतैः ॥।५॥
यस्तातन परु
ु षः सम्यक्पर्
ू येिक्तक्तभाववतः ॥
स िभेच्चाणखिान्कामान्वांतछतान्स्वेन चेतसा ॥ १६ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठेनागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये कौरवपाण्डवयादवकृतलिंग प्रततष्ठावत्त
ृ ांतवणजनंनाम
चतुःसप्ततततमोऽध्यायः ॥ ७४ ॥
॥ सत
ू उवाच ॥ ॥
परु ा क्पे भगवता एतत्क्षेत्रमनत्त
ु मम ् ॥
रुद्रे ण ब्रह्मणे दत्तं तष्ट
ु ेन टद्वर्सत्तमाः ॥ १ ॥
यदा तु स्थावपतं लिंगं हािकेश्वरसंक्षज्ञतम ् ॥
दे वःै प्रीतेन रुद्रे ण प्रदत्तं ब्रह्मणे पन
ु ः ॥ २ ॥
एतत्क्षेत्रं तदा दत्तं शंभन
ु ा षण्मख
ु स्य ह ॥
रक्षणाथं टह ववप्राणां कलिकािाटददोषतः ॥३॥
ब्रह्मणा प्राचथजतेनेदं स्वयमाटदममत्त
ु मम ् ॥
वपत्राटदष्टस्तु गांगेयस्तत्र वासमथाकरोत ् ॥ ४ ॥
काततजक्यां कृवत्तकायोगे यः कुयाजत्स्वालमदशजनम ् ॥
सप्तर्न्म भवेटद्वप्रो धनाढ्यो वेदपारगः ॥५॥

onlinesanskritbooks.com
महासेनस्य दे वस्य प्रासादं सम
ु नोहरम ्॥
उच्चैः स्स्थतं सवजिोके पातक
ु ामलमवांबरम ् ॥ ६ ॥
तच्ुत्वा ववबध
ु ाः सवे कौतक
ु ादे त्य सत्वरम ् ॥
वीक्षांचक्रुस्ततो गत्वा दृष्ट्वा मेध्यतमं परु म ् ॥ ७ ॥
प्रासादस्योत्तरे दे शे प्राच्ये दे शे तथा टद्वर्ाः ॥
यज्ञकक्रयासमारं भांश्चकुववजप्रय
ै थ
ज ोटदतान ् ॥८॥
इष्ट्वा च ववबध
ु ाः सवे दत्त्वा तेभ्यश्च दक्षक्षणाम ् ॥
र्नमस्ु िववष्टपं हृष्टा िब्ध्वा तत्स्थानर्ं फिम ् ॥ ९ ॥
ततस्तु दे वयर्नंनाम तस्य बभव
ू ह ॥
यदन्यत्र शतं कृत्वा क्रतूनां फिमाप्नय
ु ात ् ॥
तदत्रैकेन िभते क्रतन
ु ा दक्षक्षणावता ॥ ६.७५.१० ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये यज्ञ भलू ममाहात्म्यवणजनंनाम पञ्चसप्ततततमोऽध्यायः ॥ ७५ ॥
॥ अ ॥
॥ सत
ू उवाच ॥ ॥
तथान्यदवप तत्रास्स्त भास्करबत्रतयं शभ
ु म् ॥
यैस्तुष्टस्ै िषु िोकेषु मानवो मक्तु क्तमाप्नय
ु ात ् ॥ १ ॥
मण्
ु डीरं प्रथमं तत्र कािवप्रयं तथापरम ् ॥
मि
ू स्थानं तत
ृ ीयं च सवजव्याचधववनाशनम ् ॥ २ ॥
तत्र संक्रमते सय
ू ो मंड
ु ीरे रर्नीक्षये ॥
कािवप्रये च मध्याह्ने मि
ू स्थाने क्षपागमे ॥ ३ ॥
तस्स्मन्कािे नरो भक्त्या पश्येदप्येकमेवच ॥
कृतक्षणो नरो मोक्षं सत्यं यातत न संशयः ॥ ४ ॥
॥ ऋषय ऊचःु ॥ ॥
मंड
ु ीरः पव
ू टज दनभागे धररत्र्याः श्रय
ू ते ककि ॥
मध्ये कािवप्रयो दे वो मि
ू स्थानं तदन्तरे ॥ ५ ॥
तत्कथं ते त्रयस्तत्र संर्ाताः सत
ू भास्कराः ॥

onlinesanskritbooks.com
हािकेश्वरर्े क्षेत्रे सवं नो ब्रटू ह ववस्तरात ् ॥ ६ ॥
॥ सत
ू उवाच ॥ ॥
अस्स्त सागरपयंते वविं कपरु मत्त
ु मम ् ॥
समद्र
ु वीचचसंसक्तप्रोच्चप्राकारमण्डनम ् ॥ ७ ॥
तत्राभद्व
ू ब्राह्मणः कस्श्चत्कुष्ठव्याचधसमस्न्वतः ॥
पव
ू क
ज मजववपाकेन यौवनेसमप
ु स्स्थते ॥ ८ ॥
तस्य भायाजऽभवत्साध्वी कुिीना शीिमंडना ॥
तथाभत
ू मवप प्रायः सा पश्यतत यथा स्मरम ् ॥ ९ ॥
औषधातन ववचचत्राणण महाघ्याजण्यवप चाददे ॥
तदथजमप
ु िेपांश्च पथयातन ववववधातन च ॥ ६.७६.१० ॥
तथा लभषनवरास्न्नत्यमातननाय च सादरम ् ॥
तदथे न गण
ु स्तस्य तथावप स्याच्छरीरर्ः ॥ ११ ॥
यथायथा स गह्ण
ृ ातत भेषर्ातन टद्वर्ोत्तमाः ॥
कुष्ठेन सवजगात्रेषु व्याप्यते च तथातथा ॥ १२ ॥
अथैवं वतजमानस्य तस्य ववप्रवरस्य च ॥
गह
ृ े ऽततचथः समायातः कस्श्चत्पांथः श्रमास्न्वतः ॥ १३ ॥
अथ ववप्रं गह
ृ ं प्राप्तं दृष्ट्वा तस्य सती वप्रया ॥
अज्ञातमवपसिक्त्या सप
ू चारै रतोषयत ् ॥ १४ ॥
अथ तं स्नातमाचांतं कृताहारं टद्वर्ोत्तमम ् ॥
ववश्रान्तं शयने ववप्रः प्रोवाच स गह
ृ ाचधपः ॥ १५ ॥
तेर्ोऽस्न्वतं यथा भानंु रूपौदायजगण
ु ास्न्वतम ् ॥
यौवने वतजमानं च मत
ू ं कामलमवापरम ् ॥ १६ ॥
॥ कुष्ठ्यव
ु ाच ॥ ॥
कुत आगम्यते ववप्र क्व यास्यलस वदाऽधन
ु ा ॥
एवं िावण्ययक्त
ु ोऽवप ककमेकाकी यथाततजभाक् ॥ १७ ॥
॥ पचथक उवाच ॥ ॥
अस्स्त कान्तीपरु ीनाम परु ं दरपरु ी यथा ॥

onlinesanskritbooks.com
सस्ु स्थतैः सेववता तनत्यं र्नैधम
ज ड
ज तास्न्वतैः ॥ १८ ॥
तस्यामहं कृतावासो गह
ृ स्थाश्रममावहन ् ॥
ग्रस्तः कुष्ठेन रौद्रे ण यथा त्वं टद्वर्सत्तम ॥ १९ ॥
ततः श्रत
ु ं मया तावत्परु ाणे स्कान्दसंक्षज्ञते ॥
भास्करबत्रतयं भम
ू ौ सवजव्याचधववनाशनम ् ॥ ६.७६.२० ॥
ततो तनवेदमापन्नो भेषर्ैः क्िेलशतस्श्चरम ् ॥
क्षारै श्चाम्िैः कषायैश्च किुकैरथ ततक्तकैः ॥ २१ ॥
ततो ववतनश्चयं चचत्ते कृत्वा गह्य
ृ धनं महत ् ॥
मण्
ु डीरस्वालमनं गत्वा स्स्थतस्तस्यैव सस्न्नधौ ॥ २२ ॥
ततः प्रातः समत्ु थाय तनत्यं पश्यालम तं ववभम
ु ्॥
पर्
ू यालम स्वशक्त्या च प्रणमालम ततः परम ्॥ २३ ॥
सय
ू व
ज ारे ववशेषण
े तनराहारो यतेस्न्द्रयः ॥
करोलम र्ागरं रात्रौ गीतवाटदत्रतनःस्वनैः ॥ २४ ॥
ततः संवत्सरस्यांते तं प्रणम्य टदनाचधपम ् ॥
कािवप्रयं ततः पश्चाच्रर्द्या परया यत
ु ः ॥ २५ ॥
तेनव
ै ववचधना ववप्र तस्यावप टदवसेलशतुः ॥
पर्
ू ां करोलम मध्याह्ने श्रर्द्ा पत
ू ेन चेतसा ॥ २६ ॥
ततोऽवप वत्सरस्यांते तं प्रणम्याथ शक्तक्ततः ॥
मि
ू स्थानं गतो दे वमपरस्यां टदलश स्स्थतम ् ॥ २७ ॥
तेनव
ै ववचधना पर्
ू ा तस्यावप ववटहता मया ॥
संध्याकािे टद्वर्श्रेष्ठ यावत्संवत्सरं स्स्थतः ॥ २८ ॥
ततः संवत्सरस्यांते स्वप्ने मां भास्करोऽब्रवीत ् ॥
समेत्य प्रहसस्न्वप्रः संप्रहृष्टेन चेतसा ॥ २९ ॥
पररतुष्टोऽस्स्म ते ववप्र कमजणाऽनेन भक्तक्ततः ॥
ममाराधनर्ेनव
ै तस्मात्कुष्ठं प्रयातु ते ॥ ६.७६.३० ॥
गच्छ शीघ्रं टद्वर्श्रेष्ठ श्रांतोऽलस तनर्मंटदरम ् ॥
पश्य बंधर्
ु नं सवं सोत्कण्िं तत्कृते स्स्थतम ् ॥ ३१ ॥

onlinesanskritbooks.com
त्वया हृतं परु ा रुक्मं ब्राह्मणस्य महात्मनः ॥
तेन कमजववपाकेन कुष्ठव्याचधरुपस्स्थतः ॥ ३२॥
स मया नालशतस्तभ्
ु यं प्रहृष्टेनाधन
ु ा टद्वर् ॥
एतज्ज्ञात्वा न कतजव्यं सव
ु णजहरणं पन
ु ः ॥ ३३ ॥
दृश्यन्ते ये नरा िोके कुष्ठव्याचधसमाकुिाः ॥
सव
ु णजहरणं सवपस्तैः कृतं पापकमजलभः ॥ ३४ ॥
तस्मािेयं यथाशक्त्या न स्तेयं कनकं बध
ु ःै ॥
इच्छतिः परमं सौख्यं स्वशरीरस्य शाश्वतम ् ॥ ३५ ॥
एवमक्
ु त्वा सहस्रांशस्
ु ततश्चादशजनं गतः ॥
अहं च ववस्मयाववष्टः प्रोस्त्थतः शयनाद्वद्रत
ु म ् ॥ ॥ ३६ ॥
यावत्पश्यालम दे हं स्वं कुष्ठव्याचधपररच्यत
ु म् ॥
द्वादशाकजप्रभं टदव्यं यथा त्वं पश्यसे टद्वर् ॥ ३७ ॥
तस्मात्त्वमवप ववप्रें द्र भक्त्या तिास्करत्रयम ् ॥
अनेन ववचधना पश्य येन कुष्ठं प्रशाम्यतत ॥३८॥
ककमौषधैः ककमाहांरैः किुकैरवप योस्र्तैः ॥
सवजव्याचधप्रणाशेशे स्स्थतेऽस्स्मन्भास्करत्रये ॥ ३९ ॥
स्वस्स्त तेऽस्तु गलमष्यालम सांप्रतं तां परु ीं प्रतत ॥
गह
ृ े ऽद्य तव ववश्रांतो यथा ववप्र तनर्े गह
ृ े ॥ ६.७६.४० ॥
एवमक्त
ु ः स पांथेन तेन ववप्रः स कुष्ठभाक् ॥
वीक्षांचक्रे ततो वक्त्रं स्वपत्न्या दःु खसंयत
ु ः ॥ ४१ ॥
साऽब्रवीद्यक्त
ु मक्त
ु ं ते पांथेनानेन व्िभ ॥
तस्मात्तत्र द्रत
ु ं गच्छ यत्र तिास्करत्रयम ् ॥ ४२ ॥
अहं त्वया समं तत्र शश्र
ु ष ू ातनरता सती ॥
गलमष्यालम न संदेहस्तस्माद्गच्छ द्रत
ु ं ववभो ॥ ४३ ॥
एवमक्त
ु स्तया सोऽथ ववत्तमादाय भरू रशः ॥
प्रस्स्थतः कांतया साधं मण्
ु डीरस्वालमनं प्रतत ॥ ४४ ॥
प्रततज्ञया गलमष्यालम द्रष्टुं तिेवतात्रयम ्॥

onlinesanskritbooks.com
मंड
ु ीरं कािनाथं च मि
ू स्थानं च भास्करम ् ॥ ४५ ॥
ततः कृच्रे ण महता कुष्ठव्याचधसमाकुिः ॥
हािकेश्वरर्े क्षेत्रे संप्राप्तः स टद्वर्ोत्तमाः ॥ ४६ ॥
तिृष्ट्वा सम
ु हत्क्षेत्रं तापसौघतनषेववतम ् ॥
तनववजण्णः कुष्ठरोगेण पचथ श्रांतोऽब्रवीस्त्प्रयाम ् ॥ ४७ ॥
अहं तनवेदमापन्नो रोगेणाथ बभ
ु क्ष
ु या ॥
मण्
ु डीरस्वालमनं यावन्न शक्रोलम प्रसवपजतुम ् ॥४८॥
तस्मादत्रैव दे हं स्वं ववहास्यालम न संशयः ॥
त्वं गच्छ स्वगह
ृ ं कांते साथजमासाद्य शोभनम ् ॥४९॥
॥ पत्न्यव
ु ाच ॥ ॥
अभक्त
ु े त्वतय नो भक्त
ु ं कदाचचत्कांत वै मया ॥
एकांतेऽवप महाभाग न सप्त
ु ं र्ाग्रतत त्वतय ॥ ६.७६.५० ॥
तस्मादे तन्महाक्षेत्रं संप्राप्य त्वां व्यवस्स्थतम ्॥
परिोकाय संत्यज्य कथं गच्छाम्यहं गह
ृ म ् ॥ ५१ ॥
दशजतयष्ये मख
ु ं तेषां त्वया हीना अहं कथम ् ॥
बांधवानां गुरूणां च अन्येषां सदृ
ु दा मवप ॥५२॥
तस्मात्त्वया समं नाथ प्रवेक्ष्यालम हुताशनम ् ॥
स्नेहपाशववतनबजर्द्ा सत्येनात्मानमािभे॥५३॥
यावतस्तव संर्ाता उपवासा महामते॥
तावंतश्च तथास्माकं कथं गच्छालम तद्गहम ृ ्॥५४॥
एवं तस्या ववटदत्वा स तनश्चयं ब्राह्मणस्तदा ॥
चचततं कृत्वा तु दाहाथं तया साधे ततोऽववशत ् ॥ ॥५५॥
भास्करं मनलस ध्यात्वा यावदस्ननं समाददे ॥
तावत्पश्यतत चाग्रस्थं सद
ु ीप्तं परु
ु षत्रयम ्॥५६॥
तिृष्ट्वा ववस्मयाववष्टः क एते परु
ु षाियः॥
न कदाचचन्मया दृष्टा ईदृक्तेर्ःसमस्न्वताः ॥ ५७ ॥
॥ परु
ु षा ऊचःु ॥ ॥

onlinesanskritbooks.com
मा त्वं मत्ृ यप
ु थं गच्छ कृत्वा वैरानयमाकुिः ॥
व्यावत्ृ य स्वगह
ृ ं गच्छ स्व भायाजसटहतो टद्वर् ॥ ५८ ॥
॥ ब्राह्मण उवाच ॥ ॥
प्रततज्ञाय मया पव
ू ज गह
ृ ं मक्त
ु ं तनर्ं यतः ॥
मण्
ु डीरस्वालमनं दृष्ट्वा तथाऽन्यं कािव्िभम ् ॥ ॥ ५९ ॥
मि
ू स्थानं च कतजव्यं ततः सस्यप्रभक्षणम ् ॥
सोऽहं तानवविोक्याथ कथं गच्छालम मस्न्दरम ् ॥
भक्षयालम तथा सस्यं तेन त्यक्ष्यालम र्ीववतम ्॥ ६.७६.६० ॥
॥ परु
ु षा ऊचःु ॥ ॥
वयं ते भास्करा ब्रह्मंियोऽत्रैव समागताः ॥
त्विक्त्याकृष्टमनसो ब्रटू ह ककं करवामहे ॥ ६१ ॥ ॥
॥ ब्राह्मण उवाच ॥ ॥
यटद यय
ू ं समायाताः स्वयमेव ममांततकम ् ॥
त्रयोऽवप भास्करा नाशमेष कुष्ठः प्रगच्छतु ॥ ६२ ॥
तथाऽत्रैव सदा स्थेयं क्षेत्रे यष्ु मालभरे व टह ॥
सांतनध्यं बत्रषु िोकेषु गन्तव्यं च यथा परु ा ॥ ६३ ॥
॥ भास्करा ऊचःु ॥ ॥
एवं ववप्र कररष्यामः स्थास्यामो ऽत्र सदा वयम ् ॥
त्वं चावप रोगतनमक्त
ुज ः सख
ु ं प्राप्स्यस्यनत्त
ु मम ् ॥ ६४ ॥
प्रासादबत्रतयं तस्मादस्मदथं तनरूपय ॥
येन बत्रकािमासाद्य गच्छामः संतनचधं टद्वर् ॥ ६५ ॥
एवमक्
ु त्वा तु ते सवे गताश्चािशजनं ततः ॥
सोऽवप पश्यतत कायं स्वं यावद्रोगवववस्र्जतम ् ॥ ६६ ॥
द्वादशाकज प्रतीकाशं सवजिक्षणिक्षक्षतम ् ॥
ततः प्रोवाच तां भायां ववनयावनतां स्स्थताम ् ॥ ६७ ॥
पश्य त्वं सभ्
ु मू े गात्रं यादृग्रूपं पन
ु ः स्स्थतम ् ॥
प्रसादािेवदे वस्य भास्करस्यांशम
ु ालिनः ॥ ६८ ॥

onlinesanskritbooks.com
सोऽहमत्र स्स्थतो तनत्यं पर्
ू तयष्यालम भास्करम ् ॥
न यास्यालम पन
ु ः सद्म सत्यमेतन्मयोटदतम ्॥६९॥
एवमक्
ु त्वा स ववप्रेन्द्रस्तस्स्मन्क्षेत्रे सश
ु ोभने॥
प्रासादबत्रतयं रम्यं तनमजमे भक्तक्तसंयत
ु ः॥६.७६.७॥।
मण्
ु डीरस्वालमनश्चैकमन्यत्कािवप्रयस्य च॥
मि
ू स्थानस्य चान्यत्तु सत्पताकाववभवू षतम ्॥७॥।
त्रयाणामवप तेषां तु साध्वचाजः शािसचू चताः॥
स्थापयामास सय
ू ाजणां हस्ताके सय
ू व
ज ासरे ॥। ७२ ॥
ततस्ताः पष्ु पधप
ू ाद्यैः समभ्यच्यज चचरं टद्वर्ः ॥
बत्रसंध्यं क्रमशः प्राप्तो दे हांते भास्कराियम ् ॥ ७३ ॥
॥ सत
ू उवाच ॥ ॥
एवं ते तत्र संर्ाताियोऽवप टद्वर्सत्तमाः ॥
भास्करा भक्तिोकस्य सवजव्याचधववनाशकाः ॥ ७४ ॥
यस्तान्पश्यतत कािे स्वे यथोक्ते सरू यजवासरे ॥
स वांतछतााँ्िभेत्कामान्दि
ु भ
ज ानवप मानवैः ॥७५॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये मंड
ु ीरकािवप्रयमि
ू स्थानप्रततष्ठावणजनंनाम षट्सप्ततततमोऽध्यायः
॥ ७६ ॥ ॥ छ ॥
॥ ऋषय ऊचःु ॥ ॥
यदे तिवता प्रोक्तं तत्र तौ परमेश्वरौ ॥
उमामहे श्वरौ सत
ू हररश्चन्द्रे ण भभ
ू र्
ु ा ॥ १ ॥
कृतौ कथयसीत्येवं वेटदमध्यं समाचश्रतौ ॥
उतान्यौ स्थावपतौ तत्र चमत्कारपरु ांततकम ् ॥ २ ॥
वेटदमध्यगतौ तनत्यं पावजतीपरमेश्वरौ ॥
एतत्संश्रय
ू ते सत
ू वववाहः प्रागभत्त
ू योः ॥
ओषचधप्रस्थमासाद्य परु ं टहम वतः वप्रयम ् ॥ ३ ॥
अत्र नः संशयो र्ातः श्रर्द्ेयमवप ते वचः॥

onlinesanskritbooks.com
श्रत्ु वा ककं वा भ्मस्तेऽयं ककं वाऽस्माकं प्रकीतजय ॥ ४ ॥
॥ सत
ू उवाच ॥ ॥
नास्माकं ववभ्मो र्ातो यष्ु माकं तु टद्वर्ोत्तमाः ॥
परं यत्कारणं कृत्स्नं तद्वब्रवीलम तनबोध्यताम ् ॥ ५ ॥
य एष ओषचधप्रस्थे वववाहः प्रागभू त्तयोः ॥
उमाबत्रनेत्रयो रम्यः सवजदेवप्रमोदकृत ् ॥ ६ ॥
वैवस्वतेऽन्तरे पव
ू ं संर्ातो टद्वर्सत्तमाः ॥
सप्तमस्य तु ववख्यातो यष्ु माकं ववटदतोऽत्र यः ॥ ७ ॥
हािकेश्वरर्े क्षेत्रे यश्चोद्वाहस्तयोरभत
ू ्॥
स्वायंभव
ु मनोराद्ये स संर्ातः सवु वस्तरः ॥ ८ ॥
॥ ऋषय ऊचःु ॥ ॥
वववाह ओषचधप्रस्थे यः परु ा समभत्त
ू योः ॥
पावजतीहरयोः सत
ू सोऽस्मालभववजस्तराच्ुतः ॥ ९ ॥
हािकेश्वरर्े क्षेत्रे दक्षयज्ञे मनोहरे ॥
वववाहो वष
ृ यानस्य मनौ स्वायंभव
ु े परु ा ॥ ६.७७.१० ॥
सोऽस्माकं कीतजनीयश्च त्वया सत
ू कुिोद्वह ॥
ववस्तरे ण यथा वत्त
ृ ः एतन्न कौतक
ु ं परम ् ॥ ११ ॥
॥ सत
ू उवाच ॥ ॥
अत्र वः कीतजतयष्यालम सवजपातकनाशनम ् ॥
वववाहसमयं सम्यनदे वदे वस्य शलू िनः ॥ १२ ॥
ब्रह्मणो दक्षक्षणांगुष्ठािक्षः प्राचेतसोऽभवत ् ॥
शतातन पञ्च कन्यानां तस्य र्ातातन च टद्वर्ाः ॥ १३ ॥
तासां ज्येष्ठतमा साध्वी सतीनाम शचु चस्स्मता ॥
बभव
ू कन्यका सवपगण
ुज ैयक्त
ुज ाऽऽयतेक्षणा । ॥ १४ ॥
न दे वी न च गंधवी नासरु ी न च नागर्ा ॥
तादृग्रूपाऽभवच्चान्या यादृशी सा सम
ु ध्यमा ॥ १५ ॥
अथ तां प्रददौ दक्षः पत्न्यथं शि
ू पाणये ॥

onlinesanskritbooks.com
प्राचथजतां बहुशो यत्नात्सस्पह ृ ाय स्पह
ृ ास्न्वताम ् ॥।६॥
ततः पण् ु यतमं क्षेत्रं कन्यादानस्य स क्षमम ् ॥
संध्याय ससत
ु ामात्यः सभत्ृ यः समप
ु स्स्थतः ॥ १७ ॥
ततश्चोद्वाहयोनयातन वसतु न ववववधान्यवप ॥
आनयामास भरू ीणण मांग्यातन ववशेषतः ॥ १८ ॥
अथ चैत्रस्य शक्
ु िस्य नक्षत्रे भगदै वते ॥
त्रयोदश्यां टदने भानोः समायातो महे श्वरः ॥ १९ ॥
सवपः सरु गणैः साधं दे वववष्णुपरु ःसरै ः॥
आटदत्यैवस
ज भ
ु ी रुद्रै रस्श्वभ्यां च तथाऽपरै ः ॥ ६.७७.२० ॥
लसर्द्ैः साध्यगणैभत
ूज ःै प्रेतैवन
प ायकैस्तथा ॥
गन्धवपश्चारणौघैश्च गह्य
ु कैयजक्षराक्षसैः ॥ २१ ॥
एतस्स्मन्नंतरे दक्षः संप्रहृष्टतनरु
ू हः ॥
प्रययौ संमख
ु स्तस्य यक्त
ु ः सवपः सहृ
ु द्गणैः ॥ २२ ॥
वाद्यमानैमह
ज ावाद्यैः सत
ू मागधबस्न्दलभः ॥
पितिः सवजतोऽनेकैगाजयतिगाजयनैस्तथा ॥ २३ ॥
ततः सवे सरु ास्तत्र स्वयं दक्षेण पस्ू र्ताः ॥
यथाश्रेष्ठं यथाज्येष्ठमप
ु ववष्टा यथाक्रमम ् ॥
पररवायाजणखिां वेटदं मंडपांतरवततजनीम ् ॥ २४ ॥
ततः वपतामहं प्राह दक्षः प्रीततपरु ःसरम ् ॥
प्रणणपत्य त्वया कमज कायं वैवाटहकं ववभोः ॥ २५ ॥
स्वयमेव सत
ु ाऽस्माकं येन स्यात्सभ
ु गा सती ॥
पत्र
ु पौत्रवती तनत्यं सश
ु ीिा पततव्िभा ॥ २६ ॥
बाढलमत्येव सोऽप्यक्
ु त्वा प्रहृष्टेनांतरात्मना ॥
समत्ु थाय ततश्चक्रे कृत्यमहजणपव
ू क
ज म ् ॥ २७ ॥
संप्रदानकक्रयां कृत्वा तत्रैव ववचधपव
ू क
ज म् ॥
ततो हस्तग्रहं ताभ्यां लमथश्चक्रे यथाक्रमम ् ॥
मातॄणां परु तो वेधाः सतीशाभ्यां यथोचचतम ् ॥ २८ ॥

onlinesanskritbooks.com
अथ वेटदं समासाद्य गह्य
ृ ोक्तववचधनाऽणखिम ् ॥
अस्ननकायं यथोटिष्टं चकाराथ सवु वस्तरम ् ॥ २९ ॥
यथायथा स रम्याणण वीक्षतें ऽगातन कौतक
ु ात ् ॥
सत्याः वपतामहो हृष्टः कामातोऽभत्त
ू थातथा ॥ ६.७७.३० ॥
तेनक
ै ं वदनं मक्
ु त्वा तस्या विावगंटु ितम ् ॥
वीक्षक्षताऽततस्मरातेन यथा कस्श्चन्न बद्व
ु ध्यते ॥ ३१ ॥
न शंभोिजज्र्या वक्त्रं प्रत्यक्षं स व्यिोकयत ् ॥
न च सा िज्र्याववष्टा करोतत प्रकिं मख
ु म ् ॥ ३२॥
ततस्तिशजनाथाजय स उपायं व्यिो कयत ् ॥
धम
ू द्वारे ण कामातजश्चकार च ततः परम ् ॥ ३३ ॥
आद्रें धनातन भरू ीणण क्षक्षप्त्वाक्षक्षत्वा ववभावसौ ॥
स्व्पाज्याहुततववन्यासादाद्रज द्रव्योिव स्तथा ॥ ३४ ॥
एतस्स्मन्नंतरे धम
ू ः प्रादभ
ु त
ूज ः समंततः ॥
तादृनयेन तमोभत
ू ं वेटदमि
ू ं ववतनलमजतम ् ॥ ३५ ॥
ततो धम
ू ाकुिेनेत्रे भगवांस्िपु रान्तकः ॥
हस्ताभ्यां छादयामास येऽन्ये तत्र व्यवस्स्थताः ॥ ३६ ॥
ततो विं समस्ु त्क्षप्य सतीवक्त्रं वपतामहः ॥
वीक्षयामास कामातजः प्रहृष्टेनांतरात्मना ॥ ३७ ॥
तस्य रे तः प्रचस्कन्द ततस्तद्वीक्षणाद्वद्रत
ु म् ॥
पतततं च धरापष्ठ
ृ े तष
ु ारचयसंतनभम ् ॥ ३८
ततश्च लसकतौघेना तत्क्षणात्पद्मसंभवः ॥
छादयामास तद्रे तो यथा कस्श्चन्न बद्व
ु ध्यते ॥ ३९ ॥
अथ तिगवाञ्च्छं भज्ञ
ु ाजत्वा टदव्येन चक्षुषा ॥
रे तोऽवस्कन्दनात्तस्य कोपादे तदव
ु ाच ह ॥ ६.७७.४० ॥
ककमेतटद्वटहतं पाप त्वया कमज ववगटहजतम ् ॥
नैवाहाज मम कान्ताया वक्त्रवीक्षाऽनरु ागतः ॥ ४१ ॥
त्वं वेस्त्स शंकरे णैतत्कमजर्ािं न ववंटदतम ्॥

onlinesanskritbooks.com
त्रैिोक्येऽवप मयाऽप्यस्स्त गूढं तत्स्यात्कथं ववधे॥
यस्त्कस्ञ्चस्त्त्रषु िोकेषु र्ंगमं स्थावरं तथा ॥
तस्याहं मध्यगो मढ
ू तैिं यद्ववत्तिांतगम ्॥ ४३ ॥
तस्मात्स्पश
ृ तनर्ं शीषं ब्रह्मन्नेतदसंशयम ्॥
यावदे वं गते ब्रह्मा लशरः स्पश
ृ तत पाणणना ॥
तावत्तत्र स्स्थतः साक्षात्तद्रप
ू ो वष
ृ वाहनः ॥ ४४ ॥
ततो िज्र्ापरीतांगः स्स्थतश्चाधोमख
ु ो टद्वर्ाः ॥
इन्द्राद्यैरमरै ः सवपः सटहतः सवजतः स्स्थतैः ॥ ४५ ॥
अथाऽसौ िज्र्याववष्टः प्रणणपत्य महे श्वरम ् ॥
प्रोवाच च स्तुततं कृत्वा क्षम्यतां क्षम्यतालमतत ॥ ४६ ॥
अस्य पापस्य शद्व
ु ध्यथं प्राय स्श्चत्तं वद प्रभो ॥
तनग्रहं च यथान्यायं येन पापं प्रयातत मे ॥ ४७ ॥
॥ श्रीभगवानव
ु ाच॥ ॥
अनेनव
ै तु रूपेण मस्तकस्थेन वै ततः ॥
तपः कुरु समाचधस्थो ममाराधनतत्परः ॥ ४८ ॥
ख्याततं यास्यतत सवजत्र नाम्ना रुद्रलशरः क्षक्षतौ ॥
साधकः सवजकृत्यानां तेर्ोभार्ां टद्वर्न्म नाम ् ॥ ४९ ॥
मानष
ु ाणालमदं कृत्यं यस्माच्चीणं त्वयाऽऽधन
ु ा ॥
तस्मात्त्वं मानष
ु ो भत्ू वा ववचररष्यलस भत
ू िे । ६.७७.५० ॥
यस्त्वां चानेन रूपेण दृष्ट्वा पच्
ृ छां कररष्यतत ॥
ककमेतद्वब्रह्मणो मस्ू ध्नज भगवांस्िपरु ांतकः ॥ ५१ ॥
ततस्ते चेवष्टतं सवं कौतुकाच्च शण
ृ ोतत यः ॥
परदारकृतात्पापात्ततो मक्तु क्तं प्रयास्यतत ॥ ५२ ॥
यथायथा र्नस्त्वेतत्कृत्यं ते कीतजतयष्यतत ॥
तथातथा ववशवु र्द्स्ते पापस्यास्य भववष्यतत ॥ ५३ ॥
एतदे व टह ते ब्रह्मन्प्रायस्श्चत्तं प्रकीततजतम ्॥
र्नहास्यकरं िोके तव गहाजकरं परम ् ॥ ५४ ॥

onlinesanskritbooks.com
एतच्च तव वीयं तु पतततं वेटदमध्यगम ् ॥
कामातजस्य मया दृष्टं नैतद्वव्यथं भववष्यतत ॥ ५५ ॥
यावन्मात्रैः पररस्पष्ट
ृ मेतत्सैकतरे णलु भः ॥
तावन्मात्रा भववष्यंतत मन
ु यः संलशतडताः ॥ ५६ ॥
वािणख्या इतत ख्याताः सवेंऽगुष्ठप्रमाणकाः ॥
तपोवीयजसमोपेताः शापानग्र
ु हकारकाः ॥ ५७ ॥
एतस्स्मन्नंतरे तस्माद्वे टदमध्याच्च तत्क्षणात ् ॥
अष्टाशीततसहस्राणण मन
ु ीनां भाववतात्मनाम ् ॥
अंगुष्ठकप्रमाणातन तनष्क्रान्तातन टद्वर्ोत्तमाः ॥ ५८ ॥
ततस्ते प्रणणपत्योच्चैः प्रोचद
ु े वं वपतामहम ् ॥
स्थानं दशजय नस्तात तपोऽथं कलिवस्र्जतम ् ॥ ५९ ॥
॥ वपतामह उवाच ॥ ॥
अस्स्मन्क्षेत्रे मया साधं कुरुध्वं पत्र
ु कास्तपः ॥
गलमष्यथ परां लसवर्द्ं येन िोके सद
ु ि
ु भ
ज ाम ् ॥ ६.७७.६० ॥
ते तथेतत प्रततज्ञाय कृत्वा तत्राश्रमं शभ
ु म् ॥
वािणख्यास्तपश्चक्रुः संलसवर्द्ं च परां गताः ॥ ६१ ॥
अथ ब्रह्मावप तत्कमज सवं वैवाटहकं क्रमात ् ॥
समातप्तमनयत्प्रोक्तं यच्ुतौ तेन च स्वयम ् ॥ ६२ ॥
पतत्सु पष्ु पवषेषु समन्ताद्गगनांगणात ् ॥
वाद्यमानेषु वाद्येषु गीय मानैश्चगीतकैः ॥ ६३ ॥
पित्सु ववप्रमख्
ु येषु नत्ृ यमानासु रागतः ॥
रं भाटदषु परु न्ध्रीषु दे वानां दृङ्मनोहरम ्॥ ६४ ॥
एवं महोत्सवो र्ज्ञे तत स्तंब
ु रु
ु पव
ू क
ज ैः ॥
गीयमानेषु गीतेषु यथापव
ू ं बत्रववष्टपे ॥ ६५ ॥
अथ कमाजवसाने स भगवांस्िपरु ांतकः ॥
प्रोवाच पद्मर्ं भक्त्या दक्षक्षणां ते ददालम ककम ् ॥ ६६ ॥
वैवाटहकी सरु श्रेष्ठ यद्यवप स्यात्सद
ु ि
ु भ
ज ा ॥

onlinesanskritbooks.com
ब्रटू ह शीघ्रं महाभाग नादे यं ववद्यते मम ॥ ६७ ॥
॥ वपतामह उवाच ॥ ॥
अनेनव
ै तु रूपेण वेद्यामस्यां सरु े श्वर ॥
त्वया स्थेयं सदै वात्र नण
ृ ां पापववशर्द्
ु ये ॥ ६८ ॥
येन ते सस्न्नधौ कृत्वा स्वाश्रमं शलशशेखर ॥
तपः करोलम नाशाय पापस्यास्य महत्तमम ् ॥ ६९ ॥
चैत्रशक्
ु ित्रयोदश्यां नक्षत्रे भगदै वते ॥
सय
ू व
ज ारे ण यो भक्त्या वीक्षतयष्यतत मानवः ॥
तदै व तस्य पापातन प्रयास्यस्न्त च संक्षयम ् ॥ ६.७७.७० ॥
या नारी दभ
ु ग
ज ा वन्ध्या काणा रूपवववस्र्जता ॥
साऽवप त्विशजनादे व भववष्यतत सरू
ु पधक
ृ ् ॥
प्रर्ावती सभ
ु ोगाढ्या सभ
ु गा नात्र संशयः ॥ ७१ ॥
॥ महे श्वर उवाच ॥ ॥
टहताय सवजिोकानां वेद्यामस्यां व्यवस्स्थतः ॥
स्थास्यालम सटहतः पत्न्या सत्यात्व द्वचनाटद्वधे ॥ ७२ ॥
॥ सत
ू उवाच ॥ ॥
एवं स भगवांस्तत्र सभायो वष
ृ भध्वर्ः ॥
ववद्यते वेटदमध्यस्थो िोकानां पापनाशनः ०॥ ७३ ॥
एतद्वः सवजमाख्यातं यथा तस्य परु ाऽभवत ् ॥
वववाहो वष
ृ नाथस्य मनौ स्वायंभव
ु े टद्वर्ाः ॥ ७४ ॥
वववाहसमये प्राप्ते प्रारम्भे वा शण
ृ ोतत यः ॥
एतदाख्यानमव्यग्रं संपज्
ू य वष
ृ भध्वर्म ् ॥
तस्याऽववघ्नं भवेत्सवं कमज वैवाटहकं च यत ् ॥ ७९ ॥
कन्या च सख
ु सौभानय शीिाचारगुणास्न्वता ॥
तथा स्यात्पबु त्रणी साध्वी पततडतपरायणा ॥ ७६ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां सटहतायां षष्ठे नागरखंडे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये हराश्रयवेटदकामाहात्म्यवणजनंनाम सप्तसप्ततततमोऽध्यायः ॥
७७ ॥ ॥ ध ॥
॥ ऋषय ऊचःु ॥ ॥
ब्रह्मणा कतमे स्थाने तत्र सत
ू कृतं तपः ॥
वािणख्यैश्च तैः सवपमतुज नलभः शंलसतडतैः ॥ १ ॥
॥ सत
ू उवाच ॥ ॥
तस्या वायव्यटदनभागे हरवेद्या टद्वर्ोत्तमाः ॥
सम्यक्रर्द्ाप्रयत्नेन ब्रह्मणा ववटहतं तपः ॥ २ ॥
पस्श्चमे वािणख्यैश्च र्पस्नानपरायणैः ॥
तत्राश्चयजमभद्य
ू द्वै पव
ू ं ब्राह्मण सत्तमाः ॥
आश्रमे चतरु ास्यस्य तद्वो वक्ष्यालम सांप्रतम ् ॥ ३ ॥
तत्र दश्च
ु ाररणी काचचद्रात्रौ ब्राह्मणवंशर्ा ॥
दे वदत्तं समासाद्य व्िभं रमते सदा ॥ ॥ ४ ॥
अज्ञाता पततना मात्रा तथान्यैरवप बांधवैः ॥
कृष्णपक्षं समासाद्य ववर्ने हृष्टमानसा ॥ ५ ॥
कस्यचचत्त्वथ कािस्य दृष्टा सा केनचच द्वटद्वर्ाः ॥
तत्रस्था र्ारसंयक्त
ु ा स्वभतश्च
ुज तनवेटदता ॥ ६ ॥
अथासौ कोपसंयक्त
ु स्तस्या भताज सतु नष्ठुरै ः ॥
वाक्यैस्तां गहजयामास प्रहारै श्चाप्य ताडयत ् ॥ ७ ॥
अथ सा धाष्ट्जयमासाद्य िीस्वभावं समाचश्रता ॥
प्रोवाच बाष्पपण
ू ाजक्षी दीनांर्लिपि
ु ा स्स्थता ॥ ८ ॥
ककं मां दर्
ु नज वाक्येन त्वं ताडयलस तनष्ठुरै ः ॥
प्रहारै दोषतनमक्त
ुज ां त्वत्पादप्रणतां ववभो ॥ ९ ॥
अहं त्वां शपथं कृत्वा भक्षतयत्वाऽथ वा ववषम ् ॥
प्रववश्य हव्यवाहं वा कररष्ये प्रत्ययास्न्वतम ्॥ ६.७८.१० ॥
अथ तां ब्राह्मणः प्राह यटद त्वं पापवस्र्जता ॥

onlinesanskritbooks.com
परु तो दे वववप्राणां कुरु टदव्यग्रहं स्वयम ्॥ ११ ॥
सा तथेतत प्रततज्ञाय साहसेन समस्न्वता ॥
टदव्यग्रहं ततश्चक्रे यथोक्तववचधना सती ॥ १२ ॥
शवु र्द्ं च प्राप्ता सवेषां बन्धन
ू ां च टद्वर्न्मनाम ् ॥
परु तश्च गुरूणां च दे वानामवप पापकृत ् ॥ १३ ॥
एतस्स्मन्नन्तरे तस्याः साधव
ु ादो महानभत
ू ्॥
चधक्छब्दश्च तथा पत्युः सवपदजत्तः सग
ु टहजतः ॥ १४ ॥
अहो पापसमाचारो दष्ट
ु ोऽयं ब्राह्मणाधमः ॥
अपापां धमजपत्नीं यो लमथयादोषेणयोर्येत ् ॥ १५ ॥
एवं स तनन्द्यमानस्तु सवजिोकैटद्वजर्ोत्तमाः ॥
कोपं चक्रे ततो वक्तह्नं समटु िश्य सदःु णखतः ॥ १६ ॥
शापं दातंु मततं चक्रे ततो वह्ने ः सद
ु ःु णखतः ॥
अब्रवीत्परुषं वाक्यं तनन्दमानः पन
ु ःपन
ु ः ॥ ॥ १७ ॥
मया स्वयं प्रदृष्टेयं र्ारे ण सह संगता ॥
त्वया वह्ने सप
ु ापेयं न कस्मािस्मसात्कृता ॥ १८ ॥
तस्मात्त्वां पापकमाजणमसत्यपक्षपाततनम ् ॥
असंटदनधं शवपष्यालम रौद्रशापेन सांप्रतम ् ॥ १९ ॥
॥ सत
ू उवाच ॥ ॥
तस्य तद्वचनं श्रत्ु वा संक्रुर्द्स्य टद्वर्न्मनः ॥
सप्ताचचजभय
ज संत्रस्तः कृतांर्लिरुवाच तम ् ॥ ६.७८.२० ॥
॥ अस्ननरुवाच ॥ ॥
नैष दोषो मम ब्रह्मन्यन्न दनधा तव वप्रया ॥
कृतागसाऽवप मे वाक्यं शण
ृ ुष्वात्र स्फुिे ररतम ् ॥ २१ ॥
अनया परकांतेन कृतः सह समागमः ॥
चचरं कािं टद्वर् श्रेष्ठ त्वया ज्ञाताद्य वासरे ॥ २२ ॥
परं यस्माटद्वशर्द्
ु ैषा मया दनधा न सा टद्वर् ॥
कारणं तच्च ते वस्च्म शण
ृ ष्ु वैकमनाः स्स्थतः ॥ २३ ॥

onlinesanskritbooks.com
यत्रानया कृतः संगः परकांतेन वै टद्वर् ॥
तस्स्मन्नायतने ब्रह्मा रुद्रशीषो व्यवस्स्थतः ॥ २४ ॥
तत्र कृत्वा रतं चचत्रं परकांतसमं तदा ॥
पश्यतत स्म ततो रुद्रं ब्रह्ममस्तकसंस्स्थतम ् ॥ २५ ॥
ततः प्रक्षाियत्यंगं कुण्डे तत्राग्रतः स्स्थते ॥
कृतपापावप तेनष
ै ा शवु र्द्ं यातत शचु चस्स्मता ॥ ॥ २६ ॥
अत्र पव
ू ं ववपाप्माऽभद्व
ू ब्रह्मा िोकवपतामहः ॥
सतीवक्त्रं समािोक्य कामातोऽवप स पापकृत ् ॥ २७ ॥
तस्मान्नास्त्यत्र मे दोषः स्व्पोऽवप टद्वर्सत्तम॥
रुद्रशीषजप्रभावोऽयं तस्य कुण्डोदकस्य च ॥ २८ ॥
तस्मादे नां समादाय संशर्द्
ु ां पापवस्र्जताम ् ॥
गह
ृ ं गच्छ टद्वर्श्रेष्ठ सत्यमेतन्मयो टदतम ्॥ २९ ॥
॥ ब्राह्मण उवाच ॥ ॥
या मया सहसा दृष्टा स्वयमेव हुताशन ॥
परकांतेन तां नाद्य शर्द्
ु ामवप गह
ृ ं नये ॥ ६.७८.३० ॥
इत्यक्
ु त्वा च टद्वर्श्रेष्ठस्तां त्यक्त्वावप शचु चडतः ॥
र्गाम स्वगह
ृ ं पश्चात्तथा र्नमर्
ु नज ा गह
ृ ान ् ॥ ३१ ॥
सावप तेन पररत्यक्ता पततना हृष्टमानसा ॥
ज्ञात्वा तत्तीथजमाहात्म्यं वैश्वानरमख
ु ेररतम ् ॥ ३२ ॥
तेनव
ै परकांतेन ववशेषण
े रततकक्रयाम ् ॥
तस्स्मन्नायतने चक्रे कुण्डे तोयावगाहनम ् ॥ ३३ ॥
अथान्ये परिोकस्य भीत्याऽतीव व्यवस्स्थताः ॥
ववमख
ु ाः परदारे षु नायजश्चावप पततडताः ॥ ३४ ॥
दरू तोऽवप समभ्येत्य ते सवे तत्र मंटदरे ॥
रुद्रशीषाजलभधानं च प्रचक्रुः सरु तोत्सवम ् ॥ ३५ ॥
तनमज्र्ंतत ततः कुण्डे तस्स्मन्पातकनाशने ॥
भवंतत पापतनमक्त
ुज ा रुद्रशीषाजविोकनात ् ॥ ३६ ॥

onlinesanskritbooks.com
एतस्स्मन्नंतरे नष्टो धमजः पत्नीसमि
ु वः ॥
परु
ु षाणां ततः िीणां तनर्कांतासमि
ु वः ॥ ३७ ॥
यो यां पश्यतत रूपाढ्यां नारीमवप कुिोिवाम ् ॥
स तत्रानीय संहृष्टो भर्ते टद्वर्सत्तमाः ॥ ३८ ॥
तथा नारी सरू
ु पाढ्यं यं पश्यतत नरं क्वचचत ् ॥
सावप तत्र समानीय कुरुते सरु तोत्सवम ् ॥ ३९ ॥
लिप्यते न च पापेन कथंचचत्तकृतेन च ॥
नरो वा यटद वा नारी तत्तीथजस्य प्रभावतः ॥ ६.७८.४० ॥
कस्यचचत्त्वथ कािस्य तत्र रार्ा ववदरू थः ॥
आनत्तजववषये र्ज्ञे वाधजक्यं च क्रमाद्ययौ ॥ ४१ ॥
तस्य भायाजऽभवत्तन्वी तरुणी वररूपधक
ृ ् ॥
पस्श्चमे वयलस प्राप्ते प्राणेभ्योऽवप गरीयसी ॥ ॥ ४२ ॥
न तस्याः स र्राग्रस्तस्श्चत्ते वसतत पाचथजवः ॥
तस्स्मंस्तीथे समागत्य वांतछतं रमते नरः ॥ ४३ ॥
पाचथजवोऽवप पररज्ञाय तस्यास्तच्च ववचेवष्टतम ् ॥
कोपाववष्टस्ततो गत्वा तस्स्मन्क्षेत्रे सश
ु ोभने ॥ ४४ ॥
तत्कुण्डं परू यामास ततः पांशत्ू करै द्रज त
ु म् ॥
बभंर् तं च प्रासादं ततः प्रोवाच दारुणम ् ॥ ४५ ॥
यश्चैतत्परू रतं कुण्डं पांशन
ु ा तनखतनष्यतत ॥
प्रासादं च पन
ु श्चैनं कररष्यतत पन
ु नजवम ् ॥ ४६ ॥
परदारकृतं पापं तस्य संपत्स्यतेऽणखिम ् ॥
यदत्र प्रकररष्यंतत मानवाः काममोटहताः ॥४७॥
॥ सत
ू उवाच ॥ ॥
एवं स पाचथजवः प्रोच्य तामादाय ततः वप्रयाम ् ॥
र्गाम स्वगह
ृ ं पश्चात्प्रहृष्टेनांतरात्मना ॥४८॥
अथ तां ववरतां ज्ञात्वा सोऽन्यचचत्तां वप्रयां नप
ृ ः ॥
यत्नेन रक्षयामास ववश्वासं नैव गच्छतत ॥ ४९ ॥

onlinesanskritbooks.com
अन्यस्स्मस्न्दवसे शिं सक्ष्
ू मं वेण्यां तनधाय सा॥
र्गाम शयनं तस्य वधाथं वरवणणजनी॥६.७८.५०॥।
ततस्तेन समं हास्यं कृत्वा क्षबत्रयभावर्म ्॥
सरु तं रुचचरै भाजवह
ै ाजवभ
ै रूज रलभरे व च ॥५१॥।
ततो तनद्रावशं प्राप्तं तं नप
ृ ं सा नप
ृ वप्रया ॥
स्ववेण्याः शिमादाय तनर्घान सतु नदज या॥५२॥
एवं तस्य फिं र्ातं सद्यस्तीथजस्य भंगर्म ् ॥
आनताजचधपते रौद्रं सवजिोकववगटहजतम ् ॥ ५३ ॥
अद्यावप तत्र दे वेशो रुद्रशीषजः स ततष्ठतत ॥
लिंगभेदभयात्तेन न स भननो टद्वर्ोत्तमाः ॥५४॥
यस्तस्य परु तः स्स्थत्वा र्पेद्रद्र
ु लशरः शचु चः ॥
माघशक्
ु िचतद
ु ज श्यां पर्
ू तयत्वा स्रगाटदलभः ॥५५॥
वांतछतं िभते चाशु तस्येशस्य प्रभावतः॥
अष्टोत्तरशतं यावद्यो र्पेत्परु तः स्स्थतः ॥ ५६ ॥
रुद्रशीषं न संदेहः स यातत परमां गततम ् ॥
एकवारं नरो यो वा तत्परु ः पितत टद्वर्ः ॥ ५७ ॥
तनत्यं टदनकृतात्पापान्मच्
ु यते टद्वर्सत्तमाः ॥
एतद्वः सवजमाख्यातं रुद्रशीषजसमि
ु वम ् ॥ ५८ ॥
माहात्म्यं सवजपापानां सद्यो नाशनकारकम ्॥
मंगिं परमं ह्येतदायष्ु यं कीततजवधजनम ्॥
रुद्रशीषजस्य माहात्म्यं तस्माच्रोतव्यमादरात ् ॥ ५९ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये रुद्रशीषज (र्ागेश्वर )माहात्म्यवणजनंनामाष्टसप्ततततमोऽध्यायः ॥
७८ ॥ ॥ ध ॥
॥ सत
ू उवाच ॥ ॥
तस्यैव दक्षक्षणे भागे वािणख्यैः प्रततवष्ठतम ् ॥
लिंगमस्स्त सवु वख्यातं सवजपातकनाशनम ् ॥ १ ॥

onlinesanskritbooks.com
यमाराध्य च तैः पव
ू ं शकामषजसमस्न्वतैः ॥
गरुडो र्तनतः पक्षी ख्यातो ववष्णरु थोऽत्र यः ॥ २ ॥
॥ ऋषय ऊचःु ॥ ॥
कथं तेषां समत्ु पन्नः शक्रस्योपरर सत
ू र् ॥
प्रकोपो वािणख्यानां संर्ज्ञे गरुडः कथम ् ॥ ३ ॥
॥ सत
ू उवाच ॥ ॥
परु ा प्रर्ापततदज क्षस्तस्स्मन्क्षेत्रे सश
ु ोभने ॥
चकार ववचधवद्यज्ञं संपण
ू व
ज रदक्षक्षणम ् ॥ ४ ॥
ततः शक्रादयो दे वाः सहायाथं तनमंबत्रताः ॥
दक्षेण मन
ु यश्चैव तथा रार्षजयोऽमिाः ॥ ५ ॥
तथा वेदववदो ववप्रा यज्ञकमजववचक्षणाः ॥
गह
ृ स्थाश्रलमणो ये च ये चारण्यतनवालसनः॥ ६ ॥
अथ ते वािणख्याख्या मन
ु यः संलशतडताः॥
एकां सलमधमादाय साहाययाथं प्रर्ापतेः ॥
प्रस्स्थता यज्ञवािं तं भाराताजः क्िेशसंयत
ु ाः ॥ ७ ॥
अथ तेषां समस्तानां मागे गोष्पदमागतम ् ॥
र्िपण
ू ं समायातमकािर्िदागमे ॥ ८ ॥
ततस्तरीतु कामास्ते स्क्िश्यमाना इतस्ततः ॥
सलमिारश्रमोपेता दे वरार्ेन वीक्षक्षताः ॥ ९ ॥
गच्छता तेन मागेण मखे दक्षप्रर्ापतेः ॥
ततस्श्चरं समािोक्य स्स्मतं कृत्वा स कौतक
ु ात ् ॥
र्गामाथ सम्
ु िंघ्य ऐश्वयजमदगववजतः॥६.७९.१०॥॥
ततस्ते कोपसंयक्त
ु ाः शक्रािृष्ट्वा पराभवम ् ॥
तनवत्ृ य स्वाश्रमं गत्वा चक्रुमंत्रं सतनश्चयम ् ॥ ११॥।
शाक्रं पदं समासाद्य यस्मादे तेन पाप्मना ॥
अततक्रांता वयं सवे तस्मात्पात्यः स सत्पदात ् ॥ १२ ॥
अन्यः शक्रः प्रकतजव्यो मंत्रवीयजसमि
ु वः ॥

onlinesanskritbooks.com
आथवजणैमह
ज ासक्त
ू ै रालभचाररकसंभवैः ॥ १३ ॥
येन व्यापाद्यते तेन शक्रोऽयं मदगववजतः ॥
मखमाहात्म्यसंपन्नः स्व्पबवु र्द्परा क्रमः ॥ १४ ॥
ततस्ते शच
ु यो भत्ू वा स्कंदसक्त
ू े न पावकम ् ॥
र्ुहुवश्च
ु टदवारात्रौ क्षुररकोक्तेन सोद्यमाः ॥ १५८ ॥
गभोपतनषदे नव
ै नीिरुद्रै टद्वज र्ोत्तमाः ॥
रुद्रशीषेण काम्येन ववष्णुसक्त
ू यतु ेन चं ॥ १६ ॥
तनधाय किशं मध्ये मंडिस्योदकावत
ृ म् ॥
होमांते तत्र संस्पशं चक्रुस्तस्य र्िैः शभ
ु ःै ॥ १७ ॥
एतस्स्मन्नंतरे शक्रः प्रपश्यतत सद
ु ारुणान ् ॥
उत्पातानात्मनाशाय र्ायमानान्समंततः ॥ १८ ॥
वामो बाहुश्च नेत्रं च मह
ु ु ः स्फुरतत चास्य वै ॥
न च पश्यतत नासाग्रं स्र्ह्वाग्रं च तथा हनम ु ् ॥ १९ ॥
लशरोहीनां तथा छायां गगने भास्करद्वयम ् ॥
अरुं धतीं ध्रव
ु ं चैव न च ववष्णुपदातन सः ॥ ६.७९.२० ॥
न च मंदं न चाकाशे संस्स्थतां स्वधन
ुज ीं हररः ॥
स्वपन्पश्यतत कृष्णांगीं तनत्यं नारीं धत
ृ ायध
ु ाम ् ॥ २१ ॥
मक्त
ु केशीं ववविां च कृष्णदं तां भयानकाम ् ॥
तान्दृष्ट्वा स महोत्पातान्दे वरार्ो बह
ृ स्पततम ् ॥ २२ ॥
पप्रच्छ भयसंत्रस्तः ककमेतटदतत मे गरु ो ॥
र्ायंते सम
ु होत्पाता दतु नजलमत्तातन वै पथ
ृ क् ॥ २३ ॥
ककं मे भववष्यतत प्राज्ञ ववनाशः सांप्रतं वद ॥
ककं वा त्रैिोक्य राज्यस्य ककं वा ववत्ताटदकस्य च ॥ २४ ॥
॥ बह
ृ स्पततरुवाच ॥ ॥
ये त्वया मदमत्तेन वािणख्या महषजयः ॥
उ्िंतघताः स्स्थता मागे गोष्पदं तत्तलुज मच्छवः ॥ २५ ॥
तैरेवाथवजणैमत्र
ं स्ै त्वकृतेऽस्स्त शचीपते ॥

onlinesanskritbooks.com
कृतो होमः सस
ु ंपण
ू ःज किशश्चालभमंबत्रतः ॥ २६ ॥
यष्ु माकं सवु वनाशाय सवजदेवाचधनायकः ॥
भववष्यतत न संदेहो मंत्ररै ाथवजणह
ै जररः ॥ २७ ॥
तस्य तद्वचनं श्रत्ु वा सहस्राक्षो भयास्न्वतः ॥
दक्षं गत्वा च दीनास्यः प्रोवाच तदनंतरम ् ॥ २८ ॥
अस्मन्नाशाय मतु नलभवाजिणख्यैः प्रर्ापते ॥
प्रोद्यमो ववटहतः सम्यक्छक्रस्यान्यस्य वै कृते ॥ २९ ॥
तान्वारय स्वयं गत्वा यावन्नो र्ायते परः ॥
शक्रोऽस्मद्वध्वंसनाथाजय नास्स्त तेषामसाध्यता ॥ ६.७९.३० ॥
अथ दक्षो द्रत
ु ं गत्वा शक्राद्यैरमरै वत
जृ ः ॥
प्रहसंस्तानव
ु ाचेदं ववनयेन समस्न्वतः ॥ ३१ ॥
ककमेतस्त्क्रयते ववप्राः कमज रौद्रतमं महत ् ॥
त्रैिोक्यं व्याकुिं येन सवजमेतद्वव्यवस्स्थतम ् ॥ ३२ ॥
अथ ते दक्षमािोक्य समायातं स्वमाश्रयम ् ॥
संमख
ु ाश्चाभ्ययस्
ु तूणं प्रगह
ृ ीताघ्यजपाणयः ॥ ३३ ॥
अघ्यं दत्त्वा यथान्यायं पर्
ू ां कृत्वाथ भक्तक्ततः ॥
प्रोचश्च
ु प्रणता भत्ू वा स्वागतं ते प्रर्ापते ॥ ३४ ॥
आदे शो दीयतां शीघ्रं यदथजलमह चागतः ॥
अवप प्राणप्रदानेन कररष्यामः वप्रयं तव ॥ ३५ ॥ ॥
॥ दक्ष उवाच ॥ ॥
एतद्रौद्रतमं कमज सवजदेवभयावहम ् ॥
त्याज्यं यष्ु मालभरव्यग्रैरेतदथजलमहागतः ॥ ३६ ॥
॥ मन
ु य ऊचःु ॥ ॥
वयं शक्रेण ते यज्ञे समायाताः सभ
ु क्तक्ततः ॥
उ्िंतघता मदोद्रे कात्कृत्वा हास्यं मह
ु ु मह
ुज ु ः ॥ ३७ ॥
शक्रोच्छे दाय चास्मालभः शकोऽन्यो वीयजमंत्रतः ॥
प्रारब्धः कतम
ुज त्यग्र
ु ह ै ोमांतश्च व्यवस्स्थतः ॥ ३८ ॥

onlinesanskritbooks.com
तत्कथं मंत्रवीयं तस्त्क्रयते मोघलमत्यहो ॥
वेदोक्तं च ववशेषण
े तस्मादत्र वद प्रभो ॥ ३९ ॥
त्वमेव यटद शक्तः स्यादन्यथा कतम
ुज ेव टह ॥
कुरुष्व वा स्वयं नाथ नास्माकं शक्तक्तरीदृशी ॥ ६.७९.४० ॥
॥ दक्ष उवाच ॥ ॥
सत्यमेतन्महाभागा यद्यष्ु मालभः प्रकीततजतम ् ॥
नान्यथा शक्यते कतुं वेदमन्त्रोिवं बिम ् ॥ ४१ ॥
तद्य एष कृतो होमो यष्ु मालभवेदमंत्रतः ॥
दे वरार्ाथजमव्यग्रैः किशश्चालभमंबत्रतः ॥ ४२ ॥
सोऽयं मद्वचनाद्रार्ा भववष्यतत पतबत्रणाम ् ॥
तेर्ोवीयजसमोपेतः शक्रादवप सव
ु ीयजवान ् ॥ ४३ ॥
एतस्य दे वरार्स्य क्षंतव्यं मम वाक्यतः ॥
तत्कृतं मढ
ू भावेन यदनेन ववचेवष्टतम ् ॥ ४४ ॥
एवमक्
ु त्वाथ तेषां तं सहस्राक्षं भयातुरम ् ॥
दशजयामास दक्षस्तु ववनयावनतं स्स्थतम ् ॥ ४५ ॥
तेऽवप दृष्ट्वा सहस्राक्षं वेपमानं कृतांर्लिम ् ॥
प्रोचम
ु ाजऽततक्रमं शक्र ब्राह्मणानां कररष्यलस ॥ ४६ ॥
भय
ू ो यटद टदवेशानामाचधपत्यं प्रवांछलस ॥
अवप मन्दोऽवप मख
ू ोऽवप कक्रयाहीनोऽवप वा टद्वर्ः ॥
नावज्ञेयो बध
ु ःै क्वावप िोकद्वय मभीप्सलु भः ॥ ४७ ॥
॥ इन्द्र उवाच ॥ ॥
अज्ञानाद्यटद वा ज्ञानाद्यन्मया कुकृतं कृतम ् ॥
तत्क्षंतव्यं टद्वर्ैः सवपववजशष
े ािक्ष वाक्यतः ॥ ४८ ॥
प्रगह्य
ृ तां वरोऽस्माकं यः सदा वतजते हृटद ॥
प्रदास्यालम न संदेहो नादे यं ववद्यते मम ॥ ४९ ॥
॥ मन
ु य ऊचःु ॥ ॥
अस्स्मन्कुण्डे नरो होमं यः कुयाजच्रर्द्याऽस्न्वतः ॥

onlinesanskritbooks.com
एतस््िंगं समभ्यच्यज तस्याऽस्तु हृटद वांतछतम ् ॥ ६.७९.५० ॥
॥ इन्द्र उवाच ॥ ॥
एतस््िंगं समभ्यच्यज योऽत्र होमं कररष्यतत ॥
कंु डेऽत्र वांतछतं सद्यः सफिं स टह िप्स्यते ॥ ५१ ॥
तनष्कामो वाऽथ संपज्
ू य लिंगमेतच्छुभावहम ् ॥
प्रयास्यतत परां लसवर्द्ं बत्रदशैरवप दि
ु भ
ज ाम ् ॥ ५२ ॥
॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वा सहस्राक्षो वािणख्यान्मन
ु ीश्वरान ् ॥
ऐरावतं समारुह्य दक्षयज्ञे ततो गतः ॥ ५३ ॥
दक्षोऽवप ववचधवद्यज्ञं चकार टद्वर्सत्तमाः ॥
संहृष्टैवाजिणख्यैस्तैरुपववष्टैः समीपतः ॥ ५४ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाह वािणख्याश्रममाहात्म्यकथनंनामैकोनाशीतततमोऽध्यायः ॥ ७९ ॥ ॥
ध ॥ ॥
अथ सप
ु णाजख्यमाहात्म्यं भववष्यंतत ॥
॥ ऋषय ऊचःु ॥ ॥
यदे तिवता प्रोक्तं तेर्ोवीयजसमस्न्वतः ॥
गरुडस्तेन संर्ज्ञे मन
ु ीनां होमकमजणा ॥ १ ॥
स कथं तत्र संभत
ू एतन्नो ववस्तराद्वद ॥
ववनतायाः समि
ु त
ू इत्येषा श्रय
ू ते श्रतु तः ॥ २ ॥
॥ सत
ू उवाच ॥ ॥
योऽसावाथवजणैमत्र
ं ःै किशश्चालभमस्न्त्रतः ॥
तैमत्र
ं व ै ाजिणख्यैश्च महाऽमषजसमस्न्वतैः ॥ ३ ॥
तनवाररतैश्च दक्षेण सचू चते ववहगाचधपे ॥
कश्यपस्तं समादाय किशं प्रययौ गह
ृ म् ॥ ४ ॥
ततः प्रोवाच संहृष्टो ववनतां दतयतां तनर्ाम ् ॥
एतस्त्पब र्िं भद्रे मन्त्रपत
ू ं महत्तरम ् ॥ ५ ॥

onlinesanskritbooks.com
येन ते र्ायते पत्र
ु ः सहस्राक्षाचधको बिी ॥
तेर्स्वी च यशस्वी च अर्ेयः सवज दानवैः ॥ ६ ॥
तस्य तद्वचनं श्रत्ु वा तत्क्षणादे व संपपौ ॥
तत्तोयं सा वरारोहा सद्यो गभं ततो दधे ॥ ७ ॥
एवं तज्र्िपानेन तेर्ोवीयजसम स्न्वतः ॥
कश्यपाद्गरुडो र्ज्ञे सवजसपजभयावहः ॥ ८ ॥
येनामत
ृ ं हृतं वीयाजत्पररभय
ू परु ं दरम ् ॥
मातभ
ृ क्तक्तपरीतेन सपाजणां संतनवेटदतम ् ॥ ९ ॥
यो र्ज्ञे दतयतो ववष्णोवाजहनत्वमप
ु ागतः ॥
ध्वर्ाग्रे तु रथस्यावप यः सदै व व्यवस्स्थतः ॥ ६.८०.१० ॥
येन पव
ू ं तपस्तप्त्वा क्षेत्रऽे त्रैव महात्मना ॥
बत्रनेत्रस्तवु ष्टमानीतो गतपक्षेण धीमता ॥ ११ ॥
पक्षातप्तयेन संर्ाता यस्य भय
ू ोऽवप तादृशी ॥
दे वदे वप्रसादे न ववलशष्टा चाऽथ तनलमजता ॥ १२ ॥ ॥
॥ मन
ु य ऊचःु ॥ ॥
कथं तस्य गतौ पक्षौ गरुडस्य महात्मनः ॥
पन
ु िजब्धौ कथं तेन कथं तुष्टो महे श्वरः ॥
एतन्नो ववस्तराद्वब्रटू ह सत
ू पत्र
ु यथातथम ् ॥ १३ ॥
॥ सत
ू उवाच ॥ ॥
परु ासीद्वब्राह्मणो लमत्रं भग
ृ व
ु ंशकुिोद्वहः ॥
गरुडस्य टद्वर्श्रेष्ठा बािभावादवप प्रभो ॥ १४ ॥
तस्य कन्या परु ा र्ाता माधवी नाम संमता ॥
रूपौदायजसमोपेता सवजिक्षणिक्षक्षता ॥ १९३ ॥
न दे वी न च गन्धवी नासरु ी न च पन्नगी ॥
तादृग्रूपा महाभागा यादृशी सा सम
ु ध्यमा ॥ १६ ॥
अथ तस्या वराथाजय गरुडं ववहगाचधपम ् ॥
स प्रोवाच परं लमत्रं ववनयावनतः स्स्थतः ॥ ॥ १७ ॥

onlinesanskritbooks.com
एतस्या मम कन्याया वरं त्वं ववहगाचधप ॥
सदृशं वीक्षयस्वाद्य येन तस्मै ददाम्यहम ् ॥ १८ ॥
॥ गरुड उवाच ॥ ॥
मम पष्ठ
ृ ं समारुह्य समस्तं क्षक्षततमंडिम ् ॥
त्वं भ्मस्व टद्वर्श्रेष्ठ गह
ृ ीत्वेमां च कन्यकाम ् ॥ १९ ॥
ततस्तस्याः कुमायाज वै अनरू
ु पं गुणास्न्वतम ् ॥
स्वयं चाहर भताजरमेषा मैत्री ममोिवा ॥ ६.८०.२० ॥
॥ सत
ू उवाच ॥
एवमक्त
ु ोऽथ ववप्रः स तत्क्षणात्कन्यया सह ॥
आरूढो गारुडं पष्ठ
ृ ं वराथाजय टद्वर्ोत्तमाः ॥ २१ ॥
यंयं पश्यतत ववप्रः स कुमारं तरुणाकृततम ् ॥
स स नो तस्य चचत्तांते वतजतेस्म कथंचन ॥ २२ ॥
कस्यचचद्रप
ू मत्यग्र
ु ं न कुिं च सतु नमजिम ् ॥
कुिं रूपं च यस्य स्यात्तस्य नो गुणसंचयः ॥ २३ ॥
यस्य वा गुणसन्दोहस्तस्य नो रूपमत्त
ु मम ् ॥
पक्षपातं च ववत्तं च तथान्यद्वरिक्षणम ् ॥ २४ ॥
एवं वषजसहस्रांते भ्मतस्तस्यभत
ू िम ् ॥
ववप्रस्य पक्षक्षनाथस्य वराथाजय टद्रर्ोत्तमाः ॥ २५ ॥
कदाचचदथ तौ श्रान्तौ भ्ममाणाववतस्ततः ॥
क्षेत्रऽे त्रैव समायातौ वासद
ु े वटददृक्षया ॥ २६ ॥
श्वेतद्वीपं समािोक्य तथान्यां बदरीं शभ
ु ाम ् ॥
क्षीरोदं च सवैकुण्िं तथान्यं तस्य संश्रयम ् ॥ २७ ॥
अथ ताभ्यां मतु नदृजष्टो नारदो ब्रह्मसंभवः ॥
सांत्वपव
ू ं तदा पष्ट
ृ ो ववष्णंु ब्रह्म सनातनम ् ॥ ॥ २८ ॥
क्व दे वः पंड
ु रीकाक्षः सांप्रतं वतजते मन
ु े ॥
ववष्णुस्थानातन सवाजणण वीक्षक्षतातन समंततः ॥
आवाभ्यां संप्रहृष्टाभ्यां न संदृष्टः स केशवः ॥ २९ ॥

onlinesanskritbooks.com
॥ नारद उवाच ॥ ॥
र्िशातयस्वरूपेण यावन्मासचतष्ट
ु यम ् ॥
हािकेश्वरर्े क्षेत्रे स संततष्ठतत सवजदा ॥ ६.८०.३० ॥
तस्मात्तिशजनाथाजय गम्यतां तत्र मा चचरम ् ॥
येन सन्दशजनं यातत द्वाभ्यामवप स चक्रधक
ृ ् ॥ ३१ ॥
अहमप्येव तत्रैव प्रस्स्थतस्तस्य दशजनात ् ॥
प्रस्स्थतश्च त्वया यक
ु ो दे वकायेण केनचचत ् ॥ ३२ ॥
अथ तौ पक्षक्षववप्रेन्द्रौ स च ब्रह्मसत
ु ो मतु नः ॥
प्राप्ताः सवे स्स्थतो यत्र र्िशायी र्नादज नः ॥ ३३ ॥
अथ दृष्ट्वा महत्तेर्ो वैष्णवं दरू तोऽवप तम ् ॥
ब्राह्मणं गरुडः प्राह नारदश्च मन
ु ीश्वरः ॥ ३४ ॥
अत्रैव त्वं टद्वर्श्रेष्ठ ततष्ठ दरू े ऽवप तेर्सः ॥
वैष्णवस्य सत
ु ायक्त
ु ः क्पांतास्ननसमम ् व (?)॥ ३५ ॥
नो चेत्संपत्स्यसे भस्म पतंग इव पावकम ् ॥
समासाद्य तनशायोगे मढ
ू ं भावं समाचश्रतः ॥ ३६ ॥
आवाभ्यां तत्प्रसादे न सोढमेतत्सद
ु ःु सहम ् ॥
न करोतत शरीराततज तथान्यदवप कुस्त्सतम ् ॥ ३७ ॥
एवं तं ब्राह्मणं तत्र मुक्त्वा दरू े सत
ु ास्न्वतम ् ॥
गतौ तौ तत्र संसप्त
ु स्तोये यत्र र्नादज नः ॥ ३८ ॥
टदव्यस्ततु तपरौ मस्ू ध्नज धत
ृ हस्तांर्िीपि
ु ौ ॥
पि
ु कांककतसवांगावानन्दाश्रप्ु ित
ु ाननौ ॥ ३९ ॥
बत्रःपररकम्य तं दे वमष्टांगं प्रणतौ हररम ्॥
दृष्टवन्तौ च पादांते संतनववष्टां समद्र
ु र्ाम ् ॥ ६.८०.४० ॥
पादसंवाहनासक्तां ववष्णु वक्त्राटहतेक्षणाम ्॥
अथापरां वयोवर्द्
ृ ां श्वेतविावगंटु िताम ् ॥ ४१ ॥
सस्न्नववष्टां तदभ्याशे सम्यनध्यानपरायणाम ् ॥
द्वादशाकजप्रभायक्त
ु ां कृशांगीं पि
ु कास्न्वताम ्॥ ४२ ॥

onlinesanskritbooks.com
अथ तौ ववष्णुना हषाजदभ
ु ाववप प्रहवषजतौ ॥
संभावषतौ च संपष्ट
ृ ौ यदथं च समागतौ ॥ ४३ ॥
॥ श्रीनारद उवाच ॥ ॥
अहं टह सरु कायेण संप्राप्योऽत्र तवांततकम ् ॥
गरुडो वै ब्राह्मणाय यन्मां पच्
ृ छलस केशव ॥ ४४ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
कस्च्चत्क्षेमं मतु नश्रेष्ठ सवेषां बत्रटदवौकसाम ् ॥
कस्च्चन्नेंद्रस्य संर्ातं भयं दानवसंभवम ् ॥ ४५ ॥
यज्ञभागं िभंते स्म कस्च्चिेवाः सवासवाः ॥
कस्च्चन्न दानवः कस्श्चदत्ु किोऽभर्द्
ू रातिे ॥ ४६ ॥
॥ श्रीनारद उवाच ॥ ॥
सांप्रतं धरणी प्राप्ता चतव
ु क्
ज त्रस्य संतनधौ ॥
रोरूयमाणा भाराताज दानवैः पीक्तडता भश
ृ म् ॥
प्रोवाच पद्मर्ं तत्र दःु खेन महताऽस्न्वता ॥ ४७ ॥
॥ धरण्यव
ु ाच ॥ ॥
कािनेलमहजतो योऽसौ ववष्णुनाप्रभववष्णुना ॥
उग्रसेनसत
ु ः कंसः संभूतः स महासरु ः ॥ ४८ ॥
अररष्टो धेनक
ु ः केशी प्रिम्बोनाम चापरः ॥
तथान्या तु महारौद्रा पत
ू ना नाम राक्षसी ॥ ४९ ॥
इतश्चेतश्च धावतिदाजनवैरेलभरे व च॥
वथ
ृ ा मे र्ायते पीडा तथान्यैरवप दारुणैः ॥ ६.८०.५० ॥
ऊध्वजबाहुस्तथा र्ातो मत्यजिोके र्नोऽधन
ु ा ॥
बहुत्वान्न प्रमातत स्म कथंचचवर्द् ममोपरर ॥ ५१ ॥
भारावतरणं दे व न कररष्यलस चाशु चेत ् ॥
रसातिं प्रयास्यालम तदाऽहं नात्र संशयः ॥ ५२ ॥
तस्यास्तद्वचनं श्रत्ु वा ब्रह्मणा िोककतण
जृ ा ॥
संमंत्र्य ववबध
ु ःै साधं प्रेवषतोऽहं तवांततकम ् ॥ ५३ ॥

onlinesanskritbooks.com
प्रोक्तव्यो भगवान्वाक्यं त्वया दे वो र्नादज नः ॥
यथाऽवतीयज भप
ू ष्ठ
ृ े भारमस्याः प्रणाशयेत ् ॥ ५४ ॥
तस्मािलू भतिे दे व कृत्वा र्न्म स्वयं ववभो ॥
भारं नाशय मेटदन्या एतदथज लमहागतः ॥ ५५ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
एवं मन
ु े कररष्यालम संमंत्र्य ब्रह्मणा सह ॥
भारावतरणं भम
ू ेः साकं दे वःै सवासवैः ॥ ५६ ॥
एवमक्
ु त्वाऽथ तं ववष्णुनाजरदं मतु नपंग
ु वम ् ॥
ततश्च गरुडं प्राह त्वं ककमथजलमहागतः ॥ ५७ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये सप
ु णाजख्यमाहात्म्ये
ववष्णद
ु शजनमाहात्म्यवणजनंनामाशीतततमोऽध्यायः ॥ ८० ॥ छ ॥

॥ ॥ श्रीगरुड उवाच ॥ ॥
ममास्स्त दतयतं लमत्रं ब्राह्मणो भग
ृ ुवंशर्ः ॥
तस्यास्स्त माधवीनाम कन्या कमििोचना ॥ १ ॥
न तस्याः सदृशः कांतः प्राप्तस्तेन महात्मना ॥
यतस्ततोऽहमाटदष्टः कांतमस्यास्त्वमानय ॥
अनरू
ु पं टद्वर्श्रेष्ठ यद्यहं संमतस्तव ॥ २ ॥
ततो मयाऽणखिा भलू मस्तद्वराथं वविोककता ॥
न तदथं वरो िब्धः सवपः समचु चतो गुणैः ॥ ३ ॥
ततस्त्वं पण्
ु डरीकाक्ष मम चचत्ते व्यवस्स्थतः ॥
अनरू
ु पः पततस्तस्याः सवपरेव गुणैयत
ुज ः ॥ ४ ॥
तस्मात्पाणणग्रहं तस्याः स्वीकुरुष्व सरु े श्वर ॥
अत्यन्तरूपयक्त
ु ाया मम वाक्यप्रणोटदतः ॥ ५ ॥
॥ भगवानव
ु ाच ॥ ॥
अत्रानय टद्वर्श्रेष्ठ तां कन्यां कमिेक्षणाम ्॥

onlinesanskritbooks.com
येन दृष्ट्वा स्वयं पश्चात्प्रकरोलम यथोटदतम ् ॥ ६ ॥
॥ गरुड उवाच ॥ ॥
तव तेर्ोभयादे व सा कन्या र्नकास्न्वता ॥
मया दरू े ववतनमक्त
ुज ा तत्कथं तालमहानये ॥ ७ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
अत्र तां मम तत्तेर्ो र्नकेन समस्न्वताम ्॥
न टह धक्ष्यतत तस्मात्त्वं शीघ्रं टद्वर्वराऽऽनय ॥ ८ ॥
एवमक्त
ु स्ततस्तेन ववष्णुना प्रभववष्णुना ॥
तां कन्या मानयामास तं च ववप्रभग
ृ ूद्वहम ्॥ ९ ॥
अथासौ प्रणणपत्योच्चैब्राजह्मणो मधस
ु द
ू नम ् ॥
िक्ष्मीवन्न्यववशत्पाश्वे गरुडस्य समीपतः ॥ ६.८१.१० ॥
सावप कन्या वरारोहा बा्यभावादतनस्न्दता ॥
शययैकांते समाववष्टा दक्षक्षणे मरु ववटद्वषः ॥ ११ ॥
अथ कोपपरीतांगी मटहष्याधमजमाचश्रता ॥
िक्ष्मीः शशाप तां कन्यां सपत्नीतत ववचचन्त्य च ॥ १२ ॥
यस्मान्मे परु तः पापे कांतस्य मम हवषजता॥
शययायां त्वं समाववष्टा िज्र्ां त्यक्त्वा सद
ु रू तः ॥
तस्मादश्वमख
ु ी नन
ू ं ववकृता त्वं भववष्यलस ॥ १३ ॥
एवं शापे चश्रया दत्ते हाहाकारो महानभत
ू ्॥
सवेषां तत्र संस्थानां कोपश्चावप टद्वर्न्मनः ॥ ॥ १४॥
॥ ब्राह्मण उवाच ॥ ॥
सहस्रं याच्यते कन्या करोत्येकः करग्रहम ् ॥
वाङ्मात्रेण न तस्याः स्यात्पत्नीभावः कथंचन ॥ १९ ॥
यावन्नास्ननटद्वर्ातीनां प्रत्यक्षं गुरुसंतनधौ ॥
ससंक्पं स्वयं दत्ता गह्य
ृ ोक्तववचधना र्नैः ॥ १६ ॥
तस्मात्तिोषतनमक्त
ुज ा सपत्न्येषा समा त्वया ॥
कृता वास्र्मख
ु ी पापे त्वं गर्ास्या भववष्यलस ॥।७॥

onlinesanskritbooks.com
एवमक्
ु त्वा स ववप्रें द्रस्ततः प्रोवाच केशवम ्॥
आततथयं ववटहतं ह्येतत्तव पत्न्या यथोचचतम ् ॥
तस्मात्तत्र प्रयास्यालम यत्र स्यात्तादृशी सत
ु ा ॥ १८ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
न सन्तापस्त्वया कायजः कृत्येस्स्मस्न्द्वर्सत्तम ॥
ममांततके प्रयातानां नाशभ
ु ं र्ायते क्वचचत ् ॥ १९ ॥
तस्मान्नाश्वमख
ु ी ह्येषा र्न्मन्यस्स्मन्भववष्यतत ॥
गह
ृ ीत्वेमां गह
ृ ं गच्छ प्रयच्छ स्वेस्प्सताय च ॥ ६.८१.२० ॥
शयने वामटदनभागः कित्राणामद
ु ाहृतः ॥
दक्षक्षणे बन्धि
ु ोकानां तत्कािोचचतशातयनाम ्॥२॥।
सेयं तव सत
ु ा ववप्र बंधस्
ु थानं समाचश्रता ॥
भववष्यतत ततो र्ालमः कतनष्ठा मेऽन्यर्न्मतन ॥ २२ ॥
अवतीणजस्य भप
ू ष्ठ
ृ े दे वकायेण केनचचत ् ॥
वास्र्वक्त्रधरा प्रोक्ता यद्येषा मम कांतया ॥२३॥
ततोऽहं सम
ु हत्कृत्वा तपश्चैवानया सह ॥
कररष्यालम शभ
ु ास्यां च तथा िक्ष्मीमवप टद्वर् ॥ २४ ॥
एवं स भगवास्न्वप्रं तं सन्तोष्य तदा चगरा ॥
गरुडेन समं चक्रे कथास्श्चत्रा मनोरमाः ॥ २५ ॥
अथ तस्स्मन्कथांते स गरुडः परु
ु षोत्तमम ् ॥
प्रोवाच तां स्ियं दृष्ट्वा वर्द्
ृ ां तेर्ःसमस्न्वताम ् ॥ ॥ २६ ॥
अपव
ू ेयं सरु श्रेष्ठ िी वर्द्
ृ ा तव पाश्वजगा ॥
ककमथं केयमाख्याटह कुतः प्राप्ता र्नादज न ॥ २७ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
एषा ख्याता खगश्रेष्ठ िोकेऽस्स्मन्वर्द्
ृ कन्यका ॥
शांक्तडिीनाम सवजज्ञा ब्रह्मचयजपरायणा ॥ २८ ॥
तपोवीयजसमोपेता सवजदेवालभवंटदता ॥
नास्स्त वै चेदृशी नारी खगेन्द्रात्र र्गत्त्रये ॥ २९ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
तस्य तद्वचनं श्रत्ु वा ववहस्य ववहगाचधपः ॥
प्रोवाच वासद
ु े वं च तां वविोक्य चचरं टद्वर्ाः ॥ ६.८१.३० ॥
॥ गरुड उवाच ॥ ॥
नैतस्च्चत्रं तपो यच्च कक्रयते सम
ु हत्तरम ् ॥
यथा च दीयते दानं यच्च तत्रास्स्त चाित ु म ्॥
तथा च कक्रयते यर्द्
ु ं संग्रामे यर्द्
ु शालिलभः ॥ ३१ ॥
नाश्चयं चचत्रमेतच्च ब्रह्मचयं तदित
ु म् ॥
ववशेषाद्यौवनावस्थां संप्राप्य परु
ु षोत्तम ॥ ३२ ॥
ववशेषण
े च नारीलभरत्र न श्रिधाम्यहम ् ॥
अवश्यं यौवनस्थेन ततयजनयोतनगतेन च ॥ ३३ ॥
ववकारः खिु कतजव्यो नाचध काराय यौवनम ् ॥
यटद न प्राप्नव
ु ंत्येताः परु
ु षं योवषतः क्वचचत ् ॥ ३४ ॥
अन्योन्यं मैथन
ु ं चक्रुः कामबाणप्रपीक्तडताः ॥
कुवष्ठनं व्याचधतं वावप स्थववरं व्यंगमेव च ॥
अप्येताः परु
ु षाभावे मन्यंते पंचसायकम ् ॥ ३५ ॥
नास्ननस्तप्ृ यतत काष्ठानां नापगानां महोदचधः ॥
नांतकः सवजभत
ू ानां न पंस
ु ां वामिोचना ॥ ३६ ॥
न परत्र भयादे ता मयाजदां ववदधःु स्ियः ॥
मक्
ु त्वा भप
ू भयं चैकमथवा गरु
ु र्ं भयम ् ॥ ३७ ॥
॥ सत
ू उवाच ॥ ॥
एवं तस्य वचः श्रत्ु वा शांक्तडिी ब्रह्मचाररणी ॥
मौनडतधराऽप्येवं हृटद कोपं दधार सा ॥ ३८ ॥
एतस्स्मन्नंतरे तस्य पक्षक्षनाथस्य तत्क्षणात ् ॥
उभौ पक्षौ गतौ नाशं रुण्डाकारोऽत्र सोऽभवत ् ॥ ३९ ॥
मांसवपंडमयो रौद्रः सवजरोगवववस्र्जतः ॥
अशक्तश्च तथा गन्तंु पदमात्रमवप क्वचचत ् ॥ ॥ ६.८१.४० ॥

onlinesanskritbooks.com
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये सप
ु णजपक्षपातवणजनंनामैकाशीतततमोऽध्यायः ॥ ८१ ॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
तिृष्ट्वा पंड
ु रीकाक्षो गरुडस्य ववचेवष्टतम ् ॥
ववस्स्मतस्श्चंतयामास ककलमदं सांप्रतं स्स्थतम ् ॥ १ ॥
अवप वज्रप्रहारे ण यस्य रोमावप न च्यत
ु म् ॥
तौ पक्षौ सहसा चास्य कथं तनपतततौ भवु व ॥ २ ॥
नन
ू मेतेन या िीणां कृता तनंदा महात्मना॥
दवू षतं ब्रह्मचयं यच्छांक्तडिीं समवेक्ष्य च॥३॥
अनया पातततौ पक्षौ तपःशक्तक्तप्रभावतः॥
नान्यस्य ववद्यते शक्तक्तरीदृशी भव
ु नत्रये ॥ ४ ॥
ततः प्रसादयामास शांक्तडिीं गरुडध्वर्ः ॥

तदथं ववनयोपेतः स्स्मतं कृत्वा द्वववर्ोत्तमाः ॥ ५ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

सामान्यवचनं प्रोक्तं सवजस्त्रीणामनेन टह ॥

तस्त्कमथं महाभागे त्वया चैवेदृशः कृतः ॥ ६ ॥

॥ शांक्तड्यव
ु ाच ॥ ॥

मम वक्त्रं समािोक्य स्स्मतं चक्रे र्नादज न ॥

स्त्रीतनंदा ववटहतानेन स्वमत्यावप र्गद्वगरु ो ॥ ७ ॥

एतस्मात्कारणादस्य तनग्रहोऽयं मया कृतः ॥

मनसा न च वाक्येन न च केशव कमजणा ॥ ८ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

onlinesanskritbooks.com
तथावप कुरु चास्य त्वं प्रसादं गतक्मषे॥

मम वाक्यानरु ोधेन यटदमां मन्यसे शभ


ु े ॥ ९ ॥

॥ शांक्तड्यव
ु ाच ॥ ॥

मनसावप मया ध्यातं शभ


ु ं वा यटदवाऽशभ
ु म् ॥

नान्यथा र्ायते दे व ववशेषात्कोपयक्


ु तया ॥ ६.८२.१० ॥

तस्मादे ष ममादे शादाराध यतु शंकरम ् ॥

पक्षिाभाय नान्यस्य शस्क्तदाजतंु व्यवस्स्थता ॥ ११ ॥

अथवा पंड
ु रीकाक्ष रूपमीदृनव्यवस्स्थतः ॥

एष संस्थास्यते िोके सत्यमेतद्वब्रवीम्यहम ् ॥ १२ ॥

॥ सत
ू उवाच ॥ ॥

तस्यास्तद्ववचनं श्रत्ु वा तं प्रोवाच र्नादज नः ॥

गरुडं दै न्यसंयक्
ु तं भासवपंडोपमं स्स्थतम ् ॥ १३ ॥

एष एव वरश्चास्या द्वववपदे श्या द्वववर्ोत्तम ॥

पक्षिाभाय यत्प्रोक्तं तव शंभप्र


ु सादनम ् ॥ १४ ॥

तस्मादाराधय क्षक्षप्रं त्वं दे वं शलशशेखरम ् ॥

अव्यग्रं चचत्तमास्थाय टदवारात्रमतंटद्रतः ॥ १५ ॥

येन ते तत्प्रभावेन भय
ू ः स्यात्तादृशं वपःु ॥

तस्य दे वस्य माहात्म्यादचचरादवप काश्यप ॥ १६ ॥

तच्ुत्वा गरुडस्तण
ू ं धत
ृ पाशप
ु तडतः ॥

onlinesanskritbooks.com
संस्थाप्य दे वमीशानं ततस्तं तोषमानयत ् ॥ १७ ॥

चांद्रायणातन कृच्राणण तथा सांतपनातन च ॥

प्रार्ापत्यातन चक्रेऽथ पाराकाणण तदग्रतः ॥ १८ ॥

स्नात्वा बत्रषवणं पश्चाद्वभस्मस्नान परायणः ॥

र्पन्रद्र
ु लशरो रुद्रान्नीिरुद्रांस्तथापरान ् ॥ १९ ॥

चक्रे पर्
ू ां स्वयं तस्य स्नापतयत्वा यथाववचध ॥

बलिपर्
ू ोपहारांश्च ववधानेन प्रयच्छतत ॥ ६.८२.२० ॥

एवं तस्य डतस्थस्य र्पपर्


ू ापरस्य च ॥

ततो वषजसहस्रांते गतस्तुस्ष्िं महे श्वरः ॥

अब्रवीद्ववरदोऽस्मीतत वण
ृ ुष्वेष्िं द्वववर्ोत्तम ॥ ॥ २१ ॥

॥ गरुड उवाच ॥ ॥

पश्यावस्थां ममेशान शांक्तड्या या ववतनलमजता ॥

पक्षपातः कृतोऽस्माकं तमहं प्राथजयालम वै ॥ २२ ॥

त्वयात्रैव सदा लिंगे स्थेयं हर ममाधन


ु ा ॥

मम वाक्यादसंटदनधं यटद चेष्िं प्रयच्छलस ॥ २३ ॥

॥ भगवानव
ु ाच ॥ ॥

अद्वयप्रभतृ त मे चात्र लिंगे वासो भववष्यतत ॥

त्वं च तद्रप
ू संपन्नो ववशेषाद्वबिवेगभाक् ॥ २४ ॥

भववष्यलस न संदेहो मत्प्रसादाद्वववहं गम ॥

onlinesanskritbooks.com
एवमक्
ु त्वाथ तं दे वः स्वयं पस्पशज पाणणना ॥ २५ ॥

ततोऽस्य पक्षौ संर्ातौ तत्क्षणादे व सन्


ु दरौ ॥

तथा रोमाणण टदव्यातन र्ातरूपोपमातन च ॥ २६ ॥

ततः प्रणम्य तं दे वं प्रहष्िः स ववहं गमः ॥

गतः स्वभवनं पश्चादनज्ञ


ु ाप्य महे श्वरम ् ॥ २७ ॥

दे वोवप वचनात्तस्य तस्स्माँस््िंगे सदा हरः ॥

तनवासमकरोत्सम्यक्प्राप्ते संध्यात्रये सदा ॥२ ॥

तस्य चायतने पण्


ु ये योगात्प्राणान्पररत्यर्ेत ् ॥

प्रायोपवेशनं कृत्वा न स भय
ू ोऽवप र्ायते २९ ॥

अवप पाप समाचारः कौिो वा तनघण


जृ ोऽवप वा ॥

ब्रह्मघ्नो वा सरु ापो वा चौरो वा भ्ण


ू हाऽवप वा ॥ ६.८२.३० ॥

बत्रकािं पर्
ू यन्यस्तु श्रद्वधापत
ू ेन चेतसा ॥।

संवत्सरं वसेत्सोऽवप लशविोके महीयते ॥ ३१ ॥

अथवा सोमवारे ण यस्तं पश्यतत मानवः ॥

कृत्वा क्षणं सभ
ु क्त्या यो यावत्संवत्सरं द्वववर्ाः ॥। ॥ ३२ ॥

सोऽवप यातत न संदेहः परु


ु षः लशवमस्न्दरे ॥

ववमानवरमारूढः सेव्यमानोऽप्सरोगणैः॥३३॥

तस्मात्सवजप्रयत्नेन कलिकािे ववशेषतः॥

द्रष्िव्यो वै सप
ु णाजख्यो दे वः श्रद्वधासमस्न्वतैः ॥३४॥

onlinesanskritbooks.com
संत्याज्याश्च तथा प्राणास्तदग्रेप्रायसंचश्रतैः ॥

वांछद्वलभः लशवसांतनध्यं सत्यमेतन्मयोटदतम ् ॥। ॥ ३५ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्ये सप
ु णेश्वराख्यमाहात्म्यवणजनंनाम द्वव्यशीतततमोऽध्यायः ॥
८२ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

तत्राश्चयजमभत्ू पव
ू ं यत्तद्वब्राह्मणसत्तमाः ॥

अहं वः कीतजतयष्यालम परु ाणे यदद


ु ाहृतम ् ॥ १ ॥

वेणुनाजम महीपािः परु ासीत्सय


ू व
ज ंशर्ः ॥

सदै व पापसंयक्
ु तो दम
ु ध
े ाः कामपीक्तडतः ॥ २ ॥

शासनातन प्रदत्तातन ब्राह्मणानां महात्मनाम ् ॥

अन्यैः पाचथजवशादज ि
ू स्
ै तेन तातन हृतान्यिम ् ॥ ३ ॥

ववध्वंलसताः स्स्त्रयो नैका ववधवाश्च ववशेषतः ४

कुमायो रूपवत्यश्च तथा तनर् कुिोद्वभवाः ॥ ४ ॥

दे वताराधनं पर्
ू ां कतुं नैव ददातत सः ॥

न च यज्ञं न होमं च स्वाध्यायं न च पापकृत ् ॥ ५ ॥

प्रोवाचाथ र्नान्सवाजन्मां पर्


ू यत सवजदा ॥

न मामभ्यचधकोऽन्योऽस्स्त दे वो वा ब्राह्मणोऽवप वा ॥ ६ ॥

मया तष्ु िे न सवेषां संपत्स्यतत हृटद स्स्थतम ् ॥

इह िोकेष्वसंटदनधं शभ
ु ं वा यटद वाऽशभ
ु म् ॥ ७ ॥

onlinesanskritbooks.com
तेन शस्त्रववहीनानां ववश्वस्तानां वधः कृतः ॥

संत्यक्ताः शरणं प्राप्ताः परु


ु षा भयववह्विाः ॥ ९ ॥

नष्िो महाहवं दृष्ट्वा शत्रस


ु ंघानप
ु स्स्थतान ् ॥

क्षात्रं धमं पररत्यज्य प्राणरक्षाथजमेव टह ॥ ९ ॥

अचौराः प्रगह
ृ ीताश्च चौराः संरक्षक्षताः सदा ॥

साधवः क्िेलशता तनत्यं तेषां संहरता धनम ् ॥ ६.८३.१० ॥

न कृतं च डतं तेन श्रद्वधापत


ू ेन चेतसा ॥

न दत्तं ब्राह्मणेभ्यश्च न च यष्िं कदाचन ॥। ॥ ११ ॥

एवं तस्य नरे न्द्रस्य पापासक्तस्य तनत्यशः ॥

कुष्िव्याचधरभद
ू ग्र
ु ो वंशोच्छे दश्च सद्वद्वववर्ाः ॥ १२ ॥

ततस्तं व्याचधना ग्रस्तं पत्र


ु पौत्रवववस्र्जतम ् ॥

दायादाः सहसोपेता राज्यं र्ह्रुस्ततः परम ् ॥ १३ ॥

तं च तनवाजसयामासस्
ु तस्माद्वदे शात्पदाततकम ् ॥

एकाककनं पररत्यक्तं सवपरवप सहृ


ु द्गणैः ॥ १४ ॥

सोऽवप सवपः पररत्यक्तस्तेन पापेन कमजणा ॥


कित्रैरवप चात्मीयैः स्मत्ृ वा पव
ू वज वचेवष्टतम ् ॥ १५ ॥
एकाकी भ्ममाणोऽथ सोऽवप कष्टवशं गतः ॥
क्षुत्तष्ृ णासप
ु ररश्रांतः क्षेत्रऽे त्रैव समागतः ॥ १६ ॥
ततः प्रासादमासाद्य सप
ु णाजख्यसमि
ु वम ् ॥
यावत्प्राप्तः पररत्यक्तस्ताव त्प्राणैरुपोवषतः ॥ १७ ॥
ततो टदव्यवपभ
ु त्ूज वाववमानवरमाचश्रतः ॥

onlinesanskritbooks.com
र्गामलशविोकं स दि
ु भ
ज ं धालमजकैरवप ॥ १८ ॥
सेव्यमानोप्सरोलभश्च स्तय
ू मानश्च ककन्नरै ः ॥
गीयमानश्च गन्धवपः लशवपाश्वे व्यवस्स्थतः ॥ १९ ॥
अथ तं संतनधौ दृष्ट्वा गौरी पप्रच्छ सादरम ्॥
कोऽयं दे व समायातः सकु ृ ती तव मस्न्दरे ॥
अनेन ककं कृतं कमज यत्प्राप्तोऽत्र ववभतू तधक
ृ ् ॥ ६.८३.२० ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
एष पापसमाचारः सदाऽऽसीत्पचृ थवीपततः ॥
वेणुसंज्ञो धरापष्ठ
ृ े कुष्ठव्याचधसमाकुिः ॥ २१ ॥
स संत्यक्तो तनर्ैदाजरैः शत्रव
ु गेण धवषजतः ॥
भ्ममाणः समायातः सप
ु णाजख्यस्य मस्न्दरे ॥ २२ ॥
उपवासपररश्रांतः सांतनध्यं मम यत्र च ॥
सवजप्राणैः पररत्यक्तस्तस्स्मन्नायतने शभ
ु े ॥ २३ ॥
तत्प्रभावाटदह प्राप्तः सत्यमेतन्म योटदतम ् ॥
अन्योऽप्यनशनं कृत्वा प्राणान्यस्तत्र संत्यर्ेत ् ॥ २४ ॥
स सवाजभ्यचधकां भतू तं प्राप्नय
ु ाद्वरवणणजतन ॥
यानेतान्वीक्षसे दे वव गणान्मे पाश्वजसंस्स्थतान ् ॥ २५ ॥
एतैस्तत्र कृतं सवपदेवव प्रायोपवेशनम ् ॥
अवप कीिपतंगा ये पशवः पक्षक्षणो मग
ृ ाः ॥
प्रासादे तत्र तनमक्त
ुज ाः प्राणैयांतत ममांततकम ् ॥ २६ ॥
॥ सत
ू उवाच ॥ ॥
तच्ुत्वा पावजती वाक्यं प्रोक्तं दे वेन शम्भन
ु ा ॥
ववस्मयाववष्टहृदया साधु सास्ध्वतत साऽब्रवीत ् ॥ २७ ॥
ततःप्रभतृ त िोकेऽत्र परु
ु षा मक्तु क्तलमच्छवः ॥
दरू तोऽवप समभ्येत्य स्वान्प्राणांस्तत्र तत्यर्ुः ॥ २८ ॥
प्रायोपवेशनं कृत्वा श्रर्द्या परया यत
ु ाः ॥
गच्छस्न्त च परां लसवर्द्मवप पापपरायणाः ॥ २९ ॥

onlinesanskritbooks.com
एतद्वः सवजमाख्यातं सवजपातकनाशनम ् ॥
सप
ु णाजख्यस्य माहात्म्यं यन्मया स्ववपतःु श्रत
ु म ् ॥ ६.८३.३० ॥
इतत श्रीस्कन्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये सप
ु णाजख्यमाहात्म्यवणजनंनाम त्र्यशीतततमोऽध्यायः ॥ ८३ ॥
॥ ऋषय ऊचःु ॥ ॥
यदे तिवता प्रोक्तं दे वदे वेन ववष्णुना ॥
माधवीं भचगनीं प्राप्य र्न्मांतरमप
ु स्स्थताम ् ॥ १ ॥
अश्ववक्त्रां कररष्यालम तपसा सश
ु भ
ु ाननाम ् ॥
सा कथं ववटहता तेन तपस्तप्तं तथा कथम ् ॥
सवं ववस्तरतो ब्रटू ह परं कौतूहिं टह नः ॥ २ ॥
॥ सत
ू उवाच ॥ ॥
नारदस्य समाकण्यज तं सन्दे शं सरु ोिवम ् ॥
गत्वा ववष्णःु सरु ै ः सार्द्ं प्रचक्रे मंत्रतनश्चयम ् ॥ ३ ॥
भारावतरणाथाजय दानवानां वधाय च ॥
वसद
ु े वगह
ृ े श्रीमान्द्वापरांते ततो हररः ॥ ४ ॥
दे वक्या र्िरे दे वः संर्ातो दै त्यदपजहा ॥
तथान्या रोटहणीनाम भायाज तस्य च याऽभवत ् ॥ ५ ॥
तस्यां र्ज्ञे हिीनाम बिभद्रः प्रतापवान ् ॥
तत
ृ ीया सप्र
ु भानाम वसद
ु े ववप्रया च या ॥ ६ ॥
तस्यां सा माधवी र्ज्ञे अश्ववक्त्रस्वरूपधक
ृ ् ॥
तां दृष्ट्वा ववकृताकारां सत
ु ां र्ातां च सप्र
ु भा ॥
वासद
ु े वसमायक्त
ु ा ववषादं परमं गता ॥ ७ ॥
अथ ते यादवाः सवे कृतशास्न्तकपौवष्टकाः ॥
स्वस्स्तस्वस्तीतत संत्रस्ताः प्रोचभ
ु य
ूज ात्कुिेऽत्र नः ॥८॥
एवं सा यौवनोपेता तथा दःु खसमस्न्वता ॥
न कस्श्चद्वरयामास वास्र्वक्त्रां वविोक्य ताम ् ॥ ९ ॥
ततश्च भगवास्न्वष्णज्ञ
ु ाजत्वा तां भचगनीं तथा ॥

onlinesanskritbooks.com
मातरं वपतरं चैव तथा दःु खसमस्न्वतौ ॥ ६.८४.१० ॥
तामादाय गतस्तण
ू ं बिदे वसमस्न्वतः ॥
हािकेश्वरर्े क्षेत्रे तपस्तप्तंु ततः परम ् ॥ ११ ॥
ब्रह्माणं तोषयामास सम्यनयज्ञपरायणः ॥
डतैश्च ववववधैदाजनब्र
ै ाजह्मणानां च तपजणैः ॥ १२ ॥
ततस्तवु ष्टं गतो ब्रह्मा वषांते तस्य शाङ्जचगणः ॥
उवाच वरदोऽस्मीतत प्राथजयस्वालभवांतछतम ् ॥ १३ ॥
॥ ववष्णुरुवाच ॥ ॥
एषा मे भचगनी दे व र्ाताऽश्ववदना ककि ॥
तव प्रसादात्सद्वक्त्रा भय
ू ादे तन्ममेस्प्सतम ् ॥ १४ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
एषा शभ
ु ानना साध्वी मत्प्रसादािववष्यतत ॥
सभ
ु द्रा नाम ववख्याता वीरसःू पततव्िभा ॥ १५ ॥
एतद्रप
ू ां पम
ु ान्योऽत्र पर्
ू तयष्यतत भक्तक्ततः ॥
एतां ववष्णो त्वया साधं तथानेन च सीररणा ॥ १६ ॥
द्वादश्यां माघमासस्य गंधपष्ु पानि
ु ेपनैः ॥
सोऽप्यवाप्स्यतत यस्च्चत्ते वतजते नात्र संशयः ॥ १७ ॥
या नारी पततना त्यक्ता वंध्या वा भक्तक्तसंयत
ु ा ॥
तत
ृ ीयाटदवसे चैतां पर्
ू तयष्यतत केशव ॥ १८ ॥
भववष्यतत सप
ु त्र
ु ाढ्या सभ
ु गा सा सख
ु ास्न्वता ॥
ऐश्वयजसटहता तनत्यं सवपः समटु दता गुणःै ॥ १९ ॥
एवमक्
ु त्वा चतुवक्
ज त्रो ववरराम ततः परम ् ॥
वासद
ु े वोऽवप हृष्टात्मा ययौ द्वारवतीं परु ीम ् ॥ ६.८४.२० ॥
तामादाय ववशािाक्षीं चंद्रबबंबसमाननाम ् ॥
बिदे वसमायक्त
ु ो ह्यनज्ञ
ु ाप्य वपताम हम ्॥ २१ ॥
॥ सत
ू उवाच ॥ ॥
एवं सा माधवी ववप्राः सभ
ु गारूपमास्स्थता ॥

onlinesanskritbooks.com
अवतीणाज धरापष्ठ
ृ े िक्ष्मीशापप्रपीक्तडता ॥ २२ ॥
उपयेमे सत
ु ः पांडोयां पाथजश्चारुहालसनीम ् ॥
र्ज्ञे तस्याः सत
ु ो वीरोऽलभमन्यरु रतत ववश्रत
ु ः ॥ २३ ॥
एतद्वः सवजमाख्यातं माधबीर्न्मसम्भवम ् ॥
सप
ु णाजख्यस्य दे वस्य कथासंगाद्वटद्वर्ोत्तमाः ॥ २४ ॥
यश्चैतत्पिते मत्यो भक्त्या यक्त
ु ः शण
ृ ोतत वा ॥
मच्
ु यते स नरः पापात्तटिनैकसमि
ु वात ् ॥ २५।।
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये सप
ु णाजख्यतीथजमाहात्म्ये माधव्या अश्वमख्
ु याः श्रीकृष्णतपश्चयजया
पद्मादत्तशापववमक्तु क्तपव
ू क
ज सभ
ु द्रात्वप्रातप्तवणजनन
ं ाम चतुरशीतततमोऽध्यायः ॥ ८४ ॥ ॥
छ ॥
॥ ऋषय ऊचःु ॥ ॥
माधव्याः पद्मया दत्तो यः शापस्तस्य यत्फिम ् ॥
पररणामोिवं सवं श्रत
ु मस्मालभरद्य तत ् ॥ १ ॥
तेन यत्कमिा शप्ता ब्राह्मणेन महात्मना ॥
सा कथं गर् वक्त्राऽथ पन
ु र्ाजता शभ
ु ानना ॥ २ ॥
॥ सत
ू उवाच ॥ ॥
शापेन तस्य ववप्रस्य तत्क्षणादे व सा टद्वर्ाः ॥
गर्वक्त्रा समत्ु पन्ना महाववस्मयकाररणी ॥ ३ ॥
सा प्रोक्ता हररणा ततष्ठ ककस्ञ्चत्कािांतरे शभ
ु े ॥
अनेनव
ै तु रूपेण यावत्स्याद्वद्वापरक्षयः ॥ ४ ॥
ततोऽहं मेटदनीपष्ठ
ृ े ह्यवतीयज समद्र
ु र्े ॥
तपः शक्त्या कररष्यालम भय
ू स्त्वां तु शभ
ु ाननाम ् ॥ ५ ॥
अवज्ञायाथ सा तस्य तद्वाक्यं शाङ्जगधस्न्वनः ॥
शभ
ु ास्यत्वकृते तेपे तपस्तीडं सह
ु वषजता॥ ॥ ६॥
एतत्क्षेत्रं समासाद्य बत्रकािं स्नानमाचरत ्॥
ब्रह्माणं तोषयामास टदवाराबत्रमतंटद्रता॥ ७॥

onlinesanskritbooks.com
तामव
ु ाच ततो ब्रह्मा वषांते तुवष्टमागतः ॥
वरं प्राथजय तष्ट
ु ोऽहं तव केशवव्िभे ॥ ८ ॥
॥ िक्ष्मीरुवाच ॥ ॥
गर्ास्याहं कृता दे व शापं दत्त्वा सद
ु ारुणम ् ॥
ब्राह्मणेन सक्र
ु ु र्द्ेन कस्स्मस्श्चत्कारणांतरे ॥९॥
तस्मात्तद्रवू पणीं भय
ू ो मां कुरुष्व वपतामह ॥
यटद मे तुवष्टमापन्नो नान्यस्त्कंचचद्वणोम्यहम
ृ ् ॥ ६.८५.१० ॥
॥ ब्रह्मोवाच ॥ ॥
भववष्यतत शभ
ु ं वक्त्रं मत्प्रसादादसंशयम ् ॥
तव भद्रे ववशेषण
े तस्मात्त्वं स्वगह
ृ ं डर् ॥ ११ ॥
महत्त्वं ते मया दत्तमद्यप्रभतृ त शोभने ॥
महािक्ष्मीतत ते नाम तस्मादत्र भववष्यतत ॥ १२ ॥
गर्वक्त्रां नरो यस्त्वां पर्
ू तयष्यतत भक्तक्ततः ॥
स गर्ाचधपततभप
ूज ो भववष्यतत च भत
ू िे ॥ १३ ॥
टद्वतीयाटदवसे यस्त्वां महािक्ष्मीररतत ब्रव
ु न् ॥
श्रीसक्त
ू े न सभ
ु क्त्याऽथ दे वव संपर्
ू तयष्यतत ॥ १४ ॥
सप्तर्न्मांतराण्येव न भववष्यतत सोऽधनः॥
एवमक्
ु त्वा चतुवक्
ज त्रो ववरराम ततः परम ्॥ १५ ॥
साऽवप हृष्टा गता दे वी यत्र ततष्ठतत केशवः ॥ १६ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्ठे नागर खण्डे
हािकेश्वरक्षेत्रमाहात्म्ये महािक्ष्मीमाहात्म्यवणजनंनाम पञ्चाशीतततमोऽध्यायः॥ ८५
॥छ॥
॥ सत
ू उवाच ॥ ॥
अथान्यावप च तत्रास्स्त सप्तववंशततका तथा ॥
नक्षत्रैः स्थावपता दे वी वांतछतस्य प्रदातयनी ॥ १ ॥
दक्षस्य तनया पव
ू ं सप्तववंशततसंख्यया ॥
उद्वाटहता टह सोमेन पव
ू ं ब्राह्मणसत्तमाः ॥ २ ॥

onlinesanskritbooks.com
तासां मध्ये ऽभवच्चैका रोटहणी तस्य व्िभा ॥
प्राणेभ्योऽवप सदासक्तस्तया साधं स ततष्ठतत ॥ ३ ॥
ततो दौभाजनयसंतप्ताः सवाज स्ता दक्षकन्यकाः ॥
वैरानयं परमं गत्वा क्षेत्रऽे स्स्मंस्तपलस स्स्थताः ॥ ४ ॥
संस्थाप्य दे वतां दग
ु ां श्रर्द्या परया यत
ु ाः ॥
बलिपर्
ू ोपहारै स्तां पर्
ू यंत्यः सरु े श्वरीम ् ॥ ५ ॥
ततः कािेन महता तासां सा तुवष्टमभ्यगात ् ॥
अब्रवीच्च प्रतुष्टोऽहं वरं दास्यालम पबु त्रकाः ॥ ६ ॥
तस्मात्तत्प्राथयजतां चचत्ते यद्यष्ु माकं व्यवस्स्थतम ् ॥
सवं दास्याम्यसंटदनधं यद्यष्ु माकं हृटद स्स्थतम ् ॥ ७ ॥
ततः प्रोचश्च
ु ताः सवाजः प्रसादात्तव वांतछतम ् ॥
अस्माकं ववद्यते दे वव यावत्त्रैिोक्यसंस्स्थतम ् ॥ ८ ॥
एकं पत्यःु सख
ु ं मक्
ु त्वा यत्सौभानयसमि
ु वम ् ॥
तस्मात्तिेटह चास्माकं यटद तुष्टालस चंक्तडके ॥ ९ ॥
वयं दौभाजनयदोषेण सवाजः क्िेशं परं गताः ॥
न शक्नम
ु ः वप्रयान्प्राणान्दे हे धतुं कथंचन ॥ ६.८६.१० ॥
॥ श्रीदे व्यव
ु ाच ॥ ॥
अद्यप्रभतृ त यष्ु माकं सौभानयं पततसंभवम ्॥
मत्प्रसादादसंटदनधं भववष्यतत सख
ु ोदयम ्॥ ११ ॥
अन्यावप या पततत्यक्ता िी मामत्र स्स्थतां सदा ॥
पर्
ू तयष्यतत सिक्तया चतुदजश्यामप
ु ोवषता ॥ १२ ॥
सा भववष्यतत सौभानययु ्क्ता पत्र
ु वती सती ॥
यावत्संवत्सरं तावदे कभक्तपरायणा ॥ १३ ॥
अक्षारिवणाशा या नारी मां पर्
ू तयष्यतत ॥
न तस्याः पततर्ं दःु खं दौभाजनयं वा भववष्यतत ॥ १४ ॥
आस्श्वनस्य लसते पक्षे संप्राप्ते नवमीटदने ॥
उपवासपरा या मां तनशीथे पर्
ू तयष्यतत ॥

onlinesanskritbooks.com
तस्याः सौभानयमत्यग्र
ु ं सवजदा वै भववष्यतत ॥ १५ ॥
एवमक्
ु त्वा तु सा दे वी ववरराम टद्वर्ोत्तमाः ॥
ताश्च सवाजः सस
ु ंहृष्टा र्नमद
ु ज क्षस्य मंटदरम ्॥ १६ ॥
एतस्स्मन्नंतरे दक्ष आहूतः शि ू पाणणना ॥
प्रोक्तः कस्मात्त्वया चन्द्रो यक्ष्मणा संतनयोस्र्तः ॥
तदयक्त
ु ं कृतं दक्ष र्ामाताऽयं यतस्तव ॥ १७ ॥
॥ दक्ष उवाच ॥ ॥
अनेन तनया मह्यमष्टाववंशततसंख्यया ॥
ऊढा अखण्डचाररत्रास्तास्त्यक्ता दोषवस्र्जताः ॥
मक्
ु त्वैकां रोटहणीं दे व तनवषर्द्ेन मयाऽसकृत ् ॥ १८ ॥
ततो मयाऽततकोपेन तनयक्त
ु ो रार्यक्ष्मणा ॥
असत्यर््पको मन्दः कामदे ववशं गतः ॥ १९ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
अद्यप्रभतृ त सवाजसां समं स प्रचररष्यतत ॥
मद्वाक्यान्नात्र संदेहः सत्यमेतन्मयोटदतम ्॥ ६.८६.२० ॥
त्वयावप यद्वचः प्रोक्तमसत्यं स्यान्न तत्क्वचचत ् ॥
तस्मादे ष क्षयं पक्षं ववृ र्द्ं पक्षं प्रयास्यतत ॥ २१ ॥
दक्षोऽवप बाढलमत्येव तत्प्रोक्त्वा च ययौ गह
ृ म् ॥
चंद्रस्तु दक्षकन्यास्ताः समं पश्यतत सवजदा ॥ २२ ॥
गच्छमानः क्षयं पक्षं ववृ र्द्ं पक्षं च सद्वटद्वर्ाः ॥
सावप दे वी ततः प्रोक्ता सप्तववंशततका क्षक्षतौ ॥
सवजसौभानयदा िीणां तस्स्मन्क्षेत्रे व्यवस्स्थता ॥ २३ ॥
यश्चैतत्परु तस्तस्याः संप्राप्ते चाष्टमीटदने ॥
शचु चभत्ूज वा पिे िक्त्या स सौभानयमवाप्नय
ु ात ् ॥ २४ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये सप्तववंशततकामाहात्म्यवणजनंनाम षडशीतततमोऽध्यायः ॥ ८६ ॥
॥ छ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
तथा तत्रास्स्त ववप्रेन्द्राः सोमस्यायतनं शभ
ु म ्॥
यस्यावप दशजनादे व मच्
ु यते पातकैनजरः ॥ १ ॥
सोमवारे तु संप्राप्ते सोमस्य ग्रहणे नरः ॥
यस्तं पश्यतत पापोऽवप नरकं न स पश्यतत ॥ २ ॥
॥ ऋषय ऊचःु ॥ ॥
सवेषामेव दे वानां दृश्यंतेऽत्र समाश्रयाः ॥
अत्र चंद्रस्य चैवक
ै ः कथं र्ातः समाश्रयः ॥ ३ ॥
एतन्नः सत
ू पत्र
ु ाततचचत्रं मनलस वतजते ॥
तस्माद्वद महाभाग सवं त्वं वेत्स्यशेषतः ॥ ४ ॥
॥ सत
ू उवाच ॥ ॥
एनज्र्गद्वटद्वर्श्रेष्ठाः सवं सोममयं स्मत
ृ म् ॥
तस्मात्प्रततवष्ठते तस्स्मंिैिोक्यं स्यात्प्रततवष्ठतम ् ॥ ५ ॥
एताश्चौषधयः सवाजः सस्याद्याश्चेह भत
ू िे ॥
सवाजः सोममयास्ताश्च यालभर्ीवंतत र्ंतवः ॥ ६ ॥
तस्माद्वब्रह्मादयो दे वाः सोमं प्राप्य क्रमाटद्वर्ाः ॥
ततृ प्तं यांतत परां हृष्टा यतस्तस्माद्वरोऽत्र सः ॥ ७ ।
अस्ननष्टोमादयो यज्ञास्तथा सोमे प्रततवष्ठताः ॥
तस्य पानाद्यतस्ततृ प्तं तत्र यांतत टद्वर्ोत्तमाः ॥ ८ ॥
एतस्मात्कारणात्सोमः सवेषामचधकः स्मत
ृ ः ॥
दे वानां दानवानां च स टह पज्
ू यतमः स्मत
ृ ः ॥ ९ ॥
यथान्येषां सरु े न्द्राणां हम्याजणण धरणीतिे ॥
कक्रयन्ते राबत्रनाथस्य तद्वत्कुवंतत मानवाः ॥ ६.८७.१० ॥
यैयेनरज ै तनजशश
े स्य प्रासादो ववटहतः क्षक्षतौ ॥
तेते मक्तु क्तपदं प्राप्ताः कृत्वाऽथ शभ
ु संचयम ् ॥ ११ ॥
यन्महे श्वरहम्याजणां सहस्रेण भवेच्छुभम ् ॥
तदे के नैव चंद्रस्य प्राप्नव
ु ंतत शभ
ु ं नराः ॥ १२ ॥

onlinesanskritbooks.com
अथ चन्द्रोत्थहम्यजस्य माहात्म्यं तद्वटद्वर्ोत्तमाः ॥
ज्ञात्वा ब्रह्मादयो दे वा भयसंत्रस्तमानसाः ॥
तटद्वघ्नाथजलमदं प्रोचम
ु ेरुमध
ू ाजनमाचश्रताः ॥ १३ ॥
सौम्यक्षे सोमवारे ण सौम्ये मालस च संस्स्थते ॥
ततथौ च सोमदे वत्ये प्राप्ते सोमग्रहे तथा ॥
सकारै ः पंचलभयक्त
ुज े कािे सोमस्य मंटदरम ् ॥ १४ ॥
य एकाहे न संपाद्य प्रासादं स्थापतयष्यतत ॥
चंद्रं स सवजदेवोत्थहम्यजस्याप्नोतत सत्फिम ् ॥ १५ ॥
सहस्रगुणणतं सम्यक्रर्द्ापत
ू ेन चेतसा ॥
अन्यथा यस्तु चंद्रस्य प्रासादं प्रकररष्यतत ॥ १६ ॥
वंशोच्छे दं समासाद्य नरकं स प्रयास्यतत ॥
एतस्मात्कारणािीता न कुवंतत नरा भवु व ॥ १७ ॥
प्रासादं राबत्रनाथस्य सप
ु ण्
ु यमवप सद्वटद्वर्ाः ॥
य एष राबत्रनाथस्य क्षेत्रऽे त्रैव व्यवस्स्थतः ॥ १८ ॥
प्रासादस्त्वंबरीषेण भभ
ू ुर्ा स ववतनलमजतः ॥
कथंचचत्समयं प्राप्य यथोक्तं शािचचंतकैः ॥ १९ ॥
तस्यैवोत्तरटदनभागे टद्वतीयोऽन्यः प्रततवष्ठतः ॥
चन्द्रमा धंधम
ु ारे ण तद्वत्सोऽवप प्रततवष्ठतः ॥ ६.८७.२० ॥
ततश्च तौ महीपािौ तत्प्रभावादभ
ु ौ टद्वर्ाः ॥
गतौ च परमां लसवर्द्ं र्न्ममत्ृ यवु ववस्र्जताम ् ॥ ॥ २१ ॥
प्रासादोऽन्यस्तत
ृ ीयस्तु क्षेत्रे प्राभालसके तथा ॥
इक्ष्वाकुणा नरें द्रेण श्रर्द्ायक्त
ु े न तनलमजतः ॥ २२ ॥
प्रासादत्रयमेतवर्द् मक्
ु त्वात्र धरणीतिे ॥
अपरो नास्स्त चन्द्रस्य सत्यमेतन्मयोटदतम ् ॥
एकोऽस्स्त नमजदातीरे पण्
ु ये रे वोररसंगमे ॥ २३ ॥
एतद्वः सवजमाख्यातं चन्द्रमाहात्म्यमत्त
ु मम ् ॥
पितां शण्ृ वतां चावप सवजपातकनाशनम ् ॥ २४ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठेनागरखण्डे
हािकेश्वरक्षेत्रमाहत्म्ये सोमप्रासादमाहात्म्यवणजनंनाम सप्ताशीतततमोऽध्यायः ॥ ८७ ॥
॥ व ॥
॥ ऋषय ऊचःु ॥ ॥
यास्त्वया दे वताः प्रोक्ताश्चतस्रः सत
ू नंदन ॥
चमत्कारी मटहत्था च महािक्ष्मीस्तथाऽपरा ॥ १ ॥
अंबावर्द्
ृ ा चतुथी च तासां ततस्रः प्रकीततजताः॥
ववस्तरे ण चतुथी च अंबावर्द्
ृ ा न कीततजता ॥ २ ॥
एतस्याः सवजमाचक्ष्व प्रभावं सत
ू संभव ॥
केनैषा तनलमजता यात्रा सवं ववस्तरतो वद ॥ ३ ॥
॥ सत
ू उवाच ॥ ॥
एषा तपोमयी शक्तक्तरम्बावर्द्
ृ ा सरु े श्वरी ॥
यथात्र संस्स्थता पव
ू ं तत्सवं श्रय
ू तां मम ॥ ४ ॥
चमत्कारमहीपेन परु मेतद्यदा कृतम ्॥
तदा तद्रक्षणाथाजय तनलमजता भाववतात्मना ॥
चतस्रो दे वता ह्येताः संमतेन टद्वर्न्मनाम ् ॥ ५ ॥
अथ तस्य महीपस्य अंबानामाभवत्सत
ु ा ॥
तथान्या वर्द्
ृ संज्ञा च रूपौदायजगुणास्न्वते ॥ ६ ॥
उभे ते कालशरार्ेन पररणीते टद्वर्ोत्तमाः ॥
गह्य
ृ ोक्तेन ववधानेन दे वववप्रास्ननसंतनधौ ॥ ७ ॥
कस्यचचत्त्वथ कािस्य कालशरार्स्य भप
ू तेः ॥
तैः काियवनैः साधजमभवत्संगरो महान ् ॥ ८ ॥
अथ तैतनजहतः संख्ये सभत्ृ यबिवाहनः ॥
हरिब्धवरै रौद्रै ः कालशरार्ः प्रतापवान ् ॥ ९ ॥
अथांबा चैव वर्द्
ृ ा च वैधव्यं प्राप्य दःु खदम ् ॥
हािकेश्वरर्ं क्षेत्रं गत्वा ते वांतछतप्रदम ् ॥ ६.८८.१० ॥
दे व्या आराधने यत्नं कृतवत्यौ ततः परम ् ॥

onlinesanskritbooks.com
नाशाथं पततशत्रण
ू ां धत
ृ वत्यौ शभ
ु डतम ् ॥ ११ ॥
यावद्वषजशतं साग्रं न च तष्ट
ु ा सरु े श्वरी ॥
ततो वैरानयमासाद्य वांछंत्यौ स्वतनक्ष
ु यम ् ॥ १२ ॥
मंत्ररै ाथवजणवै वजप्राः क्षुररकासक्त
ू संभवैः ॥
तछत्त्वास्च्छत्त्वा स्वमांसातन मंत्रपत
ू ातन भक्तक्ततः ॥ १३ ॥
कृतवत्यौ ततो होमं सस ु लमर्द्े हुताशने ॥
अस्ननकुण्डात्ततस्तस्माश्चतुहजस्ता शभ ु ानना ॥ १४ ॥
श्वेतविा ववतनष्क्रांता नारी बािाकजसवडभा ॥
तथान्या च सन
ु ेत्रास्या तप्तहािकसस्न्नभा । १५ ॥
तस्मात्कुण्डाटद्वतनष्क्रांता धत
ृ खड्गा भयावहा ॥
साऽपरावप तथारूपा शक्तक्तः परमदारुणा ॥ १६ ॥
प्रोचतस्
ु ते वरं हृत्स्थं प्राथयजतालमतत दि
ु भ
ज म ् ॥ ॥ १७ ॥
॥ ते ऊचतुः ॥ ॥
अस्माकं दतयतो भत्ताज कालशरार्ः प्रतापवान ् ॥
तनहतः संगरे क्रुर्द्ैयव
ज नैः कािपव
ू क
ज ै ः ॥ १८ ॥
यष्ु मदीय प्रसादे न यथा तेषां पररक्षयः ॥
सञ्र्ायते महादे व्यौ तथा कायजमसंशयम ् ॥ १९ ॥
स्थातव्यं च तथात्रैव उभाभ्यामवप सादरम ् ॥
स्वपरु स्य प्ररक्षाथजमेतत्कृत्यं मतं टह नौ ॥ ६.८८.२० ॥
तयोस्तद्वचनं श्रत्ु वा उभे ते दे वते ततः॥
संप्रोच्य बाढलमत्येवं तस्स्मन्कुण्डे व्यवस्स्थते ॥ २१ ॥
एतस्स्मन्नंतरे तस्मात्कुण्डाच्छतसहस्रशः ॥
तनष्क्रांताः संख्यया हीना मातरो नैकरूवपकाः ॥ २२ ॥
एका गर्मख
ु ी तत्र तथान्या तुरगानना ॥
सारमेय मख
ु ाश्चान्याः पक्षक्षच्छागमख
ु ाः पराः ॥ २३ ॥
ततयजञ्च वपष
ु श्चान्या वक्त्रैमाजनष
ु संभवैः ॥
बत्रशीषाजः पञ्चशीषाजश्च दशशीषाजस्तथा पराः ॥ २४ ॥

onlinesanskritbooks.com
गुह्य स्थानस्स्थतैवक्
ज त्रैरेकाश्चान्या हृटदस्स्थतैः ॥
पाश्वजसंस्थैः स्स्थताश्चान्या अन्याः पवृ ष्ठगतैमख
ुज ैः ॥ २५ ॥
एकहस्ता टद्वहस्ताश्च पञ्चहस्तास्तथापराः ॥
अन्या ववंशततहस्ताश्च ववहस्ताश्च तथापराः ॥ २६ ॥
बहुपादा ववपादाश्च एकपादास्तथापराः ॥
तथान्याश्चाधजपादाश्च अधोवक्त्रा ववभीषणाः ॥ ॥ २७ ॥
एकनेत्रा टद्वनेत्राश्च बत्रनेत्राश्च तथापराः ॥
कास्श्चद्गर्समारूढा हयारूढास्तथापराः ॥ २८ ॥
वष
ृ वानरलसंहार्व्याघ्रसपाजस्स्थताः पराः ॥
गोधाश्वरासभारूढास्तथा च ववहगाचश्रताः ॥ २९ ॥
कूमजकुक्कुिसपाजटदसमारूढाः सहस्रशः ॥
प्रकुवंत्यो रुदन्त्यश्च गायन्त्यश्च तथा पराः ॥
नत्ृ यंत्यश्च हसंत्यश्च क्रीडासक्ताः परस्परम ् ॥ ६.८८.३० ॥
ऊध्वजकेशा ववकेशाश्च गात्रकेशाश्च भरू रशः ॥
िंबकेशा ववकेशाश्च वास्र्केशास्तथैव च ॥३॥।
ह्रस्वदन्त्यो ववदं त्यश्च दीघजदन्त्यो ववभीषणाः ॥
गर्दं त्यस्तथैवान्या िोहदं त्योभयावहाः ॥ ३२ ॥
िंबकण्यो ववकण्यजश्च शप
ू क
ज ण्यजस्तथा पराः ॥
शंकुकण्यजः कुकण्यजश्च बहुकण्यजः सक
ु णणजकाः ॥ ३३ ॥
एकविा ववविाश्च बहुविास्तथा पराः ॥
चमजप्रावरणाश्चैव कथाप्रावरणास्न्वताः ॥ ३४ ॥
खङ्गहस्ताः शराहस्ताः कंु तहस्ताश्च भीषणाः ॥
पाशहस्तास्तथैवान्याः प्रासचापकराः पराः ॥
शि
ू मद्ग
ु रहस्ताश्च भश
ु ंक्तु डकरभवू षताः ॥ ३५ ॥
अथ ताभ्यां तथाऽऽकण्यज ताः सवाज हषजसंयत
ु ाः ॥
प्रस्स्थतास्तत्र ता यत्र ते काियवनाः स्स्थताः ॥३६॥
ततस्ते तत्समािोक्य बिं दे वीसमद्र
ु वम ् ॥

onlinesanskritbooks.com
रौद्र रूपधरं तीडं ववकृतं ववकृतैमख
ुज ःै ॥३७॥
ववषण्णवदनाः सवे भयभीता समंततः ॥
धावतो भक्षक्षतास्तालभदे वतालभः सतु नदज यम ् ॥ ३८ ॥
बािवर्द्
ृ समोपेतं तेषां राष्ट्रं दरु ात्मनाम ् ॥
िीलभश्च सटहतं तालभदे वतालभः प्रभक्षक्षतम ् ॥३९॥
एवं तनवाजस्य तद्राष्ट्रं सवाजस्ता हषजसंयत
ु ाः ॥
भय
ू एव तनर्ं स्थानं संप्राप्ता टद्वर्सत्तमाः ॥ ६.८८.४० ॥
ततः प्रोचःु प्रणम्योच्चैस्ताभ्यां ववनयपव
ू क
ज म् ॥
हतास्ते यवनाः कृष्णाः सपत्र
ु पशब
ु ांधवाः ॥४१॥।
उद्वालसतस्तथा सवो दे शस्तेषां स वै महान ् ॥
सांप्रतं दीयतां कस्श्चदाहारस्ततृ प्तहे तवे ॥
तनवासाय ततः स्थानं ककंचचच्चावेद्यतां टह नः ॥ ४२ ॥
॥ दे व्यावच
ू तःु ॥ ॥
मत्यजिोकेऽत्र या नायो गभजवत्यः स्वपंतत च ॥
संध्याकािप्रकाशे च तासां गभोऽस्तु वो द्रत
ु म ् ॥ ४३ ॥
रुदं त्यो या ववतनयांतत चत्वरे षु बत्रकेषु च ॥
तासां गभजस्तु यष्ु माकं संप्रदत्तः प्रभज्
ु यताम ् ॥ ४४ ॥
उस्च्छष्टा याः प्रसपंतत रमन्ते च स्वपंतत च ॥
तासां गभजः समस्तानां यष्ु माकं भोर् नाय वै ॥ ४५ ॥
सतू तकाभवने यस्स्मन्नस्ु च्छष्टं चोपर्ायते ॥
स बािकस्तु यष्ु माकं भोर्नाय प्रकस््पतः ॥ ४६ ॥
न षष्ठीर्ागरो यस्य बािकस्य भववष्यतत ॥
स भववष्यतत भोज्याय यष्ु माकं नात्र संशयः ॥ ४७ ॥
नाशं यास्यतत वा यत्र पावकः सतू तकागह
ृ े ॥
स भववष्यतत भोज्याय यष्ु माकं बािरूपधक
ृ ् ॥ ४८ ॥
मांग्यैः संपररत्यक्तं यिवेत्सतू तकागह
ृ म् ॥
तस्स्मन्यस्स्तष्ठते बािः स यष्ु माकं प्रकस््पतः ॥४९॥

onlinesanskritbooks.com
संध्यायां बािका ये वा स्वपंत्याकाशदे शगाः॥
ते सवे भोर्नाथाजय यष्ु माकं संतनवेटदताः ॥ ६.८८.५० ॥
यस्य र्न्मटदने प्राप्ते वषांते कक्रयते न च ॥
मांग्यं तस्य यद्गात्रं तद्यष्ु माकं प्रकस््पतम ् ॥ ५१ ॥
तैिाभ्यंगं नरः कृत्वा यश्च स्नानं करोतत न ॥
स दत्तो भोर्नाथाजय यष्ु माकं नात्र संशयः ॥ ५२ ॥
उस्च्छष्टो यः पम
ु ांस्स्तष्ठेद्यो वा चत्वरमध्यगः॥
भक्षणीयः स सवाजलभतनजववजक्पेन चेतसा ॥५३ ॥
रर्स्विां डर्ेद्यो वा परु
ु षः काममोटहतः॥
नननः शेते तथा स्नातत भक्षणीयः स सत्वरम ् ॥ ५४ ॥
दक्षक्षणालभमख
ु ो रात्रौ यश्च स्नातत ववमढ
ू धीः ॥
शेते च शयने सोऽवप भक्षणीयश्च सत्वरम ् ॥५५॥
उदङ्मुखश्च यो रात्रौ टदवा वा दक्षक्षणामख
ु ः ॥
मत्र
ू ोत्सगं परु ीष वा प्रकुयाजिक्ष्य एव सः ॥ ५६ ॥
यः कुयाजद्रर्नीवक्त्रे दचधसक्तुप्रभक्षणम ् ॥
अंत्यर्ालभगमं चाथ भक्षणीयो द्रत
ु ं टह सः ॥ ५७ ॥
॥ सत
ू उवाच ॥ ॥
एवं ताभ्यां तदा प्रोक्ता दे वतास्ताः समंततः ॥
पररवायज तदा तस्थःु संप्रहृष्टेन चेतसा ॥ ५८ ॥
एतस्स्मन्नंतरे रार्ा चमत्कारः प्रतापवान ् ॥
प्रासादं तनमजमे ताभ्यां कैिासलशखरोपमम ् ॥ ५९ ॥
ततः प्रभतृ त ते ख्याते क्षेत्रे तत्र महोदये ॥
अंबावर्द्
ृ ालभधाने च परु रक्षापरे सदा ॥ ६.८८.६० ॥
यः पम
ु ान्प्रातरुत्थाय ताभ्यां पश्यतत चाननम ् ॥
तस्य संवत्सरं यावन्न च स्च्छद्रं प्रर्ायते ॥ ६१ ॥
वद्व
ृ ध्यादौ वाथ चांते वा ताभ्यां पर्
ू ां करोतत यः ॥
न तस्य र्ायते स्च्छद्रं कथंचचदवप भत
ू िे ॥ ६२ ॥

onlinesanskritbooks.com
यात्राकािे पम
ु ान्यश्च ताभ्यां पर्
ू ां समाचरे त ् ॥
स वांतछतफिं प्राप्य शीघ्रं स्वगह
ृ माप्नय
ु ात ् ॥ ६३ ॥
सदाष्टम्यां चतद
ु ज श्यां यस्ताभ्यां बलिमाहरे त ् ॥
स कामानाप्नय
ु ाटदष्टातनह प्रेत्य च सद्गततम ् ॥ ६४ ॥
यो महानवमीसंज्ञे टदवसे श्रर्द्यास्न्वतः ॥
ताभ्यां समाचरे त्पर्
ू ां स सदा स्यादकण्िकी ॥ ॥ ६५ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्येंऽबावर्द्
ृ ामाहात्म्यवणजनंनामाष्टाशीतततमोऽध्यायः ॥ ८८ ॥ ॥ ध ॥
॥ सत
ू उवाच ॥ ॥
एवं तत्र स्स्थते तनत्यं तस्स्मन्मातग
ृ णे टद्वर्ाः ॥
बािकानां क्षयो र्ज्ञे ब्राह्मणानां गह
ृ े गह
ृ े ॥ १ ॥
तरुणानां ववशेषण
े चमत्कारपरु ोत्तरे ॥
तछद्रमन्वेषमाणास्ता भ्मंत्यणखिदे वताः ॥ २ ॥
ततस्ते ब्राह्मणाः सवे ज्ञात्वा तछद्रसमि
ु वम ् ॥
ववघातं बािकानां च दे वतालभववजतनलमजतम ् ॥ ३ ॥
अम्बावर्द्
ृ े समासाद्य पर्
ू तयत्वा प्रयत्नतः ॥
प्रोचश्च
ु दःु खसन्तप्ता ववनयावनताः स्स्थताः ॥ ४ ॥
रक्षाथं सवजववप्राणां चमत्कारे ण भभ
ू र्
ु ा ॥
भवद्वभ्यां तनलमजतः श्रेष्ठः प्रासादोऽयं मनोहरः ॥ ९ ॥
टह्रयंते बािका रात्रौ तछद्रं प्राप्य सहस्रशः ॥
यष्ु मदीयालभरे तालभदे वतालभः समन्ततः ॥ ६ ॥
प्रसादः कक्रयतां तस्माद्वब्राह्मणानां महात्मनाम ् ॥
नो चेत्परु ं पररत्यज्य यास्यामोऽन्यत्र भत
ू िे ॥ ७ ॥
तेषां तद्वचनं श्रत्ु वा ततोंऽबा कृपयास्न्वता ॥
हत्वा पादप्रहारे ण भलू मं चक्रे गुहां ततः ॥ ८ ॥
तस्यां स्वे पादक
ु े न्यस्य ततः प्रोवाच दे वताः ॥
सवाजस्ता नतसवांगीववजनयेन समस्न्वताः ॥ ९ ॥

onlinesanskritbooks.com
इमे मत्पादक
ु े टदव्ये गुहामध्यगते सदा ॥
सवाजलभः सेवनीये च न गन्तव्यं बटहः क्वचचत ् ॥ ६.८९.१० ॥
या काचच्िौ्यमास्थाय तनष्क्रलमष्यतत मोहतः ॥
सा टदव्यभावतनमक्त
ुज ा शग
ृ ािी संभववष्यतत ॥ ११ ॥
॥ दे वता ऊचःु ॥ ॥
अत्र स्थाने महादे वव कोऽस्माकं प्रकररष्यतत ॥
पर्
ू ां को वात्र चाहारस्तस्माद्वब्रटू ह सरु े श्वरर ॥ १२ ॥
॥ अम्बोवाच ॥ ॥
अत्रागत्य ववतनमक्त
ुज ा योचगनो ध्यानचचन्तकाः ॥
पर्
ू ां सम्यक्कररष्यंतत सवाजसां भक्तक्तसंयत
ु ाः ॥ १३ ॥
पादक
ु े मे प्रपज्
ू यादौ मांस मद्याटदलभः क्रमात ् ॥
अवाप्स्यंतत च संलसवर्द्ं दि
ु भ
ज ाममरै रवप ॥ १४ ॥
ततस्तथेतत ताः प्रोच्य गुहामध्ये व्यवस्स्थताः ॥
पररवायज शभ
ु े तस्याः पादक
ु े मोक्षदातयके ॥ १५ ॥
ततस्तत्र समागत्य परु
ु षा अवप दरू तः ॥
प्रपज्
ू य पादक
ु े सम्यङ्मातॄस्ताश्च ततः परम ्॥
प्रयांतत च परां लसवर्द्ं र्न्म मत्ृ यवु ववस्र्जताम ् ॥ १६ ॥
एतस्स्मन्नंतरे नष्टा अस्ननष्टोमाटदकाः कक्रयाः ॥
तीथजयात्राडतान्येव संयमा तनयमाश्च ये १७ ॥
ये चावप ब्राह्मणाः शांताः सदा मद्यस्य दष
ू णम ् ॥
प्रकुवंतत स्वहस्तेन तेऽवप मद्यैः पथ
ृ स्नवधैः ॥ १८ ॥
तपजयंतत तथा मांसस्
ै त्यक्ताशेषमखकक्रयाः ॥
पादक
ु े मातलृ भर्ष्ट
ुज े तथा धप
ू ानि
ु ेपनैः ॥ १९ ॥
एतस्स्मन्नंतरे भीताः सवे दे वाः सवासवाः ॥
दृष्ट्वा यज्ञकक्रयोच्छे दं क्षुस्त्पपासा समाकुिाः॥६.८९.२०॥।
प्रोचम
ु ह
ज े श्वरं गत्वा ववनयावनताः स्स्थताः ॥
स्तत्ु वा पथ
ृ स्नवधैः सक्त
ू ै वेदोक्तैः शतरुटद्रयैः ॥ २१ ॥

onlinesanskritbooks.com
दे वा ऊचःु ॥ ॥
हािकेश्वरर्े क्षेत्रे पादक
ु े तत्र संस्स्थते ॥
अंबाया मातलृ भः साधं गह
ु ामध्ये सग
ु प्त
ु के ॥ २२ ॥
ब्राह्मणा अवपदे वेश मद्यमांसेन भक्तक्ततः ॥
ताभ्यां पर्
ू ां प्रकुवंतत प्रयांतत परमां गततम ् ॥ २३ ॥
नष्टा धमजकक्रया सवाज मत्यजिोकेत्र सांप्रतम ् ॥
अस्माकं संक्षयो र्ातो यज्ञभागं ववना प्रभो॥२४॥
तस्मात्त्वं कुरु दे वेश यथा स्यात्पादक
ु ाक्षयः॥
प्रभवंतत मखा भम
ू ावस्माकं स्यःु परा मद
ु ः ॥२५॥
॥ श्रीभगवानव
ु ाच ॥ ॥
या सा अंबेतत ववख्याता शक्तक्तः सा परमेश्वरी॥
र्गन्माताऽक्षया साक्षान्ममा वप र्ननी च सा ॥ २६ ॥
तत्कथं संक्षयस्तस्याः कतुं केनावप शक्यते ॥
मनसावप महाभागाः पादक
ु ानां ववशेषतः ॥ २७ ॥
परं तत्र कररष्यालम सख
ु ोपायं सरु े श्वराः ॥
यष्ु मभ्यं पादक
ु ायां च महत्त्वं येन र्ायते ॥ २८ ॥
एवमक्
ु त्वा ततो ध्यानं चक्रे दे वो महे श्वरः ॥
व्यावत्ृ यकमिं हृत्स्थमष्टपत्रं सकणणजकम ् ॥ २९ ॥
तस्यांतगजतमासीनमंगष्ठ
ु ाग्रलमतं शभ
ु म् ॥
द्वादशाकजप्रभं सक्ष्
ू मं स्वमात्मानं व्यिोकयत ् ॥ ६.८९.३० ॥
तस्यैवं ध्यायमानस्य तत
ृ ीयनयनात्ततः ॥
श्वेतांबरधरा शभ्
ु ा तनगजता कन्यका शभ
ु ा ॥ ३१ ॥
अथ सा प्राह तं दे वं प्रणणपत्य महे श्वरम ् ॥
ककमथं दे व सष्ट
ृ ास्स्म ममादे शः प्रदीयताम ् ॥ ३२ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
हािकेश्वरर्े क्षेत्रे पादक
ु े संस्स्थते शभ
ु े ॥
श्रीमातर्
ु गज तां मख्
ु ये ताभ्यां पर्
ू ां त्वमाचर ॥ ३३ ॥

onlinesanskritbooks.com
कन्यकां संपररत्यज्य तवान्वयववववर्द्जताम ्॥
यः कररष्यतत तत्पर्
ू ामाहारः स्यात्स मातष
ृ ु ॥ ३४ ॥
कौमारब्रह्मचययेण त्वयावप च सभ
ु क्तक्ततः ॥
ताभ्यां पर्
ू ा प्रकतजव्या नो चेन्नाशमवाप्स्यलस ॥ ३५ ॥
तव पर्
ू ा कररष्यस्न्त ये नरा भक्तक्ततत्पराः ॥
मातॄणां संमतास्ते स्यःु सवजदैव सख
ु ास्न्वताः ॥ ३६ ॥
एवमक्
ु त्वा ततस्तस्या मंत्रमागं यथोचचतम ् ॥
पर्
ू ामागं ववशेषण
े कथयामास ववस्तरात ् ॥ ३७।
ततो ववसर्जयामास दत्त्वा छत्राटदभष
ू णम ् ॥
प्रततपवत्तं महादे वस्तांश्च सवाजन्सरु े श्वरान ् ॥ ३८ ॥
॥ कुमायव
ुज ाच ॥ ॥
त्वयेतत्कचथतं दे व त्वदन्वयसमि
ु वाः ॥
कन्यकाः पर्
ू तयष्यंतत पादक
ु े ते सश
ु ोभने ॥ ३९ ॥
कौमारब्रह्मचययेण भववष्यत्यन्वयः कथम ् ॥
एतन्मे ववस्तरात्सवं यथावद्वक्तुमहजलस ।। ६.८९.४० ॥ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
यस्यायस्याः प्रसन्ना त्वं कन्यकाया वटदष्यलस ॥
मंत्रग्रामलममं सम्यक्त्विावा सा भववष्यतत ॥ ४१ ॥
एवं चान्या महाभागे पारं पयेण कन्यकाः ॥
तव वंशोिवाः सवाजः प्रभववष्यंतत मंत्रतः ॥ ४२
ततः सा तां समासाद्य पादक
ु ासंभवां गुहाम ् ॥
पर्
ू ां चक्रे यथान्यायं यथोक्तं बत्रपरु ाररणा ॥ ४३ ॥
॥ सत
ू उवाच ॥ ॥
तदन्वयसमत्ु थायाः कन्यकायाः करे ण यः ॥
पादक
ु ाभ्यां नरः पर्
ू ां प्रकरोतत समाटहतः ॥
इह िोके सख
ु ं प्राप्य स स्यात्प्रेत्य सख
ु ास्न्वतः ॥ ४४ ॥
तस्मात्सवजप्रयत्नेन कन्याहस्तेन पादक
ु े ॥

onlinesanskritbooks.com
पर्
ू नीये ववशेषण
े पज्
ू या सा चावप कन्यका ॥ ४५ ॥
वांछतिः शाश्वतं सौख्यलमह िोके परत्र च ॥
मानवैभक्तज क्तसंयक्त
ु ै ररत्यव
ु ाच महे श्वरः ॥ ४६ ॥
एतद्वः सवजमाख्यातं माहात्म्यं पादक
ु ोिवम ् ॥
श्रीमातुरनष
ु ग
ं ेण अंबादे व्या टद्वर्ोत्तमाः ॥ ४७ ॥
यश्चैतच्छृणुयािक्त्या चतुदजश्यां समाटहतः ॥
तथाष्टम्यां ववशेषण
े स प्राप्नोतत परं पदम ् ॥ ४८ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये श्रीमातःु पादक
ु ामाहात्मवणजनंनामैकोननवतततमोऽध्यायः ॥ ८९
॥ ॥ व ॥
॥ ऋषय ऊचःु ॥ ॥
अस्ननतीथं त्वया प्रोक्तं ब्रह्मतीथं च यत्परु ा ॥
न तयोः कचथतोत्पवत्तमाजहात्म्यं च महामते ॥ १ ॥
तस्माटद्वस्तरतो ब्रटू ह एकैकस्य पथ
ृ क्पथ
ृ क् ॥
न वयं ततृ प्तमापन्नाः शण्ृ वतस्ते वचोऽमत
ृ म् ॥ २ ॥
॥ सत
ू उवाच ॥ ॥
अत्र वः कीतजतयष्यालम कथां पातकनालशनीम ् ॥
अस्ननतीथजसमि
ु त
ू ां सवजसौख्यावहां शभ
ु ाम ्॥ ३ ॥
सोमवंशसमि
ु त
ू ः प्रतीपो नाम भप
ू ततः ॥
परु ासीच्छौयजसंपन्नो ब्रह्मज्ञानववचक्षणः॥ ४ ॥
तस्य पत्र
ु द्वयं र्ज्ञे सवजिक्षणिक्षक्षतम ् ॥
दे वावपः प्रथमस्तत्र टद्वतीयः शंतनटु द्वजर्ाः ॥ ५ ॥
अथो लशवपदं प्राप्ते प्रतीपे नप
ृ सत्तमे ॥
तपोऽथं राज्यमत्ु सज्
ृ य दे वावपतनजययौ वनम ् ॥ ६ ॥
ततश्च मंबत्रलभः सवपः शंतनस्
ु तस्य चानर्
ु ः ॥
वपतप
ृ त
ै ामहे राज्ये सत्वरं सस्न्नयोस्र्तः ॥ ७ ॥
एतस्स्मन्नंतरे शक्रो न ववषज क्रुर्द्ाऽस्न्वतः ॥

onlinesanskritbooks.com
यावद्वद्वादशवषाजणण तस्स्म न्राज्यं प्रशासतत ॥ ८ ॥
अतः कृच्रं गतः सवो िोकः क्षुत्पररपीक्तडतः ॥
चामंड
ु ासदृशो र्ातो यो न मत्ृ यव
ु शंगतः ॥ ९ ॥
संत्यक्ताः पततलभनाजयःज पत्र
ु ाश्च वपतलृ भतनजर्ैः ॥
मातरश्च तथा पत्र
ु ि ै ोकेष्वन्येषु का कथा ॥ ६.९०.१० ॥
दै वयोगात्क्वचचस्त्कंचचत्कस्यचचद्यटद दृश्यते ॥
सस्यं लसर्द्मलसर्द्ं वा टह्रयते वीयजतः परै ः ॥ ११ ॥
शष्ु का महीरुहाः सवे तथा ये च र्िाशयाः॥
नद्यश्च स्व्पतोयाश्च गंगाद्या अवप संस्स्थताः ॥ १२ ॥
एवं वष्ट
ृ ेः क्षये र्ाते नष्टे धमजपथे तथा ॥
िोकेऽस्स्मन्नस्स्थसंघातैः परू रते भस्मना वत
ृ े ॥ १३ ॥
न कस्श्चद्यर्नं चक्रे न स्वाध्यायं न च डतम ् ॥
एवमािोक्यते व्योम वष्ट्
ृ यथं क्षुत्समाकुिैः ॥ १४ ॥
एतस्स्मन्नेव कािे तु ववश्वालमत्रो महामतु नः ॥
चमाजस्स्थशेषसवांगो बभ
ु क्ष
ु ातज इतस्ततः ॥ १५ ॥
पररभ्मंस्ततः प्राप्य कंचचद्वग्रामं तनरुद्वसम ् ॥
मत
ृ मत्योिवैव्याप्तमस्स्थसंघःै समंततः ॥ १६ ॥
अथ तत्र भ्मन्प्राप्तश्चंडािस्य तनवेशनम ्॥
शन्
ू ये गोऽस्स्थसमाकीणे दग
ु ध
ं ेन समावत
ृ े ॥ १७ ॥
अथापश्यन्मत
ृ ं तत्र सारमेयं चचरोवषतम ् ॥
संशष्ु कं गन्धतनमक्त
ु ज ं गह
ृ प्रांते व्यवस्स्थतम ् ॥ १९ ॥
समादाय ततस्तं च आपर्द्मजपरायणः ॥
प्रक्षा्य सलििे पश्चात्प्रचकतज तदा मतु नः ॥ १९ ॥
ततश्च श्रपयामास सस ु लमर्द्े हुताशने ॥
क्षुत्क्षामो भोर्नाथाजय ततः पाकाग्रमेव च ॥ ६.९०.२० ॥
समादाय वपतॄंस्तप्यज यावदननौ र्ुहोतत सः ॥
तावद्वक्तह्नः पररत्यज्य समस्तमवप भत
ू िम ् ॥ २१ ॥

onlinesanskritbooks.com
गतश्चादशजनं सद्यः सवेषां क्षक्षततवालसनाम ् ॥
चचत्ते कोपं समाधाय शक्रस्योपरर भरू रशः ॥ २२ ॥
एतस्स्मन्नंतरे वह्नौ मत्यजिोकाटद्वतनगजते ॥
ववशेषात्पीक्तडता िोका येऽवलशष्टा धरातिे ॥ २३ ॥
एतस्स्मन्नंतरे दे वा ब्रह्मववष्णुपरु ः सराः ॥
वह्ने रन्वेषणाथाजय वभ्मुधरज णीतिे ॥ २४ ॥
अथ तैभ्म
ज माणैश्च प्रदृष्टोऽभद्ग
ू र्ो महान ् ॥
तनश्वसन्पतततो भम
ू ौ वक्तह्नतापप्रपीक्तडतः ॥ २५ ॥
अथ दे वा गर्ं दृष्ट्वा पप्रच्छुस्त्वरयाऽस्न्वताः ॥
कस्च्चत्त्वया स दृष्टोऽत्र कानने पावको गर् ॥ २६ ॥
॥ गर् उवाच ॥ ॥
वंशस्तंबेऽत्र संकीणे संप्रववष्टो हुताशनः ॥
सांप्रतं तेन तनदज नधः कृच्रादत्राहमागतः ॥ २७ ॥
अथ तैवेवष्टतस्तस्स्मन्वंशस्तंबे हुताशनः ॥
दे वद
ै ज त्त्वा गर्ेंद्रस्य शापं पश्चाटद्वतनगजतः ॥ ॥ २८ ॥
यस्मात्त्वयाहमाटदष्टो दे वानां वारणाधम ॥
तस्मात्तव मख
ु े स्र्ह्वा ववपरीता भववष्यतत ॥ २९ ॥
एवं शप्त्वा गर्ं शीघ्रं नष्टो वैश्वानरः पन
ु ः ॥
दे वाश्चावप तथा पष्ठ
ृ े संिननास्तटिदृक्षया ॥ ६.९०.३० ॥
अथ दृष्टः शक
ु स्तैश्च भ्ममाणैमह
ज ावने ॥
भोभोः शक
ु त्वया वक्तह्नयजटद दृष्टो तनवेद्यताम ् ॥ ३१ ॥
शक
ु उवाच ॥ ॥
योऽयं संदृश्यते दरू ाच्छमीगभे च वपप्पिः ॥
एतस्स्मंस्स्तष्ठते वक्तह्नरश्वत्थे सरु सत्तमाः ॥ ३२ ॥
अत्रस्थो यः कुिायो म आसीस्च्छशस
ु मस्न्वतः ॥
संदनधस्तत्प्रतापेन अहं कृच्राटद्वतनगजतः ॥३३॥
तच्ुत्वा तैः सरु ै ः सवपः शमीगभजः स तत्क्षणात ् ॥

onlinesanskritbooks.com
वेवष्टतः पावकोऽप्याशु शक
ु ं शप्त्वा ववतनगजतः ॥ ३४ ॥
अहं यस्मात्त्वया पाप दे वानां संतनवेटदतः ॥
तस्माच्छुक न ते वाणी ववस्पष्टा संभववष्यतत ॥ ३५ ॥
एवमक्
ु त्वा र्ातवेदा दे वादशजनवांछया ॥
हािकेश्वरर्े क्षेत्रे दे वस्य परमेवष्ठनः ॥ ३६ ॥
र्िाशयं सग
ु म्भीरं पव
ू ोत्तरटदक्संस्स्थतम ् ॥
दृष्ट्वा तत्र प्रववष्टस्तु तनभत
ृ ं च समाचश्रतः ॥ ३७ ॥
एतस्स्मन्नंतरे तत्र मत्स्यकच्छपददज रु ाः ॥
वक्तह्नप्रतापतनदज नधा दृश्यंते शतशो मत
ृ ाः ॥ ३८ ॥
अथ चैकोऽधजतनदज नध आयःु शेषण
े ददज रु ः ॥
तस्माज्र्िाटद्वतनष्क्रांतो दृष्टो दे वश्च
ै दरू तः ॥ ३९ ॥
पष्ट
ृ श्च ब्रटू ह चेिेक त्वया दृष्टो हुताशनः ॥
तदथजलमह संप्राप्ताः सवे दे वाः सवासवाः ॥ ६.९०.४० ॥
॥ भेक उवाच ॥ ॥
अस्स्मञ्र्िाशये वक्तह्नः सांप्रतं पयजवस्स्थतः ॥
तस्यैते र्िमध्यस्था मत
ृ ा भरू रर्िोिवाः ॥ ४१ ॥
अस्माकं तनधनं प्राप्तं कुिुम्बं सरु सत्तमाः ॥
अहं कृच्रे ण तनष्क्रांत एतस्माज्र्िसंश्रयात ् ॥ ४२ ॥
तच्ुत्वा ते सरु ाः सवे सवजतस्तं र्िाशयम ् ॥
वेष्टतयत्वा स्स्थतास्तत्र वक्तह्नभेकं शशाप ह ॥ ४३ ॥
यस्मािे क त्वया मढ
ू दे वेभ्योऽहं तनवेटदतः ॥
तस्मात्त्वं भववता नन
ू ं ववस्र्ह्वोऽत्र धरातिे ॥ ४४ ॥
एवमक्
ु त्वा ततः स्थानात्ततो वक्तह्नववजतनगजतः ॥
तावत्स ब्रह्मणा प्रोक्तः स्वयमेव महात्मना ॥ ४५ ॥
भोभो वह्ने ककमथं त्वं दे वान्दृष्ट्वा प्रगच्छलस ॥
त्वमाद्यश्चैव सवेषामेतेषां संस्स्थतो मख
ु म ् ॥ ४६ ॥
त्वययाहुततहुजता सम्यगाटदत्यमप
ु ततष्ठते ॥

onlinesanskritbooks.com
आटदत्याज्र्ायते ववृ ष्टवष्ट
जृ ेरन्नं ततः प्रर्ाः ॥ ४७ ॥
तस्मार्द्ाता ववधाता च त्वमेव र्गतः स्स्थतः ॥
संतष्ट
ु े धायजते ववश्वं त्वतय रुष्टे ववनंक्ष्यतत ॥ ४८ ॥
अस्ननष्टोमाटदका यज्ञास्त्वतय सवे प्रततवष्ठताः ॥
अथ सवाजणण भत
ू ातन र्ीवंतत तव संश्रयात ् ॥ ४९ ॥
त्वमनने सवजभत
ू ानामन्तश्चरलस सवजदा ॥
तेनव
ै ान्नं च पानं च र्िरस्थं पचत्यिम ॥ ६.९०.५० ॥
तस्मात्कुरु प्रसादं त्वं सवेषां च टदवौकसाम ् ॥
कोपस्य कारणं ब्रटू ह यतस्त्यक्त्वा प्रगच्छलस ॥ ५१ ॥ ॥
॥ सत
ू उवाच ॥ ॥
तस्य तद्वचनं श्रत्ु वा दे वस्य परमेवष्ठनः ॥
प्रोवाच प्रणयात्कोपं कृत्वा नत्वा च पद्मर्म ् ॥ ५२ ॥
॥ अस्ननरुवाच ॥ ॥
अहं कोपं समाधाय शक्रस्योपरर पद्मर् ॥
प्रणष्टो र्गदत्ु सज्
ृ य यस्मात्तत्कारणं शण
ृ ु ॥ ५३ ॥
अनावष्ट्
ृ या महे न्द्रस्य संर्ातश्चौषधीक्षयः ॥
ततोऽस्म्यहं श्वमांसेन ववश्वालमत्रेण योस्र्तः ॥ ५४ ॥
एतस्मात्कारणान्नष्टो न कामान्न च संभ्मात ् ॥
अभक्ष्यभक्षणािीतः सत्यमेतन्मयोटदतम ् ॥५५॥
तच्ुत्वा स चतव
ु क्
ज त्रः शक्रमाह ततः परम ् ॥
यक्त
ु मेव लशखी प्राह ककमथं न च वषजलस ॥ ५६ ॥
॥ शक्र उवाच ॥ ॥
ज्येष्ठं भ्ातरम्
ु िंघ्य शंतनःु पचृ थवीपततः ॥
वपतप
ृ त
ै ामहे राज्ये स तनववष्टः वपतामह ॥ ५७ ॥
एतस्मात्कारणाद्ववष्टः
ृ संतनरुर्द्ा मया प्रभो ॥
तद्वब्रटू ह ककं करोम्यद्य त्वं प्रमाणं वपतामह ॥ ५८ ॥
॥ वपतामह उवाच ॥ ॥

onlinesanskritbooks.com
तस्याक्रमस्य संप्राप्तं पापं तेन महीभर्
ु ा ॥
उपभक्तु मवष्ट्
ृ याद्य तस्माद्ववष्टं
ृ कुरु द्रत
ु म ् ॥ ५९ ॥
मद्वाक्याद्यातत नो नाशं यावदे तज्र्गत्त्रयम ् ॥
अकािेनावप दे वेन्द्र सस्याभावाद्बभ
ु क्ष
ु या ॥ ६.९०.६० ॥
एतस्स्मन्नंतरे शक्र आटददे श त्वरास्न्वतः ॥
पष्ु करावतजकान्मेघान्वष्ट्
ृ यथं धरणीतिे ॥ ६१ ॥
तेऽवप शक्रसमादे शात्समस्तधरणीतिम ् ॥
तत्क्षणात्परू यामासग
ु र्
ज न्
ज तो ववद्यद
ु स्न्वताः ॥ ६२ ॥
अथाब्रवीत्पन ु ब्रजह्मा दे वःै साधं हुताशनम ् ॥
अस्ननहोत्रेषु ववप्राणां प्रत्यक्षो भव पावक ॥
सांप्रतं त्वं वरं मत्तः प्राथजयस्वालभवांतछतम ् ॥ ६३ ॥
॥ अस्ननरुवाच ॥ ॥
अयं र्िाशयः पण्
ु यो मन्नाम्ना पचृ थवीतिे ॥
ख्याततं यातु चतुवक्
ज त्र वक्तह्नतीथजलमतत स्मत
ृ म ् ॥६४॥
अत्र यः प्रातरुत्थाय स्नात्वा श्रर्द्ा समस्न्वतः ॥
अस्ननसक्त
ू ं र्वपत्वा च त्वां प्रपश्यतत सादरम ् ॥
तस्य तवु ष्टस्त्वया कायाज द्रत
ु ं मद्वाक्यतः प्रभो ॥ ६५ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
अत्र यः प्रातरुत्थाय स्नात्वा वै वेदववद्वटद्वर्ः ॥
अस्ननसक्त
ू ं र्वपत्वा च वीक्षतयष्यतत मां ततः ॥ ६६ ॥
अस्ननष्टोमस्य यज्ञस्य सकिं िप्स्यते फिम ् ॥
अनेकर्न्मर्ं पापं नाशमेष्यतत पावक ॥ ६७ ॥
॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वा स भगवास्न्वरराम वपतामहः ॥
पावकोऽवप च ववप्राणामस्ननहोत्रेषु संस्स्थतः ॥ ६८ ॥
एवं तत्र समि
ु त
ू ं वक्तह्नतीथं महाित
ु म् ॥
तत्र स्नातो नरः प्रातः सवजपापैः प्रमच्
ु यते ॥ ६९ ॥

onlinesanskritbooks.com
॥ अस्ननरुवाच ॥ ॥ ममातप्त
ृ स्य िोकेश तावद्वद्वादशवत्सरान ् ॥
क्षुत्पीडासंवत
ृ े मत्ये न प्राप्तं कुत्रचचर्द्ववः ॥ ६.९०.७० ॥
भववष्यंतत तथा यज्ञा कािेन महता ववभो ॥
संर्ातैः पशलु भभय
ूज ः सस्यादै रपरै भवुज व ॥ ७१ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
अत्र ये ब्राह्मणाः केचचस्न्नवसंतत हुताशन ॥
वसोर्द्ाजराप्रदानेन ते त्वां नक्तंटदनं सदा ॥ ७२ ॥
तपजतयष्यंतत सिक्त्या ततः पवु ष्टमवाप्स्यलस ॥
तेऽवप काम्यैमन
ज ोऽभीष्टैभवज वष्यंतत समस्न्वताः ॥ ७३ ॥
संक्रांतत समये येषां वसोधाजराप्रदातयनाम ् ॥
भववष्यतत क्षुतं वह्ने हूयमाने तवानि ॥ ७४ ॥
तेषां पापं च यस्त्कंचचज्ज्ञानतोऽज्ञानतः कृतम ् ॥
तद्यास्यतत क्षयं सवजमार्न्ममरणांततकम ्॥ ७५ ॥
त्वतय तुवष्टं गते पश्चािववष्यतत महीपततः ॥
लशबबनाजम सवु वख्यात उशीनरसमद्र
ु वः ॥ ७६ ॥
स कृत्वा श्रर्द्या यक्त
ु ः सत्रं द्वादशवावषजकम ्॥
वसोर्द्ाजराप्रदानेन वषं त्वां तपजतयष्यतत ॥
किशस्य च वक्त्रेणाववस्च्छन्नेन टदवातनशम ् ॥ ७७ ॥
ततस्तवु ष्टं परां प्राप्य परां पवु ष्टमवाप्स्यलस ॥
पज्
ू यमानो धरापष्ठ
ृ े सवपवेदववदां वरै ः ॥ ७८ ॥
अद्यप्रभतृ त यस्त्कंचचत्कमज चात्र भववष्यतत ॥
शांततकं पौवष्टकं वावप वसोर्द्ाजरासमस्न्वतम ् ॥
संभववष्यतत तत्सवं तव ततृ प्तकरं परम ्॥ ७९ ॥
अवप यद्वै श्वदे वीयं कमज ककंचचद्वटद्वर्न्मनाम ् ॥
वसोर्द्ाजराववहीनं च तनष्फिं संभववष्यतत ॥ ६.९०.८० ॥
यस्मािवतत संपण
ू ं कमज यज्ञाटदकं टह तत ् ॥
शांततकं वैश्वदे वं च पण
ू ाजहुततररहोच्यते ॥ ८१ ॥

onlinesanskritbooks.com
यः सम्यक्रर्द्या यक्त
ु ो वसोर्द्ाजरां प्रदास्यतत ॥
स कामं मनसा ध्यातं समवाप्स्यतत कृत्स्नशः ॥ ८२ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये वसोर्द्ाजरामाहात्म्यवणजनंनाम नवतततमोऽध्यायः ॥ ९० ॥ ॥ छ

॥ सत
ू उवाच ॥ ॥
एवमक्
ु त्वा स भगवास्न्वरराम वपतामहः ॥
संतोष्य पावकं क्रुर्द्ं स्वयमेव टद्वर्ोत्तमाः ॥ १ ॥
ततः सवपः सरु ै ः साधं शक्रववष्णलु शवाटदलभः ॥
र्गाम ब्रह्मिोकं च दे वास्ते च तनर्ं पदम ् ॥ २ ॥
पावकोऽवप टद्वर्ेंद्राणामस्ननहोत्रेषु संस्स्थतः ॥
हववर्जग्राह ववचधवद्वसोर्द्ाजरोिवं तथा ॥ ३ ॥
एवं तत्र समिु त
ू मस्ननतीथजमनत्तु मम ् ॥
यत्र स्नातो नरः प्रातमच्
ुज यते टदनर्ादघात ् ॥ ४ ॥
अथ संप्रस्स्थतान्दृष्ट्वा तान्दे वान्स्वाश्रमं प्रतत ॥
गर्ेंद्रशक
ु मण्डूकास्ते प्रोचद
ु ज ःु खसंयत
ु ाः ॥५॥
यष्ु मत्कृते वयं शप्ताः पावकेन सरु े श्वराः ॥
तस्मास्ज्र्ह्वाकृतेऽस्माकमप
ु ायस्श्चंत्यतामवप ॥६॥
॥ दे वा ऊचःु ॥ ॥
ववपरीतावप ते स्र्ह्वा यथान्येषां गर्ोत्तम ॥
कायजक्षमा न संदेहो भववष्यतत ववशेषतः ॥ ७ ॥
तथा यय
ू ं नरे न्द्राणां मंटदरे षु व्यवस्स्थताः ॥
बहु मानसमायक्त
ु ा मष्टृ ान्नं भक्षतयष्यथ ॥ ८ ॥
यथा च शकु ते स्र्ह्वा कृता मंदा हववभर्ुज ा ॥
तथावप भलू मपािानां शंसनीया भववष्यतत ॥ ९ ॥
श्रीमतां च तथान्येषामस्मदीयप्रसादतः ॥

onlinesanskritbooks.com
त्वं च मंडूक यत्तेन ववस्र्ह्वो वक्तह्नना कृतः ॥
तिववष्यतत ते शब्दो ववस्र्ह्वस्यावप दीघजगः ॥ ६.९१.१० ॥
एवमक्
ु त्वाऽथ ते दे वाः स्वस्थानं प्रस्स्थतास्ततः ॥
तेषामनग्र
ु हं कृत्वा कृपया परया यत
ु ा ॥ ११ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागररखण्डे
हािकेश्वरक्षेत्रमाहात्म्येऽस्ननतीथोत्पवत्तवणजनंनामैकनवतततमोऽध्यायः ॥ ९१ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥
अस्ननतीथजस्य माहात्म्यमेतद्वः पररकीततजतम ् ॥
ब्रह्मकंु डसमत्ु पवत्तरधन
ु ा श्रय
ू तां टद्वर्ाः ॥ १ ॥
यदा संस्थावपतो ब्रह्मा माकंडेन महात्मना ॥
तदा ववतनलमजतं तत्र कुण्डं शचु चर्िास्न्वतम ् ॥ २ ॥
प्रोक्तं च काततजके मालस कृवत्तकास्थे तनशाकरे ॥
सम्यनभीष्मडतं कृत्वा स्नात्वात्र सलििे शभ
ु े ॥ ३ ॥
पर्
ू तयष्यतत यो दे वं पद्मयोतनं ततः परम ् ॥
स शद्र
ू ोऽवप तनंु त्यक्त्वा ब्रह्मयोनौ प्रयास्यतत ॥ ४ ॥
ब्राह्मणोऽवप यटद स्नानं तत्र कुण्डे कररष्यतत ॥
कृत्वा भीष्मडतं सम्यनब्रह्मिोकं प्रयास्यतत ॥ ५ ॥
एवं प्रवदतस्तस्य माकंडेयस्य सन्मन
ु ेः ॥
श्रत
ु ं तत्सकिं वाक्यं पशप
ु ािेन केनचचत ् ॥ ६ ॥
ततः श्रर्द्ाप्रयक्त
ु े न तेन तिीष्मपंचकम ् ॥
यथावटद्वटहतं सम्यक्काततजके मालस संस्स्थते ॥ ७ ॥
ततश्च कृवत्तकायोगे पणू णजमायां यथाववचध ॥
संपज्
ू य पद्मर्ं पश्चात्पस्ू र्तः परु
ु षोत्तमः ॥ ८ ॥
ततः कािववपाकेन स पंचत्वमप
ु ागतः ॥
ब्राह्मणस्य गह
ृ े र्ातः परु े ऽत्रैव टद्वर्ोत्तमाः ॥
र्ाततस्मरः प्रभायक्त
ु ः वपतम
ृ ातप्र
ृ तवु ष्टदः ॥ ९ ॥

onlinesanskritbooks.com
एवं प्रगच्छतस्तस्य ववृ र्द्ं तत्र परु ोत्तमे ॥
वपतम
ृ ातस
ृ मि
ु त
ू ो यादृक्स्नेहो व्यवस्स्थतः ॥ ६.९२.१० ॥
अन्यदे होिवे वावप तस्य शद्र
ू े पररस्स्थतः ॥
स तस्य धनसंपन्नः सदै व कुरुते टद्वर्ः ॥ ११ ॥
उपकारप्रदानं च यस्त्कंचचत्तस्य संमतम ् ॥
अन्यस्स्मस्न्दवसे शद्र
ू ः स वपता पव
ू र्
ज न्मनः ॥
तस्य पञ्चत्वमापन्नः संप्राप्ते चायष
ु ः क्षये ॥ १२ ॥
अथ तस्य महाशोकं स कृत्वा तदनंतरम ् ॥
चकार प्रेतकायाजणण तनःशेषाणण प्रभक्तक्ततः ॥ १३ ॥
अथ तस्य समािोक्य तादृशं तटद्वचेवष्टतम ् ॥
पष्ट
ृ ः स कौतक
ु ाववष्टैः वपतम
ृ ातस
ृ त
ु ाटदलभः ॥ १४ ॥
कस्मात्त्वमस्य नीचस्य पशप
ु ािस्य सवजदा ॥
अततस्नेहसमायक्त
ु ो तनःस्पह
ृ स्यावप शंस नः ॥ १५ ॥
तस्यावप प्रेतकायाजणण मत
ृ स्यावप करोवष ककम ् ॥
एतन्नः सवजमाचक्ष्व न चेद्गह्य ु ं व्यवस्स्थतम ् ॥ १६ ॥
तेषां तद्वचनं श्रत्ु वा ककंचच्िज्र्ासमस्न्वतः ॥
तानब्रवीच्छृणुध्वं च कथतयष्याम्यसंशयम ् ॥ १७ ॥
अहमस्यान्यदे हत्वे पत्र
ु आसं सस
ु ंमतः ॥
पशप
ु ािनकमजज्ञः प्राणेभ्यो व्िभः सदा ॥ १८ ॥
कस्यचचत्त्वथ कािस्य माकंडस्य महामन
ु ेः ॥
श्रत
ु ं प्रवदतो वाक्यं ब्रह्मकुण्डसमि
ु वम ् ॥ १९ ॥
काततजक्यां कृवत्तकायोगे भीष्मपञ्चककृन्नरः ॥
सम्यक्रर्द्ासमत्ु पन्नो योऽत्र स्नानं कररष्यतत ॥ ६.९२.२० ॥
दृष्ट्वा वपतामहं दे वं पर्
ू तयत्वा र्नादज नम ् ॥
स भववष्यतत शद्र
ू ोऽवप ब्राह्मणश्चान्यर्न्मतन ॥ २१ ॥
तन्मया ववटहतं सम्यक्स्नात्वा तत्र शभ
ु ावहे ॥
सक
ु ु ण्डे काततजके मालस तेन र्ातोऽस्स्म सद्वटद्वर्ः ॥ २२ ॥

onlinesanskritbooks.com
चन्द्रोदयस्य ववप्रषेरन्वये भवु व ववश्रत
ु े ॥॥
संस्मरन्पवू वजकां र्ातत तेन स्नेहो मम स्स्थतः ॥
तस्योपरर महास्न्नत्यं शद्र
ू स्यावप तनरगजिः ॥ २३ ॥
अतोऽहं कृवत्तकायोगे काततजक्यां भक्तक्तसंयत
ु ः ॥
ज्ञात्वा करोलम भीष्मस्य पंचकं डतमत्त
ु मम ् ॥ २४ ॥
॥ सत
ू उवाच ॥ ॥
एवं तस्य वचः श्रत्ु वा ते चान्ये च टद्वर्ोत्तमाः ॥।
भीष्मस्य पञ्चकं चक्रुः सम्यक्रर्द्ासमस्न्वताः। २५ ॥
ततःप्रभतृ त तत्कुण्डं ववख्यातं धरणीतिे ॥
स्स्थतमत्त
ु रटदनभागे ब्रह्मकुण्डलमतत स्मत
ृ म ् ॥ २६ ॥
यः स्नानं सवजदा तत्र ब्राह्मणः प्रकरोतत वै ॥
स संभवतत ववप्रें द्रो र्ायमानः पन
ु ः पन
ु ः ॥ २७ ॥
इततश्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्यवणजनंनाम टद्वनवतततमोध्यायः ॥९२॥ ॥

सत
ू उवाच ॥ ॥
अथान्यदवप तत्रास्स्त गोमख
ु ाख्यं सश
ु ोभनम ्॥
यद्गोवक्त्रात्परु ा िब्धं सवजपातकनाशनम ् ॥ १ ॥
परु ासीदत्र गोपािः कस्श्चत्कुष्ठसमावत
ृ ः ॥
चमत्कारपरु ं ववप्र अतीव क्षामतां गतः ॥ २ ॥
कस्यचचत्त्वथ कािस्य तेन मागेण गोकुिम ् ॥
मध्याह्नसमये प्राप्तं चंद्रे चचत्रासमस्न्वतः ॥ ३ ॥
एकादश्यां तष
ृ ात्तं च भास्करे वष
ृ संस्स्थते ॥
एकयावप ततो धेन्वा तण
ृ स्तम्बमतीव टह ॥
नीिमािोककतं तत्र दरू ादे त्य प्रहवषजता ॥ ४ ॥
दन्तैद्रज त
ु ं समत्ु पाट्य यावदाकषजतत टद्वर्ाः ॥
तावत्तज्र्डमागेण तोयधारा ववतनगजता ॥ ५ ॥

onlinesanskritbooks.com
अथास्वाद्य तण
ृ ं तस्मात्तष
ृ ाताज च शनैःशनैः ॥
पपौ तोयं सवु वश्रब्धा सस्
ु वाद ु क्षीरसंतनभम ् ॥ ६ ॥
तस्या वेगेन तत्तोयं वपबन्त्यास्तत्रभत
ू िे ॥
गताज र्ाता सवु वस्तीणाज सलििेन समावत
ृ ा ॥ ७ ॥
ततोऽन्याः शतशो गावः पपस्
ु तोयं मतु नमजिम ् ॥
तष
ृ ात्ताजस्तद्वटद्वर्श्रेष्ठाः पीयष
ू रससंतनभम ् ॥ ८ ॥
यथायथा गता गावस्तत्र तोयं वपबंतत ताः ॥
सा गताज वक्त्रसंस्पशाजद्ववर्द्ं
ृ यातत तथा तथा ॥ ९ ॥
ततश्च गोकुिे कृत्स्ने र्ाते तष्ृ णावववस्र्जते ॥
गोपािोऽवप तष
ृ ातजस्तु तस्स्मंस्तोये वववेश च ॥ ६.९३.१० ॥
अंगं प्रक्षा्य पीत्वापो यावस्न्नष्क्रामतत द्रत
ु म् ॥
तावत्पश्यतत गात्रं स्वं द्वादशाकजसमप्रभम ् ॥ ११ ॥
ततो ववस्मयमापन्नो गत्वा स्वीयं तनकेतनम ् ॥
वत
ृ ांतं कथयामास िोकानां परु तोऽणखिम ् ॥ १२ ॥
तण
ृ स्तम्बं यथा धेन्वा तत्रोत्पाट्य प्रशक्तक्ततः ॥
यथा ववतनगजतं तोयं यथा तेनावगाटहतम ् ॥ १३ ॥
तिृष्ट्वा मानवाः सवे गत्वा टदव्यं र्िं च तत ् ॥
व्याचधग्रस्ता ववशेषण
े स्नानं चक्रुः समाटहताः ॥।४॥
भवंतत च ववतनमक्त
ुज ा रोगैः पापैश्च तत्क्षणात ्॥
अपापाश्च पन
ु यांतत तत्क्षणास्त्त्रटदवाियम ् ॥ १५ ॥
ततःप्रभतृ त तत्ख्यातं तीथं गोमख
ु संक्षज्ञतम ् ॥
गोमख
ु ाित
ू िे र्ातं यतश्चैवं टद्वर्ोत्तमाः ॥ १६ ॥
अथ भीतः सहस्राक्षस्तिृष्ट्वा स्वगजदायकम ् ॥
अक्िेशन
े मनष्ु याणां परू यामास पांसलु भः ॥ १७ ॥
॥ ऋषय ऊचःु ॥ ॥
ककं तत्कारणमाटदष्टं येन तत्तादृशं र्िम ् ॥
तस्मात्स्थानाटद्वतनष्क्रांतं सत
ू पत्र
ु वदस्व नः ॥ १८ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
अत्र पव
ू ं तपस्तप्तमम्बरीषेण भभ
ू र्
ु ा ॥
पत्र
ु शोकालभभत
ू ेन तोवषतो गरुडध्वर्ः ॥ १९ ॥
तस्य पत्र
ु ः सवु वख्यातः सव
ु चाज इतत ववश्रत
ु ः ॥
एको बभव
ू वर्द्
ृ त्वे कथंचचद्वटद्वर्सत्तमाः ॥ ६.९३.२० ॥
पव
ू क
ज मजववपाकेन स बािोऽवप च तत्सत
ु ः ॥
कुष्ठव्याचधसमाक्रांतः वपतम
ृ ातस
ृ द
ु ःु खदः ॥ २१ ॥
अथ तत्कालमकं क्षेत्रं स गत्वा पचृ थवीपततः ॥
चकार रोगनाशाय स्वपत्र
ु ाथं महत्तपः ॥ २२ ॥
ततस्तवु ष्टं गतस्तस्य स्वयमेव र्नादज नः ॥
प्रदाय दशजनं वाक्यं ततः प्रोवाच सादरम ् ॥ २३ ॥
पररतष्ट
ु ोऽस्स्म ते वत्स तस्मास्च्चत्तेऽलभवांतछतम ् ॥
प्राथजयस्व प्रयच्छालम वरं पत्र
ु न संशयः ॥ २४ ॥
॥ रार्ोवाच ॥ ॥
ममायं संमतः पत्र
ु ो ग्रस्तः कुष्ठेन केशव ॥
बािोऽवप तत्कुरुष्वास्य कुष्ठव्याचधपररक्षयम ् ॥ २५ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
एष आसीत्परु ा रार्ा मेघवाहनसंक्षज्ञतः ॥
ब्रह्मण्यश्च कृतज्ञश्च सवजशािाथजपारगः ॥ २६ ॥
कस्यचचत्त्वथ कािस्य ब्राह्मणोऽनेन घातततः ॥
अंतःपरु े तनशाकािे प्रववष्टो र्ारकमजकृत ॥ २७ ॥
अथ पश्यतत यावत्स प्रभातेऽभ्यटु दते रवौ ॥
यज्ञोपवीतसंयक्त
ु स्तावत्स टद्वर्रूपधक
ृ ् ॥ २८ ॥
अथ तं ब्राह्मणं मत्वा घण
ृ ाववष्टः सद
ु ःु णखतः ॥
गत्वा काशीपरु ीं पश्चात्तपश्चक्रे समाटहतः ॥ २९ ॥
राज्ये पत्र
ु ं समाधाय वैरानयं परमं गतः ॥
तनयतो तनयताहारो लभक्षान्नकृतभोर्नः ॥ ६.९३.३० ॥

onlinesanskritbooks.com
ततः कािेन संप्राप्तो यमस्य सदनं प्रतत ॥
ववपाप्मावप च चचह्ने न यक्त
ु ोऽयं पचृ थवीपततः ॥ ३१ ॥
ब्रह्मघातोिवेनव
ै बािभावेऽवप संस्स्थते ॥
येऽत्र कुष्ठसमायक्त
ु ा दृश्यंते मानवा भवु व ॥
तैनन
ूज ं ब्राह्मणाघातो ववटहतश्चान्यर्न्मतन ॥ ३२ ॥
हािकेश्वरर्े क्षेत्रे यो गत्वा श्रार्द्माचरे त ् ॥
वपतॄणां चैव सवेषामनण
ृ ः स प्रर्ायते ॥ ३३ ।
न ब्राह्मणवधाद्बाह्यं कुष्ठव्याचधः प्रर्ायते ॥
एतत्सत्यं ववर्ानीटह वदतो मम भप
ू ते ॥ ३४ ॥
॥ अंबरीष उवाच ॥ ॥
एतदथं सरु ाधीश मया त्वं पस्ू र्तः प्रभो ॥
प्रसन्ने त्वतय दे वेश नासाध्यं ववद्यते भवु व ॥ ३५ ॥
एवमक्त
ु स्ततस्तेन भगवान्मधस
ु द
ू नः ॥
पातािर्ाह्नवीतोयं स सस्मार समाचधना ॥३६॥
सा ध्याता सहसा तेन ववष्णुना प्रभववष्णुना ॥
कृत्वा तु वववरं सक्ष्
ू मं ववतनष्क्रांताऽथ तत्क्षणात ् ॥ ३७ ॥
ततः प्रोवाच वचनमंबरीषं चतुभर्
ुज ः ॥
तनमज्र्तु सत
ु स्तेऽत्र सप
ु ण्
ु ये र्ाह्नवीर्िे ॥ ३८ ॥
येन कुष्ठववतनमक्त
ुज स्तत्क्षणादे व र्ायते ॥
तथा ब्रह्मवधोित
ू ःै पातकैरुपपातकैः ॥ ३९ ॥
एतस्स्मन्नेव कािे तु समानीय सत ु ं नप
ृ ः ॥
स्नापयामास तत्तोयैः प्रत्यक्षं शाङ्जगधन्वनः ॥ ६.९३.४० ॥
ततः स बािकः सद्वयः स्नातमात्रो द्वववर्ोत्तमाः ॥

कुष्िव्याचधववतनमक्
ुज तो र्ातो बािाकजसंतनभः ॥ ४१ ॥

ततः प्रणम्य तं दे वं हषेण महताऽस्न्वतः ॥

वपत्रा समं र्गामाथ स्वकीयं भवनं द्वववर्ाः ॥ ४२ ॥

onlinesanskritbooks.com
तस्स्मन्गते महीपािे सपत्र
ु े तत्क्षणाद्वधररः ॥

तद्रं ध्रं परू यामास यथा नो वेवत्त कश्चन ॥ ४३ ॥

एतस्मात्कारणात्पव
ू ं तत्तोयं सवजपापहृत ् ॥

यद्वगोमख
ु ेन भय
ू ोऽवप भत
ू िे प्रकिीकृतम ् ॥ ४४ ॥

अद्वयावप तज्र्िस्पशाजत्सप
ु ववत्रो धरातिे ॥

यः स्नानं सय
ू व
ज ारे ण कुरुतेऽकोदयं प्रतत ॥

तस्य नाशं द्रत


ु ं यांतत गिगंडाटदका इह ॥ ४९ ॥

व्याधयोवप महारौद्रा दद्रप


ु ामा समद्व
ु भवाः ॥

उपसगोद्वभवाश्चैव ववस्फोिकववचचचजका ॥ ४६ ॥

तनष्कामस्तु पन
ु मजत्यो यः स्नानं तत्र भस्क्ततः ॥

कुरुते यातत िोकं स दे वदे वस्य चकक्रणः ॥ ४७ ॥

यस्स्मस्न्दने समानीता सा गंगा तत्र ववष्णुना ॥

तस्स्मस्न्दने वष
ृ े सय
ू ःज स्स्थतस्श्चत्रासु चंद्रमाः ॥ ४८ ॥

ततचथश्चैकादशी चैव दे वदे वस्य शाङ्जचगणः ॥

गोवक्त्रेण तण
ृ स्तंबं यस्स्मंश्चैव तु वासरे ॥

समाकृष्िं च तत्रैव योग एवं व्यवस्स्थतः ॥ ४९ ॥

तथान्येऽवप टदने तस्स्मन्यटद तोयमवाप्य च ॥

स्नानं करोतत सद्वभक्त्या तत्फिं सोऽवप चाप्नय


ु ात ् ॥ ६.९३.५० ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये गोमख
ु तीथजमाहात्म्यवणजनंनाम बत्रनवतततमोऽध्यायः ॥ ९३ ॥ ।
छ ॥

॥ सत
ू उवाच ॥ ॥। ।

तथान्या िोहयस्ष्िस्तु तस्स्मन्क्षेत्रऽे ततशोभना ॥

मक्
ु ता परशरु ामेण भंक्त्वा तनर्कुिारकम ् ॥ १ ॥

तां दृष्ट्वा मानवः सम्यगुपवासपरायणः ॥

मच्
ु यते टह स्वकात्पापात्तत्क्षणाद्वववर्सत्तमाः ॥ २ ॥

॥ ऋषय ऊचःु ॥ ॥

कुतः परशरु ामेण भंक्त ्वा तनर्कुिारकम ् ॥

तनलमजता िोहयस्ष्िः सा तत्रोत्सष्ृ िा च सा कुतः ॥३ ॥

॥ सत
ू उवाच ॥ ॥

यदा रामो ह्रदं कृत्वा तपजतयत्वा तनर्ास्न्पतॄन ् ॥

गतामषो द्वववर्ेन्द्राणां दत्त्वा यज्ञे वसन्


ु धराम ् ॥४॥

ततः संप्रस्स्थतो हृष्िो धत्ृ वा मनलस सागरम ् ॥

स्नानाथं तं समादाय कुिारं भास्करप्रभम ् ॥५॥

तदा स मतु नलभः प्रोक्तः सवपस्तत्क्षेत्रवालसलभः ॥

वांछद्वलभस्तु टहतं तस्य सदा शमपरायणैः ॥ ६ ॥

रामराम महाभाग यद्वधारयलस पाणणना॥

शस्त्रं पण
ू े प्रततज्ञोऽवप तन्न यक्
ु तं भवेत्तव ॥ ७ ॥

onlinesanskritbooks.com
अनेन करसंस्थेन तव कोपः कथंचन ॥

न यास्यतत शरीरस्थस्तस्मादे नं पररत्यर् ॥ ९ ॥

तेषां तद्ववचनं श्रत्ु वा ततो रामः कृतांर्लिः ॥

प्रोवाच ववनयोपेतः प्रहसंस्तान्द्वववर्ोत्तमान ् ॥ ९ ॥

कुिारश्चैव ववप्रें द्रा रुद्रतेर्ोद्वभवेन च ॥

िोहे न तनलमजतः पव
ू म
ज क्षयो ववश्वकमजणा ॥६.९४.॥॥

तदहं संपररत्यज्य कथमेनं द्वववर्ोत्तमाः ॥९ ।

क्षत्त्रधमजपरोऽप्येवं प्रगच्छालम टदगंतरम ् ॥ १॥।

यटद चैनं मया मक्


ु तं कुिारं च द्वववर्ोत्तमाः ॥

ग्रहीष्यतत परः कस्श्चन्मम वध्यो भववष्यतत॥१२॥

नापराधलममं शक्तः सोढ़ुं चाहं कथंचन ॥

अवप ब्राह्मणमख्
ु यस्य र्नस्यान्यस्य का कथा ॥ १३ ॥

तथावप नास्स्त ते शांततमक्


ुज तेऽप्यस्स्मन्द्वववर्ोत्तमाः ॥

गह
ृ ीतेऽवप च यष्ु मालभस्तस्माद्रक्ष्यः प्रयत्नतः ॥ १४ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

यद्वयेवं त्वं महाभाग रक्षाथं संप्रयच्छलस ॥

अस्माकं तत्र भंक्त्वाशु वपंडं कृत्वा समपजय ॥ १५ ॥

येन रक्षामहे सवे परमं यवमाचश्रताः ॥

न च गह्
ृ णातत वा कस्श्चद्वगते कािांतरे ऽवप च ॥ १६ ॥

onlinesanskritbooks.com
तेषां तद्ववचनं श्रत्ु वा रामः शस्त्रभत
ृ ां वरः ॥

चक्रे िोहमयीं यस्ष्िं तं भंक्त्वा स कुिारकम ् ॥ १७ ॥

ततः स ब्राह्मणें द्राणामपजयामास सादरम ् ॥

रक्षाथं भागजवश्रेष्िो ववनयावनतः स्स्थतः ॥ १८ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

िोहयस्ष्िलममां राम त्वत्कुिारसमद्व


ु भवाम ् ॥

वयं संरक्षतयष्यामः पर्


ू तयष्याम एव टह ॥ १९ ॥

यथा शस्क्तमयी कीततजः स्कन्दस्यात्र प्रततस्ष्िता ॥

िोहयस्ष्िमयी तद्ववत्तव राम भववष्यतत ॥ ६.९४.२० ॥

भ्ष्िराज्यस्तु यो रार्ा एनामाराधतयष्यतत ॥

स्वं राज्यमचचरात्प्राप्य स प्रतापी भववष्यतत ॥ २१ ॥

ववद्वयाकृते द्वववर्ो वा यः सदै नां पर्


ू तयष्यतत ॥

स ववद्वयां परमां प्राप्य सवजज्ञत्वं प्रपत्स्यते ॥ २२ ॥

अपत्र
ु ो वा नरो योऽथ नारी वा पर्
ू तयष्यतत ॥

एतां यस्ष्िं त्वदीयां च पत्र


ु वान्स भववष्यतत ॥ २३ ॥

उपवासपरो भत्ू वा यश्चैनां पर्


ू तयष्यतत ॥

आस्श्वनस्यालसते पक्षे चतुदजश्यां ववशेषतः ॥ २४ ॥

स प्राप्स्यतत सदा कामानभीष्िान्मनलस स्स्थतान ्॥ ॥ २४ ॥

एवं श्रत्ु वा ततो रामस्तेषामेव द्वववर्न्मनाम ् ॥

onlinesanskritbooks.com
प्रणम्य प्रययौ तूणं समद्र
ु सदनं प्रतत ॥ २५ ॥

तेऽवप ववप्रास्ततस्तस्याश्चक्रुः प्रासादमत्त


ु मम ् ॥

तत्र संस्थाय तां चक्रुस्ततः पर्


ू ासमाटहताः ॥ २६ ॥

प्राप्नव
ु ंतत च तत्पाश्वाजत्कामानेव हृटद स्स्थतान ् ॥

सस्
ु तोकेनाऽवप कािेन दि
ु भ
ज ास्स्त्रदशैरवप ॥ ६.९४.२७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये िोहयस्ष्िमाहात्म्यवणजनं नाम चतण
ु व
ज तततमोऽध्यायः ॥ ९४ ॥

॥ सत
ू उवाच ॥ ॥

अथान्यावप च तत्रास्स्त दे शकामप्रदा नण


ृ ाम ् ॥

अर्ापािेन भप
ू ेन स्थावपता पापनाशनी ॥ १ ॥

तां च शक्
ु िचतुदजश्यामर्ापािेश्वरीं नरः ॥

यो वै पर्
ू यते भक्त्या धप
ू पष्ु पानि
ु ेपनैः ॥

स प्राप्नोतीस्प्सतान्कामान्दि
ु भ
ज ा सवजमानवैः ॥ २ ॥

तस्या दे व्याः प्रसादे न सत्यमेतन्मयोटदतम ् ॥

अर्ापािो महीपािः परु ाऽऽसीत्संमतः सताम ् ॥ ३ ॥

टहतकृत्सवजिोकस्य यथा माता यथा वपता ॥

तेन राज्यं समासाद्वय वपतप


ृ त
ै ामहं शभ
ु म् ॥ ४ ॥

चचंतततं मनसा पश्चात्स्वयमेव महात्मना ॥

मया तत्कमज कतजव्यं यदन्यैररह भलू मपैः ॥

onlinesanskritbooks.com
न कृतं न कररष्यंतत ये भववष्यन्त्यतः परम ् ॥ ५ ॥

एष एव परो धमो भप
ू तीनामद
ु ाहृतः ॥

यत्प्रर्ापािनं शश्वत्तासां च सख
ु संस्स्थततः ॥ ६ ॥

यथायथा करं भप
ू ास्ता मां गह्
ृ णंतत िोिप
ु ाः ॥

तथातथा मनःक्षोभो हृदये संप्रर्ायते ॥ ७ ॥

न करे ण ववना भप
ू ा हस्त्यश्वाटदबिं च यत ् ॥

शक्नव
ु तं त पररत्रातंु पादातं च ववशेषतः ॥ ८ ॥

ववना तेन स गम्यः स्यान्नीचानामवप सत्वरम ् ॥

एतस्मात्कारणाद्वभप
ू ाः करं गह्
ृ णंतत िोकतः ॥ ९ ॥

तस्मान्मया ववनाप्याशु नागैश्चैव नरै स्तथा ॥

तपः शक्त्या प्रकतजव्यं राज्यं तनहतकण्िकम ् ॥ ६.९५.१० ॥

करानगह्
ृ णता तेन िोकान्रंर्यता सदा ॥

अन्येषां भलू मपािानां ववशेषण


े महात्मनाम ् ॥ ११ ॥

एवं चचत्ते समाधाय वलसष्िं मतु नपग


ंु वम ् ॥

परु ोधसं समाहूय ततः प्रोवाच सादरम ् ॥ १२ ॥

अत्र भलू मतिे ववप्र सवेषां तीथजमत्त


ु मम ् ॥

अ्पकािेन सन्तुस्ष्िं यत्र यातत महे श्वरः ॥

वासद
ु े वोऽथवा ब्रह्मा ह्येतच्छीघ्रं वदस्व मे ॥ १३ ॥

येनाहं सवजिोकस्य टहताथं तप आददे ॥

onlinesanskritbooks.com
न स्वाथं ब्राह्मणश्रेष्ि सत्येनात्मानमािभे ॥ १४ ॥

॥ वलसष्ि उवाच ॥

ततस्रः कोट्योधजकोिी च तीथाजनालमह भत


ू िे ॥

संतत पाचथजवशादज ि
ू प्रभावसटहतातन च ॥ १५ ॥

अष्िषस्ष्िस्तथा रार्न्क्षेत्राणामस्स्त भत
ू िे ॥

येषां सांतनध्यमभ्येतत सवजदैव महे श्वरः ॥ १६ ॥

तथा सवे सरु ास्तुष्िा ब्रह्मववष्णु लशवादयः ॥

परं लसद्वचधप्रदं शीघ्रं मानष


ु ाणां महीपते ॥ १७ ॥

हािकेश्वरदे वस्य क्षेत्रं पातकनाशनम ् ॥

दे वानामवप सवेषां तुस्ष्िं गच्छतत चंक्तडका ॥ १८ ॥

शीघ्रमाराचधता सम्यक्रद्वधायक्
ु तैनरज ै भवुज व ॥

तस्मात्तत्क्षेत्रमासाद्वय तां दे वीं श्रद्वधयास्न्वतः ॥

आराधय महाभाग द्रत


ु ं लसद्वचधमवाप्स्यलस ॥। ॥ १९ ॥

एवमक्
ु तः स तेनाथ गत्वा तत्क्षेत्रमत्त
ु मम ् ॥

प्रततष्िाप्य च दे वीं तां पर्


ू यामास भस्क्ततः ॥ ६.९५.२० ॥

ब्रह्मचयजपरो भत्ू वा शचु चडजतपरायणः ॥

तनयतो तनयताहारस्स्त्रकािं स्नानमाचरन ् ॥ २१ ॥

एवमाराध्यतस्तत्र गन्धपष्ु पानि


ु ेपनैः ॥

पर्
ू ापरस्य सा दे वी तस्य तस्ु ष्िं ततो गता ॥ २२ ॥ ॥

onlinesanskritbooks.com
॥दे व्यव
ु ाच ॥ ॥

पररतष्ु िास्स्म ते वत्स डतेनानेन तनत्यथः ॥

बलिपर्
ू ाववधानेन ववटहतेनामन
ु ा स्वयम ् ॥ २३ ॥

तद्वब्रटू ह येन ते सवं प्रकरोलम हृटद स्स्थतम ् ॥

सद्वय एव महीपाि बत्रदशैरवप दि


ु भ
ज म ् ॥ २४ ॥

॥रार्ोवाच ॥ ॥

िोकानां टहतकामेन मयैतद्वडतमाहृतम ् ॥

येन तेषां भवेत्सौख्यं मत्प्रसादादनत्त


ु मम ् ॥२५॥

तस्माद्वदे टह महाभागे ज्ञानयक्


ु तातन भरू रशः ॥

ममास्त्राणण ववचचत्राणण स्वैरगाणण समन्ततः ॥२६॥

यातन र्ानंतत भप
ू ष्ृ िे मम पाश्वे स्स्थतान्यवप ॥

अपराधं सदा िोके परदाराटद यत्कृतम ् २७ ॥

अनरू
ु पं ततस्तस्य पातकस्य ववतनग्रहम ् ॥

प्रकुवंतत लमथो येन न तेषां संकरो भवेत ् ॥२८॥

मंत्रग्रामं तथा दे वव मम दे टह पथ
ृ स्नवधम ् ॥

तनग्रहं व्याचधसत्त्वानां येन शीघ्रं करोम्यहम ् ॥२९॥

येन स्यम
ु न
ज र्
ु ाः सवे मम राज्ये सख
ु ास्न्वताः॥

नीरोगाः पस्ु ष्िसंपन्ना भयशोकवववस्र्जताः ॥ ६.९५.३० ॥

नाहं दे वव कररष्यालम हस्त्यश्वरथसंग्रहम ्॥

onlinesanskritbooks.com
यतस्तेषां भवेत्पस्ु ष्िववजत्तवै वजत्तं करै भव
ज ेत ् ॥

गह
ृ ीतैः सवजिोकानां तस्मात्तन्न ममेस्प्सतम ् ॥ ३१ ॥

॥ श्रीदे व्यव
ु ाच ॥ ॥

अत्यद्वभत
ु तरं कमज त्वयैतत्पचृ थवीपते ॥

प्रारब्धं यन्न केनावप कृतं न च कररष्यतत ॥ ३२ ॥

तथाप्येवं कररष्यालम तव दास्यालम कृत्स्नशः ॥

ज्ञानयक्
ु तातन शस्त्राणण मंत्रग्रामं च तादृशम ् ॥ ३३ ॥

गह्
ृ यन्ते येन ते सवे व्याधयोऽवप सद
ु ारुणाः ॥

परं सदै व ते रक्ष्या मन्मन्त्रैरवप संयत


ु ाः ॥ ३४ ॥

यटद दृस्ष्िपथात्तभ्
ु यं क्वचचद्वयास्यंतत दरू तः ॥

मानवान्पीडतयष्यंतत चचरात्प्राप्याचधकं ततः ॥ ३५ ॥

यदा त्वं पचृ थवीपाि स्वगं यास्यलस भत


ू िात ् ॥

तदात्र सलििे स्थाप्या मदग्रे(*) यद्वव्यवस्स्थतम ् ॥ ३६ ॥

सवे मंत्रास्तथाऽस्त्राणण ममवाक्यादसंशयम ् ॥

येन स्यात्पव
ू व
ज त्सवो व्यवहारो नप
ृ ोद्वभवः ॥ ३७ ॥

॥सत
ू उवाच ॥ ॥।

बाढलमत्येव तेनोक्ते तत्क्षणाद्वद्वववर्सत्तमाः ॥

प्रादभ
ु त
ूज ातन टदव्यातन तस्यास्त्राणण बहूतन च ॥ ३८ ॥

ज्ञानसंपत्प्रयक्
ु तातन यादृशातन महात्मना ॥

onlinesanskritbooks.com
तेन संयाचचतान्येव व्याचधमंत्रास्तथैव च ॥ ३९ ॥

व्याधयो यैश्च गह्


ृ यंते मच्
ु यंते स्वेच्छया सदा ॥

सख
ु ेन पररपा्यंते दृस्ष्िगोचरसंस्स्थताः ॥ ६.९५.४० ॥

ततस्तं सकिं प्राप्य प्रसादं चंक्तडकोद्वभवम ् ॥

तच्च हस्त्याटदकं सवं ब्राह्मणेभ्यो ददौ नप


ृ ॥ ४१ ॥

एकां मक्
ु त्वा तनर्ां भायाजमक
े ं दशरथं सत
ु म् ॥

तांश्चावप सकिान्व्याधीन्मंत्रःै संयम्य यत्नतः ॥ ४२ ॥

अर्ारूपान्स्वयं पश्चाद्वयस्ष्िमादाय रक्षतत ॥

एवं तस्य नरे न्द्रस्य वतजमानस्य भत


ू िे ॥ ४३ ॥

गुप्तोऽवप नापराधः स्यात्कस्यचचत्प्रकिः कुतः ॥

प्रमादाद्वयटद भि
ू ोके कस्श्चत्पापं समाचरे त ् ॥ ४४ ॥

तद्रप
ू ो तनग्रहस्तस्य तत्क्षणादे व र्ायते ॥

वधं वा यटद वा बंधं क्िेशं चाऽराततसंभवम ् ॥ ४५ ॥

अदृष्िान्यवप शस्त्राणण तातन कुवंतत तत्क्षणात ् ॥

अन्येषां च महीपानां राज्ये गुप्तान्यनेकशः ॥

कुवजस्न्त मनर्
ु ास्तेषां चक्रे वैवस्वतो ग्रहम ् ॥ ४६ ॥

न तत्र भयसंत्रस्तस्ततः पापसमाचरे त ् ॥

प्रत्यक्षं वा ववशेषण
े ज्ञात्वा शस्त्रभयं च तत ् ॥ ४७ ॥

ततस्ते पापतनमक्
ुज ता िोकाः संशद्व
ु धगात्रकाः ॥

onlinesanskritbooks.com
रोगेषु तनगह
ृ ीतेषु प्राप्ताः सख
ु मनत्त
ु मम ् ॥ ४८ ॥

एवं स्स्थतेषु िोकेषु गतपापामयेषु च ॥

प्रयाताः शन्
ू यतां सवे नरका ये यमािये ॥ ४९ ॥

न कस्श्चन्नरकं यातत न च मत्ृ यप


ु थं नरः ॥

यथा कृतयग
ु ं तादृक्त्रेतायामवप संस्स्थतम ्॥ ६.९५.५० ॥

व्यवहारे ततो नष्िे यमिोकसमद्व


ु भवे ॥

स्वगेण तु्यतां प्राप्ते प्राणणलभमत्जृ यव


ु स्र्जतैः ॥ ५१ ॥

ततो वैवस्वतो गत्वा ब्रह्मणः सदनं प्रतत ॥

प्रोवाच दःु खसंपन्नः प्रणणपत्य वपतामहम ् ॥ ५२ ॥

अहं परु ा त्वया दे व धमाजधमजटददृक्षया ॥

मानष
ु ाणां समाटदष्िो तनग्रहानग्र
ु हं प्रतत ॥ ०३३ ॥

अर्ापािेन भप
ू ेन तत्सवं ववफिीकृतम ् ॥

तपःशक्त्या सरु श्रेष्ि दे वीमाराध्य चंक्तडकाम ् ॥ ५४ ॥

नाधयो व्याधयस्तत्र न पापातन महीतिे ॥

कस्यचचद्वदे व र्ायंते यथा कृतयग


ु े तथा ॥ ५५ ॥

तस्मात्कुरु सरु श्रेष्ि पन


ु रे व यथा परु ा ॥

मदीयभवने कृत्स्नो व्यवहारः प्रर्ायते ॥ ५६ ॥

तस्य तद्ववचनं श्रत्ु वा ब्रह्मा िोकवपतामहः ॥

समीप उपववष्िस्य लशवस्याऽऽस्यं व्यिोकयत ् ॥ ९७ ॥

onlinesanskritbooks.com
अथाब्रवीत्प्रहस्योच्चैस्स्त्रनेत्रश्चतुराननम ् ॥

अत्यद्वभत
ु तमां श्रत्ु वा तां वातां यमसंभवाम ् ॥ ५८ ॥

॥ महे श्वर उवाच ॥ ॥

धमजमागजप्रवत्त
ृ स्य सदाचारस्य भप
ू तेः ॥

कथं तनवारणं तत्र कक्रयते कश्च तनग्रहः ॥ ५९ ॥

तस्मात्तेन महीपेन यस्मान्मागजः प्रदलशजतः ॥

अपव
ू ो धमजसंभत
ू ः कृतः सम्यङ्महात्मना ॥ ६.९५.६० ॥

तन्मयावप यथा चास्य प्रसादः सरु सत्तम ॥

अपव
ू ःज करणीयश्च यथा धमो न दष्ु यतत ॥ ६१ ॥

एवमक्
ु त्वा चतुवक्
ज त्रं यमं प्राह ततः लशवः ॥

वदायष
ु ोऽस्य यच्छे षमर्ापािस्य भप
ू तेः ॥

येन तत्समये प्राप्ते तं नयालम तनर्ाियम ् ॥ ६२ ॥ ॥

॥ यम उवाच ॥ ॥

पञ्चवषजसहस्राणण तस्यातीतातन चायष


ु ः ॥

ततष्िं तत पञ्चपञ्चाशत्प्रतीक्ष्येऽहं ततः कथम ् ॥ ६३ ॥

यावत्कािं सरु श्रेष्ि शन्


ू ये र्ाते स्व आश्रये ॥

तस्मात्कुरु द्रत
ु ं कंचचदप
ु ायं तद्वववनाशने ॥ ६४ ॥

एवमक्
ु ते यमेनाथ तं ववसज्
ृ य गह
ृ ं प्रतत ॥

व्याघ्ररूपं समास्थाय स्वयं तत्संतनधौ ययौ ॥ ६५ ॥

onlinesanskritbooks.com
यत्र संस्थो महीपः स प्रर्ापािनतत्परः ॥

मेघगम्भीरतनघोषं गर्जमानो मह
ु ु मह
ुज ु ः ॥ ६६ ॥

अर्ास्तास्तं च संवीक्ष्य व्याघ्रं रौद्रवपद्व


ु जधरम ् ॥

अर्ापािं समद्व
ु टदश्य संत्रस्ताः शरणं गताः ॥ ६७ ॥

तस्य यत्नपरस्यावप रक्षमाणस्य भप


ू तेः॥

अर्ास्ता व्याघ्ररूपेण शंकरे ण प्रभक्षक्षताः ॥ ६८ ॥

अर्ानां कदनं दृष्ट्वा ततः स पचृ थवीपततः ॥

स्वहस्ताद्वयस्ष्िमत्ु सज्
ृ य र्ग्राह तनलशतायध
ु म ् ॥ ॥ ६९ ॥

यत्तस्य तुष्िया दत्तं चंडं चंडाचचजषा समम ् ॥

तच्छस्त्रं च तथान्यातन दे वीदत्तातन शंकरः ॥

शनैःशनैः प्रर्ग्राह स्ववक्त्रेण महे श्वरः ॥ ॥ ६.९५.७० ॥

अस्त्राभावात्ततस्तण
ू ं चध्रयमाणेऽवप कांतया ॥

द्ववंद्ववयद्व
ु धेन तं व्याघ्रं योधयामास भप
ू ततः ॥ ७१ ॥

ततस्तस्यांगसंस्पशाजन्मक्
ु त्वा व्याघ्रतनंु च ताम ् ॥

दधार भस्मसंटदनधां तनंु चन्द्रववभवू षताम ् ॥ ७२ ॥

रुं डमािावरां टदव्यां सखट्वांगां सपन्नगाम ् ॥

तां दृष्ट्वा स महीपािः सभायजः प्रणतस्ततः ॥ ७३ ॥

प्रोवाचाथ स्तुततं कृत्वा ववनयावनतः स्स्थतः ॥

आनंदाश्रप
ु ररस्क्िन्नो हषजगद्वगदया चगरा ॥ ७४ ॥

onlinesanskritbooks.com
॥ रार्ोवाच ॥ ॥

अज्ञानाद्वयन्मया दे व प्रहारास्तव तनलमजताः ॥

ततरस्कारस्तथा दत्तस्तत्सवं क्षम्यतां ववभो ॥ ७५ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

क्षांत एष मया पत्र


ु तव सवजः पराभवः ॥

पररतष्ु िे न ते कमज दृष्ट्वा चैवाततमानष


ु म ् ॥ ७६ ॥

यथा कृतं त्वया राज्यं प्रर्ाः संरक्षक्षता नप


ृ ॥

तथान्यो भप
ू ततः कस्श्चन्न कताज न कररष्यतत ॥ ७७ ॥

तस्माद्वगच्छ मया साधं पातािे पाचथजवोत्तम ॥

अनेनव
ै शरीरे ण धमजपत्न्यानया सह ॥ ७८ ॥।

नातः परं त्वया स्थेयं मत्यजिोके कथंचन ॥

ववरुद्वधं सवजदेवानां यतः कमज त्वदद्व


ु भवम ् ॥ ७९ ॥

॥ रार्ोवाच ॥ ॥

एवं दे व कररष्यालम गत्वाऽयोध्यां महापरु ीम ् ॥

पत्र
ु ं राज्ये प्रततष्िाप्य मंबत्रणां संतनवेद्वय च ॥ ६.९५.८० ॥

तथाहं दे व दे व्या च प्रोक्तः संतष्ु िया परु ा ॥

मन्त्रग्रामो यया दत्तः शस्त्राणण ववववधातन च ॥ ८१ ॥

यदा त्वं त्यर्लस प्राज्ञ मत्यजिोकं सद


ु स्
ु त्यर्म ् ॥

तदात्र मामके कुण्डे प्रक्षेप्तव्यातन कृत्स्नशः ॥ ८२ ॥

onlinesanskritbooks.com
तातन चापजय मे भय
ू ो येनानण्ृ यं डर्ाम्यहम ् ॥

तस्या दे व्याः सरु ाधीश त्वत्प्रसादे न सांप्रतम ् ॥ ८३ ॥

एवमक्
ु तस्ततस्तेन भगवांस्स्त्रपरु ांतकः ॥

आज्ञाप्य तातन सवाजणण ददौ तत्र द्रत


ु ं गतः ॥ ८४ ॥

अब्रवीच्च सत
ु स्तत्र स्वयं रार्ा भववष्यतत ॥

वीयौदायजसमोपेतो वंशस्योद्वधरणक्षमः ॥ ८५ ॥

त्वं चागच्छ मया साधजमद्वयैव मम मंटदरे ॥

प्रववश्यात्र र्िे पण्


ु ये दे वीकुण्डसमद्व
ु भवे ॥ ८६ ॥

अद्वय माघचतुदजश्यां शक्


ु िायामपरोऽवप यः ॥

दे वीलममां च संपज्
ू य र्िेऽस्स्मन्भस्क्तसंयत
ु ः ॥ ८७ ॥

कररष्यतत प्रवेशन
े प्राणत्यागं नप
ृ ोत्तम ॥

स च यास्यतत यत्रास्ते पातािे हािकेश्वरः ॥ ८८ ॥

स्नानं वा पाचथजवश्रेष्ि यः कररष्यतत मानवः ॥

अष्िोत्तरशतं तस्य व्याधीनां न भववष्यतत ॥ ॥ ८९ ॥

एवमक्
ु त्वा तमादाय नप
ृ ं भायाजसमस्न्वतम ् ॥

अर्ालभस्तालभरस्त्रैश्च तैश्चावप परमेश्वरः ॥

प्रवववेश र्िे तस्स्मन्दे वीकुण्डसमद्व


ु भवे ॥ ६.९५.९० ॥

ततश्च मंटदरं नीतः स्वकीयं द्वववर्सत्तमाः ॥

तेनव
ै नरदे हेन स कित्रसमस्न्वतः ॥ ९१

onlinesanskritbooks.com
अद्वयावप ततष्िते तत्र र्रामरणवस्र्जतः ॥

पर्
ू यानश्च तं दे वं पातािे हािकेश्वरम ् ॥ ९२ ॥

एवं तत्र समद्व


ु भतू ा सा दे वी परमेश्वरी ॥

स्थावपता तेन भप
ू ेन श्रद्वधापत
ू ेन चेतसा ॥ ९३ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्येऽर्ापािेश्वरीमाहात्म्यवणजनंनाम पञ्चनवतततमोऽध्यायः ॥ ॥
९५ ॥ ॥९ ॥

॥ सत
ू उवाच ॥ ॥

एवं तस्स्मन्गते भप
ू े ह्यर्ापािे रसातिम ् ॥

तत्पत्र
ु श्चाभवद्रार्ा मंबत्रलभस्तु परु स्कृतः ॥ १ ॥

यो तनत्यमगमत्स्वगे वासवं रमते सदा ॥

शनैश्चरो स्र्तो येन रोटहणीं पररभेदयन ् ॥ २ ॥

गह
ृ े यस्य स्वयं ववष्णभ
ु त्ूज वा चैव चतवु वजधः ॥

रावणस्य ववनाशाथं र्न्म चक्रे प्रहवषजतः ॥ ३ ॥

तेनागत्यात्र सत्क्षेत्रे तोवषतो मधस


ु द
ू नः ॥

प्रासादं शोभनं कृत्वा ततश्चैव प्रततस्ष्ितः ॥ ४ ॥

तस्यावप ववश्रत
ु ा वापी स्वयं तेन ववतनलमजता ॥

रार्वापीतत िोकेऽस्स्मस्न्वख्याततं परमां गता ॥ ५ ॥

तस्यां यः कुरुते श्राद्वधं संप्राप्ते पञ्चमीटदने ॥

प्रेतपक्षे ववशेषण
े स नरः स्यात्सतां वप्रयः ॥ ६ ॥

onlinesanskritbooks.com
॥ ऋषय ऊचःु ॥ ॥

कथं तेन स्र्तः सौरी रोटहणीशकिं च यत ् ॥

लभंदानस्तोवषतस्तेन कथं नारायणो वद ॥ ७ ॥

॥ । सत
ू उवाच ॥ ॥

तस्स्मञ्छासतत धमजज्ञे स्वधमेण वसन्


ु धराम ्॥

अततसौख्यास्न्वतो िोकः सवजदैव व्यर्ायत ॥ ८ ॥

बहुक्षीरप्रदा गावः सस्यातन गण


ु वंतत च ॥

कामवषी च पर्जन्यो यथत्तफ


ुज लिता द्रम
ु ाः ॥ ९ ॥

कस्यचचत्त्वथ कािस्य दै वज्ञैस्तस्य भप


ू तेः ॥

कचथतं रोटहणीभेदं रववपत्र


ु ः कररष्यतत ॥ ६.९६.१० ॥

तस्यानंतरमेवाशु दलु भजक्षं संभववष्यतत ॥

अनावस्ृ ष्िश्च भववता रौद्रा द्ववादश वावषजकी ॥

यया संपत्स्यते सवं भत


ू िं गतमानवम ् ॥ ११ ॥

तेषां तद्ववचनं श्रत्ु वा स रार्ा कुवपतोऽभ्यगात ् ॥

शनैश्चरं समद्व
ु टदश्य ववमानमचधरुह्य च ॥ १२ ॥

तस्य तष्ु िे न संदत्तं ववमानं कामगं परु ा ॥

शक्रेण तत्र संततष्िञ्छनैश्चरमप


ु ाद्रवत ् ॥ १३ ॥

ततः सय
ू प
ज थं मक्
ु त्वा ततश्चंद्रस्य पाचथजवः ॥

नक्षत्रसरणणं प्राप्य सज्यं कृत्वा महद्वधनःु ॥ १४

onlinesanskritbooks.com
तत्र बाणं समारोप्य शनैश्चरमप
ु ाद्रवत ् ॥

प्रोवाच परु तः स्स्थत्वा सय


ू प
ज त्र
ु मधोमख
ु म ् ॥ १५ ॥

त्यर्ैनं रोटहणीमागं सांप्रतं त्वं शनैश्चर ॥

मद्ववाक्यादन्यथाऽहं त्वां नतयष्यालम यमक्षयम ् ॥ १६ ॥

एतेन तनलशताग्रेग शरे णा नतपवजणा ॥

टदव्यास्त्रमंत्रयक्
ु तेन सत्यमेतद्वब्रवीम्यहम ् ॥ १७ ॥

तस्य तद्ववचनं श्रत्ु वा तादृग्रौद्रतमं महत ् ॥

मन्दो ववस्मयमापन्नस्ततश्चेदमभाषत ॥ ॥ १८ ॥

कस्त्वं ब्रटू ह महाभाग मम मागं रुणस्त्स यः ॥

अगम्यं केनचच्िोके सवपरवप सरु ासरु ै ः ॥ १९ ॥

रार्ोवाच ॥ ॥

अहं दशरथो नाम सय


ू व
ज ंशोद्वभवो नप
ृ ः ॥

अर्स्य तनयः प्राप्तः कामं वारतयतंु क्रुधा ॥ ६.९६.२० ॥

॥ मंद उवाच ॥ ॥

न त्वया सह संबंधः कस्श्चदस्स्त महीपते ॥

मम यत्त्वं प्रकोपाढ्यो मन्मागं हं तलु मच्छलस ॥ २१ ॥

॥ रार्ोवाच ॥ ॥

रोटहणीसंभवं त्वं टह शकिं भेदतयष्यलस ॥

सांप्रतं मम दै वज्ञैवाजक्यमेतदद
ु ाहृतम ् ॥ २२ ॥

onlinesanskritbooks.com
तस्स्मन्मन्द त्वया लभन्ने न वषजतत शतक्रतःु ॥

एतद्ववदतत दै वज्ञा ज्योततःशास्त्रववचक्षणाः ॥ २३ ॥

र्ाते वस्ृ ष्ितनरोधेऽथ र्ायंतेऽन्नातन न क्षक्षतौ ॥

अन्नाभावात्क्षयं यांतत ततो भलू भतिे र्नाः ॥ २४ ॥

र्नोच्छे दे ततो र्ाते अस्ननष्िोमाटदकाः कक्रयाः ॥

न भवंतत धरा पष्ृ िे ततः स्यादे व संक्षयः॥ २५ ॥

एतस्मात्कारणाद्रद्व
ु धो मागजस्ते सय
ू स
ज ंभव ॥

रोटहणीं गंतक
ु ामस्य सत्यमेतन्मयोटदतम ् ॥२६॥

॥ शतनरुवाच ॥ ॥

गच्छ पत्र
ु तनर्ं गेहं ममावप त्वं च रोचसे ॥

तष्ु िोऽहं तव वीयेण न त्वन्येन महीपते॥२७॥

न केनचचत्कृतं कमज यदे तद्वभवता कृतम ् ॥

न कररष्यतत चैवान्यो दे वो वा मानवोऽथ वा ॥ २८ ॥

नाहं पश्यालम भप
ू ाि कथंचचदवप तूध्वजतः॥

यतो दृस्ष्िववतनदज नधं भस्मसाज्र्ायतेऽणखिम ् ॥ २९ ॥

र्ातमात्रेण बािेन मया पादौ तनरीक्षक्षतौ ॥

तातस्य सहसा दनधौ ततोऽहं वाररतोंऽबया ॥ ६.९६.३० ॥

ु द्रष्िव्यं ककंचचदे व कथंचन ॥


न त्वया पत्र

प्रमाणं यटद ते धमो मातव


ृ ाक्यसमद्व
ु भवः ॥ ३१ ॥

onlinesanskritbooks.com
तस्मात्त्वया महत्कमज कृतमीदृक्सद
ु ष्ु करम ् ॥

प्रर्ानां पाचथजवश्रेष्ि त्यक्त्वा दरू ाद्वभयं मम ॥ ३२ ॥

तस्मात्तव कृते नाहं भेदतयष्यालम रोटहणीम ् ॥

कथंचचदवप भप
ू ाि यग
ु ांतररशतेष्ववप ॥ ३३ ॥

वरं वरय चास्माकं तस्मादद्वय भववष्यतत ॥

हृतस्त्स्थतं दि
ु भ
ज ं भप
ू सवेषालमह दे टहनाम ् ॥ ३४ ॥

॥ रार्ोवाच ॥ ॥

तव यो वासरे प्राप्ते तैिाभ्यंगं करोतत वै ॥

तस्याऽन्यटदवसं यावत्पीडा कायाज न च त्वया ॥ ३५ ॥

ततिदानं करोत्येवं िोहदानं च यस्तव ॥

करोतत टदवसे शक्त्या यावद्ववषं त्वया टह सः ॥ ३६ ॥

रक्षणीयः सक
ु ृ च्रे षु संकिे षु सदै व टह ॥

त्वतय गोचरपीडायां संस्स्थते चाकजसंभव ॥ ३७ ॥

यः कुयाजच्छांततकं सम्यस्क्तिहोमं च भस्क्ततः ॥

वासरे तव संप्राप्ते सलमद्वलभश्च तथाऽक्षतैः ॥ ३८ ॥

तस्य साधाजतन वषाजणण सप्त कायाज प्रयत्नतः ॥

त्वया रक्षा महाभाग वरं चेन्मम यच्छलस ॥ ३९ ॥

॥ सत
ू उवाच ॥ ॥

एवलमत्येव संप्रोच्य ववरराम ततः परम ् ॥

onlinesanskritbooks.com
शनैश्चरो महीपािवचनाद्वद्वववर्सत्तमाः ॥ ६.९६.४० ॥

एतद्ववः सवजमाख्यातं यत्पष्ृ िोऽहं सवु वस्तरात ् ॥

भवद्वलभः सय
ू प
ज त्र
ु स्य राज्ञा दशरथेन टह ॥

संवादं रोटहणीभेदे सञ्र्ातं समप


ु स्स्थते ॥ ४१ ॥

यश्चैतत्पिते तनत्यं शण
ृ ुयाद्वयो ववशेषतः ॥

शनैश्चरकृता पीडा तस्य नाशं प्रगच्छतत ॥ ४२ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये दशरथशनैश्चरसंवादवणजनंनाम षण्णवतततमोऽध्यायः ॥ ९६ ॥
॥छ ॥

॥ सत
ू उवाच ॥ ॥

ततः प्रभतृ त नो मन्दो रोटहणीशकिं द्वववर्ाः ॥

लभनवत्त वचनात्तस्य राज्ञो दशरथस्य च ॥ १ ॥

तद्ववत्त
ृ ांतं समाकण्यज तस्य शक्रः प्रहवषजतः ॥

भप
ू ािं तं समभ्येत्य ततश्चोवाच सादरम ् ॥ २ ॥

अत्यद्वभत
ु तरं कमज त्वयैतत्पचृ थवीपते ॥

संसाचधतं यदन्येन मनसावप न चचन्त्यते ॥ ३ ॥

अत एव टह संतस्ु ष्िः सञ्र्ाताद्वय तवोपरर ॥

वरं मत्तो गह
ृ ाणाद्वय तदभीष्िं हृटद स्स्थतम ् ॥ ४ ॥

॥ रार्ोवाच ॥ ॥

त्वया सह सरु श्रेष्ि मैत्री संप्राथजयाम्यहम ् ॥

onlinesanskritbooks.com
शाश्वती सवजकृत्येषु परमां िोकसंस्स्थताम ् ॥५॥

॥ इन्द्र उवाच ॥

एवं भवतु रार्ेंद्र त्वया सह सदा मम ॥

संपत्स्यते सदा मैत्री वसोररव च शाश्वती ॥ ६ ॥

त्वया सदै व मे पाश्वे सभायां दे वसंतनधौ ॥

आगन्तव्यं ववशेषण
े येन मैत्री प्रवधजते॥७॥

एवमक्
ु त्वा सहस्राक्षो र्गाम बत्रटदवाियम ् ॥

रार्ावप चागतो हम्ये स्वकीये हषजसंयत


ु ः ॥८॥

रक्षतयत्वा र्गत्सवं शनैश्चर कृताद्वभयात ् ॥

अप्राप्यां प्राप्य संकीततं स्तूयमानस्तु बस्न्दलभः ॥ ९ ॥

ततः प्रभतृ त तनत्यं स सन्ध्याकाि उपस्स्थते ॥

सायाह्नं संववधायाथ यातत शक्रस्य मंटदरे ॥६.९७.॥॥

तत्र स्स्थत्वा चचरं श्रत्ु वा गंधवाजणां मनोहरम ् ॥

गीतं दृष्ट्वा च नत्ृ यं च तानाटदववटहतं शभ


ु म ् ॥॥॥

ववचचत्राथाजः कथाः श्रत्ु वा दे वषीणां मख


ु ाच्च्यत
ु ाः ॥

स्वयं च कीतजतयत्वाथ प्रयातत तनर्मंटदरम ्॥।२॥

ववमानवरमारुह्य हं सबटहजणनाटदतम ्॥

मनोहरपताकालभः समंताच्च ववभवू षतम ्॥।३॥

यदायदा स तनयाजतत शक्रस्थानास्न्नर्ाियम ्॥

onlinesanskritbooks.com
तदातदाऽऽसने तस्य कक्रयतेऽभ्यक्ष
ु णं सदा॥।४॥

शक्रादे शात्तदा वेवत्त न स भप


ू ः कथंचन ॥

अन्यस्स्मस्न्दवसे तस्य नारदो मतु नसत्तमः ॥

कथयामास तत्सवजमभ्यक्ष
ु णसमद्व
ु भवम ् ॥ १५ ॥

वत्त
ृ ांतं तस्य रार्षेस्तस्यैव गह
ृ मागतः ॥

तीथजयात्रा प्रसंगेन ववद्ववेषपररवद्व


ृ धये ॥ १६ ॥

तच्ुत्वा नारदे नोक्तं श्रद्वधेयमवप भप


ू ततः ॥

न चक्रे हृदयेऽधमजमात्मानं पररचचंतयन ् ॥ १ ॥

तथावप कौतक
ु ाववष्िो गत्वा शक्रतनवेशनम ् ॥

अन्यस्स्मस्न्दवसे स्स्थत्वा चचरं तत्र समस्ु त्थतः ॥ १८ ॥

अिक्ष्यं वीक्षयामास स्वासनं दरू मास्स्थतः ॥

ककंचचत्सद्वमांतरं प्राप्य कौतूहिसमस्न्वतः ॥ १९ ॥

ततः शक्रसमादे शादत्ु थाय सरु ककंकरः ॥

प्रोक्षयामास तोयेन पाचथजवस्य तदासनम ् ॥ ६.९७.२० ॥

तद्वदृष्ट्वा कोपसंपन्नः स रार्ाऽभ्येत्य वासवम ् ॥

प्रोवाच ककलमदं शक्र प्रोक्ष्यते यन्ममासनम ् ॥ २१ ॥

ककं मया तनहता ववप्राः ककं वा ववप्रसमद्व


ु भवम ् ॥

शासनं िोवपतं ककंचचस्त्कं वा ववप्रा ववतनंटदताः ॥ २२ ॥

ककं वा नष्िोऽस्स्म संग्रामे दृष्ट्वा शत्रन्


ू समागतान ् ॥

onlinesanskritbooks.com
दै न्यं वा र्स््पतं तेषां भयत्रस्तेन चेतसा ॥ २३ ॥

मम राज्येऽथवा शक्र दब
ु ि
ज ो बिवत्तरै ः ॥

पीड़्यते वाथ चौराद्वयैमष्ुज यते वंचकैस्तथा ॥ २४ ॥

ककं वा राज्ये मदीये च र्ायते योतनववप्िवः ॥

संकरो वाथ वणाजनां पररत्यक्तववचधक्रमः ॥ २५ ॥

ककं वा दर्
ु नज वाक्येन दवू षतो दोषवस्र्जतः ॥

दं ड्यते मम राज्ये च केनचचस्त्त्रदशेश्वर ॥ २६ ॥

ककं वा चौरोऽथ पापो वा गह


ृ ीतो दोषवान्स्वयम ् ॥

मच्
ु यते द्रव्यिोभेन तथान्यो वा र्ुगस्ु प्सतः ॥ २७ ॥

ककंस्स्वन्मया पररत्यक्तः कोऽप्यत्र शरणागतः ॥

भयत्रस्तः सभ
ु ीतेन प्राणानां बत्रदशाचधप ॥ २८ ॥

कस्य वा पष्ृ िमांसातन भक्षक्षतातन मया क्वचचत ् ॥

कस्च्चच्च बत्रदशाधीष ब्राह्मणस्य ववशेषतः ॥ २९ ॥

ककं वा दानं मया दत्त्वा ब्राह्मणाय महात्मने ॥ पश्चात्तापः

कृतः पश्चाद्वदत्तं चोपेक्षक्षतं च वा ॥ ६.९७.३० ॥

ककं वा राज्ये मदीये च दीनानां प्रपतंतत च ॥

अश्रप
ु ाता टदवारात्रं दःु णखतानां समंततः ॥ ३१ ॥

ृ ं वावप ककं वा कमज गह


दै वं वा पैतक ृ े मम ॥

िोपं गच्छतत दे वेन्द्र कक्रयते वा ववचधच्यत


ु म ् ॥ ३२ ॥

onlinesanskritbooks.com
यत्त्वया कक्रयते तनत्यं तोयैरभ्यक्ष
ु णं मम ॥

आसनस्य द्रत
ु ं ब्रय
ू ा यत्पापं ववटहतं मया ॥ ॥ ३३ ॥

॥ इन्द्र उवाच ॥ ॥

न ववद्वयते महारार् शरीरे तव पातकम ् ॥

न राष्रे च कुिे गेहे भत्ृ यवगे ववशेषतः ॥ ३४ ॥

परं शण
ृ ु प्रवक्ष्यालम यत्ते पापं भववष्यतत ॥

तेन संप्रोक्ष्यते चैव आसनं सवजदैव तु ॥ ३५ ॥

अपत्र
ु स्य गततनाजस्स्त न च स्वगं प्रपद्वयते ॥

पैतक
ृ े ण नरो ग्रस्तो य ऋणेन सदा नप
ृ ॥ ३६ ॥

द्ववेष्यतां यातत दे वानां वपतॄणां च ववशेषतः ॥

यदा पश्यतत पत्र


ु स्य वदनं परु
ु षो नप
ृ ॥ ३७ ॥

आनण्ृ यं समवाप्नोतत वपतॄणां स तदा ध्रव


ु म् ॥

स त्वं नैव गतो रार्न्नानण्ृ यं यन्मयोटदतम ् ॥ ३८ ॥

वपतॄणां तेन ते तनत्यमासनेऽभ्यक्ष


ु णं कृतम ् ॥

तस्माद्वयतस्व पत्र
ु ाथं यदीच्छलस परां गततम ् ॥ ३९ ॥

आत्मानं नरकात्त्रातंु पंस


ु ंज्ञाच्च तथा नप
ृ ॥

एवमक्
ु तः स शक्रेण रार्ा दशरथस्तदा ॥ ६.९७.४० ॥

दःु खेन महता यक्


ु तो िज्र्याऽधोमख
ु ः स्स्थतः ॥

आमंत्र्याथ सहस्राक्षं गत्वाऽयोध्यां तनर्ां परु ीम ् ॥

onlinesanskritbooks.com
अमात्यानां तनर्ं राज्यमपजयामास सत्वरः ॥ ४१ ॥

ततः प्रोवाच तान्सवांस्तपः कायं मयाऽधन


ु ा ॥

यावत्पत्र
ु स्य संप्रास्प्तस्तावदे व न संशयः ॥४२॥

एतद्राज्यं प्रयत्नेन रक्षणीयं यथाववचध ॥

यष्ु मालभमजम वाक्येन यावदागमनं मम ॥४३॥

॥ मंबत्रण ऊचःु ॥ ॥

यक्
ु तमेतन्महारार् पत्र
ु ाथं यत्समद्व
ु यमः ॥

ु हीनस्य ककं राज्येन धनेन वा ॥ ॥ ४४ ॥


कक्रयते पत्र

वयं रक्षां कररष्यामस्तव राज्ये समंततः ॥

तनवतजृ तं त्वं समास्थाय कुरु पत्र


ु कृते तपः ॥ ४५ ॥

काततजकेयपरु ं गत्वा यत्र वपत्रा परु ा तव ॥

तपस्तप्तं यथा िब्धा लसद्वचधश्च मनसेस्प्सता ॥ ४६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्र माहात्म्ये दशरथकृततपःसमद्व
ु योगवणजनंनाम सप्तनवतततमोऽध्यायः
॥ ९७ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

ततो दशरथो रार्ा मंबत्रलभस्तैववजसस्र्जतः ॥

हािकेश्वरर्ं क्षेत्रं संप्राप्तो हषजसंयत


ु ः ॥ १ ॥

तत्रागत्य ततो दे वीं वपत्रा संस्थावपता परु ा ॥

पर्
ू तयत्वाऽथ सद्वभक्त्या स्नात्वा कुण्डे शभ
ु ोदके ॥ २ ॥

onlinesanskritbooks.com
ततोऽन्यातन च मख्
ु यातन दृष्ट्वा चायतनातन सः ॥

स्नात्वा तीथेष्वनेकेषु दत्त्वा दानान्यनेकशः ॥ ३ ॥

प्रासादं कारयामास दे वदे वस्य चकक्रणः ॥

तत्र संस्थापयामास प्रततमां वैष्णवीं शभ


ु ाम ् ॥ ४ ॥

तस्याग्रे कारयामास वापीं स्वच्छोदकास्न्वताम ् ॥

सोपानपंस्क्तलभयक्
ुज तां साधलु भः संप्रशंलसताम ्॥ ५ ॥

उदकेन ततस्तस्या दे वाराधनतत्परः ॥

प्रकारै बह
ज ु लभस्तीडं चकार सम
ु हत्तपः ॥ ६ ॥

ततो वषजशतेऽतीते तस्य तुष्िो र्नादज नः ॥

वविोक्य च तपस्तीडं ववटहतं तेन भभ


ू र्
ु ा ॥ ७ ॥

प्रोवाच दशजनं गत्वा पक्षक्षरार्ं समाचश्रतः ॥

मेघगम्भीरयावाचा बहुदेवगणैवत
जृ ः ॥ ८ ॥

॥ श्रीववष्णुरुवाच ॥ ॥

पररतष्ु िोऽस्स्म ते वत्स वरं वरय सड


ु त ॥

अवप ते दि
ु भ
ज ं काममहं दास्यालम कृत्स्नशः ॥ ९ ॥

॥ रार्ोवाच ॥ ॥

पत्र
ु ाथोऽयं समारं भो मया दे व कृतोऽणखिः ॥

तपसो दे टह मे पत्र
ु ांस्तस्माद्ववंशवववद्व
ृ चधदान ् ॥ ६.९८.१० ॥

अन्यत्सवं सरु ाधीश ध्रव


ु मस्स्त गह
ृ े स्स्थतम ् ॥

onlinesanskritbooks.com
प्रसादात्तव यस्त्कंचचद्ववैभवं ववद्वयते मम ॥ ११ ॥

॥ ववष्णुरुवाच ॥ ॥

अहं तव गह
ृ े रार्न्स्वयमेव न संशयः ॥

अवतारं कररष्यालम कृत्वा रूपचतुष्ियम ्॥ १२ ॥

दे वकायाजय तस्मात्त्वं गह
ृ ं गत्वा महीपते ॥

कुरु राज्यं यथान्यायं वपतप


ृ त
ै ामहं महत ् ॥ १३ ॥

तथेयं या त्वया वापी तनलमजता ववमिोदका ॥

रार्वापीतत ववख्याता िोके सेयं भववष्यतत ॥ १४ ॥

अस्यां स्नात्वा नरो भक्त्या य एनां पर्


ू तयष्यतत ॥

श्रद्वधया परया यक्


ु तः संप्राप्ते पंचमीटदने ॥ १५ ॥

ततः कररष्यतत श्राद्वधं यावत्संवत्सरं नप


ृ ॥

अपत्र
ु ः प्राप्स्यते पत्र
ु ान्वंशवद्व
ृ चधकरान्स टह ॥ १६ ॥

एवमक्
ु त्वा स भगवांस्ततश्चादशजनं गतः ॥

प्रहृष्िवदनो भत्ू वा सोऽवप रार्ा ययौ गह


ृ म ् ॥ १७ ॥

ततः स्तोकेन कािेन तस्य पत्र


ु चतष्ु ियम ् ॥

संर्ातं िोके ववख्यातं कित्रबत्रतयस्य च ॥ १८ ॥

कौश्यानाम ववख्याता तस्य भायाज सश


ु ोभना ॥

ज्येष्िा तस्यां सत
ु ो र्ज्ञे रामाख्यः प्रथमः सत
ु ः ॥ १९ ॥

तथान्या कैकयी नाम तस्य भायाज कतनस्ष्िका ॥

onlinesanskritbooks.com
भरतो नाम ववख्यातस्तस्याः पत्र
ु ोऽभवत्त्वसौ ॥ ६.९८.२० ॥

सलु मत्राख्या तथा चान्या पत्नी या मध्यमा स्स्थता ॥

शत्रघ्
ु निक्ष्मणौ पत्र
ु ौ तस्यां र्ातौ महाबिौ ॥ २१ ॥

तथान्या कन्यका चैका बभव


ू वरवणणजनी ॥

ददौ यां पत्र


ु हीनस्य िोमपादस्य भप
ू तेः ॥२२॥

आनण्ृ यं भप
ू ततः प्राप्य एवं दशरथस्तदा॥

वपतॄणां प्रययौ स्वगं कृतकृत्यस्तथा द्वववर्ाः ॥ २३ ॥

अथ रार्ाऽभवद्रामः सावजभौमस्ततः परम ्॥

रावणो येन दध
ु ष
ज ो तनहतो दे वकंिकः ॥ २४ ॥

येन रामेश्वरश्चात्र तनलमजतो िक्ष्मणेश्वरः ॥

सीतादे वी तथा मत
ू ाज येन चात्र प्रततस्ष्िता ॥२५॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखंडे


हािकेश्वरक्षेत्रमाहात्म्ये रार्स्वालमरार्वापीमाहात्म्यवणजनंनामाष्िनवतततमोऽध्यायः ॥
९८ ॥

॥ ऋषय ऊचःु ॥ ॥

यदे तद्वभवता प्रोक्तं तत्र रामेण तनलमजतः ॥

रामेश्वरस्तथा सीता तेन तत्र ववतनलमजता ॥ १ ॥

तथा च िक्ष्मणाथाजय तनलमजतस्तेन संश्रयः ॥

एतन्महद्वववरुद्वधं ते प्रततभातत वचोऽणखिम ् ॥ २ ॥

त्वया सत
ू परु ा प्रोक्तं रामो िक्ष्मणसंयत
ु ः ॥

onlinesanskritbooks.com
सीतया सटहतः प्राप्तः क्षेत्रऽे त्र प्रस्स्थतो वने ॥ ३ ॥

श्राद्वधं कृत्वा गयाशीषे िक्ष्मणेन ववरुद्वध्य च ॥

पन
ु ः संप्रस्स्थतोऽरण्यं क्रोधाववष्िश्च तं प्रतत । ४ ॥

यत्त्वयोक्तं तदा तेन तनलमजतोऽत्र महे श्वरः ॥

एतच्च सवजमाचक्ष्व संदेहं सत


ू नन्दन ॥ ५ ॥

॥ सत
ू उवाच ॥ ॥

अत्र मे नास्स्त संदेहो यष्ु माकं च पन


ु ः स्स्थतः ॥

ततो वक्ष्याम्यशेषण
े श्रय
ू तां द्वववर्सत्तमाः ॥

एतत्क्षेत्रं पन
ु श्चाद्वयं न क्षयं यातत कुत्रचचत ् ॥ ६ ॥

अन्यस्स्मस्न्दवसे प्राप्ते स तदा रघन


ु ंदनः ॥

यदा ववरोधमापन्नः साधं सौलमबत्रणा सह ॥ ७ ॥

एतत्पन
ु टदज नं चान्यद्वयत्र तेन प्रततस्ष्ितः ॥

रामेश्वरः स्वयं भक्त्या दःु णखतेन महात्मना ॥ ८ ॥

॥ ऋषय ऊचःु ॥ ॥

अन्यस्स्मस्न्दवसे तत्र कस्स्मन्कािे रघत्त


ू मः ॥

संप्राप्तस्तस्य ककं दःु खं संर्ातं तत्प्रकीतजय ॥ ९ ॥ ।

॥ सत
ू उवाच ॥ ॥

कृत्वा सीतापररत्यागं रामो रार्ीविोचनः ॥

िोकापवादसंत्रस्तस्ततो राज्यं चकार सः ॥ ६.९९.१० ॥

onlinesanskritbooks.com
कृत्वा स्वणजमयीं सीतां पत्नीं यज्ञप्रलसद्वधये ॥

न स चक्रे महाभागो भायाजमन्यां कथंचन ॥ १॥।

दशवषजसहस्राणण दशवषजशतातन च ॥

ब्रह्मचयेण चक्रे स राज्यं तनहतकंिकम ् ॥ १२ ॥

ततो वषजसहस्रांते प्राप्ते चैकादशे द्वववर्ाः ॥

दे वदत
ू ः समायातो रामस्य सदनं प्रतत ॥।३॥

तेनोक्तं दे वरार्ेन प्रेवषतोऽहं तवांततकम ् ॥

तस्मात्कुरु समािोकं ववर्ने त्वं मया सह ॥ १४ ॥

एवमक्
ु तस्तदा तेन दत
ू ेन रघन
ु ंदनः ॥

परं रहः समासाद्वय मन्त्रं चक्रे ततः परम ् ॥ १-५ ॥

तस्यैवमप
ु ववष्िस्य मंत्रस्थाने महात्मनः ॥

बहुत्वाटदष्ििोकस्य न रहस्यं प्रर्ायते ॥ १६ ॥

ततः कोपपरीतात्मा दत
ू ः प्रोवाच सादरम ् ॥

ववहस्य र्नसंसगं दृष्ट्वैकांतेऽवप संस्स्थते ॥ १७ ॥

यथा दं ष्राच्यत
ु ः सपो नागो वा मदवस्र्जतः ॥

आज्ञाहीनस्तथा रार्ा मानवैः पररभय


ू ते ॥ १८ ॥

सेयं तव रघश्र
ु ेष्ि नाज्ञास्स्त प्रततवेद्वम्यहम ् ॥

शक्रािापमवप त्वं च नैकांते श्रोतुमहजलस ॥ १९ ॥

तस्य तद्ववचनं श्रत्ु वा कोपसंरक्तिोचनः ॥

onlinesanskritbooks.com
बत्रशाखां भक
ृ ु िीं कृत्वा ततः स प्राह िक्ष्मणम ्॥ ६.९९.२० ॥

ममात्र संतनववष्िस्य सहानेन प्रर््पतः ॥

यटद कस्श्चन्नरो मोहादागलमष्यतत िक्ष्मण ॥

स्वहस्तेन न संदेहः सद
ू तयष्यालम तं द्रत
ु म ् ॥ २१ ॥

न हस्न्म यटद तं प्राप्तमत्र मे दृस्ष्िगोचरम ्॥

तन्मा भन्
ू मे गततः श्रेष्िा धलमजणां या प्रपद्वयते ॥ ॥ २२ ॥

एवं ज्ञात्वा प्रयत्नेन त्वया भाव्यमसंशयम ् ॥

रार्द्ववारर यथा कस्श्चन्न मया वध्यतेऽधन


ु ा ॥ २३ ॥

तमोलमत्येव संप्रोच्य िक्ष्मणः शभ


ु िक्षणः ॥

रार्द्ववारं समासाद्वय चकार ववर्नं ततः॥ २४ ॥

दे वदत
ू ोऽवप रामेण समं चक्रे ततः परम ्॥

मंत्रं शक्रसमाटदष्िं तथान्यैः स्वगजवालसलभः ॥ २५ ॥

॥ दे वदत
ू उवाच ॥ ॥

त्वं रावणववनाशाथजमवतीणो धरातिे ॥

स च व्यापाटदतो दष्ु िः पापस्त्रैिोक्यकंिकः ॥ २६ ॥

कृतं सवं महाभाग दे व कृत्यं त्वयाऽधन


ु ा ॥

तस्मात्संतु सनाथास्ते दे वाः शक्रपरु ोगमाः॥२७॥

यटद ते रोचते चचत्ते नोपरोधेन सांप्रतम ् ॥

प्रसादं कुरु दे वानां तस्मादागच्छ सत्वरम ् ॥

onlinesanskritbooks.com
स्वगजिोकं पररत्यज्य मत्यजिोकं सतु नंटदतम ् ॥२८॥

॥ सत
ू उवाच ॥ ॥

एतस्स्मन्नंतरे प्राप्तो दव
ु ाजसा मतु नसत्तमः ॥

प्रोवाचाथ क्षुधाववष्िः क्वासौ क्वासौ रघत्त


ू मः ॥ २९ ॥

॥ िक्ष्मण उवाच ॥ ॥

व्यग्रः स पाचथजवश्रेष्िो दे वकायेण केनचचत ् ॥

तस्मादत्रैव ववप्रें द्र मह


ु ू तं पररपािय ॥६.९९.३०॥।

यावत्सांत्वयते रामो दत
ू ं शक्रसमद्व
ु भवम ् ॥

ममोपरर दयां कृत्वा ववनयावनतस्य टह ॥ ३१ ॥

॥ दव
ु ाजसा उवाच ॥ ॥

यटद यास्यतत नो दृस्ष्िं मम द्राक्स रघत्त


ू मः ॥

शापं दत्त्वा कुिं सवं तद्वधक्ष्यालम न संशयः ॥ ३२ ॥

ममावप दशजनादन्यन्न ककंचचद्वववद्वयते गरु


ु ॥

कृत्यं िक्ष्मण यावत्त्वमन्यन्मढ़


ू प्रकत्थसे ॥ ३३ ॥

तच्ुत्वा िक्ष्मणस्श्चत्ते चचंतयामास दःु णखतः ॥

वरं मे मत्ृ यरु े कस्य मा भय


ू ात्कुिसंक्षयः ॥ ३४ ॥

एवं स तनश्चयं कृत्वा ततो राममप


ु ाद्रवत ् ॥

उवाच दं डवद्वभम
ू ौ प्रणणपत्य कृतांर्लिः ॥ ३५ ॥

दव
ु ाजसा मतु नशादज ि
ू ो दे व ते द्ववारर ततष्ितत ॥

onlinesanskritbooks.com
दशजनाथी क्षुधाववष्िः ककं करोलम प्रशाचध माम ् ॥ ३६ ॥

तस्य तद्ववचनं श्रत्ु वा ततो दत


ू मव
ु ाच तम ् ॥

गत्वेमं ब्रटू ह दे वेशं मम वाक्यादसंशयम ् ॥

अहं संवत्सरस्यांत आगलमष्यालम तें ऽततके ॥ ३७ ॥

एवमक्
ु त्वा ववसज्
ृ याथ तं दत
ू ं प्राह िक्ष्मणम ् ॥

प्रवेशय द्रत
ु ं वत्स तं त्वं दव
ु ाजससं मतु नम ् ॥ ३८ ॥

ततश्चाघ्यं च पाद्वयं च गह
ृ ीत्वा सम्मख
ु ो ययौ ॥

रामदे वः प्रहृष्िात्मा सचचवैः पररवाररतः ॥ ३९ ॥

दत्त्वाघ्यं ववचधवत्तस्य प्रणणपत्य मह


ु ु मह
ुज ु ः ॥

प्रोवाच रामदे वोऽथ हषजगद्वगदया चगरा ॥ ६.९९.४० ॥

स्वागतं ते मतु नश्रेष्ि भय


ू ः सस्
ु वागतं च ते ॥

एतद्राज्यममी पत्र
ु ा ववभवश्च तव प्रभो ॥ ४१ ॥

कृत्वा मम प्रसादं च गह
ृ ाण मतु नसत्तम ॥

धन्योऽस्म्यनग
ु ह
ृ ीतोऽस्स्म यत्त्वं मे गह
ृ मागतः ॥

पज्
ू यो िोकत्रयस्यावप तनःशेषतपसांतनचधः ॥ ४२ ॥

॥ मतु नरुवाच ॥ ॥

चातुमाजस्यडतं कृत्वा तनराहारो रघत्त


ू म ॥

अद्वय ते भवनं प्राप्य आहाराथं बभ


ु क्षु क्षतः ॥ ४३ ॥

तस्मात्त्वं यच्छ मे शीघ्रं भोर्नं रघन


ु ंदन ॥

onlinesanskritbooks.com
नान्येन कारणं ककंचचत्संन्यस्तस्य धनाटदना ॥ ४४ ॥

ततस्तं भोर्यामास श्रद्वधापत


ू ेन चेतसा ॥

स्वयमेवाग्रतः स्स्थत्वा मष्ृ िान्नैववजववधैः शभ


ु ःै ॥ ४५ ॥

िेह्यैश्चोष्यैस्तथा चव्यपः खाद्वयैरेव पथ


ृ स्नवधैः ॥

यावटदच्छा मन
ु ेस्तस्य तथान्नैववजववधैरवप ॥ ४६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये रामेश्वरस्थापनप्रस्तावे श्रीरामंप्रतत दव
ु ाजसः
समागमनवत्त
ृ ांतवणजनंनामैकोनशततमोऽ ध्यायः ॥ ९९ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

एवं भक्
ु त्वा स ववप्रवषजवांछया राममंटदरे ॥

दत्ताशीतनजगत
ज ः पश्चादामंत्र्य रघन
ु ंदनम ् ॥ १ ॥

अथ याते मन
ु ौ तस्स्मन्दव
ु ाजसलस तदं ततकात ् ॥

िक्ष्मणः खङ्गमादाय रामदे वमव


ु ाच ह ॥ २ ॥

एतत्खङ्गं गह
ृ ीत्वाशु मां प्रभो ववतनपातय ॥

येन ते स्यादृतं वाक्यं प्रततज्ञातं च यत्परु ा ॥ ३ ॥

ततो रामस्श्चरात्स्मत्ृ वा तां प्रततज्ञां स्वयं कृताम ् ॥

वधाथं संप्रववष्िस्य समीपे परु


ु षस्य च ॥ ४ ॥

ततोऽततचचंतयामास व्याकुिेनांतरात्मना ॥

बाष्पव्याकुिनेत्रश्च तनःष्वसन्पन्नगो यथा ॥ ५ ॥

तं दीनवदनं दृष्ट्वा तनःष्वसंतं मह


ु ु मह
ुज ु ः ॥

onlinesanskritbooks.com
भय
ू ः प्रोवाच सौलमबत्रववजनयावनतः स्स्थतः ॥ ६ ॥

एष एव परो धमो भप
ू तीनां ववशेषतः ॥

यथात्मीयं वचस्तथयं कक्रयते तनववजकस््पतम ् ॥ ७ ॥

तस्मात्त्वया प्रभो प्रोक्तं स्वयमेव ममाग्रतः ॥

तस्यैव दे वदत
ू स्य तारनादे न कोपतः ॥ ९ ॥

योऽत्रागच्छतत सौलमत्रे मम दत
ू स्य संतनधौ ॥

तं चेद्वधस्न्म स्वहस्तेन नाहं तस्मात्सप


ु ापकृत ् ॥ ९ ॥

तदहं चागतस्तात भयाद्वदव


ु ाजससो मन
ु ेः ॥

तनवषद्वधोऽवप त्वयातीव तस्माच्छीघ्रं तु घातय ॥ ६.१००.१० ॥

ततः संमंत्र्य सचु चरं मंबत्रलभः सटहतो नप


ृ ः ॥

ब्राह्मणैधम
ज श
ज ास्त्रज्ञैस्तथान्यैवेदपारगैः ॥ ११ ॥

प्रोवाच िक्ष्मणं पश्चाद्वववनयावनतं स्स्थतम ् ॥

वाष्पस्क्िन्नमख
ु ो रामो गद्वगदं तनःश्वसन्मह
ु ु ः ॥ १२ ॥

डर् िक्ष्मण मक्


ु तस्त्वं मया दे शातरं द्रत
ु म् ॥

त्यागो वाथ वधो वाथ साधन


ू ामभ
ु यं समम ् ॥ १३ ॥

न मया दशजनं भय
ू स्तव कायं कथंचन ॥

न स्थातव्यं च दे शऽे वप यटद मे वांछलस वप्रयम ् ॥ १४ ॥

तस्य तद्ववचनं श्रत्ु वा प्रणणपत्य ततः परम ् ॥

तनयजयौ नगरात्तस्मात्तत्क्षणादे व िक्ष्मणः ॥ १५ ॥

onlinesanskritbooks.com
अकृत्वावप समािापं केनचचस्न्नर्मंटदरे ॥

मात्रा वा भायजया वाथ सत


ु ेन सहृ
ु दाथवा ॥ १६ ॥

ततोऽसौ सरयंू गत्वाऽवगाह्याथ च तज्र्िम ् ॥

शचु चभत्ूज वा तनववष्िोथ तत्तीरे ववर्ने शभ


ु े ॥ १७ ॥

पद्वमासनं ववधायाथ न्यस्यात्मानं तथात्मतन ॥

ब्रह्मद्ववारे ण तं पश्चात्तेर्ोरूपं व्यसर्जयत ् ॥ १८ ॥

अथ तद्राघवो दृष्ट्वा महत्तेर्ो ववयद्वगतम ् ॥

ववस्मयेन समायक्
ु तोऽचचन्तयस्त्कलमदं ततः ॥ १९ ॥

अथ मत्ये पररत्यक्ते तेर्सा तेन तत्क्षणात ् ॥

वैष्णवेन तुरीयेण भागेन द्वववर्सत्तमाः ॥ ६.१००.२० ॥

पपात भत
ू िे कायं काष्ििोष्िोपमं द्रत
ु म ्॥

िक्ष्मणस्य गतश्रीकं सरयवाः पलु िने शभ


ु े ॥ २१ ॥

ततस्तु राघवः श्रत्ु वा िक्ष्मणं गतर्ीववतम ् ॥

पतततं सररतस्तीरे ववििाप सद


ु ःु णखतः ॥ २२ ॥

स्वयं गत्वा तमद्व


ु दे शं सामात्यः ससहृ
ु ज्र्नः ॥

िक्ष्मणं पतततं दृष्ट्वा करुणं पयजदेवयत ् ॥ २३ ॥

हा वत्स मां पररत्यज्य ककं त्वं संप्रस्स्थतो टदवम ् ॥

प्राणेष्िं भ्ातरं श्रेष्िं सदा तव मते स्स्थतम ् ॥ २४ ॥

तस्स्मन्नवप महारण्ये गच्छमानः परु ादहम ् ॥।?

onlinesanskritbooks.com
अवप संधायजमाणेन अनय
ु ातस्त्वया तदा ॥ २५ ॥

संप्राप्तेऽवप कबंधाख्ये राक्षसे बिवत्तरे ॥

त्वया राबत्रमख
ु े घोरे सभायोऽहं प्ररक्षक्षतः ॥ २६ ॥

येनेन्द्रस्र्द्वधतो यद्व
ु धे तादृग्रूपो तनशाचरः ॥

स एष पतततः शेते गतासध


ु रज णीतिे ॥ ९७ ॥

येन शप
ू ण
ज खा ध्वस्ता राक्षसी सा च दारुणा ॥

िीियावप ममादे शात्सोयमेवंववधः स्स्थतः ॥ २८ ॥

यद्वबाहुबिमाचश्रत्य मया ध्वस्ता तनशाचराः ॥

सोऽयं तनपतततः शेते मम भ्ाता ह्यनाथवत ् ॥।? ॥ २९ ॥

हा वत्स क्व गतो मां त्वं ववमच्


ु य भ्ातरं तनर्म ् ॥

ज्येष्िं प्राणसमं ककं ते स्नेहोऽद्वय ववगतः क्वचचत ् ॥ ६.१००.३० ॥

॥ सत
ू उवाच ॥ ॥

एवं बहुववधान्कृत्वा प्रिापान्रघन


ु न्दनः ॥

मातलृ भः सटहतो दीनः शोकेन महतास्न्वतः ॥ ३१ ॥

ततस्ते मंबत्रणस्तस्य प्रोचस्


ु तं वीक्ष्य दःु णखतम ् ॥।

वविपंतं रघश्र
ु ेष्िं स्त्रीर्नेन समस्न्वतम ् ॥ ३२ ॥

॥ मंबत्रण ऊचःु ॥ ॥

मा शोकं कुरु रार्ेन्द्र यथान्यः प्राकृतः स्स्थतः ॥

कुरुष्व च यथेदं स्यात्सांप्रतं चौध्वजदैटहकम ्॥ ३३ ॥

onlinesanskritbooks.com
नष्िं मत
ृ मतीतं च ये शोचस्न्त कुबद्व
ु धयः ॥

धीराणां तु परु ा रार्न्नष्िं नष्िं मत


ृ ं मत
ृ म ् ॥ ३४ ॥

एवं ते मस्न्त्रणः प्रोच्य ततस्तस्य किेवरम ् ॥

िक्ष्मणस्य वविप्यौच्चैश्चन्दनोशीरकंु कुमैः ॥ ३५ ॥

कपरूज ागुरुलमश्रैश्च तथान्यैः सस


ु ग
ु स्न्धलभः ॥

पररवेष्ट्य शभ
ु व
ै स्
ज त्रैः पष्ु पैः संभष्ू य शोभनैः ॥ ३६ ॥

चन्दनागुरुकाष्िै श्च चचततं कृत्वा सवु वस्तराम ् ॥

न्यदधस्
ु तस्य तद्वगात्रं तत्र दक्षक्षणटदङ्मख
ु म ् ॥ ३७ ॥

एतस्स्मन्नंतरे र्ातं तत्राश्चयं द्वववर्ोत्तमाः ॥

तन्मे तनगदतः सवं शण्ृ वंतु सकिं द्वववर्ाः ॥ ३८ ॥

यावत्तेंऽतः समारोप्य चचतां तस्य किेवरम ् ॥

प्रयच्छं तत हवववाजहं तावन्नष्िं किेवरम ् ॥ ३९ ॥

एतस्स्मन्नंतरे वाणी तनगजता गगनांगणात ् ॥

नादयंती टदशः सवाजः पष्ु पवषाजदनंतरम ् ॥ ६.१००.४० ॥

रामराम महाबाहो मा त्वं शोकपरो भव ॥

न चास्य यज्
ु यते वस्ह्नदाजतंु चैव कथंचन ॥ ४१ ॥

ब्रह्मज्ञानप्रयक्
ु तस्य संन्यस्तस्य ववशेषतः ॥

अस्ननदानं न यक्
ु तं स्यात्सवेषामवप योचगनाम ् ॥ ४२ ॥

तवायं बांधवो राम ब्रह्मणः सदनं गतः।

onlinesanskritbooks.com
ब्रह्मद्ववारे ण चात्मानं तनष्क्रम्य सम
ु हायशाः ॥ ४३ ॥

अथ ते मंबत्रणः प्रोचस्
ु तच्ुत्वाऽऽकाशगं वचः ॥

अशोच्यो यं महारार् संलसद्वचधं परमां गतः ॥

िक्ष्मणो गम्यतां शीघ्रं तस्मात्स्वभवने ववभो ॥ ४४ ॥

चचन्त्यन्तां रार्कायाजणण तथा यच्चौध्वजदैटहकम ् ॥

कुरु स्नेहोचचतं तस्य पष्ृ ट्वा ब्राह्मणसत्तमान ् ॥ ४५ ॥

॥ राम उवाच ॥

नाहं गह
ृ ं गलमष्यालम िक्ष्मणेन ववनाऽधन
ु ा ॥

प्राणानत्र ववहास्यालम यथा तेन महात्मना ॥ ४६ ॥

एष पत्र
ु ो मया दत्तः कुशाख्यो मम संमतः ॥

यष्ु मभ्यं कक्रयतां राज्ये मदीये यटद रोचते ॥ ४७ ॥

एवमक्
ु त्वा ततो रामो गन्तक
ु ामो टदवाियम ् ॥

चचन्तयामास भय
ू ोऽवप स्मत्ृ वा लमत्रं ववभीषणम ् ॥ ४८ ॥

मया तस्य तदा दत्तं िंकायां राज्यमक्षयम ् ॥

बहुभस्क्तप्रतष्ु िे न यावच्चन्द्राकजतारकाः ॥ ४९ ॥

अततक्रूरतरा र्ाती राक्षसानां यतः स्मत


ृ ा ॥

ववशेषाद्ववरपष्ु िानां र्ायतेऽत्र धरातिे ॥ ६.१००.५० ॥

तच्चेद्राक्षसभावेन स महात्मा ववभीषणः ॥

कररष्यतत सरु ै ः साधं ववरोधं रावणो यथा ॥ ५१ ॥

onlinesanskritbooks.com
तं दे वाः सद
ू तयष्यंतत उपायैः सामपव
ू क
ज ैः ॥

त्रैिोक्यकण्िको यद्ववत्तस्य भ्ाता दशाननः ॥ ५२ ॥

ततो मे स्यान्मष
ृ ा वाणी तस्माद्वगत्वा तदं ततकम ् ॥

लशक्षां ददालम तस्याहं यथा दे वान्न दष


ू येत ् ॥ ५३ ॥

तथा मे परमं लमत्रं द्वववतीयं वानरः स्स्थतः ॥

सग्र
ु ीवाख्यो महाभागो र्ांबवांश्च तथाऽपरः ॥ ५४ ॥

सभत्ृ यो वायप
ु त्र
ु श्च वालिपत्र
ु समस्न्वतः ॥

कुमद
ु ाख्यश्च तारश्च तथान्येऽवप च वानराः ॥५५॥

तस्मात्तानवप संभाष्य सवाजन्संमंत्र्य सादरम ् ॥

ततो गच्छालम दे वानां कृतकृत्यो गह


ृ ं प्रतत ॥ ५६ ॥

एवं संचचन्त्य सचु चरं समाहूय च पष्ु पकम ् ॥

तत्रारुह्य ययौ तण
ू ं ककस्ष्कन्धाख्यां परु ीं प्रतत ॥५७॥

अथ ते वानरा दृष्ट्वा प्रोद्वद्वयोतं पष्ु पकोद्वभवम ् ॥

ववज्ञाय राघवं प्राप्तं सत्वरं सम्मख


ु ा ययःु ॥ ५८ ॥

ततः प्रणम्य ते दरू ाज्र्ानभ्


ु यामवतनं गताः ॥

र्येतत शब्दमादाय मह
ु ु मह
ुज ु ररतस्ततः ॥५९॥

ततस्तेनव
ै संयक्
ु ताः ककस्ष्कन्धां तां महापरु ीम ् ॥

ववववशःु सत्पताकालभः समंतात्समिंकृताम ् ॥ ६.१००.६०

अथोत्तीयज ववमानाग्र्यात्सग्र
ु ीवभवने शभ
ु े ॥

onlinesanskritbooks.com
प्रवववेश द्रत
ु ं रामः सवजतः सवु वभवू षते ॥ ६१ ॥

तत्र रामं तनववष्िं ते ववश्रांतं वीक्ष्य वानराः॥

अघ्याजटदलभश्च संपज्
ू य पप्रच्छुस्तदनन्तरम ् ॥६२॥

॥ वानरा ऊचःु ॥ ॥

तेर्सा त्वं ववतनमक्


ुज तो दृश्यसे रघन
ु न्दन॥

कृशोऽस्यतीव चोद्वववननः कस्च्चत्क्षेमं गह


ृ े तव ॥६३॥

काये वाऽनग
ु तो तनत्यं तथा ते िक्ष्मणोऽनर्
ु ः॥

न दृश्यते समीपस्थः ककमद्वय तव राघव ॥६४॥

तथा प्राणसमाऽभीष्िा सीता तव प्रभो ॥

दृश्यते ककं न पाश्वजस्था एतन्नः कौतुकं परम ् ॥६५॥

॥ सत
ू उवाच॥ ॥

तेषां तद्ववचनं श्रत्ु वा चचरं तनःश्वस्य राघवः ॥

वाष्पपण
ू ेक्षणो भत्ू वा सवं तेषां न्यवेदयत ् ॥६६॥

अथ सीता पररत्यक्ता तथा भ्ाता स िक्ष्मणः॥

यदथं तत्र संप्राप्तः स्वयमेव द्वववर्ोत्तमाः ॥६७॥

तच्ुत्वा वानराः सवे सग्र


ु ीवप्रमख
ु ास्ततः ॥

रुरुदस्
ु ते सद
ु ःु खाताजः समालिंनय ततः परम ्॥६८॥

एवं चचरं प्रिप्योच्चैस्ततः प्रोचू रघत्त


ू मम ्॥

आदे शो दीयतां रार्न्योऽस्मालभररह लसध्यतत ॥६९॥

onlinesanskritbooks.com
धन्या वयं धरापष्ृ िे येषां त्वं रघस
ु त्तम ॥

ईदृक्स्नेहसमायक्
ु तः समागच्छलस मंटदरे ॥ ६.१००.७० ॥

॥ राम उवाच ॥ ॥

उवषत्वा रर्नीमेकां सग्र


ु ीव तव मंटदरे ॥

प्रातिंकां गलमष्यालम यत्रास्ते स ववभीषणः ७१ ॥

प्रधानामात्ययक्
ु तेन त्वयावप कवपसत्तम ॥

आगंतव्यं मया साधं ववभीषणगह


ृ ं प्रतत ॥ ७२ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्रीरामेश्वरस्थापन प्रस्तावे िक्ष्मणतनवाजणोत्तरं श्रीरामस्य
सग्र
ु ीवनगरींप्रतत गमनवणजनंनाम शततमोऽध्यायः ॥ १०० ॥

॥ सत
ू उवाच ॥ ॥

एवं तां रर्नीं तत्र स उवषत्वा रघत्त


ू मः ॥

उपास्यमानः सवपस्तैः सद्वभक्त्या वानरोत्तमैः ॥ १ ॥

ततः प्रभाते ववमिे प्रोद्वगते रववमण्डिे ॥

कृत्वा प्राभाततकं कमज समाहूयाथ पष्ु पकम ् ॥ २ ॥

सग्र
ु ीवेण सष
ु ण
े ेन तारे ण कुमद
ु ेन च ॥

अंगदे नाथ कुण्डेन वायप


ु त्र
ु ण े धीमता ॥ ३ ॥

गवाक्षेण निेनेव तथा र्ांबवतावप च ॥

दशलभवाजनरै ः साधं समारूढः स पष्ु पके ॥ ४ ॥

ततः संप्रस्स्थतः कािे िंकामद्व


ु टदश्य राघवः ॥

onlinesanskritbooks.com
मनोर्वेन तेनव
ै ववमानेन सव
ु चजसा ॥ ५ ॥

संप्राप्तस्तत्क्षणादे व िंकाख्यां च महापरु ीम ् ॥

वीक्षयंस्तान्प्रदे शांश्च यत्र यद्व


ु धं परु ाऽभवत ् ॥ ६ ॥

ततो ववभीषणो दृष्ट्वा प्रोद्वद्वयोतं पष्ु पकोद्वभवम ् ॥

रामं ववज्ञाय संप्राप्तं प्रहृष्िः सम्मख


ु ो ययौ ॥

मंबत्रलभः सकिैः साधं तथा भत्ृ यैः सत


ु रै वप ॥ ७ ॥

अथ दृष्ट्वा सद
ु रू ात्तं रामदे वं ववभीषणः ॥

पपात दण्डवद्वभम
ू ौ र्यशब्दमद
ु ीरयन ् ॥ ८ ॥

तथागतं पररष्वज्य सादरं स ववभीषणम ् ॥

तेनव
ै सटहतः पश्चा्िंकां तां प्रवववेश ह ॥ ९ ॥

ववभीषणगह
ृ ं प्राप्य तत्र लसंहासने शभ
ु े ॥

तनववष्िो वानरै स्तैश्च समन्तात्पररवाररतः ॥ ६.१०१.१० ॥

ततो तनवेदयामास तस्मै सवं ववभीषणः ॥

ु कित्राटद यच्चान्यदवप ककंचन ॥ ११ ॥


राज्यं पत्र

ततः प्रोवाच ववनयात्कृतांर्लिपि


ु ः स्स्थतः ॥

आदे शो दीयतां दे व ब्रटू ह कृत्यं करोलम ककम ् ॥ १२ ॥

अकस्मादे व संप्राप्तः ककमथं वद मे प्रभो ॥

ककं नायातः स सौलमबत्रस्त्वया साधज च र्ानकी ॥।३॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
तनवेद्वय राघवस्तस्मै सवं गद्वगदया चगरा ॥

वाष्पपरू प्रततच्छन्नवक्त्रो भय
ू ो ववतनःश्वसन ् ॥ १४ ॥

ततः प्रोवाच सत्याथं ववभीषणकृते टहतम ् ॥

तं चावप शोकसंतप्तं संबोध्य रघन


ु ंदनः ॥ १५ ॥

अहं राज्यं पररत्यज्य सांप्रतं राक्षसोत्तम ॥

यास्यालम बत्रटदवं तण
ू ं िक्ष्मणो यत्र संस्स्थतः ॥ ॥ १६ ॥

न तेन रटहतो मत्ये मह


ु ू तम
ज वप चोत्सहे ॥

स्थातंु राक्षसशादज ि
ू बांधवेन महात्मना ॥ १७ ॥

अहं लशक्षापणाथाजय तव प्राप्तो ववभीषण ॥

तस्मादव्यग्रचचत्तेन संशण
ृ ुष्व कुरुष्व च ॥ १८ ॥

एषा राज्योद्वभवा िक्ष्मीमजदं संर्नयेन्नण


ृ ाम ् ॥

मद्वयवत्स्व्पबद्व
ु धीनां तस्मात्कायो न स त्वया ॥ १९ ॥

शक्राद्वया अमराः सवे त्वया पज्


ू याः सदै व टह ॥

मान्याश्च येन ते राज्यं र्ायते शाश्वतं सदा । ६.१०१.२० ॥

मम सत्यं भवेद्ववाक्य मेतस्मादहमागतः ॥

प्राप्तराज्यप्रततष्िोऽवप तव भ्ाता महाबिः ॥ २१ ॥

ववनाशं सहसा प्राप्तस्तस्मान्मान्याः सरु ाः सदा ॥

यटद कस्श्चत्समायातत मानष


ु ोऽत्र कथंचन ॥

मत्काय एव द्रष्िव्यः सवपरेव तनशाचरै ः ॥ २२ ॥

onlinesanskritbooks.com
तथा तनशाचराः सवे त्वया वायाज ववभीषण ॥

मम सेतंु सम्
ु िंघ्य न गंतव्यं धरातिे ॥ २३ ॥

॥ ववभीषण उवाच ॥ ॥

एवं ववभो कररष्यालम तवादे शमसंशयम ् ॥

परं त्वया पररत्यक्ते मत्ये मे र्ीववतं डर्ेत ् ॥ २४ ॥

तस्मान्मामवप तत्रैव त्वं ववभो नेतुमहजलस ॥

आत्मना सह यत्रास्ते प्रानगतो िक्ष्मणस्तव ॥ २५ ॥

॥ श्रीराम उवाच ॥ ॥

मया तेऽक्षयमाटदष्िं राज्यं राक्षससत्तम ॥

तस्मान्नाहजलस मां कतुं लमथयाचारं कथंचन ॥ २६ ॥

अहमस्स्मन्स्वके सेतौ शंकरबत्रतयं शभ


ु म् ॥

स्थापतयष्यालम कीत्यजथं तत्पज्


ू यं भवता सदा ॥

भस्क्तमान्प्रततसंधाय यावच्चंद्राकजतारकम ् ॥ २७ ॥

एवमक्
ु त्वा रघश्र
ु ेष्िो राक्षसेन्द्रं ववभीषणम ् ॥

दशरात्रं तत्र तस्थौ िंकायां वानरै ः सह ॥ २८ ॥

कुवजन्यद्व
ु धकथास्श्चत्रा याः कृताः पव
ू म
ज ेव टह ॥

पश्यन्यद्व
ु धस्य सवाजणण स्थानातन ववववधातन च ॥ २९ ॥

शंसमानः प्रवीरांस्तान्राक्षसान्बिवत्तरान ् ॥

कुम्भकणेन्द्रस्र्त्पव
ू ाजन्संख्ये चालभमख
ु ागतान ् ॥ ६.१०१.३० ॥

onlinesanskritbooks.com
ततश्चैकादशे प्राप्ते टदवसे रघन
ु ंदनः ॥

पष्ु पकं तत्समारुह्य प्रस्स्थतः स्वपरु ीं प्रतत ॥ ३१ ॥

वानरै स्तैः समोपेतो ववभीषणपरु ःसरः ॥

ततः संस्थापयामास सेतुप्रांते महे श्वरम ् ॥ ३२

मध्ये चैव तथादौ च श्रद्वधापत


ू ेन चेतसा ॥

रामेश्वरत्रयं राम एवं तत्र ववधाय सः ॥ ३३ ॥

सेतुबंधं तथासाद्वय प्रस्स्थतः स्वगह


ृ ं प्रतत ॥

तावद्वववभीषणेनोक्तः प्रणणपत्य मह
ु ु मह
ुज ु ः ॥ ३४ ॥

॥ ववभीषण उवाच ॥ ॥

अनेन सेतुमागेण रामेश्वरटददृक्षया ॥

मानवा आगलमष्यंतत कौतक


ु ाच्रद्वधयाववताः ॥ ३५ ॥

राक्षसानां महारार् र्ाततः क्रूरतमा मता ॥

दृष्ट्वा मानष
ु मायांतं मांसस्येच्छा प्रर्ायते ॥ ३६ ॥

यदा कस्श्चज्र्नं कस्श्चद्राक्षसो भक्षतयष्यतत ।

आज्ञाभंगो ध्रव
ु ं भावी मम भस्क्तरतस्य च ॥ ३७ ॥

भववष्यंतत किौ कािे दररद्रा नप


ृ मानवाः ॥

तेऽत्र स्वणजस्य िोभेन दे वतादशजनाय च ॥ ३८ ॥

तनत्यं चैवागलमष्यस्न्त त्यक्त्वा रक्षःकृतं भयम ् ।

तेषां यटद वधं कस्श्चद्राक्षसात्प्रापतयष्यतत ॥ ३९ ॥

onlinesanskritbooks.com
भववष्यतत च मे दोषः प्रभद्र
ु ोहोद्वभवः प्रभो ॥

तस्मात्कंचचदप
ु ायं त्वं चचन्तयस्व यथा मम ।

आज्ञाभंगकृतं पापं र्ायते न गरु ो क्वचचत ् ॥ ६.१०१.४० ॥

तस्य तद्ववचनं श्रत्ु वा ततः स रघस


ु त्तमः ॥

बाढलमत्येव चोक्त्वाथ चापं सज्र्ीचकार सः ॥। ॥ ४१ ॥

ततस्तं कीततजरूपं च मध्यदे शे रघत्त


ू मः॥

अस्च्छनस्न्नलशतैबाजणैदजशयोर्नववस्तत
ृ म ्॥ ४२ ॥

तेन संस्थावपतो यत्र लशखरे शंकरः स्वयम ्॥।

लशखरं तत्सलिंगं च पतततं वाररधेर्ि


ज े ॥ ४३ ॥

एवं मागजमगम्यं तं कृत्वा सेतुसमद्व


ु भवम ् ॥

वानरै राक्षसैः साधं ततः संप्रस्स्थतो गह


ृ म ् ॥ ४४ ॥।

इतत श्रीस्कांदे महापरु ाणएकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये सेतुमध्ये श्रीरामकृतरामेश्वरप्रततष्िावणजनंनामैको
त्तरशततमोऽध्यायः ॥ १०१ ॥

॥ सत
ू उवाच ॥ ॥

संप्रस्स्थतस्य रामस्य स्वकीयं सदनं प्रतत ॥

यदाश्चयजमभन्
ू मागे श्रय
ू तां द्वववर्सत्तमाः ॥ १ ॥

नभोमागेण गच्छत्तद्वववमानं पष्ु पकं द्वववर्ाः ॥

अकस्मादे व सञ्र्ातं तनश्चिं चचत्रकृन्नण


ृ ाम ् ॥ २ ॥

अथ तस्न्नश्चिं दृष्ट्वा पष्ु पकं गगनांगणे ॥

onlinesanskritbooks.com
रामो वायस
ु त
ु स्येदं वचनं प्राह ववस्मयात ् ॥ ३

त्वं गत्वा मारुते शीघ्रं भलू मं र्ानीटह कारणम ् ॥

ककमेतत्पष्ु पकं व्योस्म्न तनश्चित्वमप


ु ागतम ् ॥ ४ ॥

कदाचचद्वधायजते नास्य गततः कुत्रावप केनचचत ् ॥

ब्रह्मदृस्ष्िप्रसत
ू स्य पष्ु पकस्य महात्मनः ॥ ५ ॥

बाढलमत्येव स प्रोच्य हनम


ू ान्धरणीतिम ् ॥

गत्वा शीघ्रं पन
ु ः प्राह प्रणणपत्य रघत्त
ू मम ् ॥ ६ ॥

अत्रास्याधः शभ
ु ं क्षेत्रं हािकेश्वर संक्षज्ञतम ् ॥

यत्र साक्षाज्र्गत्कताज स्वयं ब्रह्मा व्यवस्स्थतः ॥ ७ ॥

आटदत्या वसवो रुद्रा दे ववैद्वयौ तथास्श्वनौ ॥

तत्र ततष्िस्न्त ते सवे तथान्ये लसद्वधककन्नराः ॥ ८ ॥

एतस्मात्कारणान्नैतदततक्रामतत पष्ु पकम ् ॥

तत्क्षेत्रं तनश्चिीभत
ू ं सत्यमेतन्मयोटदतम ् ॥ ९ ॥

॥ सत
ू उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा कौतूहिसमववतः ॥

पष्ु पकं प्रेरयामास तत्क्षेत्रं प्रतत राघवः ॥६.१०२.॥॥

सवपस्तैवाजनरै ः साधं राक्षसैश्च पथ


ृ स्नवधैः ॥

अवतीयज ततो हृष्िस्तस्स्मन्क्षेत्रे समन्ततः ॥ ११ ॥

तीथजमािोकयामास पण्
ु यान्यायतनातन च ॥

onlinesanskritbooks.com
ततो वविोकयामास वपतामहववतनलमजताम ् ॥

चामण्
ु डां तत्र च स्नात्वा कुण्डे कामप्रदातयतन ॥ १२ ॥

ततो वविोकयामास वपत्रा तस्य ववतनलमजतम ्॥

रामः स्वलमव दे वेशं दृष्ट्वा दे वं चतुभर्


ुज म ्॥ ॥ १३ ॥

रार्वाप्यां शचु चभत्ूज वा स्नात्वा तप्यज तनर्ास्न्पतॄन ् ॥

ततश्च चचन्तयामास क्षेत्रे त्र बहुपण्


ु यदे ॥ १४ ॥

लिंगं संस्थापयाम्येव यद्ववत्तातेन केशवः ॥

तथा मे दतयतो भ्ाता िक्ष्मणो टदवमाचश्रतः ॥ १५ ॥

यस्तस्य नामतनटदज ष्िं लिंगं संस्थापयाम्यहम ् ॥

तं चावप मतू तजमत


ं ं च सीतया सटहतं शभ
ु म् ॥

क्षेत्रे मेध्यतमे चात्र तथात्मानं दृषन्मयम ् ॥ १६ ॥

एवं स तनश्चयं कृत्वा प्रासादानां च पंचकम ् ॥

स्थापयामास सद्वभक्त्या रामः शस्त्रभत


ृ ां वरः ॥ १७ ॥

ततस्ते वानराः सवे राक्षसाश्च ववशेषतः ॥

लिंगातन स्थापयामासःु स्वातनस्वातन पथ


ृ क्पथ
ृ क् ॥ १८ ॥

तत्रैव सचु चरं कािं स्स्थतास्ते श्रद्वधयाऽस्न्वताः ॥

ततो र्नमरु योध्यायां ववमानवरमाचश्रताः ॥ १९ ॥

एतद्ववः सवजमाख्यातं यथा रामेश्वरो महान ् ॥

िक्ष्मणेश्वरसंयक्
ु तस्तस्स्मंस्तीथे सश
ु ोभने ॥ ६.१०२.२० ॥

onlinesanskritbooks.com
यस्तौ प्रातः समत्ु थाय सदा पश्यतत मानवः ॥

स कृत्स्नं फिमाप्नोतत श्रत


ु े रामायणेऽत्र यत ् ॥ २१ ॥

अथाष्िम्यां चतद
ु ज श्यां यो रामचररतं पिे त ् ॥

तदग्रे वास्र्मेधस्य स कृत्स्नं िभते फिम ् ॥ २२ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्रीरामचन्द्रे ण हािकेश्वरक्षेत्रे
िक्ष्मणाटदप्रासादपञ्चकतनमाजणप्रततष्िापनवणजनंनाम द्वव्यत्त
ु रशततमोऽध्यायः ॥ १०२ ॥
॥ ऋषय ऊचःु ॥

आश्चयं सत
ू पत्र
ु त ै द्वयत्त्वया पररकीततजतम ् ॥

यत्स्थावपतातन लिंगातन राक्षसैरवप वानरै ः ॥ १ ॥

तस्माद्वववस्तरतो ब्रटू ह यत्रयत्र यथायथा ॥

तैः स्थावपतातन लिंगातन येषु स्थानेषु सत


ू र् ॥ २ ॥

॥ सत
ू उवाच ॥ ॥'

सग्र
ु ीवः संभ्लमत्वाथ क्षेत्रं सवजमशेषतः ॥

बािमंडनकं प्राप्य तत्र स्नात्वा समाटहतः ॥ ३ ।

मख
ु लिंगं ततस्तत्र स्थापयामास शलू िनः ॥।

तथान्यैवाजनरै ः सवपमख
ु लिंगातन शलू िनः ॥

स्वसंज्ञाथं द्वववर्श्रेष्िाः स्थावपतातन यथेच्छया ॥ ४ ॥

यस्तेषां मख
ु लिंगानां करोतत घत
ृ कंबिम ्॥।

मकरस्थेन सय
ू ेण लशविोकं स गच्छतत ॥ ५ ॥

onlinesanskritbooks.com
ततः पस्श्चमटदनभागे तस्य क्षेत्रस्य राक्षसैः ॥

संस्थावपतातन लिङ्गातन चतुवक्


ज त्राणण च द्वववर्ाः ॥ ६ ॥

रामेण पव
ू टज दनभागे प्रासादानां च पंचकम ् ॥

स्थावपतं भस्क्तयक्
ु तेन सवजपातकनाशनम ् ॥ ७ ॥

तथादक्षक्षणटदनभागे कूवपका तेन तनलमजता॥।

आनत्तीयतडागस्य समीपे पापनाशनी ॥ ८ ॥

यस्तस्यां कुरुते श्राद्वधं संप्राप्ते दक्षक्षणायने ॥

सोऽश्वमेधफिं प्राप्य वपति


ृ ोके महीयते ॥ ९ ॥।

यस्तत्र दीपकं दद्वयात्काततजके मालस च द्वववर्ाः ॥

न स पश्यतत रौद्रांस्तान्नरकानेकववंशततम ् ॥

न चांधो र्ायते क्वावप यत्रयत्र प्रर्ायते ॥ ६.१०३.१० ॥॥ ॥

॥ ऋषय ऊचःु ॥ ॥

आनत्तीयतडागं तत्केन तत्र ववतनलमजतम ् ॥

ककंप्रभावं च कात्स्न्येन सत
ू पत्र
ु प्रकीतजय ॥ ११ ॥

॥ सत
ू उवाच ॥ ॥।

आनत्तीयतडागस्य मटहमा द्वववर्सत्तमाः ॥

एकवक्त्रेण नो शक्यो वक्तंु वषजशतैरवप ॥ १२ ॥

आस्श्वनस्य लसते पक्षे चतुदजश्यां समाटहतः ॥

स्नात्वा दे वास्न्पतॄंश्चैव तपजयेद्वववचधपव


ू क
ज म ् ॥ १३ ॥

onlinesanskritbooks.com
ततो दीपोत्सवटदने श्राद्वधं कृत्वा समाटहतः ॥

दामोदरं यमं पज्


ू य दीपं दद्वयात्स्वभस्क्ततः ॥ ॥ १४ ॥

संपज्
ू यो धमजरार्स्तु गन्धपष्ु पानि
ु ेपनैः ॥

माषास्स्तिाश्च दातव्या गोववंदः प्रीयतालमतत ॥ १५ ॥

ततिमाषप्रदानेन द्वववर्ानां तपजणेन च ॥

यमेन सटहतो दे वः प्रीयते परु


ु षोत्तमः ॥ १६ ॥

य एवं कुरुते ववप्रास्तीथज आनतज संक्षज्ञते ॥

सोऽश्वमेधफिं प्राप्यब्रह्मिोके महीयते ॥ १७ ॥।

यस्स्मस्न्दने समायातो रामस्तत्र प्रहवषजतः ॥

तस्स्मन्द्वववर्ोत्तमैः सवपः प्रोक्तः सोऽभ्येत्य सादरम ् ॥ १८ ॥

अत्रागस्त्यो मतु नश्रेष्िस्स्तष्िते रघन


ु ंदन ॥

तं गत्वा पश्य ववप्रेन्द्र लमत्रावरुणसंभवम ् ॥ १९ ॥

अथ तेषां वचः श्रत्ु वा रामो रार्ीविोचनः ॥

वानरै राक्षसैः साधं प्रहृष्िः सत्वरं ययौ ॥ ६.१०३.२०

अष्िांगप्रणणपातेन तं प्रणम्य रघत्त


ू मः ॥

पररष्वक्तो दृढं तेन सानन्दे न महात्मना ॥ २१ ॥

नाततदरू े ततस्तस्य ववनयेन समस्न्वतः ॥

उपववष्िो धरापष्ृ िे कृतांर्लिपि


ु ः स्स्थतः ॥ २२ ॥

ततः पष्ृ िस्तु मतु नना कथयामास ववस्तरात ् ॥

onlinesanskritbooks.com
वत्त
ृ ांतं सवजमात्मीयं स्वगजस्य गमनं प्रतत ॥ २३ ॥

यथा सीता पररत्यक्ता यथा सौलमबत्रणा कृतः ॥

पररत्यागः स्वकीयस्य संत्यक्तेन महात्मना ॥ ॥ २४ ॥

तथा सग्र
ु ीवमासाद्वय तथैव च ववभीषणम ् ॥

संभाष्य चागमस्त्वत्र ततः पष्ु पकसंस्स्थततः ॥२५ ॥

ततोऽगस्त्यः कथास्श्चत्राश्चक्रे तस्य परु स्तदा ॥

रार्षीणां परु ाणानां दृष्िांतैबह


ज ु लभमतुज नः ॥ २६ ॥

ततः कथावसाने च चिचचत्तं रघत्त


ू मम ् ॥

वविोक्य प्रददौ तस्मै रत्नाभरणमत्त


ु मम ् ॥ २७ ॥

यन्न दे वेषु यक्षेषु लसद्वधववद्वयाधरे षु च ॥

नागेषु राक्षसेन्द्रे षु मानष


ु ष
े ु च का कथा ॥ २८ ॥

यस्येन्द्रायध
ु संघाश्च तनष्क्रामंतत सहस्रशः ॥

रात्रौ तलमस्रपक्षेऽवप िक्ष्यतेऽकोपमस्त्वषः ॥ २९ ॥

तद्रामस्तु गह
ृ ीत्वाऽथ ववस्मयोत्फु्ििोचनः ॥

पप्रच्छ कौतक
ु ाववष्िः कुतस्त्वेतन्मन
ु े तव ॥ ॥ ६.१०३.३० ॥

अत्यद्वभत
ु करं रत्नैतनजलमजतं ततलमरापहम ् ॥

कण्िाभरणमाख्याटह नेदमस्स्त र्गत्त्रये ॥ ३१ ॥

॥ अगस्स्तरुवाच ॥ ॥

यत्पश्यलस रघश्र
ु ेष्ि तडागलमदमत्त
ु मम ् ॥

onlinesanskritbooks.com
ममाश्रमसमीपस्थं तद्वदे वदे वतनलमजतम ् ॥ ३२ ॥

तस्य तीरे मया दृष्िं यदाश्चयजमनत्त


ु मम ् ॥

तत्तेऽहं संप्रवक्ष्यालम शण
ृ ष्ु व रघु नन्दन ॥ ३३ ॥

कदाचचद्राघवश्रेष्ि तनशीथेऽहं समस्ु त्थतः ॥

पश्यालम व्योममागेण प्रद्वयोतं भास्करोपमम ् ॥ ३४ ॥

यावत्तावद्वववमानं तदप्सरोगणरास्र्तम ् ॥

तस्य मध्यगतश्चैकः परु


ु षस्तरुणस्तथा ॥

अन्धस्तत्र समारूढः स्तय


ू ते ककन्नरै नप
जृ ः ॥ ३५ ॥

रत्नाभरणमेतच्च बबभ्त्कण्िे सतु नमजिम ् ॥

द्ववादशाकजप्रतीकाशं कामदे व इवापरः ॥ ३६ ॥

अथोत्तीयज ववमानाग्र्यात्स्कंधिननो रघद्व


ू वह ॥

एकस्य दे वदत
ू स्य सलििांतमप
ु ागतः ॥ ३७ ॥

ततश्च सलििात्तस्मादाकृष्य च किेवरम ् ॥

मत
ृ कस्य ततो दं तैभक्ष
ज यामास सत्वरम ् ॥ ३८ ॥

यथायथा महामांसं स भक्षयतत राघव ॥

तथातथा पन
ु ः कायं तद्रप
ू ं तत्प्रर्ायते ॥ ३९ ॥

ततस्तस्ृ प्तं चचरात्प्राप्य शचु चभत्ूज वा प्रहवषजतः ॥

तनष्कम्य सलििाद्वयावद्वववमानमचधरोहतत ॥ ६.१०३.४० ॥

तावन्मया द्रत
ु ं गत्वा स पष्ृ िः कौतक
ु ान्नप
ृ ः ॥

onlinesanskritbooks.com
सेव्यमानोऽवप गन्धवपः समंताद्वबद्व
ु चधतत्परै ः ॥ ४१ ॥

भोभो वैमातनकश्रेष्ि मह
ु ू तं प्रततपािय ॥

अगस्स्तनाजम ववप्रोऽहं लमत्रावरुणसंभवः ॥ ४२ ।

तच्ुत्वा सम्मख
ु ो भत्ू वा प्रणाममकरोत्ततः ॥

तैश्च वैमातनकैः साधं सवपस्तैः ककन्नराटदलभः ॥ ४३ ॥

सोऽयं रार्ा मया पष्ृ िः कृतानततः परु ः स्स्थतः ॥

कस्त्वमीदृनवपःु श्रीमास्न्वमानवरमाचश्रतः ॥

सेव्यमानोऽप्सरोलभश्च गन्धवपः ककन्नरै स्तथा ॥ ॥ ४४ ॥

अत्राऽऽगत्य तडागांते महामांसप्रभक्षणम ् ॥

कृतवानलस वैक्यं कस्मात्ते दृस्ष्िसंभवम ् ॥ ४५ ॥

॥ वैमातनक उवाच ॥ ॥

साधु साधु मतु नश्रेष्ि यत्त्वं प्राप्तो ममास्न्तकम ् ॥

अवश्यं सानक
ु ू िो मे ववचधयजत्त्वं समागतः ॥ ४६ ॥

साधन
ू ां दशजनं पण्
ु यं तीथजभत
ू ा टह साधवः ॥

कािेन फिते तीथं सद्वयः साधस


ु मागमः ॥ ४७ ॥

तस्मात्सवं तवाख्यानं कथयालम महामन


ु े ।

येन मे गटहजतं भोज्यं ववभवश्च तथेदृशः ॥ ४८ ॥

अहमासं परु ा रार्ा श्वेतोनाम महामन


ु े ॥

आनताजचधपततः पापः सवजिोकतनपीडकः ॥ ४९ ॥

onlinesanskritbooks.com
न ककंचचत्प्राङ्मया दत्तं न हुतं र्ातवेदलस ॥

न च रक्षा कृता िोके न त्राताः शरणागताः ॥ ६.१०३.५० ॥

दृष्ट्वादृष्ट्वा मया रत्नं यस्त्कंचचद्वधरणीतिे ॥ ।

तद्ववै बिाद्वधत
ृ ं सवं सवेषालमह दे टहनाम ् ॥ ५१ ॥

ततः कािेन दीघेण र्राग्रस्तस्य मे बिात ् ॥

हृतं राज्यं स्वपत्र


ु ण े मां तनवाजस्य ववगटहजतम ् ॥ ॥ ५२ ॥

ततोऽहं र्रया ग्रस्तो वैरानयं परमं गतः॥

समायातोऽत्र ववप्रें द्र भ्ममाण इतस्ततः ॥ ५३ ॥

ततः क्षुत्क्षामकण्िोऽहं स्नात्वाऽत्र सलििे शभ


ु े॥

मत
ृ श्च संतनववष्िोहं क्षुधया पररपीक्तडतः॥ ५४॥

प्राववश्याऽत्र र्िे पण्


ु ये पंचत्वं समप
ु ागतः ॥

ततश्च तत्क्षणादे व ववमानं समप


ु स्स्थतम ् ॥ । ॥ ५५ ॥

मामन्येन शरीरे ण समादाय च ककंकराः ॥

तत्रारोप्य ततः प्राप्ता ब्रह्मणः सदनं प्रतत ॥ ५६ ॥

टदव्यमा्यावरधरं टदव्यगन्धानि
ु ेपनम ् ॥

टदव्याभरणसंर्ष्ु िं स्तय
ू मानं च ककन्नरै ः ॥ ५७ ॥

ततो ब्रह्मसभामध्ये ह्यहं तैदेवककंकरै ः ॥

तादृग्रूपो ववचक्षुश्च धाररतो ब्रह्मणः परु ः ॥ ५८ ॥

सवपः सभागतैदृजष्िा ववस्स्मतास्यैः परस्परम ् ॥

onlinesanskritbooks.com
अन्यैश्च तनन्दमानैश्च चधक्छब्दस्य प्रर््पकैः ॥ ५९ ॥

॥ ककंकरा ऊचःु ॥ ॥

एष दे वश्चतव
ु क्
ज त्रः सभेयं तस्य सम्भवा ॥

सवपदेवगणैर्ष्ुज िा प्रणामः कक्रयतालमतत ॥ ६.१०३.६० ॥

ततोऽहं प्रणणपत्योच्चैस्तं दे वं दे वसंयत


ु म् ॥

उपववष्िः सभामध्ये डीडयाऽवनतः स्स्थतः ॥ ६१ ॥

यथायथा कथास्तत्र प्रर्ायन्ते सभातिे ॥

दे वद्वववर्नरे न्द्राणां धमाजख्यानातन कंु भर् ॥ ६२ ॥

तथातथा ममातीव क्षुद्ववद्व


ृ चधं संप्रगच्छतत ॥

र्ाने ककं भक्षयाम्याशु दृषदः काष्िमेव वा ॥ ६३ ॥

ततो मया प्रणम्योच्चैववजज्ञप्तः प्रवपतामहः ॥

प्राणणपत्य मतु नश्रेष्ि िज्र्ां त्यक्त्वा सद


ु रू तः ॥६४॥

क्षुधा मां बाधते अतीव सांप्रतं प्रवपतामह ॥

तथा पश्यालम नो ककंचचत्तादृनभोज्यं प्रयच्छ मे ॥६५॥

क्षुस्त्पपासादयो दोषा न ववद्वयंतऽे त्र ते ककि ॥

स्वगे स्स्थतस्य यच्चैतत्तस्त्कमेववं वधं मम॥६६॥

॥ वपतामह उवाच ॥ ॥

त्वया नान्नं क्वचचद्वदत्तं कस्यचचत्पचृ थवीतिे ।।

तेनात्रावप बभ
ु क्ष
ु ा ते वद्व
ृ चधं गच्छतत दम
ु त
ज े ॥ ६७ ॥

onlinesanskritbooks.com
तथा हृतातन रत्नातन यातन दृस्ष्िगतातन ते ॥

चक्षुहीनस्ततो र्ातो मम िोके गतोऽवप च ॥ ६८ ॥

यस्त्वं पातकयक्
ु तोऽवप संप्राप्तो मम मंटदरम ्॥

तद्ववक्ष्याम्यणखिं तेऽहं शण
ृ ुष्वैकमनाः स्स्थतः॥ ६९ ॥

यस्स्मञ्र्िे त्वया मक्


ु ताः प्राणाः पापा त्मनावपच ॥

श्वेतद्ववीपपततस्तत्र कलिकािभयातुरः ॥ ६.१०३.७० ॥

ततोऽस्य स्पशजनात्सद्वयो ववमक्


ु तः सवजपातकैः ॥

अन्नादानात्परा पीडा र्ायते क्षुत्समु द्वभवा ॥७१॥

तथा रत्नापहारे ण सञ्र्ाता चांधता तव ॥

नैवान्यत्कारणं ककंचचत्सत्यमेतन्मयोटदतम ् ॥७२ ॥

ततो मया ववचधः प्रोक्तः पन


ु रे व द्वववर्ोत्तम ॥

एषोऽवप ब्रह्मिोकस्ते नरकादततररच्यते ॥

तस्मात्तत्रैव मां दे व प्रेषयस्व ककमत्र वै ॥ ७३ ॥

॥ ब्रह्मोवाच ॥ ॥

तस्मात्तत्रैव गच्छ त्वं प्रेवष तोऽलस ककमत्र वै ॥

नरके तव वासो न श्वेतद्ववीपसमद्व


ु भवम ् ॥७४॥

माहात्म्यं नाशमायातत शास्त्रं स्यात्सत्यवस्र्जतम ् ॥

तस्मात्त्वं तनत्यमारूढो ववमा ने त्रैवसन्


ु दरे ॥ ७५ ॥

गत्वा र्िाशये तस्स्मन्यत्र प्राणाः समस्ु ज्र्ताः ॥

onlinesanskritbooks.com
तमेव तनर्दे हं च भक्षयस्व यथेच्छया ॥ ७६ ॥

तद्वभववष्यतत मद्ववाक्या दक्षयं र्िमध्यगम ्॥

तावत्कािं च दृस्ष्िस्ते भोज्यकािे भववष्यतत ॥ ७७ ॥

ततोऽहं तस्य वाक्येन दीपोत्सवटदने सदा ॥

तनशीथेऽत्र समा गत्य भक्षयालम तनर्ां तनम


ु ् ॥ ७८ ॥

ततस्तस्ृ प्तं प्रगच्छालम यावद्वदै वं टदनं स्स्थतम ् ॥

मानष
ु ं च तथा वषजमीदृग्रूपो व्यवस्स्थतः ॥ ७९ ॥

नास्त्यसाध्यं मतु नश्रेष्ि तव ककंचचज्र्गत्त्रये ॥

येनक
ै ं चि
ु क
ु ं कृत्वा तनपीतः पयसांतनचधः ॥ ६.१०३.८० ॥

तस्मान्मन
ु े दयां कृत्वा ममोपरर महत्तराम ् ॥

अकृत्या द्रक्ष मामस्मात्सवजिोकववगटहजतात ् ॥ ८१ ॥

तथा दृस्ष्िप्रदानं मे कुरुष्व मतु नसत्तम ॥

तनववजण्णोऽस्म्यंधभावेन नान्या त्वत्तोऽस्स्त मे गततः ॥ ॥ ८२ ॥

तस्य तद्ववचनं श्रत्ु वा कृपया मम मानसम ्॥

द्रवीभत
ू ं तदा वाक्यमवोचं तं रघत्त
ू म ॥ ८३ ॥

त्वमन्नतनष्क्रयं दे टह कण्िस्थलमह भष
ू णम ् ॥

येन नाशं प्रयात्येषा बभ


ु क्ष
ु ा र्िरोद्वभवा ॥ ८४ ॥

तथाऽद्वयप्रभतृ त प्राज्ञ रत्नदीपान्सतु नमजिान ् ॥

अत्रैव सरसस्तीरे दे टह दामोदराय च ॥ ८५ ॥

onlinesanskritbooks.com
येन संर्ायते दृस्ष्िः शाश्वती तव तनमजिा ॥

मम वाक्यादसंटदनधं सत्येनात्मानमािभे ॥ ८६ ॥

॥ रार्ोवाच ॥ ॥

ममोपरर दयां कृत्वा त्वमेव मतु नसत्तम ॥

गह
ृ ाण रत्नसंभत
ू ं कण्िाभरणमत्त
ु मम ् ॥ ८७ ॥

ततो दयालभभत
ू ेन मया तस्य प्रततग्रहः ॥

तनःस्पह
ृ े णावप संचीणो मतु नना रण्यवालसना।

ततः प्रक्षा्य मे पादौ यावत्तेनान्नतनष्क्रये।

ववभष
ू णलमदं दत्तं सद्वभक्त्या भाववतात्मने॥

ततस्तस्य प्रणष्िा सा बभ
ु क्ष
ु ा तत्क्षणान्नप
ृ ॥

संर्ाता परमा तस्ृ प्तदे वपीयष


ू संभवा ॥ ६.१०३.९० ॥

तस्य नष्िं मत
ृ ं कायं तच्च र्ीणं परु ोद्वभवम ् ॥

यदासीदक्षयं तनत्यं तस्स्मंस्तोये व्यवस्स्थतम ् ॥ ९१ ॥

ततः संस्थावपतस्तेन तस्स्मन्स्थाने सभ


ु स्क्ततः ॥

दामोदरो रघश्र
ु ेष्ि कृत्वा प्रासादमत्त
ु मम ् ९२ ॥

तस्याग्रे श्रद्वधया यक्


ु तो दीपं दयाद्वयथायथा ॥

तथातथा भवेद्वदृस्ष्िस्तस्य तनत्यं सतु नमजिाम ् ॥ ९३ ॥

ततो मासात्समासाद्वय टदव्यचक्षुमह


ज ीपततः ॥

स बभव
ू नप
ृ श्रेष्िः स्पहृ णीयतमः सताम ्॥ ९४ ॥

onlinesanskritbooks.com
ततः प्रोवाच मां हृष्िः प्रणणपत्य कृतांर्लिः ॥

हषजगद्वगदया वाचा प्रस्स्थतस्स्त्रटदवं प्रतत ॥ ९५ ॥

त्वत्प्रसादात्प्रणष्िा मे बभ
ु क्ष
ु ाऽततसद
ु ारुणा ॥

तथा दृस्ष्िश्च संर्ाता टदव्या ब्राह्मणसत्तम ॥ ९६ ॥

अनज्ञ
ु ां दे टह मे तस्माद्वयेन गच्छालम सांप्रतम ् ॥

ब्रह्मिोकं मतु नश्रेष्ि तीथजस्यास्य प्रभावतः ॥ ९७ ॥

ततो मया ववतनमक्


ुज तः प्रणणपत्य मह
ु ु मह
ुज ु ः ॥

स र्गाम प्रहृष्िात्मा ब्रह्मिोकं सनातनम ् ॥ ९८ ॥

एवं मे भष
ू णलमदं र्ातं हस्तगतं परु ा ॥

तव योनयलमदं ज्ञात्वा तुभ्यं तेन तनवेटदतम ् ॥ ९९ ॥

ततः प्रभतृ त रार्ेंद्र समागत्यात्र मानवाः ॥

रत्नदीपान्प्रदायोच्चैः स्नात्वाऽत्र सलििे शभ


ु े ॥

काततजके मालस तनयांतत दे हांते बत्रटदवाियम ् ॥ ६.१०३.१०० ॥

ये पन
ु ः प्राणसंत्यागं प्रकुवंतत समाटहताः ॥

पापात्मानोऽवप ते यांतत ब्रह्मिोकं रघत्त


ू म ॥ १०१ ॥

ततो दृष्ट्वा सहस्राक्षः प्रभावं तज्र्िोद्वभवम ् ॥

पांसलु भः परू यामास समंताद्वभयसंकुिम ् ॥ १०२ ॥

तदद्वय टदवसः प्राप्तो दीपोत्सवसमद्व


ु भवः ॥

सप
ु ण्
ु योऽत्र ममादे शात्त्वं कुरुष्व सक
ु ू वपकाम ् ॥ १०३ ॥

onlinesanskritbooks.com
तस्यां स्नानं ववधायाथ वपतॄंस्तपजय राघव ॥

दे वस्यास्य परु ो दे टह रत्नदीपमनत्त


ु मम ् ॥॥४॥

येन संर्ायते लसद्वचधब्रजह्मिोकसमद्व


ु भवा ॥

अनेनव
ै शरीरे ण सत्यमेतन्मयोटदतम ् ॥॥५॥

ततस्ते राघवादे शा त्सवे राक्षसवानराः ॥

तस्स्मन्दे शे ववतनदधःु कूवपकां ववमिोदकाम ् ॥॥६॥

तत्र स्नात्वा वपतॄंस्तप्यज रत्नदीपं प्रदाय च ॥

समस्तं काततजकं यावदयोध्यां प्रस्स्थतास्ततः । १०७ ॥

ततो ववभीषणं मक्


ु त्वा हनम
ू ंतं च वानरम ् ॥

ब्रह्मिोकं गताः सवे तत्तीथजस्य प्रभावतः ॥ १०८ ॥

॥ सत
ू उवाच ॥ ॥

अद्वयावप दीपदानं यः कुरुते तत्र सादरम ् ॥

संप्राप्ते काततजके मालस स्नात्वा तत्र र्िे शभ


ु े ॥

स सवजपातकैमक्
ुज तो ब्रह्मिोके महीयते ॥ १०९ ॥

एवं तत्र समत्ु पन्नं तत्तडागं शभ


ु ावहम ् ॥

आनत्तीयं तथा ववष्णक


ु ू वपका सा च शोभना ॥ ६.१०३.११० ॥

इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटह तायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्ये आनतजकतीथजकूवपकामाहात्म्यवणजनंनाम
त्र्यचधकशततमोऽध्यायः ॥ १०३ ॥ ॥ छ ॥ ॥ ॥

॥ ऋषय ऊचःु ॥ ॥

onlinesanskritbooks.com
राक्षसैस्तत्र लिंगातन यातन भक्त्या समस्न्वतैः ॥

स्थावपतातन च माहात्म्यं तेषां सत


ू प्रकीतजय ॥ १ ॥

॥ सत
ू उवाच ॥ ॥

तेषां पर्
ू ाकृते रौद्रा राक्षसा बिवत्तराः ॥

िंकापय
ु ाजः समायांतत सदै व शतशः परु ा ॥ २ ॥

आगच्छन्तो डर्न्तस्ते मागे क्षेत्रे च तत्र च ॥

भक्षयस्न्त र्नौघांश्च बािवद्व


ृ धाञ्र्नानवप ॥ ३ ॥

ततस्ते मानवाः सवे प्रद्रवंतः समंततः ॥

इतश्चेतश्च धावस्न्त प्राणरक्षणतत्पराः ॥ ४ ॥

तथान्ये बहवो गत्वा ह्ययोध्याख्यां महापरु ीम ् ॥

रामपत्र
ु ं नप
ृ श्रेष्िं कुशं प्रोचःु सद
ु ःु णखताः ॥ ५ ॥

तव वपत्रा समं प्राप्ताः पव


ू ं ये राक्षसा नप
ृ ॥

हािकेश्वरर्े क्षेत्रे ववभीषणपरु ःसराः ॥ ६ ॥

संस्थावपतातन लिंगातन चतुवक्


ज त्राणण तत्र वै ॥

राक्षसेंद्रैः स्वमन्त्रैस्तैस्तस्य क्षेत्रस्य पस्श्चमे ॥ ७ ॥

तेनव
ै चानष
ु ग
ं ेण समागच्छं तत तनत्यशः ॥

तस्स्मन्क्षेत्रे प्रकुवंतत तथा िोकस्य भक्षणम ् ॥ ८ ॥

यटद वा तातन लिंगातन कस्श्चत्संपर्


ू येन्नरः ॥

सद्वयो ववनाशमायातत सोऽप्यनथो महानभत


ू ्॥ ९ ॥

onlinesanskritbooks.com
तस्माद्वयटद न रक्षा नः कररष्यलस महीपते ॥

तच्छनैयाजस्यते िोकः सवोऽयं संक्षयं ध्रव


ु म ् ॥ ६.१०४.१० ॥

तच्च क्षेत्रं ववशेषण


े यत्रागच्छं तत ते सदा ॥

राक्षसाः क्रूरकमाजणो महामांसस्य िोिप


ु ाः ॥ ११ ॥

तच्ुत्वा स नप
ृ स्तण
ू ं स्वामात्यानां न्यवेदयत ् ॥

राज्यभारं ततस्तत्र बिेन सटहतो ययौ ॥ १२ ॥

अथ प्राप्तं कुशं दृष्ट्वा हतशेषा द्वववर्ोत्तमाः ॥

प्रोचस्
ु तं भत्सजतयत्वा तु वचनैः परुषाक्षरै ः ॥ १३ ॥

ककमेवं कक्रयते राज्यं यथा त्वं क्षबत्रयाधमः ॥

करोवष यत्र ववध्वंसं राक्षसै नीयते र्नः । १४ ॥

नन
ू ं र्ातो न रामेण भवान्रावणसंभवः ॥

येनोपेक्षलस सवाजन्नो राक्षसैः पररपीक्तडतान ् ॥ १५ ॥

सत्यमेतत्परु ा प्रोक्तं नीततशास्त्रववचक्षणैः ॥

यस्य वणजस्य यो रार्ा स वणजः सख


ु मेधते ॥ १६ ॥

तस्मात्त्वं राक्षसोद्वभत
ू ो राक्षसैद्वजववर्सत्तमान ् ॥

उपेक्षसे ततः सवाजन्भक्ष्यमाणांस्तथापरान ् ॥ १७ ॥

आताजनां यत्र िोकानां दोषैः पाचथजवसंभवैः ॥

पतंत्यश्रणू ण भप
ू ष्ृ िे तत्र रार्ा स दोषभाक् ॥ १८ ॥

॥ कुश उवाच ॥ ॥

onlinesanskritbooks.com
प्रसादः कक्रयतां ववप्रा न मया ज्ञातमीदृशम ् ॥

राक्षसेभ्यः समत्ु पन्नो ब्राह्मणानां पराभवः ॥ १९ ॥

अद्वयप्रभतृ त यः कस्श्चद्वववनाशं नीयते क्वचचत ् ॥

ब्राह्मणो वाऽथवाऽन्योऽवप तद्वभवेन्मम पातकम ् ॥ ६.१०४.२० ॥

एवमक्
ु त्वा ततस्तण
ू ं प्रेषयामास राघवः ॥

ववभीषणाय संक्रुद्वधो दत
ू ं भयवववस्र्जतम ् ॥ २१ ॥

गच्छ दत
ू द्रत
ु ं गत्वा त्वया वाच्यो ववभीषणः ॥

रामोचचतस्त्वया स्नेहो मया सह कृतो महान ् ॥ २२ ॥

यद्राक्षसगणैः साधं मम भलू मं समंततः ॥

त्वं क्िेशयलस दब
ु द्व
ुज धे मां ववश्वास्य सभ
ु ावषतैः ॥ २३ ॥

मम वपत्रा कृतेयं ते प्रततष्िा राक्षसाधम ॥

तेन नो हस्न्म ते भ्ाता यथा तातेन शातततः ॥ २४ ॥

ववषवक्ष
ृ ोऽवप यो वद्व
ृ चधं स्वयमेव प्रणीयते ॥

कथं संतछद्वयते सोऽत्र स्वयमेव मनीवषलभः ॥ २५ ॥

तस्मादद्वय टदनादध्ू वं यटद कस्श्चस्न्नशाचरः ॥

समद्र
ु स्योत्तरं पारं कथंचचदागलमष्यतत ॥ २६ ॥

तदहं सत्वरं प्राप्य िंकां तव परु ीलममाम ् ॥

ससैन्यो ध्वंसतयष्यालम तथा सवाजस्न्नशाचरान ् ॥ २७ ॥

त्वां च बद्वध ्वा दृढै ः पाशैतनजगडैश्च सस


ु ंयतम ् ॥

onlinesanskritbooks.com
कारासंस्थं कररष्यालम सद्वय एव न संशयः ॥ २८ ॥

एवमक्
ु तस्ततो दत
ू ो गत्वा सेतंु द्रत
ु ं ततः ॥

दृष्ट्वा रामेश्वरं दे वं यावदग्रे व्यव स्स्थतः ॥ २९ ॥

तावत्पष्ृ िो र्नैः कैस्श्चत्कस्त्वं वत्स इहागतः ॥

केन कायेण नो ब्रटू ह नात्र गच्छं तत मानवाः ॥ ६.१०४.३० ॥

॥ दत
ू उवाच ॥ ॥

अहं कुशेन भप
ू ेन ववभीषणगह
ृ ं प्रतत ॥

प्रेवषतः कायजमद्व
ु टदश्य तत्र यास्याम्यहं कथम ् ॥ ३१ ॥

॥ र्ना ऊचःु ॥ ॥

नातः परं नरः कस्श्चद्वगन्तंु शक्तः कथंचन ॥

भननः सेतय
ु त
ज ो मध्ये रामेणास्क्िष्िकमजणा ॥ ३२ ॥

तस्मादत्रैव ते कायं लसद्वचधं दत


ू प्रयास्यतत ॥

ववभीषणकृतं सवं दशजनात्तस्य रक्षसः ॥ ३३ ॥

सवजदा राक्षसेन्द्रोऽसौ शभ
ु ं रामेश्वरत्रयम ् ॥

बत्रकािं पर्
ू यत्येव तनयमं समप
ु ाचश्रतः ॥ ३४ ॥

िंकाद्ववारे स्स्थतो यो वै सेतख


ु ण्डे महे श्वरः ॥

प्रभाते कुरुते तस्य स्वयं पर्


ू ां ववभीषणः ॥ ३५ ॥

र्िमध्यगतं यच्च सेतुखंडं द्वववतीयकम ् ॥

तत्र रामेश्वरो यश्च मध्याह्ने तं प्रपर्


ू येत ् ॥ ३६ ॥

onlinesanskritbooks.com
एनं दे व तनशीथे च सवजदागत्य भस्क्ततः ॥

संपर्
ू येन्न सन्दे हः सत्यमेतत्प्रकीततजतम ् ॥ ३७ ॥

तस्मावत्तष्ि त्वमव्यग्रः स्थानेऽत्रैव समाटहतः ॥

यावदागमनं तस्य राक्षसस्य महात्मनः ॥ ३८ ॥

तेनव
ै सटहतः पश्चात्स्वेच्छया तस्य मस्न्दरम ् ॥

प्रयास्यलस गह
ृ ं वावप स्वकीयं तद्वववसस्र्जतः ॥ ३९ ॥

अथ तेषां तदाकण्यज स दत
ू ो हषजसंयत
ु ः ॥

बाढलमत्येव चोक्त्वाथ तत्र चैव व्यवस्स्थतः ॥ ६.१०४.४० ॥

अथ प्राप्ते तनशाधे स राक्षसैः पररवाररतः ॥

ववभीषणः समायातस्तस्स्मन्नायतने शभ
ु े ॥ ४१ ॥

ववमानवरमारूढः स्तय
ू मानः समन्ततः ॥

राक्षसैबटं दरूपैस्तैगीयमानस्तथा परै ः ॥४२॥

उत्तीयज च ववमानाग्र्यात्कृत्वाऽथ बत्रः प्रदक्षक्षणाम ् ॥

रामेश्वरं प्रणम्योच्चैः स्तोत्रमेतच्चकार सः ॥४३॥

नमस्ते दे वदे वेश भक्तानामभयप्रद ॥

सवजतः पाणणपादं ते सवजतोक्षक्षलशरोमख


ु म ् ॥ ४४॥

त्वं यज्ञस्त्वं वषट्कारस्त्वं चंद्रस्त्वं प्रभाकरः ॥

त्वं ववष्णुस्त्वं चतुवक्


ज त्रः शक्रस्त्वं परमेश्वरः ॥४५॥

यथा ततिगतं तैिं गढ


ू ं ततष्ितत सवजदा॥

onlinesanskritbooks.com
तथा त्वं सवज िोकेषु गूढस्स्तष्िलस शंकर ॥ ४९५ ॥

यथा काष्िगतो वस्ह्नः संस्स्थतोऽवप न िक्ष्यते॥

मढ
ू ै ः सवजत्रसंस्थोवप तथा त्वं नैव िक्ष्यसे॥४७॥

यथा दचधगतं सवपजतनजगूढत्वेन संस्स्थतम ्॥

चराचरे षु भत
ू ेषु तथा त्वं दे व संस्स्थतः ॥४८॥

यथा र्िं धरापष्ृ िात्खनन्नाप्नोतत मानवः ॥

तथा त्वां पर्


ू यस्न्नत्यं मोक्षमाप्नोत्यसंशयम ् ॥ ४९ ॥

तावच्च दि
ु भ
ज ः स्वगजस्तावच्छूराश्च शत्रवः ॥

यावदे व न सन्तोषं त्वं करोवष शरीररणाम ् ॥ ६.१०४.५० ॥

ताव्िक्ष्मीश्चिा नॄणां तावद्रोगाः पथ


ृ स्नवधाः ॥

न यावद्वदे वदे व त्वं सन्तोषं संप्रयास्यलस ॥ ५१ ॥

तावत्पत्र
ु ोद्वभवं दःु खं तथा वप्रयसमु द्वभवम ्॥

यावत्त्वं दे व नायालस सन्तोषं दे टहनालमह । ५२ ॥

एवं स्तुत्वा ततो लिंगं स्नापतयत्वा यथाववचध ॥

गन्धानि
ु ेपनैटदव्यैमद
ज ज यामास वै ततः ॥ ५३ ॥

पाररर्ातकपष्ु पैश्च तथा सन्तानसम्भवैः ॥

क्पपादपसंभत
ू ैस्तथा मन्दारर्ैरवप ॥५४॥

पर्
ू ां चक्रे सवु वस्तीणाज श्रद्वधया परया यत
ु ः ॥

टदव्यैराभरणैभष्ूज य टदव्यवस्त्रैस्ततः परम ् ॥ ५५ ॥

onlinesanskritbooks.com
स च गीतं स्वयं चक्रे तािमादाय पाणणना ॥

मछ
ू ाजतािकृतं रम्यं सप्तस्वरववरास्र्तम ् ॥ ५६ ॥

तानयक्
ु त्या समोपेतं ग्रामै रागैः स्विंकृतम ् ॥

एवं कृत्वा स शश्र


ु ष ू ा तस्य दे वस्य भस्क्ततः ॥ ५७ ॥

यावत्संप्रस्स्थतो भय
ू ो िंकां प्रतत ववभीषणः ॥

तावद्वदत
ू ोऽग्रतः स्स्थत्वा कुशवाक्यमव
ु ाच ह ॥ ५८ ॥

ववशेषतस्तु तेनोक्तं यत्तस्य परु तः परु ा ॥

अततकोपालभभत
ू न
े प्ररक्तनयनेन च ॥ ५९ ॥

तच्ुत्वाथ प्रणम्योच्चैदज त
ू ं प्राह ववभीषणः ॥

कृतांर्लिपि
ु ो भत्ू वा ववनयावनतः स्स्थतः ॥६.१०४. ६० ॥

यद्वयेवं ववटहतं राज्ये रामपत्र


ु स्य राक्षसैः ॥

तन्नन
ू ं तन्मया सवं ववटहतं दत
ू सत्तम ॥ ६१ ॥

तस्मान्महाप्रसादो मे कृतस्तेन महात्मना ॥

कुशेन प्रेवषतो यस्त्वं मम मख


ू स्
ज य संतनधौ ॥ ६२ ॥

एवमक्
ु त्वा स तान्सवाजञ्छोधयामास राक्षसान ् ॥

ये गत्वा भत
ू िे मत्याजन्ध्वंसयंतत सदै व टह ॥ ६३ ॥

ततस्तत्रैव चानीय तस्य दत


ू स्य संतनधौ ॥

प्रत्येकं तानव
ु ाचेदं कोपादश्रणू ण चोत्सर्
ृ न ्॥ ६४ ॥

यैः कृतो र्नववध्वंसो राक्षसैः सद


ु रु ात्मलभः ।।

onlinesanskritbooks.com
राज्ये कुशस्य संप्राप्तैः प्रभोमजम महात्मनः ॥ ॥ ६५ ॥

ते सवे व्यंतरा रौद्राः प्रभवंतु सद


ु ःु णखताः ॥

िंकाद्ववारगता तनत्यं क्षुस्त्पपासातनपीक्तडताः ॥ ६६ ॥

सवजभोगपररत्यक्ताः शीतातपसटह ष्णवः ॥

श्िेष्ममत्र
ू कृताहारा तनन्द्वयाः सवजर्नस्य च ॥ ६७ ॥

एवं दत्त्वाथ तेषां स शापं राक्षससत्तमः ॥

ततः प्राह च तं दत
ू ं पन
ु रे व कृतां र्लिः ॥ ६८ ॥

अद्वयप्रभतृ त नो कस्श्चद्राक्षसः संप्रयास्यतत ॥

तस्माद्ववाच्यो रघश्र
ु ेष्िो मद्ववाक्यात्स कुशस्त्वया ॥

क्षम्यतामपराधो मे यदज्ञाना दयंकृतः ॥ ६९ ॥

राक्षसैदज ष्ु िर्ातीयैमह


ज ामांसस्यिोिप
ु ःै ॥

कृतश्च तनग्रहस्तेषां प्रत्यक्षं तव दत


ू यः ॥ ६.१०४.७० ॥

यदन्यदवप कृत्यं स्याद्वदै वं वा मानष


ु ं च वा ॥

मम भत्ृ यस्य तत्सवं कथनीयमशंककतम ् ॥ ७१ ॥

॥ दत
ू उवाच ॥ ॥

यातन तत्र च लिंगातन राक्षसैतनजलमजतातन च ॥

तातन गत्वा स्वयं शीघ्रं त्वमत्ु पािय राक्षस ॥ ७२ ॥

एतदे व परं कृत्यं सवजिोकसख


ु ावहम ् ॥

स्थावपतातन च यान्येव मंत्रै राक्षससंभवैः ॥ ७३ ॥

onlinesanskritbooks.com
संपस्ू र्तातन रक्षोलभश्चतुवक्
ज त्राणण राक्षस॥

अर्ानन्मानवः कस्श्चद्वयटद पर्


ू ां समाचरे त ् ॥७४॥

तत्क्षणान्नाशमायातत एतद्वदृष्िं मया स्वयम ्॥

एतस्मात्कारणाद्ववस्च्म त्वामहं राक्षसाचधप ॥

तैः स्स्थतैभत
ूज िे लिंगःै स्स्थताः सवे तनशाचराः ॥७५॥

॥ ववभीषण उवाच ॥ ॥

मया पव
ू ं प्रततज्ञातं रामस्य परु तः ककि ॥

रामेश्वरमततक्रम्य न गतव्यं धरातिे ॥ ७६ ॥

अन्यच्च कारणं दत
ू प्रोक्तमत्र मनीवषलभः ॥

दःु स्स्थतं सस्ु स्थतं वावप लशवलिंगं न चाियेत ् ॥ ७७ ॥

तत्कथं तत्र गत्वाऽथ लिंगभेदं करोम्यहम ् ॥

स्वयं माहे श्वरो भत्ू वा प्रततज्ञाय च वै स्वयम ् ॥ ७८ ॥

तस्मात्प्रसादनीयस्ते मद्ववाक्यात्स नराचधपः ॥

यद्वयक्
ु तं मया प्रोक्तं तत्त्वं कुरु ववतनग्रहम ्॥ ७९ ॥

एवमक्
ु त्वाथ तं दत
ू ं रत्नैः सागरसंभवैः ॥

प्रभत
ू ैभष
ूज तयत्वाऽथ ववससर्ज नप
ृ ं प्रतत ॥ ६.१०४.८० ॥

अथ ते राक्षसास्तेन शप्ताः प्रोचःु सद


ु ःु णखताः ॥

कुरु शापस्य मोक्षं नः सवेषां राक्षसेश्वर ॥ ८१ ॥

॥ ववभीषण उवाच ॥ ॥

onlinesanskritbooks.com
नाहं करोलम भय
ू ोऽवप यष्ु माकं राक्षसाधमाः। ॥

अनग्र
ु हं प्रशप्तानां वंचकानां ववशेषतः ॥ ८२ ॥

तस्मात्सोऽवप रघश्र
ु ेष्िः प्रसादं वः कररष्यतत ॥

मम वाक्याद संटदनधं कािः कस्श्चत्प्रतीक्ष्यताम ् ॥ ८३ ॥

एवमक्
ु त्वाऽथ रक्षेन्द्रः प्रेषयामास सत्वरम ् ॥

दत
ू ं कुशमहीपस्य मानष
ु ं दे वपर्
ू कम ् ॥ ८४ ॥

गत्वा ब्रटू ह कुशं भप


ू ं सत्वरं वचनान्मम ॥

एतेषां मत्प्रशप्तानां राक्षसानां दरु ात्मनाम ् ॥

अनग्र
ु हं कुरु ववभो दीनानां भोर्नाय वै ॥ ८५ ॥

एवमक्
ु तस्ततस्तेन इतो दत
ू ेन संयत
ु ः ॥

कुशस्तेन ववतनयाजतः सत्वरं द्वववर्सत्तमाः ॥ ८६ ॥

ततो गत्वा द्रत


ु ं दत
ू ः कुशं प्रोवाच सादरम ् ॥

प्रणणपत्य यथा न्यायं ववनयावनतः स्स्थतः ॥ ८७ ॥

ववभीषणो मया दृष्िो दे वे रामेश्वरे ववभो ॥

पर्
ू ाथं तत्र चायातो राक्षसैबह
ज ु लभवत
जृ ः ॥ ८८ ॥

प्रोक्तो मया भवद्ववाक्यमशेषं रघन


ु न्दन ॥

श्रत
ु ं तेनावप तत्सवं ववनयावनतेन च ॥ ८९ ॥

अर्ानतः प्रभो तस्य राक्षसैः सद


ु रु ात्मलभः ॥

प्रर्ैवं पीक्तडता भम
ू ौ महामांसस्य िोिप
ु ःै ॥ ६.१०४.९० ॥

onlinesanskritbooks.com
तच्ुत्वा मन्मख
ु ात्तेन सवेषां तनग्रहः कृतः ॥

यैः कृतं कदनं भम


ू ौ तव पाचथजव सत्तम ॥

कृतास्ते व्यन्तरा सवे पापाहारववहाररणः ॥ ९१ ॥

भववष्यथ तथा यय
ू ं क्षुस्त्पपासातनपीक्तडताः ॥

तैः सवपः प्राचथजतः सोऽवप भय


ू ोभय
ू ः प्रणम्य तम ् ॥ ९२ ॥

शप्ताः सवे वयं तावत्प्रसादं कुरु तद्वववभो ॥

ते तेनाथ ततः प्रोक्ता नाहं वो राक्षसाधमाः ॥ ९३ ॥

अनग्र
ु हं कररष्यालम न दास्यालम च भोर्नम ् ॥

कुशादे शान्मया सवे यय


ू ं पापसमस्न्वताः ॥ ९४ ॥

तनगह
ृ ीताः स यष्ु माकं प्रसादं प्रकररष्यतत ॥

तदथं प्रेवषतो दत
ू स्त्वत्सकाशं महीपते ॥ ९५ ॥

रक्षसा तेन यद्वयक्


ु तमणखिं तत्त्वमाचर ॥

ककं वा ते बहुनोक्तेन नास्स्त भक्तस्तथा ववधः ॥

भस्क्तशस्क्तसमोपेतो यथा ते स ववभीषणः ॥ ९६ ॥

अद्वयप्रभतृ त नो भम
ू ौ ववचररष्यंतत राक्षसाः ॥

तस्य वाक्यादसंदेहं त्वं रार्न्सख


ु भानभव ॥ ९७ ॥

लिंगानां च कृते रार्स्न्वज्ञप्तं तेन रक्षसा ॥

न मया चात्र रार्ेंद्र आगन्तव्यं कथंचन ॥

रामदे वस्य वाक्येन र्ंबद्व


ु वीपे न मे गततः ॥ ९८ ॥

onlinesanskritbooks.com
अत्र स्स्थतस्य यत्कृत्यं दै वं वा मानष
ु ं च वा ।

तवादे शं कररष्यालम यद्वयवप स्यात्सद


ु ष्ु करम ् । ९९ ॥

तस्मात्तेन महारार् रामेश्वरप्रपर्


ू कः ॥

मनष्ु यः प्रेवषतो दत
ू ो यस्तं पश्य महीपते ॥ ६.१०४.१०० ॥

अथ तस्य समादे शाड्ढौकनीयैः पथ


ृ स्नवधैः ॥

सटहतः स समायातो दत
ू ो रक्षेंद्रनोटदतः ॥ १०१ ॥

धात्रीफिप्रमाणानां तेन प्रस्थास्त्रयोदश ॥

मौस्क्तकानां समानीताः कृते तस्य महीपतेः ॥ १०२ ॥

वैडूयाजणां मरकतानां मणीनां च द्वववर्ोत्तमाः ॥

र्ात्यानां षोडश द्रोणाः समानीताः सतु नमजिाः ॥ १०३ ॥

अस्ननशौचातन वस्त्राणण तथा दे वमयातन च ॥

असंख्यातातन वै हे म र्ात्यं संख्यावववस्र्जतम ् ॥ १०४ ॥

तत्सवं दशजतयत्वाथ कुशाय सम


ु हात्मने ॥

कृत्वा प्रदक्षक्षणं पश्चात्प्रणाममकरोद्वटद्वर्ाः । ॥ १०५ ॥

एष पाचथजवशादज ि
ू राक्षसेन्द्रो ववभीषणः ॥

प्रणामं कुरुते भक्त्या मन्मख


ु ेनेदमब्रवीत ् ॥ १०६ ॥

प्रसादात्ते वपतःु क्षेमं मम राज्ये मही पते ॥

एष ततष्िाम्यहं तनत्यं पर्


ू यंस्ते वपतुहजरम ् ॥ ॥ १०७ ॥

मम रार्न्नववज्ञातैयटज द तैः सद
ु रु ात्मलभः ॥

onlinesanskritbooks.com
महीतिे कृतं ककंचचद्वववरुद्वधं क्षम्यतां मम ॥ १०८ ॥

एते ये राक्षसाः शप्तास्तवाथाजय मया प्रभो ॥

एतेषां प्रेतरूपाणां त्वमाहारं प्रकीतजय ॥ १०९ ॥

॥ कुश उवाच ॥ ॥

ममादे शात्समागत्य तेऽत्र लिंगातन कृत्स्नशः ॥

परू यंतु प्रयत्नेन पांसलु भः सवजतोटदशम ् ॥ ६.१०४.११० ॥

ततस्तु भोर्नं तेषां यद्वभववष्यतत भत


ू िे ॥

तद्ववक्ष्यालम स्स्थरो भत्ू वा शण


ृ ु दे वप्रपर्
ू क ॥ १११ ॥

तुिागते सदाटदत्ये तैरागत्य धरातिे ॥

ववहतजव्यं प्रयत्नेन यावद्ववस्ृ श्चकदशजनम ् ॥ ११२ ॥

तत्र यैनज कृतं श्राद्वधं प्रेतपक्षे नराधमैः ॥

कन्यास्थे वा रवौ यावन्न तुिांतगततभजवत


े ् ॥ ११३ ॥

ज्वररूपैस्तदं गस्थैभक्ष्
ज यमन्नं पथ
ृ स्नवधम ् ॥

ममादे शादसंटदनधं मासमेकं तनशाचरै ः ॥ ११४ ॥

ववचधहीनं च यैदजत्तं भक्


ु तं च ववचधवस्र्जतम ् ॥

श्राद्वधं वा मानष
ु ःै सेव्या ज्वररूपैश्च ते सदा ॥ ११५ ॥

एवं वाच्यास्त्वया सवे प्रेतास्ते मद्ववचोऽणखिम ् ॥

तस्मादागत्य कुवंतु काततजके मालस मद्ववचः ॥ ११६ ॥

तथा दत
ू त्वया वाच्यो मम वाक्याद्वववभीषणः ॥

onlinesanskritbooks.com
प्रमादाद्वयन्मया प्रोक्तं परुषं वचनं तव ॥ ११७ ॥

र्ानाम्यहं महाभाग न तेऽस्स्त ववकृततः क्वचचत ् ॥

पररस्क्िष्िं र्नं दृष्ट्वा मयैतद्वव्याहृतं वचः ॥ ११८ ॥

राक्षसेन्द्रे स्स्थते भम
ू ौ त्वतय र्ानाम्यहं सदा ॥

ततष्िते र्नको मह्यं रामः शस्त्रभत


ृ ां वरः ॥ ११९ ॥

एवमक्
ु त्वा ततो दत
ू ं पर्
ू या मास राघवः ॥

वस्त्रैबह
ज ु ववधै रत्नैनद्व
ज यत्ु थैश्च पथ
ृ स्नवधैः ॥ ६.१०४.१२० ॥

ववभीषणकृते पश्चात्प्रेषयामास राघवः ॥

ढौकनीयान्यनेकातन यातन संतत च तत्र वै ॥ १२१ ॥

॥ सत
ू उवाच ॥ ॥

एवं स सख
ु संयक्
ु तान्कृत्वा सवाजन्द्वववर्ोत्तमान ् ।

एतत्सवं ददौ पश्चात्तेभ्यो मक्


ु ताटदकं नप
ृ ः ॥ १२२ ॥

ढौकनीयं तथाऽऽयातं त्िंकायाः पथ


ृ स्नवधम ् ॥

शासनातन तथान्यातन गर्ाश्वसटहतातन च ॥ १२३ ॥

पत्तनातन ववचचत्राणण ग्रामाणण नगराणण च ॥

यच्चान्यद्ववांतछतं येन तद्वदत्तं तेन तस्य वै ॥ १२४ ॥

ततः कुशेश्वरं दे वं ववधाय च िवेश्वरम ् ॥

स्वां तनंु च महाभागौ भ्ातरौ तौ रघत्त


ू मौ ॥ १२५ ॥

तनवेद्वय ब्राह्मणेन्द्राणां कृत्वा ववृ त्तं यथोचचताम ् ॥

onlinesanskritbooks.com
अयोध्यां नगरीं तण
ू ं कृतकृत्यौ ववतनगजतौ ॥ १२६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये कुशेश्वरिवेश्वरप्रततष्िावणजनंनाम चतुरुत्तरशततमोऽध्यायः ॥
॥ १०४ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

अथ प्राप्ते टदनाधीशे तुिायां द्वववर्सत्तमाः ॥

प्रेता लिंगोद्वभवां भलू मं परू यामासरु े व टह ॥ १ ॥

यस्त्कंचचत्तत्र संस्थं तु आद्वयतीथं सरु ाियम ् ॥

तत्सवं व्यन्तरै स्तैश्च पांसलु भः पररपरू रतम ् ॥ २ ॥

ततः क्षेमं समत्ु पन्नं क्षेत्रे तत्र द्वववर्ोत्तमाः ॥

अन्येषामवप िोकानां लिंगैस्तैिस्ुज प्तमागतैः ॥ ३ ॥

कस्यचचत्त्वथ कािस्य बह
ृ दश्वो महीपततः ॥

शा्वदे शात्समायातः कस्स्मस्श्चद्वयग


ु पयजये ॥ ४ ॥

स दृष्ट्वा ववपि
ु ां भलू मं प्रासादै ः पररवस्र्जताम ् ॥

प्रासादाथं मततं चक्रे तत्र क्षेत्रे द्वववर्ोत्तमाः ॥ ५ ॥

लशस््पनश्च समाहूयानेकांस्तत्र सहस्रशः ॥

शोधयामास तां भलू ममधस्ताद्वबहुववस्तत


ृ ाम ् ॥ ६ ॥

भम
ू ौ तनखन्यमानायां ततो लिंगातन भरू रशः ॥

चतव
ु क्
ज त्राणण तान्येव यांतत दृष्िे श्च गोचरम ् ॥ ७ ॥

ततः स पाचथजवस्तैश्च लिंगैदृजष्ट्वा वत


ृ ां भव
ु म् ॥

onlinesanskritbooks.com
तत्क्षणान्मत्ृ यम
ु ापन्नः लशस््पलभश्च समस्न्वतः ॥ ८ ॥

ततःप्रभतृ त नो तत्र कस्श्चन्मत्यो महीतिे ॥

प्रासादं कुरुते भीत्या तडागं कूपमेव च ॥ ९ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वरक्षेत्र


माहात्म्ये राक्षसलिंगच्छे दनंनाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५ ॥ ॥ ॥

॥ ऋषय ऊचःु ॥ ॥

भप
ू ष्ृ िे पांसलु भस्तस्स्मन्प्रेतैस्तैः पररपरू रते ॥

यातन तीथाजतन िप्ु तातन लिङ्गातन च वदस्व नः ॥ १ ॥

॥ सत
ू उवाच ॥ ॥

असंख्यातातन तीथाजतन तथा लिंगातन च द्वववर्ाः ॥

िोपं गतातन वक्ष्यालम प्राधान्येन प्रबोधत ॥ २ ॥

तत्र िोपं गतं तीथं चक्रतीथजलमतत स्मत


ृ म् ॥

यत्र चक्रं परु ा न्यस्तं ववष्णुना प्रभववष्णुना ॥ ॥ ३ ॥

मातत
ृ ीथं तथैवान्यत्सवजकामप्रदं नण
ृ ाम ् ॥

यत्र ता मातरो टदव्याः काततजकेयप्रततस्ष्िताः ॥ ४ ॥

मच
ु क
ु ु न्दस्य रार्षेस्तथान्यस््िंग मत्त
ु मम ् ॥

तत्र िोपं गतं ववप्राः सगरस्य तु भप


ू तेः ॥ ५ ॥

इक्ष्वाकोवजसष
ु ण
े स्य ककुत्स्थस्य महात्मनः ॥

ऐिस्य चन्द्रदे वस्य कालशरार्स्य सन्मतेः ॥ ६ ॥

onlinesanskritbooks.com
अस्ननवेशस्य रै भ्यस्य च्यवनस्य भग
ृ ोस्तथा ॥

आश्रमो याज्ञव्क्यस्य तत्र िोपं समाययौ ॥ ७ ॥

हारीतस्य महषेश्च हयजश्वस्य महात्मनः ॥

कुत्सस्य च वलसष्िस्य नारदस्य बत्रतस्य च ॥ ८ ॥

तथैव ऋवषपत्नीनां तत्र लिंगातन भरू रशः॥

कात्यायन्याश्च शांक्तड्या मैत्रेययाश्च तथा परु ा ॥ ९ ॥

अन्यासां मतु नपत्नीनां यासां संख्या न ववद्वयते ॥

तत्राश्चयजमभद
ू न्यत्पय
ू म
ज ाणे महीतिे ॥ ६.१०६.१० ॥

पांसभ
ु ी राक्षसैयस्
प तैः प्रेतैब्राजह्मणसत्तमाः ॥

तद्ववोऽहं संप्रवक्ष्यालम श्रोतव्यं सस


ु माटहतैः ॥ १० ॥

दृष्ट्वा पांसम
ु यीं वस्ृ ष्िं मक्
ु तां प्रेतःै समंततः ॥

मातव
ृ गेण तेनाथ प्रमक्
ु तः प्रचरु ोऽतनिः ॥ ११ ॥

तेन पांसक
ु ृ ता वस्ृ ष्िः समंतान्मचथता बटहः ।

ू ेः पतत्येव न ककंचचत्तत्र पय
तस्या भम ू त
ज े ॥ १३ ॥

ततस्ते व्यंतराः णखन्ना तनराशास्तस्य परू णे ॥

भत
ू ास्तस्य परु ो गत्वा चक्र
ु ु शःु कुशभप
ू तेः ॥ १४ ॥

अस्मालभववजटहता तत्र पांसव


ु स्ृ ष्िमजहीपते ॥

नीयते शतधाऽन्यत्र मातम


ृ क्
ु तेन वायन
ु ा ॥ १९ ॥

स त्वं तासां ववघाताथजमप


ु ायं भप
ू चचंतय ॥

onlinesanskritbooks.com
येन तां पांसलु भभलूज मं परू यामः समंततः ॥ १६ ॥

तेषां तद्ववचनं श्रत्ु वा ततः कुशमहीपततः ॥

रुद्रमाराधयामास तत्क्षेत्रं प्राप्य सद्वद्वववर्ाः ॥ १७ ॥

ततस्तस्य गतस्तस्ु ष्िं वषांते भगवान्हरः ॥

प्रोवाच प्राथजयाभीष्िं यत्ते मनलस वांतछतम ् ॥ १९८ ॥

॥ कुश उवाच ॥ ॥

यथा संपय
ू त
ज े चाशु पांसलु भभलूज ममंडिम ्॥

एतत्प्रेतप्रमक्
ु तैश्च प्रसादात्ते तथा कुरु ॥ १९ ॥

मया प्रेतगणादे व तनटदजष्िास्तस्य परू णे ॥

मातस
ृ ंरक्ष्यमाणं तच्छक्यं चैतन्न परू रतुम ् ॥ ६.१०६.२० ॥

तत्र राक्षसर्ैमत्र
ं ःै संतत लिंगातन च प्रभो ॥

प्रततस्ष्ितातन तत्स्पशाजद्वदशजनात्स्याज्र्नक्षयः ॥ २१ ॥

अचित्वात्तथा दे व लिंगानां शास्त्रसद्वभयात ् ॥

अन्यदत्ु पािनाद्वयं च नैव कुमजः कथंचन ॥ २२ ॥

तस्मास््िंगकृतो नाशो ब्राह्मणानां तपस्स्वनाम ् ॥

यथा न स्यात्सरु श्रेष्ि तथा नीततववजधीयताम ् ॥ २३ ॥

ततश्च भगवान्रद्र
ु स्ताः समाहूय मातरः ॥

प्रोवाच त्यज्यतां स्थानं भवत्यो यत्र संस्स्थताः ॥ २४ ॥

तत्र पांसलु भरव्यग्राः कररष्यंतत टदवातनशम ् ॥

onlinesanskritbooks.com
प्रेताः कुशसमादे शाद्ववस्ृ ष्िं िोकटहताय च ॥ २५ ॥

॥ मातर ऊचःु ॥ ॥

त्यक्ष्यामश्च तवादे शात्तत्स्थानं वष


ृ भध्वर् ॥

परं दशजय चास्माकं ककंचचदन्यत्तथाववधम ् ॥ २६ ॥

क्षेत्रऽे त्रैव तनवत्स्यामो येन स्कन्दकृते वयम ् ॥

तेन संस्थावपताश्चात्र प्रोक्ताः स्थेयं सदा ततः ॥ २७ ॥

ततः प्रोवाच भगवांस्तस्मात्स्थानान्महत्तरम ् ॥

स्थानं दास्यालम सवाजसां पथ


ृ क्त्वेन शभ
ु ावहम ् ॥ २८ ॥

अष्िषस्ष्िस्तु क्षेत्राणां मदीयानां समंततः ॥

संस्स्थतास्स्त महाभागा येषु मत्संस्स्थततः सदा ॥ २९ ॥

अष्िषस्ष्िववभागेन भत्ू वा सवाजः पथ


ृ क्पथ
ृ क् ॥

तेषु ततष्िथ मद्ववाक्यात्पर्


ू ामग्र्यामवाप्स्यथ ॥ ६.१०६.३० ॥

तस्य दे वस्य तच्ुत्वा वाक्यं ता मातरस्तदा ॥

प्रहृष्िास्तत्पररत्यज्य स्थानं स्कन्दववतनलमजतम ् ॥ ३१ ॥

अष्िषस्ष्िववभागेन भत्ू वा रूपैः पथ


ृ स्नवधैः ॥

अष्िषस्ष्िषु क्षेत्रष
े ु तस्य ताः संस्स्थताः सदा ॥ ३२ ॥

ततस्तालभववजतनमक्
ुज तं तत्सवं भलू ममण्डिम ् ॥

पांसलु भः परू रतं प्रेतटै दज वारात्रमतंटद्रतैः ॥ ३३ ।।

एवं तस्य वरं दत्त्वा भगवान्वष


ृ वाहनः ॥

onlinesanskritbooks.com
र्गामादशजनं पश्चात्साधं सवगपणैद्वजववर्ाः ॥३४॥

कुतोऽवप ब्राह्मणैः सवेस्तापसैश्च प्रशंलसतः ॥

िब्धाशी प्रययौ तस्मादयोध्यानगरीं प्रतत ॥ ३५ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये िप्ु ततीथजमाहात्म्यकथनंनाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥
ऋषय ऊचःु ॥ ॥

अष्िषस्ष्िररयं प्रोक्ता या त्वया सत


ू नन्दन ॥

क्षेत्राणां दे वदे वस्य कथं सा तत्र संस्स्थता ॥

एतत्सवं समाचक्ष्व परं कौतूहिं टह नः ॥ १ ॥

॥ सत
ू उवाच॥ ॥

प्रश्नभारो महानेष यो भवद्वलभः प्रकीततजतः ॥

तथावप कीतजतयष्यालम नमस्कृत्वा वपनाककनम ् ॥ २ ॥

चमत्कारपरु े ऽवासीत्पव
ू ं ब्राह्मणसत्तमः ॥

वत्सस्यान्वयसंभत
ू स्श्चत्रशमाज महायशाः ॥ ३ ॥

तस्य बद्व
ु चधररयं र्ाता पातािे हािकेश्वरम ् ॥

अत्रानीय ततो भक्त्या पर्


ू यालम टदवातनशम ् ॥ ४ ॥

एवं स तनश्चयं कृत्वा तपश्चके ततः परम ् ॥

तनयतो तनयताहारः परां तनष्िां समाचश्रतः ॥ ५ ॥

तस्यावप भगवाञ्छं भःु कािेन महता ततः ॥

संतुष्िो ब्राह्मण श्रेष्िास्ततः प्रोवाच सादरम ् ॥ ६ ॥

onlinesanskritbooks.com
वरं प्राथजय ववप्रेन्द्र यत्ते मनलस वतजते ॥

अवप त्रैिोक्यराज्यं ते तुष्िो दास्याम्यसंशयम ् ॥ ७ ॥

तस्मात्प्राथजय ते तनत्यं यत्र चचत्ते व्यवस्स्थतम ् ॥

दि
ु भ
ज ं सवजदेवानां मनष्ु याणां ववशेषतः ॥ ८ ॥

॥ चचत्रशमोवाच ॥ ॥

यटद तुष्िोलस मे दे व वरं चेन्मे प्रयच्छलस ॥

तदत्रागच्छ पातािास््िंगरूपी सरु े श्वर ॥ ९ ॥

यत्पातािे स्स्थतं लिंगं ब्रह्मणा संप्रततस्ष्ितम ् ॥

हािकेश्वरसंज्ञं तु तटदहायातु सत्व रम ् ॥ ६.१०७.१० ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

अचिं सवजलिंगं स्यात्सवजत्रावप द्वववर्ोत्तम ॥

कक पन
ु ः प्रथमं यच्च ब्रह्मणा तनलमजतं स्वयम ् ॥ ११ ॥

तस्मात्थापय लिंगं तद्वधािकेन द्वववर्ोत्तम ॥

हािकेश्वरसंज्ञं तु िोके ख्यातं भववष्यतत ॥ १२ ॥

सोमवारे चतुदश्यां शक्


ु िायां श्रद्वधयास्न्वतः ॥

यस्तद्वभस्क्तसमायक्
ु तः पर्
ू तयष्यतत मानवः ॥।३॥

आद्वयलिंगोद्वभवं श्रेयः पर्


ू या िप्स्यते द्वववर् ॥

एवमक्
ु त्वाऽथ भगवांस्ततश्चादशजनं गतः ॥।४॥

चचत्रशमाजऽवप कृत्वाथ प्रासादं सम


ु नोहरम ् ॥

onlinesanskritbooks.com
तत्र हे ममयं लिंगं स्थापयामास भस्क्ततः ॥ १५॥

शास्त्रोक्तेन ववधानेन पर्


ू ां चक्रे च तनत्यशः ॥

ततस्त्रैिोक्य ववख्यातं तस््िंगं तत्र वै द्वववर्ाः ॥ १६ ॥

दरू ादभ्येत्य िोकाश्च पर्


ू यंतत ततः परम ् ॥

अथ तत्र द्वववर्ा येऽन्ये संस्स्थता गण


ु वत्तराः ॥ १७ ॥

तेषां स्पधाज ततो र्ाता दृष्ट्वा तस्य ववचेस्ष्ितम ् ॥

एकस्थानप्रसत
ू ानां सवेषां गुणशालिनाम ् ॥ १८ ॥

अयं गण
ु ववहीनोऽवप प्रख्यातो भव
ु नत्रये ॥

हराराधनमासाद्वय यस्मात्तस्माद्ववयं हरम ् ॥

तदथे तोषतयष्यामः साम्यं येन प्रर्ायते ॥ १९ ॥

अष्िषस्ष्िः स्मत
ृ ा िोके क्षेत्राणां शि
ू पाणणनः ॥

यत्र सास्न्नध्यमभ्येतत बत्रकािं परमेश्वरः ॥ ६.१०७.२० ॥

अष्िषस्ष्िश्च गोत्राणामस्माकं चात्र संस्स्थता ॥

एतेन मढ
ू मनसा साधं सामान्यिक्षणा ॥ २२ ॥

तस्मादनेन चाराध्य भगवन्तं बत्रिोचनम ् ॥

तच्च लिंगं समानीतमत्र पातािसंस्स्थतम ् ॥ २२ ॥

तथा सवपश्च सवाजणण क्षेत्रलिंगातन कृत्स्नशः ॥

आनेतव्यातन चाराध्य तपःशक्त्या महे श्वरम ् ॥ २३ ॥

एतेषां सवजगोत्राणामानेष्यतत च शंकरः ॥

onlinesanskritbooks.com
यद्वगोत्रं क्षेत्रसंयक्
ु तं यच्चान्यद्ववा भववष्यतत ॥ २४ ॥

ततस्ते शमजसंयक्
ु ताः सवज एव द्वववर्ोत्तमाः ॥

चक्रुस्तपःकक्रयां सवे दष्ु करां सवजर्न्तलु भः ॥ ॥ २५ ॥

र्पैहोमोपवासैश्च तनयमैश्च पथ
ृ स्नवधैः ॥

बलिपर्
ू ोपहारै श्च स्नानदानाटदलभस्तथा ॥ २६ ॥

लिंगं संस्थाप्य दे वस्य नाम्ना ख्यातं द्वववर्ेश्वरम ् ॥

मनोहरतरे प्रोच्चे प्रासादे पवजतोपमे ॥ २७ ॥

त्यक्त्वा गह
ृ कक्रयाः सवाजस्तथा यज्ञसमद्व
ु भवाः ॥

अन्याश्च िोकयात्रोत्थास्तोषयंतत महे श्वरम ् ॥ ॥ २८ ॥

एवमाराध्यमानोऽवप सन्तोषं परमेश्वरः ॥

नाभ्यगच्छत्परां तस्ु ष्िं कथंचचदवप स द्वववर्ाः ॥ २९ ॥

ततो वषजसहस्रांते समाराध्य महे श्वरम ् ॥

न च ककस्ञ्चत्फिं प्राप्ता यावत्क्रुद्वधास्ततोऽणखिाः ॥६.१०७.३०॥।

अस्य मख
ू त
ज मस्याऽवप त्वं शलू िंस्श्चत्रशमजणः ॥

सस्
ु तोकेनाऽवप कािेन सन्तोषं परमं गतः ॥३१॥।

वयं वाधजक्यमापन्ना बा्यात्प्रभतृ त शंकरम ् ॥

पर्
ू यन्तोऽवप नो दृष्िस्तथाऽवप परमेश्वर॥ ३२ ॥

तस्मात्सवे प्रकतजव्यं हव्यवाहप्रवेशनम ् ॥

अस्मालभतनजश्चयो ह्येष तवाग्रे सांप्रतं कृतः॥ ३३ ॥

onlinesanskritbooks.com
ततश्चाहृत्य काष्िातन सवे ते द्वववर्सत्तमाः ॥

ईश्वरं मनलस ध्यात्वा चचताश्चक्रुः पथ


ृ स्नवधाः ॥३४॥

तथा सवं कक्रयाक्पं स्नानदानाटदकं च यत ् ॥

कृत्वा ते ब्राह्मणाः सवे सस


ु लमद्वधहुताशनम ् ॥३५॥

यावत्कृत्वा सत
ु ःै साधं प्रववशंतत समाटहताः ॥

तावत्स भगवांस्तुष्िस्तेषां संदशजनं ययौ ॥ ३६ ॥

अब्रवीच्च ववहस्योच्चैमेघगम्भीरया चगरा ॥

सवांस्तान्ब्राह्मणश्रेष्िान्मत
ृ ान्संर्ीवयस्न्नव ॥ ३७ ॥

भो भो ब्राह्मणशादज ि
ू ा मा मैवं साहसं महत ् ॥

यय
ू ं कुरुत मद्ववाक्यात्संतुष्िस्य ववशेषतः ॥ ३८ ॥

तस्माद्ववदत यस्च्चत्ते यष्ु माकं चैव संस्स्थतम ् ॥

येन दत्त्वा प्रगच्छालम स्वमेव भव


ु नं पन
ु ः ॥ ३९ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

अस्स्मन्क्षेत्रे सरु श्रेष्ि परु स्यास्य च संतनधौ ॥

क्षेत्राणामष्िषस्ष्ियाज धन्या संकीत्यजते र्नैः ॥ ६.१०७.४० ॥

सदाभ्यैतु समं लिंगैस्तैराद्वयैः सरु सत्तम ॥

येनामषजप्रशांततनजः सवेषालमह र्ायते ॥ ४१ ॥

एष संस्पधजतेऽस्मालभः सवपगण
ुज वववस्र्जतः॥

त्वस््िंगस्य प्रभावेन तस्मादे तत्समाचर ॥४२॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥

एतस्स्मन्नंतरे ववप्रो ज्ञात्वा तं वरदं हरम ् ॥

उवाच स्पधजया यक्


ु तस्श्चत्रशमाज महे श्वरम ्॥४३॥

॥ चचत्रशमोवाच ॥ ॥

एतैः प्राणपररत्यागमारभ्य तदनतरम ् ॥

तुस्ष्िं नीतोऽलस दे वश कृत्वा च सम


ु हत्तपः॥४४॥

मया स्पद्वजधमानैश्च केविं गण


ु गववजतःै ॥

तस्मादे षो न दातव्यत्वं त्वया ककंचचत्सरु े श्वर॥४६॥

यटद त्वं मामततक्रम्य संप्रदास्यलस वांतछतम ् ॥

एतैः पत्र
ु कित्रैश्च साधं प्रत्यक्षतस्तव ॥

पावकं साधतयष्यालम तस्माद्वयक्


ु तं समाचर ॥४६॥

॥ सत
ू उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा भगवाञ्छलशशेखरः ॥

चचन्तयामास चचत्तेन ककमत्र सक


ु ृ तं भवेत ् ॥ ४७ ॥

एते ब्राह्मणशादज ि
ू ा ववनाशं यांतत मत्कृते ॥

एषोऽवप सवजसंलसद्वधो गणत्


ु यो द्वववर्ोत्तमः ॥४८॥

तस्माद्वद्ववाभ्यां मया कायं क्षेत्रे सौख्यं यथा भवेत ् ॥

ब्राह्मणानां ववशेषण
े तथा चात्र तनवालसनाम ् ॥४९॥

ममावप सवजदा चचत्ते कृत्यमेतद्वचध वतजते ॥

onlinesanskritbooks.com
एक स्थाने करोम्येव सवजक्षेत्राणण यातन मे ॥ ६.१०७.५० ॥

भववष्यतत तथा कािो रौद्रः कलिसमद्व


ु भवः ॥

तत्र क्षेत्राणण तीथाजतन नाशं यास्यंतत भत


ू िे ॥ ५१ ॥

सत्तीथपस्तद्वभयात्सवपः क्षेत्रमेतत्समाचश्रतम ् ॥

आनतयष्याम्यहमवप स्वातन क्षेत्राणण कृत्स्नशः ॥५२॥

ततस्तं चचत्रशमाजणं प्राह चेदं महे श्वरः ॥

शण
ृ ु मद्ववचनं कृत्स्नं कुरुष्व तदनंतरम ् ॥ ५३ ॥

अत्र क्षेत्राणण सवाजणण मदीयातन द्वववर्ोत्तम ॥

समागच्छं तु ववप्राश्च प्रभवंतु प्रहवषजताः ॥ ५४ ॥

तवावप योनयतां श्रेष्िां कररष्यालम महामते ॥

यटद मे वतजसे वाक्ये मक्


ु त्वा स्पद्वजधां द्वववर्ोद्वभवाम ् ॥ ५५ ॥

तुरीयमवप ते गोत्रं वेदोक्तेन क्रमेण च ॥

आद्वयतां चावप ते सवे कीतजतयष्यंतत ते द्वववर्ाः ॥ ५६ ॥

तथान्यदवप सन्मानं तव यच्छालम च द्वववर् ॥

आचन्द्राकजमसंटदनधं पत्र
ु पौत्राटदकं च यत ् ॥ ५७ ॥

त्वदन्वये भववष्यंतत पत्र


ु पौत्रास्तथा परे ॥

कृत्ये श्राद्वधे तपजणे वा कक्रयमाणे ववधानतः ॥ ५८ ॥

आद्वयस्य वत्ससंज्ञस्य नाम उच्चायज गोत्रर्म ् ॥

ततो नामातन चाप्येवं कीतजतयष्यंतत भस्क्ततः ॥ ५९ ॥

onlinesanskritbooks.com
ततः संतपजतयष्यंतत वपतॄनथ वपतामहान ् ॥

तथान्यानवप बंधंश्ू च सहृ


ु त्संबंचधबांधवान ् ॥ ॥ ६.१०७.६० ॥

त्वदन्वये ववना नाम्ना त्वदीयेन ववमोटहताः ॥

ये वपतॄंस्तपजतयष्यंतत तेषां व्यथं भववष्यतत ॥ ६१ ॥

श्राद्वधं वा यटद वा दानं तपजणं वा त्वदद्व


ु भवम ् ॥

तस्मादहं कृततं मक्


ु त्वा मामाराधय केविम ् ॥६२॥

येन लसद्वधोऽवप संलसद्वचधं परामाप्नोवष शाश्वतीम ् ॥

एवं संबोध्य तं ववप्रं कृत्वाद्वयमवप पस्श्चमम ्॥६३॥

ततस्तान्ब्राह्मणानाह प्रासादः कक्रयतालमतत ॥

गोत्रंगोत्रं परु स्कृत्य स्थाप्यं लिंगमनत्त


ु मम ् ॥

येन संक्रमणं तेषु मम संर्ायतेद्वववर्ाः ॥ ६४ ॥

अथ ते ब्राह्मणास्तत्र भलू मभागान्मनोहरान ् ॥

दृष्ट्वादृष्ट्वा प्रचक्रुश्च प्रासादान्हषजसंयत


ु ाः ॥ ६५ ॥

अष्िषस्ष्िलमतास्न्दव्यान्कैिासलशखरोपमान ् ॥

तेषु संस्थापयामासु लिङ्गातन ववववधातन च ॥

क्षेत्रक्ष
े त्रे च यन्नाम तत्तत्संज्ञां प्रचकक्ररे ॥ ६६ ॥

अथ तेषां पन
ु दृजस्ष्िं गत्वा दे वस्स्त्रिोचनः ॥

प्रोवाच मधरु ं वाक्यं कस्स्मंस्श्चत्कािपयजये ॥

आराचधतस्तपःशक्त्या लिंगसंस्थापनादनु ॥ ६७ ॥

onlinesanskritbooks.com
॥ श्रीभगवानव
ु ाच ॥ ॥

पररतष्ु िोऽस्स्म ववप्रें द्रा यष्ु माकमहमद्वय वै ॥

एतन्मम कृतं कृत्यं भवद्वलभरणखिं ततः ॥ ६८ ॥

अस्मदीयातन लिंगातन क्षेत्राणण च किेभय


ज ात ् ॥

ततो मान्याश्च मे यय
ू ं नान्यैरेतद्वभववष्यतत ॥ ६९ ॥

तस्मास्च्चत्तस्स्थतं शीघ्रं प्राथजयंतु द्वववर्ोत्तमाः ॥

संप्रयच्छालम येनाशु यद्वयवप स्यात्सद


ु ि
ु भ
ज म ् ॥ ६.१०७.७० ॥ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

यटद दे व प्रसन्नस्त्वमस्माकं च सरु े श्वर ॥

पस्श्चमस्श्चत्रशमाज च यथाद्वयो भवता कृतः ॥ ७१ ॥

अस्मदीयं सदा नाम कीतजनीयमसंशयम ् ॥

श्राद्वधकृत्येषु सवेषु यथा तेन समा वयम ् ॥

भवामस्त्वत्प्रसादे न सांप्रतं चचत्रशमजणा ॥ ७२ ॥

॥श्रीभगवानव
ु ाच ॥ ॥

यष्ु माकमवप ये केचचद्ववशं यास्यंतत मानवाः ॥

यव
ु ानः शास्त्रसंयक्
ु ता वेदववद्वयाववशारदाः ॥७३॥

आनतयष्यथ तान्यय
ू मामष्ु यायणसंक्षज्ञतान ् ॥

तनत्यं स्स्थताश्च ते क्षेत्रे श्राद्वधस्याक्षययकारकाः ॥ ७४ ॥

एवमक्
ु त्वाथ दे वेशस्ततश्चादशजनं गतः ॥

onlinesanskritbooks.com
तेऽवप ववप्राः सस
ु ंतुष्िास्तत्र स्थाने व्यवस्स्थताः ॥ ७५ ॥

एवं तत्र समस्तातन क्षेत्राण्यायतनातन च ॥

कलिभीतातन ववप्रें द्रा तनवसंतत सदै व टह ॥ ७६ ॥

एवं ते ब्राह्मणाः प्राप्य लसद्वचधं चेश्वरपर्


ू नात ् ॥

ख्याताः सवजत्र भव
ु ने श्राद्वधस्याक्षययकारकाः ॥ ७७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वरक्षेत्र


माहात्म्ये ब्राह्मणचचत्रशमजलिंगस्थापनवत्त
ृ ांतवणजनंनाम सप्तोत्तरशततमोऽध्यायः ॥ १०७
॥ ॥ ॥

॥ ऋषय ऊचःु ॥ ॥

अष्िषस्ष्िप्रमाणातन यातन क्षेत्राणण सत


ू र् ॥

त्वयोक्तातन च तान्येव नामतो नः प्रकीतजय ॥ १ ॥

तथान्यातन च तीथाजतन यातन संतत धरातिे ॥

तातन कीतजय कात्स्न्येन परं कौतह


ू िं टह नः ॥ २ ॥

॥ सत
ू उवाच ॥ ॥

यातन प्रोक्तातन तीथाजतन भवद्वलभद्वजववर्सत्तमाः ॥

अष्िषस्ष्िप्रमाणातन तथा क्षेत्राणण भत


ू िे ॥३॥

तातन सवाजणण भीतातन प्रववष्िातन रसातिम ् ॥

तीथाजतन मतु नशादज ि


ू ाः पापे ह्यत्र किौ यग
ु े ॥४॥

एतदे व परु ा पष्ृ िः पावजत्या परमेश्वरः ॥

यद्वभवद्वलभरहं पष्ृ िस्तीथजयात्राकृते द्वववर्ाः ॥ ५ ॥

onlinesanskritbooks.com
कैिासलशखरासीनः परु ा दे वो महे श्वरः ॥

सवपगण
ज गणैः साधजमप
ु ववष्िो वरासने ॥ ६ ॥

प्रणाम करणाथाजय ह्यागतेष्वमरे षु च ॥

गतेषु तेषु ववप्रें द्रा सवेषु बत्रटदवाियम ् ॥

अधाजसनगता दे वी वाक्यमेतदव
ु ाच ह ॥ ७ ॥

॥ दे व्यव
ु ाच ॥ ॥

दे वदे व महादे व गंगाक्षालितशेखर ॥

वद मे तीथजमाहात्म्यं यद्वयहं व्िभा तव । ८ ॥

ततस्रः कोट्योऽधजकोिी च तीथाजनालमह भत


ू िे ॥

संख्यया नामतो दे व मह्यं कीतजय सांप्रतम ् । ९ ॥

यातन तीथाजन्यनेकातन क्षेत्राणण चैव मे प्रभो ॥

तातन कीतजय दे वेश सग


ु म्यं चैव दे टहनाम ् ॥

कीतजनाच्च समग्राणां तीथाजनां िभ्यते फिम ् ॥ ६.१०८.१० ॥

॥ ईश्वर उवाच ॥ ॥

तीथजशब्दो वरारोहे धमजकृत्येषु वतजते ॥

धमजस्थानेषु सवेषु तत्त्वं शण


ृ ु समाटहता ॥ ११ ॥

माता तीथं वपता तीथं तीथज साधस


ु मागमः ॥

धमाजनचु चंतनं चैव तथैव तनयमो यमः ॥ १२ ॥

पण्
ु याः कथा वरारोहे दे वषीणां कृतास्तथा ॥

onlinesanskritbooks.com
आश्रयाः सन्मन
ु ींद्राणां दे वानां च तथा वप्रये ॥ १३ ॥

भलू मभागाः पववत्राः स्यःु कीत्यजते तीथजलमत्यत


ु ॥

तेषां संदशजनादे व स्मरणाच्चावगाहनात ् ॥

मच्
ु यंते र्न्तवः पापैरवप र्न्मशतोद्वभवैः ॥ १४ ॥

तथा पातककनो ये च ये च ववश्वासघातकाः ॥

तेऽवप सवे तथा मक्


ु तास्तेषां चैवावगाहनात ्॥ १५ ॥

एवं पापातन संयांतत नाशं सवांगसन्


ु दरर ॥

अवप ब्रह्मवधात्पापं यद्वभवेटदह दे टहनाम ् ॥

तच्चावप तीथजसंसगाजत्प्रियं यात्यसंशयम ् ॥ १६ ॥

ममावप करसंिननं कपािं ब्रह्मणः परु ा ॥

पतततं तीथजसंसगाजत्तेषां चैवावगाहनात ् ॥ १७ ॥

एवं सवेषु तीथेषु तथा ह्यायतनेषु च ॥

स्नातव्यं भस्क्तयक्
ु तेन चेतसा नान्यगालमना ॥ १८ ॥

यत्र स्नातैनरज ै ः सम्यक्सवेषां िभ्यते फिम ् ॥

ममाश्रयं ववशािाक्षक्ष सवजपातकनाशनम ्॥

कामदं च तथा नॄणां नारीणां च ववशेषतः ॥ १९ ॥

एतद्वगह्
ु यतमं दे वव मम तनत्यव्यवस्स्थतम ् ॥

न कस्याऽवप मयाख्यातं दे वेंद्रस्यावप पच्


ृ छतः ॥ ६.१०८.२० ॥

वा्िभ्यात्तव मे भद्रे कचथतं वै वरानने ॥

onlinesanskritbooks.com
अष्िषस्ष्िः प्रगम्यातन भक्त्या तीथाजतन मानवैः ॥ २१ ॥

ममाश्रयाणण तान्येव सवजपापहराणण च ॥

कामदातन वरारोहे मत्प्रभावादसंशयम ् ॥ २२ ॥

यं यं कामं समाधाय तत्र तीथे पम


ु ान्यटद ॥

कृत्वा स्नानं ततो दे वमचजयेच्च महे श्वरम ् ॥ २३ ॥

सक
ु ृ तं मनलस ध्यात्वा यैनरज ै ः पस्ू र्तो हररः ॥

आस्तां तेषां वरारोहे दशजनं स्पशजनं तथा ॥

स्मरणादवप मच्
ु यंते नराः पापैः परु ाकृतैः ॥ २४ ॥

एते शक्रादयो दे वास्तेषु तीथेषु सन्


ु दरर ॥

मां पज्
ू य बत्रटदवं प्राप्तास्तथान्ये नारदादयः ॥ २५ ॥

तान्यहं ते प्रवक्ष्यालम ववस्तरे ण पथ


ृ क्पथ
ृ क् ॥

नामतः शण
ृ ु दे वले श समाटहतमनाः स्स्थता ॥ २६ ॥

वाराणसी प्रयागं च नैलमषं चापरं तथा ॥

गयालशरः सप
ु ण्
ु यं च पववत्रं कुरुर्ांगिम ् ॥ २७ ॥

प्रभासं पष्ु करं चैव ववश्वेश्वरमथापरम ॥

अट्िहासं महे न्द्रं च तथैवोज्र्यनी च या ॥ २८ ॥

मरुकोटिः शंकुकणं गोकणं क्षेत्रमत्त


ु मम ् ॥

रुद्रकोटिः स्थिेशं च हवषजतं वष


ृ भध्वर्म ् ॥ २९ ॥

केदारं च तथा क्षेत्रं क्षेत्रं मध्यमकेश्वरम ् ॥

onlinesanskritbooks.com
सहस्राक्षं तथा क्षेत्रं तथान्यत्काततजकेश्वरम ् ॥ ६.१०८.३० ॥

तथैव वस्त्रमागं च तथा कनखिं स्मत


ृ म् ॥

भद्रकणं च ववख्यातं दण्डकाख्यं तथैव च ॥ ३१ ॥

बत्रदण्डाख्यं तथा क्षेत्रं तथैव कृलमर्ांगिम ् ॥

एकािं च तथा क्षेत्रं क्षेत्रं छागिकं तथा ॥ ३२ ॥

कालिंर्रं च दे वेलश तथान्यन्मण्डिेश्वरम ् ॥

काश्मीरं मरुकेशं च हररश्चंद्रं सश


ु ोभनम ्॥ ३३ ॥

परु श्चंद्रं च वामेशं कुकुिे श्वरमेव च ॥

भस्मगात्रमथोकारं बत्रसंध्या ववरर्ा तथा ॥ ३४ ॥।

अकेश्वरं च नेपािं दष्ु कणं करवीरकम ् ॥

र्ागेश्वरं तथा दे वव श्रीशैिं पवजतोत्तमम ् ॥ ३५ ॥

अयोध्या चैव पातािं तथा कारोहणं महत ् ॥

दे ववका च नदी पण्


ु या भैरवं पव
ू स
ज ागरः ॥ ३६ ॥

सप्तगोदावरीतीथं तथैव समद


ु ाहृतम ् ॥

तनमजिेशं तथान्यच्च कणणजकारं सश


ु ोभनम ् ॥ ३७ ॥

कैिासं र्ाह्नवीतीरं र्िलिंगं च वाडवम ्॥

बदरीतीथजवयं च कोटितीथं तथैव च ॥ ३८ ॥

ववंध्याचिो हे मकूिं गन्धमादनमेव च ॥

लिंगेश्वरं तथा क्षेत्रं िंकाद्ववारं तथैव च ॥ ३९ ॥

onlinesanskritbooks.com
निेश्वरं तु मध्येशं केदारं रुद्रर्ािकम ् ॥

सव
ु णाजख्यं च वामोरु तथान्यत्षस्ष्िकापथम ् ॥ ६.१०८.४० ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेशवरक्षेत्रमाहात्म्ये ऽष्िषस्ष्ितीथजवणजनन
ं ामाष्िोत्तरशततमोऽध्यायः ॥ ॥ १०८ ॥

॥ ईश्वर उवाच ॥ ॥

एतत्ते सवजमाख्यातं यत्पष्ृ िोऽस्स्म वरानने ॥

सवेषामेव तीथाजनां सारं तीथजसमच्


ु चयम ् ॥ १ ॥

एतेष्वहं वरारोहे सवेष्वेव व्यवस्स्थतः ॥

नाम्ना चान्येषु तीथेषु बत्रदशानां टहताथजतः ॥ २ ॥

यो मामेतेषु तीथेषु स्नात्वा पश्यतत मानवः ॥

कीतजयेत्कीतजनान्नाम्ना स नन
ू ं मोक्षमाप्नय
ु ात ् ॥ ३ ॥

॥ श्रीदे व्यव
ु ाच ॥ ॥

येषु तीथेषु यन्नाम कीतजनीयं तव प्रभो ॥

तत्कात्स्येन मम ब्रटू ह यच्चहं तव व्िभा ॥ ४ ॥

॥ ईश्वर उवाच ॥ ॥

वाराणस्यां महादे वं प्रयागे च महे श्वरम ् ॥

नैलमषे दे वदे वं च गयायां प्रवपतामहम ् ॥ ५ ॥

कुरुक्षेत्रे ववदःु स्थाणंु प्रभासे शलशशेखरम ् ॥

पष्ु करे तु ह्यर्ागस्न्धं ववश्वं ववश्वेश्वरे तथा ॥ ६ ॥

onlinesanskritbooks.com
अट्िहासे महानादं महे न्द्रे च महाडतम ् ( १०) ॥

उज्र्तयन्यां महाकािं मरुकोिे महोत्किम ् ॥७॥

शंकुकणे महातेर्ं गोकणे च महाबिम ् ॥

रुद्रकोट्यां महायोगं महालिंगं स्थिेश्वरे ॥८॥

हवषजते च तथा हषं वष


ृ भं वष
ृ भध्वर्े ॥

केदारे चैव ईशानं शवं मध्यमकेश्वरे ( २० )।।९ ॥

सप
ु णाजक्षं सहस्राक्षे सस
ु क्ष्
ू मं काततजकेश्वरे ॥

भवं वस्त्रापथे दे वव ह्यग्र


ु ं कनखिे तथा ॥ ६.१०९.१० ॥

भद्रकणे लशवं चैव दण्डके दस्ण्डनं तथा ॥

ऊध्वजरेतं बत्रदण्डायां चण्डीशं कृलमर्ांगिे ॥ ११ ॥

कृवत्तवासं तथैकािे छागिेये कपटदज नम ् ०३०) ॥

कालिञ्र्रे नीिकण्िं श्रीकण्िं मण्डिेश्वरे ॥ १२ ॥

ववर्यं चैव काश्मीरे र्यन्तं मरुकेश्वरे ॥

हररश्चन्द्रे हरं चैव परु श्चन्द्रे च शंकरम ्॥ १३ ॥

र्टिं वामेश्वरे ववन्द्वयात्सौम्यं वै कुक्कुिे श्वरे ॥

भत
ू ेश्वरं भस्मगात्रे ओंकारे ऽमरकण्िकम ् ( ४०) ॥ १४ ॥

त्र्यंबकं च बत्रसंध्यायां ववरर्ायां बत्रिोचनम ् ॥

दीप्तमकेश्वरे ज्ञेयं नेपािे पशप


ु ािकम ् ॥ १५ ॥

यमलिंगं च दष्ु कणे कपािी करवीरके ॥

onlinesanskritbooks.com
र्ागेश्वरे बत्रशि
ू ी च श्रीशैिे बत्रपरु ांतकम ् ॥ १६ ॥

रोहणं तु अयोध्यायां पातािे हािकेश्वरम ् ( ५०) ॥

कारोहणे नकुिीशं दे ववकायामम


ु ापततम ्॥ १७ ॥

भैरवे भैरवाकारममरं पव
ू स
ज ागरे ॥

सप्तगोदावरे भीमं स्वयंभतू नजमि


ज ेश्वरे ॥ १८ ॥

कणणजकारे गणाध्यक्षं कैिासे तु गणाचधपम ् ॥

गंगाद्ववारे टहमस्थानं र्ि लिंगे र्िवप्रयम ्( ६०) ॥ १९ ॥

अनिं वाडवेऽननौ च भीमं बदररकाश्रमे ॥

श्रेष्िे कोिीश्वरं चैव वाराहं ववन्ध्यपवजते ॥ ६.१०९.२० ॥

हे मकूिे ववरूपाक्षं भभ
ू व
ुज ं गन्धमादने ॥

लिंगेश्वरे च वरदं िंकायां च नरांतकम ् (६८) ॥ २१ ॥

अष्िषस्ष्िररयं दे वव तवाख्याता ववशेषतः ॥

पितां शण्ृ वतां वावप सवजपातकनालशनी ॥ २२ ॥

तस्मात्सवजप्रयत्नेन कीतजनीया ववचक्षणैः ॥

काित्रयेऽवप शचु चलभववजशष


े ास्च्छवदीक्षक्षतैः ॥ २३ ॥

लिणखतावप वरारोहे यस्यैषा ततष्िते गह


ृ े ॥

न तत्र र्ायते दोषो भत


ू प्रेतसमद्व
ु भवः ॥ २४ ॥

न व्याधेनज च सपाजणां न चौराणां वरानने ॥

नान्येषां भभ
ू र्
ु ादीनां कदाचचदवप कुत्रचचत ् ॥ २५ ॥

onlinesanskritbooks.com
इतत श्रीस्कादे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्येऽष्िषस्ष्ितीथजमाहात्म्य कथनंनाम नवोत्तरशततमोध्यायः ॥
१०९ ॥ ॥ छ ॥

॥ श्रीदे व्यव
ु ाच ॥ ॥

नैतेष्ववप सरु श्रेष्ि सवेषु भवु व मानवाः ॥

अवप दीघाजयष
ु ो भत्ू वा स्नातंु शक्ताः कथंचन ॥ १ ॥

एतेषामवप साराणण मम तीथाजतन कीतजय ॥

येषु स्नातो नरः सम्यक्सवेषां िभते फिम ् ॥ २ ॥ ॥

॥ ईश्वर उवाच ॥ ॥

एतेषां मध्यतो दे वव तीथाजष्िकमनत्त


ु मम ् ॥

अस्स्त स्नातैनरज ै स्तत्र सवेषां िभ्यते फिम ् ॥ ३ ॥

नैलमषं चैव केदारं पष्ु करं कृलमर्ांगिम ् ॥

वाराणसी कुरुक्षेत्रं प्रभासं हािकेश्वरम ् ॥ ४ ॥

अष्िास्वेतेषु यः स्नातः सम्यक्रद्वधासमस्न्वतः ॥

स स्नातः सवजतीथेषु सत्यमेतन्मयोटदतम ् ॥ ५ ॥

॥ श्रीदे व्यव
ु ाच ॥ ॥

कलिकािे महादे व भववष्यतत कथंचन ॥

स्नानं तस्मान्मम ब्रटू ह यत्सारं तीथजमेव टह ॥ ६ ॥

अष्िानामवप चैतेषां दे वदे व बत्रिोचन ॥

यद्वयहं व्िभा भक्ता तथा चचत्तानव


ु ततजनी ॥ ७ ॥

onlinesanskritbooks.com
॥ ईश्वर उवाच ॥ ॥

अष्िानामवप दे वले श क्षेत्राणामस्स्त चोत्तमम ् ॥

एतेषामवप तत्क्षेत्रं हािकेश्वरसंक्षज्ञतम ् ॥ ८ ॥

यत्र सवाजणण क्षेत्राणण संस्स्थतातन ममाज्ञया ॥

तथान्यातन च तीथाजतन कलिकािेऽवप संस्स्थते ॥ ९ ॥

तस्मात्सवजप्रयत्नेन तत्क्षेत्रं सेव्यमेव टह ॥

मानष
ु म
ै ोक्षलमच्छद्वलभः सत्यमेतन्म योटदतम ् ॥ ६.११०.१० ॥

॥ सत
ू उवाच ॥ ॥

एतद्ववः सवजमाख्यातमष्िषस्ष्िसमद्व
ु भवम ् ॥

समच्
ु चयं द्वववर्श्रेष्िा नामदे वसमस्न्वतम ् ॥ ११ ॥

यथा दे वेन चाख्यातं पावजत्या गह्


ु यमत्त
ु मम ् ॥

प्रसन्नेन मया कृत्स्नं यष्ु माकं समद


ु ाहृतम ् ॥।२॥

यश्चैतत्पिते भक्त्या ह्यष्िषस्ष्िसमद्व


ु भवम ् ॥

स्नानर्ं िभते पण्


ु यं शण्ृ वानः श्रद्वधयास्न्वतः ॥ १३ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्य ऽष्िषस्ष्ितीथजमाहात्म्यवणजनंनाम दशोत्तरशततमोऽध्यायः ॥
११० ॥

॥ ऋषय ऊचःु ॥ ॥

लशवक्षेत्राणण यैववजप्रःै समानीतातन तत्र च ॥

तेषां सवाजणण गोत्राणण वद सत


ू र् ववस्तरात ् ॥ १ ॥

onlinesanskritbooks.com
कस्य गोत्रोद्वभवैववजप्रःै ककं क्षेत्रं समप
ु ास्र्जतम ् ॥

शंकरस्य प्रसादे न तस्स्मन्काि उपस्स्थते ॥२॥

ककयत्यवप च गोत्राणण चमत्कारपरु ोत्तमे ॥

स्थावपतातन सभ
ु क्तेन तेनानतेन सत
ू र् ॥ ३॥

त्वया प्रोक्तं परु ा दत्तं परु ं कृत्वा द्वववर्न्मनाम ् ॥

न च तेषां कृता संख्या तस्मात्तां पररकीतजय ॥ ४ ॥

॥ सत
ू उवाच ॥ ॥

उपदे शः परु ा दत्तो द्वववसप्तततमन


ु ीश्वरै ः ॥

आनताजचधपततः पव
ू ं कुष्िरोग प्रपीक्तडतः ॥

शंखतीथं समागत्य स्नानं चक्रे त्वरास्न्वतः ॥ ५ ॥

तेन नाशं गतः कुष्िो भप


ू तेस्तस्य तत्क्षणात ् ॥

तस्य तीथजस्य माहात्म्यास्न्नववज ण्णस्य तनंु प्रतत ॥ ६ ॥

ततः स नीरुर्ो भत्ू वा तोषेण महतास्न्वतः ॥

तानव
ु ाच मतु नश्रेष्िान ् प्रणणपत्य मह
ु ु मह
ुज ु ः ॥ ७ ॥

सव
ु णं वा गर्ाश्वं वा राज्यं सकिमेव वा ॥

भवद्वभ्यः संप्रदास्यालम तस्माब्रत


ू द्वववर्ोत्तमाः ॥ ८ ॥

यद्वयस्य रोचते यावन्मात्रमन्यदवप द्वववर्ाः ॥

प्रसादः कक्रयतां मह्यं दीनस्य प्रणतस्य च ॥ ९ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

onlinesanskritbooks.com
तनष्पररग्रहधमाजणो वानप्रस्था वयं द्वववर्ाः ॥

सद्वयःप्रक्षािकाः ककं नो राज्येन ववभवेन च ॥ ६.१११.१० ॥ ॥

॥ रार्ोवाच । ॥

उपकारं समासाद्वय यः करोतत न पापकृत ् ॥

उपकारं पन
ु स्तस्य स कृतघ्न उदाहृतः ॥ ११ ॥

ब्रह्मघ्नं च सरु ापे च चौरे भननव ते शिे ॥

तनष्कृततववजटहता सद्वलभः कृतघ्ने नास्स्त तनष्कृततः ॥ १२ ॥

तस्मात्कृत्वा प्रसादं मे ककंचचद्वब्रत


ू ् द्वववर्ोत्तमाः॥

येनानण्ृ यं प्रगच्छालम यद्वयवप स्यात्सर्


ु ीववतम ् ॥।३॥

॥ मन
ु य ऊचःु ॥ ॥

सत्यमेतन्महाभाग कृतघ्ने नास्स्त तनष्कृततः॥

परं तत्र भवेद्वदोषो यत्र दाता तु सस्पह


ृ ः॥।४॥

तनःस्पह
ृ ो यत्र रार्ेन्द्र ह्यप
ु कारपरो भवेत ्॥

न तत्र र्ायते दोषः स्व्पोऽवप च कथंचन ॥।५॥

तस्मात्त्वं गच्छ राज्यं स्वं स्वधमेण प्रपािय ॥

इह िोके परे चैव येन सौख्यं प्रर्ायते ॥ १६ ॥

एवं स भलू मपो ववप्रैतनजवषद्वधः स सहस्रधा ॥

कृच्रे ण तान्प्रणम्योच्चैर्ग
ज ाम स्वगह
ृ ं ततः ॥।७॥

तत्र गत्वा प्रहृष्िा त्माकृत्वा रम्यं महे श्वरम ् ॥

onlinesanskritbooks.com
गीतनत्ृ यसवाद्वयैश्च राबत्रर्ागरणाटदलभः ॥

चकार पव
ू व
ज द्राज्यं समंताद्वधतकंिकम ् ॥ १८ ॥

चचंतयानो टदवानक्तं ब्राह्मणा न्प्रतत तत्सदा ॥

कथं तेषां द्वववर्ेंद्राणामप


ु कारो भववष्यतत ॥

मदीयो मम यैदजत्तं गात्रमेतत्पन


ु नजवम ् ॥ १९ ॥

तेऽवप सवे मतु नश्रेष्िाः खेचरत्व समस्न्वताः ॥

तपःशक्त्या यांतत नानातीथेषु भस्क्ततः ॥ ६.१११.२० ॥

तेषु स्नानं र्पं कृत्वा तथैव वपतत


ृ पजणम ् ॥

प्राणयात्रां पन
ु श्चक्रुस्तत्रागत्य स्व आश्रमे ॥ २१ ॥

अन्ये तत्रैव कुवंतत तनत्यकृत्यातन ये द्वववर्ाः ॥

तथान्ये दरू मासाद्वय तीथं दृष्ट्वा मनोहरम ् ॥ २२ ॥

उवषत्वा रर्नीं तत्र द्वववरात्रं वा पन


ु गह
जृ म ्॥

समागच्छं तत चान्ये तु बत्ररात्रेण समाययःु ॥ २३ ॥

वाराणस्यां प्रयागे वा पष्ु करे वाथ नैलमषे ॥

प्रभासे वाऽथ केदारे ह्यन्यस्स्मन्नटह वांछ्यते ॥ २४ ॥

कदाचचदथ ते सवे काततजक्यां पष्ु करत्रये ॥

गता ववतनश्चयं कृत्वा स्नानाथं द्वववर्सत्तमाः ॥ २५ ॥

पंचरात्रं वलसष्यामो वयं तत्र समाटहताः ॥

तस्माद्ववस्ह्नषु दारे षु रक्षा कायाज स्वशस्क्ततः ॥ २६ ॥

onlinesanskritbooks.com
एवं ते समयं कृत्वा गता यावद्वद्वववर्ोत्तमाः॥

तावद्वध पततना ज्ञाता न कस्श्चत्तत्र ततष्ितत । २७ ॥

तेषां मध्ये मन
ु ींद्राणां सत
ु ीथाजश्रमवालसनाम ् ॥

दमयंतीतत ववख्याता चंद्रबबंबसमानना ॥ २८ ॥।

तामव
ु ाच रहस्येवं वर् त्वं चारुहालसतन।

हािकेश्वरर्े क्षेत्रे ममादे शोऽधन


ु ा ध्रव
ु म ् ॥ २९ ॥

तत्र ततष्िं तत याः पत्न्यो मन


ु ीनां भाववतात्मनाम ् ॥।

भष
ू णातन ववचचत्राणण तासां यच्छ यथेच्छया ॥ ६.१११.३० ॥

न तासां पतयोऽस्माकं प्रकुवंतत प्रततग्रहम ् ॥

कथंचचदवप सश्र
ु ोणण िोभ्यमानावप भरू रशः ॥ ३१ ॥

स्त्रीणां भष
ू णर्ा चचन्ता सदा चैवाचधका भवेत ् ॥

िौ्यं च कौतक
ु ं चैव सदा भष
ू णर्ं भवेत ् ॥ ३२ ॥

अवप मन्ृ मयकं ककंचचत्काष्िसत्र


ू मयं च वा ॥

र्तक
ु ाचमयं वावप नारी धत्ते ववभष
ू णम ् ॥ ३३ ॥

एष एव भवेत्तेषामप
ु कारस्यसंभवः ॥

उपायः पद्वमपत्राक्षक्ष न चान्योऽस्स्त कथंचन ॥ ३४ ॥

सा तथेतत प्रततज्ञाय ववचचत्राभरणातन च ॥

गह
ृ ीत्वा हषजसंयक
ु ा ततस्तत्क्षेत्रमाययौ ॥३५॥

मणणमक्
ु तामयान्येव कुण्डिातन शभ
ु ातन च ॥

onlinesanskritbooks.com
तथा चन्द्रोज्ज्विाहारान्नप
ू रु ाणण बह
ृ ं तत च ॥ ३६ ॥

इन्द्रनीिमहानीिवैडूयजखचचतातन च ।

पद्वमरागैस्तथा वज्रैमाजणणक्यैश्च मनोरमैः॥३७॥

केशैः कंकणैटदजव्यैः शक्रचापतनभैः शभ


ु ःै ॥

हे मसत्र
ू श्ै च र्ात्यैश्च मेखिालभस्तथैव च ॥ ३८ ॥

अथ सा बोधने ववष्णोः संप्राप्ते टदवसे शभ


ु े ।

उपवासपरा स्नाता एकस्स्मन्सलििाशये ॥ ३९ ॥

तीरदे शे तनवेश्यैव महाभष


ू णपवजतम ् ॥

यस्य प्रभालभरुग्रालभव्याजप्तं गगनमंडिम ् ॥ ६.१११.४० ॥

एतस्स्मन्नंतरे प्राप्तास्तापस्यः कौतक


ु ास्न्वताः ॥

कीदृशा रार्पत्नी सा ककंरूपा ककंववभष


ू णा ॥ ४१ ॥

अथ तास्तां समािोक्य टदव्यभष


ू णभवू षताम ्॥

सरू
ु पांगीं समाचधस्थां चचत्ते चचन्तां प्रचकक्ररे ॥ ४२ ॥

धन्येयं भप
ू तेभाजयाज यैवं भष
ू णभवू षता ॥

दमयंती सरू
ु पाढ्या सवजिक्षणिक्षक्षता ॥ ४३ ॥

समाध्यंतं समासाद्वय तापसीवीक्ष्य साऽवप च ॥

दमयंती नमश्चक्रे ताः सवाज ववचधपव


ू क
ज म ् ॥ ४४ ॥

ताः कृतांर्लिना प्राह व्गुवाक्यं मनोहरम ् ॥

मयायं भष
ू णस्तोम उद्वटदश्य गरुडध्वर्म ्॥

onlinesanskritbooks.com
कस््पतोऽद्वय टदने स्नात्वा समप
ु ोष्य टदने हरे ः ॥ ४५ ॥

तस्माद्वगह्
ृ णंतु तापस्यो मया दत्तातन वांछया ॥।

भष
ू णातन ववचचत्राणण प्रसादः कक्रयतां मम ॥ ४६ ॥

ततश्चैकाऽब्रवीत्तासामेषा मक्
ु ताविी मम ॥

इमां दे टह न मे वांछा ववद्वयतेऽन्या नप


ृ वप्रये॥४७॥

ततस्तया ववहस्योच्चैः प्रक्षा्य चरणौ स्वयम ्॥

दत्ता मक्
ु ताविी तस्या वस्त्रैटदजव्यैः समस्न्वता ॥

यस्याः षण्माषत्
ु यातन मौस्क्तकान्यमिातन च ॥ ४८ ॥

शरत्कािे यथा व्योस्म्न नक्षत्राणण द्वववर्ोत्तमाः॥

तथान्या स्पद्वजधया यक्


ु ता ययाचेऽमिवचजसम ्॥

हारं तनम्
ूज यतायक्
ु तं चचत्ताह्िादकरं परम ् ॥ ॥ ४९ ॥

अथ सा तं करे कृत्वा तस्या हारं प्रयच्छतत ॥

तावदन्या प्रर्ग्राह हारं शंग


ृ ारिािसा ॥ ६.१११.५० ॥

ततः शेषाश्च तापस्यो भष


ू णाथं समु त्सक
ु ाः ॥

सस्पद्वजधा र्गह
ृ ु स्तातन भष
ू णातन स्वयं द्वववर्ाः ॥ ५१ ॥

अन्याश्चान्याकरे कृत्वा भष
ू णं सम
ु नोहरम ् ॥

बिादाकृष्य र्ग्राह धषजतयत्वा ततः परम ्॥ ५२ ॥

यथायथा प्रगह्
ृ णंतत तापस्यो भष
ू णाचचजताः ॥

तथातथास्याः संर्ज्ञे दमयंत्या मद


ु ा हृटद ॥ ५३ ॥

onlinesanskritbooks.com
अन्यातन च प्रचचक्षेप शतशोऽथ सहस्रशः ॥

न तस्ृ प्तर्ाजयते तासां तथावप द्वववर्सत्तमाः ॥५४॥

भष
ू णाभावमासाद्वय ततः सा पाचथजववप्रया ॥

हृष्िा प्रोवाच ताः सवाजः संतोषः कक्रयतालम तत॥५५॥

पन
ु श्चैवानतयष्यालम प्रभाते नात्र संशयः॥

अन्यातन च ववचचत्राणण यस्या रोचंतत यातन च॥५६॥

ततस्ताः सकिाः प्रोचग


ु च्
ज छत्वं पाचथजववप्रये॥

आगंतव्यं च भय
ू ोऽवप प्रगह्
ृ याभरणातनच ॥ ५७ ॥

एवमक्
ु ता ततस्तालभः प्रणणपत्य नप
ृ वप्रया ॥

प्रहृष्िा प्रययौ तण
ू ं स्वपरु ं प्रतत सद्वद्वववर्ाः ॥ ५८ ॥

तापस्योवप गह
ृ ं गत्वा वस्त्राणण ववववधातन च ॥

भष
ू णातन च गात्रेषु सस्पद्वजधा तनदधस्
ु तदा ॥ ५९ ॥

तापसीनां चतष्ु कं च पररत्यज्य यतडतम ् ॥

शेषालभः प्रगह
ृ ीतातन मण्डनातन यथेच्छया ॥ ६.१११.६० ॥

ततः प्रभाते ववमिे प्रोद्वगते रववमण्डिे ॥

भय
ू ोवप रार्पत्नी सा भष
ू णान्यंबराणण च ॥ ॥ ६१ ॥

तथैव प्रददौ तासां र्गह


ृ ु श्च तथैव ताः ॥

एवं तस्याः प्रयच्छं त्या अहन्यहतन भस्क्ततः ॥ ६२ ॥

पंचरात्रमततक्रांत तप्ृ तास्तास्तापस वप्रयाः ॥

onlinesanskritbooks.com
न राज्ञी तस्ृ प्तमायातत प्रयच्छं ती प्रभस्क्ततः ॥ ६३ ॥

ततः शश्र
ु ाव तापस्यश्चतस्रोऽत्र सतु नःस्पह
ृ ाः ॥

व्किास्र्नधाररण्यो न तस्याः पाश्वजमागताः ॥

न चान्या भवू षता दृष्ट्वा चक्रुरीष्यां कथंचन ॥ ६४ ॥

अथ सा त्वररतं गत्वा तासां पाश्वजमतनंटदता ॥

भष
ू णातन महाहाजणण गह
ृ ीत्वा पंचमीटदने ॥ ६५ ॥

ततः प्रोवाच ताः सवाजः प्रसादः कक्रयतालमतत ॥

इमातन भष
ू णाथाजय भष
ू णातन प्रगह्
ृ यताम ् ॥ ६६ ॥

॥ तापस्य ऊचःु ॥(। २॥

नास्माकं भष
ू णैः कायं भवू षता व्किैवय
ज म् ॥

तस्माद्वगच्छ तनर्ं हम्यजमचथजभ्यः संप्रदीयताम ् ॥ ६७ ॥

वदन्तीनां तया साधजमव


े ं तासां द्वववर्ोत्तमाः।

चत्वारः पतयः प्राप्ता एकैकस्याः पथ


ृ क्पथ
ृ क् ६८॥

शन
ु ःशेपोऽथ शाक्रेयो बौद्वधो दान्तश्चतुथक
ज ः।

ववयन्मागं टह चत्वारः स्वाश्रममाययःु ॥ ६९ ॥

शेषाः सवे गततभ्ंशं प्राप्य भम


ू ागजमाचश्रताः ॥

अथ ते स्वाश्रमं दृष्ट्वा ववकृताकारभष


ू णम ् ॥

ककलमदं ककलमदं प्रोचय


ु त्त
ज ापस्यो ववडंबबताः ॥ ६.१११.७० ॥

केनैवं पाप्मनाऽस्माकमाश्रमोऽयं ववडंबबतः ॥

onlinesanskritbooks.com
प्रदत्त्वा तापसीनां च भष
ू णान्यंबराणण च ॥ ७१ ॥ ॥

॥ तत्पत्न्य ऊचःु ॥ ॥

चमत्कारस्यभप
ू स्य यैषा भायाज व्यवस्स्थता ०९।

अनया संप्रदत्तातन सवाजसां भष


ू णातन वै ॥ ७२ ॥

अस्माकमवप संप्राप्ता गह
ृ े वै नप
ृ व्िभा ॥

दातंु ववभष
ू णान्येव तनवषद्वधाऽस्मालभरद्वय सा ॥ ७३ ॥

॥ सत
ू उवाच ॥ ॥

तासां तद्ववचनं श्रत्ु वा ततस्ते कोप मस्ू च्छज ताः ।

ऊचस्
ु तां नप
ृ तेभाजयां शापं दातंु मह
ु ु मह
ुज ु ः ॥ ७४ ॥

द्वववसप्तततवजयं पापे स्नानाथं पष्ु करे गताः ॥

काततजक्यां व्योममागेण मनोमारु तरं हसा ॥ ७५ ॥

चत्वारस्त इमे प्राप्ता येषां दारै ः प्रततग्रहः ॥

न कृतस्तस्य भप
ू स्य कुभायाजयाः कथंचन ॥ ७६ ॥

तस्माद्वववडंबबतो यस्मादा श्रमोऽयं तपस्स्वनाम ् ॥

लशिारूपा च भवती तस्माद्वभवतु कुस्त्सता ॥ ७०७ ॥

अथ सा तत्क्षणादे व लशिारूपा बभव


ू ह ॥

तनश्चेष्िा तत्क्षणादे व मतु नवाक्यादनंतरम ् ॥ ७८ ॥

ततः स पररवारोऽस्यास्तद्वदःु खेन समाकुिः ॥

वाष्पपण
ू ेक्षणो दीनः प्रस्स्थतः स्वपरु ं प्रतत ॥ ७९ ॥

onlinesanskritbooks.com
कथयामास तत्सवं दमयंत्याः समद्व
ु भवम ् ॥

वत्त
ृ ांतं ब्राह्मणश्रेष्िास्तस्याः शापसमद्व
ु भवम ् ॥ ६.१११.८० ॥

श्रत्ु वा स पाचथजवस्तण
ू ं वत्त
ृ ांतं शापर्ं तदा ॥

प्रसादनाय ववप्राणां दःु णखतः स वनं ययौ ॥ ८१ ॥

ततस्ते मन
ु यस्तूणं चत्वारोऽवप महीपततम ् ॥

ज्ञात्वा प्रसादनाथाजय भायाजथं समप


ु स्स्थतम ् ॥ ८२ ॥

अचग्रहोत्राणण दारांश्च समादाय ततः परम ् ॥

कुरुक्षेत्रं समार्नमःु खमागेण द्रत


ु ं तदा ॥ ८३ ॥

पाचथजवोऽवप समन्वेष्य यत्नात्तान्सवजतो मन


ु ीन ्।

तनववजण्णः श्रमातजश्च भायाजव्यसनदःु णखतः ॥९४॥

ततो र्गाम तं दे शं यत्र भायाज लशिामयी ॥

सा स्स्थता तापसीवन्ृ दै ः सवजतोऽवप समस्न्वता ॥८५॥

अथ तां तादृशीं दृष्ट्वा सेवकैः सकिैवत


जृ ः ॥

हाहे तत स मह
ु ु ः प्रोच्य मस्ू च्छज तः प्रापतस्त्क्षतौ ॥९६॥

ततः कृच्रात्समासाद्वय संज्ञां तोयसमक्षु क्षतः॥

प्रिापमकरोत्पश्चात्स्मत्ृ वास्मत्ृ वा वप्रयान्गण


ु ान ् ॥८७॥

हा वप्रये मग
ृ शावाक्षक्ष मम प्राणववनालशतन ॥

मां मक्
ु त्वाऽद्वय वप्रयं कांतं क्व गतालस शभ
ु ानने ॥८८॥

नाभक्
ु ते मतय भक्
ु तालस तनद्रां नाऽतनटद्रते गता ॥

onlinesanskritbooks.com
न सौभानयस्य गवेण ममाज्ञा िंतघता क्वचचत ्॥ ८९ ॥

न स्मरालम त्वया प्रोक्तं कदाचचद्ववव कृतं वचः ॥

रहस्यवप ववशािाक्षक्ष ककमु भोर्नसंसटद ॥ ६.१११.९० ॥

॥ सत
ू उवाच ॥ ॥

एवं प्रिपतस्तस्य भप
ू तेः करुणं बहु ॥

आयाता मंबत्रण स्तस्य श्रत्ु वा भप


ू ं तथाववधम ् ॥ ९१ ॥

ततः संबोध्य तं कृच्छाद्वदृष्िान्तैवह


ज ु ववस्तरै ः ॥

रार्षीणां परु ाणानां महद्वव्यसनसंभवैः ॥ ९२ ॥

तनन्यस्
ु तं भप
ू ततं दीनं वाष्पव्याकुििोचनम ् ॥

तनश्वसंतं यथानागं तेर्सा पररवस्र्जतम ् ॥ ९३ ॥

सोऽवप कृत्वाऽऽियं तस्याः समंतात्सम


ु नोहरम ्॥

कपरूज ागरुधप
ू ाद्वयैवस्
ज त्रकंु कुमचन्दनैः ॥

योर्यामास तां भायां लशिारूपामवप स्स्थताम ् ॥ ९४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्ये दमयन्त्यप
ु ाख्याने दमयन्त्या ववप्रशापेन
लशिात्वप्राप्तावानताजचधपततकृतशोककथनंनामैकादशोत्तर शततमोऽध्यायः ॥ १११ ॥ ॥
छ ॥

सत
ू उवाच ॥ ॥

ततः कततपयाहस्य गते तस्स्मन्महीपतौ ॥

स्वगह
ृ ं प्रतत दःु खाते पररवारसमस्न्वते ॥ १ ॥

onlinesanskritbooks.com
पद्वभ्यामेव समायाता ह्यष्िषस्ष्िद्वजववर्ोत्तमाः ॥

पररश्रांताः कृशांगाश्च धलू िधस


ू ररताननाः ॥ २ ॥

यावत्पश्यतत दाराः स्वा टदव्याभरण भवू षताः ॥

टदव्यवस्त्रैः सस
ु ंवीता रार्पत्न्य इवापराः ॥ ३ ॥

ततश्च ववस्मयाववष्िाः पप्रच्छुस्ते क्षुधास्न्वताः ॥

ककलमदं ककलमदं पापा ववरुद्वधं ववटहतं वपःु ॥ ४ ॥

कथं प्राप्तातन वस्त्राणण भष


ू णातन वराणण च ॥

नन
ू मस्मद्वगतेभ्श
ं ः खे र्ातो नाऽन्यथा भवेत ् ॥ ५ ॥

ववकारमेनं संत्यक्त्वा यष्ु मदीयं सग


ु टहजताः॥

अथ ताः सवजवत्त
ृ ांतमच
ू स्
ु तापसयोवषतः॥६॥

यथा राज्ञी समायाता दमयन्ती नप


ृ वप्रया॥

भष
ू णातन च दत्तातन तया चैव यथा द्वववर्ाः ॥ ७॥

यथा शापश्च सञ्र्ातो ब्राह्मणानां महात्मनाम ्॥

अथ ते मन
ु यः क्रुद्वधास्तच्ुत्वा गटहजतं वचः ॥

रार्प्रततग्रहो तनंद्वयस्तापसानां ववशेषतः॥८॥

ततो भप
ू स्य राष्रस्य नाशाथं र्गह
ृ ु र्ि
ज म ्॥

क्रोधेन महताववष्िा वेपमाना तनरगजिम ्॥९॥

अनेन पाप्मनाऽस्माकं कुभप


ू ेन प्रणालशता॥

खे गततिोभतयत्वा तु पत्न्योऽस्माकमकृबत्रमाः ॥

onlinesanskritbooks.com
सरिास्तद्वगणाः सवे येनेदृनव्यसनं स्स्थतम ् ॥॥6.112.१०॥

॥ सत
ू उवाच ॥ ॥

एवं ते मन
ु यो यावच्छापं तस्य महीपतेः॥

प्रयच्छं तत च तास्तावदच
ू भ
ु ाजयाज रुषास्न्वताः ॥ ११ ॥

न दे यो भप
ू तेस्तस्य शापो ब्राह्मणसत्तमाः ॥

अस्मदीयं वचस्तावच्रोतव्यमववशंककतैः ॥।१२॥

वयं सवाज नरे न्द्रस्य भायजया समिंकृताः ॥

सव
ु स्त्रैभष
ूज णैटदज व्यैः श्रद्वधापत
ू ेन चेतसा ॥ १३ ॥

वयं दररद्रदोषेण सदा यष्ु मद्वगह


ृ े स्स्थताः ॥

कलशजता न च संप्राप्तं सख
ु ं मत्यजसमु द्वभवम ् ॥१४॥

एतेषां परिोकोऽत्र ववद्वयते ये तपोरताः ॥

न च मत्यजफिं ककंचचदवप स्व्पतरं भवेत ् ॥१५॥

अन्येषां ववषयस्थानालमह िोकः प्रकीततजतः ॥

भोगप्रसक्तचचत्तानां नीचानां सद
ु रु ात्मनाम ् ॥ १६ ॥

गह
ृ स्थाश्रलमणां चैव स्वधमजरतचेतसाम ् ॥

इह िोकः परश्चैव र्ायते नाऽत्र संशयः ॥१७॥

ता वयं नात्र सन्दे हो गह


ृ स्थाश्रममत्त
ु मम ् ॥

संसेव्य साधतयष्यामो िोकद्ववयमनत्त


ु मम ् ॥१८॥

तस्माद्वगह
ृ ाणण रम्याणण प्रवदं तत समाटहताः ॥

onlinesanskritbooks.com
भप
ू ािाद्वभलू ममादाय ववृ त्तं चैवालभवांतछताम ् ॥ १९ ॥

ततश्चैवाथ वीक्षध्वं पत्र


ु पौत्रसमद्व
ु भवम ् ॥

सौख्यं चावप कुमारीणां बांधवानां ववशेषतः ॥ 6.112.२० ॥

न कररष्यथ चेद्ववाक्यमेतदस्मदद
ु ीररतम ् ॥

सवाजः प्राणपररत्यागं कररष्यामो न संशयः ॥ २१ ॥

यय
ू ं स्त्रीवधपापेन यक्
ु ताः सन्तस्ततः परम ् ।

नरकं रौरवं दग
ु ं गलमष्यथ सतु नस्श्चतम ् ॥२२॥

एवं ते मन
ु यः श्रत्ु वा तासां वाक्यातन तातन वै ॥

भप
ू ष्ृ िे तत्यर्स्
ु तोयं शापाथं यत्करै धत
जृ म ् ॥२३॥

ततस्तत्तोयतनदज नधं तद्वववभागं क्षक्षतेस्तदा ॥

ऊषरत्वमनप्र
ु ाप्तमद्वयावप द्वववर्सत्तमाः ॥ २४ ॥

आस्तामन्नाटदकं तत्र यदत्ु पं न प्ररोहतत ॥

न र्न्म चाप्नय
ु ाद्वभय
ू ः पक्षी वा कीि एव वा ॥ २५ ॥

तण ृ स्तत्र ककं पन
ृ ं वाथ मग ु भजस्क्तमान्नरः ॥

यस्तत्र कुरुते श्राद्वधं श्रद्वधया फा्गुने नरः ॥ २६ ॥

पौणजमास्यां रवैवाजरे स वपतॄनद्व


ु धरे स्न्नर्ान ् ॥

अवप स्वकमजणा प्राप्तान्नरके दारुणाकृतौ ॥ २७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये दमयन्त्यप
ु ाख्यान ऊषरोत्पवत्तमाहात्म्यकथनंनाम
द्ववादशोत्तरशततमोऽध्यायः ॥ ११२ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥

ततस्ते ब्राह्मणाः सवे गतकोपा दधम


ु तज तम ् ॥

यज्ञकमजसु गाहजस्थये पत्र


ु पौत्रसमद्व
ु भवे ॥ १ ॥

एतस्स्मन्नंतरे रार्ा स तान्प्राप्तान्द्वववर्ोत्तमान ्॥

श्रत्ु वा भस्क्त समायक्


ु तः प्रणामाथजमप
ु ागतः ॥ २ ॥

श्रत्ु वा कोपगतां वाताजमप


ु शामकृतां तथा ॥

गाहजस्थयाप्रततपन्नानां वाक्यैभाजयाजसमद्व
ु भवैः ॥ ३ ॥

ततः प्रणम्य तान्सवाजन्साष्िांगं स महीपततः ॥

ततः कृतांर्लिपि
ु ः प्रोवाच ववनतः स्स्थतः ॥ ४ ॥

यष्ु मदीयप्रसादे न संप्राप्तं र्न्मनः फिम ् ॥

मया रोगववनाशेन तस्माद्वब्रत


ू करोलम ककम ् ॥ ५ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

भायजया तव रार्ेंद्र वयं सवजत्र वालसनः ॥

नीताः कृताथजतां दत्त्वा रत्नातन ववववधातन च॥ ६ ॥

तस्मात्परु वरं कृत्वा क्षेत्रऽे त्रैव सश


ु ोभने ॥

अस्माकं दे टह गाहज स्थयं येन सम्यक्प्रर्ायते ॥ ७ ॥

यर्ामो ववववधैयज्ञ
ज ैः सदा संपण
ू द
ज क्षक्षणैः ।

इमं िोकं परं चैव साधयामः सदास्स्थताः ॥ ८ ॥

तच्ुत्वा पाचथजवो हृष्िस्तथेत्यक्


ु त्वा ततः परम ् ॥

onlinesanskritbooks.com
अनक
ु ू िटदने प्राप्ते लश्पानाहूय भरू रशः ॥ ९ ॥

परु ं प्रक्पयामास बहुप्राकारसंकुिम ्॥

प्राकारपररखायक्
ु तं गोपरु ै ः समिंकृतम ् ॥ 6.113.१० ॥

अथाष्िषस्ष्िववप्राणां तत्र मध्ये नप


ृ ोत्तमः ॥

अष्िषस्ष्िगह
ृ ाण्येव चकार सब
ु ह
ृ ं तत च ॥ ११ ॥

मत्तवारणर्ुष्िातन दीतघजकासटहतातन च ॥

गह
ृ ोद्वयानैः समेतातन यथा रार्गह
ृ ाणण च ॥ १२ ॥

तथा कृत्वाऽथ रत्नौघैः परू तयत्वा तथा परै ः।

ददौ तेभ्यो अष्िषस्ष्िं च ग्रामाणां तदनंतरम ्॥१३॥

ततः सवाजन्समाहूय पत्र


ु पौत्रांस्तदग्रतः॥

प्रोवाच तारनादे न श्रय


ू तां र््पतो मम ॥ १४ ॥

एतत्परु ं मया दत्तमेलभग्राजमःै समस्न्वतम ् ॥

एतेभ्यो ब्राह्मणें द्रेभ्यः श्रद्वधापत


ू ेन चेतसा ॥ १५ ॥

तस्माद्रक्षा प्रकतजव्या यथा न स्यात्क्षततः क्वचचत ् ॥

कष्िं वा ब्राह्मणें द्राणां तथा चैव पराभवम ्॥ १६ ॥

अस्मद्ववंशसमद्व
ु भतू ो यस्त्वेतांस्तोषतयष्यतत ॥

अन्यो वा भप
ू ततवद्व
जृ चधमग्र्यां नन
ू ं स यास्यतत ॥ १७ ॥

यश्चापराधसंयक्
ु तानेतान्खेदं नतयष्यतत ॥

योर्तयष्यतत वा क्िेशवै वजववधैवाज पराभवैः ॥

onlinesanskritbooks.com
स शत्रलु भः पराभत
ू ो वेस्ष्ितो ववववधैगद
ज ै ः ॥ १८ ॥

इह िोके ववयोगादीन्प्राप्य क्िेशान्सद


ु ारुणान ्॥

रौरवाटदषु रौद्रे षु नरकेषु प्रयास्यतत। १९ ॥

एवमक्
ु त्वा ततः सवं तेषां कृत्यं महीपततः ॥

स्वयमेवाकरोस्न्नत्यं टदवारात्रमतंटद्रतः ॥ 6.113.२० ॥

अथ ता ब्राह्मणें द्राणां भायाजः सवाजः द्वववर्ोत्तमाः ॥

दमयंत्याः समासाद्वय प्रासादं स्नेहवत्सिाः ॥ २१ ॥

कंु कुमागरुकपरूज ै ः पष्ु पैगध


ं ःै पथ
ृ स्नवधैः ॥

तदच्चाज पर्
ू यामासःु स च रार्ा टदनेटदने ॥ २२॥

अथ ताः प्रोचरु न्योन्यं तापस्यस्तत्परु ः स्स्थताः ॥

तस्यभप
ू स्य संतोषं र्नयंत्यो द्वववर्ोत्तमाः ॥ २३ ॥

यदास्माकं गह
ृ े वद्व
ृ चधः कदाचचत्संभववष्यतत ॥

तदग्रतश्च पश्चाच्च दमयंत्याः प्रपर्


ू नम ्॥

कररष्यामो न संदेहः सवजकृत्येषु सवजदा ॥ २४ ॥

एनां दृष्ट्वा कुमारी या वेटदमध्यं गलमष्यतत॥

सा भववष्यत्यसंदेहः पत्यःु प्राणसमा सदा ॥ २५ ॥

तस्मात्सवजप्रयत्नेन कन्यायज्ञ उपस्स्थते ॥

दमयंती प्रद्रष्िव्या पर्


ू नीया प्रयत्नतः ॥२६॥

॥ सत
ू उवाच ॥

onlinesanskritbooks.com
एवं तत्र परु े तेन भभ
ू र्
ु ा सम
ु हात्मना ।

अष्िषस्ष्िं च संस्थाप्य गोत्राणां तनवतजृ तः कृता ॥ २७ ॥

तेषामवप च चत्वारर गोत्राण्यरु गर्ाद्वभयात ्॥

गतातन तत्र यत्र स्यस्


ु तातन पव
ू ोद्वभवातन च ।

चतुःषस्ष्िः स्स्थता तत्र परु े शेषा द्वववर्न्मनाम ् ॥ २८ ॥

॥ ऋषय ऊचःु ॥ ॥

कीदृङनागभयं तेषां येन ते ववगता ववभो ।

पररत्यज्य तनर्ं स्थानमेतन्नो ववस्तराद्ववद ॥ २९ ॥

॥ सत
ू उवाच ॥ ॥

आनत्ताजचधपततः पव
ू म
ज ासीन्नाम्ना प्रभंर्नः ॥

धमजज्ञः सप्र
ु तापी च परपक्षक्षयावहः ॥ 6.113.३० ॥

ततस्तस्य सत
ु ो र्ज्ञे प्राप्ते वयलस पस्श्चमे ॥

अतनष्िस्थानसंस्थेषु ग्रहे षु द्वववर् सत्तमाः॥३॥।

ततस्तेन समाहूय दै वज्ञाञ्छास्त्रपंक्तडतान ्।

तेषां तनवेटदतं सवं कािं तस्य समद्व


ु भवम ्॥३२ ॥

दै वज्ञा ऊचःु ॥

एष ते पचृ थवीपाि र्ातः पत्र


ु ः सग
ु टहजत।

कािे ऽतनष्िप्रदे रौद्रे गंडांत बत्रतयोद्वभवे.३३॥

कथंचचदवप यद्वयेष र्ीवतयष्यतत पाचथजव।

onlinesanskritbooks.com
वपतम
ृ ातप
ृ रु ाथे च दे शानत्ु सादतयष्यतत ॥ ३४ ॥

॥ रार्ोवाच ॥ ॥

अस्स्त कस्श्चदप
ु ायोऽत्र दै वो वा मानष
ु ोऽवप वा ॥

येन संर्ायते क्षेमं पत्र


ु स्य ववषयस्य च ॥ ३५ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

यथा समस्ु त्थतं यंत्रं यंत्रण


े प्रततहन्यते॥

यथा बाणप्रहाराणां कवचं वारणं भवेत ॥

तथा ग्रहववकाराणां शांततभजवतत वारणम ्॥ ३६॥

तस्मास्न्नत्यमनद्व
ु ववननः शांततकं कुरु भप
ू ते ॥

येन सवे ग्रहाः सौम्या र्ायंते च शभ


ु ावहाः ॥ ३७ ॥

अतनष्िस्थानसंस्थेषु ग्रहे षु ववषमेषु च॥

ततः स सत्वं गत्वा चमत्कारपरु ं नप


ृ ः॥३८॥

तत्र ववप्रान्समावेश्य सवाजन्प्रोवाच सादरम ्।

वयं यष्ु मत्प्रसादे न राज्यं कुमजः सदै व टह॥३९॥

ये ऽतीता ये भववष्यंतत वंशे ऽस्माकं नप


ृ ोत्तमाः॥

भवंतो ऽत्र गततस्तेषां सस्यानां नीरदो यथा॥6.113.४०॥

यदत्र मत्सत
ु ो र्ातो दष्ु िस्थानस्स्थतैग्रह
ज ैः ॥

दै वज्ञैः शांततकं प्रोक्तं तस्यातनष्िस्य शांततदम ् ॥ ४१ ॥

तस्मात्कुरुत ववप्रें द्रा यथोक्तं शांततकं मम ॥

onlinesanskritbooks.com
न पत्र
ु श्च राष्रं च ववभवश्च वववधजते ॥ ४२ ॥

ततस्ते ब्राह्मणाः प्रोचःु संमंत्र्याऽथ परस्परम ् ॥

क्षेमाय तव भन
ू ाथ कररष्यामोऽत्र शांततकम ् ॥' ॥ ४३ ॥

सदे व तनयताः संतः शांताः षोडश ते द्वववर्ाः ॥

उपहाराः सदा प्रेष्यास्त्वया भक्त्या महीपते ॥

मासांते चालभषेकश्च ग्राह्यो रुद्रघिोद्वभवः ॥ ४४ ॥

एवं प्रकुवजतस्तुभ्यं पत्र


ु ो वद्व
ृ चधं प्रयास्यतत ।

तथा राष्रं च कोशश्च यच्चान्यदवप ककंचन॥४५॥

ततः प्रणम्य तान्हृष्िो गत्वा तनर्तनवेशनम ्॥

उत्सवं पत्र
ु र्न्मोत्थं चक्रे तैः प्रेररतः सदा ॥ ४६ ॥

संभारान्प्रेषयामास चमत्कारपरु े ततः ॥

मासांते चालभषेकश्च ग्राह्यो वै ववचधपव


ू क
ज म ् ॥ ४७ ॥

तेऽवप ब्राह्मणशादज ि
ू ाश्चातश्ु चरणसंभवाः ॥

क्रमेण शांततकं चक्रुब्रजह्मचयजपरायणाः॥४८॥

मासं मासं प्रतत सदा शांता दांता स्र्तें टद्रयाः ॥

ततो मासा वसानेऽन्ये चक्रुस्तच्छांततकं द्वववर्ाः॥ ४९ ॥

सोऽवप रार्ाऽथ मासांते समागत्य सभ


ु स्क्ततः ॥

अलभषेकं समादाय पर्


ू तयत्वा द्वववर्ोत्तमान ् ॥ 6.113.५० ॥

वासोलभमक
ुज ु िै श्चैव गोभद
ू ानेन केविम ् ॥

onlinesanskritbooks.com
संतप्याजन्यांस्तथा ववप्रान्स्वस्थानं यातत भलू मपः ॥ ५१ ॥

एवं प्रवतजमाने च शांततके तत्र भप


ू तेः ॥

र्गाम सम
ु हान्कािः क्षेमारोनयधनागमैः ॥ ५२ ॥

कस्यचचत्त्वथ कािस्य मासादाववप भप


ू तेः ॥

प्रारब्धे शांततके तस्स्मन्महाव्याचधरर्ायत ॥ ॥ ५३ ॥

तत्पत्र
ु स्य ववशेषण
े तथैवांतःपरु स्य च ॥

राष्रस्य च समग्रस्य वाहनानां तथा क्षयः ॥ ५४ ॥

स ततः प्रेषयामास शांत्यथं तत्र सत्परु े ॥

सस
ु ंभारास्न्वशेषण
े दक्षक्षणाश्च ववशेषतः ॥ ५५ ॥

यथायथा द्वववर्ास्तत्र होमं कुवंतत पावके ॥

तथा सवे ववशेषण


े रोगा वधंतत सवजशः ॥ ५६ ॥

लियन्ते वास्र्नस्तस्य बह
ृ न्तो वारणास्तथा ॥

शत्रवः सवजकाष्िासु ववग्रहाथजमप


ु स्स्थताः ॥ ५७ ॥

ततः स व्याकुिीभत
ू ो रोगग्रस्तो महीपततः ॥

चमत्कारपरु ं प्राप्य सवाजस्न्वप्रानव


ु ाच ह ॥ ५८ ॥

यष्ु मालभः स्वालमलभः संस्थैरापदोऽलभभवंतत माम ्॥

तस्त्कमेतन्महाभागाः क्षीयन्ते मम संपदः ॥

रोगाश्चैव वववधंते शत्रस


ु ंघःै समस्न्वताः ॥ ५९ ॥

तस्माद्वववशेषतो होमः कायो रोगप्रशांतये ॥.

onlinesanskritbooks.com
दानातन च ववलशष्िातन प्रदास्यालम द्वववर्न्मनाम ् ॥ ॥ 6.113.६० ॥

ततस्ते ब्राह्मणाः सवे प्रत्यक्षं तस्य भप


ू तेः ॥

चक्रुः समाटहता भत्ू वा शांततकं तद्वचधताय च ॥ ६१ ॥

यथायथा प्रयञ्
ु र्ीरन्होमांते सस
ु मा टहताः ॥

तथातथास्य भप
ू स्य वद्व
ृ चधं रोगः प्रगच्छतत ॥ ६२ ॥

एतस्स्मन्नंतरे क्रुद्वधास्ते सवे द्वववर्सत्तमाः ॥

ग्रहानद्व
ु टदश्य सय
ू ाजदीञ्छापाय कृततनश्चयाः ॥ ६३ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

पस्ू र्ता अवप सद्वभक्त्या ववधानेन तथा ग्रहाः ॥

पीडयंतत परु ं राज्ञः सपत्र


ु पशब
ु ांधवम ् ॥ ६९ ॥

एवं ते तनश्चयं कृत्वा शच


ु ीभय
ू समाटहताः ॥

यावद्वयच्छं तत तच्छापं ग्रहे भ्यः क्रोधमतू छज ताः ॥ ६५ ॥

तावद्ववस्ह्नरुवाचेदं मत
ू ो भत्ू वा द्वववर्ोत्तमान ् ॥

मा प्रयच्छत ववप्रें द्राः शापं कोपात्कथंचन ॥ ६६ ॥

ग्रहे भ्यो दोषमक्


ु तेभ्यः श्रय
ू तां वचनं मम ॥

मालसमालस प्रकुवंतत होमं ते षोडश द्वववर्ाः ॥ ॥ ६७ ॥

तेषां मध्यस्स्थतश्चैकस्स्त्रर्ातो ब्राह्मणाधमः ॥

तेन तद्वदवू षतं द्रव्यं समग्रं होमसंभवम ् ॥ ६८-॥

मया दत्तं न गह्


ृ णंतत ते ग्रहा भास्करादयः ॥

onlinesanskritbooks.com
तेन कुवंतत भप
ू स्य पीडामप्यचधकालममाम ् ॥ ६९ ॥

तस्मादे नं पररत्यज्य होमं कुरुत मा चचरम ् ॥

येन प्रीततं परां यांतत ग्रहाः सवेऽकजपव


ू क
ज ाः ॥ ॥ 6.113.७० ॥

आरोनयश्च भवेद्रार्ा गतशत्रःु सत


ु ास्न्वतः ॥

सततं सख
ु मभ्येतत मच्छांततकप्रभावतः ॥ ७१ ॥

एवमक्
ु त्वा स भगवान्वस्ह्नश्चादशजनं गतः ॥

तेऽवप ववप्रा ववषण्णास्या िज्र्या परया वत


ृ ाः ॥ ७२ ॥

ततस्तं पावकं भय
ू ः स्तव
ु ंतस्तत्र च स्स्थताः ॥

प्रोचव
ु श्प वानरं ब्रटू ह बत्रर्ातो योऽत्र च द्वववर्ः ॥ ७३ ॥

येन तं संपररत्यज्य कुमजः कमज प्रशांतये ॥

तनःशेषमेव दोषाणां भप
ू स्यास्य महात्मनः ॥ ७४ ॥

॥ वस्ह्नरुवाच ॥ ॥

नाहं दोषं द्वववर्ेद्राणां र्ानन्नवप कथंचन ॥

ब्रवीलम ब्राह्मणा वन्द्वया मम सवे धरातिे ॥ ७५ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

यटद तं ब्राह्मणं वह्ने नास्माकं कीतजतयष्यलस ॥

तत्ते शापं प्रदास्यामस्तस्माच्छीघ्रं वदस्व नः ॥ ७६ ॥

॥ सत
ू उवाच ॥ ॥

तेषां तद्ववचनं श्रत्ु वा वस्ह्नभजयसमस्न्वतः ॥

onlinesanskritbooks.com
चचरं ववचचंतयामास कुवेऽतः ककं शभ
ु ावहम ् ॥ ७७ ॥

ब्राह्मणं दष
ू तयष्यालम यटद तावच्च पातकम ् ॥

भववष्यतत न संदेहः शापश्चावप तदद्व


ु भवः ॥ ॥ ७८ ॥

कीतजतयष्यालम वा नैव ववद्वयमानं द्वववर्ोत्तमम ् ॥

शवपष्यतत न संदेहः क्रुद्वधा आशीववषोपमाः ॥ ७९ ॥

एवं चचंतयतस्तस्य गात्रे स्वेदोऽभवन्महान ्॥

येन तत्परू रतं कुण्डं होमाथं यत्प्रकस््पतम ् ॥6.113.८०॥।

ततः प्रोवाच तास्न्वप्रान्कृतांर्लिपि


ु ः स्स्थतः।

वेपमानो भयत्रस्तःकुण्डास्न्नष्क्रम्य पावकः ॥ ८१ ॥

नाहं स्वस्र्ह्वया दोषं ब्राह्मणस्य समद्व


ु भवम ् ॥

कथस्ञ्चत्कीतजतयष्यालम तस्माच्छृण्वन्तु भो द्वववर्ाः ॥ ९२ ॥

अत्र स्वेद र्िे ववप्रा ये स्स्थताः षोडश द्वववर्ाः ॥

ते स्नानमद्वय कुवंतु प्रववशद्व


ु ध्यथजमात्मनः ॥ ८३ ॥

एतेषां मध्यगो यश्च बत्रर्ातः स भववष्यतत ॥

तस्य ववस्फोिकैयक्
ुज तं स्नातस्यांगं भववष्यतत ॥ ८४ ॥

ततस्ते ब्राह्मणाः सवे क्रमात्तत्र तनमज्र्नम ् ॥

चक्रुः शद्व
ु चधं गताश्चावप मक्
ु त्वैकं ब्राह्मणं तदा ॥ ॥ ८५॥

हाहाकारस्ततो र्ज्ञे महांस्तत्र र्नोद्वभवः ॥

दृष्ट्वा ववस्फोिकैयक्
ुज तमकस्मात्तं द्वववर्ोत्तमम ् ॥ ८६ ॥

onlinesanskritbooks.com
सोऽवप िज्र्ास्न्वतो ववप्रः कृत्वाऽधो वदनं ततः ॥

तनष्क्रांतोऽथ सभामध्यात्स्थानाद्वववप्रसमद्व
ु भवात ् ॥ ८७ ॥

॥ वस्ह्नरुवाच ॥ ॥

एतद्ववः साचधतं कृत्यं मया पव


ू ं द्वववर्ोत्तमाः।

तस्माद्वयास्ये तनर्ं स्थानं भवद्वलभः पारमावपतः ॥ ८८ ॥

न वथ
ृ ा दशजनं मे स्यादवप स्वप्रे द्वववर्ोत्तमाः ॥

तस्मात्सम्प्राथयजतां ककंचचदभीष्िं हृटद संस्स्थतम ् ॥ ८९ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

एतत्तव र्िं वह्ने स्वेदर्ं सवजदैव तु ॥

स्स्थरं भवतु चात्रैव ववशद्व


ु ध्यथं द्वववर्न्मनाम ् ॥ 6.113.९०।।

अन्यर्ातो नरो योऽत्र प्रकरोतत तनमज्र्नम ् ॥

तस्य चचह्नं त्वया कायं ववस्फोिकसमद्व


ु भवम ् ॥ ९१ ॥

बाढलमत्येव स प्रोच्या गतोंऽतधाजनमेव टह॥ ॥

पावकस्ते द्वववर्ाः सवे मंत्रं चक्रुः परस्परम ् ॥९२॥

अद्वयप्रभतृ त सवेषां ब्राह्मणानां समद्व


ु भवम ् ॥

शद्व
ु चधरत्र प्रकतजव्या वपतम
ृ ातस
ृ मद्व
ु द्वभवा ॥९३॥'

चमत्कारपरु ोत्थो यः कस्श्चद्वववप्रः प्रकीततजतः ॥

सोऽत्र स्नातो ववशद्व


ु धश्च ववज्ञेयः कुिपत्र
ु कः ॥ ९४ ॥

तस्मै कन्या प्रदातव्या स श्राद्वधाहो भववष्यतत। ॥

onlinesanskritbooks.com
धमजकृत्येषु सवेषु योर्नीयः स एव टह ॥ ९५ ॥

अष्िषस्ष्िषु गोत्रेषु लमलितेषु यथाक्रमम ् ॥

तत्प्रत्यक्षं ववशद्व
ु धो यः स शद्व
ु धः पंस्क्तपावनः ॥ ९६ ॥

अपवादाश्च ये केचचद्वब्रह्महत्याटदकाः स्स्थताः ॥

अन्येऽवप दर्
ु नज ःै प्रोक्ता धमजसन्दे हकारकाः ॥ ९७ ॥

ते सवेऽत्र ववशद्व
ु धाः स्यवु वजज्ञेयाः कुिपत्र
ु काः ॥

अपवादास्तथा चान्ये नाशं यास्यंतत चाणखिाः ॥ ९८ ॥

यावन्नात्र कृतं स्नानं प्रत्यक्षं च द्वववर्न्मनाम ्॥

सवेषां तावदे वाऽत्र न स ववप्रो भवेत्स्फुिम ् ॥ ९९ ॥

॥ सत
ू उवाच ॥ ॥

एवं ते समयं कृत्वा चमत्कारपरु ोद्वभवाः ॥

ब्राह्मणाः शांततकं चक्रुटहजताथं तस्य भप


ू तेः ॥॥6.113.१००॥।

तस्स्मन्कुण्डे ततः स्नानं कृतं सवपमह


ज ात्मलभः ॥

भयत्रस्तैववजशद्व
ु ध्यथं शेषरै वप महात्मलभः ॥ १०१ ॥

ततो नीरोगतां प्राप्तः स भप


ू स्तत्क्षणाद्वववर्ाः ॥

यस्तत्र कुरुते स्नानमद्वयावप द्वववर्सत्तमाः ॥ १०२ ॥

काततजक्यां परदारोत्थैः स ववमच्


ु येत पातकैः ॥

एषां यग
ु त्रये शद्व
ु चधरासीत्तत्र द्वववर्न्मनाम ् ॥ ॥ १०३ ॥

कुिशीिववहीनानामन्येषामवप पाप्मनाम ् ॥

onlinesanskritbooks.com
मत्वा कलियग
ु ं घोरं परदारसरु ं स्र्तम ् ॥

तत्र शद्व
ु चधस्ततः सवपः कृता ववप्रैश्च वाचचका ॥ ॥ १०४॥

परु तो दे वदे वस्य ब्रह्मणो द्वववर्सत्तमाः ॥

वपतम
ृ ातर्
ृ वंशस्य ववशद्व
ु ध्यथजमतंटद्रतैः ॥॥५॥

अद्वयावप कुरुते तत्र यः स्नानं द्वववर्सत्तमाः ॥

बत्रर्ातो दह्यते तत्र वस्ह्नना स न संशयः ॥ १०६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेवरक्षेत्रमाहात्म्ये दमयन्त्यप
ु ाख्याने बत्रर्ातकववशद्व
ु धयेऽस्ननकंु डमाहात्म्यवणजनंनाम
त्रयोदशोत्तरशततमोऽध्यायः ॥ ११३ ॥ ॥ अ ॥

॥ सत
ू उवाच ॥ ॥

सोऽवप ववप्रो द्वववर्श्रेष्िा ववस्फोिकपररप्ित


ु ः ॥

ु तो गत्वा ककंचचद्ववनांतरम ् ॥ १ ॥
िज्र्या परया यक्

ततो वैरानयमापन्नो रौद्रे तपलस संस्स्थतः ॥

त्यक्त्वा गह
ृ ाटदकं सवं स्नेहं दारसत
ु ोद्वभवम ्॥ २ ॥

तनयमैः संयमैश्चैव शोषयन्नात्मनस्तनम


ु ्॥

ककंचचज्र्िाश्रयं गत्वा स्थापतयत्वा महे श्वरम ् ॥ ३ ॥

ततः कािेन महता तष्ु िस्तस्य महे श्वरः ॥

प्रोवाच दशजनं गत्वा प्राथजयस्व यथेस्प्सतम ् ॥ ४ ॥

॥ बत्रर्ात उवाच ॥ ॥

मातद
ृ ोषादहं दे व वैिक्ष्यं परमं गतः ॥

onlinesanskritbooks.com
मध्ये ब्राह्मणमख्
ु यानामानत्ताजचधपतेस्तथा ॥ ५ ॥

अहं शक्नोलम नो वक्तंु कस्यचचद्वदलशजतंु ववभो ॥

बत्रर्ातोऽस्मीतत ववज्ञाय भरू रववद्वयास्न्वतोऽवप च ॥ ६ ॥

तस्मात्सवोत्तमस्तेषामहं चैव द्वववर्न्मनाम ् ॥

यथा भवालम दे वेश तथा नीततववजधीयताम ् ॥७॥ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

चमत्कारपरु े ववप्रा ये वसंतत द्वववर्ोत्तम ॥

तेषां सवोत्तमो नन
ू ं मत्प्रसादाद्वभववष्यलस ॥ ८ ॥

तस्मात्कािं प्रतीक्षस्व कस्ञ्चत्त्वं ब्राह्मणोत्तम ॥

समये समनप्र
ु ाप्ते त्वां च नेष्यालम तत्र वै ॥ ९ ॥

एवमक्
ु त्वा स दे वेशस्ततश्चादशजनं गतः ॥

ब्राह्मणोऽवप तपस्तेपे तथा संपर्


ू यन्हरम ् ॥ 6.114.१० ॥

कस्यचचत्त्वथ कािस्य मत्कारपरु े द्वववर्ाः ॥

मौद्वग्यान्वयसंभत
ू ो दे वरातोऽभवद्वद्वववर्ः ॥ ११ ॥.

तस्य पत्र
ु ः क्रथोनाम यौवनोद्वधतववग्रहः ॥

सदा गवजसमायक्
ु तः पौरुषे च व्यवस्स्थतः॥१२॥

स कदाचचद्वययौ ववप्रो नागतीथं प्रतत द्वववर्ाः ॥

श्रावणस्यालसते पक्षे पंचम्यां पयजिन्वने ॥१३॥

अथापश्यत्स नागेन्द्रतनयं भरू रवच्चजसम ् ॥

onlinesanskritbooks.com
रुद्रमािलमतत ख्यातं र्नन्या सह संगतम ् ॥१४॥

अथाऽसौ तं समािोक्य सि
ु घंु सपज पत्र
ु कम ् ॥

र्िसपजलमतत ज्ञात्वा िगड


ु न
े व्यपोथयत ् ॥१५॥

हन्यमानेन तेनाथ प्रमक्


ु तः सम
ु हान्स्वनः ॥

हा मातस्तात तातेतत ववपन्नोऽस्स्म तनरागसः॥१६॥

सोऽवप श्रत्ु वाऽथ तं शब्दं ब्राह्मणो मानष


ु ोद्वभवम ् ॥

सपजस्य भयसंत्रस्तः सत्वरं स्वगह


ृ ं ययौ ॥१७॥

अथ सा र्ननी तस्य तनष्क्रांता सलििाश्रयात ्॥

यावत्पश्यतत तीरस्थं तावत्पत्र


ु ं तनपातततम ्॥१८॥

ततो मच्
ू छाजमनप्र
ु ाप्ता दृष्ट्वा पत्र
ु ं तथाववधम ्॥

यस्ष्िप्रहारतनलभजन्नं सवांगरुचधरोक्षक्षतम ्॥१९॥

अथ िब्ध्वा पन
ु ः संज्ञां प्रिापानकरोद्वबहून ्॥

करुणं शोकसंतप्ता वाष्पपयाजकुिेक्षणा ॥6.114.२०॥।

हाहा पत्र
ु पररत्यक्त्वा मां च क्वालस ववतनगजतः ॥

अनाववृ त्तकरं स्थानं ककं स्नेहो नास्स्त ते मतय॥२१॥।

केन त्वं तनहतः पत्र


ु पापेन च दरु ात्मना ॥

तनष्पापोऽवप च पत्र
ु त्वं कस्य क्रुद्वधोऽद्वयवै यमः॥२२॥

सपरु स्य सराष्रस्य सकुिुंबस्य दम


ु त
ज ेः ॥

येन त्वं तनहतोऽद्वयावप पंचम्यां पस्ू र्तो न च ॥२३॥

onlinesanskritbooks.com
रर्सा क्रीडतयत्वाऽद्वय समागत्य चचरादथ॥

कामेनोत्संगमागत्य निातनं नैष्यतत चांबरम ् ॥२४॥

गद्वगदातन मनोज्ञातन र्नहास्यकराणण च ॥

त्वया ववनाऽद्वय वाक्यातन को वटदष्यतत मे परु ः ॥२५॥

वपतुरुत्संगमाचश्रत्य कूचाजकषजणपव
ू क
ज म् ॥

कः कररष्यतत पत्र
ु ाऽद्वय सतोषं भवता ववना ॥ २६ ॥

तनवषद्वधोऽलस मया वत्स त्वमायातोऽनप


ु ष्ृ ितः ॥

मत्यजिोकलममं तात बहुदोषसमाकुिम ् ॥ २७ ॥

एवं वविप्य नागी सा संक्रुद्वधा शोककवषजता ॥

तं मत
ृ ं सत
ु मादाय र्गामानंतसंतनधौ ॥ २८ ॥

ततस्तदग्रतः क्षक्षप्त्वा तं मत
ृ ं तनर्बािकम ् ॥

प्रिापानकरोद्वदीना ववयक्
ु ता कुररी यथा ॥ २९ ॥

नागरार्ोऽवप तं दृष्ट्वा स्वपत्र


ु ं ववतनपातततम ् ॥

र्गाम सोऽवप मच्


ू छां च पत्र
ु शोकेन पीक्तडतः ॥ 6.114.३० ॥

ततः लसक्तो र्िैः शीतैः संज्ञां िब्ध्वा स कृच्रतः ॥

प्रिापान्कृपणांश्चक्रे प्राकृतः परु


ु षो यथा ॥३१॥।

एतस्स्मन्नंतरे नागाः सवे तत्र समागताः॥

रुरुदद
ु ज ःु णखताः संतो बाष्पपयाजकुिेक्षणाः॥३२॥

वासकु कः पद्वमर्ः शंखस्तक्षकश्च महाववषः॥

onlinesanskritbooks.com
शंखचड
ू ः सचड
ू श्च पंड
ु रीकश्च दारुणः ॥ ३३ ॥

अञ्र्नो वामनश्चैव कुमद


ु श्च तथा परः ॥

कम्बिाश्वतरौ नागौ नागः ककोिकस्तथा ॥ ३४ ॥

पष्ु पदं तः सद
ु ं तश्च मष
ू को मष
ू कादनः ॥

एिापत्रः सप
ु त्रश्च दीघाजस्यः पष्ु पवाहनः ॥ ३५ ॥

एते चान्ये तथा नागास्तत्राऽऽयाताः सहस्रशः ॥

पत्र
ु शोकालभसतप्तं ज्ञात्वा तं पन्नगाचधपम ्॥ ३६ ॥

ततः संबोध्य ते सवे तमीशं पवनाशनम ्॥

पव
ू व
ज त्त
ृ ःै कथोद्वभेदैदृजष्िांतैववजववधैरवप ॥ ३७ ॥

एवं संबोचधतस्तैस्तु चचरात्पन्नगसत्तमः ॥

अस्ननदाह्यं ततश्चक्रे तस्य पत्र


ु स्य दःु णखतः ॥ ३८ ॥

र्िदानस्य कािे च सपाजन्सवाजनव


ु ाच सः ॥

सवाजन्नागान्प्रदानाथं तोयस्य समप


ु स्स्थतान ्॥ ३९ ॥

नाहं तोयं प्रदास्यालम स्वपत्र


ु स्य कथंचन ॥

भवद्वलभः प्रेररतोऽप्येवं तथान्यैरवप बांधवैः ॥ 6.114.४० ॥

यावत्तस्य न दष्ु िस्य मम पत्र


ु ांतकाररणः ॥

सदारपत्र
ु भत्ृ यस्य ववटहतो न पररक्षयः ॥ ४१ ॥

एवमक्
ु त्वा ततः शेषः शोधयामास तं द्वववर्म ् ॥

येन संसटू दतः पत्र


ु ो दं डकाष्िे न पाप्मना ॥ ४२ ॥

onlinesanskritbooks.com
ततः प्रोवाच तान्नागान्पाश्वजस्थान्पन्नगाचधपः ॥

हािकेश्वरर्े क्षेत्रे यांतु मे सहृ


ु दत्त
ु माः ॥ ४३ ॥

पत्र
ु घ्नं तं तनहत्याऽऽशु सकुिुम्बपररग्रहम ्॥

चमत्कारपरु ं सवं भक्षणीयं ततः परम ् ॥ ४४ ॥

तत्रैव वसततः कायाज समस्तैः पन्नगोत्तमैः ॥

यथा भय
ू ो वसेन्नैव तथा कायं च तत्परु म ् ॥ ४५ ॥

एवमक्
ु तास्ततस्तेन नागाः प्राधान्यतः श्रत
ु ाः ॥

गत्वाथ सत्वरं तत्र प्रथमं तं द्वववर्ोत्तमम ् ॥ ४६ ॥

दे वरातसत
ु ं सप्ु तं भक्षतयत्वा ततः परम ् ॥

तत्कुिुंबं समग्रं च क्रोधेन महतास्न्वताः ॥ ४७ ॥

ततोऽन्यानवप संक्रुद्वधा बािान्वद्व


ृ धान्कुमारकान ् ॥

भक्षयामासःु सवे ते ततयजनयोतनगता अवप ॥ ४८ ॥

एतस्स्मन्नंतरे र्ातः परु े तत्र सद


ु ारुणः ॥

आक्रंदो ब्राह्मणें द्राणां सपजभक्षणसंभवः ॥ ४९ ॥

तत्र भम
ू ौ तथाऽन्यच्च यस्त्कंचचदवप दृश्यते ॥

तत्सवं पन्नगैव्याजप्तं रौद्रै ः कृष्णवपध


ु रज ै ः ॥ 6.114.५० ॥

एतस्स्मन्नंतरे प्राप्ताः केचचन्मत्ृ यव


ु शं गताः ॥

ववषसं घणू णजताः केचचत्पततता धरणीतिे ॥ ५१ ॥

अन्ये गह
ृ ाटदकं सवं पररत्यज्य सत
ु ाटद च ॥

onlinesanskritbooks.com
ववत्रस्ताः पररधावंतत वनमद्व
ु टदश्य दरू तः ॥ ५२ ॥

अन्ये मंत्रववदो ववप्राः प्रयतंते समंततः ॥

मंदं धावंतत संत्रस्ता गह


ृ ीत्वौषधयः परे ॥ ५३ ॥

एवं तत्परु मद्व


ु टदश्य सवे ते पन्नगोत्तमाः ॥

प्रचरं तत यथा कस्श्चन्न तत्र ब्राह्मणो वसेत ् ॥ ५४ ॥

अथ शन्
ू यं परु ं कृत्वा सवे ते पन्नगोत्तमाः ॥

व्यचरन्स्वेच्छया तत्र तीथेष्वायतनेषु च ॥ ५५ ॥

न कस्श्चत्पन्नगः क्षेत्रात्त्यक्त्वा तनयाजतत बाह्यतः ॥

प्रववशेन्न परः कस्श्चत्तत्र क्षेत्रे च मानवः ॥ ५६ ॥

व्यवस्थैवं समद्व
ु भतू ा सपाजणां मानष
ु ःै सह ।

वधभक्षणर्ा न्योन्यं बाह्याभ्यंतरसंभवा ॥ ५७ ॥

एतस्स्मन्नंतरे शेषो मक्


ु त्वा दःु खं सत
ु ोद्वभवम ् ॥

प्रहृष्िः प्रददौ तोयं तस्य र्ाततलभरस्न्वतः ॥ ५८ ॥

अथ ते ब्राह्मणाः केचचत्सपेभ्यो भयववह्विाः ॥

सशोका टदङ्मख
ु ान्याशु ते सवे संगता लमथः ॥५९॥

ततो वनं समार्नमस्ु स्त्रर्ातो यत्र संस्स्थतः ॥

हरिब्धवरो हृष्िः सम
ु हत्तपलस स्स्थतः ॥ 6.114.६० ॥

स दृष्ट्वा ताञ्र्नान्सवांस्तथा दःु खपररप्ित


ु ान ् ॥

पत्र
ु दाराटदकं स्मत्ृ वा रुदतः करुणं बहु ॥ ६१ ॥

onlinesanskritbooks.com
सोऽवप दःु खसमायक्
ु तो दृष्ट्वा तान्स्वपरु ोद्वभवान ् ॥

ब्राह्मणें द्रांस्ततः प्राह बाष्पव्याकुििोचनः ॥ ६२ ॥

शण्ृ वंतु ब्राह्मणाः सवे वचनं मम सांप्रतम ् ॥

मया ववतनगजतेनव
ै तत्परु ात्तोवषतो हरः ॥ ६३ ॥

तेन मह्यं वरो दत्तो वांतछतो द्वववर्सत्तमाः ॥

गह
ृ ीतो न मयाद्वयावप प्राथजतयष्यालम सांप्रतम ् ॥६४॥

यथा स्यात्संक्षयस्तेषां नागानां सद


ु रु ात्मनाम ् ॥

यैः कृतं नः परु ं कृत्स्नमद्र


ु सं पापकमजलभः ॥ ६५ ॥

एवमक्
ु त्वाऽथ ववप्रः स बत्रर्ातः परमेश्वरम ् ॥

प्राथजयामास मे दे व तं वरं यच्छ सांप्रतम ् ॥६६॥

ततः प्रोवाच दे वेशः प्राथजयस्व द्रत


ु ं द्वववर्॥

येनाभीष्िं प्रयच्छालम यद्वयवप स्यात्सद


ु ि
ु भ
ज म ् ॥ ६७ ॥ ॥

॥ बत्रर्ात उवाच ॥ ॥

नागैरस्मत्परु ं कृत्स्नं कृतं र्नवववस्र्जतम ् ॥

तत्तस्मात्ते क्षयं यांतु सवे वष


ृ भवाहन ॥ ६८ ॥

येन तत्पय
ू त
ज े ववप्रैभय
ूज ोऽवप सरु सत्तम ॥

ममावप र्ायते कीततजः स्वस्थानोद्वधरणोद्वभवा ॥ ६९ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

नायक्
ु तं ववटहतं ववप्र पन्नगैस्तैमह
ज ात्मलभः ॥

onlinesanskritbooks.com
तनदोषश्चावप पत्र
ु ोऽत्र येषां ववप्रेण सटू दतः ॥ 6.114.७० ॥

ववशेषण
े द्वववर्श्रेष्ि संप्राप्ते पंचमीटदने ॥

तत्राऽवप श्रावणे मालस पज्


ू यंते यत्र पन्नगाः ॥ ७१ ॥

तस्मात्तेऽहं प्रवक्ष्यालम लसद्वधमंत्रमनत्त


ु मम ् ॥

यस्योच्चारणमात्रेण सप्पाजणां नश्यते ववषम ् ॥ ७२ ॥

तं मंत्रं तत्र गत्वा त्वं तद्वववप्रैरणखिैवत


जृ ः ॥

श्रावयस्व महाभाग तारशब्दे न सवजशः ॥७३॥

तं श्रत्ु वा ये न यास्यंतत पातािं पन्नगाधमाः ॥

यष्ु मद्ववाक्याद्वभववष्यंतत तनववजषास्ते न संशयः ॥ ७४ ॥ ॥

॥ बत्रर्ात उवाच ॥ ॥

ब्रटू ह तं मे महामंत्रं सवजतीक्ष्णववनाशनम ् ॥

येन गत्वा तनर्ं स्थानं सपाजनत्ु सादयाम्यहम ् ॥७५॥

॥ श्रीभगवानव
ु ाच ॥ ॥

गरं ववषलमतत प्रोक्तं न तत्रास्स्त च सांप्रतम ् ॥

मत्प्रसादात्त्वया ह्येतदच्ु चायं ब्राह्मणोत्तम ॥ ७६

न गरं न गरं चैतच्ुत्वा ये पन्नगाधमाः॥

तत्र स्थास्यंतत ते वध्या भववष्यंतत यथासख


ु म ् ॥ ७७ ॥

अद्वयप्रभतृ त तत्स्थानं नगराख्यं धरातिे ॥

भववष्यतत सवु वख्यातं तव कीततजवववधजनम ् ॥ ७८ ॥

onlinesanskritbooks.com
तथान्योवप च यो ववप्रो नागरः शद्व
ु धवंशर्ः ॥

नगराख्येन मंत्रण
े अलभमंत्र्य बत्रधा र्िम ् ॥ ७९ ॥

प्राणणनं काि संदष्िमवप मत्ृ यव


ु शंगतम ् ॥

प्रकररष्यतत र्ीवाढ्यं प्रक्षक्षप्य वदने स्वयम ् ॥6.114.८०॥।

अन्यत्रावप स्स्थतो मत्यो मंत्रमेतं बत्ररक्षरम ् ॥

यः स्मररष्यतत संसप्ु तो न टहंस्यः स्यादहे टहज सः ॥८१॥।

स्थावरं र्ंगमं वावप कृबत्रमं वा गरं टह तत ् ॥

तदनेन च मंत्रण
े संस्पष्ृ िं त्वमत
ृ ातयतम ् ॥८२॥

अर्ीणजप्रभवा रोगा ये चान्ये र्िरोद्वभवाः॥

मंत्रस्यास्य प्रभावेन सवे यांतत द्रत


ु ं क्षयम ् ॥८३॥

एवमक्
ु त्वाऽथ तं ववप्रं भगवान्वष
ृ भध्वर्ः ॥

र्गामादशजनं पश्चाद्वयथा दीपो ववतैिकः ॥८४॥

बत्रर्ातोऽवप समं ववप्रैहजतशेषस्


ै तु तैद्रज त
ु म् ॥

र्गाम संप्रहृष्िात्मा चमत्कारपरु ं प्रतत ॥ ८५ ॥

एवं ते ब्राह्मणाः सवे बत्रर्ातेन समस्न्वताः ॥

न गरं न गरं प्रोच्चैरुच्चरं तः समाययःु ॥ ८६ ॥

हािकेश्वरर्ं क्षेत्रं यत्तद्वव्याप्तं समंततः ॥

रौद्रै राशीववषैः क्रूरै ः शेषस्यादे शमाचश्रतेः ॥८७॥

अथ ते पन्नगाः श्रत्ु वा लसद्वधमंत्र लशवोद्वभवम ् ॥

onlinesanskritbooks.com
तनववजषास्तेर्सा हीनाः समन्तात्ते प्रदद्र
ु वःु ॥८८॥

व्मीकान्केचचदासाद्वय चचत्ररं ध्रांतरोद्वभवान ् ॥

अन्ये चावप प्रर्नमश्ु च पातािं दं दशक


ू काः ॥ ८९ ॥

ये केचचद्वभयसंत्रस्ता वाद्वजधक्येन तनपीक्तडताः ॥

वाित्वेन तथा चान्ये शक्नव


ु ंतत न सवपजतुम ् ॥ 6.114.९० ॥

ते सवे ब्राह्मणेन्द्रै स्तैः कृतस्य प्रततकारकैः ॥

तनहताः पन्नगास्तत्र दं डकाष्िै ः सहस्रशः ॥ ९१ ॥

एवमत्ु साद्वय तान्सवाजन्ब्राह्मणास्ते गतव्यथाः ।

तं बत्रर्ातं परु स्कृत्य स्थानकृत्यातन चकक्ररे ॥ ९२ ॥

एवं तन्नगरं र्ातमस्मात्कािादनंतरम ् ॥

दे वदे वस्य भगजस्य प्रसादे न द्वववर्ोत्तमाः ॥ ९३ ॥

एतद्वयः पिते तनत्यमाख्यानं नगरोद्वभवम ् ॥

न तस्य सपजर्ं क्वावप कथंचचज्र्ायते भयम ् । ९४ ॥

इतत श्रीस्कादे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये नगरसंज्ञोत्पवत्तवणजनन
ं ाम चतद
ु ज शोत्तरशततमोऽध्यायः ॥ ११४ ॥
॥ ऋषय ऊचःु ॥ ॥

बत्रर्ातो ब्राह्मणस्तत्र ककन्नामा कस्य सम्भवः ॥

ककंगोत्रश्चैव ककंसंज्ञः कीतजयस्व महामते ॥ १ ॥

ककं कुिीनैगण
ुज ाढ्यैवाज तेर्ोववद्वयाववचक्षणैः ॥

बत्रर्ातोऽवप वरं सोऽवप स्वं स्थानं येन चोद्वधत


ृ म् ॥ २ ॥

onlinesanskritbooks.com
सत
ू उवाच ॥ ॥ सांकृत्यस्य मन
ु ेवश
ं े स संभत
ू ो द्वववर्ोत्तमः ॥

प्रभाव इतत ववख्यातो दत्तसंज्ञो तनमेः सत


ु ः ॥ ३ ॥

स एवं स्थानमद्व
ु धत्ृ य चकारायतनं शभ
ु म् ॥

बत्रर्ातेश्वरनाम्ना च दे वदे वस्य शलू िनः ॥ ४ ॥

तमाराध्य टदवा नक्तं सम्यक्रद्वधासमस्न्वतः॥

सशरीरो गतः स्वगं ततः कािेन केनचचत ् ॥ ५ ॥

यस्तं पश्यतत सद्वभक्त्या स्नापयेद्वववषव


ु े सदा ॥

न बत्रर्ातः कुिे तस्य कथस्ञ्चदवप र्ायते ॥ ६ ॥

॥ ऋषय ऊचःु ॥ ॥

यातन गोत्राणण नष्िातन यातन संस्थावपतातन च॥

नामतस्तातन नो ब्रटू ह तत्परु ं सत


ू नन्दन ॥ ७ ।।

॥ सत
ू उवाच ॥ ॥

तत्रोपमन्यग
ु ोत्रा ये क्रौंचगोत्रसमद्व
ु भवाः ॥

कैशोयं गोत्रसंभत
ू ास्त्रैवणेया द्वववर्ोत्तमः ८ ॥

ते भय
ू ोऽवप न संप्राप्ता यथा गोत्रचतुष्ियम ् ॥

तत्पव
ू क
ज ं शक
ु ादीनां यन्नष्िं नागर्ाद्वभयात ् ॥ ९ ॥

शेषान्वः संप्रवक्ष्यालम ब्राह्मणान्गोत्रसंभवान ् ॥

कौलशकान्वयसं भत
ू ाः षड्ववंशततश्च ते स्मत
ृ ाः ॥ १० ॥

कश्यपान्वयसंभत
ू ाः सप्ताशीततद्वजववर्ोत्तमाः ॥

onlinesanskritbooks.com
िक्ष्मणान्वयसंभत
ू ा एकववंशततरागताः ॥ ११ ॥

तत्र नष्िाः पन
ु ः प्राप्तास्तस्स्मन्स्थाने सद
ु ःु णखताः ॥

भारद्ववार्ास्त्रयः प्राप्ताः कौंडनीयाश्चतद


ु ज श ॥ १२ ॥

रै ततकानां तथा ववंशत्पाराशयाजष्िकं तथा ॥

गगाजणां च द्वववववंशं च हारीतानां ववववंशततः ॥ १३ ॥

औवजभागजवगोत्राणां पञ्चववंशदद
ु ाहृताः ॥

गौतमानां च षड्ववंशमािभ
ू ायनववंशततः ॥ १४ ॥

मांडव्यानां बत्रववंशच्च बह्वच


ृ ानां बत्रववंशततः ॥

सांकृत्यानां ववलशष्िानां पथ
ृ क्त्वेन दशैव तु ॥ १५ ॥

तथैवांचगरसानां च पंच चैव प्रकीततजताः ॥

आत्रेया दश संख्याताः शक्


ु िात्रेयास्तथैव च ॥ १६ ॥

वात्स्याः पञ्च समाख्याताः कौत्साश्च नव सप्त वै ॥

शांक्तड्या भागजवाः पञ्च मौद्वग्या ववंशततः स्मत


ृ ाः ॥।७॥

बौधायनाः कौशिाश्च बत्रंशन्मात्राः प्रकीततजताः ॥

अथवाजः पंचपंचाशन्मौनसाः सप्तसप्तततः ॥।८॥

यार्ष
ु ास्स्त्रंशततः ख्याताश्च्यावनाः सप्त ववंशततः ॥

आगस्त्याश्च त्रयस्स्त्रंशज्र्ैलमनेया दशैव तु ॥ १९॥

नैवत
ृ ाः पंचपंचाशत्पािीनाः सप्तततद्वजववर्ाः ॥

गोलभिाश्चावप काक्वाश्च पंचपंच द्वववर्ाः स्मत


ृ ाः ॥२॥।

onlinesanskritbooks.com
औशनसाश्च दाशाहाजस्त्रयस्त्रय उदाहृताः ॥

िोकाख्यानां तथा षस्ष्िरै णणशानां द्वववसप्तततः ॥२१॥।

कावपष्ििाः शाकजराख्या दत्ताख्याः सप्तसप्तततः ॥

शाकजवानां शतं प्रोक्तं दाज्याजनां सप्तसप्तततः॥२२॥

कात्यायन्यास्त्रयोऽचधष्िा वैटदशाश्च त्रयः स्मत


ृ ाः ॥

कृष्णात्रेयास्तथा पंच दत्तात्रेया स्तथैव च ॥२३॥

नारायणाः शौनकेया र्ाबािाः शतसंख्यया ॥

गोपािा र्ामदन्याश्च शालिहोत्राश्च कणणजकाः ॥२४॥

भागुरायणकाश्चैव मातक
ृ ास्त्रैणवास्तथा॥

सवे ते ब्राह्मणश्रेष्िाः क्रमेण द्वववर्सत्तमाः ॥२५॥

एतेषामेव सवेषां सत्काराय द्वववर्ोतमाः ॥

चत्वाररंशत्तथाष्िौ च परु ा प्रोक्ताः स्वयंभव


ु ा ॥२६॥

ते सवे च पथ
ृ क्त्वेन तनटदज ष्िाः पद्वमयोतनना ॥

संध्यातपजणकृत्यातन वैश्वदे वोद्वभवातन च ॥

श्राद्वधातन पक्षकृत्यातन वपतवृ पंडांस्तथैव च ॥२७॥

यज्ञोपवीतसंयक्
ु ताः प्रवराश्चैव कृत्स्नशः ॥

तथा मौंर्ीववशेषाश्च लशखाभेदाः प्रकीततजताः ॥ २८ ॥

बत्रर्ातेन समाराध्य दे वदे वं वपतामहम ् ॥

तेषां कृत्वा द्वववर्ेद्राणामात्मकीततजकृते तदा ॥ २९ ॥

onlinesanskritbooks.com
॥ ऋषय ऊचःु ॥ ॥

कथं सन्तोवषतो ब्रह्मा बत्रर्ातेन महात्मना ॥

कमजकांडं कथं लभन्नं कृतं तेन महात्मना ॥

सवं ववस्तरतो ब्रटू ह परं कौतूहिं टह नः ॥ ३० ॥

॥ सत
ू उवाच ॥ ॥

तस्याथे ब्राह्मणैः सवपस्तोवषतः प्रवपतामहः ॥

अनेनव
ै ोद्वधत
ृ ं स्थानमस्माकं सकिं ववभो ॥ ३१ ॥

तस्मादस्य ववभो यच्छ वेदज्ञानमनत


ु मम ् ॥

येन कमजववशेषाश्च र्ायतेऽत्र परु ोत्तमे ॥ ३२ ॥

एतस्य च गुरुत्वं च प्रसादात्तव पद्वमर् ॥

यथा भवतत दे वेश तया नीततववजधीयताम ् ॥ ३३ ॥

ब्रह्मा ददौ ततस्तस्य मंत्रग्राममनत्त


ु मम ् ॥

येन ववज्ञायते सवं वेदाथो यज्ञकमज च ॥ ३४ ॥

ततः प्रोवाच तान्सवाजन्प्रहष्िे नातरात्मना ॥

एष वेदाथजसंपन्नो भववष्यतत महायशाः ॥ ३५ ॥

भतय
ज ृ ज्ञ इतत ख्यातो यज्ञकमजववचक्षणः ॥

यदे व वस्क्त यष्ु माकं कक्रयाकांडमशंककतैः ॥ ३ ॥

तत्कायं स्वगजमोक्षाय मम वाक्यात्प्रबोचधतैः ॥

वेदाथाजनेष सवेषां यष्ु माकं योर्तयष्यतत ॥ ३७ ॥

onlinesanskritbooks.com
ये चान्येषु च दे शष
े ु स्थानेषु च गताः क्वचचत ् ॥

एतत्स्थानं पररत्यज्य सत्यमेतद्वववर्ोत्तमाः ॥ ३८ ॥

वेदस्थाने च बद्व
ु ध्यैष यत्कमज प्रचररष्यतत ॥

नानत
ृ े वाथ पापे च वाणी चास्य चररष्यतत ॥ ३९ ॥

एवमक्
ु त्वा स दे वेशो ववरराम वपतामहः ॥

भतय
ज ृ ज्ञोऽवप ताः सवाजश्चक्रे यज्ञकक्रयाः शभ
ु ाः ॥ ६.११५.४० ॥

ब्राह्मणानां टहताथाजय श्रत्ु यथं तस्य केविम ् ॥

दशप्रमाणाः संप्रोक्ताः सवे ते ब्राह्मणोत्तमाः ॥ ४१ ॥

चतुःषस्ष्िषु गोत्रेषु ह्येवं ते ब्राह्मणोत्तमाः ॥

तेन तत्र समानीतास्स्त्रर्ातेन महात्मना ॥ ४२ ॥

तेषामेकत्र र्ातातन दशपंचशतातन च ॥

सामान्य भोगमोक्षाणण तातन तेन कृतातन च ॥ ४३ ॥

अष्िषस्ष्िववभागेन पव
ू म
ज ायव्ु ययोद्वभवम ् ॥

तत्रासीदथ गोत्रे च परु


ु षाणां प्रसंख्यया ॥ ४४ ॥

ततः प्रभतृ त सवेषां सामान्येन व्यवस्स्थतम ् ॥

बत्रर्ातस्य च वाक्येन येन दरू ादवप द्रत


ु म ् ॥ ४५ ॥

समागच्छं तत ववप्रेन्द्राः परु वद्व


ृ चधः प्रर्ायते ॥

न कस्श्चद्वयातत संत्यक्त्वा दौस्थयादन्यत्र च द्वववर्ाः ॥ ४६ ॥

ततस्तेषां सत
ु ैः पौत्रैनप्ज तलृ भश्च सहस्रशः ॥

onlinesanskritbooks.com
दौटहत्रैभाजचगनेयश्ै च भय
ू ो भरू र प्रपरू रतम ् ॥ ॥ ४७ ॥

तत्परु ं वद्व
ृ चधमायातत दव
ू ांकुरै ररव द्वववर्ाः ॥

कांडात्कांडात्प्ररोहद्वलभः संख्याहीनैरनेकधा ॥ ४८ ॥

॥ सत
ू उवाच ॥ ॥

एतद्ववः सवजमाख्यातं गोत्रसंख्यानकं शभ


ु म् ॥

ऋषीणां कीतजनं चावप सवजपातकनाशनम ् ॥ ४९ ॥

यश्चैतत्पिते तनत्यं शण
ृ ुयाद्ववा प्रभस्क्ततः ॥

न स्यात्तस्य कुिच्छे दः कदाचचदवप भत


ू िे ॥ ६.११५.५० ॥

तथा ववमच्
ु यते पापैरार्न्ममरणोद्वभवैः ॥

न पश्यतत ववयोगं च कदाचचस्त्प्रयसंभवम ् ॥ ५१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्येऽष्िषस्ष्ितीथोपाख्याने भतय
ज ृ ज्ञकृतयज्ञववधानमतु नगोत्रवणजनंनाम
पंचदशोत्तरशततमोऽध्यायः ॥ ११५ ॥ ॥ छ ॥

॥ ॥ सत
ू उवाच ॥ ॥

तथान्यावप च तत्रास्स्त सवु वख्याताम्बरे वती ॥

दे वी कामप्रदा पंस
ु ां बािकानां सख
ु प्रदा ॥ १ ॥

यां दृष्ट्वा पर्


ू तयत्वाऽथ चैत्राष्िम्यां ववशेषतः ॥

शक्
ु िायां नाप्नय
ु ान्मत्यजः कुिुम्बव्यसनं क्वचचत ् ॥ २ ॥

॥ ॥ ऋषय ऊचःु ॥ ॥

केन वा स्थावपता तत्र सा दे वी चाम्बरे वती ॥

onlinesanskritbooks.com
ककंप्रभावा ककंस्वरूपा सत
ू पत्र
ु वदस्व नः ॥ ३ ॥

॥ सत
ू उवाच ॥ ॥

यदा शेषण
े संटदष्िा नानानागा ववषो्बणाः ॥

परु स्यास्य ववनाशाय क्रोधसंरक्तिोचनाः ॥

तदा तस्य वप्रया सा च पत्र


ु शोकेनपीक्तडता ॥ ४ ॥

स्वयमेवाग्रतो गत्वा भक्षयामास तं द्वववर्म ् ॥

कुिुम्बेन समायक्
ु तं येन पत्र
ु ो तनपातततः ॥ ५ ॥

अथ तस्य द्वववर्ेन्द्रस्य बािवैधव्यसंयत


ु ा ॥

अनर्
ु ाऽऽसीत्तपोयक्
ु ता ब्रह्मचयजकृतक्षणा ॥ ६ ॥

सा दृष्ट्वा भक्षक्षतं सवं भट्टिकाख्या कुिुम्बकम ् ॥

नाग पत्न्या ततः प्राह र्िमादाय पाणणना ॥ ७ ॥

यस्मात्त्वया कुिुम्बं मे नाशं नीतं द्वववस्र्ह्वके ॥

दलशजतं च महद्वदःु खं मम बन्धर्


ु नोद्वभवम ् ॥ ८ ॥

तथा त्वमवप संप्राप्य मानष


ु त्वं सग
ु टहजतम ् ॥

मानष
ु ं पततमासाद्वय पत्र
ु पौत्रानवाप्य च ॥ ९ ॥

तेषां ववनाशर्ं दःु खं मा नष


ु े त्वमवाप्स्यलस ॥

नागत्वे वतजमानायाः शापं तेऽमंु ददाम्यहम ् ॥ ६.११६.१० ॥

साऽवप श्रत्ु वाऽथ तं शापं रे वती भट्टिकोद्वभवम ् ॥

क्रोधेन महताववष्िा ह्यदशत्तां द्रत


ु ं ततः ॥ ११ ॥

onlinesanskritbooks.com
अथ तस्यास्तनंु प्राप्य नागीदं ष्रा ववषो्बणा ॥

र्गाम शतधा नाशं बबलभदे न त्वचं क्वचचत ् ॥ १२ ॥

ततः सा िज्र्याववष्िा स्वरक्तप्िाववतानना ॥

ववषण्णा तनषसादाथ संतनववष्िा धरातिे ॥ १३ ॥

एतस्स्मन्नंतरे नागास्तथान्ये ये समागताः ॥

रे वतीं ते समािोक्य तथारूपां भयास्न्वताम ् ॥

प्रोचश्ु च ककलमदं दे वव तव वक्त्रे रुर्ास्पदम ् ॥ १४ ॥

अथवा ककं प्रभावोऽयं कस्यचचद्रक्तसंपदः ॥ १५ ॥

॥ ॥ रे वत्यव
ु ाच ॥ ॥

येयं दष्ु ितमा काचचद्वदृश्यते दष्ु ितापसी ॥

अस्या र्ातो ववकारोऽयं ममास्ये नागसत्तमाः ॥ १६ ॥

तस्मादे नां महा दष्ु िां भचगनीं तस्य दम


ु त
ज ःे ॥

येन मे तनहतः पत्र


ु ो द्वववर्पत्र
ु ण े सांप्रतम ् ॥ १७ ॥

भक्ष्यतां भक्ष्यतां शीघ्रं मम नाशाय संस्स्थताम ् ॥

सांप्रतं मन्मख
ु े तेनं रुचधरं पन्नगोत्तमाः ॥ १८ ॥

अथ ते पन्नगाः क्रुद्वधा ददं शस्


ु तां तपस्स्वनीम ् ॥

समं सवेषु गात्रेषु यथान्या प्राकृता स्स्त्रयम ् ॥ १९ ॥

ततस्तेषामवप तथा मख
ु ाद्वदं ष्रा ववतनगजताः ॥

रुचधरं च ततो र्ज्ञे शेषपत्न्या यथा तथा ॥ ६.११६.२० ॥

onlinesanskritbooks.com
अथ तस्याः प्रभावं तं दृष्ट्वा ते नागसत्तमाः ॥

शेषा भय पररत्रस्ताः प्रर्नमश्ु च टदशो दश ॥ २१ ॥

भट्टिकावप र्गामाशु स्वाश्रमं प्रतत दःु णखता ॥

भयत्रस्तैः समंताच्च वीक्ष्यमाणा महोरगैः ॥ २२ ॥

ततः सवं समािोक्य ताप्यमानं महोरगैः॥

तत्स्थानं स्वर्नैमक्
ुज तं दःु खेन महतास्न्वतैः ॥ २३ ।

र्गामान्यत्र सा साध्वी सम्यनडतपरायणा ॥

तीथज यात्रां प्रकुवाजणा पररबभ्ाम मेटदनीम ् ॥ २४ ॥

एवमद्व
ु वालसते स्थाने तस्स्मन्सा रे वती तदा ॥

स्मत्ृ वा तं भट्टिकाशापं दःु खेन महताऽस्न्वता ॥ २५ ॥

कथं मे मानष
ु ीगभे शापाद्ववासो भववष्यतत ॥

मानष्ु येण च कांतेन प्रभववष्यतत संगमः ॥ २६ ॥

नैतत्पत्र
ु ोद्वभवं दःु खं तथा मां बाधते ह्रटद ॥

यथेदं मानष
ु े गभे संवासो मानष
ु ं प्रतत ॥ २७ ॥

तथा दशनसंत्यक्ता कथं भतःुज स्वमाननम ् ॥

दशजतयष्यालम भय
ू ोऽवप क्षते क्षारोऽत्र मे स्स्थतः ॥ २८ ॥

तस्मात्पररचररष्यालम क्षेत्रऽे त्रैव व्यवस्स्थता ।

ककं कररष्यालम संप्राप्य गह


ृ ं पत्र
ु ं ववनाकृता ॥ २९ ॥

ततश्चाराधयामास सम्यक्रद्वधासमस्न्वता ॥

onlinesanskritbooks.com
अंबबकां सा तदा दे वीं स्थापतयत्वा सरु े श्वरीम ् ॥ ६.११६.३० ॥

गन्धपष्ु पोपहारे ण नैवद्व


े यैववजववधैरवप ॥

गीतनत्ृ यैस्तथा वाद्वयैमन


ज ोहाररलभरे व च ॥ ३१ ॥

ततः कततपयाहस्य तस्तास्तष्ु िा सरु े श्वरी ॥

प्रोवाच वरदाऽस्मीतत प्राथजयस्व हृटद स्स्थतम ् ॥ ३२ ॥

॥ रे वत्यव
ु ाच ॥ ॥

अहं शप्ता परु ा दे वव ब्राह्मण्या कारणांतरे ॥

यत्त्वं मानष
ु मासाद्वय स्वयं भत्ू वा च मानष
ु ी ॥ ३३ ॥

ततः संप्राप्स्यलस फिं तेषां नाशसमद्र


ु वम ् ॥

महद्वदःु खं स्वपत्र
ु ोत्थं मम शापेन पीक्तडता ॥ ३४ ॥

तथा मम मख
ु ाद्वदं ष्रा संनीताश्च सरु े श्वरर ॥

तेषां च संभवस्तावत्कथं स्यात्त्वत्प्रभावतः ॥ ३५ ॥

भवंतु तनया नश्च तथा वंशवववधजनाः ॥

एतन्मे वांतछतं दे वव नान्यत्संप्राथजयाम्यहम ् ॥ ३६ ॥

॥ दे व्यव
ु ाच॥ ।

नात्र वासस्त्वया कायजः कथंचचदवप शोभने ॥

मनष्ु यगभजसंवासो भत्ताज च भववता नरः । ३७ ।

तस्माच्छृणुष्व मे वाक्यं यत्त्वां वक्ष्यालम सांप्रतम ् ॥

दःु खनाशकरं तभ्


ु यं सत्यं च वरवणणजतन ॥ ॥ ३८ ॥

onlinesanskritbooks.com
उत्पत्स्यतत न संदेहो दे वकायजप्रलसद्वधये ॥

तव भत्ताज बत्रिोकेऽस्स्मन्कृत्वा मानष


ु ववग्रहम ् ॥ ३९ ॥

तक्षकाख्यस्तथा नागो द्वववर्शाप वशाच्छुभे ॥

सौराष्रववषये रार्ा रै वताख्यो भववष्यतत ॥६.११६.४॥।

तस्य क्षेमकरी भायाज नामवंशसमद्व


ु भवा ॥

भववष्यतत न संदेहो ववलशष्िा ववप्रशापतः ॥ ॥४॥।

तस्या गभं समासाद्वय त्वं र्न्म समवाप्स्यलस ॥

रामरूपस्य शेषस्य पन
ु भाजयाज भववष्यलस ॥४२॥

तस्मात्त्वं दे वव मा शोकं कायेऽस्स्मन्कुरु शोभने ॥

तेन मानष
ु र्े गभे संभतू तः संभववष्यतत ॥ ४३ ॥

तत्र पश्यलस यन्नाशं स्वकुिुम्बसमद्व


ु भवम ् ॥

टहताय तदवस्थायास्तद्वभववष्यत्यसंशयम ् ॥ ४४ ॥

ततः परं यग
ु ं पापं यतो भीरु भववष्यतत ॥

तदध्ू वं मत्यजधमाजणो म्िेच्छाः स्थास्यंतत सवजतः ॥ ४५ ॥

ततः स्वगजतनवासाथं भगवान्दे वकीसत


ु ः ॥

संहताज स्वकुिं सवं स्वयमेव न संशयः ॥ ४६ ॥

भववष्यंतत पन
ु दं ष्रास्तव वक्त्रे मनोरमाः ॥

तस्मात्त्वं गच्छ पातािं स्वभत्ताज यत्र ततष्ितत ॥ ४७ ॥

अन्यच्चावप यटदष्िं ते ककंचचस्च्चत्ते व्यवस्स्थतम ् ॥

onlinesanskritbooks.com
तत्कीतजयस्व क्याणण महांस्तोषो मम स्स्थतः ॥ ४८ ।

॥ रे वत्यव
ु ाच ॥ ॥

स्थाने स्थेयं सदाऽत्रैव मम नाम्ना सरु े श्वरर ॥

येन मे र्ायते कीततजस्त्रैिोक्ये सचराचरे ॥४९॥

तथाऽहं नागिोकाच्च चतुदजश्यष्िमीषु च ॥

सदा त्वां पर्


ू तयष्यालम ववशेषान्नवमीटदने ॥६.११६.५०॥।

आस्श्वनस्य लसते पक्षे सवपनाजगैः समस्न्वता ॥

प्रपर्
ू ां ते ववधास्यालम श्रद्वधया परया यत
ु ा ॥५१॥

तस्स्मन्नहतन येऽन्येऽवप पर्


ू ां दास्यंतत ते नराः ॥

मा पश्यंतु प्रसादात्ते नरास्ते व्िभक्षयम ् । ५२ ।

॥ दे व्यव
ु ाच ॥ ॥

एवं भद्रे कररष्यालम वासो मेऽत्र भववष्यतत॥

त्वन्नाम्ना पर्
ू कानां च श्रेयो दास्यालम ते सदा ॥

महानवलमर्े चास्ह्न ववशेषण


े शचु चस्स्मते ॥ ५३ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु ता तया साऽथ रे वती शेषव्िभा ॥

र्गाम स्वगह
ृ ं पश्चाद्वधषेण महतास्न्वता ५४ ॥

ततःप्रभतृ त सा दे वी तस्स्मन्क्षेत्रे व्यवस्स्थता ॥

तन्नाम्ना कामदा नण
ृ ां सवजव्यसननालशनी ॥ ५५ ॥

onlinesanskritbooks.com
अंबा सा कीत्यजते दग
ु ाज रे वती सोरगवप्रया ॥

ततः संकीत्यजते िोके भत


ू िे चांबरे वती ॥ ५६ ॥

यस्तां श्रद्वधासमोपेतः शचु चभत्ूज वा प्रपर्


ू येत ् ॥

नवम्यामास्श्वने मालस शक्


ु िपक्षे समाटहतः ॥

न स संवत्सरं यावद्वव्यसनं स्वकुिो द्वभवम ्॥ ५७॥

दृष्ट्वाग्रे तछद्रकं व्याियक्


ु तं दोषैववजमच्
ु यते ॥

ग्रहभत
ू वपशाचोत्थैस्तथान्यैरवप चापदै ः ॥ ५८ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्येंऽबारे वतीतीथजमाहात्म्यवणजनंनाम षोडशोत्तरशततमोऽध्यायः ॥ ॥
११६ ॥ ॥ छ ॥

॥ ऋषय ऊचःु ॥ ॥

भट्टिकाख्या परु ा प्रोक्ता या त्वया सत


ू नन्दन ॥

कस्मात्तस्याः शरीरान्ताद्वदं ष्रा नागसमद्व


ु भवाः ॥ १ ॥

ववशीणाजः ककं प्रभावश्च तपसः सत


ू नन्दन ॥

ककं वा मंत्रप्रभावश्च एतन्नः कौतक


ु ं परम ् ॥ २ ॥

यन्मानष
ु शरीरे ऽवप ववशीणाजस्ता ववषो्बणाः ॥

नागानां तु ववशेषण
े तस्मात्सवं प्रकीतजय ॥ ३ ॥

। सत
ू उवाच ॥ ॥

सा परु ा ब्राह्मणी बा्ये वतजमाना वपतग


ु ह
जृ े ॥

वैधव्येन समायक्
ु ता र्ाता कमजववपाकतः ॥ ४ ॥

onlinesanskritbooks.com
ततो बा्येऽवप शश्र
ु ाव शास्त्राणण ववववधातन च ॥

दे वयात्रां प्रचक्रेऽथ तीथे स्नातत समाटहता ॥ ५ ॥

तत्र केदारदे वं च गत्वा तनत्यं समाटहता ॥

प्रातरुत्थाय गीतं च भक्त्या चक्रे तदग्रतः ॥ ६ ॥

ततस्तद्वगीतिौ्येन पातािात्समप
ु ेत्य च ॥

तक्षको वासकु कश्चैव द्वववर् रूपधरावभ


ु ौ ॥ ७ ॥

साऽवप तत्र महद्वगीतं तानैः सवपरिंकृतम ्॥

मच्
ू छज नालभः समोपेतं सप्तस्वरववरास्र्तम ् ॥ ८ ॥

यततलभश्च तथा ग्रामैवण


ज ग्र
ज ामैः पथ
ृ स्नवधैः॥

ततं च ववततं चैव घनं सवु षरमेव च ॥ ९ ॥

तािकािकक्रयामानवधजमानाटदकं च यत ् ॥

अववदनधावप सा तेषां गीतांगानां द्वववर्ांगना ॥

केविं कंिसंशद्व
ु ध्या ताभ्यां तोषं समादधे ॥६.११७.१०॥॥

ततस्तद्वगीतिोभेन सवे तत्परु वालसनः ॥

प्रातरुत्थाय केदारं समागच्छं तत कौतक


ु ात ् ॥॥॥

कस्य चचत्त्वथ कािस्य नागौ तौ स्वपरु ं प्रतत ॥

तनन्यब
ु ि
ज ात्समद्व
ु यम्य सवजिोकस्य पश्यतः॥ १२ ॥

नागरूपं समाधाय रौद्रं र्नववभीषणम ् ॥

भोगाग्र्येण च संवेष्ट्य पाताितिमभ्ययःु ॥ १३ ॥

onlinesanskritbooks.com
अथ तां स्वगह
ृ ं नीत्वा प्रोचतुः कामपीक्तडतौ ॥

भवावाभ्यां ववशािाक्षक्ष भायाज धमजपरायणा ॥

एतदथं समानीता त्वं पातािे महीतिात ् ॥ १४ ॥

॥ भट्टिकोवाच ॥ ॥

यत्त्वं तक्षक मां शांतामनपेक्षां रतोत्सवे ॥

आनैषीरपहृत्याशु ब्राह्मणान्वय संभवाम ् ॥ १५ ॥

मानष
ु ं रूपमास्थाय परु ा मां त्वं समाचश्रतः ॥

कामोपहृतचचत्तात्मा तस्मान्मत्यो भववष्यलस ॥ १६ ॥

यटद मां त्वं दरु ाचार धषजतयष्यलस वीयजतः ॥

शतधा तव मध
ू ाजऽयं सद्वय एव भववष्यतत ॥ १७ ॥

तं श्रत्ु वा सम
ु हाशापं तस्याः स भयववह्विः ॥

ततः प्रसादयामास कृतांर्लिपि


ु ः स्स्थतः ॥ १८ ॥

मया त्वं कामसक्तेन समानीता सम


ु ोहतः ॥

तस्मात्कुरु प्रसादं मे शापस्यांतो यथा भवेत ् ॥ १९ ॥

॥ सत
ू उवाच ॥ ॥

एवं प्रसाटदता तेन तक्षकेण द्वववर्ात्मर्ा ॥

ततः प्रोवाच तं नागं बाष्पव्याकुििोचना ॥ ६.११७.२० ॥

यटद मां मत्यजिोके त्वं भय


ू ो न यलस तक्षक ॥

तत्र शापस्य पयंतं कररष्यालम न संशयः ॥ २१ ॥

onlinesanskritbooks.com
एतस्स्मन्नंतरे ज्ञात्वा मानष
ु ीं स्वगह
ृ ागताम ् ॥

तक्षकेण समानीतां कामोपहतचे तसा ॥ २२ ॥

ततस्तस्य कित्राणण महे ष्याजसंचश्रतातन च ॥

तस्या नाशाथजमार्नमःु कोपरक्तेक्षणातन च ॥ २३

अथ तासां पररज्ञाय तक्षकः स ववचेस्ष्ितम ् ॥

वाञ्छञ्छापस्य पयंतं तत्पाश्वाजद्वभयसंयत


ु ः ॥२४॥

वज्रां नामास्मरद्वववद्वयां तस्या गात्रं ततस्तया ॥

योर्यामास रक्षाथं प्राप्ता चाथ भर्


ु ंगमी ॥ २५ ॥

अदशत्तां ततः क्रुद्वधा ब्राह्मणस्य सत


ु ां सतीम ्॥

सपत्नीं मन्यमानोच्चैः शीणजदंष्रा व्यर्ायत ॥ २६ ॥

अथ तामवप सा क्रुद्वधा शशाप द्वववर्संभवा ॥

दृष्ट्वा सापत्न्यर्ैभाजवव
ै त
ज म
ज ानां सहे ष्यजया ॥ २७ ॥

यस्मात्त्वं दोषहीनां मां सदोषालमव मन्यसे ॥

तस्माद्वभव द्रत
ु ं पापे मानष
ु ी दःु खभाचगनी ॥ २८ ॥

अथ तां संगह
ृ ीत्वा स तक्षको नागसत्तमः ॥

केदारायतने तस्स्मन्नधजरात्रे मम
ु ोच ह ॥ २९ ॥

ततः प्रोवाच तां दे वीं कृतां र्लिपि


ु ः स्स्थतः ॥

शापांतं कुरु मे सास्ध्व स्वगह


ृ ं येन याम्यहम ् ॥ ६.११७.३० ॥

॥ भट्टिकोवाच ॥ ॥

onlinesanskritbooks.com
सौराष्रववषये रार्ा त्वं भववष्यलस पन्नग ॥

भम
ू ौ रै वतको नाम भोगानां भार्नं सदा ॥ ३१ ॥

ततश्चैव तनंु त्यक्त्वा क्षेत्रष्े वाश्रममध्यतः ॥

संप्राप्स्यलस तनर्ं स्थानं तत्क्षेत्रस्य प्रभावतः ॥ ॥ ३२ ॥

॥ तक्षक उवाच ॥ ॥

एषा मम वप्रया कांता त्वया शापेन योस्र्ता ॥

या सा भवतु मे भायाज मानष


ु त्वेऽवप वततजते ॥ ३३ ॥

एत त्कुरु प्रसादं मे दीनस्य पररयाचतः ॥

माऽस्या भवतु चान्येन परु


ु षेण समागमः ॥ ३४ ॥

॥ भट्टिकोवाच ॥ ॥

आनताजचधपतेरेषा भववत्री दटु हता शभ


ु ा॥

ततः पाणणग्रहं प्राप्य भायाज तव भववष्यतत॥३५॥

क्षेमंकरीतत ववख्याता रूपयौवनशालिनी ॥

त्वया साधं बहून्भोगान्भक्


ु त्वाऽथ पचृ थवीतिे॥

परिोके पन
ु स्त्वां वै चानय
ु ास्यतत शोभना ॥ ३६॥

॥ सत
ू उवाच ॥ ॥

एवं च स तया प्रोक्तः क्षम्यतालमतत सादरम ् ॥

प्रणणपत्य र्गामाऽथ तनर्ं स्थानं प्रहवषजतः ॥३७॥

साऽवप प्राप्ते तनशाशेषे केदारस्य परु ः स्स्थता ॥

onlinesanskritbooks.com
पन
ु श्चक्रे च तद्वगीतं श्रतु तसौख्यकरं परम ्॥३८॥

अथ तस्य समायाताः केदारस्य टददृक्षवः॥

पन
ु ः केदारभक्त्याढ्या ब्राह्मणाः शतशः परम ् ॥३९॥

ते तां दृष्ट्वा समायातां भट्टिंकां तां द्वववर्ोद्वभवाम ् ॥

ववस्मयेन समायक्
ु ताः पप्रच्छुस्तदनंतरम ्॥६.११७.४०॥।

कोऽसौ ब्राह्मणरूपेण नागः प्राप्तः सश


ु ोभने ॥

तेन त्वं कुत्र नीतालस ककमथं च वदस्व नः॥४॥।

कस्मात्पन
ु ः प्रमक्
ु ताऽलस सवं वद यथातथम ्॥

अत्र नः कौतक
ु ं र्ातं सम
ु हत्तव कारणात ्॥४२॥

॥ सत
ू उवाच ॥ ॥

ततः सा कथयामास सवं तक्षकसंभवम ् ॥

वत्त
ृ ांतं नागसंभत
ू ं शापानग्र
ु हर्ं तथा ॥ ४३ ॥

एतस्स्मन्नंतरे प्राप्तं सवं तस्याः कुिुम्बकम ् ॥

रोरूयमाणं दःु खातं श्रत्ु वा तां तत्र चागताम ् ॥ ४४ ॥

अथ सा र्ननी तस्या वाष्प पयाजकुिेक्षणा ॥

सस्वर्े तां तथा चान्याः सख्यः स्स्ननधेन चेतसा ॥ ४५ ॥

ततो तनन्यग
ु ह
जृ ं स्वं च शण्ृ वंतश्च मह
ु ु मह
ुज ु ः ॥

नागिोकोद्वभवां वातां ववस्य याववष्िचेतसः ॥ ४६ ॥

अथ तत्र परु े पौराः सवे प्रोचःु परस्परम ् ॥

onlinesanskritbooks.com
अयक्
ु तं कृतमेतेन ब्राह्मणेन दरु ात्मना ॥ ४७ ॥

यदानीता सत
ु रुणी परहम्योवषता तया? ॥

अन्येषामवप ववप्राणां संतत नायो ह्यनेकशः ॥ ४८ ॥

तरुण्यो रूपवत्यश्च वैधव्येन समस्न्वताः ॥

तासामवप च सवाजसामेष न्यायो भववष्यतत ॥

योतनसंकरर्ो नन
ू ं तस्मास्न्नवाजस्यतालमतत ॥ ४९ ॥

एकीभय
ू ततः सवे ब्राह्मणं तं द्वववर्ोत्तमाः ॥

सामपव
ू लज मदं वाक्यं प्रोचःु शास्त्र समद्व
ु भवम ् ॥ ६.११७.५० ॥

एषा तव सत
ु ा ववप्र तरुणी रूपसंयत
ु ा ॥

सानरु ागेण नागेण पातािे च समाहृता ॥ ५१ ॥

तद्ववक्ष्यतत प्रमक्
ु ताहं तनदोषा तेन राचगणा ॥

न श्रद्वधां यातत िोकोऽयं शद्व


ु धैषा समद
ु ाहृता ५२ ॥

तस्माच्छुद्वचधं द्वववर्ेद्राणां प्रयच्छतु द्वववर्ोत्तम ॥

येनान्येषामवप प्राज्ञ ववनश्यंतत न योवषतः ॥ ५३ ॥

बाढलमत्येव स प्रोक्त्वा ततस्तां ववर्ने सत


ु ाम ् ॥

पप्रच्छ यटद ते दोषः कस्श्चदस्स्त प्रकीतजय॥ ५४ ॥

नो चेत्प्रयच्छ संशद्व
ु चधं ब्राह्मणानां प्रतुष्िये ॥ ५५ ॥

॥ भट्टिकोवाच ॥ ॥

यक्
ु तमक्
ु तं त्वया तात तथान्यैरवप च द्वववर्ैः ॥

onlinesanskritbooks.com
यक्
ु ता स्याद्वयोवषतः शद्व
ु चधद्वजवाराततक्रमणादवप॥ ॥ ॥ ५६ ॥

ककं पन
ु ः परदे शं च गताया राचगणा सह ॥

तस्मादहं न संदेहः प्रातः स्नाता हुताशनम ् ॥ ५७ ॥

प्रववश्य सवजववप्राणां शद्व


ु चधं दास्याम्य संशयम ् ॥

अहमत्र च पानं च यच्चान्यदवप ककंचन ॥

प्राशतयष्यालम संप्राप्य शद्व


ु चधं चैव हुताशनात ् ॥ ५८ ॥

एवमक्
ु तस्तया सोऽथ हषेण महतास्न्वतः ॥

प्रातरुत्थाय दारूणण परु बाह्ये न्ययोर्यत ् ॥ ५९ ॥

भट्टिकाऽवप ततः स्नात्वा शक्


ु िांबरधरा शचु चः ॥

सवपः पररर्नैः साधं तथा तनर् कुिुंबकैः ॥ ६.११७.६० ॥

प्रसन्नवदना हृष्िा ववष्णध्


ु यानपरायणा ॥

र्गाम तत्र यत्रास्ते सम


ु हान्दारुपवजतः ॥ ६१ ॥

ततो वस्ह्नं समाधाय स्वयं तत्र द्वववर्ोत्तमाः॥

प्रदक्षक्षणात्रयं कृत्वा प्राह चैव कृतांर्लिः ॥ ६२ ।

यटद मेऽस्स्त क्वचचद्वदोषः कामर्ोऽ्पोऽवप गात्रके ॥

कृतो वाऽवप बिात्तेन तक्षकेण दरु ात्मना ॥ ६३ ॥

अन्येनावप च केनावप भववष्यत्यथवा परः ॥

तस्मात्प्रदहतु क्षक्षप्रं सलमद्वधोऽयं हुताशनः ॥ ६४

एवमक्
ु त्वाऽथ सा साध्वी प्रववष्िा तनर्हम्यजवत ् ॥

onlinesanskritbooks.com
सस
ु लमद्वधो हुतो वस्ह्नर्ाजतो र्िमयः क्षणात ् ॥ ६५ ॥

सा च पश्यतत चात्मानं र्िमध्यगतां शभ


ु ा ।८०

पपाताऽथ महावस्ृ ष्िः कुसम


ु ानां नभस्तिात ् ॥ ६६ ॥

दे वदत
ू ो ववमानस्थ इदं वाक्यमव
ु ाच ह ॥

शद्व
ु धालस त्वं महाभागे चाररत्रैतनजर्गात्रर्ैः ॥ ६७ ॥

न त्वया सदृशी चान्या काचचन्नारी भववष्यतत ॥

ततस्रः कोट्योधजकोिी च यातन िोमातन मानष


ु े ॥

प्रभवंतत महाभागे सवजगात्रेषु सवजदा ॥ ६८ ।

तेषां मध्ये न ते सास्ध्व पापमेकमवप क्वचचत ् ।

तस्माच्छीघ्रं ग्रहं गच्छ तनर्ं बांधवसंयत


ु ा ॥ ६९ ॥

कुरु कृत्यातन पण्


ु यातन समाराधय केशवम ् ॥

एतच्चैव चचतेः स्थानं त्वदीयं र्िपरू रतम ् ॥ ६.११७.७० ॥

तव नाम्ना सवु वख्यातं तीथं िोके भववष्यतत ॥

येऽत्र स्नानं कररष्यंतत शयने बोधने हरे ः ॥ ७१ ॥

ते यास्यंतत परां लसद्वचधं दष्ु प्राप्या याऽमरै रवप ॥

उक्त्वैवं ववरता वाणी दे वदत


ू समद्व
ु भवा ॥ ७२ ॥

भट्टिका तु ततो हृष्िा प्रणम्य र्नकं तनर्म ् ॥

ृ ं गलमष्यालम ककं कररष्याम्यहं गह


नाहं गह ृ े ॥ ७३ ॥

अत्रैवाराधतयष्यालम तनर्तीथे सदाऽच्यु तम ् ॥

onlinesanskritbooks.com
तथा तपः कररष्यालम लभक्षान्नकृतभोर्ना ॥ ७४ ॥

तस्मात्तात गह
ृ ं गच्छ स्स्थताऽहं चाग्र संश्रये ॥ ७५ ॥

ततः स र्नकस्तस्यास्ते वाऽवप परु वालसनः ॥

संप्रहृष्िा गह
ृ ं र्नमःु शंसतस्तां पथ
ृ क्पथ
ृ क् ॥ ७६ ॥

तया त्रैववक्रमी तत्र प्रततमा प्रास्नवतनलमजता ॥

पश्चान्माहे श्वरं लिंगं कृत्वा प्रासादमत्त


ु मम ् ॥ ७७ ॥

ततः परं तपश्चक्रे लभक्षान्नकृतभोर्ना ॥

शस्यमाना र्नैः सवपश्चमत्कारपरु ोद्वभवैः ॥ ७८ ॥

॥ सत
ू उवाच ॥ ॥

एतद्ववः सवजमाख्यातं यत्पष्ृ िोऽस्स्म द्वववर्ोत्तमाः ॥

यथा तस्या दृढं कायमभेद्वयं संस्स्थतं सदा ॥ ७९ ॥

सपाजणां च तथाऽन्येषां शस्त्रादीनामवप द्वववर्ाः ॥

यश्चैतत्पिते तनत्यं भट्टिकाख्यानमत्त


ु मम ् ॥

नापवादो भवेत्तस्य कुकृतो द्वववर्सत्तमाः ॥ ६.११७.८० ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखंडे


हािकेश्वरक्षेत्रमाहात्म्ये भट्टिकातीथोत्पवत्तमाहात्म्यकथनंनाम
सप्तदशोत्तरशततमोऽध्यायः ॥ ॥ ११७ ॥ ॥ छ ॥

॥ ऋषय ऊचःु ॥ ॥

यत्त्वया सत
ू र् प्रोक्तं तक्षकः संभववष्यतत ॥

सौराष्रववषये रार्ा रै वताख्यो महाबिः ॥ १ ॥

onlinesanskritbooks.com
तथा तस्य वप्रया भायो नाम्ना क्षेमंकरीतत या ॥

आनताजचधपतेहजम्ये संभववष्यतत भालमनी ॥ २ ॥

ताभ्यां सवं समाचक्ष्व वत्त


ृ ांतं सत
ू नंदन ॥

अत्र नः कौतक
ु ं र्ातं ववचचत्रं र््पतस्तव ॥ ३ ॥

केदारश्च श्रत
ु ोऽस्मालभः सत
ू पत्र
ु टहमाचिे ॥

स कथं तत्र संर्ातः सवं ववस्तरतो वद ॥ ४॥ ॥

॥ सत
ू उवाच ॥ ॥

अत्र वः कीतजतयष्यालम सवं ब्राह्मणसत्तमाः ॥

यथा मया श्रत


ु ं पव
ू ं तनर्तातमख
ु ाद्वद्वववर्ाः ॥ ६ ॥

पव
ू ं तच्छापदोषेण तक्षको धरणीतिे ॥

सौराष्राचधपतेहजम्ये रै वताख्यो बभव


ू ह ॥ ६ ॥

आनत्ताजचधपतेश्चावप संर्ाता तनया गह


ृ े ॥

तस्याश्चावप सवु वख्यातं नाम र्ातं धरातिे ॥ ७ ॥

क्षेमंकरीतत ववप्रेन्द्राः कमजणा प्रकिीकृतम ् ॥

आनताजचधपततः पव
ू म
ज ासीद्रार्ा प्रभंर्नः ॥ ८ ॥

तस्य वैरं समत्ु पन्नं बहुलभः सह भलू मपैः ॥

ततो तनवाजस्यते दे शो नीयते पशवो बिात ् ॥

शत्रलु भर्ाजयते यद्व


ु धं टदवा नक्तं द्वववर्ोत्तमाः॥९॥

ततः कततपयाहस्य तस्य भायाज वप्रयंवदा ॥

onlinesanskritbooks.com
ऋतुस्नाता दधाराथ गभं पण्
ु यं तनर्ोदरे ॥६.११८.१०॥॥

यतः प्रभतृ त तस्याः स गभोऽभद


ू द
ु राश्रयः॥

ततः प्रभतृ त राष्रस्य क्षेमं र्ातं तथा परु े ॥॥॥

एके संख्ये स्र्ता स्तेन शत्रवोऽवप सद


ु र्
ु यज ाः ॥

तनहताश्च तथैवान्ये लमत्रभावं समाचश्रताः ॥ १२॥

ततो र्ज्ञे शभ
ु ा कन्या तस्याः पद्वमायतेक्षणा॥

अंधकारे ऽवप यद्रात्र्यां द्वयोतततं सतू तकागह


ृ म ्॥।३॥

अथाऽसौ पाचथजवश्चक्रे सत
ु वत्सम
ु होत्सवम ्॥

तस्यास्तोषसमायक्
ु तो गीतवाद्वयाटदतनस्वनैः ॥।४॥

टदने त्रयोदशे प्राप्ते नाम तस्या यथोचचतम ्॥

ववटहतं भभ
ू र्
ु ा तेन ववप्राणां परु तो द्वववर्ाः ॥।५॥

यस्मात्क्षेमं समत्ु पन्नं गभजवासेऽवप संस्थया ॥

अनया क्षेमंकरीनाम तस्मादे षाभवे द्वद्वववर्ाः ॥।६॥

एवं सवु वटहता ख्याता वद्व


ृ चधं यातत टदनेटदने ॥

शक्
ु िपक्षे किा चेन्दोयजथव
ै गगनांगणे॥।७॥

ततस्तां यौवनोपेतां रै वताय महीपततः ॥

ददौ सौराष्रनाथाय कािे वैवाटहके शभ


ु े ॥ १८ ॥

अथ ताभ्यां सत
ु ा र्ाता रे वतीनाम ववश्रत
ु ा ॥

भट्टिकाशापदोषेण शेषपत्नी यशस्स्वनी ॥।९॥

onlinesanskritbooks.com
या तूढा रामरूपेण नागरार्ेन धीमता ॥

पत्र
ु पौत्रवती र्ाता सौभानयमदगववजता ॥ ६.११८.२० ॥

न च ताभ्यां सत
ु ो र्ातः कथंचचदवप वंशर्ः ॥

वयसोंऽतेऽवप ववप्रें द्रास्ततो दःु खं व्यर्ायत ॥ २१ ॥

अथ तौ मंबत्रवगजस्य राज्यं सवजमशेषतः ॥

अपजतयत्वा तु पत्र
ु ाथं तपोऽथजलमह चागतौ ॥ ॥ २२ ॥

ततः स्वमाश्रमं गत्वा स्स्थतौ तत्र समाटहतौ ॥

दे वीं कात्यायनीं स्थाप्य तदाराधनतत्परौ ॥ २३ ॥

यया ववतनहतो रौद्रो मटहषाख्यो महासरु ः ॥

कौमारडतधाररण्या तस्स्मस्न्वन्ध्ये महाचिे ॥ २४ ॥

ततस्ताभ्यां ददौ तष्ु िा सा पत्र


ु ं वंशवधजनम ् ॥

नाम्ना क्षेमस्र्तं ख्यातं परपक्षक्षया वहम ् ॥ २५ ॥

ततः स्वं राज्यमासाद्वय भय


ू ोऽवप स महीपततः ॥.

स्वपत्र
ु ं वधजयामास हषेण महतास्न्वतः ॥ २६ ॥

यदा स यौवनोपेतः सञ्र्ातः क्षेमस्र्त्सत


ु ः ॥

तं च राज्ये तनयोज्याऽथ स्वस्थानं स पन


ु यजयौ ॥ २७ ॥

हािकेश्वरर्ं क्षेत्रं तदे तद्वद्वववर्सत्तमाः ॥

भायजया सटहतस्त्यक्त्वा शेषमन्यं पररच्छदम ् ॥ २८ ॥

तत्र संस्थापयामास लिंगं दे वस्य शलू िनः ॥

onlinesanskritbooks.com
प्रासादं च मनोहारर ततश्चक्रे समाटहतः॥ २९

रै वतेश्वरलमत्यक्
ु तं सवजपातक नाशनम ् ॥

दशजनादे व सवेषां दे टहनां द्वववर्सत्तमाः ॥ ६.११८.३० ॥

या पव
ू ं स्थावपता दग
ु ाज तस्स्मन्क्षेत्रे महीभर्
ु ा ॥

तस्याः क्षेमंकरी चक्रे प्रासादं श्रद्वध यास्न्वता ॥ ३१ ॥

सावप क्षेमंकरीनाम ततः प्रभतृ त कीत्यजते ॥

कात्यायन्यवप या प्रोक्ता मटहषासरु मटदज नी ॥ ३२ ॥

यस्तां चैत्रलसते पक्षे संप श्येदष्िमीटदने ॥

तस्याभीष्िा भवेस्त्सद्वचधः सवजदैव द्वववर्ोत्तमाः ॥ ३३ ॥

एतद्ववः सवजमाख्यातं रै वतेश्वरवणजनम ् ॥

क्षेमंकयाजः प्रभावं च सवजपातकनाशनम ् ॥ ३४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहताया षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये क्षेमंकरीरै वतेश्वरोत्पवत्ततीथज
माहात्म्यवणजननामाष्िादशोत्तरशततमोऽध्यायः ॥ ११८ ॥ ॥

॥ ॥ऋषय ऊचःु ॥ ॥

यत्वया सत
ू र् प्रोक्तं दे वी कात्यायनी च सा ॥

मटहषांतकरी र्ाता कथं सा मे प्रकीतजय॥॥।

कीदृनदानववयजः स माटहषं रूपमाचश्रतः ॥

कस्मात्स सटू दतो दे व्या तन्मे ववस्तरतो वद ॥२॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
अत्र वः कीतजतयष्यालम दे व्या माहात्म्यमत्त
ु मम ् ॥

श्रत
ु मात्रेऽवप मत्याजनां येन शत्रक्ष
ु यो भवेत ् ॥ ३ ॥

टहरण्याक्षसत
ु ः पव
ू ं मटहषोनाम दानवः ॥

आसीन्मटहषरूपेण येन भक्


ु तं र्गत्त्रयम ्॥४॥

॥ ऋषय ऊचःु ॥ ॥

माटहषेण स्वरूपेण ककंर्ातः सत


ू नंदन ॥

अथवा शापदोषेण सञ्र्ातः केनचचद्ववद ॥५॥

॥ सत
ू उवाच ॥ ॥

संर्ातो टह सरू
ु पाढ्यः शतपत्रतनभाननः ॥

दीघजबाहुः पथ
ृ ग्र
ु ीवः सवजिक्षणिक्षक्षतः ॥

नाम्ना चचत्रसमः प्रोक्तस्तेर्ोवीयजसमस्न्वतः । ६ ॥

सबा्यात्प्रभतृ त प्रायो मटहषाणां प्रबोधनम ् ॥

करोतत संपररत्यज्य सवजमश्वाटदवाहनम ्॥ ७ ॥

कदाचचन्मटहषारूढः स प्रतस्थे दनोः सत


ु ः ॥

र्ाह्नवीतीरमासाद्वय ववतनघ्नञ्र्िपक्षक्षणः ॥ ९ ॥

अथासीत्सस
ु माचधस्थो दव
ु ाजसा मतु नसत्तमः ॥

गंगातीरे ववधायोच्चैः पद्वमा सनमनत्त


ु मम ् ॥ ९ ॥

ववहं गासक्तचचत्तेन शन्


ू येन स मन
ु ीश्वरः ॥

दृष्िो न मटहषक्षुण्णः खरु ै वग


े वशाद्वद्वववर्ः ॥ ६.११९.१० ॥

onlinesanskritbooks.com
ततः क्षतर्टदनधांगः स दृष्ट्वा दानवं परु ः ॥

अथ दृष्ट्वा प्रणामेन रटहतं कोपमाववशत ्॥॥॥

ततः प्रोवाच तं क्रुद्वधस्तोयमादाय पाणणना ॥

यस्मात्पाप मम क्षुण्णं गात्रं मटहषर्ैः खुरैः ॥ १२ ॥

समाधेश्च कृतो भंगस्तस्मात्त्वं मटहषो भव ॥

यावज्र्ीवलस दब
ु द्व
ुज धे सम्यनज्ञानसमस्न्वतः ॥ १३ ॥

अथाऽसौ मटहषो र्ातः कृष्णगात्रधरो महान ् ॥

अततदीघजववषाणश्च अंर्नाटद्रररवापरः ॥ १४ ॥

ततः प्रसादयामास तं मतु नं ववनयास्न्वतः ॥

शापातं कुरु मे ववप्र बा्यभावादर्ानतः ॥ १५ ॥

अथ तं स मतु नः प्राह न मे स्याद्ववचनं वथ


ृ ा ॥

तस्माद्वयावस्त्स्थताः प्राणास्तावटदत्थं भववष्यतत ॥ १६ ॥

मटहषस्य स्वरूपेण तनस्न्दतस्य सद


ु म
ु त
ज े ॥

एवं स तं पररत्यज्य गंगातीरं मन


ु ीश्वरः ॥

र्गामाऽन्यत्र सोऽप्याशु गत्वा शक्र


ु मवु ाच ह ॥ १७ ॥

अहं दव
ु ाजससा शप्तः कस्स्मंस्श्चत्कारणांतरे ॥

मटहषत्वं समानीतस्तस्मात्त्वं मे गततभजव ॥ १८ ॥

यथा स्यात्पव
ू र्
ज ं दे हं ततयजक्त्वं नश्यते यथा ॥

प्रसादात्तव ववप्रें द्र तथा नीततववजधीयताम ् ॥ १९ ॥

onlinesanskritbooks.com
॥ शक्र
ु उवाच ॥ ॥

तस्य शापोऽन्यथा कतुं नैव शक्यः कथंचन ॥

केनावप संपररत्यज्य दे वमेकं महे श्वरम ् ॥ ६.११९.२० ॥

तस्मादाराधयाऽऽशु त्वं गत्वा लिंगमनत्त


ु मम ् ॥

हािकेश्वरर्े क्षेत्रे सवजलसद्वचधप्रदायके ॥ २१ ॥

तत्र सञ्र्ायते लसद्वचधः शीघ्रं दानवसत्तम ॥

ु े प्राप्ते ककं पन
अवप पापयग ु ः प्रथमे यग
ु े। २२ ॥

एवमक्
ु तः स शक्र
ु े ण दानवः सत्वरं ययौ ॥

हािकेश्वरर्ं क्षेत्रं तपस्तेपे ततः परम ् ॥ २३ ॥

स्थापतयत्वा महस््िगं भक्त्या दे वस्य शलू िनः ॥

प्रासादं च ततश्चक्रे कैिासलशखरोपमम ् ॥ ०९४ ॥

तस्यैवं वतजमानस्य तपःस्थस्य महात्मनः ॥

र्गाम सम
ु हान्कािः कृच्रे तपलस वतजतः ॥ २५ ॥

ततस्तुष्िो महादे वो गत्वा तद्वदृस्ष्िगोचरम ् ॥

प्रोवाच पररतुष्िोऽस्स्म वरं वरय दानव ॥ २६ ॥

॥ मटहष उवाच ॥ ॥

अहं दव
ु ाजससा शप्तो मटहषत्वे तनयोस्र्तः ॥

ततयजक्त्वं नाशमायातु तस्मान्मे त्वत्प्रसादतः ॥ २७ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

onlinesanskritbooks.com
नान्यथा शक्यते कतुं तस्य वाक्यं कथंचन ॥

तस्मात्तव कररष्यालम सख
ु ोपायं शण
ृ ुष्व तम ् ॥ २८ ॥

ये केचचन्मानवा भोगा दै ववका ये तथाऽऽसरु ाः ॥

ते सवे तव गात्रेऽत्र सम्प्रयास्यंतत संश्रयम ् ॥ २९ ॥

भोगाथजलमष्यते कायं यतो मत्यं सरु ासरु ै ः ॥

समवाप्स्यलस तान्सवांस्तस्मात्तव किेवरम ् ॥ ६.११९.३७ ॥

॥ मटहष उवाच ॥ ॥

यद्वयेवं दे वदे वेश भोगप्रास्प्तभजवेन्मम ॥

तस्मादवध्यमेवास्तु गात्रमेतन्मम प्रभो ॥ ३१ ॥

दशानां दे वयोनीनां मनष्ु याणां ववशेषतः ॥

ततयजञ्चानां च नागानां पक्षक्षणां सरु सत्तम ॥ ३२ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

नावध्योऽस्स्त धरापष्ृ िे कस्श्चद्वदे ही च दानव ॥

तस्मादे कं पररत्यक्त्वा शेषान्प्राथजय दै त्यप ॥ ३३ ॥

ततः स सचु चरं ध्यात्वा प्रोवाच वष


ृ भध्वर्म ् ॥

स्स्त्रयमेकां पररत्यक्त्वा नान्येभ्यस्तु वधो मम ॥ ३४ ॥

तथात्र मामके तीथे यः कस्श्चच्रद्वधया नरः ॥

करोतत स्नानमव्यग्रस्त्वां पश्यतत ततः परम ् ॥ ३५ ॥

तस्य स्यात्त्वत्प्रसादे न संलसद्वचधः सावजकालमकी ॥

onlinesanskritbooks.com
सवोपद्रवनाशश्च तेर्ोवद्व
ृ चधश्च शंकर ॥ ३६ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

मागजशक्
ु िचतद
ु ज श्यां तीथे स्नात्वाऽत्र तावके ॥

वविोकतयष्यतत प्रीत्या मम लिंगं ततः परम ् ॥ ३७ ॥

भत
ू प्रेतवपशाचाटद संभवास्तस्य तत्क्षणात ् ।

दोषा नाशं प्रयास्यंतत तथा रोगा ज्वरादयः ॥ ३८ ॥

एवमक्
ु त्वाऽथ दे वेशस्ततश्चादशजनं गतः ॥

मटहषोऽवप तनर्ं स्थानं प्रर्गाम ततः परम ् ॥ ३९ ॥

स गत्वा दानवान्सवाजन्समाहूय ततः परम ् ॥

प्रोवाचामषजसंयक्
ु तः सभामध्ये व्यवस्स्थतः ॥ ६.११९.४० ॥

वपता मम वपतव्ृ यश्च ये चान्ये मम पव


ू र्
ज ाः ॥

दानवा तनहता दे वव
ै ाजसद
ु े वपरु ोगमैः ॥ ४१ ॥

तस्मात्तान्नाशतयष्यालम दे वानवप महाहवे ॥

अहं त्रैिोक्यराज्यं टह ग्रहीष्यालम ततः परम ् ॥ ४२ ॥

अथ ते दानवाः प्रोचय
ु क्
ुज तमेतदनत्त
ु मम ् ॥

अस्मदीयलमदं राज्यं यच्छक्रः कुरुते टदवव ॥ ४३ ॥

तस्मादद्वयैव गत्वाऽऽशु हत्वेन्द्रं रणमध


ू तज न ॥

टदव्यान्भोगान्प्रभञ्
ु र्ानाः स्थास्यामः सणु खनो टदवव ॥ ४४ ॥

एवं ते दानवाः सवे कृत्वा मंत्रववतनश्चयम ् ॥

onlinesanskritbooks.com
मेरुशंग
ृ ं ततो र्नमःु सभत्ृ यबिवाहनः॥४५॥

अथ शक्रादयो दे वा दृष्ट्वा तद्वदानवोद्वभवम ्॥

अकस्मादे व संप्राप्तं बिं शस्त्रास्त्रसंयत


ु म ्॥

यद्व
ु धाथं स्वपरु द्ववारर तनयजयस्
ु तदनंतरम ्॥४६॥

आटदत्या वसवो रुद्रा नासत्यौ च लभषनवरौ।

ववश्वेदेवास्तथा साध्याः लसद्वधा ववद्वयाधराश्च ये॥४७॥

ततः समभवद्वयद्व
ु धं दे वानां सह दानवैः।

लमथः प्रभत्स्यजमानानां मत्ृ यंु कृत्वा तनवतजनम ्॥४८॥

एवं समभवद्वयद्व
ु धं यावद्ववषजत्रयं टदवव।

रक्तनद्वयोततववपि
ु ास्तत्रातीव प्रसस्र
ु व ु ःु ।४९॥

अन्यस्स्मस्न्दवसे शक्रं दृष्िै वारावणसंस्स्थतम ्।

तं शक्
ु िेनातपत्रेण चध्रयमाणेन मध
ू तज न।

दे वःै पररवत
ृ ं टदव्यशस्त्रपाणणलभरे व च॥६.११९.५०॥

ततः कोपपरीतात्मा मटहषो दानवाचधपः।

महावेगं समासाद्वय तस्यैवालभमख


ु ो ययौ॥५१॥

शंग
ृ ाभ्यां च सत
ु ीक्ष्णाभ्यां ततश्चैरावणं गर्म ्।

ववव्याध हृदये सोऽथ चक्रे रावं सद


ु ारुणम ्॥५२॥

ततः पराङ्मख
ु ो भत्ू वा पिायनपरायणः।

अलभदद्र
ु ाव वेगेन परु ी यत्रामरावती॥५३॥

onlinesanskritbooks.com
अंकुशोत्थप्रहारै श्च क्षतकंु भोऽवप भरू रशः।

महामात्रतनरुद्वधोऽवप न स तस्थौ कथंचन॥५४॥

अथाब्रवीत्सहस्राक्षो मटहषं वीक्ष्य गववजतम ्।

गर्जमानांस्तथा दै त्यान्क्ष्वेडनास्फोिनाटदलभः॥५५॥

मा दै त्य प्रववर्ानीटह यन्नष्िस्स्त्रदशाचधपः।

एष नागो रणं टहत्वा वववशो यातत मे बिात ्॥५६॥

तस्मावत्तष्ि मह
ु ू तं त्वं यावदास्थाय सद्रथम ्।

नाशयालम च ते दपं तनहत्य तनलशतैः शरै ः॥५७॥

एतस्स्मन्नंतरे प्राप्तो मातलिः शक्रसारचथः।

सहस्रैदशजलभयक्
ुज तं वास्र्नां वातरं हसाम ्॥५८॥

ते ऽथ मातलिना अश्वाः प्रतोदे न समाहताः।

उत्पतंत इवाकाशे सत्वं संप्रदद्र


ु व ु ःु ॥५९॥

अथ चापं समारोप्य सत्वरं पाकशासनः।

शरै राशीववषाकारै श्छादयामास दानवम ्॥६.११९.६०॥

ततः स वेगमास्थाय भय
ू ोऽवप क्रोधमतू छज तः।

अलभदद्र
ु ाव वेगेन स यत्र बत्रदशाचधपः॥६१॥

ततस्तान्सह
ु यांस्तस्य शंग
ृ ाभ्यां वेगमाचश्रतः।

दारयामास संक्रुद्वध आववध्याववध्य चासकृत ्॥६२॥

ततस्ते वास्र्नस्त्रस्ताः संर्नमःु क्षतवक्षसः।

onlinesanskritbooks.com
रक्तप्िाववतसवांगा मागजमरै ावणस्य च॥६३॥

ततः शक्ररथं दृष्ट्वा ववमख


ु ं सरु सत्तमाः।

सवे प्रदद्र
ु व ु भ
ु ीतास्तस्य मागजमप
ु ाचश्रताः॥६४॥

ततस्तु दानवाः सवे भननान्दृष्ट्वा रणे सरु ान ्।

शस्त्रवस्ृ ष्िं प्रमंच


ु ंतो गर्जमाना यथा घनाः॥६५॥

एतस्स्मन्नंतरे प्राप्ता रर्नी तमसावत


ृ ा।

न ककंचचत्तत्र संयातत कस्यचचद्वदृस्ष्िगोचरे ॥६६॥

ततस्तु दानवाः सवे यद्व


ु धास्न्नवत्जृ य सवजतः।

मेरुशंग
ृ ं समाचश्रत्य रम्यं वासं प्रचक्रमःु ॥६७॥

ववर्येन समायक्
ु तास्तस्ु ष्िं च परमां गताः।

कथाश्चक्रुश्च यद्व
ु धोत्था यद्व
ु धं तस्य यथा भवत ्॥६८॥

दे वाश्चावप हतोत्साहाः प्रहारै ः क्षतववक्षताः।

मंत्रं चक्रुलमजथो भत्ू वा बह


ृ स्पततपरु ःसराः॥६९॥

सांप्रतं दानवैः सैन्यमस्माकं ववमख


ु ं कृतम ् ॥

ववध्वस्तं सतु नरुत्साहमक्षमं यद्व


ु धकमजणण ॥ ६.११९.७० ॥

तस्मात्त्यक्त्वा प्रवेक्ष्यामः परु ीं चैवामरावतीम ् ॥

ब्रह्मणः सदनं यत्र न स्याद्वदानवर्ं भयम ्॥७॥।

एवं ते तनश्चयं कृत्वा ब्रह्मिोकं ततो गताः ॥

शन्
ू यां शक्रपरु ीं कृत्वा सवे दे वाः सवासवाः॥७२॥

onlinesanskritbooks.com
ततः प्रातः समत्ु थाय दानवास्ते प्रहवषजताः ॥

शन्
ू यां शक्रपरु ीं दृष्ट्वा ववववशस्
ु तदनंतरम ् ॥ ७३ ॥

अथ शाक्रे पदे दै त्यं मटहषं संतनधाय च ॥

प्रणेमस्
ु तुस्ष्िसंयक्
ु ताश्चक्रुश्चैव महोत्सवम ् ॥ ७४ ॥

र्गह
ृ ु यज्ञ
ज भागांश्च सवेषां बत्रटदवौकसाम ् ॥

दे वस्थानेषु सवेषु दे वताऽलभमताश्च ये ॥ ७६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्ये दे वसेनापरार्यवणजनंनामैकोनववंशत्यत्त
ु रशततमोऽध्यायः ॥
११९ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

एवं शक्रादयो दे वा स्र्तास्ते तु रणास्र्रे ॥

मटहषेण ततो राज्यं त्रैिोक्येऽवप चकार सः ॥ १ ॥

यस्त्कस्ञ्चस्त्त्रषु िोकेषु सारभत


ू ं प्रपश्यतत ॥

गर्वास्र्रथाश्वाटद सवं गह्


ृ णातत सोऽसरु ः ॥ २ ॥

एवं प्रवतजमानस्य तस्य दे वाः सवासवाः ॥

वधाथं लमलिताश्चक्रुः कथा दःु खसम स्न्वताः ॥ ३ ॥

एतस्स्मन्नंतरे प्राप्तो नारदो मतु नसत्तमः ॥

दृष्ट्वा तं माटहषं सवं व्यवहारं महोत्किम ् ॥ ४ ॥

ततश्च कथयामास सवं तेषां सववस्त रम ् ॥

तस्य संचस्े ष्ितं भरू र िोकत्रयप्रपीडनम ् ॥ ५ ॥

onlinesanskritbooks.com
अथ तेषां महाकोपो भय
ू एवाभ्यवधजत ॥

नारदस्य वचः श्रत्ु वा तादृनिोककथोद्वभवम ् ॥ ॥ ६ ॥

तेषां कोपोद्वभवो घमो वक्त्रद्ववारे ण तनयजयौ ॥

येन टदङ्मंडिं सवं तत्क्षणात्किष


ु ीकृतम ् ॥ ७ ॥

एतस्स्मन्नंतरे तत्र काततजकेयः समभ्ययात ् ॥

पप्रच्छ च ककमेतद्वचध दे वानां कोपकारणम ् ॥

येन कािष्ु यतां प्राप्तं टदक्चक्रं सकिं मन


ु े ॥ च ॥

॥ नारद उवाच ॥ ॥

एतेषां सांप्रतं स्कन्द मया वाताज तनवेटदता ॥

त्रैिोक्यं दानवैः सवपयथ


ज ा नीतं मदोत्किै ः ॥ ९ ॥

स्त्रीरत्नमश्वरत्नं वा न ककंचचत्कस्यचचद्वगह
ृ े ॥

ते दृष्ट्वा मोक्षयंतत स्म दतु नजवायाज मदोत्किाः ॥ ६.१२०.१० ॥

तच्ुत्वा काततजकेयस्य ववशेषात्संप्रर्ायत ॥

वक्त्रद्ववारे ण दे वानां यथा कोपः समागतः ॥ ११ ॥

एतस्स्मन्नंतरे र्ाता तत्कोपांते कुमाररका ॥

सवजिक्षणसंपन्ना टदव्यतेर्ोऽस्न्वता शभ
ु ा ॥ १२ ॥

काततजकेयस्य कोपेन कोपे लमश्रे टदवौकसाम ् ॥

यस्माज्र्ातात्र सा कन्या तस्मात्कात्यायनी स्मत


ृ ा ॥ १३ ॥

ततस्तस्या ददौ वज्रमायध


ु ं बत्रदशाचधपः ॥

onlinesanskritbooks.com
शस्क्तं स्कन्दः सत
ु ीक्ष्णाग्रां चापं दे वो र्नादज नः ॥ १४ ॥

बत्रशि
ू ं च महादे वः पाशं च वरुणः स्वयम ् ॥

आटदत्यश्च लसतान्बाणांश्चंद्रमाश्चमज चोत्तमम ् ॥ १५ ॥

तनस्स्त्रंशं तनऋजततस्तुष्ि उ्मक


ु ं च हुताशनः ॥

वायश्ु च च्छुररकां तीक्ष्णां धनदः पररघं तथा ॥ १६ ॥

दण्डं प्रेताचधपो रौद्रं वधाय सरु ववद्वववषाम ् ॥

द्ववादशैवं समािोक्य साऽऽयध


ु ातन द्वववर्ोत्तमाः ॥ १७ ॥

कात्यायनी ततश्चक्रे भर्


ु द्ववादशकं तदा ॥

र्ग्राह च द्रत
ु ं तातन सरु ास्त्राणण टदवौकसाम ् ॥ १८ ॥

ततः प्रोवाच तान्सवाजन्संप्रहृष्ितनरु


ू हा ॥

यदथं ववबध
ु श्रेष्िाः सष्ृ िा तद्वब्रत
ू मा चचरम ्॥ १९ ॥

सवं कायं कररष्यालम यष्ु माकं नात्र संशयः ॥

॥ दे वा ऊचःु ॥ ॥

मटहषो दानवो रौद्रः समत्ु पन्नोऽत्र सांप्रतम ् ॥ ६.१२०.२० ॥

अवध्यः सवजभत
ू ानां मानष
ु ाणां ववशेषतः ॥

मक्
ु त्वैकां योवषतं तेन त्वमस्मालभववजतनलमजता ॥ २१ ॥

तस्मात्त्वं सांप्रतं गच्छ ववंध्याख्यं पवजतोत्तमम ् ॥

तपस्तत्र कुरुष्वोग्र तेर्ो येनालभवधजते ॥ २२ ॥

ततस्तु तेर्ःसंयक्
ु तां त्वां ज्ञात्वा वयमेव टह ॥

onlinesanskritbooks.com
अग्रे धत्ृ वा कररष्यामो यद्व
ु धं तेन दरु ात्मना ॥ २३ ॥

ततस्त्वच्छस्त्रतनदज नधः पंचत्वं स प्रयास्यतत ॥

वयं च बत्रदशैश्वयं िलभष्यामो हतद्वववषः ॥ २४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये कात्यायन्यत्ु पवत्तवणजनंनाम ववंशत्यत्त
ु रशततमोऽध्यायः॥
॥१२०॥। ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

दे वानां तद्ववचः श्रत्ु वा ततः सा परमेश्वरी ॥

प्रोवाच वाहनं ककंचचद्वदे वा यच्छतु मे द्रत


ु म ् ॥॥।

ततः लसंहं ददौ गौरी यानाथं ववकृताननम ् ॥

तमारुह्य प्रतस्थे सा ततो ववंध्यं नगं प्रतत ॥ २ ॥

तस्यैकं शंग
ृ मास्थाय रम्यं श्रेष्िद्रम
ु ास्न्वतम ् ॥

फिपष्ु पसमाकीणं ितामंडपमंक्तडतम ् ॥ ३ ॥

ततस्तपोऽकरोत्साध्वी तीडडतपरायणा ॥

संयम्येस्न्द्रयवगं स्वं ध्यायमाना महे श्वरम ् ॥ ४ ॥

यथायथा तपोवद्व
ृ चधस्तस्याः सञ्र्ायते द्वववर्ाः ॥

तथा रूपं च कांततश्च शरीरे प्रततवधजते॥ ५ ॥

एतस्स्मन्नंतरे प्राप्तास्तत्र दै त्येशककंकराः ॥

ते तां दृष्ट्वा डतोपेतामत्यद्वभत


ु वपध
ु ज राम ् ॥

गत्वा प्रोचःु स्वनाथस्य मटहषस्य दरु ात्मनः ॥ ६ ॥

onlinesanskritbooks.com
॥ चारा ऊचःु ॥ ॥

भ्ममाणैधरज ापष्ृ िे दृष्िाऽपव


ू ाज कुमाररका ॥

ववन्ध्याचिेऽद्वय चास्मालभभर्
ुज ैद्वजवादशलभयत
ुज ा ॥

नानाशस्त्रधरै दीप्तैश्चमजच्छाटदतगात्रका ॥७॥

न दे वी न च गन्धवी नासरु ी नागकन्यका ॥

तादृग्रूपा परु ाऽस्मालभः काचचद्वदृष्िा तनतस्म्बनी। ॥ ८ ॥

न ववद्वमो यस्न्नलमत्तं सा तपश्चक्रे यशस्स्वनी ॥

स्वगजकामाऽथजकामा वा पततकामाथ वा ववभो॥ ९ ॥

॥ सत
ू उवाच ॥ ॥

तेषां तद्ववचनं श्रत्ु वा मटहषो दानवाचधपः ॥

कामदे व वशं प्राप्तः श्रवणादवप तत्क्षणात ् ॥ ६.१२१.१० ॥

ततस्तानग्रतः कृत्वा सैन्येन महता स्न्वतः ॥

र्गाम कौतक
ु ाववष्िो यत्रास्ते सा तु कन्यका ॥ ११ ॥

यथा मत्ृ यक
ु ृ ते मन्दः शग
ृ ािः लसंहव्िभाम ् ॥

वने सप्ु तां सवु वश्वस्तां सवजथाप्य कुतोभयाम ्॥।२॥

तस्याः संदशजनादे व ततः कामशरै हजतः॥

स दानवप्रधानश्च तत्क्षणादे व सद्वद्वववर्ाः॥।३॥

अथ प्राह वप्रयं वाक्यमेकाकी तत्परु ःस्स्थतः॥

धत्ृ वा दरू तरे सन्


ै यं तस्या रूपेण मोटहतः॥।४॥

onlinesanskritbooks.com
ववरुद्वधं यौवनस्यैतद्वडतं ते चारुहालसतन।

तस्मादे तत्पररत्यक्त्वा त्रैिोक्यस्वालमनी भव ॥ १५ ॥

अहं टह मटहषो नाम दानवेन्द्रो यटद श्रत


ु ः ॥

मया येन सहस्राक्षो द्ववन्द्ववयद्व


ु धे ववतनस्र्जतः ॥ १६ ॥

त्रेिोक्यं सकिं मह्यं सांप्रतं च वशे स्स्थतम ् ॥

तस्मात्त्वं भव सश्र
ु ोणण भायाज मम सव
ु ्िभा ॥।७॥

सहस्रं मम भायाजणामन्यदस्स्त सश
ु ोभनम ्॥

तत्सवं तेऽद्वय भत्ृ यत्वं सांप्रतं प्रक ररष्यतत॥।८॥

अहं चावप तवात्यंतं दासभावं समाचश्रतः॥

वतजतयष्यालम सश्र
ु ोणण प्रदत्त्वाऽशेषसंपदः॥।९॥

॥सत
ू उवाच ॥॥

तस्य तद्ववचनं श्रत्ु वा ततः सा परमेश्वरी ॥

प्रोवाच भत्सजमाना तं कोपसंरक्तिोचना॥६.१२१.२॥।

चधस्नधक्पापसमाचार कुमारडतधाररणीम ् ॥

कामोपहतचचत्तात्मा ककं मालमत्थं प्रभा षसे ॥२॥।

अहं तव वधाथाजय तनलमजता ववबध


ु ोत्तमैः ॥

तस्मात्त्वां नाशतयष्यालम स्मरे ष्िं यद्वधटृ द स्स्थतम ्॥२२॥

॥ मटहष उवाच ॥ ॥

यद्वयेवं तद्ववरारोहे यक्


ु ता स्याच्च कुमाररका ॥

onlinesanskritbooks.com
प्राथजनीया भवेदत्र सवेषां प्राणणनां यतः ॥२३॥

स्वगाजथं कक्रयते धमजस्तपश्च वरवणणजतन ॥

येन भोगाः प्रभञ्


ु र्ंतत ये टदव्या ये च मानष
ु ाः ॥ २४ ॥

तस्माद्वदे टह ममात्मानं गांधवेण सश


ु ोभने ॥

वववाहे न यतोऽन्येषां स प्रधानः प्रकीततजतः ॥२५॥

एवं प्रवदतस्तस्य सा दे वी क्रोधमतू छज ता ॥

तद्ववक्त्रांतं समद्व
ु टदश्य शरं चचक्षेप स क्षणात ् ॥२६॥

वववेश वदनं तस्य व्मीकं पन्नगो यथा ॥

अथ तैमाजगग
ज णैववजद्वधः स वक्त्रांतान्नदं स्ततः ॥२७॥

सस्र
ु ाव रुचधरं भरू र गैररकं पवजतो यथा ॥

ततः कोपपरीतात्मा तनवत्त्ृ याथ शनैः शनैः ॥२८॥

स्वसैन्यं त्वररतो भेर्े कामेन च वशी कृतः॥

प्रोवाच सैतनकान्सवाजन्दष्ु िा स्त्रीयं प्रगह्


ृ यताम ् ॥

यथा न त्यर्तत प्राणान्प्रहारै र्र्


ज रज ीकृता॥२९॥

एषा मम न सन्दे हः वप्रया भायाज भववष्यतत॥

यटद नो शस्त्रपातेन पंचत्वमप


ु यास्यतत ॥ ६.१२१.३० ॥

एवमक्
ु तास्तदा तेन दानवा यद्व
ु धदम
ु द
ज ाः ॥

दद्र
ु व ु ःु सम्मख
ु ास्तस्या मञ्
ु चन्तो तनलशताञ्छरान ्।३॥।

एतस्स्मन्नंतरे दे वी सा दृष्ट्वा तानप


ु स्स्थतान ् ॥

onlinesanskritbooks.com
यद्व
ु धाय कृतसंक्पांस्तर्जतश्च मह
ु ु मह
ुज ु ः। ३२ ॥

ततस्तु िीिया दे वी मक्


ु ता तीक्ष्णान्महाशरान ् ॥

तान्सवांस्ताडयामास सवजममजसु तत्क्षणात ् ॥ ३३ ॥

अथ तीक्ष्णैः शरै दपत्या तनहता दानवास्तथा ॥

एके पंचत्वमापन्ना गताश्चान्य इतस्ततः॥३४॥

ततः सैन्यं समािोक्य तद्वभननं च तया रणे ॥

कोपाववष्िस्ततो दै त्यः स्वयं तां समप


ु ाद्रवत ् ॥ ३५ ॥

यच्छञ्छृंगप्रहारांश्च तस्याः शतसहस्रशः ॥

गस्र्जतं ववदधच्चोग्रं शारदाभ्समं मह


ु ु ः ॥ ३६ ॥

एतस्स्मन्नंतरे दे वी साट्िहासकृतस्वना ॥

त्रैिोक्यवववरं सवं यच्छब्दे न प्रपरू रतम ् । ३७ ॥

एवं तस्या हसंत्याश्च वक्त्रान्तादथ तनयजयःु ॥

पलु िंदाः शबरा म्िेछास्तथान्येऽरण्यवालसनः॥३८॥

शकाश्च यवनाश्चैव शतशश्तु वपध


ु रज ा?॥

वमज स्थचगतगात्राश्च यमदत


ू ा इवापरे ॥३९॥

ते प्रोचद
ु े वव नो ब्रटू ह येन सष्ृ िा वयं क्षक्षतौ॥

कायेण कक्रयते कृत्स्नं येन शीघ्रं वरानने॥६.१२१.४॥।

॥ दे व्यव
ु ाच ॥ ॥

एतानस्य सद
ु ष्ु िस्य सैतनकान्बिगववजतान ् ॥

onlinesanskritbooks.com
सद
ू यध्वं द्रत
ु ं वाक्यादस्मदीयाद्वयथेच्छया ॥ ४१ ॥

अथ ते तद्ववचः श्रत्ु वा व्गंतोऽलसधनद्व


ु जधराः ॥

दै तेयबिमद्व
ु टदश्य दद्र
ु व ु व
ु ेगमाचश्रताः ॥ ४२ ॥

ततस्तेषां महद्वयद्व
ु धं लमथो र्ज्ञे सद
ु ारुणम ् ।

नात्मीयं न परं तत्र केनचचज्ज्ञा यते क्वचचत ् ॥ ४३ ॥

अथ ते दानवाः सवे योधैदेवीसमद्व


ु भवैः ॥

भनना व्यापाटदताश्चान्ये प्रहारै र्र्


ज रज ीकृताः ॥ ४४ ॥

ततो भननं बिं दृष्ट्वा मटहषः क्रोधमतू छज तः ॥

तामव
ु ाच क्रुधा दे वीं वचनैः परुषाक्षरै ः ॥ ४५ ॥

आः पापे स्त्रीतत मत्वाद्वय न हतालस मया यचु ध ॥

तस्मात्पश्य प्रहारं मे तत्त्वं बध्


ु यलस नान्यथा ॥ ४६ ॥

एवमक्
ु त्वा ववशेषण
े प्रहारान्स ववचचक्षक्षपे ॥

ववषाणाभ्यां महावेगो भत्सजयानो मह


ु ु मह
ुज ु ः ॥ ४७ ॥

ततोऽभ्याशगतं दृष्ट्वा सा दे वी दानवं च तम ् ॥

आरुरोहाथ वेगेन पस्ृ ष्िदे शन


े कोपतः ॥ ४८ ॥

ततश्चक्र
ु ोश दै त्योऽसौ व्योममागं समाचश्रतः ॥

पष्ृ ्यास्तिेन तनलभजन्नो रुचधरौघपररप्ित


ु ः ॥ ४९ ॥

एतस्स्मन्नंतरे लसंहः स तस्या ज्योततसंभवः ॥

र्ग्राह पस्श्चमे भागे दं ष्राग्रैतनजलशतैः क्रुधा ॥ ६.१२१.५० ॥

onlinesanskritbooks.com
ततो तनश्चितां प्राप्तः पादाक्रांतश्च दानवः॥

अकरोद्वभैरवान्नादान्न शक्तश्चलितंु पदम ् ॥ ५१ ॥

एतस्स्मन्नंतरे प्राप्ताः सवे दे वाः सवासवाः ॥

व्योमस्थास्तां तदा प्रोचद


ु े वीं हषजसमस्न्वताः ॥ ५२ ॥

एतस्य लशरसश्छे दं शीघ्रं कुरु सरु े श्वरर ॥

खङ्गेनानेन तीक्ष्णेन यावन्नो यातत चान्यतः ॥ ५३ ॥

सा श्रत्ु वा वचनं तेषां दे वी कोपसमस्न्वता ॥

खड्गं व्यापारयामास कंिे तस्याततपीवरे ॥ ५४ ॥

स तेन खड्गघातेन कंिः पीनोऽवप तनष्िुरः॥

द्वववधा र्ज्ञेऽथ दै त्यस्य दधत्तस्ु ष्िं टदवौकसाम ् ॥ ५५ ॥

द्ववादशाकजप्रतीकाशो वक्त्रांतश्चमजखड्गधक
ृ ् ॥

भत्सजयंस्तां महादे वीं खड्गोद्वयतकरां तदा ॥

खड्गं व्यापारयन्गात्रे तस्या बािाकजसस्न्नभम ् ॥ ५६ ॥

ततः केशेषु चाधाय यावत्तस्यावप चचक्षक्षपे ।

प्रहारं गात्रनाशाय तावदच


ू े स दानवः ॥ ५७ ॥

॥ दानव उवाच ॥ ॥

र्य दे वव र्याचचंत्ये र्य सवजसरु े श्वरर ॥

र्य सवजगते दे वव र्य सवजर्नवप्रये ॥ ५८ ॥

र्य कामप्रदे तनत्यं र्य त्रैिोक्यसन्


ु दरर ॥

onlinesanskritbooks.com
र्य त्रैिोक्य रक्षाथजमद्व
ु यते ह्यकुतोभये ॥ ५९ ॥

र्य दे वव कृतानंदे र्य दै त्यववनालशतन ॥

र्य क्िेशस्च्छदे कांते र्याभक्तववमोहदे ॥ ६.१२१.६० ॥

त्वं सस्ृ ष्िस्त्वं वरा दे वी त्वं िक्ष्मीस्त्वं सरस्वती ।

त्वं स्वाहा त्वं स्वधा तुस्ष्िः पस्ु ष्िमेधा धतृ तः क्षमा ॥६॥।

तस्मात्कुरु प्रसादं मे प्राणान्रक्ष दयां कुरु॥

प्रणतस्य सद
ु ीनस्य हीनस्य च ववशेषतः॥६२॥

अहं दव
ु ाजससा शप्तो टहरण्याक्षसत
ु ो बिी॥

मटहषत्वं समानीतस्त्वया दे वी ववमोक्षक्षतः॥६३॥

तस्माद्वदपजः प्रमक्
ु तोऽद्वय मया दानवसंभवः॥

ककंकरत्वं प्रयास्यालम सांप्रतं ते सरु े श्वरर॥६४॥

र्य सवजगते दे वव सवजदष्ु िववनालशतन॥६५॥

इतत तस्य वचः श्रत्ु वा कृपणं सा सरु े श्वरी ॥

कृपाववष्िाऽब्रवीद्ववाक्यं ततो व्योमस्स्थतान्सरु ान ्॥६६॥

ककं करोलम दया र्ाता ममैनं प्रतत हे सरु ाः ॥

तस्मान्नाहं हतनष्यालम दानवं दीनर््पकम ् ॥ ६७ ॥

ववमख
ु ं खड्गशस्त्रं च तवास्मीतत प्रवाटदनम ् ॥

अवप मे वपतह
ृ ं तारं न हन्यां ररपम
ु ाहवे ॥ ६८ ॥

॥ दे वा ऊचःु ॥ ।

onlinesanskritbooks.com
न चेदलस च दे वले श त्वमेनं दानवाधमम ् ॥

नाशतयष्यतत तत्कृत्स्नं त्रैिोक्यं सचराचरम ् ॥ ६९ ॥

एष व्यथजःश्रमः सवजस्तथास्माकं भववष्यतत ॥

तव संभतू तसंभत
ू स्तव क्िेशस्तथाऽणखिः ॥ ६.१२१.७० ॥

॥ दे व्यव
ु ाच ॥ ॥

नाहमेनं हतनष्यालम त्यस्र्ष्यालम तथाऽमराः ॥

एनं कचग्रहं कृत्वा धारतयष्यालम सवजदा ॥ ७१ ॥

॥ दे वा ऊचःु ॥ ॥

साधस
ु ाधु महाभागे यक्
ु तमक्
ु तं त्वया वचः ॥

एतद्वचध यज्
ु यते कतुं कािेऽस्स्मंस्स्त्रदशेश्वरर ॥ ७२ ॥

सांप्रतं मत्यजिोके त्वं रूपमेतत्समाचश्रता ॥

शस्त्रोद्वयतकरा रौद्रा मटहषोपरर संस्स्थता ॥ ७३ ॥

अवाप्स्यलस परां पर्


ू ां दि
ु भ
ज ा ममरै रवप ॥

यस्त्वामेतन
े रूपेण संस्स्थतां पर्
ू तयष्यतत ॥ ७४ ॥

त्वमस्य संगतो भावव ववख्याता ववंध्यवालसनी ॥

ककं ते वा बहुनोक्तेन शण
ृ ु संक्षेपतो वचः ॥ ७५ ॥

अस्मदीयं परं तथयं सवजिोकटहतावहम ् ॥

पाचथजवानां त्वदायत्तं बिं दे वव भववष्यतत ॥ ७६ ॥

यद्व
ु धकािे समत्ु पन्ने भक्तानां नात्र संशयः ॥

onlinesanskritbooks.com
प्रस्थानं वा प्रवेशं च यः कररष्यतत मानवः ॥ ७७ ॥

त्वां स्मत्ृ वा प्रणणपत्याथ पर्


ू तयत्वा ववशेषतः ॥

तस्य संपत्स्यते लसद्वचधः सवजकृत्येषु सवजदा ॥

ु षस्यावप ककं पन
इह कापरु ु ः सभ
ु िस्य च ॥ ७८ ॥

आस्श्वनस्य लसते पक्षे नवम्यां चाष्िमीटदने ॥

पर्
ू तयष्यतत यो मत्त्यजस्त्वां सद्वभस्क्तसमस्न्वतः ॥ ७९ ॥

तस्य संवत्सरं यावत्समग्रं सरु सन्


ु दरर ॥

न भववष्यतत वै रोगो न भयं न पराभवः ॥

नापमत्ृ यन
ु ज चौराटद समद्व
ु भतू उपद्रवः ॥ ६.१२१.८० ॥

। सत
ू उवाच ॥ ॥

एवमक्
ु त्वाथ ते दे वास्तां दे वीं हषजसंयत
ु ाः ॥

अनज्ञ
ु ातास्तया र्नमःु स्वां परु ीममरावतीम ् ॥ ॥ ९१ ॥

तत्र गत्वा चचरात्प्राप्य स्वं राज्यं पाकशासनः ॥

पाियामास संहृष्िस्त्रैिोक्यं हतकिकम ् ॥ ८२ ॥

िोकाश्च सख
ु संपन्नाः सवे र्ाता स्ततः परम ्॥

यज्ञभागभर्
ु ो दे वा भय
ू ो र्ाता र्गत्त्रये ॥ ८३ ॥

ततः परं च सा दे वी त्रैिोक्ये ख्याततमागता ॥

सवजक्षेत्रष
े ु तीथेषु स्थानेषु च ववशेषतः ॥ ८४ ॥

एतस्स्मन्नंतरे र्ातः सरु थोनाम भप


ू ततः ॥

onlinesanskritbooks.com
आनतजस्तेन सद्वभक्त्या क्षेत्रऽे त्रैव ववतनलमजता ॥ ८५ ॥

यस्तां पश्यतत सद्वभक्त्या चैत्राष्िम्यां लसतेऽहतन ॥

स पम
ु ान्वत्सरं यावत्कृताथजः स्यान्न संशयः ॥ ८६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये मटहषासरु परार्य कात्यायनीमाहात्म्यवणजनंनाम
एकववंशत्यत्त
ु रशततमोऽध्यायः ॥ १२१ ॥ ॥ ॥

॥ सत
ू उवाच ॥ ॥

एतद्ववः सवजमाख्यातं यत्पष्ृ िोस्स्म द्वववर्ोत्तमाः ॥

यथा स तनहतो दे व्या मटहषाख्यो दनत्त


ू मः ॥ १ ॥

सांप्रतं कीतजतयष्यालम कथां पातकनालशनीम ् ॥

केदारसंभवां पण्
ु यां तां शण
ृ ध्
ु वं समाटहताः ॥ २ ॥

॥ ऋषय ऊचःु ॥ ।

केदारः श्रय
ू ते सत
ू गंगाद्ववारे टहमाचिे ॥

स कथं चेह संप्राप्तः सवं ववस्तरतो वद ॥ ३ ॥

॥ सत
ू उवाच ॥ ॥

एतत्सत्यं चगरौ तस्स्मन्स्वयंभःू संस्स्थतः प्रभःु ॥

परं तत्र वसेद्वदे वो यावन्मासाष्िकं द्वववर्ाः ॥ ४ ।

यावद्वघमजश्च वषाज च तावत्तत्र वसेत्प्रभःु ॥

शीतकािे पन
ु श्चात्र क्षेत्रे संततष्िते सदा ॥ ॥ ५ ॥

॥ ऋषय ऊचःु ॥ ॥

onlinesanskritbooks.com
ककं तत्कायं वसेद्वयेन क्षेत्रे मासचतुष्ियम ् ॥

टहमाचिे यथैवाष्िौ सत
ू पत्र
ु वदस्व नः ॥ ६ ॥

॥ सत
ू उवाच ॥ ॥

पव
ू ं स्वायंभव
ु स्यादौ मनोदप त्यो महाबिः ॥

टहरण्याक्षो महातेर्ास्तपोवीयजसमस्न्वतः ॥ ७ ॥

तैव्याजप्तं र्गदे तद्वचध तनरस्य बत्रदशाचधपम ् ॥

यज्ञ भागाश्चदे वानां हृता वीयजप्रभावतः ॥ ८ ॥

अथ शक्रः सरु ै ः साधं गंगाद्ववारं समाचश्रतः ॥

तपस्तेपे सद
ु ःु खातो राज्यश्रीपररवस्र्जतः ॥ ९ ॥

तस्यैवं तप्यमानस्य तपस्तीडं महात्मनः ॥

माटहषं रूपमास्थाय तनश्चक्राम धरातिात ् ॥ ६.१२२.१० ॥

स्वयमेव महादे वस्ततः शक्रमव


ु ाच ह ॥

केदारयालम मे शीघ्रं ब्रटू ह सवं सरु ोत्तम ॥

दै त्यानामथ सवेषां रूपेणानेन वासव ॥ ११ ॥

॥ इन्द्र उवाच ॥ ॥

टहरण्याक्षो महादै त्यः सब


ु ाहुवक्र
ज कन्धरः ॥

बत्रशंग
ृ ो िोटहताक्षश्च पंचत
ै ान्दारय प्रभो ॥

हतैरेतैहजतं सवं दानवानामसंशयम ् ॥ १२ ॥

ककमन्यैः कृपणैध्वजस्तैयःप ककंचचन्नात्र लसध्यतत ॥

onlinesanskritbooks.com
तस्य तद्ववचनश्रत्ु वा भगवांस्तण
ू म
ज भ्यगात ् ॥

यत्र दानवमख्
ु योऽसौ टहरण्याक्षो महाबिः ॥ १३ ॥

अथ तं दरू तो दृष्ट्वा मटहषं पवजतोपमम ् ॥

आयातं रौद्ररूपेण दानवाः सवजतश्च ते ॥ १४ ॥

ततो र्घ्नश्ु च पाषाणैिग


ज ुडश्ै च तथापरे ॥

क्ष्वेक्तडतास्फोटितांश्चक्रुस्तथान्ये बिगववजताः ॥ ॥ १५ ॥

अथवमन्य तान्दे वः प्रहारं िीिया ददौ ॥

यत्रास्ते दानवेन्द्रोऽसौ चतलु भजः सचचवैः सह ॥ १६ ॥।

ततः शस्त्रं समद्व


ु यम्य यावद्वधावतत सम्मख
ु ः ॥

तावच्छृंगप्रहारे ण सोनयद्वयमसादनम ् ॥ १७ ॥

हत्वा तं सचचवान्पश्चात्सब
ु ाहुप्रमख
ु ांश्च तान ् ॥

र्घान हन्यमानोऽवप समन्ताद्वदानवैः परै ः ॥ १८ ॥

न तस्य िगते क्वावप शस्त्रं गात्रे कथंचन ॥

यत्नतोऽवप ववसष्ृ िं च िब्धिक्षैः प्रहाररलभः ॥ १९ ॥

एवं पंच प्रधानास्तान्हत्वा दै त्यान्महे श्वरः ॥

भय
ू ो र्गाम तं दे शं यत्र शक्रो व्यवस्स्थतः ॥

अब्रवीच्च प्रहष्िात्मा ततः शक्रं तपोस्न्वतम ् ॥ ६.१२२.२० ॥

मया ते तनहताः पंच दानवा ये त्वयेररताः ॥

तस्मात्त्रैिोक्यराज्यं स्वं भय
ू एव समाचर ॥२॥।

onlinesanskritbooks.com
मत्तोऽन्यदवप दे वेश वरं प्राथजय वांतछतम ् ॥

कैिासलशखरं येन गच्छालम त्वरयाऽस्न्वतः ॥ २२ ॥

॥ इन्द्र उवाच ॥ ॥

अनेनव
ै टह रूपेण ततष्ि त्वं चात्र शंकर ॥

त्रैिोक्यरक्षणाथाजय धमाजय च लशवाय च ॥ २३ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

एतद्रप
ू ं मया शक्र कृतं तस्य वधाय वै ॥

अवध्यः सवजभत
ू ानां यतोन्येषां मया हतः ॥ २४ ॥

तस्मादत्रैव ते वाक्यात्स्थास्यालम सरु सत्तम ॥

अनेनव
ै तु रूपेण मोक्षदः सवजदेटहनाम ् ॥ २५ ॥

एवमक्
ु त्वा ववरूपाक्षश्चक्रे कंु डं ततः परम ् ॥

शद्व
ु धस्फटिकसंकाशं सस्
ु वादक्ष
ु ीरवस्त्प्रयम ् ॥ ॥ २६ ॥

ततः प्रोवाच दे वेन्द्रं मेघगंभीरया चगरा ॥

शण्ृ वतां सवजदेवानां भगवांस्स्त्रपरु ातकः ॥ २७ ॥

यो मां दृष्ट्वा शचु चभत्ूज वा कंु डमेतत्प्रपश्यतत ॥

बत्रः पीत्वा वामसव्येन द्ववाभ्यां चैव ततो र्िम ् ॥ २८ ॥

कराभ्यां स पम
ु ान्नन
ू ं तारयेच्च कुित्रयम ् ॥

अवप पापसमाचारं नरकेऽवप व्यव स्स्थतम ् ॥ २९४

वामेन मातक
ृ ं पक्षं दक्षक्षणेनाथ पैतक
ृ म् ॥

onlinesanskritbooks.com
उभाभ्यामथ चात्मानं कराभ्यां मद्ववचो यथा ॥ ६.१२२.३० ॥

॥ इन्द्र उवाच ॥ ॥

अहमागत्य तनत्यं त्वां स्वगाजद्ववष


ृ भवाहन ॥

अत्रस्थं पर्
ू तयष्यालम पास्यालम च तथोदकम ् ॥ ३१ ॥

के दारयालम यत्प्रोक्तं त्वया मटहषरूवपणा ॥

केदार इतत नाम्ना त्वं ततः ख्यातो भववष्यलस ॥ ३२ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

यद्वयेवं कुरुषे शक्र ततो दै त्यभयं न ते ॥

भववष्यतत परं तेर्ो गात्रे संपत्स्यतेऽणखिम ् ॥ ३३ ॥

एवमक्
ु तः सहस्राक्षस्ततः प्रासादमत्त
ु मम ् ॥

तदथं तनमजयामास साध्वािोकं मनोहरम ् ॥ ३४ ॥ (साध्वािोकं- दशजनीयतमम ्)

ततः प्रणम्य तं दे वमनम


ु न्त्र्य ततः परम ् ॥

र्गाम तनर्मावासं मेरुशंग


ृ ाग्रसंस्स्थतम ् ॥ ३५ ॥

ततश्चागत्य तनत्यं स स्वगाजद्वदे वस्य शलू िनः ॥

केदारस्य सभ
ु क्त्याढ्यां पर्
ू ां चक्रे समाटहतः ॥ ३६ ॥

मन्त्रोदकं च बत्रः पीत्वा ययौ ब्राह्मणसत्तमाः ॥

कस्यचचत्त्वथ कािस्य यावत्तत्र समाययौ ॥ ३७ ॥

तावद्वचधमेन तत्सवं चगरे ः शग


ं ृ ं प्रपरू रतम ् ॥

तच्च कुण्डं स दे वश्च प्रासादे न समस्न्वतः ॥ ३८ ॥

onlinesanskritbooks.com
ततो दःु खपरीतात्मा भक्त्या परमया यत
ु ः ॥

तां टदशं प्रणणपत्योच्चैर्ग


ज ाम तनर्मंटदरम ् ॥ ३९ ॥

एवमागच्छतस्तस्य गतं मासचतष्ु ियम ् ॥

अपश्यतो महादे वं टददृक्षागतचेतसः ॥ ६.१२२.४० ॥

ततः प्राप्ते पन
ु ववजप्रा घमजकािे टहमािये ॥

संयातो दृक्पथं दे वः स तथारूपसंस्स्थतः ॥ ४१ ॥

ततः पर्
ू ां ववधायोच्चैश्चातुमाजस्यसमद्व
ु भवाम ् ॥

गीतवाद्वयाटदकं चक्रे तत्परु ः श्रद्वधयास्न्वतः ॥ ४२ ॥

अथ दे वः समािोक्य तां श्रद्वधां तस्य गोपतेः ॥

प्रोवाच दशजनं गत्वा भगवांस्स्त्रपरु ांतकः ॥ ४३ ॥

पररतष्ु िोऽस्स्म दे वेश भक्त्या चानन्ययाऽनया ॥

तस्मात्प्राथजय दास्यालम यं कामं हृटदसंस्स्थतम ् ॥४४॥

॥ शक्र उवाच ॥ ॥

तव प्रसादात्संर्ातं ममैश्वयजमनत्त
ु मम ्॥

यस्त्कंचचस्त्त्रषु िोकेषु तत्सवं गह


ृ संस्स्थतम ्॥४५॥

तस्माद्वयटद प्रसादं मे करोवष वष


ृ भध्वर् ॥

वरं वा यच्छलस प्रीतस्तत्कुरुष्व वचो मम ॥ ४६ ॥

पवजतोऽयं भवेद्वगम्यो मासानष्िौ सरु े श्वर॥

यावन्मीनस्स्थतो भानःु प्रगच्छतत श्रत


ु ं मया ॥ ४७ ॥

onlinesanskritbooks.com
ततः परमगम्यश्च टहमपरू े ण संवत
ृ ः ॥

यदा स्याच्चतुरो मासान्यावत्कुम्भगतो रववः ॥ ४८ ॥

संर्ायतेऽप्यगम्यश्च ममावप बत्रपरु ांतक ॥

ककं पन
ु ः स्व्पसत्त्वानां नरादीनां सरु े श्वर ॥ ४९ ॥

तस्मात्स्वगेऽथ पातािे मत्ये वा बत्रदशेश्वर ॥

कुरुष्वानेनरूपेण स्स्थततं मासचतष्ु ियम ् ॥

येन न स्यात्प्रततज्ञाया हातनमजम सरु े श्वर ॥ ६.१२२.५० ॥

॥ सत
ू उवाच ॥ ॥

ततो दे वस्श्चरं ध्यात्वा प्रोवाच बिसद


ू नम ् ॥

परं संतोषमापन्नो मेघतनघोषतनःस्वनम ् ॥ ॥ ५१ ॥

आनतजववषये क्षेत्रं हािकेश्वरसंक्षज्ञतम ्॥

अस्मदीयं सहस्राक्ष ववद्वयते धरणीतिे ॥ ५२ ॥

तत्राहं वस्ृ श्चकस्थेऽके सदा स्थास्यालम वासव॥

यावत्कुम्भस्य पयंतं तव वाक्यादसंशयम ्॥ ५३ ॥

तस्मात्तत्र द्रत
ु ं गत्वा कृत्वा प्रासादमत्त
ु मम ् ॥

मम रूपं प्रततष्िाप्य कुरुपर्


ू ा यथोचचताम ् ॥

येन तत्र तनर्ं तेर्ो धारयालम तवाथजतः ॥ ५४ ॥

॥ सत
ू उवाच ॥ ॥

एतच्ुत्वा सहस्राक्षो दे वदे वस्य शलू िनः ॥

onlinesanskritbooks.com
गत्वा तत्र ततश्चक्रे यद्वदे वेनेररतं वचः ॥ ५५ ॥

प्रासादं तनमजतयत्वाथ रूपं संस्थाप्य शलू िनः ॥

कुण्डं चक्रे च तद्रप


ू ं स्वच्छोदकसमावत
ृ म ्॥५६॥

ततश्चाराधयामास पष्ु पधप


ू ानि
ु ेपनैः ॥

स्नात्वा कुण्डेऽवपबत्तोयं बत्रःकृत्वा च यथापरु ा ॥ ५७ ॥

एवं स भगवांस्तत्र शक्रेणाराचधतः परु ा ॥

समायातोऽत्र ववप्रें द्राः सरु म्यात्तु टहमाचिात ् ॥ ५८ ॥

यस्तमाराधयेत्सम्यक्सदा मासचतष्ु ियम ् ॥

टहमपातोद्वभवे मत्यजः स लशवाय प्रपद्वयते ॥ ५९ ॥

शेषकािेऽवप यः पर्
ू ां करोत्येव सभ
ु स्क्ततः ॥

स पापं क्षाियेत्प्राज्ञ आर्न्ममरणांततकम ् ॥ ६.१२२.६० ॥

तत्र गीतं प्रशंसंतत नत्ृ यं चैव पथ


ृ स्नवधम ् ॥

दे वस्य परु तः प्राज्ञाः सवजशास्त्रववशारदाः ॥ ६१ ॥

अत्र श्िोकः परु ा गीतो नारदे न सरु वषजणा ॥

तद्ववोऽहं कीतजतयष्यालम श्रय


ू तां ब्राह्मणोत्तमाः ॥ ६२ ॥

केदारे सलििं पीत्वा गयावपडं प्रदाय च ॥

ब्रह्मज्ञानमथासाद्वय पन
ु र्जन्म न ववद्वयते ॥ ६३ ॥

एतद्ववः सवजमाख्यातं केदारस्य च संभवम ् ॥

आख्यानं ब्राह्मणश्रेष्िाः सवजपातकनाशनम ् ॥ ६४ ॥

onlinesanskritbooks.com
यश्चैतत्छृणुयात्सम्यक्पिे द्ववा तस्य चाग्रतः ॥

श्रावयेद्ववावप वा ववप्राः सवजपातकनानम ् ॥

केदारस्य स पापौघैमच्
ुज यते तत्क्षणान्नरः ॥ ६५ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखंडे


हािकेश्वरक्षेत्रमाहात्म्ये केदारोत्पवत्तमाहात्म्यवणजनंनामद्ववाववंशत्यत्त
ु रशततमोऽध्यायः ॥
१२२ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

तथान्यदवप तत्रास्स्त शक्


ु ितीथजमनत्त
ु मम ्॥

दभपः संसचू चतं श्वेतैयद


ज द्वयावप द्वववर्ोत्तमाः ॥ १ ॥

चमत्कारपरु े पव
ू म
ज ासीत्कस्श्चत्सश
ु ्यववत ् ॥

रर्कः शद्व
ु धकोनाम पत्र
ु पौत्रसमस्न्वतः ॥ ॥ २॥

स सवजरर्कानां च प्राधान्येन व्यवस्स्थतः ॥

प्रधानब्राह्मणानां च करोत्यंबरशोधनम ् ॥ ३ ॥

कस्यचचत्त्वथ कािस्य नीिीकुण्ड्यां समाटहतः ॥

प्राक्षक्षपद्वब्राह्मणें द्राणां वासो ववज्ञातवांस्श्चरात ् ॥ ४ ॥

अथासौ मन्दचचत्तश्च स्वामाहूयकुिुस्म्बनीम ् ॥

पत्र
ु ांश्च वचनं प्राह रहस्ये भयववह्विः ॥ ५ ॥

तनम्
ूज यातन सव
ु स्त्राणण ब्राह्मणानां महात्मनाम ् ॥

नीिीमध्ये ववमोहे न प्रक्षक्षप्तातन बहूतन च ॥ ६ ॥

वधबन्धाटदकं कमज ते कररष्यंत्यसंशयम ् ॥

onlinesanskritbooks.com
तस्मादन्यत्र गच्छामो गह
ृ ीत्वा रर्नीलममाम ् ॥ ७ ॥

एवं स तनश्चयं कृत्वा सारमादाय मंटदरात ् ॥

प्रस्स्थतो भायजया साद्वजधं कांटदशीको द्वववर्ोत्तमाः ॥ ८ ॥

तावत्तस्य सत
ु ा गत्वा स्वां सखीं दाशसंभवाम ् ॥

उवाच क्षम्यतां भद्रे यन्मया कुकृतं कृतम ्॥ ९ ॥

अज्ञानाज्ज्ञानतो वावप प्रक्रीडंत्या त्वया सह ॥

प्रणयाद्वबा्यभावाच्च क्रोधाद्ववाथ महे ष्यजया ॥ ६.१२३.१० ॥

अथ सा सहसा श्रत्ु वा बाष्पपयाजकुिेक्षणा ॥

उवाच ककलमदं भद्रे यन्मालमत्थं प्रभाषसे ॥ ११ ॥

॥ सख्यव
ु ाच ॥ ॥

मम तातेन नीिायां प्रक्षक्षप्तान्यंबराणण च ॥

ब्राह्मणानां महाहाजणण ववभ्मेण सि


ु ोचने ॥ १२ ॥

तत्प्रभाते पररज्ञाय दं डं धास्यंतत दारुणम ् ॥

एवं चचत्ते समास्थाय तातः संप्रस्स्थतोऽधन


ु ा ॥ १३ ॥

अहं तवाततकं प्राप्ता दशजनाथजमतनस्न्दते ॥

अनज्ञ
ु ाता प्रयास्यालम त्वया तस्मात्प्रमच्
ु यताम ् ॥ १४ ॥

अथ सा तद्ववचः श्रत्ु वा प्रसन्नवदनाऽब्रवीत ् ॥

यद्वयेवं मा सरोर्ाक्षक्ष कुत्रचचत्संप्रयास्यलस ॥ १५ ॥

तनवारय द्रत
ु ं गत्वा तातं नो गम्यतालमतत ॥

onlinesanskritbooks.com
अस्स्त पव
ू ोत्तरे भागे स्थानादस्माज्र्िाशयः ॥ १६ ॥

तत्रैकदा ववतनक्षक्षप्तं मम तातेन र्ािकम ् ॥

अतीवकृष्णकेशोत्थं तावच्छुक्ित्वमागतम ्॥।७॥

ततः स ववस्मयाववष्िः स्वयं सस्नौ कुतूहिात ् ।

यावच्छुक्ित्वमापन्नस्तादृक्कृष्णवपध
ु रज ः ॥ १९ ॥

सश्ु वेतमध
ू र्
ज ः सद्वयः स्त्रीणां वैरानयकारकः ॥

ततःप्रभतृ त नो ज्ञात्वा कस्श्चत्तत्र प्रगच्छतत ॥ १९ ॥

तस्मात्तत्रैव वस्त्राणण प्रक्षाियतु सत्वरम ् ॥

तातः स तव यास्यंतत ववशद्व


ु चधं परमां शभ
ु े ॥ ६.१२३.२० ॥

अथ सा सत्वरं गत्वा तनर्तातस्य तद्ववचः ॥

सत्वरं कथयामास प्रहृष्िवदना सती ॥ २१

मम सख्या समाटदष्िं नाततदरू े र्िाशयः ॥

तत्र श्वेतत्वमायातत सवं क्षक्षप्तं लसतेतरम ् ॥२२॥

तस्मात्प्रक्षािय प्रातस्तत्र गत्वा र्िाशये ॥

वस्त्राण्यमतू न शक्
ु ित्वं संप्रयास्यंत्यसंशयम ्॥ २३॥

॥ रर्क उवाच ॥

नैतत्संपत्स्यते पबु त्र यन्नीिस्य पररक्षयः ॥

वस्त्रिननस्य र्ायेत यतः प्रोक्तं परु ातनैः ॥२४॥

वज्रिेपस्य मख
ू स्
ज य नारीणां ककजिस्य च ॥

onlinesanskritbooks.com
एको ग्रहस्तु मीनानां नीिीमद्वयपयोस्तथा ॥२५॥

॥ कन्योवाच ॥ ॥

तत्र ह्यागम्यतां तावद्ववस्त्रणयादाय यत्नतः ॥

तोयाच्छुद्वचधं प्रयास्यंतत तदाऽऽगंतव्यमेव टह ॥ ॥२६॥

भय
ू ोऽवप मंटदरे वाऽथ तस्मात्स्थानाद्वटदगंतरम ् ॥

गंतव्यं सकिैरेव ममैतद्वधटृ द संस्स्थतम ्॥२७॥

तस्यास्तद्ववचनं श्रत्ु वा साधस


ु ास्ध्वतत तेऽसकृत ् ॥

प्रोच्य बांधवभत्ृ याश्च रात्रावेव प्रर्स्नमरे ॥२८॥

दाशकन्यां परु ः कृत्वा संशयं परमं गताः ॥

ववभवेन समायक्
ु ता तनर्ेन द्वववर्सत्तमाः ॥२९॥

ततः सा दशजयामास दाशकन्या र्िाशयम ् ॥

बहुवीरुधसंछन्नं दष्ु प्रवेशं च दे टहनाम ् ॥ ६.१२३.३० ॥

ततः स रर्कस्तत्र वस्त्राण्यादाय सवजशः ॥

प्रववष्िः सलििे तस्स्मन्क्षाियामास वै द्वववर्ाः ॥ ३१ ॥

अथ तातन सव
ु स्त्राणण मेचकाभातन तत्क्षणात ् ॥

र्ातातन स्फटिकाभातन तत्क्षणादे व कृत्स्नशः ॥ ॥ ३२ ॥

ततस्तस्ु ष्िसमायक्
ु तः साधस
ु ास्ध्वतत चाऽब्रवीत ् ॥

समालिंनय सत
ु ां प्राह दाशकन्यां च सादरम ् ॥ ३३ ॥

सव
ु स्त्राणण द्वववर्ेंद्राणामपजयामो यथाक्रमम ् ॥ ३४ ॥

onlinesanskritbooks.com
ततः स स्वगह
ृ ं गत्वा तातन वस्त्राणण कृत्स्नशः ॥

यथाक्रमेण संहृष्िः प्रददौ द्वववर्सत्तमाः ॥ ३५ ॥

अथ ते ब्राह्मणा दृष्ट्वा तां शद्व


ु चधं वस्त्रसंभवाम ् ॥

तं च श्वेतीकृतं चेदृग्रर्कं ववस्मयास्न्वताः ॥ ३६ ॥

पप्रच्छुः ककलमदं चचत्रं वस्त्रमध


ू र्
ज संभवम ् ॥

अनौपम्यं च संर्ातं वदस्व यटद मन्यसे ॥ ३७ ॥

॥ रर्क उवाच ॥ ॥

एतातन ववप्रा वस्त्राणण मया क्षक्षप्तातन मोहतः ॥

नीिीमध्ये सव
ु स्त्राणण ववनष्िातन च कृत्स्नशः ॥ ॥ ३८ ॥

ततो भयं महद्वभत


ू ं कुिुम्बेन समस्न्वतः ॥

चलितो रर्नीवक्त्रे टदगंते ब्राह्मणोत्तमाः ॥ ३९ ॥

अथैषा तनयाऽस्माकं गता तनर्सखीं प्रतत ॥

दाशात्मर्ां सद
ु ःु खाताज पन
ु दज शन
ज िािसा ॥ ६.१२३.४० ॥

तया सवजमलभप्रायं ज्ञात्वा मे दःु खहे तक


ु म् ॥

ततः संदशजयामास स्स्थताग्रे स्वर्िाशयम ् ॥ ४१ ॥

तस्स्मन्प्रक्षक्षप्तमात्राणण वस्त्राणीमातन तत्क्षणात ् ॥

ईदृनवणाजतन र्ातातन ववस्मयस्य टह कारणम ् ॥ ४२ ॥

तथा मे मध
ू र्
ज ाः कृष्णास्तत्र स्नातस्य तत्क्षणात ् ॥

परं शक्
ु ित्वमापन्ना एतत्प्रोक्तं मया स्फुिम ् ॥ ४३ ॥

onlinesanskritbooks.com
एवं ते ब्राह्मणाः श्रत्ु वा कौतूहिसमस्न्वताः ॥

तत्र र्नमःु परीक्षाथं ववक्षक्षप्य तदनंतरम ् ॥ ४४ ॥

कृष्णद्रव्याणण भरू ीणण केशादीतन सहस्रशः ॥

सवं तच्छुक्ितां यातत त्यक्त्वा वणं मिीमसम ् ॥ ४५ ॥

ततो वद्व
ृ धतया ये च ववशेषाच्छ्वेतमध
ू र्
ज ाः ॥

ते सस्नःु श्रद्वधया यक्


ु तास्तरुणाश्चावप धलमजणः ॥ ४६ ॥

ततः शक्
ु ित्वमापन्नास्तेर्ोवीयजसमस्न्वताः ॥

भवंतत तत्प्रभावेन प्रयांतत च परां गततम ् । ४७ ॥

अथ तद्ववासवो दृष्ट्वा शक्


ु ितीथं प्रमस्ु क्तदम ् ॥

परू यामास रर्सा मानष


ु ोत्थभयेन च ॥ ४८ ॥

अद्वयावप तत्र यस्त्कंचचज्र्ायतेऽथ तण


ृ ाटदकम ् ॥

तत्सवं शक्
ु ितामेतत तत्तोयस्य प्रभावतः ॥ ४९ ॥

तत्रोत्थैयःज कुशैः श्राद्वधं कुरुते श्रद्वधयास्न्वतः ।३

श्वैतैस्तैस्तारयेत्सवाजस्न्पतॄन्नरकगानवप । ६.१२३.५० ॥

तत्तीथोत्थां मद
ृ ं गात्रे योर्तयत्वा नरोत्तमः ॥

स्नानं करोतत तीथाजनां सवेषां िभते फिम ् ॥ ५१ ॥

यस्तैदजभन
प रज ो भक्त्या ततिैश्चारण्यसंभवैः ॥

करोतत तपजणं ववप्राः स प्रीणातत वपतामहान ् ॥ ५२ ॥

अथाश्वमेधात्संप्राप्यं गयाश्राद्वधेन यत्फिम ् ॥

onlinesanskritbooks.com
नीिसंज्ञगवोत्सगे तथात्रावप द्वववर्ोत्तमाः ॥ ५३ ॥

॥ ऋषय ऊचःु ॥ ।

शक्
ु ितीथं कथं र्ातं तत्र त्वं सत
ू नंदन ॥

ववस्तरे ण समाचक्ष्व परं कौतूहिं टह नः ॥ ५४ ॥

॥ सत
ू उवाच ॥ ॥

श्वेतद्ववीपः समानीतो ववष्णुना प्रभववष्णुना ॥

तत्क्षेत्रे कलिभीतेन यथा शौक््यं न संत्यर्ेत ् ॥ ५५ ॥

कलिकािेन संस्पष्ृ िः श्वेतद्ववीपोऽवप श्यामताम ् ॥

न प्रयातत द्वववर्श्रेष्िास्ततस्तत्र तनवेलशतः ॥ ५६ ॥

इततश्रीस्कांदेमहापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्ये शक्
ु ितीथजमाहात्म्यवणजनंनाम त्रयोववंशत्यत्त
ु र शततमोध्यायः
॥ १२३ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

अथान्यदवप तत्रास्स्त मख
ु ारं तीथजमत्त
ु मम ् ॥

यत्र ते मन
ु यः श्रेष्िा ववप्राश्चौरे ण संगताः॥॥।

यत्र लसद्वचधं समापन्नः स चौरस्तत्प्रभावतः।

वा्मीककररतत ववख्यातो रामायणतनबंधकृत ्॥२॥

चमत्कारपरु े पव
ू ं मांडव्यान्वय संभवः ॥

िोहर्ंघो द्वववर्ो ह्यासीस्त्पतम


ृ ातप
ृ रायणः ॥३॥

तस्यैका चाभवत्पत्नी प्राणेभ्योऽवप गरीयसी॥

onlinesanskritbooks.com
पततडता पततप्राणा पततवप्रयटहते रता ॥४॥

अथ तस्य स्स्थतस्यात्र ब्रह्मवत्त्ृ यालभवतजतः ॥

र्गाम सम
ु हान्कािः वपतम
ृ ातरृ तस्य च ॥५॥

एकदा भगवाञ्छक्रो न ववषज धरातिे ॥

आनतजववषये कृत्स्ने यावद्ववादशवत्सराः ॥ ६ ॥

ततः स कष्िमापन्नो िोहर्ंघो द्वववर्ोत्तमाः ॥

न प्राप्नोतत क्वचचद्वलभक्षां न च ककंचचत्प्रततग्रहम ् ॥ ७ ॥

ततस्तौ वपतरौ द्ववौ तु दृष्ट्वा क्षुत्पररपीक्तडतौ ॥

भायां च चचंतयामास दःु खेन महतास्न्वतः ॥ ८ ॥

ककं करोलम क्व गच्छालम कथं स्याद्वदशजनं मम ॥

एताभ्यामवप वद्व
ृ धाभ्यां पत्न्याश्चैव ववशेषतः ॥ ९ ॥

ततः स दःु खसंयक्


ु तः फिाथं प्रययौ वने ॥

न च ककंचचदवाप्नोतत सवे शष्ु का महीरुहाः ॥ ६.१२४.१० ॥

अथापश्यत्स वद्व
ृ धां स्त्रीं स्तोकसस्यसमस्न्वताम ् ॥

गच्छमानां तथा तेन श्रमेण महतास्न्वताम ् ॥॥॥

ततस्तत्सस्यमादाय वस्त्राणण च स तनदज यः॥

र्गाम स्वगह
ृ ं हृष्िः वपतभ्
ृ यां च न्यवेदयत ्॥१२॥

स एवं िब्धिक्षोऽवप दस्यक


ु मजणण तनत्यशः।

कृत्वा चौयं पप
ु ोषाथ तनर्मेव कुिुम्बकम ्॥१३।

onlinesanskritbooks.com
सलु भक्षे चावप संप्राप्ते नान्यत्कमज करोतत सः।

ब्राह्मीं ववृ त्तं पररत्यक्त्वा चौयजकमज समाचरत ्॥१४॥

कस्यचचत्त्वथ कािस्य तीथजयात्राप्रसंगतः।

तत्र सप्तषजयः प्राप्ता मरीचचप्रमख


ु ा द्वववर्ाः॥१५॥

ततस्तास्न्वर्ने दृष्ट्वा द्रोहकोपसमस्न्वतः।

यस्ष्िमद्व
ु यम्य वेगेन ततष्िध्वलमतत चाब्रवीत ्॥१६॥

बत्रलशखां भक
ृ ु िीं कृत्वा सत्वरं समप
ु ाद्रवत ्।

भत्सजमानः स परुषैवाजक्यैस्तांस्ताडयस्न्नव॥१७॥

ततस्ते मन
ु यो दृष्ट्वा यमदत
ू ोपमं च तम ्।

यज्ञोपवीतसंयक्
ु तं प्रोचस्
ु ते कृपयास्न्वताः॥१८॥

ऋषय ऊचःु ॥

अहो त्वं ब्राह्मणोऽसीतत तत्कस्मादततगटहजतम ्।

करोवष कमज चैतद्वचध म्िेच्छकृत्यं तु बालिश॥१९॥

वयं च मन
ु यः शांतास्त्यक्ताऽशेषपररग्रहाः।

नास्माकमवप पाश्वजस्थं ककंचचद्वगह्


ृ णातत यद्वभवनान ्।६.१२४.२०॥

िोहर्ंघ उवाच।

एतातन शभ्
ु चीराणण व्किान्यस्र्नातन च।

उपानहसमेतातन शीघ्रं यच्छं तु मे द्वववर्ाः॥२१॥।

नो चेद्वधत्वाप्रहारे ण यष्ट्या वज्रोपमेन च ॥

onlinesanskritbooks.com
प्रापतयष्यस्यसंटदनधं धमजरार्तनवेशनम ् ॥ २२ ॥

॥ ऋषय ऊचःु ॥

सवं दास्यामहे तभ्


ु यं वयं तावन्मलिम्िच
ु ॥

ककंवदन्तीं वदास्माकं यां पच्


ृ छामः कुतूहिात ् ॥ २३ ॥

ककमथं कुरुषे चौयं त्वं ववप्रोऽलस सतु नघण


जृ ः ॥

ककं स्र्तो व्यसनै रौद्रै ः ककं वा व्याधद्वववर्ो भवान ् ॥२४॥

॥ िोहर्ंघ उवाच ॥ ॥

व्यसनाथं न मे कृत्यमेतच्चौयजसमद्व
ु भवम ् ॥

कुिुम्बाथं ववर्ानीथ धमजमेतन्न संशयः ॥ २५ ॥

वपतरौ मम वाद्वजधक्ये वतजमानौ व्यवस्स्थतौ ॥

तथा पततडता पत्नी गह


ृ धमजववचक्षणा ॥ २६ ॥

उपाज्र्जयालम यस्त्कस्ञ्चदहमेतेन कमजणा ॥

तत्सवं तत्कृते नन
ू ं सत्येनात्मानमािभे ॥२७॥

ंु थ प्राक्सवं ववभवं ककं वथ


तस्मान्मच ृ ोस्क्तलभः ॥

कृतालभः स्फुरते हस्तो ममायं हन्तुमेव टह ॥२८॥ ॥

ऋषय ऊचःु ॥ ॥

यद्वयेवं चौर तद्वगत्वा त्वं पच्


ृ छस्व कुिुम्बकम ् ॥

ममपापांशभागी त्वं ककं भववष्यलस ककं न वा॥२९॥

यटद ते संववभागेन पापस्यांशोऽवप गच्छतत ॥

onlinesanskritbooks.com
तत्कुरुष्वाथवा पाप दव
ु ह
ज ं ते भववष्यतत ॥ ६.१२४.३० ॥

सकिं रौरवे रौद्रे पतततस्य सद


ु म
ु त
ज े ॥

वयं त्वा ब्राह्मणं मत्वा ब्रम


ू एतदसंशयम ् ॥३१॥।

कृपाववष्िाः सहास्मालभः सञ्र्ातेऽवप सद


ु शजने ॥

मन
ु ीनां यतचचत्तानां दशजनाद्वचध शभ
ु ं भवेत ् ॥३२॥

एकः पापातन कुरुते फिं भंक्


ु ते महार्नः ॥

भोक्तारो ववप्रमच्
ु यंते कताज दोषेण लिप्यते ॥ ३३ ॥

॥ सत
ू उवाच ॥ ॥

स तेषां तद्ववचः श्रत्ु वा चौरः ककंचचद्वभयास्न्वतः ॥

सत्यमेतन्न संदेहो यदे तैव्याजहृतं वचः ॥ ३४ ॥

तस्मात्पच्
ृ छालम तद्वगत्वा तनर्मेव कुिुम्बकम ् ॥

यटद स्यात्संववभागो मे पापांशस्य करोलम वै ॥ ३९ ॥

एतत्कमज न गह्
ृ णंतत यटद वा संत्यर्ाम्यहम ् ॥

महद्वभयं समत्ु पन्नं मम चेतलस सांप्रतम ् ॥३६॥

यटद यय
ू ं न चान्यत्र प्रयास्यथ मन
ु ीश्वराः ॥

पिायनपरा भत्ू वा तद्वगत्वा तनर्मंटदरम ् ॥३७॥

पच्
ृ छालम पोष्यवगं च यष्ु मद्ववाक्यं ववशेषतः ॥

यटद तत्पातकांशं मे ग्रहीष्यतत कुिुम्बकम ् ॥

तद्वयष्ु माकं ग्रहीष्यालम यस्त्कंचचत्पाश्वजसंस्स्थतम ् ॥ ३८ ॥

onlinesanskritbooks.com
अथवा प्रततषेधं मे पापस्यास्य कररष्यतत ॥

तत्त्यस्र्ष्याम्यसंटदनधं सवाजन्वः सपररच्छदान ् ॥ ३९ ॥

ततस्ते शपथान्कृत्वा तस्य प्रत्ययकारणात ् ॥

तस्योपरर दयां कृत्वा मम


ु च
ु स्
ु तं गह
ृ ं प्रतत ॥ ६.१२४.४० ॥

सोऽवप गत्वाऽथ पप्रच्छ प्रगत्वा वपतरं तनर्म ् ॥

शण
ृ ु तात वचोऽस्माकं ततः प्रत्यत्त
ु रं कुरु ॥ ४१ ॥

यत्कृत्वाहमकृत्यातन चौयाजदीतन सहस्रशः ॥

पस्ु ष्िं करोलम ते तनत्यस ् तद्वभागस्तेऽस्स्त वा न वा ॥ ४२ ॥

पापस्य मम प्रब्रटू ह पच्ृ छतोऽत्र यथातथम ् ॥

अत्र मे संशयो र्ातस्तस्माच्छीघ्रं प्रकीतजय ॥ ४३ ॥

॥ वपतोवाच ॥

बा्ये पत्र
ु मया नीतस्त्वं पस्ु ष्िं व्याकुिात्मना ॥

शभ
ु ाऽशभ
ु ातन कृत्यातन कृत्वा स्स्ननधेन चेतसा ॥ ४४ ॥

एतदथं पन
ु येन वाधजक्ये समप
ु स्स्थते ।।।

गां पाियलस भय
ू ोऽवप कृत्वा कमज शभ
ु ाऽशभ
ु म ् ॥ ४५ ॥

न तस्य ववद्वयते भागस्तव स्व्पोऽवप पत्र


ु क ॥

शभ
ु स्य वाऽथ पापस्य सांप्रतं च तथा मम ॥ ४६ ॥

आत्मनैव कृतं कमज स्वयमेवोपभज्


ु यते ॥

शभ
ु ं वा यटद वा पापं भोक्तारोन्यर्नाः स्मत
ृ ाः ॥ ४७ ॥

onlinesanskritbooks.com
साधत्ु वेनाथ चौयेण कृष्या वा वाणणर्ेन वा ॥

त्वमप
ु ानयसे भोज्यं न मे चचन्ता प्रर्ायते ॥ ४८ ॥

तस्मान्नैतद्वधटृ द स्थाप्यं कमजतनंद्वयं कररष्यलस ॥

यत्तस्यांशं प्रभोक्ता त्वं वयं सवे प्रभंर्


ु काः॥ ४९ ॥

॥ सत
ू उवाच ॥ ॥

स एतद्ववचनं श्रत्ु वा व्याकुिेनान्त्तरात्मना ॥

पप्रच्छ मातरं गत्वा तमेवाथं प्रयत्नतः ॥६.१२४.५०॥।

ततस्तयावप तच्चोक्तं यस्त्पत्रा तस्य र्स््पतम ् ॥

असामान्यं शभ
ु े पापे कृत्ये तस्य द्वववर्ोत्तमाः ॥५१॥।

ततः पप्रच्छ तां भायां गत्वा दःु खसमस्न्वतः ॥

साऽप्यव
ु ाच ततस्तादृक्पापं गरु
ु र्नोद्वभवम ् ॥ ५२ ॥

ततः स शोकसंतप्तः पश्चात्तापेन संयत


ु ः ॥

गहजयन्नेव चात्मानं ययौ ते यत्र तापसाः ॥५३॥

ततः प्रणम्य तान्सवाजन्कृतांर्लिपि


ु ः स्स्थतः।

गम्यतां गम्यतां ववप्राः क्षम्यतां क्षम्यतां मम ॥ ५४ ॥

यन्मया मौख्यजमास्थाय यष्ु मस्न्नभजत्सजना कृता ॥

सप
ु ाप्मना ववमढ
ू े न तस्मात्कायाज क्षमाद्वय मे ॥ ५५ ॥

यष्ु मदीयं वचः कृत्स्नं मद्वगुरुभ्यां प्रर्स््पतम ् ॥

भायजया च द्वववर्श्रेष्िास्तेन मे दःु खमागतम ्॥५६॥

onlinesanskritbooks.com
तस्मात्कुवंतु मे सवे प्रसादं मतु नसत्तमाः ॥

उपदे शप्रदानेन येन पापं क्षपाम्यहम ् ॥५७॥

मया कमज कृतं तनंद्वयं सदै व द्वववर्सत्तमाः॥

स्स्त्रयोऽवप च द्वववर्ेंद्राश्च तापसाश्च ववशेषतः ॥५८॥

ये ये दीनतरा िोका न समथाजः प्रयोचधतुम ् ॥

ते मया मवु षताः सवे न समथाजः कदाचन ॥५९॥

कुिुम्बाथं ववमढ
ू े न साधस
ु ंगवववस्र्जना ॥

यथैव पिता शास्त्रं तन्मेऽद्वय पतततं हृटद ॥६.१२४.६०॥।

यटद न स्याद्वभवद्वलभमे दशजनं चाद्वय सत्तमाः ॥

तदन्यान्यवप पापातन कताजहं स्यां न संशयः ॥ ६१ ॥

तेषां मध्यगतश्चासीत्पि
ु हो नाम सन्मतु नः ॥

हास्यशीिः स तं प्राह ववप्िवाथं द्वववर्ोत्तमम ् ॥ ॥ ६२ ॥

अहं ते कीतजतयष्यालम मन्त्रमेकं सश


ु ोभनम ् ॥

यं ध्यायञ्र्प्यमानस्त्वं लसद्वचधं यास्यलस शाश्वतीम ् ॥ ६३ ॥

र्ािघोिे ततमन्त्रोऽयं सवजलसद्वचधप्रदायकः ॥

तमेनं र्प ववप्र त्वं टदवारात्रमतंटद्रतः ॥ ६४ ॥

ततो यास्यलस संलसद्वचधं दि


ु भ
ज ां बत्रदशैरवप ॥ ६५ ॥

एवमक्
ु त्वाथ ते ववप्रास्तीथजयात्रां ततो ययःु ॥

सोऽवप तत्रैव चौरस्तु स्स्थतो र्पपरायणः ॥ ६६ ॥

onlinesanskritbooks.com
अनन्यमनसा तेन प्रारब्धः स तदा र्पः ॥

यथाऽभवत्समाचधस्थो येनावस्थां परां गतः ॥ ६७ ॥

तस्यैवं स्मरमाणस्य तं मन्त्रं ब्राह्मणस्य च ॥

तनश्चित्वं गतः कायः काये च तनश्चिः स्स्थतः ॥ ६८ ॥

ततः कािेन महता व्मीकेन समावत


ृ ः ॥

समंताद्वब्राह्मणश्रेष्िा ध्यानस्थस्य महात्मनः ॥ ६९ ॥

तौ मातावपतरौ तस्य सा च भायाज मनस्स्वनी ॥

याता मत्ृ यव
ु शं सवे तमन्वेष्य प्रयत्नतः ॥ ६.१२४.७० ॥

न ववज्ञातश्च तत्रस्थः संन्यस्तः स महाडतः ॥

संसारभावतनमक्
ुज तस्तस्मान्मतु नसमागमात ् । ७१ ॥

कस्यचचत्त्वथ कािस्य तेन मागेण ते पन


ु ः ॥

तीथजयात्राप्रसंगेन मन
ु यः समप
ु स्स्थताः ॥ ७२ ॥

प्रोचश्ु चैतद्वटद्वर्ाः स्थानं यत्र चौरे ण संगमः ॥

आसीद्ववस्तेन रौद्रे ण ब्राह्मणच्छद्वमधाररणा ॥ ७३ ॥

ततो व्मीकमध्यस्थं शश्र


ु व ु तु नजस्वनं च ते ॥

र्ािघोिे ततमंत्रस्य तस्यैव च महात्मनः ॥ ७४ ॥

अथ भम्
ू यां प्रहारास्ते सस्वनःु सवजतोटदशम ् ॥

ते व्मीकं ततो दृष्ट्वा तं चौरं तस्य मध्यगम ् ॥ ७५ ॥

र्पमानं तु तं मन्त्रं पि
ु हे न तनवेटदतः ॥

onlinesanskritbooks.com
हास्यरूपेण यस्तस्य लसद्वचधं च द्वववर्सत्तमाः ॥ ७६ ॥

यद्ववा सत्यलमदं प्रोक्तमाचायपः शास्त्रदृस्ष्िलभः ॥

स्तोकं लसद्वचधकृते तस्य यस्मास्त्सद्वचधरुपस्स्थता ॥ ७७ ॥

मन्त्रे तीथे द्वववर्े दे वे दै वज्ञे भेषर्े गुरौ ॥

यादृशी भावना यस्य लसद्वचधभजवतत तादृशी ॥ ॥ ७८ ॥

अथ तं वीक्ष्य संलसद्वधं कुमन्त्रेणावप तस्करम ् ॥

ते ववप्रा ववस्मयाववष्िाः कृपाववष्िा ववशेषतः ॥ ७९ ॥

समाध्यहप स्ततो द्रव्यैस्तैिस्


ै तद्वभेषर्ैरवप ॥ ६.१२४.८० ॥

ममदज स्
ु तस्य तद्वगात्रं समाचधस्थं चचरं द्वववर्ाः ॥

ततः स चेतनां िब्धा आिोक्य च मह


ु ु मह
ुज ु ः ॥

प्रोवाच ववस्मयाववष्िस्तान्मन
ु ीन्प्रकृतातनतत ॥ ८१ ॥

॥ िोहर्ंघ उवाच ॥ ॥

ककमथं न गता यय
ू ं मया मक्
ु ता द्वववर्ोत्तमाः ॥

नाहं ककंचचद्वग्रहीष्यालम यष्ु मदीयं कथंचन ॥

कुिुंबाथं यतस्तस्माद्वडर्ध्वं स्वेच्छयाऽधन


ु ा ॥ ८२ ॥

॥ मन
ु य ऊचःु ॥ ॥

चचरकािाद्ववयं प्राप्ताः पन
ु भ्ांत्वाऽत्र कानने ॥

समाचधस्थेन न ज्ञातः कािोऽतीतस्त्वया बहु ॥ ८३ ॥

तौ मातावपतरौ वद्व
ृ धौ त्वया मक्
ु तौ क्षयं गतौ ।

onlinesanskritbooks.com
त्वं च संलसद्वचधमापन्नः परामस्मत्प्रसादतः ॥ ॥८४॥

व्मीकांतः स्स्थतो यस्मात्संलसद्वचधं परमां गतः ॥

व्मीककनाजम ववख्यातस्तस्मा्िोके भववष्यलस॥ ८५ ॥

अत्रस्थेन यतो मष्ु िास्त्वया िोकाः परु ा द्वववर् ॥

मख
ु ाराख्यं ततस्तीथजमत
े त्ख्याततं गलमष्यतत॥८६॥

येऽत्र स्नानं कररष्यंतत श्रावण्यां श्रद्वधया द्वववर्ाः॥

क्षाितयष्यंतत ते पापं चौयज कमजसमद्व


ु भवम ् ॥८७॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु त्वाथ ते ववप्रास्तमामंत्र्य मतु नं ततः ॥

प्रणतास्तेन संर्नमव
ु ांतछताशां ततः परम ् ॥ ८८ ॥

तपःस्थः सोऽवप तत्रैव वा्मीककररतत यः स्मत


ृ ः । ८९ ॥

मन
ु ीनां प्रवरः श्रेष्िः संर्ातश्च ततः परम ् ॥

अद्वयावप ततष्िते मत
ू ःज स तत्रस्थो मन
ु ीश्वरः ॥ ६.१२४.९० ॥

यस्तं प्रपर्
ू येद्वभक्त्या स कववर्ाजयते भव
ु म ्॥

अष्िम्यां च ववशेषण
े सम्यक्रद्वधासमस्न्वतः ॥ ९१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये मख
ु ारतीथोत्पवत्तवणजनंनाम चतवु वंशत्यत्त
ु रशततमोऽध्यायः ॥
१२४ ॥

। सत
ू उवाच ॥ ॥

ततः कणोत्पिातीथं ववख्यातं चास्स्त शोभनम ् ॥

onlinesanskritbooks.com
यत्र स्नातो नरः सम्यङ्न ववयोगमवाप्नय
ु ात ् ॥ १ ॥

कथंचचदवप चेष्िे न धनेनालिर्नेन च ॥

पराक्रमेण धमेण कित्रेण ववशेषतः ॥ २ ॥

सत्यसंध इतत ख्यातः परु ासीत्पचृ थवीपततः ॥

इक्ष्वाकुकुिसंभत
ू ः सवजरूपगुणैयत
ुज ः ॥ ३ ॥

तस्य कणोत्पिानाम र्ाता कन्या सश


ु ोभना ॥

बहुपत्र
ु स्य चैका सा सवजिक्षणिक्षक्षता ॥ ४ ॥

अथ तस्याः वपता नाम चक्रे द्ववादशमे टदने ॥

संमंत्र्य ब्राह्मणैः साधं भत्ृ यामात्यैमह


ुज ु मह
ुज ु ः ॥ ५ ॥

यस्मात्कणोत्पिा चेयं र्ाता मम कुमाररका ॥

तस्मात्कणोत्पिानाम र्ाता कन्या सश


ु ोभना ॥ ६ ॥

बहु पत्र
ु स्य चैका सा सवजिक्षणिक्षक्षता ॥

तस्मात्कणोत्पिानाम र्ायतां द्वववर्सत्तमाः ॥ ७ ॥

कृतनामाऽथ सा बािा वद्व


ृ चधं यातत टदनेटदने ॥

आह्िादकाररणी तनत्यं किा चांद्रमसी यथा ॥ ८ ॥

अथ सा क्रमशः प्राप्ता यौवनं बंधि


ु ालिता ॥

हस्ताद्वधस्तं प्रगच्छं ती सवेषां द्वववर्सत्तमाः॥ ॥ ९ ॥

अथ तां यौवनोपेतां दृष्ट्वा स पचृ थवीपततः ।

चचंतयामास चचत्तेन कस्येमां प्रददाम्यहम ् ॥ ६.१२५.१० ॥

onlinesanskritbooks.com
न तस्याः सदृशः कस्श्चद्ववरोऽत्र धरणीतिे ॥

न स्वगे न च पातािे ककं कृत्यं मेऽधन


ु ा भवेत ् । ११ ॥

स एवं बहुधा ध्यात्वा तदथं पचृ थवीपततः ॥

तनश्चयं प्राकरोस्च्चत्ते प्रष्िव्योऽत्र वपतामहः ॥ १२

मयाद्वय ववषये चास्स्मन्स दे वः प्रेरतयष्यतत ॥

तस्मै पत्र
ु ीं प्रदास्यालम नान्यस्मै वै कथंचन ॥ १३ ॥

स एवं तनश्चयं कृत्वा तामादाय ततः परम ् ॥

ब्रह्मिोकं र्गामाथ प्रष्िुं तस्याः कृते वरम ् ॥ १४ ॥

अथ यावत्स संप्राप्तो ब्रह्मिोकं नरे श्वरः ॥

तावत्संध्या समत्ु पन्ना ब्राह्मी ब्राह्मणसत्तमाः ॥ १५ ॥

एतस्स्मन्नंतरे ब्रह्मा सायंतनकक्रयोत्सक


ु ः ॥

उपववष्िः समाचधस्थस्तत्कािं समपद्वयत ॥ १६ ॥

सत्यसंधोऽवप तं दृष्ट्वा समाचधस्थं वपतामहम ् ॥

समाध्यंतं प्रतीक्षन्स उपववष्िः समीपतः ॥ १७ ॥

ततो वविोक्य चात्मानमात्मतन प्रवपतामहः ॥

पद्वमे प्रवततजते सम्यगष्िपत्रे हृटद स्स्थते ॥ १८ ॥

कणणजकामध्यगं दीप्तं बहुवणजमततस्स्थरम ् ॥

आनंदाश्रप
ु ररस्क्िन्नवदनः पि
ु कांककतः ॥ १९ ॥

तत आचम्य प्रक्षा्य चरणौ सवजतोटदशम ् ॥

onlinesanskritbooks.com
अपश्यत्प्रणतः सवपब्रह्
ज मिोकतनवालसलभः ॥६.१२५.२० ॥

एतस्स्मन्नंतरे रार्ा तामादाय शभ


ु ाननाम ् ॥

नमस्कृत्य तया साधं ततः प्रोवाच सादरम ् ॥ २१ ॥

अहं दे व समायातो मत्यजिोकात्तवांततकम ् ॥

सत्यसंधो महीपाि आनतज भवु व ववश्रत


ु ः ॥ २२ ॥

इयं कणोत्पिानाम मम कन्या सश


ु ोभना ॥

अस्या भवु व मया िब्धो न समोऽत्र पततः क्वचचत ् ॥ २३ ॥

सदृशस्तेन चायातस्तव पाश्वे सरु ोत्तम ॥

तस्मान्मे ब्रटू ह भत्ताजरमस्या येन ददाम्यहम ् ॥ २४ ॥

॥ सत
ू उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा ततः प्रोवाच पद्वमर्ः ॥

ववहस्य सवजदेवानां समार्े द्वववर्सत्तमाः । २५ ॥

यटद पच्
ृ छलस मे भप
ू कन्याधमजपततं प्रतत ॥

तन्नैषा कस्यचचद्वदे या सांप्रतं शण


ृ ु कारणम ् ॥ २६ ॥

आत्मश्रेणणप्रसत
ू ाय वयोज्येष्िाय भप
ू ते ॥

कन्या दे या च धमाजय यशसे कुिवद्व


ृ धये ॥ २७ ॥

सेयं तव सत
ु ा मत्ये ज्येष्िभावं समाचश्रता ॥

सवेषां भलू मपािानां यत्तत्त्वं कारणं शण


ृ ु ॥ २८ ॥

ममांततकं प्रपन्नस्य तव र्ातं यग


ु त्रयम ्॥

onlinesanskritbooks.com
अतीता भत
ू िे मत्याज ये दृष्िाः प्राक्त्वया नप
ृ ॥ २९ ॥

अन्या सस्ृ ष्िः समत्ु पन्ना सांप्रतं धरणीतिे ॥

न त्वं र्ानालस माहात्म्यान्मम िोकसमद्व


ु भवात ्॥ ६.१२५.३० ॥

न दे वा मानष
ु ीं भायां कुवजस्न्त च कथंचन ॥

श्िेष्ममत्र
ू परु ीषाणां संस्थानं या ववगटहजता ॥ ३१ ॥

तस्मादत्रैव ततष्ि त्वं सत


ु या सटहतो नप
ृ ॥

हस्त्यश्वाटद च यस्त्कंचचत्तत्सवं ते क्षयं गतम ् ॥ ३२ ॥

पत्र
ु ाः पौत्रास्तथा भत्ृ या ये चान्ये बांधवास्तव ॥

ते सवे तनधनं प्राप्ता ये चान्ये भवतेक्षक्षताः ॥ ३३ ॥

स तथेतत प्रततज्ञाय स्स्थतः पाचथजवसत्तमः ॥

यावत्तावत्सद
ु ःु खाताज रुदतीसाऽब्रवीत्सत
ु ा ॥ ३४ ॥

नाहं तात वलसष्यालम स्थानेस्स्मन्ब्रह्मसंभवे ॥

सखीर्नपररत्यक्ता बंधव
ु गजववनाकृता ॥ ३५ ॥

तस्माद्वयास्यालम तत्रैव यत्र सा र्ननी मम ॥

ताश्च सख्यः कृतानंदा यालभः संक्रीक्तडतं मया ॥ ३६ ॥

भत्राज ववनाकृता नाहं नतयष्ये कािसंस्स्थततम ् ॥

तस्मात्तत्र द्रत
ु ं गच्छ यत्र मे र्ननी स्स्थता ॥ ३७ ॥

तस्यास्तद्ववचनं श्रत्ु वा स्नेहाद्रे ण स चेतसा ॥

तामादाय ततः प्राप्तः स्वं दे शं पाचथजवोत्तमः ॥ ३८ ॥

onlinesanskritbooks.com
यावत्पश्यतत तावत्स स्थिस्थाने र्िाशयान ् ॥

र्िस्थानेषु संर्ाताः स्थिसंघाः सद


ु ग
ु म
ज ाः ॥ ३९ ॥

अन्ये िोकास्तथा धमाजस्तेषां मध्ये व्यवस्स्थताः ॥

पच्
ृ छन्नवप न र्ानातत संबंधं केनचचत्सह ॥ ६.१२५.४० ॥

तथा मत्याजतनिस्पष्ृ िन्द्वयतत्त्कणात्स महीपततः ॥

सा च कन्या र्राग्रस्ता संर्ाता श्वेतमद्व


ू जधर्ा ॥ ४१ ॥

वलिलभः पणू णजतांगी च शीणजदंता कुचच्यत


ु ा ॥

अमनोज्ञा ववरूपांगी चचवपिाक्षी द्वववर्ोत्तमाः ॥ ४२ ॥

सोवप रार्ा तथाभत


ू ो वेपमानः पदे पदे ॥

पप्रच्छ भप
ू ततः कोत्र दे शः कोयं परु ं च ककम ् ॥ ४३ ॥

अथ प्रोचर्
ु नज ास्तस्य दे श आनतज इत्ययम ् ॥

अयं भप
ू ोत्र ववख्यातः सध
ु मजज्ञो बह
ृ द्वबिः ॥ ४४ ॥

एतत्प्रास्प्तपरु ं नाम एषा साभ्मती नदी ॥

गताजतीथजलमदं पण्
ु यमेतस्याः पररकीततजतम ् ॥ ४९ ॥

यत्रैते मन
ु यः शांता दांताश्चाष्िगुणे रताः ॥

तपरता महाभागाः स्नानर्प्ययपरायणाः ॥ ॥ ४६ ॥

ततः स तु समाकण्यज रुरोद कृततनःस्वनः ॥

स्वसत
ु ां तां समालिंनय दःु खशोकसमस्न्वतः ॥ ४७ ॥

तौ च वद्व
ृ धतमौ दृष्ट्वा रुदतौ कृपयास्न्वताः ॥

onlinesanskritbooks.com
सवे िोकाः समार्नमःु पप्रच्छुश्च सद
ु ःु णखताः ॥ ४८ ॥

ककं त्वं वद्व


ृ ध सद
ु ःु खातजः प्ररोटदवष तनरगजिम ् ॥

अनया वद्व
ृ धया साधं तस्मान्नः कारणं वद ॥ ४९ ॥

ककं ते नष्िः वप्रयः कस्श्चस्त्कं वा र्ातो धनक्षयः ॥

ू ोलस वा ककं त्वं केनावप वद मा चचरम ् ॥ ६.१२५.५० ॥


पराभत

धमजज्ञो दष्ु िहं ता च साधन


ू ां पािने रतः ॥

रार्ा बह
ृ द्वबिोस्माकं येन ते कुरुते सख
ु म ् ॥ ५१ ॥ ॥

सत्यसंध उवाच ॥ ॥

आनत्ताजचधपततश्चाहं सत्यसंध इतत स्मत


ृ ः ॥

मम कणोत्पिानाम सत
ु ेयं दतयता सदा ॥

सोहमस्याः प्रदानाथं ब्रह्मिोकलमतो गतः ॥

प्रष्िुं वपतामहं दे वं स्स्थतस्तत्र मह


ु ू तव
ज त ् ॥ ९३ ॥

ततो भय
ू ः समायातो यावत्पश्यालम भत
ू िम ् ॥

तावद्ववविोमतां प्राप्तं सवं नो वेद्वलम ककञ्चन ॥ ५४ ॥

तच्ुत्वा ते र्ना गत्वा ववस्मयोत्फु्ििोचनाः ॥

बह
ृ द्वबिाय तत्सवजमाचख्यस्
ु तस्ु ष्िसंयत
ु ाः ॥ ५५ ॥

सोऽवप तत्सवजमाकण्यज ततः शीघ्रतरं गतः ॥

पद्वभ्यामेव स्स्थतो यत्र सत्यसन्धो महीपततः ॥ ५६ ॥

ततस्तं प्रणणपत्योच्चैः कृतांर्लिपि


ु ः स्स्थतः ॥

onlinesanskritbooks.com
स्वागतं ते महीपाि भय
ू ः सस्
ु वागतं च ते ॥ ५७ ॥

इदं राज्यं तनर्ं भय


ू ो मया भत्ृ येन सादरम ् ॥

कुरुष्व स्वेच्छया दे टह दानातन ववववधातन च ॥ ५८ ॥

ततस्तं च समालिंनय लशरस्याधाय चासकृत ् ॥

उवाचाश्रप
ु ररस्क्िन्नवदनो गद्वगदाक्षरम ् ॥ ५९ ॥

वत्स चीणं मया राज्यं दानं दत्तं पथ


ृ स्नवधम ् ॥

वास्र्मेधमख
ु य
ै ज्ञ
ज रै रष्िं संपण
ू द
ज क्षक्षणैः ॥६.१२५.६॥।

तस्मात्तपश्चररष्यालम सत
ु या चानया सह ॥

यथैषा िभते भय
ू स्तारुण्यं प्राक्तनं शभ
ु म ् ॥६॥।

॥ बह
ृ द्वबि उवाच ॥ ॥

पारं पयेण रार्ेंद्र मयैतत्सकिं श्रत


ु म् ॥

सत्यसंधो महीपािः कन्यामादाय तनगजतः ॥ ६२ ॥

कुत्रचचन्न समायातः स भय
ू ोऽवप परु ोत्तमे ॥

ततस्तत्सचचवै राज्यं प्रततपा्य चचरं नप


ृ ॥

अलभवषक्तस्ततः पत्र
ु ः सह
ु योनाम ववश्रत
ु ः ॥ ६३ ॥

तस्याहं क्रमशो र्ातः सप्तसप्तततमो ववभो॥

परु
ु षस्तव वंशस्य समद्व
ु भतू ो महापततः ॥ ६४ ॥

तस्मादत्रैव क्याणे स्थानेऽस्स्मन्मेध्यतां गते ॥

गताजतीथे कुरु ववभो तपस्त्वमनया सह ॥ ६५ ॥

onlinesanskritbooks.com
येन ते चरणौ तनत्यं प्रणणपत्य बत्रसंचधर्म ्॥

श्रेयः प्राप्नोम्यसंटदनधं प्रसादः कक्रयतालमतत ॥ ६६ ॥

॥ सत्यसंध उवाच ॥ ॥

हािकेश्वरर्े क्षेत्रे मयासीत्स्थावपतं परु ा ॥

लिंगं वष
ृ भनाथस्य तावदस्स्त सप
ु त्र
ु क ॥ ६७ ॥

तत्तस्याराधनं तनत्यं कररष्यालम टदवातनशम ् ॥

तस्मात्प्रापय मां तत्र अनया सत


ु या सह ॥ ६८ ॥

एवं तयोः प्रवदतोरन्योन्यं भलू मपाियोः ॥

गत्ताजतीथाजत्समायाता ब्राह्मणाः कौतक


ु ास्न्वताः ॥

श्रत्ु वा भलू मपततं प्राप्तं चचरं तनगुरुं शभ


ु म ्॥ ६९ ॥

ततः स पाचथजवस्तेषां दत्त्वाघं प्रांर्लिः स्स्थतः ॥

प्रोवाच स्वगजवत्त
ृ ांतमास्यतालमतत सादरम ् ॥ ६.१२५.७० ॥

अथ ते ब्राह्मणाः सवे यथाज्येष्िं यथासख


ु म ्॥

उपववष्िा नरें द्रस्य चतटु दज क्षु सवु वस्स्मताः ॥

पप्रच्छुस्तं च भप
ू ािं वातां ब्रह्मगह
ृ ोद्वभवाम ् ॥ ७१ ॥

यथा स तत्र तनयाजत आगतश्च यथा परु ा ॥

आिापाः पद्वमयोनेश्च यथा र्ातास्त्वनेकशः ॥ ७२ ॥

ततः कथांतमासाद्वय सत्यसंधो महीपततः ॥

ककंचचदासाद्वय तं प्राह समीपस्थं बह


ृ द्वबिम ् ॥ ७३ ॥

onlinesanskritbooks.com
मया इष्िं मखैस्श्चत्रैरनेकैभरूज रदक्षक्षणैः ॥

दानातन च ववचचत्राणण येषां संख्या न ववद्वयते ॥ ७४ ॥

एकदाहं गतः पत्र


ु चमत्कारपरु ोत्तमे ॥

दृष्िं मया परु ं तच्च समंताद्वब्राह्मणैवत


ृ म ् ॥ ७५॥

र्पस्वाध्यायसंपन्नैरस्ननहोत्रपरायणैः ॥

गह
ृ स्थधमजसप
ं न्नैिोकद्ववयफिास्न्वतैः ॥ ७६ ॥

ततश्च चचंतततं चचत्ते स वन्यो मम पव


ू र्
ज ः ॥

येनष
ै ोपास्र्जता कीततजः शाश्वती क्षयवस्र्जता ॥ ७७ ॥

तस्मादहमवप स्थाप्य परु मीदृक्समस्ु च्रतम ् ॥

ब्राह्मणेभ्यः प्रदास्यालम तत्कीततजपररवद्व


ृ धये ॥ ७८ ॥

एवं चचतयमानस्य मम तनत्यं महीपते ॥

अवांतरे ण संर्ातं ब्रह्मिोकप्रयाणकम ् ॥ ७९ ॥

एतदे कं टह मे चचत्ते पश्चात्तापकरं स्स्थतम ्॥

नान्यस्त्कंचचन्महीपाि कृतकृत्यस्य सवजतः ॥ ६.१२५.८० ॥

तस्मात्प्राथजय ववप्रें द्रान्कांस्श्चदे षां महात्मनाम ् ॥

येन यच्छालम सस्


ु थानं कृत्वा तेभ्यस्तवाज्ञया ॥ ८१ ॥

ततः स प्राथजयामास तदथं ब्राह्मणोत्तमान ् ॥

ममोपरर दयां कृत्वा कक्रयतां भोः पररग्रहः ॥ ८२ ॥

अस्य भप
ू स्य सद्वभक्त्या यच्छतः परु मत्त
ु मम ् ॥

onlinesanskritbooks.com
अहं वः पाितयष्यालम सवे मद्ववंशर्ाश्च ते ॥ ॥ ८३ ॥

ततः कांस्श्चत्सक
ु ृ च्रे ण समानीय बह
ृ द्वबिः ॥

राज्ञे तनवेदयामास एतेभ्यो दीयतालमतत ॥ ८४ ॥

ततः प्रक्षा्य सवेषां पादान्स पचृ थवीपततः ॥

सत्यसंधो ददौ तेभ्यः परु ाथं भलू ममत्त


ु माम ् ॥ ८५ ॥

बह
ृ द्वबिस्य चादे शं ददौ संप्रस्स्थतः स्वयम ् ॥

त्वयैतद्वयोनयतां नेयं परु ं परपरु ं र्य ॥ ८६ ॥

गत्वा च स तया साधं तत्क्षेत्रं हािकेश्वरम ् ॥

तस््िंगं प्राप्य संहृष्िस्श्चरं तेपे तपस्ततः ॥ ८७ ॥

सावप कणोत्पिा प्राप्य ककंचचत्पण्


ु यं र्िाशयम ् ॥

तपस्तेपे प्रततष्िाप्य गौरीं श्रद्वधासमस्न्वता ॥ ८८ ॥

एतस्स्मन्नंतरे रार्ा कािधमजमप


ु ागतः ॥

आनताजचधपततयद्व
ुज धे हतः पत्र
ु ःै समस्न्वतः ॥ ८९ ॥

ततस्ते ब्राह्मणाः सवे गताजतीथजसमद्व


ु भवाः ॥

सत्यसंधं समभ्येत्य प्रोचद


ु ज ःु खसमस्न्वताः ॥ ६.१२५.९० ॥

पररग्रहः कृतोऽस्मालभः केविं पचृ थवीपते ॥

न च ककंचचत्फिं र्ातं ववृ त्तर्ं नः परु ोद्वभवम ् ॥ ९१ ॥

तस्मात्कुरु स्स्थततं त्वं च स्वधमजपररवद्व


ृ धये ॥?।

येन तद्ववतजनोपायो ह्यस्माकं नप


ृ सत्तम ॥ ९२ ॥

onlinesanskritbooks.com
रार्ा बह
ृ द्वबिो यद्व
ु धे कािधमजमप
ु ागतः ॥

यस्त्वया दलशजतोऽस्माकं वत्त्ृ यथं नप


ृ सत्तम ॥ ९३ ॥

॥ सत्यसन्ध उवाच ॥ ॥

संन्यस्तोऽहं द्वववर्श्रेष्िा ववृ त्तं कतुं न च क्षमः ॥

यटद मे स्यात्पम
ु ान्कस्श्चदन्वयेऽवप न संशयः ॥ ९४ ॥

तस्माद्वडर्थ हम्यं स्वं प्रसादः कक्रयतां मम ॥

अभानयैभव
ज दीयैश्च हतो रार्ा बह
ृ द्वबिः ॥ ९५ ॥

एवमक्
ु ताश्च ते ववप्रा मत्वा तथयं च तद्ववचः ॥

स्वस्थानं त्वररता र्नमःु सोऽवप चक्रे तपस्श्चरम ् ॥ ९६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्ये सत्यसन्धनप
ृ ततवत्त
ृ ान्तवणजनंनाम
पंचववंशत्यचधकशततमोऽध्यायः ॥ १२५ ॥

॥ सत
ू उवाच ॥ ॥

एवं तस्य तपस्थस्य पत्र्ु या सह द्वववर्ोत्तमाः ॥

आर्नमब्र
ु ाजह्मणाः सवे चमत्कारपरु ोद्वभवाः ॥ १ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

सन्दे हेषु च सवेषु वववादे षु ववशेषतः ॥

अभावात्पाचथजवेन्द्रस्य संर्ातश्च पराभवः ॥ २ ॥

ततश्च द्वववर्वयपः स संन्यस्तः पचृ थवीपततः ॥

पष्ृ िश्च प्राचथजतश्चैव तनर्राज्यस्य रक्षणे ॥

onlinesanskritbooks.com
अन्यस्स्मस्न्दवसे प्राह कृतांर्लिपि
ु ः स्स्थतः ॥ ३ ॥

॥ रार्ोवाच ॥ ।

अनहोऽहं द्वववर्श्रेष्िाः संदेहं हतम


ुज ेव वः ॥

रक्षां कतुं ववशेषण


े त्यक्तशस्त्रोऽस्स्म चाधन
ु ा ॥ ४ ॥.

॥ ब्राह्मणा ऊचःु ॥ ॥

सवे वयं महारार् भप


ू स्याप्यचधका यतः ॥

अहं कारे ण दपेण तनर्ं स्थानं समाचश्रताः ॥ ५ ॥

न कस्यचचन्महारार् कदावप च कथंचन ॥

वतजनायाश्च सन्दे हः स्थानकृत्येऽवप संस्स्थतः ॥ ६ ॥

असंख्याता कृता ववृ त्तः परु ाऽस्माकं महात्मना ॥

ततः सा वद्व
ृ चधमानीता तत्परै ः पाचथजवोत्तमैः ॥ ७ ॥

त्वया चैव ववशेषण


े यावद्रार्ा बह
ृ द्वबिः ॥

आनतजववषये रार्ा यो यः स्यात्स प्रयच्छतत ॥ ८ ॥

सवां ववृ त्तं गह


ृ स्थानां यथायोनयं प्रयत्नतः ॥

तवाग्रे ककं वयं ब्रम


ू स्त्वं वेस्त्स सकिं यतः ॥ ९ ॥

यथा ववृ त्तः परु ा दत्ता यथा संरक्षक्षता त्वया ॥

तस्मास्च्चन्तय रार्ेन्द्र स्थानं वतजनसंभवम ् ॥

उपायं येन मयाजदा ववृ त्तस्तस्मात्सख


ु ेन तु ॥ ६.१२६.१० ॥

ततः स सचु चरं ध्यात्वा गताजतीथजसमद्व


ु भवान ् ॥

onlinesanskritbooks.com
आकायोपमन्यव
ु ंशस्य संभवान्वेदपारगान ् ॥ ११ ॥

प्रणणपातं प्रकृत्वाथ ततः प्रोवाच सादरम ् ॥

मदीयस्थान संस्थानां ब्राह्मणानां ववशेषतः ॥ १२ ॥

सवजकृत्यातन कायाजणण भत्ृ यवद्वववनयास्न्वतैः ॥

तनत्यं रक्षा ववधातव्या यष्ु मदीयं वचोणखिम ् ॥ १३ ॥

एते संपाितयष्यस्न्त मयाजदाकारमत्त


ु मम ् ॥

सन्दे हेषु च सवेषु वववादे षु ववशेषतः ॥ १४ ॥

रार्कायेषु चान्येषु एते दास्यस्न्त तनणजयम ् ॥

यष्ु मदीयं वचः श्रत्ु वा शभ


ु ं वा यटद वाऽशभ
ु म ् ॥ १५ ॥

एते पा्याः प्रसादे न पस्ु ष्िं नेयाश्च शस्क्ततः॥

ईष्यां सवां पररत्यज्य मदीयस्थानवद्व


ृ धये ॥ १६ ॥

बाढलमत्येव तैः प्रोक्तः स रार्ा ब्राह्मणोत्तमान ् ॥

चमत्कापरु ोद्वभत
ू ान्भय
ू ः प्रोवाच सादरम ् ॥ १७ ॥

यष्ु माकं वतजनाथाजय सवजकृत्येषु सवजदा ॥

एते ववप्रा मया दत्ता गताजतीथजसमद्व


ु भवाः ॥ १८ ॥

एतेषां वचनात्सवं यष्ु मदीयं प्रर्ायताम ् ॥

प्रततष्िा र्ायते नन
ू ं चातुश्चरणसचू चता ॥ १९ ॥

नान्यथा ब्राह्मणश्रेष्िाः स्व्पं वा यटद वा बहु ॥

प्रोक्तं िक्षलमतैरन्यैयष्ुज मदीयपरु ोद्वभवैः ॥ ६.१२६.२० ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥

ततस्ते ब्राह्मणा हृष्िास्तानादाय द्वववर्ोत्तमान ् ॥

तेषां मतेन चक्रुश्च सवजकृत्यातन सवजदा ॥ २१ ॥

ततस्तत्र परु े र्ाता मयाजदा धमजवद्वजचधनी ॥

सवजकृत्येषु सवेषां तथा वद्व


ृ चधः परु स्य च ॥ २२ ॥

तेऽवप तेषां प्रसादे न गत्ताजतीथजभवा द्वववर्ाः ॥

परां ववभतू तमास्थाय मोदन्ते सख


ु संयत
ु ाः ॥ २३ ॥

कस्यचचत्त्वथ कािस्य स रार्ा तत्परु ोत्तमम ् ॥

समभ्येत्य द्वववर्ान्सवांस्ततः प्रोवाच सादरम ् ॥२४॥

यष्ु मदीयप्रसादे न क्षेत्रऽे त्र सम


ु हत्तपः ॥

कृतं स्वगं प्रयास्यालम सांप्रतं तु द्वववर्ोत्तमाः ॥ २५ ॥

नास्माकमन्वये कस्श्चत्सांप्रतं वतजते नप


ृ ः ॥

तस्याहं लिंगमेतद्ववै दशजयालम द्वववर्ोत्तमाः ॥२६॥

पर्
ू ाथं चावप वत्त्ृ यथं भोगाथं च ववशेषतः ॥

तस्माद्वयष्ु मालभरे वास्य पर्


ू ा कायाज प्रयत्नतः ॥

रथयात्रा ववशेषण
े दयां कृत्वा ममोपरर ॥ २७ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

सप्त ववंशततलिंगातन यथेष्िातन महीतिे ॥

चमत्कारसत
ु ानां च पज्
ू यंते सवजदैव तु ॥ २८ ॥

onlinesanskritbooks.com
अष्िाववंशततमं तद्ववदे तस््िंगं तवोद्वभवम ् ॥

सवजदा पर्
ू तयष्यामो तनस्श्चन्तो भव पाचथजव ॥ २९ ॥

अस्य यात्रां कररष्यामः काततजके मालस सवजदा ॥

बलिपर्
ू ोपहारांश्च गीतवाद्वयातन शस्क्ततः ॥ ६.१२६.३० ॥

एवमक्
ु तः स तैहृष्ज िो गत्वात्मीयं तदाश्रमम ् ॥

स्नापतयत्वाथ तस््िंगं पर्


ू ां चक्रे प्रभस्क्ततः ॥ ३१ ॥

॥ सत
ू उवाच ॥ ॥

एवं समवपजतं लिंगं तेन तद्वधरसंभवम ् ॥

सवेषां ब्राह्मणें द्राणां वंशोच्छे दे स्स्थते द्वववर्ाः ॥ ३२ ॥

सकिं काततजकं मत्यो यस्तच्रद्वधासमस्न्वतः ॥

स्नापयेत्पर्
ू येच्चावप स नन
ू ं मस्ु क्तमाप्नय
ु ात ् ॥ ३३ ॥

सोमस्य टदवसे प्राप्ते वषं यावत्कृतक्षणः ॥

तस्य पर्
ू ां करोत्येवं स्नापतयत्वा ववधानतः ॥

सोऽवप मस्ु क्तं डर्ेन्मत्यज एतत्तातान्मया श्रत


ु म ् ॥ ३४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये सत्यसंधेश्वरमाहात्म्यवणजनंनाम षड्ववंशत्यचधकशततमोऽध्यायः
॥ १२६ ॥ ॥ छ ॥

॥ ऋषय ऊचःु ॥ ॥

या सा कणोत्पिानाम त्वयास्माकं प्रकीततजता ॥

ककस्ञ्चज्र्िाश्रयं प्राप्य तपस्तपतत संस्स्थता ॥

onlinesanskritbooks.com
तस्याः सवं समाचक्ष्व यथा तपलस सा स्स्थता ॥ १ ॥

॥ सत
ू उवाच ॥ ॥

गौरीपादकृतस्थाना श्रद्वधया परया यत


ु ा ॥

तावत्तस्ु ष्िं गता दे वी चगररर्ा शंकरवप्रया ॥ २ ॥

ततः प्रोवाच ते पबु त्र तुष्िाहं वांतछतं वद ॥

येन यच्छाम्यसंटदनधं यद्वयवप स्यात्सद


ु ि
ु भ
ज म् ॥ ३ ॥

॥ कणोत्पिोवाच ॥ ॥

मम पत्यःु कृते दे वव मम तातः सद


ु ःु णखतः ॥

राज्याद्वभ्ष्िः सख
ु ाच्चावप कुिुंबेन वववस्र्जतः ॥ ४ ।

ततश्चैव तपस्तेपे वैरानयं परमं गतः ॥

अहं वाद्वजधक्यमापन्ना कौमायेऽवप च संस्स्थता ॥ ५ ॥

तस्माद्वभवतु मे भत्ताज कस्श्चद्रप


ू ोत्किः स्मत
ृ ः ॥

सवेषां दे वमत्याजनां त्वत्प्रसादात्सरु े श्वरर ॥६॥

तथा स्यात्परमं रूपं तारुण्यं त्वत्प्रसादतः ॥

यथास्य र्ायते सौख्यं तापसस्यावप मे वपतःु ॥ ७ ॥

॥ दे व्यव
ु ाच ॥ ॥

माघमासतत
ृ ीयायां शनैश्चरटदने शभ
ु े ॥

नक्षत्रे वसद
ु ै वत्ये रूपं ध्यात्वाथ यौवनम ् ॥ ८ ॥

त्वया स्नानं प्रकतजव्यं सप


ु ण्
ु येऽत्र र्िाशये ॥

onlinesanskritbooks.com
ततो टदव्य वपभ
ु त्ूज वा यौवनेन समस्न्वता।

भववष्यलस न संदेहः सत्यमेतन्मयोटदतम ् ॥ ९ ॥

अन्यावप या महाभागे नारी स्नानं कररष्यतत॥

तस्स्मन्नहतन साप्येवं रूपयक्


ु ता भववष्यतत ॥ ६.१२७.१०. ॥

॥सत
ू उवाच॥ ॥

एवमक्
ु त्वाथ सा दे वी गता चादशजनं ततः ॥

सावप चान्वेषयामास तत
ृ ीयां शतनना सह ॥ ११ ॥

वसद
ु े वात्मकेनैव नक्षत्रेण प्रयत्नतः ॥

ध्यायमाना च तां दे वीं सवजकामप्रदातयनीम ् ॥ १२ ॥

ततः कततपयाहस्य र्ाता सा योगसंयत


ु ा ॥

तत
ृ ीया या यथोक्ता च तया दे व्या परु ा द्वववर्ाः ॥ १३ ॥

ततः सा रूपसौभानयं यौवनं वांतछतं पततम ् ॥

ध्यायमाना र्िे तस्स्मन्नद्वजधरात्रे वववेश च ॥ १४ ॥

ततो टदव्यवपभ
ु त्ूज वा यौवनेन समस्न्वता ॥

तनष्क्रांता सलििात्तस्माज्र्नववस्मयकाररणी ॥ १५ ॥

एतस्स्मन्नंतरे प्राप्तो गौरीवाक्यप्रबोचधतः ॥

तदथं भगवान्कामः पत्न्यथं प्रीततसंयत


ु ः ॥

अब्रवीच्च महाभागे कामोहं स्वयमागतः ॥ १६ ॥

पावजत्यादे लशता भायाज तस्मान्मे भव मा चचरम ् ॥ ॥ १७ ॥

onlinesanskritbooks.com
यस्मात्प्रीत्या समायातस्तवांततकमहं शभ
ु े ॥

तस्मात्प्रीततररतत ख्याता मम भायाज भववष्यलस ॥ १८ ॥

॥ कणोत्पिोवाच ॥ ॥

यद्वयेवं स्मर मत्तातं तं गत्वा प्राथजय स्वयम ् ॥

स्वच्छं दा स्याद्वयतः कन्या न कथंचचत्प्रवततजता ॥ १९ ॥

य एष दृश्यते रम्यः प्रासादो नातत दरू तः ॥

अस्यांते ततष्ितेऽस्माकं तातस्तपलस संस्स्थतः ॥ ६.१२७.२० ॥

अत्राहं पव
ू त
ज ो गत्वा तस्य ततष्िालम चांततके ॥

भवानागत्य पश्चाच्च प्राथजतयष्यतत मां ततः ॥ २१ ॥

बाढलमत्येव कामोक्ते गता सा तत्समीपतः ॥

प्रणणपत्य ततः प्राह टदष्ट्या तात मया पन


ु ः ॥ २२ ॥

संप्राप्तं यौवनं कांतं समाराध्य हरवप्रयाम ् ॥

तस्मात्कुरु वववाहं मे हृत्स्थं सख


ु मवाप्नटु ह ॥ २३ ॥

मदथे प्रेवषतो भत्ताज तया दे व्याऽततसन्


ु दरः ॥

पष्ु प चापः स्वयं प्राप्तः सोऽवप तात तवांततकम ् ॥ २४ ॥

अथ तां स समािोक्य स्वां सत


ु ां यौवनास्न्वताम ् ॥

हषेण महता यक्


ु तां कांतयक्
ु तां ववशेषतः ॥

अब्रवीदद्वय मे पबु त्र संर्ातं तपसः फिम ् ॥ २५ ॥

र्ीववतस्य च क्याणण यत्वं प्राप्ता नवं वयः ॥

onlinesanskritbooks.com
भताजरं च तथाभीष्िं दे व्या दत्तं मनोभवम ् ॥ २६ ॥

एतस्स्मन्नंतरे कामस्तस्यांततकमप
ु ाद्रवत ् ॥

अब्रवीद्वदे टह मे भप
ू स्वां कन्यां चारुहालसनीम ् ॥ २७ ॥

अस्या अथेऽहमाटदष्िः स्वयं गौयाज नप


ृ ोत्तम ॥

कामदे व इतत ख्यातस्त्रैिोक्यं येन मोटहतम ् ॥ २८ ॥

ततस्तामपजयामास तां कन्यां स महीपततः ॥

कृत्वास्ननं साक्षक्षणं वाक्याद्वब्राह्मणानां द्वववर्ोत्तमाः ॥ २९ ॥

सा चास्य चाभवत्प्रीततस्थानं यस्मात्सि


ु ोचना ॥

रतेरनंतरा तस्मात्प्रीततनामाऽभवच्छुभा ॥ ६.१२७.३० ॥

एवं तया तपस्तप्तं तस्मात्तत्र र्िाशये ॥

तन्नाम्ना ख्याततमायातं समस्तेऽत्र महीतिे ॥ ३१ ॥

सकिं माघमासं च या स्त्री स्नानं समाचरे त ् ॥

पम
ु ान्वा प्रातरुत्थाय स प्रयागफिं िभेत ् ॥ ३२ ॥

रूपवाञ्र्ायते दक्षः सदा र्न्मतन र्न्मतन ॥

न ववयोगमवाप्नोतत कदाबत्रद्वबांधवैः सह ॥ ३३ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये कणोत्पिातीथजमाहात्म्यवणजनं नाम
सप्तववंशत्यत्त
ु रशततमोऽध्यायः ॥ १२७ ॥ ॥

॥ सत
ू उवाच ॥ ॥

सत्यसन्धोवप हृष्िात्मा सतां दृष्ट्वा सख


ु ास्न्वताम ्॥

onlinesanskritbooks.com
अभीष्िपततना यक्
ु तां कृतकृत्यो बभव
ू ह ॥ १ ॥

ततस्तस्यैव लिंगस्य दक्षक्षणां मतू तजमाचश्रतः ॥

दृढं पद्वमासनं कृत्वा सम्यनध्यानपरायणः ॥ २ ॥

आत्मानमात्मनैवाथ ब्रह्मद्ववारे ण संस्स्थतः ॥

ततो तनःसारयामास पि
ु केन समस्न्वतः ॥ ३ ॥

अथ ते ब्राह्मणास्तस्य चमत्कारपरु ोद्वभवाः ॥

दे वता दशजनाथाजय प्राप्ता दृष्ट्वा किेवरम ् ॥ ४ ॥

अवप्रयं तेर्सा हीनं मत


ृ मस्पश्ृ यतां गतम ् ॥

लिंगस्य नाततदरू स्थं दाह्याथं यत्नमास्स्थताः ॥ ५ ॥

यावद्वगुवीं चचतां कृत्वा तमन्वेष्िुं समद्व


ु यताः ॥

तावन्नष्िं शवं तच्च ज्ञायते नैव कुत्रचचत ् ॥ ६ ॥

ततश्च ववस्मयाववष्िास्तं प्रशंसासमस्न्वतैः ॥

वचनैबह
ज ु शो भय
ू ो ववकथय च मह
ु ु मह
ुज ु ः ॥ ७ ॥

ततस्तस्योत्थलिंगस्य सवं पर्


ू ाटदकं च यत ् ॥

सवे तनरूपयामासःु सप्तववंशततमध्यतः ॥ ८ ॥

लिंगानां तद्वभवेस्न्नत्यं सत्यसंधस्य भप


ू तेः ॥

कामदं भक्तर्ंतन
ू ां सवजपातकनाशनम ् ॥ ९ ॥

॥ ऋषय ऊचःु ॥ ॥

चमत्कारनरें द्रस्य वंशे क्षीणे महामते ॥

onlinesanskritbooks.com
आनत्ताजचधपततः कोऽन्यस्तत्र रार्ा बभव
ू ह ॥ ६.१२८.१० ॥

सत
ू उवाच ॥ ॥

बह
ृ द्वबिे हते भप
ू े संग्रामे द्वववर्सत्तमाः ।

पत्र
ु बंधस
ु मायक्
ु ताः सवज िोकाः समाययःु ॥ ११ ॥

यत्रस्थः स महीपािः सत्यसंधस्तपोस्न्वतः ॥

शोकोद्वववननास्ततः प्राहुस्तं भप
ू ं रहलस स्स्थतम ् ॥ १२ ॥

क्षीणोऽयं तावको वंशो न कस्श्चद्वववद्वयते यतः ॥

दायादोऽवप कथं पथ
ृ वी संप्रतीयं भववष्यतत ॥ १३ ॥

अरार्के नप
ृ श्रेष्ि मात्स्यो न्यायः प्रवतजते ॥

राष्रे चैव परु े चैव ग्रामे चैव ववशेषतः ॥ १४ ॥

परदाररता ये च ये च तस्करवत्त
ृ यः ।

सवे रार्भयाद्रार्न्मयाजदां पाियंतत वै ॥ १५ ॥

तस्मात्त्वं तप उत्सज्
ृ य राज्यं पव
ू क्र
ज मागतम ् ॥

कुरु राज्यं तथा दारान्पत्र


ु ाथं प्राप्य मा चचरम ् ॥ १६ ॥

॥ रार्ोवाच ॥ ॥

संन्यस्तोऽहं द्वववर्श्रेष्िा न राज्यं कतम


ुज त्ु सहे ॥

न सत
ु ानां न दाराणां संग्रहं च कथंचन ॥ १७ ॥

तत्पत्र
ु ाथं प्रवक्ष्यालम यष्ु माकं स्वालमनः कृते ॥

उपायं येन रार्ा स्यादानत्तो िोकपािकः ॥ १८ ।

onlinesanskritbooks.com
र्ामदनन्येन रामेण यदा क्षत्रं तनपातततम ् ॥

गभजस्थमवप कात्स्न्येन कोपोपहतचेतसा ॥ १९ ॥

ततः क्षबत्रयभायाजः प्रागत


ृ स्
ु नानात्समाययःु ॥

ब्राह्मणान्पत्र
ु र्न्माथं न कामाथं कथंचन ॥ ६.१२८.२० ॥

ततः पत्र
ु ाः समत्ु पन्नास्तेर्ोवीयजसमस्न्वताः ॥

क्षेत्रर्ा भलू मपािानां संर्ाताश्च महीक्षक्षतः ॥२१॥

तस्माद्वबह
ृ द्वबिस्यैता भायाजस्स्तष्िं तत या र्नाः ॥

ब्राह्मणांस्ता उपागम्य ऋतस्


ु नाता यथोचचतान ् ॥ २२ ॥

िलभष्यंतत च पत्र
ु ांस्तास्तेभ्यः क्षबत्रयपग
ंु वान ् ॥

ये भलू मं पाितयष्यंतत पाितयष्यंतत च प्रर्ाः ॥ २३ ॥

तथाऽत्रास्स्त शभ
ु ं कुण्डं वालसष्िं पत्र
ु र्न्मदम ् ॥

यत्र स्नाता ऋतौ नारी सद्वयो गभजवती भवेत ् ॥

अमोघरे ताः कांता च स्नानादत्र प्रर्ायते ॥ २४ ॥

ये पव
ू ं क्षबत्रया र्ाता ब्राह्मणैः क्षबत्रणीषु च ॥

ते सवे तत्प्रभावेन संर्ाता नात्र संशयः ॥ २५ ॥

ययायया द्वववर्ो यश्च क्षबत्रण्याऽभद्व


ू वतृ ः परु ा ॥

तया सह समागत्य स्नातं मन्त्रपरु स्कृतम ् ॥ २६ ॥

सकृन्मैधन
ु संसगाजत्ततस्तीथजप्रभावतः ॥

सवाजसां यत्सत
ु ा र्ाता दटु हता न कथंचन ॥ २७ ॥

onlinesanskritbooks.com
ये केचचत्पत्र
ु दा मंत्राश्चातुश्चरणासंभवाः ।

ते सवेऽत्र वलसष्िे न प्रयक्


ु ताः क्षत्त्रलमच्छता ॥ २८ ।

दं पत्योः स्नानमात्रेण र्ातेऽत्र स्यात्सप


ु त्र
ु कः॥

तस्मात्सप
ु त्र
ु दं नाम कुण्डमेतस्न्नगद्वयते ॥ २९ ॥

तस्माद्वभायाजः समस्तास्ता बह
ृ द्वबिसमद्व
ु भवाः ॥

अत्र स्नानं प्रकुवंतु यथोक्तववचधना र्नाः ॥ ६.१२८.३० ॥

नैव ककंचचदसत्यं स्यान्न च तनंदाकरं तथा ॥

श्रय
ू ते च यतः श्िोकः पव
ू ाजचायपरुदाहृतः ॥ ३१ ॥

अद्वभ्योऽस्ननब्रजह्मतः क्षत्त्रमश्मनो िोहमस्ु च्रतम ्॥

तेषां सवजत्रगं तेर्ः स्वासु योतनषु शाम्यतत ॥ ३२ ॥

तच्ुत्वा र्नाः सवे सचचवानां वचोणखिम ् ॥

तदाचख्यद्र
ु जतु ं गत्वा सत्यसंधस्य भप
ू तेः ॥ ३३ ॥

ततस्ताः सवजशो दारा ब्राह्मणानततसन्


ु दरान ् ॥

ऋतुस्नाताः समार्नमन
ु प
जृ पत्न्यः सह
ु वषजताः ॥ ३४ ॥

यत्र तत्पत्र
ु दं तीथं वलसष्िे न ववतनलमजतम ् ॥

तत्र स्नात्वा सकृत्संगं समासाद्वय द्वववर्ोद्वभवम ् ॥ ३५ ॥

सवाजस्ताः पत्र
ु वत्यश्च संर्ाता द्वववर्सत्तमाः ॥

आसीत्तस्य नरें द्रस्य शतं पंचलभरस्न्वतम ् ॥ ३६ ॥

तासां समभवद्वववप्राः शतं पंचाचधकं तथा ॥ ३७ ॥

onlinesanskritbooks.com
प्रत्येकं वरपत्र
ु ाणां वंशवद्व
ृ चधकरं परम ् ॥

आनंदर्ननं सम्यक्सवेषां राष्रवालसनाम ् ॥ ३८ ॥

तत्र श्रेष्िोऽभवत्पत्र
ु ो य आनतजपततभवुज व ॥

अिोनाम सवु वख्यातः सवजशत्रतु नबहजणः ॥ ३९ ॥

अिे श्वरइतत ख्यातो येन दे वोऽत्र तनलमजतः ॥

सभ
ु क्त्या येन दृष्िे न वंशोस्च्छवत्तनज र्ायते ॥ ६.१२८.४० ॥

॥ ऋषय ऊचःु ॥ ॥

कस्मात्तस्य कृतं नाम एतच्चाऽि इतत स्मत


ृ म् ॥

अन्वयेन पररत्यक्तं तस्मात्कीतजय सत


ू र् ॥४१॥

सचचवैब्राजह्मणैवाजवप तस्यैतन्नाम तनलमजतम ् ॥

मात्रा वा तत्समाचक्ष्व परं कौतह


ू िं टह नः ॥ ४२ ॥

॥ सत
ू उवाच ॥ ॥

न मात्रा तत्कृतं नाम न ववप्रैः सचचवैनप


जृ ॥

तत्कृतं दे वदत
ू ेन व्योमस्थेन द्वववर्ोत्तमाः ॥ ४३ ॥

यथा तथा प्रवक्ष्यालम श्रोतव्यं सस


ु माटहतैः ॥

यया स भप
ू ततर्ाजतो दशाणाजचधपतेः सत
ु ा ॥ ४९ ॥

सा रूपयौवनोपेता रूपाढ्यं प्राप्य सद्वद्वववर्म ् ॥

प्रस्स्थता स्नातक
ु ामाथ पत्र
ु तीथे मग
ृ ेक्षणा ॥ ४५ ॥

सटहता तेन ववप्रेण कंदपजप्रततमेन च ॥

onlinesanskritbooks.com
अथ ताभ्यां महान्रामो लमथः संदशजनास्त्स्थतः ॥ ४६ ॥

तादृङ्मात्रं सक
ु ृ च्रे ण प्राप्तं तीथं सत
ु प्रदम ् ॥

ततः स्नात्वा र्िे तस्स्मस्न्नष्क्रांतौ तौ सक


ु ामक
ु ौ ॥४७॥

डर्मानौ च मागेऽवप कामधमजमप


ु ागतौ ॥

अत्यौत्सक्
ु यात्सस
ु ंहृष्िौ िज्र्ां त्यक्त्वा सद
ु रू तः ॥ ४८ ॥

तनंदमानस्य िोकस्य ववच्छे दवचनैस्तदा ॥

वीयोत्सगेऽथ संर्ाते यावदवु त्तष्िते द्वववर्ः ॥ ४९ ॥

तावदाकाशगा वाणी सहसा दे वतनलमजता ॥

अितारार्मागेण ववप्रेणानेन वै यतः ॥ ६.१२८.५० ॥

उत्पाटदतस्तु पत्र
ु ोऽयमौत्सक्
ु याद्वब्राह्मणेन तु ॥

अिाख्यो भप
ू ततस्तस्मा्िोके ख्यातो भववष्यतत ॥ ५१ ॥

दीघाजयब
ु ह
ज ु पत्र
ु श्च शत्रंप
ु क्षक्षयावहः ॥

एतस्मात्कारणाद्वववप्रा अिाख्यः स बभव


ू ह ॥ ५२ ॥

स्ववंशोद्वधरचंद्रोऽत्र वांतछताथजप्रदोऽचथजनाम ् ॥

तेनत
ै त्क्षेत्रमासाद्वय स्थावपतं लिंगमत्त
ु मम ् ॥

स्वनाम्ना ब्राह्मणश्रेष्िाः सवजदेष्िप्रदं नण


ृ ाम ् ॥ ५३ ॥

यस्तन्माघचतुदजश्यां पर्
ू येच्रद्वधयास्न्वतः ॥

न तस्य र्ायते ककंचचद्वदःु खं संतानसंभवम ् ॥ ५४ ॥

अवप वषजशतानारी स्नात्वा कुण्डे सत


ु प्रदे ॥

onlinesanskritbooks.com
अिे श्वरं ततः पश्येस्च्छवभस्क्तपरायणा ॥ ५५ ॥

सद्वयः पत्र
ु मवाप्नोतत वंशवद्व
ृ चधकरं परम ् ॥ तत्प्रसादान्न संदेहः काततजकेय वचो यथा
॥ ५६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्येऽिे श्वरोत्पवत्तमाहात्म्यवणजनंनामाष्िाववंशत्यत्त
ु रशततमोऽध्यायः ॥
१२८ ॥

॥ सत
ू उवाच ॥

तथान्योऽवप च तत्रास्स्त याज्ञव्क्यसमद्र


ु वः ॥

आश्रमो िोक ववख्यातो मख


ू ाजणामवप लसद्वचधदः ॥ १ ॥

यत्र तप्त्वा तपस्तीडं याज्ञव्क्येन धीमता ॥

संप्राप्ता तनणखिा वेदा गुरुणाऽपहृताश्च ये ॥ २ ॥

॥ ऋषय ऊचःु ॥ ॥

कोऽसौ गुरुरभत्त
ू स्य याज्ञव्क्यस्य धीमतः ॥

पाितयत्वा पन
ु येन हृता वेदा महात्मना ॥ ३ ॥

ककमथं च समाचक्ष्व सत
ू पत्र
ु ात्र ववस्तरात ्॥

कौतुकं परमं र्ातं सवेषां नो द्वववर्न्मनाम ् ॥ ४ ॥

॥ सत
ू उवाच ॥ ॥

आसीद्वब्राह्मणशादज ि
ू ः शाक्य इतत ववश्रत
ु ः॥

भागजवान्वयसंभत
ू ो वेद वेदांगपारगः ॥ ५ ॥

बह
ृ त्क्पे परु ा ववप्रा वधजमाने परु ोत्तमे ॥

onlinesanskritbooks.com
बहुलशष्यसमायक्
ु तो वेदाध्ययनतत्परः ॥ ६ ॥

स सदा प्रातरुत्थाय ववद्वयादानं प्रयच्छतत ।

लशष्येभ्यश्चानरू
ु पेभ्यः प्रसादाद्वववर्सत्तमाः ॥ ७ ॥

चकार स तदा ववप्राः पौरोटहत्यं महीपतेः ॥

सय
ू व
ज ंशप्रसत
ू स्य सवु प्रयस्य महात्मनः ॥ ॥ ८ ॥

स तस्य धमजकृत्यातन सवाजण्येव टदनेटदने ॥

कृत्वा स्वगह
ृ मभ्येतत पस्ू र्तस्तेन भभ
ू र्
ु ा ॥ ९ ॥

एकं लशष्यं समारोप्य शांत्यथं तस्य भप


ू तेः ॥

कथतयत्वा प्रमाणं च ववधानं होमसंभवम ् ॥ ६.१२९.१० ॥

लशष्योऽवप सकिं कृत्वा तत्कमज सस


ु माटहतः ॥

आशीवाजदं प्रदत्त्वा च भप
ू तेगह
जृ मेतत च ॥ ११ ॥

एवं प्रकुवजतस्तस्य शाक्यस्य महात्मनः ॥

पौरोटहत्यं गतः कािः ककयन्मात्रो द्वववर्ोत्तमाः ॥ १२ ।

तदा वैवाटहके कािे शप्तो यः शंभन


ु ा स्वयम ् ॥

सतु नंद्वयां ववकृततं दृष्ट्वा तस्य वेद्वयां गतस्य च ॥ १३ ॥

अथ तं योर्यामास शांत्यथं नप
ृ मंटदरे ॥

याज्ञव्क्यं स शाक्यः प्रततपद्वयागतं तदा ॥ १४ ॥

सोऽवप तारुण्यगवेण वेश्याकरर्ववक्षतः ॥

सवांगेषु सतु निजज्र्ः प्रकिांगो र्गाम वै ॥ १५ ॥

onlinesanskritbooks.com
ततश्च शांततकं कृत्वा र्पांते भप
ू ततं च तम ् ॥

शांतोदकप्रदानाय हस्यमानो र्नैयय


ज ौ ॥ १६ ॥

पाचथजवोऽवप च तं दृष्ट्वा तादृग्रप


ू ं वविं द्वववर्म ् ॥

नाशीर्जग्राह तेनोक्तां वाक्यमेतदव


ु ाच ह ॥ १७ ।

उस्च्छष्िोऽहं द्वववर्श्रेष्ि शययारूढो व्यवस्स्थतः ।

अत्र शािोद्वभवे स्तंभे तस्मादे तज्र्िं क्षक्षप ॥ १८ ॥

सोऽवप सावज्ञमाज्ञाय तं भप
ू ं कुवपताननः ॥

तं च स्तंभं समद्व
ु टदश्य ध्यात्वा तद्वब्रह्म शाश्वतम ् ॥ १९ ॥

द्वयां त्वमालिख्य इत्येव प्रोक्त्वा मंत्रं च यार्ुषम ्॥ (यां त्वमालिख्य- पािभेदः)

प्राक्षक्षपच्छांततकं तोयं तस्य मध


ू तज न सत्वरम ्॥ ६.१२९.२० ॥

ततः स पततते तोये स्तंभः प्िवशोलभतः ॥

तत्क्षणादे व संर्ज्ञे फि पष्ु पैववजरास्र्तः ॥ २१ ॥

तं दृष्ट्वा पाचथजवः सोऽथ ववस्मयोत्फु्ििोचनः ॥

पश्चात्तापं ववधायाथ वाक्यमेतदव


ु ाच ह ॥ २२ ॥

अलभषेकं द्वववर्श्रेष्ि ममावप त्वं प्रयच्छ भोः ॥

अनेनव
ै तु मन्त्रेण शचु चत्वं मे व्यवस्स्थतम ् ॥ २३ ॥

॥ याज्ञव्क्य उवाच ॥ ॥

ममालभषेकदानस्य त्वमनहोऽलस पाचथजव ॥

तस्माद्वयास्याम्यहं सद्वयो यत्रस्थः स गरु


ु मजम ॥ २४ ॥

onlinesanskritbooks.com
॥ रार्ोवाच ॥ ॥

तव दास्यालम वस्त्राणण वाहनातन वसतू न च ॥

तस्माद्वयच्छालभषेकं मे मन्त्रेणाऽनेन सांप्रतम ् ॥ २५ ॥

॥ याज्ञव्क्य उवाच ॥ ॥

न होमांतं ववना मन्त्रः स्फुरते पाचथजवोत्तम ॥

अलभषेकववधौ प्रोक्तो यः पव
ू ं पद्वमयोतनना ॥

तस्मान्नाहं कररष्यालम तव यद्ववै हृटद स्स्थतम ्॥ २६ ॥

इत्यक्
ु त्वा वचनं भप
ू ं याज्ञव्क्यः स वै द्वववर्ः ॥

र्गाम स्वगह
ृ ं तण
ू ं तनस्पह
ृ त्वं समाचश्रतः ॥ २७

अपरे ऽस्ह्न समायातं शाक्यमथ भप


ू ततः ॥

प्रोवाच प्रांर्लिभत्ूज वा ववनयावनतः स्स्थतः ॥ २८ ॥

यस्त्वया प्रेवषतः क्य लशष्यो ब्राह्मणसत्तमः ॥

शांत्यथं प्रेषणीयश्च भय
ू ोऽप्येवं गह
ृ े मम ॥ २९ ॥

बाढलमत्येव स प्रोक्त्वा ततो गत्वा तनर्ाियम ् ॥

याज्ञव्क्यं समाहूय ततः प्रोवाच सादरम ् ॥ ६.१२९.३० ॥

अद्वयावप त्वं नरें द्रस्य शांत्यथं भवने डर् ॥

ववशेषात्पाचथजवेंद्रेण समाहूतोऽलस पत्र


ु क ॥ ३१ ॥ ॥

॥ याज्ञव्क्य उवाच ॥ ॥

नाहं तात गलमष्यालम शांत्यथं तस्य मंटदरे ॥

onlinesanskritbooks.com
अविेपेन यक्
ु तस्य शद्व
ु ध्या ववरटहतस्य च ॥ ३२ ॥

मया तस्यालभषेकाथं सलििं चोद्वयतं च यत ् ॥

सलििं तेन तत्काष्िे समाटदष्िं कुबद्व


ु चधना ॥ ३३ ॥

ततो मयावप तत्रैव तत्क्षणात्सलििं च यत ् ॥

तस्स्मन्काष्िे पररक्षक्षप्तं नीतं वद्व


ृ चधं च तत्क्षणात ् ॥ ३४ ॥

॥ शाक्य उवाच ॥ ॥

अत एव ववशेषण
े समाहूतोऽलस पत्र
ु क ॥

तस्मात्तत्र द्रत
ु ं गच्छ नावज्ञेया महीभर्
ु ः ॥ ३५ ॥

अपमानाद्वभवेन्मानं पाचथजवानामसंशयम ् ॥

यः करोतत पन
ु स्तत्र मानं न स भवेस्त्प्रयः ॥ ३६ ॥

कोपप्रसाद वस्ततू न ववचचन्वंतीह ये सदा ॥

आरोहं तत शनैभत्जृ या धन्


ु वंतमवप पाचथजवम ् ॥ ३७ ॥

समौ मानापमानौ च चचत्तज्ञः कािववत्तथा ॥

सवंसहः क्षमी ववज्ञः स भवेद्रार्व्िभः ॥ ३८ ॥

अपमानमनादृत्य तस्माद्वगच्छ नप
ृ ाियम ् ॥

ममाज्ञावप न िंघ्या त एष धमजः सनातनः ॥ ३९ ॥

॥ याज्ञव्क्य उवाच ॥ ॥

आज्ञाभंगो ध्रव
ु ं भावी पररपािीव्यततक्रमात ् ॥

करोवष यटद लशष्याणां ये त्वया तत्र योस्र्ताः ॥ ६.१२९.४० ॥

onlinesanskritbooks.com
तस्माद्वयटद बिान्मां त्वं योर्तयष्यलस तं प्रतत ॥

त्वां त्यक्त्वाऽन्यत्र यास्यालम यतः प्रोक्तं महवषजलभः ॥ ४१ ॥

गरु ोरप्यवलिप्तस्य कायाजकायजमर्ानतः ॥

उत्पथे वतजमानस्य पररत्यागो ववधीयते ॥ ४२ ॥

॥ सत
ू उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा शाक्यः क्रोधमतू छज तः ॥

ततः प्रोवाच तं भय
ू ो भत्सजमानो मह
ु ु मह
ुज ु ः ॥ ४३ ॥

एकमप्यक्षरं यत्र गरु


ु ः लशष्ये तनवेदयेत ् ॥

पचृ थव्यां नास्स्त तद्वद्रव्यं यद्वदत्त्वा ह्यनण


ृ ी भवेत ् ॥ ४४ ॥

तस्माद्वगच्छ द्रत
ु ं दत्त्वा मदध्ययनमाियम ् ॥

त्यक्त्वा ववद्वयां मया दत्तां नो चेच्छप्स्याम्यहं तव ॥ ४५ ॥

एवमक्
ु त्वालभमंत्र्याथ नादबबंदस
ु मद्व
ु भवैः ॥

मंत्ररै ाथवजणैस्तोयं पानाथं चापजयत्ततः ॥ ४६ ॥

सोऽवपबत्तत्क्षणात्तोयं तत्पीत्वा व्याकुिेंटद्रयः ॥

उद्वचगरद्ववांततधमेण तत्त्वववद्वयाववलमचश्रतम ् ॥ ४७ ॥

ततः प्रोवाच तं भय
ू ः शाक्यं कुवपताननः ॥

एकमप्यक्षरं नास्स्त तावकीयं ममोदरे ॥ ४८ ॥

तस्मास्च्छष्योऽस्स्म ते नाहं न च मे त्वं गरु


ु ः स्स्थतः ॥

सांप्रतं स्वेच्छयाऽन्यत्र प्रयास्यालम करोवष ककम ् ॥ ४९ ॥

onlinesanskritbooks.com
एवमक्
ु त्वाऽथ तनगजत्य तस्मात्स्थानास्च्चरं तनात ् ॥

पप्रच्छ मानवान्भय
ू ः लसद्वचधक्षेत्राणण चासकृत ् ॥ ६.१२९.५० ॥

ततस्तस्य समाटदष्िं क्षेत्रमेतन्मनीवषलभः ॥

लसद्वचधदं सवजर्ंतूनां न वथ
ृ ा स्यात्कथंचन ॥ ५१ ॥

आस्तां तावत्तपस्तप्त्वा डतं तनयममेव वा ॥

हािकेश्वरर्े क्षेत्रे लसद्वचधः संवसतोऽवप च ॥ ५२ ॥

येनयेन च भावेन तत्र क्षेत्रे वसेज्र्नः ॥

तस्यानरू
ु वपणी लसद्वचधः शभ
ु ा स्याद्वयटद वाऽशभ
ु ा ॥ ५३ ॥

तच्ुत्वा च द्रत
ु ं प्राप्य क्षेत्रमेतद्वद्वववर्ोत्तमाः ॥

भानम
ु ाराधयामास स्थापतयत्वा ततः परम ् ॥ ५४ ॥

तनयतो तनयताहारो ब्रह्मचयजपरायणः ॥

गायत्रं न्यासमासाद्वय तनववजक्पेन चेतसा ॥ ५५ ॥

ततश्च भगवांस्तष्ु िो वषांते तमव


ु ाच सः ॥

दशजने तस्य संस्स्थत्वा तेर्ः संयम्य दारुणम ् ॥ ५६ ॥

याज्ञव्क्य वरं ब्रटू ह यत्ते मनलस रोचते ॥

सवजमेव प्रदास्यालम नादे यं ववद्वयते त्वतय ॥ ५७ ॥

॥ याज्ञव्क्य उवाच ॥ ॥

यटद तुष्िः सरु श्रेष्ि वेदाध्ययनसंभवे ॥

गरु
ु भजव ममाद्वयैव ममैतद्ववांतछतं हृटद । ५८ ॥

onlinesanskritbooks.com
॥ भास्कर उवाच ॥ ॥

अहं तव कृपाववष्िस्तेर्ः संहृत्य तत्परम ् ॥

ततश्चात्र समायातस्तेन नो दह्यसे द्वववर् ॥ ५९ ॥

तस्मादत्रैव कंु डे च मंत्रान्सारस्वताञ्छुभान ् ॥

वेदोक्तान्क्षेपतयष्यालम स्वयमेव द्वववर्ोत्तम ॥ ॥ ६.१२९.६० ॥

तत्र स्नात्वा शचु चभत्ूज वा यस्त्कंचचद्ववेदसंभवम ् ॥

पटिष्यलस सकृत्तत्ते कंिस्थं संभववष्यतत ॥ ६१ ॥

तत्त्वाथं प्रकिं कृत्स्नं ववटदतं ते भववष्यतत ॥

मत्प्रसादान्न संदेहः सत्यमेतन्मयोटदतम ् ॥ ६२ ॥

अद्वयाटद मानवः प्रातः स्नात्वा त्वत्र ह्रदे च यः ॥

साववत्रेण च सक्
ू तेन मां दृष्ट्वा प्रपटिष्यतत ॥

तस्मै तत्स्यादसंटदनधं यत्तवोक्तं मया द्वववर् ॥ ६३ ॥

॥ याज्ञव्क्य उवाच ॥ ॥

एवं भवतु दे वेश यत्त्वयोक्तं वचोऽणखिम ् ॥

परं मम वचोऽन्यच्च तच्छृणुष्व ब्रवीलम ते ॥ ६४ ॥

नाहं मनष्ु यधमाजणमप


ु ाध्यायं कथंचन ॥

कररष्यालम र्गन्नाथ कृपां कुरु ममोपरर ॥ ६५ ॥

ततस्तस्या ददौ सय
ू ो ितघमा नाम शोभनाम ्॥

ववद्वयां टह तत्प्रभावाय सत
ु ष्ु िे नांतरात्मना ॥ ६६ ॥

onlinesanskritbooks.com
ततस्तं प्राह कणांते ममाश्वानां प्रववश्य वै ॥

अभ्यासं कुरु ववद्वयानां वेदाध्ययनमाचर ॥ ६७ ॥

मन्मख
ु ाद्वब्राह्मणश्रेष्ि यद्वयेतत्तव वांतछतम ् ॥

न ते स्याद्वयेन दोषोऽयं मम रस्श्मसमद्व


ु भवः ॥ ६८ ॥

एवमक्
ु तः स तेनाथ वास्र्कणं समाचश्रतः ॥

िघभ
ु त्ूज वाऽपिद्ववेदान्भास्करस्य मख
ु ात्ततः ॥ ६९ ॥

एवं लसद्वचधं समापन्नो याज्ञव्क्यो द्वववर्ोत्तमाः ॥

कृत्वोपतनषदं चारु वेदाथपः सकिैयत


ुज म ् ॥ ६.१२९.७० ॥

र्नकाय नरें द्राय व्याख्याय च ततः परम ् ॥

कात्यायनं सत
ु ं प्राप्य वेदसत्र
ू स्य कारकम ् ॥ ७१ ॥

त्यक्त्वा किेवरं तत्र ब्रह्मद्ववारर ववतनलमजते ॥

तत्तेर्ो ब्रह्मणो गात्रे योर्यामास शस्क्ततः ॥ ७२ ॥

तस्य तीथे नरः स्नात्वा दृष्ट्वा तं च टदवाकरम ् ॥

नादबबंदं ु पटित्वा च तदग्रे मस्ु क्तमाप्नय


ु ात ् ॥ ७३ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये याज्ञव्क्याश्रममाहात्म्यवणजनंनामैकोनबत्रंशदत्त
ु रशततमोऽध्यायः
॥ १२९ ॥ ॥ छ ॥

॥ऋषय ऊचःु ॥ ॥

याज्ञव्क्यसत
ु ः सत
ू यस्त्वया पररकीततजतः ॥

कतमा तस्य माताभत्ू सवं नो ब्रटू ह ववस्तरात ् ॥ १ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥

तस्य भायाजद्ववयं श्रेष्िमासीत्सवजगुणास्न्वतम ्॥

एका गण
ु वती तस्य मैत्रय
े ीतत प्रकीततजता ॥ २ ॥

ज्येष्िा चान्याथ क्याणी ख्याता कात्यायनीतत च ॥

यस्याः कात्यायनः पत्र


ु ो वेदाथाजनां प्रर््पकः ॥ ३ ॥

ताभ्यां कुण्डद्ववयं तत्र संततष्ितत सश


ु ोभनम ् ॥

यत्र स्नाता नरा यांतत िोकांस्तांश्च महोदयान ् ॥४ ॥

कात्यायन्याश्च तीथजस्य शांक्तड्यास्तीथजमत्त


ु मम ्॥

पततडतात्वयक्
ु तायास्तथान्यत्तत्र संस्स्थतम ् ॥ ५ ॥

यत्र कात्यायनी प्राप्ता शांक्तड्या प्रततबोचधता ॥

वैरानयं परमं प्राप्ता सपत्नीदःु खदःु णखता ॥ ६ ॥

तत्र या कुरुते स्नानं तत


ृ ीयायां समाटहता ॥

नारी मागजलसते पक्षे सा सौभानयवती भवेत ् ॥

अथ दौभाजनयसंपन्ना काणा वद्व


ृ धाऽथ वामना ॥

अभीष्िा र्ायते सा च तत्प्रभावाद्वद्वववर्ोत्तमाः ॥ ८ ॥

॥ ऋषय ऊचःु ॥ ॥

कीदृक्सपस्त्नर्ं दःु खं कात्यायन्या उपस्स्थतम ् ॥

उपदे शः कथं िब्धः शांक्तड्याः सत


ू कीदृशः ॥ ९ ॥

कात्यायन्या समाचक्ष्व कौतक


ु ं नो व्यवस्स्थतम ् ॥

onlinesanskritbooks.com
सामान्यो भववता नैष उपदे शस्तयेररतः ॥ ६.१३०.१० ॥

॥ सत
ू उवाच ॥ ॥

मैत्रय
े या सह संसक्तं याज्ञव्क्यं वविोक्य सा ॥

कात्यायनी सद
ु ःु खाताज संर्ाता चेष्यजया ततः ॥ ११ ॥

सा न स्नातत न भंक्
ु ते च न हास्यं कुरुते क्वचचत ् ॥

केविं बाष्पपण
ू ाजक्षी तनःश्वासाढ्या बभव
ू ह ॥ १२ ॥

ततः कदाचचदे वाथ फिाथं तनगजता बटहः ॥

अपश्यच्छांक्तडिीनाम पततपाश्वे व्यवस्स्थताम ्॥ १३ ॥

कृतांर्लिपि
ु ां साध्वी ववनयावनता स्स्थताम ् ॥

सोऽवप तस्या मख
ु ासक्तः सानरु ागः प्रसन्नदृक् ॥ १४ ॥

गण
ु दोषोद्वभवां वाताजमापच्
ृ छ्याकथयत्तथा ॥

सा च तौ दं पती दृष्ट्वा संहृष्िाववतरे तरम ् ॥ १५ ॥

चचत्ते स्वे चचंतयामास सध


ु न्येयं तपस्स्वनी ॥

यस्याः पततमख
ुज ासक्तो गण
ु दोषप्रर््पकः ॥

सानरु ागश्च सस्ु स्ननधो नान्यां नारीं बबभवत्तज च ॥ १६ ॥

एवं संचचत्य सा साध्वी भय


ू ोभय
ू ो द्वववर्ोत्तमाः ॥

र्गाम स्वाश्रमं पश्चास्न्नंद्वयमाना स्वकं वपःु ॥ १७ ॥

ततः कदाचचदे कांते स्स्थतां तां शांक्तडिीं द्वववर्ाः ॥

बटहगजते भतजरर च तस्याः कायेण केनचचत ् ॥ १८ ॥

onlinesanskritbooks.com
कात्यायनी समागम्य ततः पप्रच्छ सादरम ् ॥

वद क्याणण मे कंचचदप
ु दे शं महोदयम ् ॥ १९ ॥

मख
ु प्रेक्षः सदा भत्ताज येन स्त्रीणां प्रर्ायते ॥

नापमानं करोत्येव दरु


ु क्तवचनैः क्वचचत ् ॥ ॥ ६.१३०.२० ॥

नान्यां संगच्छते नारीं चचत्तेनावप कथंचन ॥

अहं भतःुज कृतैदजःु खैरतीव पररपीक्तडता ॥

सपत्नीर्ैववजशष
े ण
े तस्मान्मे त्वं प्रकीतजय ॥ ॥ २१ ॥

यथा ते वशगो भत्ताज संर्ातः कामदः सदा ॥

मनसावप न संदध्यान्नारीमेष कथंचन ॥ २२ ॥

॥ शांक्तड्यव
ु ाच ॥ ॥

शण
ृ ु सास्ध्व प्रवक्ष्यालम तवाहं गह्
ु यमत्त
ु मम ् ॥

यथा ममाभवद्ववश्यो मख
ु प्रेक्षस्तथा पततः ॥ २३ ॥

मम तातः कुरुक्षेत्रे शांक्तड्यो मतु नसत्तमः ॥

वानप्रस्थाश्रमेऽततष्ित्पव
ू े वयलस संस्स्थतः ॥ २४ ॥

तत्रैकाहं समत्ु पन्ना कन्या तस्य महात्मनः ॥

वद्व
ृ चधं गता क्रमेणाथ तस्स्मन्नेव तपोवने ॥ २५ ॥

करोलम तत्र शश्र


ु ष ू ां होमकािे यथोचचताम ् ॥

नीवारादीतन धान्यातन तनत्यं चैवानयाम्यहम ् ॥ २६ ॥

कस्यचचत्त्वथ कािस्य नारदो मतु नसत्तमः ॥

onlinesanskritbooks.com
आश्रमे मम तातस्य सश्र
ु ांतः समप
ु ागतः ॥ २७ ॥

तातादे शात्ततस्तत्र मया स ववश्रमः कृतः ॥

पादशौचाटदलभः कृत्यैः स्नानाद्वयैश्च तथापरै ः ॥ २८ ॥

ततो भक्
ु तावसानेऽथ तनववष्िः मख
ु संस्स्थत॥

मम मात्रा पररपष्ृ िो ववनयाद्ववरवणणजतन ॥ २९ ॥

एकेयं कन्यकास्माकं र्ाते वयलस संस्स्थते ॥

संर्ाता मतु नशादज ि


ू प्राणेभ्योऽवप गरीयसी ॥ ६.१३०.३० ॥

तदस्याः कीतजय क्षक्षप्रं सख


ु ोपायं सख
ु ोदयम ् ॥

डतं वा तनयमं वा त्वं होमं वा मन्त्रमेव वा ॥ ३१ ॥

येन चीणेन भत्ताज स्यात्सस


ु ौम्यः सद्वगण
ु ास्न्वतः ॥

वप्रयंवदो मख
ु प्रेक्षः परनारीपराङ्मख
ु ः ॥ ३२ ॥

तस्यास्तद्ववचनं श्रत्ु वा स मतु नस्तदनंतरम ् ॥

चचरं ध्यात्वा वचः प्राह प्रसन्नवदनस्ततः ॥ ३३ ॥

हािकेश्वरर्े क्षेत्रे पञ्चवपंडा व्यवस्स्थता ॥

गौरी गौयाज स्वयं तत्र स्थावपता परमेश्वरी ॥ ३४ ॥

तामेषा वत्सरं यावच्रद्वधया परया यत


ु ा ॥

सदा पर्
ू यतु प्रीत्या तत
ृ ीयायां ववशेषतः ॥ ३५ ॥

ततो वषांतमासाद्वय संप्राप्स्यतत यथोचचतम ् ॥

भत्ताजरं नात्र संदेहो यादृग्रप


ू ं यथोचचतम ् ॥ ३६

onlinesanskritbooks.com
तत्र पव
ू ं गता गौरी पररत्यज्य महे श्वरम ् ॥

गंगेष्यजया महाभागे ज्ञात्वा क्षेत्रं सलु सद्वचधदम ् ॥ ३७ ॥

ततः सा चचंतयामास कां दे वीं पर्


ू याम्यहम ् ॥

सौभानयाथं यतोऽन्या मां पर्


ू यंतत सरु स्स्त्रयः ॥ ३८ ॥

तस्मादहं प्रभक्त्याढ्या स्वयमात्मानमेव च ॥

आत्मनैव कृतोत्साहा पर्


ू तयष्यालम लसद्वधये ॥ ॥ ३९ ॥

ततः प्राणास्ननहोत्रोत्थैमत्र
ं रै ाथवजणःै शभ
ु ःै ॥

मस्ृ त्पंडान्पंच संयोज्य ह्येकस्थाने समाटहता ॥ ६.१३०.४० ॥

पथ
ृ वीमपश्च तेर्श्च वायम
ु ाकाशमेव च ।

तेषु संयोर्यामास मस्ृ त्पंडष


े ु तनधाय सा ॥ ४१ ॥

महद्वभत
ू ातन चैतातन पञ्च दे वी यतडता ॥

ततः संपर्
ू यामास पष्ु पधप
ू ानि
ु ेपनैः ॥ ४२ ॥

अथ तां तत्र ववज्ञाय तपःस्थां चगरर्ां भवः ॥

तन्मंत्राकृष्िचचत्तश्च सत्वरं समप


ु ागतः ॥ ४३ ॥

प्रोवाच च प्रहृष्िात्मा कस्मात्त्वलमह चागता ॥

मां मक्
ु त्वा दोषतनमक्
ुज तं मख
ु प्रेक्षं सदा रतम ् ॥ ४४ ॥

तस्मादागच्छ कैिासं वष
ृ ारूढा मया सह ॥

अथवा कारणं ब्रटू ह यटद दोषोऽस्स्त मे क्वचचत ् ॥ ॥ ४५ ॥

॥ दे व्यव
ु ाच ॥ ॥

onlinesanskritbooks.com
त्वं मध्
ू नाज र्ाह्नवीं धत्से मत
ू ां पदर्िास्त्मकाम ् ॥

तस्मान्नाहं गलमष्यालम मंटदरं ते कथंचन ॥ ४६ ॥

यावन्न त्यर्लस व्यक्तं मम सापत्न्यतां गताम ् ॥

तथा तनत्यं प्रणामं त्वं करोवष वष


ृ भध्वर् ॥ ४७ ॥

प्रत्यक्षमवप मे तनत्यं संध्यायाश्च न िज्र्से ॥

तस्मादे तत्पररत्यज्य कमज िज्र्ाकरं परम ् ॥ ४८ ॥

आकारयलस मां दे व तत्स्याद्वयटद मतं मम ॥

अन्यथाहं न यास्यालम तव हम्ये कथंचन ॥

एतच्ुत्वा यटदष्िं ते कुरुष्व वष


ृ भध्वर् ॥ ४९ ॥

॥ दे व उवाच । ॥

नाहं सौख्येन तां गंगां धारयालम सरु े श्वरर ॥ ६.१३०.५० ॥

भगीरथेन भप
ू न
े प्राचथजतो ज्ञातत कारणात ् ॥

टदव्यं वषजसहस्रं तु तपस्तप्त्वा सद


ु ारुणम ् ॥ ५१ ॥

येन नो यातत पातािं गंगा स्वगजपररच्यत


ु ा ॥

तस्मात्त्वं दे व मद्ववाक्यात्स्वमध्
ू नाज वह र्ाह्नवीम ् ॥५२॥

मया तस्य प्रततज्ञातं धारतयष्याम्यसंशयम ् ॥

आकाशाज्र्ाह्नवीवेगं पतंतं धरणीतिे ॥ ५३ ॥

नो चेद्वडर्ेत पातािं यदत्र ववषयेस्स्थ?म ्॥

ततोऽहं संप्रवक्ष्यालम तटदहैकमनाः शण


ृ ु ॥५४॥

onlinesanskritbooks.com
एषा गंगा वरारोहे मम मध्
ू नो ववतनगजता ॥

टहमवंतं नगं लभत्त्वा द्वववधा र्ाता ततः परम ्॥५५॥

ततः लसंध्वलभधाना सा पस्श्चमं सागरं गता॥

शतातन नव संगह्
ृ य नदीनां परमेश्वरर ॥५६॥

तथा गंगालभधाना च सैव प्राक्सागरं गता ॥

तावतीश्च समादाय नदीः पवजतनस्न्दतन ॥५७॥

एवमष्िादशैतातन नदीनां पवजतात्मर्े ॥

शतातन सागरे यांतत तेन तनत्यं स ततष्ितत ॥५८॥

सततं शोष्यमाणोऽवप वाडवेन टदवातनशम ् ॥

समद्र
ु सलििं मेघाः समादाय ततः परम ् ॥५९॥

मत्यजिोके प्रवषंतत ततः सस्यं प्रर्ायते॥

सस्येन र्ीवते िोकः प्रभवस्न्त मखास्तथा ॥

मखांशन
े सरु ाः सवे तस्ृ प्तं यांतत ततः परम ्॥ ६.१३०.६० ॥

एतस्मात्कारणान्मस्ू ध्नज दे वव गंगां दधाम्यहम ् ॥

न स्नेहात्कामतो नैव र्गद्वयेन प्रवतजते ॥ ६१ ॥

अथवा सन्त्यर्ाम्येनां यटद मध्


ू नजः कथंचन ॥

तद्वदरू ं वेगतो लभत्त्वा पथ


ृ वीं यातत रसातिम ् ॥ ६२ ॥

ततः शोषं डर्ेदाशु समद्र


ु ः सररतां पततः ॥

औवेण पीयमानोऽत्र ततो वस्ृ ष्िनज र्ायते ॥

onlinesanskritbooks.com
वष्ृ ट्यभावाज्र्गन्नाशः सत्यमेतन्मयोटदतम ् ॥ ६३ ॥

एवं गंगाकृते प्रोक्तं मया तव सरु े श्वरर ॥

शण
ृ ु सन्ध्याकृतेऽन्यच्च येन तां प्रणमाम्यहम ्॥ ६४ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्व


रक्षेत्रमाहात्म्ये पंचवपण्डागौयत्ुज पवत्तवणजनंनाम बत्रंशदत्त
ु रशततमोऽध्यायः ॥ १३० ॥ ॥ छ

॥ दे व उवाच ॥ ॥

एषा राबत्रः समाटदष्िा दानवानां सरु े श्वरर ॥

वपशाचानां च भत
ू ानां राक्षसानां ववशेषतः ॥ १ ॥

यस्त्कंचचस्त्क्रयते कमज तत्र स्नानाटदकं शभ


ु म ्॥

तत्सवं र्ायते तेषां परु ा दत्तं स्वयंभव


ु ा ॥ २ ॥

मयाजदा तैः समं येन दे वानां च यदा कृता ॥

अहाजणां यज्ञभागस्य काश्यपानामथाग्रर्ाम ्॥ ३ ॥

तदथं दशसाहस्रा दानवा यद्व


ु ध दम
ु द
ज ाः ॥

कंु तप्रासकरा भानंु रुं धन्त्यद्व


ु गतकामक
ुज ाः ॥४॥

तमद्व
ु टदश्य सहस्रांशंु यज्र्िं पररक्षक्षप्यते।

साववत्रेण च मन्त्रेण तेषां तज्र्ायते फिम ् ॥५॥

ते हतास्तेन तोयेन वज्रतु्येन तत्क्षणात ् ॥

प्रमंच
ु ंतत सहस्रांशंु तनत्यमेव सरु े श्वरर ॥ ६ ॥

एतस्मात्कारणात्तोयमस्त्ररूपं क्षक्षपाम्यहम ् ॥

onlinesanskritbooks.com
संध्या कािं समद्व
ु टदश्य भानंु संध्यां न पावजतत ॥ ७ ॥

यद्वयदाचरतत श्रेष्िस्तत्तदत्त
ु रतः स्स्थतः ॥

उदयाथं रववं यान्तं तनरुन्धस्न्त च दारुणाः ॥ ८ ॥

तेऽवप संध्यार्िैदेवव तनहता ब्राह्मणोत्तमैः ॥

मया च तं ववमञ्
ु चंतत मस्ू च्छज ता तनपतस्न्त च ॥ ९ ॥

एतस्मात्कारणाद्वदे वव सन्ध्ययोरुभयोरवप ॥

अहं चान्ये च ववप्रा ये ते नमंतत टदवाकरम ्॥ ६.१३१.१० ॥

तस्मात्त्वं गह
ृ मागच्छ त्यक्त्वेष्यां पवजतात्मर्े ॥

प्रशस्यां त्वां पररत्यक्त्वा नान्यास्स्त हृदये मम ॥ ११ ॥

॥ दे व्यव
ु ाच ॥ ॥

तनष्कामो वा सकामो वा संध्यां स्त्रीसंक्षज्ञतालममाम ् ॥

यत्त्वं नमलस दे वेश तन्मे दःु खं प्रर्ायते ॥ १२ ॥

तस्माद्वगङ्गापररत्यागं सन्ध्यायाश्च ववशेषतः ॥

यावन्न कुरुषे दे व तावत्तस्ु ष्िनज मे भवेत ् ॥ १३ ॥

एवमक्
ु त्वाऽथ सा दे वी ववशेषडतमास्स्थता॥

अवमन्य महादे वं प्राथजयानमवप स्वयम ्॥ १४ ॥

ततः स चचन्तयामास ककमेतत्कारणं स्स्थतम ्॥

ववरक्ताऽवप ममोत्कण्िां येनष


ै ा प्रकरोतत न ॥ १९ ॥

न च साम्ना डर्ेत्तस्ु ष्िं कथंचचदवप पावजती ॥

onlinesanskritbooks.com
मष
ृ ष्े यांधाररणी दे वी नैतत्स्व्पं टह कारणम ् ॥ १६ ॥

ततो मन्त्रप्रभावं तं ववज्ञाय परमेश्वरः ॥

ध्यानं धत्ृ वा सस
ु क्ष्
ू मेण ज्ञानेनाथ स्वयं ततः ॥ १७ ॥

तमेव मन्त्रं मन्त्रेण न्यासेन च ववशेषतः ॥

सम्यगाराधयामास संपज्
ू यात्मानमात्मना ॥ १८ ॥

यथा दे व्यात्मभत
ू ातन पथ
ृ क्कृत्वा च पंच च ॥

पस्ू र्तातन तथा दे वः सवेषामंतरे गतः ॥ १९ ॥

तान्येव पर्
ू यामास पथ
ृ क्कृत्वा समाचधतः ॥

तनयोज्य च पन
ु बाजह्ये ततः पर्
ू ां समाचरत ् ॥६.१३१.२॥।

तस्मान्नास्स्त परः कस्श्चत्पज्


ू यपज्
ू यः स एव च ॥

ऐश्वयाजत्सवजदेवानामीशानस्तेन तनलमजतः ॥ २१ ॥

एवं यावत्स ईशानः समाराधयतत प्रभःु ॥

तावद्वदे वी समायाता मन्त्राकृष्िा च यत्र सः ॥ २२ ॥

ततः प्रोवाच तं दे वं प्रणणपत्यकृतांर्लिः ॥

ज्ञातं मया ववभो सवं न मां त्यर् तव वप्रयाम ् ॥ २३ ॥

तस्मादागच्छ गच्छावो यत्र त्वं वाञ्छलस प्रभो ॥

क्षम्यतां दे व मे सवं न कृतं यद्ववचस्तव ॥ २४ ॥

ततस्तुष्िो महादे वस्तामालिङ्नय शचु चस्स्मताम ् ॥

इदमच
ू े ववहस्योच्चैमघ
े गम्भीरया चगरा ॥ २५ ॥

onlinesanskritbooks.com
यैषा त्वयाऽऽत्मभत
ू ोत्था तनलमजता परमा तनःु ॥

एतां या कालमनी काचचत्पर्


ू तयष्यतत भस्क्ततः ॥

अनेनव
ै ववधानेन तस्या भताज भववष्यतत ॥ २६ ॥

तत
ृ ीयायां ववशेषण
े यावत्संवत्सरं शभ
ु े ॥

सा िलभष्यतत सत्कान्तं पत्र


ु दं सवजकामदम ् ॥ २७ ॥

तथैतां मामकीं मतू तजमीशानाख्यां च ये नराः ॥

तेषां दष्ु िावप या कान्ता सौम्या चैव भववष्यतत ॥ २८ ॥

ये पन
ु ः कन्यकाहे तोः पर्
ू तयष्यंतत भस्क्ततः ॥

यां कन्यां मनलस स्थाप्य तां िलभष्यन्त्यसंशयम ् ॥२९॥

तनष्कामाश्चावप ये मत्याज पर्


ू तयष्यंतत सवजदा ॥

ते यास्यंतत परां लसद्वचधं र्रामरणवस्र्जताम ् ॥ ६.१३१.३० ॥

एवमक्
ु त्वा महादे वो वष
ृ मारोप्य तां वप्रयाम ् ॥

स्वयमारुह्य पश्चाच्च कैिासं पवजतं गतः ॥ ३१ ॥

॥ नारद उवाच । ॥

तस्मात्तव सत
ु ेयं या तामाराधयतु द्रत
ु म् ॥

पञ्चवपण्डमया गौरीं यावत्संवत्सरं शभ


ु ाम ् ॥ ३२ ॥

तत
ृ ीयायां ववशेषण
े ततः प्राप्स्यतत सत्पततम ् ॥

मख
ु प्रेक्षमततप्रीतं रूपाटदलभगण
ुज ैयत
ुज म ् ॥ ३३ ॥

॥ शांक्तड्यव
ु ाच ॥ ॥

onlinesanskritbooks.com
एवमक्
ु त्वा मतु नश्रेष्िो नारदः प्रययौ ततः ॥

तीथजयात्रां प्रतत प्रीत्या मम मात्रा ववसस्र्जतः ॥ ३४ ॥

मयावप च तदादे शात्कौमायेवप च संस्थया ॥

पर्
ू या वत्सरं यावत्पस्ू र्ता पततकाम्यया ॥ ३५ ॥

तत
ृ ीयायां ववशेषण
े मागजमासाटदतः शभ
ु े ॥

नैवेद्वयैववजववधैदाजनग
ै ध
ं मा्यानि
ु ेपनैः ॥ ३६ ॥

तत्प्रभावादयं प्राप्तो र्ैलमतननाजम सद्वद्वववर्ः ॥

कात्यायतन यथा दृष्िस्त्वया ककं कीततजतैः परै ः ॥ ३७

तस्मात्त्वमवप क्याणण पर्


ू यैनां समाटहता ॥

संप्राप्स्यलस सस
ु ौभानयं मैत्रय
े या सदृशं शभ
ु े ॥ ३८ ॥

त्वया न पस्ू र्ता चेयं कौमाये वतजमानया ॥

यावत्संवत्सरं गौरी तत
ृ ीयायां न चाचधकम ् ॥ ३९ ॥

सापत्न्यं तेन संर्ातं सौभानयेवप तनरगजिे ॥

यथोक्तववचधना दे वी सत्यमेतन्मयोटदतम ् ॥ ६.१३१.४० ॥

॥ सत
ू उवाच ॥ ॥

श्रत्ु वा कात्यायनी सवं शांक्तड्या यत्प्रकीततजतम ् ॥

ततः प्रणम्य तां पष्ृ ट्वा स्वमेव भवनं ययौ ॥ ४१ ॥

मागजशीषेऽथ संप्राप्ते तत
ृ ीयाटदवसे लसते ॥

तां दे वीं पर्


ू यामास वषं यावकृतक्षणा ॥ ४२ ॥

onlinesanskritbooks.com
गौररणीभोर्यामास मष्ृ िान्नैभोर्नै रसैः ॥

तैिक्षारपररत्यक्तैगन्
ज धैः कंु कुमपव
ू क
ज ै ः ॥ ४३ ॥

ततस्तु वत्सरे पण
ू े याज्ञव्क्यस्तदस्न्तकम ् ॥

गत्वा प्रोवाच ककं कष्िं त्वं करोवष शचु चस्स्मते ॥ ४४ ॥

मया कांतेन रक्तेन कामदे न सदै व तु ॥

तस्मादागच्छ गच्छाव स्वमेव भवनं शभ


ु े ॥ ४५ ॥

एवमक्
ु त्वा तु तां हृष्िां गह
ृ ीत्वा दक्षक्षणे करे ॥

र्गाम भवनं पश्चात्पि


ु कांककतगात्रर्ाम ् ॥ ४६॥

ततः परं तया साधं वतजते हवषजताननः ॥

मैत्रय
े या सटहतो यद्ववदववशेषण
े सवजदा ॥ ४७ ॥

ततः संर्नयामास तस्यां पत्र


ु ं गण
ु ास्न्वतम ् ॥

कात्यायनालभधानं च यज्ञ ववद्वयाववचक्षणम ्॥ ४८ ॥

पत्र
ु ो वररुचचयजस्य बभव
ू गण
ु सागरः॥

सवजज्ञः सवजकृत्येषु वेदवेदांगपारगः ॥४९॥

स्थावपतोऽत्र शभ
ु े क्षेत्रे येन ववद्वयाचथजनां कृते ॥

समाराध्य ववशेषण
े चतथ
ु यां शक्
ु िवासरे ॥ ६.१३१.५० ॥

महागणपततभजक्त्या सवजववद्वयाप्रदायकः ॥

यस्तस्य परु तो ववप्राः शांततपािववधानतः ॥ ॥ ५१ ॥

गह्
ृ णातत पष्ु पमािां यः पिे च्छक्त्या द्वववर्ोत्तमाः ॥

onlinesanskritbooks.com
वेदांतकृत्स ववप्रः स्यात्सदा र्न्मतनर्न्मतन ॥ ५२ ॥

अशक्त्या चाथ पािस्य यो गह्


ृ णातत धनेन च ॥

स ववशेषाद्वभवेद्वववप्रो वेदवेदांगपारगः ॥ ५३॥

ववदष
ु ां स गह
ृ े र्न्म याक्षज्ञकानां सदा िभेत ्॥

न कदाचचत्तु मख
ू ाजणां तनस्न्दतानां कथञ्चन ॥ ५४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्य ईशानोत्पवत्तपंचवपंक्तडकागौरीमाहात्म्य
वररुचचस्थावपतगणपततमाहात्म्यवणजनं नामैकबत्रंशदत्त
ु रशततमोऽध्यायः ॥ १३१ ॥

॥ ऋषय ऊचःु । ॥

त्वया सत
ू र् तत्रस्थं याज्ञव्क्यस्य कीततजतम ् ॥

तीथं वररुचेश्चैव वैनायक्यं प्रववद्वयते ॥ १ ॥

कात्यायनस्य न प्रोक्तं ककस्ञ्चत्तत्र महामते ॥

ककं वा तेन कृतं नैव ककं वा ते ववस्मतृ तं गतम ् ॥ २ ॥

तस्मादाचक्ष्व नः शीघ्रं यटद ककंचचन्महात्मना ॥

क्षेत्रत्र
े तनलमजतं तीथं सवजलसद्वचधप्रदायकम ् । ३ ॥

॥ सत
ू उवाच ॥ ॥

तेन वास्तुपदं नाम तत्र तीथजववतनलमजतम ् ॥

कात्यायनेन ववप्रेण सवजकामप्रदं नण


ृ ाम ् ॥ ४ ॥

चत्वाररंशस्त्त्रलभयक्
ुज ता दे वता यत्र पंच च ॥

पज्
ू यंते पस्ू र्ताश्चावप लसद्वचधं यच्छं तत तत्क्षणात ् ॥ ५ ॥

onlinesanskritbooks.com
॥ ऋषय ऊचःु ॥ ॥

कस्मात्ता दे वताः सत
ू पज्
ू यंते तत्र संस्स्थताः ॥

नामतश्च ववभागेन कीतजयस्व पथ


ृ क्पथ
ृ क् ॥ ६ ॥

॥ सत
ू उवाच ॥ ॥

ू ं ककंचचन्महद्वभत
पव ू ं तनगजतं धरणीतिात ् ॥

अपव
ू ं रौद्रमत्यग्र
ु ं कृष्ण दं तं भयानकम ् ॥ ७ ॥

शंकुकणं कृशास्यं च ऊध्वजकेशं भयानकम ् ॥

दे वानां नाशनाथाजय मानष


ु ाणां ववशेषतः ॥ ॥

आकृष्िं दानवें द्रेण मंत्रःै शक्र


ु प्रदलशजतैः ॥

अवध्यं सवजशस्त्राणामस्त्राणां च ववशेषतः ॥ ९ ॥

अथ दे वाः समािोक्य तत्तादृक्सभ


ु यावहम ् ॥

र्घ्नःु शस्त्रैः लशतैस्श्चत्रैः कोपेन महतास्न्वताः ॥ ६.१३२.१० ॥

नैव शेकुस्तदं गेषु प्रहतुं यत्नमास्स्थताः ॥

भक्ष्यंते केविं तेन शतशोऽथ सहस्रशः ॥ ११ ॥

अथ ते यत्नमास्थाय सवे दे वाः सवासवाः ॥

ब्रह्माणमग्रतः कृत्वा तद्वभत


ू मलभदद्र
ु व ु ःु ॥ १२ ॥

ततः संगह्
ृ य यत्नेन सवजगात्रेषु सवजतः ॥

तच्च पंचगुणैदेवःै पातततं धरणीतिे॥ ॥ १३ ॥

उपववष्िास्ततस्तस्य सवे भत्ू वा समंततः ॥

onlinesanskritbooks.com
प्रहारान्संप्रयच्छं तत न िगंतत च तस्य ते ॥ १४ ॥

आथवजणेन सक्
ू तेन र्ातं चामत
ृ बबंदन
ु ा ॥

तद्वभत
ू ं प्रेवषतं दै त्यैमड
ुं न
े च तदं ततकम ्॥ १५ ॥

एवं वषजसहस्रांतं तत्तथैव व्यवस्स्थतम ् ।

न मंच
ु ंतत भयात्ते तु न हं तंु शक्नव
ु ंतत च ॥ १६ ॥

तस्योदरे स्स्थतो ब्रह्मा शक्राद्वया अमराश्च ये ॥

चतुटदज क्षु स्स्थताः क्रुद्वधा महद्वयत्नेन संस्स्थताः ॥

ततस्ते दानवाः सवे मंत्रं चक्रुः परस्परम ् ॥ १७ ॥

अस्य भत
ू स्य रौद्रस्य शक्र
ु सष्ृ िस्य तत्क्षणात ् ॥

एक एवात्र तनटदज ष्ि उपायो दे वसंक्षयः । १८ ॥

ततः शस्त्राणण तीक्ष्णातन दानवास्ते महाबिाः ॥

मंच
ु ंतो ववववधान्नादान्समार्नमःु सहस्रशः ॥ १९ ॥

एतस्स्मन्नंतरे ववष्णरु ागतस्तत्र तत्क्षणात ् ॥

आह भत
ू ं तदा ववष्णुवच
ज सा ह्िादयस्न्नव ॥ ६.१३२.२० ॥

यो यस्स्मन्संस्स्थतो गात्रे दे वस्तव समद्व


ु भवे ॥

तत्र पर्
ू ां समादाय तस्मात्त्वां तपजतयष्यतत ॥२१॥

नैवंववधा तु िोकेऽस्स्मन्पर्
ू ा दे वस्य संस्स्थता ॥

कस्यचचद्वयादृशी तेऽद्वय मया संप्रततपाटदता ॥ २२ ॥

ततस्तेन प्रततज्ञातमववक्पेन? चेतसा॥

onlinesanskritbooks.com
एवं तेऽहं कररष्यालम परं मे वचनं शण
ृ ु ॥ २३ ॥

यटद कस्श्चन्न मे पर्


ू ां कररष्यतत कदाचन ॥

कथंचचन्मानवः कस्श्चत्स मे भक्ष्यो भववष्यतत ॥ २४ ॥

॥ सत
ू उवाच ॥ ॥

बाढलमत्येव च प्रोक्ते ततो दे वेन चकक्रणा ॥

तद्वभत
ू ं तनश्चिं र्ातं हषेण महतास्न्वतम ् ॥ २५ ॥

ततो दे वाः समत्ु थाय तत्त्यक्त्वा शस्त्रपाणयः ॥

र्घ्नश्ु च तनलशतैः शस्त्रैः पिायनसमत्ु सक


ु ान ् ॥

िज्र्ाहीनान्गतामषाजन्दीनवाक्यप्रर््पकान ् ॥ २६ ॥

ततः स्वस्थः स भत्ू वा तु हररदप त्यैतनजपातततैः ॥

प्रोवाच पद्वमर्ं नाम भत


ू स्यास्य कुरुष्व भोः ॥ २७ ॥

॥ ब्रह्मोवाच ॥. ॥

अनेन तव वाक्यस्य प्रोक्तं वाक्यं हरे यतः ॥

वास्त्वेतटदतत यस्माच्च तस्माद्ववास्तु भववष्यतत ॥ २८ ॥

एवमक्
ु त्वा हृषीकेश आहूय ववश्वकमजणे ॥

ववधानं कथयामास पर्


ू ाथं ववस्तरास्न्वतम ् ॥ २९ ॥

एतस्स्मन्नंतरे प्राह याज्ञव्क्यसत


ु ः सध
ु ीः ॥

ववश्वकमाजणमाहूय प्रथमं द्वववर्सत्तमाः ॥ ६.१३२.३० ॥

हािकेश्वरर्े क्षेत्रे ममाश्रमपदं कुह ॥

onlinesanskritbooks.com
अनेनव
ै ववधानेन प्रोक्तेन तु महामते ॥ ३१ ॥

ततोहं सकिं बद्व


ु ध्वा वद्व
ृ चधं नेष्यालम भत
ू िे ॥

बािावबोधनाथाजय तस्मादागच्छ सत्वरम ् ॥ ३२ ॥

ततः संप्रेषयामास तं ब्रह्मावप तदं ततकम ् ॥

ववश्वकमाजणमाहूय स्वसत
ु स्य टहते स्स्थतः ॥ ३३ ॥

ववश्वकमाजवप तत्रैत्य वास्तुपर्


ू ां यथोटदताम ् ॥

चकार ब्रह्मणा प्रोक्तां यादृशीं सकिां ततः ॥ ३४॥

कात्यायनोऽवप तां सवां दृष्ट्वा चक्रे सहस्रशः ॥

तदा ववश्वटहताथाजय शािाकमाजटद पवू वजकाम ् ॥ । ३५ ॥

एवं वास्तुपदं र्ातं तस्स्मन्क्षेत्रे द्वववर्ोत्तमाः ॥

अस्स्मन्क्षेत्रे नरः पापात्स्पष्ृ िो मच्


ु येत कमजणा ॥ ३६ ॥

तथा न प्राप्नय
ु ाद्वदोषं गह
ृ र्ातं कथंचन ॥

लश्पोत्थं कुपदोत्थं च कुवास्तर्


ु मथावप च ॥ ३७ ॥

वैशाखस्य तत
ृ ीयायां शक्
ु िायां रोटहणीषु च ॥

तत्पदं तनटहतं तत्र वास्तोस्तेन महात्मना ॥ ३८ ॥

तस्स्मन्नवप च यः पर्
ू ां तेनव
ै ववचधना नरः ॥

तस्य यः कुरुते सम्यक्स भप


ू त्वमवाप्नय
ु ात ् ॥ ३९ ॥

गह
ृ ं दोषास्न्वतं प्राप्य लश्पाटदलभरुपद्रत
ु म् ॥

तस्योपसंगमं प्राप्य समद्व


ृ चधं यातत तद्वटदने ॥ ६.१३२.४० ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागर खण्डे
हािकेश्वरक्षेत्रमाहात्म्ये वास्तप
ु दोत्पवत्तमाहात्म्यवणजनंनाम द्ववाबत्रंशदत्त
ु रशततमोऽध्यायः
।। १३२ ॥

॥ सत
ू उवाच ॥ ॥

तथाऽन्यावप च तत्रास्स्त दे वता द्वववर्सत्तमाः ॥

अर्ागह
ृ े तत ववख्याता सवजरोगक्षयावहा ॥ १ ॥

अर्ापािो यदा रार्ा सवजिोकटहते रतः ॥

अर्ारूपाः प्रयांतत स्म व्याधयः सकिा द्वववर्ाः ॥

तदा रात्रौ समानीय तस्स्मन्स्थाने दधातत सः ॥ २ ॥

ततस्तदाश्रयात्स्थानमर्ागह
ृ लमतत स्मत
ृ म् ॥

सवपर्न
ज ध
ै रज ा पष्ृ िे दशजनाद्वव्याचधनाशनम ् ॥ ३ ॥

तत्रैश्वयजमभत्ू पव
ू ं यत्तद्वब्राह्मणसत्तमाः ॥

अहं वः कीतजतयष्यालम श्रोतव्यं सस


ु माटहतैः ॥ ४ ॥

तत्रागतो द्वववर्ः कस्श्चत्क्षेत्रे तापसरूपधक


ृ ् ॥

तीथजयात्राप्रसंगेन रात्रौ प्राप्तः श्रमास्न्वतः ॥ ५ ॥

अर्ावंद
ृ मथािोक्य तनववष्िं सस
ु ख
ु ास्न्वतम ् ॥

रोमंथ कमजसंयक्
ु तं ववश्वस्तमकुतोभयम ्॥ ६ ॥

स ज्ञात्वा मानष
ु ण
े ात्र भववतव्यमसंशयम ् ॥

न शन्
ू याः पशवो रात्रौ स्थास्यंतत ववर्ने वने ॥ ७ ॥

ततः फूत्कृत्य फूकृत्य टदवं यावन्न संदधे ॥

onlinesanskritbooks.com
कस्श्चद्ववाचं प्रसप्ु तश्च तावत्तत्रैव चचंतयन ् ॥ ८ ॥

अवश्यं मानष
ु ण
े ात्र पशन
ू ां रक्षणाय च ॥

आगंतव्यं कुतोऽप्याशु तस्मावत्तष्िालम तनभजयः ॥ ९ ॥

एवं तस्य प्रसप्ु तस्य गता सा रर्नी ततः ॥

ततस्त्वररतवत्तस्य सश्र
ु ांतस्य द्वववर्ोत्तमाः ॥ ६.१३३.१० ॥

अथ यावत्प्रभाते स प्रपश्यतत तनर्ां तनम


ु ्॥

तावत्कुष्िाटदभी रोगैः समंतात्पररवाररताम ् ॥ ११ ॥

अशक्तश्चलितंु स्थानादवप चैकं पदं क्वचचत ् ॥

तेर्ो हीनोऽवप रौद्रे ण चचन्तयामास वै ततः ॥ १२ ॥

ककलमदं कारणं येन ममैषा संस्स्थता तनःु ॥

अकस्मादे व रोगोऽयं चलितंु नैव च क्षमः ॥१३॥

एवं चचन्तयमानस्य तस्य ववप्रस्य तत्क्षणात ्॥

द्ववादशाकजप्रतीकाशः परु
ु षः समप
ु ागतः ॥ १४ ॥

तं यथ
ू ं काियामास ततः संज्ञालभराह्वयन ् ॥

पथ
ृ क्त्वेन समादाय यस्ष्िं सव्येन पाणणना ॥ १५ ॥

अथापश्यत्स तं ववप्रं व्याचधलभः सवजतो वत


ृ म ्॥

अशक्तं चलितंु क्वावप ततः प्रोवाच सादरम ्॥१६॥

कस्त्वमेवंववधः प्राप्तः स्थाने चात्र द्वववर्ोत्तम ॥

नास्स्त राज्ये मम व्याचधः कस्यचचत्कुत्रचचत्स्फुिम ् ॥ १७॥

onlinesanskritbooks.com
अर्ोनाम नरे न्द्रोऽहं यटद ते श्रोत्रमागतः॥

व्याधींश्च च्छागरूपेण रक्षालम र्नकारणात ् ॥१८॥

तस्माद्वब्रटू ह शरीरस्थो यस्ते व्याचधव्यजवस्स्थतः ॥

येनाऽहं तनग्रहं तस्य करोलम द्वववर्सत्तम ।१९॥

॥ ब्राह्मण उवाच ॥ ॥

तीथजयात्रापरोऽहं च भ्मालम क्षक्षततमंडिे॥

क्रमेणाऽत्र समायातः क्षेत्रऽे स्स्मन्हािकेश्वरे ॥ ६.१३३.२० ॥

तनशावक्त्रे नप
ृ श्रेष्ि वासः संचचंतततो मया ॥

दृष्ट्वाऽमंश्ू च पशन्
ू भप
ू मानष
ु ं भाव्यमेव टह ॥ २१ ॥

ततश्चात्र प्रसप्ु तोऽहं पशन


ू ामंततके नप
ृ ॥२२॥

अथ यावत्प्रभातेऽहं प्रपश्यालम तनर्ां तनम


ु ्॥

तावत्कुष्िाटदरोगैश्च समंतात्पररवाररताम ् ॥ २३ ॥

नान्यस्त्कंचचन्नप
ृ श्रेष्ि कारणं वेद्वलम तत्त्वतः ॥

ककमेतेन नप
ृ श्रेष्ि भय
ू ोभय
ू ः प्रर््पता ॥

बहुत्वात्कुरु तस्मान्मे यथा स्यान्नीरुर्ा तनःु ॥ २४ ॥

ततस्ते व्याधयः प्रोक्ता अर्ापािेन भभ


ू र्
ु ा ॥

केनाज्ञा खंक्तडता मेऽद्वय को वध्यः सांप्रतं मम ॥ २५ ॥

॥ व्याधय ऊचःु ॥ ॥

मा कोपं कुरु भप
ू ाि कृत्येऽस्स्मंस्त्वं कथंचन ॥

onlinesanskritbooks.com
यस्मादे ष द्वववर्ो ववष्िः सांप्रतं व्याचधलभस्स्त्रलभः ॥२६॥।

रार्यक्ष्मा च कुष्िं च पामा च द्वववर्सत्तम ॥

एते संसगजर्ा दोषास्त्रयोऽद्वयावप प्रकीततजताः ॥ २७ ॥

एतेषां प्रथमौ यौ द्ववौ तनववृ त्तरटहतौ स्मत


ृ ौ ॥

औषधैश्चैव मंत्रश्ै च शेषा नाशं डर्ंतत च ॥२८॥

आभ्यां च ब्रह्मशापोस्स्त येन नास्स्त तनवतजनम ् ॥

तस्मादत्र नप
ृ श्रेष्ि कुरु यत्ते क्षमं भवेत ् ॥२९॥।

एतेन ब्राह्मणेनत
ै े स्पष्ृ िा रार्ंस्त्रयोवप च॥

तस्मात्तावत्तनंु चास्याववशतां तावसंशयम ्॥६.१३३.३०॥

अपरं शण
ृ ु भप
ू ाि वचनं नो मख
ु ाच्च्यत
ु म ्॥

टहताय सवजर्ंतन
ू ां तव श्रेयोवववद्व
ृ धये॥३॥।

यत्र स्थानं चचरं तत्र मेटदन्यां ववटहतं नप


ृ ।

परु ीषं च समाववद्वधा तेनष


ै ा मेटदनी द्रत
ु म ्॥३२॥

कािांतरे वप ये मत्याज भम्


ू यामस्यां समागताः।

भम
ू ेः स्पशं कररष्यंतत ते भववष्यंतत चेदृशाः॥३३॥

वयं शेषा महारार् व्याधयो ये व्यवस्स्थताः।

त्वया मक्
ु त्वा भववष्यामो मन्त्रौषधवशानग
ु ाः ॥३४॥

नैतौ पन
ु स्तु दग्र
ु ाजह्यौ ब्रह्मशाप समद्व
ु भवौ ॥३५॥

तच्ुत्वा पाचथजवः सोऽवप तस्स्मन्स्थाने व्यवस्स्थतः ॥

onlinesanskritbooks.com
तं ब्राह्मणं पन
ु ः प्राह न भेतव्यं त्वया द्वववर् ॥ ३६ ॥

अहं त्वां रक्षतयष्यालम व्याधेरस्मात्सद


ु ारुणात ् ॥

अत्र तस्मात्प्रतीक्षस्व कस्ञ्चत्कािं ममाज्ञया ॥ ३७ ॥।

एवमक्
ु त्वा ततश्चक्रे तदथं सम
ु हत्तपः ॥

आराधयन्प्रभक्त्या च सम्यक्तां क्षेत्रदे वताम ् ॥३८॥

मंड
ु न
े ाथवजशीषेण टदवारात्रमतंटद्रतः॥

क्षेत्रपािोत्थसक्
ू तेन वास्तुसक्
ू तेन च द्वववर्ाः॥३९॥

लसद्वधाथप रक्तपष्ु पैश्च गनु गि


ु ेन सध
ु वू पतैः॥

होमं कुवजन्नप
ृ ः पश्चान्नीिरुद्रास्न्वशेषतः॥६.१३३.४॥।

अथ नक्तावसानेन तस्य होमस्य चोस्त्थता॥

लभत्त्वा धरातिं दे वी मन्त्राकृष्िा ववतनगजता॥४१॥

दे वता तस्य क्षेत्रस्य ततः प्रोवाच तं नप


ृ म ्॥४२॥

एकाहं तव भप
ू ाि होमस्यास्य प्रभावतः ॥

ववतनगजता धरापष्ृ िात्क्षेत्रस्यास्याचधपा स्मत


ृ ा ॥ ४३ ॥

तस्माद्ववद महाभाग यत्ते कृत्यं करोम्यहम ् ॥

परां तस्ु ष्िमनप्र


ु ाप्ता तस्माद्वब्रटू ह यदीस्प्सतम ् ॥ ४४ ॥

॥ रार्ोवाच ॥ ॥

अत्र स्थाने सदा स्थेयं त्वया दे वव ववशेषतः ॥

व्याचधसंसगजर्ो दोषो भम
ू ेरस्या यथा डर्ेत ् ॥ ॥ ४५ ॥

onlinesanskritbooks.com
अद्वयप्रभतृ त दे वले श तथा नीततववजधीयताम ् ॥

नो चेदस्याः प्रसंगेन प्रभववष्यंतत मानवाः ॥ ४६ ॥

व्याचधग्रस्ता यथा ववप्रो योऽयं संदृश्यते परु ः ॥

मयात्र व्याधयः कािं चचरं संस्थावपता यतः ॥

भववष्यतत च मे दोषो नो चेद्वदे वव न संशयः ॥ ४७ ॥

तथायं ब्राह्मणो रोगात्त्वत्प्रसादात्सरु े श्वरर ॥

मक्
ु तो भवतु मेटदन्यामत्र स्थेयं सदा त्वया ॥४८॥

॥ क्षेत्रदे वतोवाच ॥ ॥

एतत्स्थानं मया सवं व्याचधदोषवववस्र्जतम ् ॥

ववटहतं सवजदैवात्र स्थास्येऽहलमह सवजदा ॥४९॥

सांप्रतं योऽत्र मे स्थाने व्याचधग्रस्तः समेष्यतत ॥

पर्
ू तयष्यतत मां भक्त्या नीरोगः स भववष्यतत ॥ ६.१३३.५० ॥

तस्मादद्वय द्वववर्ेंद्रोऽयं मां पर्


ू यतु सादरम ् ॥

भक्त्या परमया यक्


ु तः शचु चभत्ूज वा समाटहतः॥ ५१ ॥

अत्र क्षेत्रे पराऽन्यास्स्त ववख्याता चंद्रकूवपका। ॥

तस्यां स्नातु यथान्यायं तनत्यमेव महीपते ॥ ५२ ॥

दक्षशापप्रशप्तेन या चंद्रेण परु ा कृता ॥

स्वस्नानाथं क्षयव्याचधप्रग्रस्तेन महात्मना । ५३ ॥

तथा खण्डलशिानाम दे वता चात्र ततष्ितत ॥

onlinesanskritbooks.com
सौभानयकूवपकास्नानं कृत्वा तां च प्रपश्यतु ॥५४॥

या कृता कामदे वन
े कुष्िग्रस्तेन वै परु ा ।

स्नपनाथं च कुष्िस्य ववनाशाय च सादरम ् ॥ ५५॥

तथा चाप्सरसां कुण्डमत्रास्स्त नप


ृ सत्तम ॥

तत्र स्नात्वा रवेरस्ह्न ततः पामा प्रशाम्यतत ॥ ९६ ॥

॥ सत
ू उवाच ॥

ततः स ब्राह्मणः प्राप्य सप


ु ण्
ु यां चन्द्रकूवपकाम ् ॥

स्नानं कृत्वा च तां दे वीं पर्


ू यामास भस्क्ततः ॥

यावन्मासं ततो मक्


ु तः सत्वरं रार्यक्ष्मणा ॥ ५७

ततः सौभानयकूपीं तां दृष्ट्वा कामववतनलमजताम ् ॥

तथा स्नानं ववधायाथ पश्यन्खंडलशिां च ताम ् ॥ ५८ ॥

तद्ववन्मासेन तनमक्
ुज तः कुष्िे न द्वववर्सत्तमाः ॥

तस्या दे व्याः प्रभावेन कूवपकायां ववशेषतः । ५९ ॥

ततश्चाप्सरसां कंु डे स्नात्वैकं रवववासरम ् ॥

पामया संपररत्यक्तो बद्व


ु ध्येव ववषयात्मकः ॥ ६.१३३.६० ॥

ततः स ब्राह्मणो र्ातो द्ववादशाकजसमप्रभः ॥

तोषेण महता यक्


ु तो दत्ताशीस्तस्य भप
ू तेः ॥ ६१ ॥

प्रययौ वांतछतं दे शमनज्ञ


ु ातश्च भभ
ू र्
ु ा ॥

दे वतायां प्रणामं च ताभ्यां कृत्वा पन


ु ःपन
ु ः ॥ ६२ ॥

onlinesanskritbooks.com
सोवप रार्ा सदोषांस्तानर्ारूपास्न्विोक्य च ॥

स्वस्यैव ब्राह्मणं दृष्ट्वा तं तथा संप्रहवषजतः ॥ ६३ ॥

स्वयं च प्रययौ तत्र यत्रस्थो हािकेश्वरः ॥

तेनव
ै च शरीरे ण तनर्कांतासमस्न्वतः ॥६४ ॥

अर्ागह
ृ े स्स्थता यस्मात्सा दे वी क्षेत्रदे वता ॥

अर्ागह
ृ ा ततः ख्याता सवजत्रव
ै द्वववर्ोत्तमाः ॥ ६५ ॥

अद्वयावप यक्ष्मणा ग्रस्तो यस्तां पर्


ू यते नरः ॥

तैनव
ै ववचधना सम्यक्स नीरोगो द्रत
ु ं भवेत ्॥ ६६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्येऽर्ागह
ृ ोत्पवत्तमाहात्म्यवणजनंनाम त्रयस्स्त्रंशदत्त
ु रशततमोऽध्यायः
॥ १३३ ॥

॥ ऋषय ऊचःु ॥ ॥

यदा दक्षेण क्रुद्वधेन परु ा शप्तो टहमद्वयतु तः ॥

तत्सवं भवता प्रोक्तं सोमनाथकथानकम ्॥ १ ॥

सांप्रतं वद कामस्य यथा कुष्िोऽभवत्परु ा ॥

येन दोषेण शापश्च केन तस्य तनयोस्र्तः ॥ २ ।

लशिाखंडा च या दे वी तथा सौभानयकूवपका ॥

यथा तत्र समत्ु पन्ना तथाऽस्माकं प्रकीतजय ॥ ३ ॥

॥ सत
ू उवाच ॥ ॥

परु ासीद्वब्राह्मणो नाम हारीत इतत ववश्रत


ु ः ॥

onlinesanskritbooks.com
स तपस्तत्र संतेपे वानप्रस्थाश्रमे वसन ् ॥ ४ ॥

तस्य भायाजऽभवत्साध्वी रूपौदायजसमस्न्वता ॥

त्रैिोक्यसन्
ु दरी साक्षा्िक्ष्मीररव मधद्व
ु ववषः ॥ ५ ॥

ख्याता पण
ू किानाम सवपः समटु दतागुणःै ॥

तां दृष्ट्वा पद्वमर्ोऽप्याशु कामस्य वशगोऽभवत ् ॥ ६ ॥

कदाचचदवप स प्राप्तस्तस्स्मन्क्षेत्रे मनोभवः ॥

सह रत्या तथा प्रीत्या कामेश्वरटददृक्षया ॥ ७ ॥

एतस्स्मन्नंतरे सावप स्नानाथं तत्र चागता ॥

कृत्वा वस्त्रपररत्यागं वववेश र्िाशयम ् ॥ ८ ॥

अथ तां कामदे वोवप समािोक्य शभ


ु ाननाम ्॥

आत्मीयैरवप तनववजद्वधो हृदये पष्ु पसायकैः ॥ ९ ॥

ततो रततं पररत्यक्त्वा प्रीततं च शरपीक्तडतः॥

ववर्नं कंचचदासाद्वय प्रसप्ु तः स तरोरधः ॥ ६.१३४.१० ॥

गात्रैः पि
ु ककतैः सवपतनजःश्वासास्न्नःश्वसन्मह
ु ुः ॥

अस्ननवणाजन्सद
ु ीघांश्च बाष्प पण
ू वज विोचनः ॥ ११ ॥

ततष्िन्स दशजने तस्या एकदृष्ट्या व्यिोकयत ्॥

योगीव सस
ु माचधस्थो ध्यायंस्तद्वब्रह्म संस्स्थतम ् ॥ १२ ॥

सावप कामं समािोक्य सानरु ागं परु ः स्स्थतम ् ॥

र्ंभ
ृ ाभंगकृतास्यं च वेपमानशरीरकम ् ॥ १३ ॥

onlinesanskritbooks.com
सावप तद्वबाणतनलभजन्ना सालभिाषा बभव
ू ह ॥

कामं प्रतत ववशेषण


े तस्य रूपेण मोटहता ॥ १४ ॥

अथ तस्माज्र्िात्कृच्राद्वववतनष्क्रम्य शचु चस्स्मता ॥

तीरोपांतं समासाद्वय स्स्थता तद्वदृस्ष्िगोचरे ॥ १५ ॥

ततः कामः समत्ु थाय शनैस्तदं ततकं ययौ ॥

कृतांर्लिपि
ु ो भत्ू वा ततः प्रोवाच सादरम ् ॥ १६ ॥

का त्वमत्र ववशािाक्षक्ष प्राप्ता स्नातंु र्िाशये ॥

मम नाशाय चावंचग तस्माच्छृणु वचो मम ॥ १७ ॥

अहं पष्ु पशरो िोके प्रलसद्वधश्चारुहालसतन ॥

ववडंबनां मया नीता दे वा अवप तनर्ैः शरै ः ॥ १८ ॥

मद्वबाणेनाहतो रुद्रः स्वशरीरे तनतंबबनीम ् ॥

अद्वजधेन धारयामास त्यक्त्वा िज्र्ां सद


ु रू तः ॥ १९ ॥

ब्रह्मा मच्छरतनलभजन्नः स्वसत


ु ां चकमे ततः ॥

र्नयामास तास्न्वप्रान्वािणख्यांस्तथाववधान ् ॥ २० ॥

अटह्यां चकमे शक्रो गौतमस्य वप्रयां सतीम ् ॥

मद्वबाणैः पीक्तडतोऽतीव स्वगाजदेत्य धरातिम ् ॥ २१ ॥

एवं दे वा अवप क्षुण्णा मच्छरै ये महत्तराः ॥

क िं पन
ु माजनवाः सभ्
ु ःू कृलमप्रायाः सच
ु ंचिाः ॥ २२ ॥

आकीिांतं र्गत्सवजमाब्रह्मांतं तथैव च ॥

onlinesanskritbooks.com
ववडंबनां परां प्राप्तं मच्छरै श्चारुहालसतन ॥ २३ ॥

अहं पन
ु स्त्वया भीरु नीतोऽवस्थालममां शभ
ु े ॥ २४ ॥

तस्माद्वदे टह महाभागे ममाद्वय रतदक्षक्षणाम ् ॥

यावन्न यांतत संत्यज्य मम प्राणाः किेवरात ् ॥ ॥ २५ ॥

॥ सत
ू उवाच ॥ ॥

सावप तद्ववचनं श्रत्ु वा पततडतपरायणा ॥

हन्यमाना ववशेषण
े तद्वबाणैहृजदये भश
ृ म ् ॥ २६ ॥

अनलभज्ञा च सा साध्वी कामधमजस्य केविम ् ॥

ृ धा नान्यं र्ानातत ककंचन ॥ २७ ॥


तापसैः सह संवद्व

वक्तंु तद्वववषये यच्च प्रोच्यते कामपीक्तडतैः ॥

अधोमख
ु ाऽलिखद्वभलू ममंगष्ु िे न स्स्थता चचरम ् ॥ २८ ॥

एतस्स्मन्नन्तरे भानःु प्राप्तश्चास्तं चगररं प्रतत ॥

ववहारसमये प्राप्त आटहतास्ननतनजवेशने ॥ २९ ॥

हारीतोऽवप चचरं वीक्ष्य तन्मागं चाकृताशनः ॥

ततः स चचंतयामास कस्मात्सा चात्र नागता ॥ ३० ॥

स्नात्वा तीथजवरे तस्स्मन्दृष्ट्वा तां चन्द्रकूवपकाम ्॥

कामेश्वरं च दे वेशं कामदं सख


ु दं नण
ृ ाम ् ॥ ३१ ॥

ततः लशष्यसमायक्
ु तो वीक्षमाण इतस्ततः ॥

तं दे शं समनप्र
ु ाप्तो यत्र तौ द्ववाववप स्स्थतौ ॥ ३२ ॥

onlinesanskritbooks.com
आिपन्बहुधा कामो हन्यमानो तनर्ैः शरै ः ॥

सावप चैव ववशेषण


े डीडयाऽधोमख
ु ी स्स्थता ॥ ३३ ॥

स ग्
ु मांतररतः सवं तच्ुत्वा कामर्स््पतम ् ॥

तस्याश्च तद्वगतं भावं ततः कोपादव


ु ाच सः ॥ ३४ ॥

यस्मात्पाप त्वया पत्नी ममैवं शरपीक्तडता ॥

अनलभज्ञा तथा साध्वी पततधमजपरायणा ॥

कुष्िव्याचधसमायक्
ु तस्तस्माद्ववववप्रयदशजनः ॥ ३५ ॥

त्वं भववष्यलस पापात्मन्मक्


ु तो दारै ः स्वकैरवप ॥

साऽवप चैव ववशेषण


े डीडयाऽधोमख
ु ी स्स्थता ॥ ३६ ॥

एषावप च लशिाप्राया भववष्यतत ववचेतना ॥

त्वां दृष्ट्वा या सरागाऽभस्ू न्नर्धमजबटहष्कृता ॥ ३७ ॥

ततः प्रसादयामास तं कामः प्रणणपत्य च ॥

न ज्ञातेयं मया ववप्र तव भायेतत सन्


ु दरी ॥ ३८ ॥

तेन प्रोक्ता ववरुद्वधातन वाक्यातन ववववधातन च ॥

एतस्या नास्स्त दोषोऽत्र मद्वबाणैः पीक्तडता भश


ृ म ् ॥ ३९

सानरु ागा परं र्ाता नोक्तं ककंचचद्ववचो मन


ु े ॥

तस्मान्नाहजलस शापं त्वं दातुमस्याः कथंचन ॥ ४० ॥

ममास्त्येषो ऽपराधोऽत्र तस्मान्मे तनग्रहं कुरु ॥

भय
ू ोऽवप ब्राह्मणश्रेष्ि अस्याः शापसमद्व
ु भवम ् ॥ ४१ ॥

onlinesanskritbooks.com
अवप रुद्रादयो दे वा मद्वबाणेभ्यो द्वववर्ोत्तम ॥

सोढुं शक्ता न ते यस्मात्तत्कथं स्याटदयं लशिा ॥ ४२ ॥

तथात्र बत्रववधं पापं प्रवदं तत मनीवषणः ॥

मानसं वाचचकं चैव कमजर्ं च तत


ृ ीयकम ्॥

तदस्माकं द्वववधा र्ातमेकं चास्या मन


ु ीश्वर । ४३ ॥

भायाजयास्ते सरू
ु पायास्तस्मात्संपण
ू तज नग्रहम ् ॥

कररष्यलस न ते भीततः काचचदस्स्त परत्रर्ा ॥ ॥ ४४ ॥

मनस्तापाद्वडर्ेत्पापं मानसं वाचचकं च यत ् ॥

तस्य प्रसादनेनव
ै यस्योपरर ववर्स््पतम ् ॥ ४५ ॥

प्रायस्श्चत्तैयथ
ज ोक्तैश्च कमजर्ं पातकं डर्ेत ् ।

धमजशास्त्रैः पररप्रोक्तं यतः सवपमह


ज ामन
ु े ॥ ४६ ॥

॥ हारीत उवाच ॥ ॥

अन्यत्र ववषये तस्याः पातकं कामदे वते ॥

एतस्य तव धमजस्य प्राधान्यं मनसः स्मत


ृ म ् ॥ ४७ ॥

तस्मादे वंववधा चेयं सदा स्थास्यतत चाधम ॥

ककं पन
ु ः कुरु यत्कृत्यं नाहं वक्ष्यालम ककंचन ॥ ४८ ॥

प्रथमं मनसा सवं चचंत्यते तदनंतरम ् ॥

ततः प्रर््पते वाचा कक्रयते कमजणा ततः ॥ ४९ ॥

प्रमाणं टह मनस्तस्मात्सवजकृत्येषु सवजदा ॥

onlinesanskritbooks.com
एतस्मात्कारणात्पण
ू ो मयाऽस्या तनग्रहः कृतः ॥ ५० ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु त्वा मतु नश्रेष्िो हारीतः स्वाश्रमं ययौ ॥

सावप पण
ू क
ज िा र्ाता लशिारूपा च तत्क्षणात ् ॥ ५१ ॥

कामदे वोऽवप कुष्िे न ग्रस्तो रौद्रे ण च द्वववर्ाः ॥

शीणजनासांतघ्रपाणणश्च नेत्राणामवप्रयोऽभवत ्॥ ५२ ॥

अथ कामे तनरुत्साहे संर्ाते द्वववर्सत्तमाः ॥

व्याचधग्रस्ते र्गत्यस्स्मन्सस्ृ ष्िरोधो व्यर्ायत ॥५३॥

केविं क्षीयते िोको नैव वद्व


ृ चधं प्रगच्छतत ॥

स्वेदर्ा येऽवप र्ीवाः स्यस्


ु तेवप याताः पररक्षयम ् ॥ ५४ ॥

एतस्स्मन्नंतरे दे वाः सवे चचंतासमाकुिाः ॥

ककलमदं क्षीयते िोको र्िस्थैः स्थिर्ैः सह ॥५५॥

न दृश्यते क्वचचद्वबािः कोऽवप कस्श्चत्कथंचन ॥

न च गभजवती नारी कस्च्चत्क्षेमं स्मरस्य च ॥ ॥५६॥

ततस्तं व्याचधना ग्रस्तं ज्ञात्वात्र क्षेत्रसंश्रयम ् ॥

आर्नमस्
ु त्वररताः सवे व्याकुिेनांतरात्मना॥५७॥

कामेश्वरपरु स्थं च तं दृष्ट्वा कुसम


ु ायध
ु म ्॥

अत्यंतववकृताकारं चचंतयानं महे श्वरम ् ॥ ५८ ॥

ततः प्रोचःु सद
ु ःु खाताजः ककलमदं कुसम
ु ायध
ु ॥

onlinesanskritbooks.com
तनरुत्साहः समत्ु पन्नः कुष्िव्याचधसमाकुिः ॥५९॥

ततश्चाधोमख
ु ो र्ातो िज्र्या परया वत
ृ ः ॥

प्रोवाच शापर्ं सवं हारीतस्य ववचेस्ष्ितम ् ॥ ६.१३४.६० ॥

ततस्ते ववबध
ु ाः प्रोचःु पातकं यद्वचगरा कृतम ् ॥३

तत्तस्याराधनात्सवं संक्षयं यात्यसंशयम ् ॥ ६१ ॥

तस्मादे तां लशिारूपां त्वमाराधय चचत्तर् ॥

येन कुष्िः क्षयं यातत ततस्तेर्ोऽलभवधजते ॥ ६२ ॥

र्गतत स्यान्महासस्ृ ष्िदे वकृत्यं कृतं भवेत ् ॥

न तेऽस्स्त कायर्ं पापं यतो मक्


ु त्वा प्रवाचचकम ् ॥ ६३ ॥

अत्र कुण्डे त्वदीयेऽन्यो यः स्नात्वा श्रद्वधयास्न्वतः ॥

एनां पापववतनमक्
ुज तां लशिां वै मानवः स्पश
ृ त
े ् ॥ ६४ ॥

कुष्िव्याचधसमोपेतः कायोत्थेनावप कमजणा ॥

सोऽवप व्याचधववतनमक्
ुज तो भववष्यतत गतज्वरः ॥ ६५ ॥

एतत्सौभानयकूपं च िोके ख्यातं र्िाशयम ् ॥

भववष्यतत न संदेहः सवजरोगक्षयावहम ् ॥ ६६ ॥

दद्रणू ण दवु वजभत


ू ातन तथान्याश्च ववचचचजकाः ॥

अत्र स्नातस्य यास्यंतत दृष्ट्वैतां सद्वय एव टह ॥ ६७ ॥

एवमक्
ु त्वाथ ते दे वाः प्रर्नमस्ु स्त्रदशाियम ् ॥

कामदे वोऽवप तत्रस्थस्तस्याः पर्


ू ामथ व्यधात ् ॥ ६८ ॥

onlinesanskritbooks.com
ततश्च समततक्रांते मासमात्रे द्वववर्ोत्तमाः ॥

तादृग्रूपः स संर्ातो यादृगासीत्परु ा स्मरः ॥ ६९ ॥

ततश्चायतनं तस्याः कृत्वा श्रद्वधासमस्न्वतः ॥

र्गाम वांतछतं दे शं सष्ृ ट्यथं यत्नमास्स्थतः ॥ ६.१३४.७० ॥

सावप निमख
ु ी तादृक्तेन शप्ता तथैव च ॥

संर्ाता खण्डकाकारा तेन खण्डलशिा स्मत


ृ ा ॥ ७१ ॥

यस्तां पर्
ू यते भक्त्या त्रयोदश्यां तथैव च ॥

नापवादो भवेत्तस्य परदारसमद्व


ु भवः ॥ ७२ ॥

कालमन्याश्च ववशेषण
े प्राहै तच्छं करात्मर्ः ॥

काततजकेयो द्वववर्श्रेष्िाः सत्यमेतन्मयोटदतम ् ॥ ७३ ॥

तथा कामेश्वरं दे वं कामदे वप्रततस्ष्ितम ् ॥

त्रयोदश्यां समाराध्य सवाजन्कामानवाप्नय


ु ात ् ॥ ७४ ॥

रततप्रीततसमायक्
ु तः स्स्थतस्तत्र स्मरस्तथा ॥

मत
ू ो ब्राह्मणशादज ि
ू ाः श्रेष्िं प्रासादमाचश्रतः । ७५ ।

ववरूपो दभ
ु ग
ज ो यो वा त्रयोदश्यां समाटहतः ॥

यस्तं कंु कुमर्ैः पष्ु पैः संपर्


ू यतत मानवः ॥ ७६ ॥

स सौभानयसमायक्
ु तो रूपवांश्च प्रर्ायते ॥

या नारी पततना त्यक्ता सपत्नीर्नसंवत


ृ ा ॥ ७७ ॥

तं दे वं सक
ु ित्राढ्यं तथैव पररपर्
ू येत ् ॥

onlinesanskritbooks.com
त्रयोदश्यां द्वववर्श्रेष्िाः केसरै ः कंु कुमोद्वभवैः ॥ ७८ ॥

सा सौभानयवती ववप्रा र्ायते च प्रर्ावती ॥

धनधान्यसमद्व
ृ धा च दःु खशोकवववस्र्जता ॥

दोषैः सवपववजतनमक्
ुज ता शंलसता धरणीतिे ॥ ७९ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्ये खंडलशिासौभानयकूवपकोत्पवत्तमाहात्म्यवणजनं नाम
चतुस्स्त्रंशदत्त
ु रशततमोध्यायः ॥ १३४ ॥

॥ सत
ू उवाच ॥ ॥

तथान्यावप च तत्रास्स्त दीतघजकाख्या सश


ु ोभना ॥

सरसी िोकववख्याता सवजपातकनाशनी ॥ १ ॥

यस्यां स्नातो नरः सम्यनभास्करस्योदयं प्रतत ॥

ज्येष्िशक्
ु िचतुदजश्यां मच्
ु यते सवजपातकैः ॥२॥

आसीत्पव
ू ं द्वववर्ो वीरशमजनामाततववश्रत
ु ः ॥

वेदववद्वयाडतस्नातो वधजमाने परु ोत्तमे ॥ ३ ॥

तस्य कन्या समत्ु पन्ना कदाचच्िक्षणाच्च्यत


ु ा ॥

अततदीघाज प्रमाणेन र्नहास्यवववद्वजचधनी ॥ ४ ॥

ततः सा यौवनं प्राप्ता तद्रप


ू ावप कुमाररका ॥

न कस्श्चद्ववरयामास शास्त्रवाक्यमनस्
ु मरन ् ॥ ५ ॥

अततसंक्षक्षप्तकेशा या अततदीघाजततवामना ॥

उद्ववाहयतत यः कन्यां परु


ु षः काममोटहतः ॥ ६ ॥

onlinesanskritbooks.com
षण्मासाभ्यंतरे मत्ृ यंु स प्राप्नोतत नरो ध्रव
ु म् ॥

एतस्मात्कारणात्सवे तां त्यर्ंतत कुमाररकाम ् ॥ ७ ॥

परु
ु षा अततदीघजत्वयक्
ु तां वीक्ष्य समंततः ॥

ततो वैरानयमापन्ना तपस्तेपेऽततदारुणम ्॥ ८ ॥

चांद्रायणातन कृच्राणण तया चीणाजन्यनेकशः ॥

पाराकाणण यथोक्तातन तथा सांतपनातन च ॥ ९ ॥

डतं यद्वववद्वयते ककंचचस्न्नयमः संयमस्तथा ॥

अन्यच्चावप शभ
ु ं कृत्यं तत्सवं च तया कृतम ् ॥ ६.१३५.१० ॥

एवं तस्या डतस्थाया र्रा सम्यगुपस्स्थता ॥

तथावप तेर्सो वद्व


ृ चधवजवध
ृ े तपसा कृता ॥ ११ ॥

सा च तनत्यं महे न्द्रस्य सभां यात्यततकौतक


ु ात ् ॥

दे वषीणां मतं श्रोतंु दे वतानां ववशेषतः ॥ १२ ॥

यदा सा स्वासनं त्यक्त्वा प्रयातत स्वगह


ृ ोन्मख
ु ी ॥

ु णं चक्रुस्तत्र शक्रस्य ककंकराः ॥ १३ ॥


तदै वाभ्यक्ष

तथान्यटदवसे दृष्िं कक्रयमाणं तया टह तत ् ॥

अभ्यक्ष
ु णं स्वकीये च आसने द्वववर्सत्तमाः ॥ ॥ १४ ॥

ततः कोपपरीतांगी दीतघजका सा कुमाररका ॥

बत्रशाखां भक
ृ ु िीं कृत्वा ततः प्राह परु ं दरम ् ॥ १५ ॥

ककं दोषं वीक्ष्य मे शक्र प्रोक्षक्षतं चासनं त्वया ॥

onlinesanskritbooks.com
परद्ववा रकृतं दोषं ककं मयैतत्कृतं क्वचचत ् ॥ १६ ॥

तस्मान्मे पातकं ब्रटू ह नो चेच्छापं सद


ु ारुणम ् ॥

त्वतय दास्याम्यसंटदनधं सत्ये नात्मानमािभे ॥ १७ ॥

॥ इन्द्र उवाच ॥ ॥

न ते दीघेऽस्स्तदोषोत्र कस्श्चदे कं ववना शभ


ु े ॥

तेनाथ कक्रयते चैतदासनस्यालभषेचनम ् ॥ ॥ १८ ॥

त्वं कुमायजवप संप्राप्ता ऋतुकािं ववगटहजता ॥

तेन दोषं त्वमापन्ना नान्यदस्तीह कारणम ् ॥ १९ ॥

तस्मादद्वयावप त्वां कस्श्चदद्व


ु वाहयतत तापसः ॥

त्वं तं वरय भत्ताजरं येन गच्छलस मेध्यताम ् ॥ ६.१३५.२० ॥

ततश्च िज्र्या यक्


ु ता सा तदा दीघजकन्यका ॥

गत्वा भलू मतिे तण


ू ं वधजमाने परु ोत्तमे ॥ २१ ॥

ततः फूत्कतम
ुज ारब्धा चत्वरे षु बत्रकेषु च ॥

उस्च्रत्य दक्षक्षणं पाणणं भ्ममाणा इतस्ततः ॥ २२ ॥

यटद कस्श्चद्वद्वववर्ो र्ात्या करोतत मम सांप्रतम ् ॥

पाणणग्राहं तपोऽद्वजधस्य श्रेयो यच्छालम तस्य च ॥२३॥

एवं तां प्रववर््पन्तीं श्रत्ु वा िोका टदवातनशम ् ॥

उन्मत्तालमतत मन्वाना हास्यं चक्रुः परस्परम ् ॥ २४ ॥

ततः कततपयाहस्य प्रकुवंती च दीतघजका ॥

onlinesanskritbooks.com
कुष्िव्याचधगह
ृ ीतेन ब्राह्मणेन पररश्रत
ु ा ॥ २५ ॥

ततः प्रोवाच मन्दं स समाहूय सद


ु ःु णखताम ् ॥ २६ ॥

अहं त्वामद्व
ु वहाम्यद्वय कृत्वा पाणणग्रहं तव ॥

यटद मद्ववचनं सवं सवजदैवानतु तष्िलस ॥ २७ ॥ ॥

॥ कुमाररकोवाच ॥ ॥

कररष्यालम न संदेहस्तव वाक्यं द्वववर्ाचधप ॥

कुरु पाणणग्रहं मेऽद्वय ववचधदृष्िे न कमजणा ॥ २८ ॥

॥ सत
ू उवाच ॥ ॥

ततस्तस्याः कुमायाजः स पाणणं र्ग्राह दक्षक्षणम ् ॥

गह्
ृ योक्तेन ववधानेन दे वास्ननगुरुसंतनधौ ॥ २९ ॥

अथ सा प्राह भय
ू ोऽवप वववाहकृतमंगिा ॥

आदे शं दे टह मे नाथ यं करोलम तवाधन


ु ा ॥ ६.१३५.३० ॥

॥ पततरुवाच ॥ ॥

अष्िषस्ष्िषु तीथेषु स्नातुलमच्छालम सन्


ु दरर ॥

साहाययेन त्वदीयेन यटद शक्नोवष तत्कुरु ॥ ३१ ॥

बाढलमत्येव सा प्रोच्य ततस्तण


ू ं पततडता ॥

तत्प्रमाणं दृढं कृत्वा रम्यं वंशकुिीरकम ् ॥ ३२ ॥

मद
ृ ु तूिसमायक्
ु तं ततः प्राह तनर्ं पततम ् ॥

कृतांर्लिपि
ु ा भत्ू वा प्रहृष्िे नान्तरात्मना ॥ ३३ ॥

onlinesanskritbooks.com
एतत्तव कृते रम्यं कृतं वंशकुिीरकम ् ॥

मम नाथारुहाशु त्वं येन कृत्वाथ मध


ू तज न ॥

नयालम सवजतीथेषु क्षेत्रष


े ु सश
ु भ
ु ेषु च ॥ ३४ ॥

ततः कुष्िी प्रहृष्िात्मा शनैरुत्थाय भत


ू िात ् ॥

तया चोद्वधत
ृ दे हः सन्सप्ु तो वंशकुिीरके ॥ ३५ ॥

ततस्तं मस्तके कृत्वा सवजतीथे यथासख


ु म् ॥

सवजक्षेत्रष
े ु बभ्ाम स्नापयन्ती तनर्ं पततम ् ॥ ३६ ॥

यथा यथा स चक्रेऽथ स्नानं तीथेषु कुष्िभाक् ॥

तथातथास्य गात्रेषु तेर्ो वद्व


ृ चधं प्रगच्छतत ॥३७॥

ततः क्रमेण सा साध्वी भ्ममाणा महीतिे ॥

हािकेश्वरर्े क्षेत्रे संप्राप्ता रर्नी मख


ु े ॥ ३८ ॥

क्िान्ता वैक्िव्यमापन्ना भाराक्रान्ता पततडता ॥

तनद्रान्धा तनश्वसन्ती च प्रस्खिन्ती पदे पदे ॥ ३९ ॥

अथ तत्र प्रदे शे तु माण्डव्यो मतु नपग


ंु वः ॥

शि
ू ारोवपतगात्रस्तु संततष्ितत सद
ु ःु णखतः ॥ ६.१३५.४० ॥

अथ सा तं समासाद्वय शि
ू ं रात्रौ पततडता ॥

तनर्गात्रेण भारात्ताज गच्छमाना महासती ॥ ४१ ॥

तया संचालितः सोऽथ मांडव्यो मतु नपंग


ु वः ॥

परां पीडां समासाद्वय ततः प्राह सद


ु ःु णखतः ॥४२॥

onlinesanskritbooks.com
केनेदं पाप्मना श्यं ममांतः पररचालितम ् ॥

येनाहं दःु खयक्


ु तोऽवप भय
ू ो दःु खास्पदीकृतः ॥ ४३ ॥

॥ दीतघजकोवाच ॥ ॥

न मया त्वं महाभाग तनद्रोपहतया दृशा ॥

दृष्िस्तेन पररस्पष्ृ िो ह्यस्पश्ृ यः पापकृत्तमः ॥ ४४ ॥

न त्वया सदृशश्चान्यः पापात्मास्स्त धरातिे ॥

लशरस्यद्व
ु भतू शि
ू ोऽवप यो मत्ृ यंु नाचधगच्छतत ॥ ॥ ४५ ॥

अहं पततडता मढ
ू वहालम लशरसा धत
ृ म् ॥

तीथजयात्राकृते कांतं ववकिांगं सव


ु ्िभम ् ॥ ४६ ॥

कस्मात्तस्यास्स्तरस्कारं मम यच्छलस तनष्िुरम ्॥

अज्ञातां मढ
ू बद्व
ु चधः सस्न्वशेषान्मानष
ु ोद्वभवाम ् ॥ ४७ ॥

॥ माण्डव्य उवाच ॥ ॥

अहं यादृक्त्वया प्रोक्तस्तादृगेव न संशयः ॥

पापात्मा मढ
ू बद्व
ु चधश्च अस्पश्ृ यः सवजदेटहनाम ् ॥ ४८ ॥

यटद प्रातस्तवायं च भत्ताज र्ीवतत तनष्िुरे ॥

येन मे र्तनता पीडा प्राणांतकरणी दृढा ॥ ४९ ॥

तस्मादे ष तवाभीष्िः स्पष्ृ िः सय


ू स्
ज य रस्श्मलभः ॥

मया शप्तः पररत्यागं र्ीववतस्य कररष्यतत ॥ ६.१३५.५० ॥

॥ दीतघजकोवाच ॥ ॥

onlinesanskritbooks.com
यद्वयेवं मरणं पत्यःु प्रभाते संभववष्यतत ॥

मदीयस्य ततः प्रातनोद्वगलमष्यतत भास्करः ॥ ५१ ॥

एवमक्
ु त्वा ततः साथ तनषसाद धरातिे ॥

भम
ू ौ तद्वभतस
ज ृ ंयक्
ु तं मक्
ु त्वा वंशकुिीरकम ् ॥ ५२ ॥

अथ तां प्राह कुष्िी स वपपासा संप्रवतजते ॥

तस्मात्तोयं समानेटह पानाथजमततशीतिम ् ॥ ५३ ॥

तथैव सा समाकण्यज भतरुज ादे शमत्ु सक


ु ा ॥

इतस्ततश्च बभ्ाम र्िाथं न प्रपश्यतत ॥

न च तनयाजतत दरू ं सा त्यक्त्वारण्ये तथाववधम ् ॥ ५४ ॥

भताजरं श्वापदोत्थं च भयं हृटद ववतन्वती ॥

उपववश्य ततो भम
ू ौ स्पष्ृ ट्वा पादौ पतेस्तदा ॥

प्रोवाच दीतघजका वाक्यं तारवाक्येन दःु णखता ॥ ५५ ॥

पततडता त्वमाचीणं यटद सम्यङ्मया स्फुिम ् ॥

तेन सत्येन भप
ू ष्ृ िास्न्नगजच्छतु र्िं शभ
ु म ् ॥ ५६ ॥

एवमक्
ु त्वा र्घानाथ पादाघातेन मेटदनीम ् ॥

कान्तभस्क्तं परु स्कृत्य तस्य र्ीववतवांछया ॥ ५७ ॥

एतस्स्मन्नन्तरे तोयं पादाघातादनन्ततरम ् ॥

तनष्क्रांतं तनमजिं स्वाद ु माण्डव्यस्य च पश्यतः ॥ ५८ ॥

ततस्तं स्नापयामास तस्स्मंस्तोये श्रमातरु म ् ॥

onlinesanskritbooks.com
अपाययत्ततः पश्चात्स्वयं स्नात्वा पपौ र्िम ् ॥ ५९ ॥

एतस्स्मन्नंतरे सय
ू ःज पततडतकृताद्वभयात ् ॥

नाभ्यद
ु े तत समत्ु पन्नस्ततः कािात्ययो महान ् ॥ ६.१३५.६० ॥

अथ राबत्रं समािोक्य दीघां ये कामक


ु ा र्नाः ॥

ते सवे तुस्ष्िमापन्नास्तथा च कुि स्स्त्रयः ॥ ६१ ॥

कौलशका राक्षसाश्चावप चोरा र्ाराश्च ये नराः ॥

ते सवे प्रोचःु संहृष्िाः समालिंनय परस्परम ् ॥ ६२॥

अद्वयास्माकं ववचधस्तष्ु िो भगवान्मन्मथस्तथा ॥

येन दीघाज कृता राबत्रनाजशं नीतश्च भास्करः ॥ ६३ ॥

ये पन
ु ब्राजह्मणाः शांता यज्ञकमजसमद्व
ु यताः ॥

ते सवे दःु खमापन्नाः सय


ू ोदयववनाकृताः ॥ ६४ ॥

न कस्श्चद्वयर्नं चक्रे यार्नं न च सद्वद्वववर्ः ॥

न श्राद्वधं न च संक्पं न स्वाध्यायं कथंचन ॥ ॥ ६५ ॥

न स्नानं न च दानं च िोकयात्रां ववशेषतः ॥

व्यवहारं न कृत्यं च ककंचचद्वधमजसमद्व


ु भवम ् ॥ ६६ ॥

एतस्स्मन्नन्तरे दे वाः सवे शक्रपरु ोगमाः ।

परं दौःस्थयं समापन्ना यज्ञभागवववस्र्जताः ॥ ६७ ॥

ततो भास्करमासाद्वय ऊचद


ु ज ःु खसमस्न्वताः ॥

कस्मान्नोद्वगमनं दे व प्रकरोवष टदवाकर ॥ ॥ ६८ ॥

onlinesanskritbooks.com
एतत्त्वया ववना सवं र्गद्वव्याकुितां गतम ् ॥ ६९ ॥

तस्मा्िोकटहताथाजय त्वमद्व
ु गच्छ यथापरु ा ॥

अस्ननष्िोमाटदका यज्ञा वतंते येन भत


ू िे ॥ ६.१३५.७० ॥

॥ सय
ू ज उवाच । ॥

पततडतासमादे शात्त्यक्तश्चाभ्यद
ु यो मया ॥

तस्माद्वगत्वा सरु ाः सवे तां वदं तु कृते मम ॥ ७१ ॥

येन तद्ववाक्यमासाद्वय प्रवत्ताजलम यथासख


ु म् ॥

अन्यथा मां शपेत्क्रुद्वधा नन


ू ं सा टह पततडता ॥ ७२ ॥

एवं सा तपसा यक्


ु ता प्रोत्कृष्िं टह सरु ोत्तमाः ॥

पततडतात्वमाधत्ते तथान्यदपरं महत ् ॥ ७३ ॥

कस्तस्या वचनं शक्तः कतम


ुज ेवमतोऽन्यथा ॥

एतस्मात्कारणाद्वभीतो नोद्वगच्छालम कथंचन॥ ७४ ॥

न तत्क्रतस
ु हस्रेण यर्ंतः प्राप्नय
ु ःु फिम ् ॥

पततडतात्वमापन्ना यत्स्त्री ववंदतत केविम ् ॥ ७९ ॥

ततस्ते ववबध
ु ाः सवे गत्वा तत्क्षेत्रमत्त
ु मम ् ॥

प्रोचस्
ु तां दीतघजकां वाक्यैमद
जृ लु भः परु तः स्स्थताः ॥ ७६ ॥

त्वया पततडते सय
ू ो यस्न्नवषद्वधो न तत्कृतम ् ॥

शभ
ु ं यतो हताः सवाज भत
ू िे शोभनाः कक्रयाः ॥७७॥

तस्मादद्व
ु गच्छतु प्राज्ञे त्वद्ववाक्यात्तीक्ष्णदीचधततः ॥

onlinesanskritbooks.com
यज्ञकक्रया ववशेषण
े येन वतंतत भत
ू िे ॥ ७८ ॥

॥ पततडतोवाच ॥

अयं च मे पततः सद्वयः प्राणेभ्योऽवप च यः वप्रयः ॥

सोऽभ्येतत तनधनं दे वाः प्रोद्वगते रववमंडिे ॥ ७९ ॥

शप्तश्चानेन दष्ु िे न मांडव्येन सप


ु ाप्मना ॥

कायं ववनावप तनटदज ष्िस्तद्वब्रय


ू ां भास्करं कथम ् ॥ ६.१३५.८० ॥

उदयाथं न मे यज्ञैः कायं ककंचचन्न चापरै ः ॥

श्राद्वधदानाटदकैः कृत्यैः संर्ातैदजतयजतं ववना ॥ ८१ ॥

॥ सत
ू उवाच ॥ ॥

ततस्ते ववबध
ु ाः सवे समािोक्य परस्परम ् ॥

चचरकािं सद
ु ःु खाताजस्तामच
ू वु वजनयास्न्वताः ॥ ८२ ॥

उद्वगच्छतु रववभजद्रे तवायं दतयतः पततः ॥

प्रयातु तनधनं सद्वयो भय


ू ादे ष मन
ु ीश्वरः ॥ ८३ ॥

पन
ु र्ीवापतयष्यामो वयमेनमवप द्रत
ु म् ॥

मत्ृ यम
ु ागजमनप्र
ु ाप्तं त्वत्कृते पततवत्सिे ॥ ८४ ॥

पञ्चववंशततवषीयं कामदे वलमवापरम ् ॥

त्वं द्रक्ष्यलस सद
ु ीप्तांगं सवजिक्षणिक्षक्षतम ् ॥ ८५ ॥

भत्ू वा पंचदशाब्दीया पद्वमपत्रायतेक्षणा ॥

मत्यजिोके सख
ु ं सम्यक्त्वेच्छया साधतयष्यलस ॥ ८६ ॥

onlinesanskritbooks.com
एषोऽवप मतु नशादज ि
ू ो ववपाप्मा सांप्रतं शभ
ु े ॥

शि
ू वेधेन तनमक्
ुज तः सख
ु भागी भवत्क्िम॥ ॥ ८७ ॥

॥ सत
ू उवाच ॥ ॥

बाढलमत्येव च प्रोक्ते तया स द्वववर्सत्तमाः ॥

उद्वगतो भगवान्सय
ू स्
ज तत्क्षणादे व वेगतः ॥ ८८ ॥

ततः सय
ू ांशस
ु ंस्पष्ृ िः स मत
ृ श्च सक
ु ु ष्िभाक् ॥

ववबध
ु ानां करै ः स्पष्ृ िः पन
ु रे व समस्ु त्थतः ॥ ८९ ॥

पंचववंशततवषीयः कामदे व इवापरः ॥

संस्मरन्पवू वजकां र्ाततं सवाज हषज समस्न्वतः ॥ ६.१३५.९० ॥

दीतघजकावप पररस्पष्ृ िा स्वयं दे वेन शंभन


ु ा ।

संर्ाता यौवनोपेता टदव्यिक्षणिक्षक्षता ॥ ९१ ॥

पद्वमपत्रेक्षणा रम्या चन्द्रबबम्बसमानना ॥

मध्ये क्षामा सग
ु ौरांगी पीनोन्नतपयोधरा ॥ ९२ ॥

ततस्तं मतु नशादज ि


ू ं शि
ू ाग्रादवतायज च ॥

प्रोचश्ु च ववबध
ु श्रेष्िाः सादरं हषजसंयत
ु ाः ॥९३॥

एतत्सत्यं कृतं वाक्यं मन


ु े तव यथोटदतम ्॥

मत
ृ ोऽवप ब्राह्मणः कुष्िी संस्पष्ृ िो रववरस्श्मलभः॥९४॥

पन
ु रुत्थावपतोऽस्मालभः कृतश्च तरुणः पन
ु ः॥

अनया भायजया साधं तस्मात्त्वं स्वाश्रमं डर् ॥९५॥

onlinesanskritbooks.com
नास्माकं दशजनं व्यथं कथंचचदवप र्ायते ॥

तस्मात्प्राथजय यस्च्चत्ते तव तनत्यं समाचश्रतम ् ॥९६॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये पततडतावरिाभोनाम पञ्चबत्रंशदत्त
ु रशतत मोऽध्यायः ॥ १३५ ॥
॥ छ ॥ ॥

मांडव्य उवाच ॥ ॥

ग्रहीष्यालम सरु श्रेष्िा वरं यष्ु मत्समद्र


ु वम ् ॥

परं मे तनणजयं चैकं धमजरार्ः प्रचक्षतु॥ । १ ॥

सवेषां प्राणणनां िोके कृतं कमज शभ


ु ाशभ
ु म् ॥

उपततष्ितत नान्यत्र सत्यमेतत्सरु ोत्तमाः ॥ २ ॥

मयाप्यत्र परे चावप ककं कृतं पातकं च यत ् ॥

ईदृशीं वेदनां प्राप्तो न च मत्ृ यंु कथचन ॥ ३ ॥

॥ धमजरार् उवाच ॥ ॥

अन्यदे हे त्वया ववप्र बािभावेन वतजता ॥

शि
ू ाग्रेण सत
ु ीक्ष्णेन काये ववद्वधो बकः क्षक्षतौ ॥ ४ ॥

नान्यत्कृतमवप स्व्पं पातकं ककंचचदे व टह ॥

एतस्मात्कारणादे षा व्यथा संसेववता द्वववर् ॥ ५ ॥ ॥

॥ सत
ू उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा भश


ृ ं क्रोधसमस्न्वतः ॥

ततस्तं प्राह मांडव्यो धमजरार्ं परु ः स्स्थतम ् ॥ ६ ॥

onlinesanskritbooks.com
अस्य स्व्पापराधस्य यस्माद्वभय
ू ास्न्वतनग्रहः ॥

कृतस्त्वया सद
ु ब
ु द्व
ुज धे तस्माच्छापं गह
ृ ाण मे ॥ ७ ॥

त्वं प्राप्य मानष


ु ं दे हं शद्र
ू योनौ व्यवस्स्थतः ॥

र्ाततक्षयकृतं दःु खं प्रभत


ू ं सेवतयष्यलस ॥ ८ ॥

तथा कृता मयैषाद्वय व्यवस्था सवजदेटहनाम ् ॥

अष्िमाद्ववत्सरादध्ू यं कमजणा गटहजतेन च ॥

प्रग्रहीष्यतत वै र्ंतःु परु


ु षो योवषदे व वा ॥ ९ ॥

एवमक्
ु त्वा स मांडव्यो धमजरार्ं ततः परम ् ॥

प्रस्स्थतो रोषतनमक्
ुज तो वांतछताशां प्रतत द्वववर्ाः ॥ ६.१३६.१० ॥

अथ तं प्रस्स्थतं दृष्ट्वा प्रोचःु सवे टदवौकसः ॥

धमजरार्कृते व्यग्राः श्रत्ु वा शापं तथाववधम ् ॥ ११ ॥

॥ दे वा ऊचःु ॥ ॥

भगवन्पापसक्तस्य धमजरार्स्य केविम ्॥

न त्वमहजलस शापेन शद्र


ू ं कतुं कथंचन ॥ १२ ॥

प्रसादं कुरु तस्मात्त्वमस्य धमजपतेद्वजववर् ॥

अस्माकं वचनात्सद्वयः प्राथजयस्व तथा वरम ् ॥ ॥ १३ ॥

॥ मांडव्य उवाच ॥ ॥

नान्यथा र्ायते वाणी या मयोक्ता सरु ोत्तमाः ॥

अवश्यं धमजरार्ोऽयं शद्र


ू योनौ प्रयास्यतत ॥ १४ ॥

onlinesanskritbooks.com
परं नैवास्य संतानं तस्यां योनौ भववष्यतत ॥

संप्राप्स्यतत च भय
ू ोऽवप धमजरार्त्वमत्त
ु मम ् ॥ १५ ॥

आराधयतु चाव्यग्रः क्षेत्रऽे त्रैव बत्रिोचनम ् ॥

प्रसादात्तस्य दे वस्य शीघ्रं मत्ृ यम


ु वाप्स्यतत ॥ १६ ॥

तथा दे यो वरो मह्यं भवद्वलभयजटद स्वगजपाः ॥

तदे षा शलू िकाऽस्माकं स्पशाजद्वभय


ू ात्सध
ु मजदा ॥ ॥ १७ ॥

॥ दे वा ऊचःु ॥ ॥

एनां यः प्रातरुत्थाय स्पशजतयष्यतत शलू िकाम ् ॥

पातकात्स ववमक्
ु तो वा इह िोके भववष्यतत ॥ १८ ॥

एवमक्
ु त्वा मतु नं तं ते दे वाः शक्रपरु ोगमाः ॥

ततस्तां सादरं प्राहुः सह भत्राज पततडताम ् ॥ १९ ॥

त्वमवप प्राथजयाभीष्िमस्मत्तो वरवणणजतन ॥

यत्ते चचत्ते स्स्थतं तनत्यं नादे यं ववद्वयतेऽत्र नः ॥ ६.१३६.२० ॥

॥ पततडतोवाच ॥ ॥

येयं मयाकृता गताज स्थानेऽत्र बत्रदशेश्वराः ॥

मन्नाम्ना ख्याततमायातु दीतघजकेतत र्गत्त्रये ॥ २१ ॥

॥ दे वा ऊचःु ॥ ॥

अद्वयप्रभतृ त िोकेऽत्र गत्तेयं तव शोभने ॥

दीतघजकेतत सवु वख्याता भववष्यतत र्गत्त्रये ॥ २२ ॥

onlinesanskritbooks.com
येऽस्यां स्नानं कररष्यंतत प्रातरुत्थाय मानवाः ॥

सवजपापववतनमक्
ुज तास्ते भववष्यंतत तत्क्षणात ् ॥ २३ ॥

कन्यारालशगते सय
ू े संप्राप्ते पंचमीटदने ॥

येऽत्र स्नानं कररष्यंतत श्रद्वधया सटहता नराः ॥ २४ ॥

अपत्र
ु ास्ते भववष्यंतत सपत्र
ु ा वंशवधजनाः ॥

एवमक्
ु त्वाऽथ तां दे वा र्नमःु स्वगं द्वववर्ोत्तमाः॥ ॥ २५ ॥

पततडतावप तेनव
ै सह कांतेन सन्
ु दरी ॥

सेवयामास क्याणी स्मरसौख्यमनत्त


ु मम ् ॥ २६ ॥

पवजतेषु सरु म्येषु नदीनां पलु िनेषु च ॥

उद्वयानेषु ववचचत्रेषु वनेषप


ू वनेषु च ॥ २७ ॥

ततो वयलस संप्राप्ते पस्श्चमे कािपयजयात ् ।

तदे वात्मीयसत्तीथं सेवयामास सादरम ् ॥ २८ ॥

ततो दे हं पररत्यक्त्वा स्वकांतं वीक्ष्य तं मत


ृ म् ॥

तत्र तोये र्गामाथ ब्रह्मिोकं पततडता । २९ ॥

एतद्ववः सवजमाख्यातं दीतघजकाख्यानमत्त


ु मम ् ॥

यस्य संश्रवणादे व नरः पापात्प्रमच्


ु यते ॥ ६.१३६.३० ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखंडे हािकेश्वर


क्षेत्रमाहात्म्ये दीतघजकोत्पवत्तमाहात्म्यवणजनंनाम षट्बत्रंशदत्त
ु रशततमोऽध्यायः ॥ १३६ ॥

॥ ऋषय ऊचःु ॥ ॥

onlinesanskritbooks.com
केनासौ मतु नशादज ि
ू ो मांडव्यः सम
ु हातपाः ॥

शि
ू ायां स्थावपतः केन कारणेन च नो वद ॥ १ ॥

॥ सत
ू उवाच ॥ ॥

स मांडव्यो मतु नः पव
ू ं तीथजयात्रां समाचरन ् ॥

अस्स्मन्क्षेत्रे समायातः श्रद्वधया परया यत


ु ः ॥ २ ॥

ववश्वालमत्रीयमासाद्वय सत्तीथं पावनं महत ् ॥

वपतॄणां तपजणं चक्रे भास्करं प्रतत स डती ॥ ३ ॥

र्पस्न्वभ्ाक्तडतत श्रेष्िं सक्


ू तं भास्करव्िभम ् ॥

एतस्स्मन्नंतरे चौरो िोप्त्रमादाय कस्यचचत ् ॥ ४ ॥

कोवप तत्र समायातः पष्ृ िे िननैर्न


ज द्व
ै जववर्ाः ॥

ततश्चौरोऽवप तं दृष्ट्वा मौनस्थं मतु नसत्तमम ् ॥ ५ ॥

िोप्त्रं मक्
ु त्वा तदग्रेऽथ प्रवववेश गुहांतरे ॥

एतस्स्मन्नंतरे प्राप्तास्ते र्ना िोप्त्रहे तवे ॥ ६ ॥

दृष्ट्वा िोप्त्रं तदग्रस्थं तमच


ू म
ु तुज नपग
ंु वम ् ॥

मागेणानेन चायातो िोप्त्रहस्तो मलिम्िच


ु ः ॥

ब्रटू ह शीघ्रं महाभाग केन मागेण तनगजतः ॥ ७ ॥

स च र्ानन्नवप प्राज्ञो गुहासंस्थं मलिम्िच


ु म् ॥

न ककंचचदवप चोवाच मौनडत परायणः ॥ ८ ॥

असकृत्प्रोच्यमानोऽवप परचचंतासमस्न्वतः ॥

onlinesanskritbooks.com
यदा प्रोवाच नो ककंचचत्स रक्षंश्चौरर्ीववतम ् ॥ ९ ॥

ततस्तैमबं त्रतं सवपरेष नन


ू ं मलिम्िच
ु ः ॥

संप्राप्तः पष्ृ ितोऽस्मालभमतुज नरूपो बभव


ू ह ॥ ६.१३७.१० ॥

अववचायज ततः सवपराभीरै स्तैदजरु ात्मलभः॥

ू ीमारोवपतः सद्वयो नीत्वा ककंचचद्ववनांतरम ् ॥ ११ ॥


शि

एवं प्राप्ता तदा शि


ू ी मतु नना तेन दारुणा ॥

पव
ू क
ज मजववपाकेन दोषहीनेन धीमता ॥१२॥

इततश्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये मांडव्यशि
ू ीप्रास्प्तवत्त
ृ ान्तवणजनंनाम
सप्तबत्रंशदत्त
ु रशततमोक्ययायः ॥ १३७ ॥ ॥ ध ॥

॥ ॥ ऋषय ऊचःु ॥ ॥

ककं कृतं धमजरार्ेन तपोध्यानाटदकं च यत ्॥

मांडव्यशापनाशाय तदस्माकं प्रकीतजय ॥ १ ॥

॥ सत
ू उवाच ॥ ॥

मांडव्य शापमासाद्वय धमजरार्ः सद


ु ःु णखतः ॥

तपस्तेपे द्वववर्श्रेष्िास्तस्स्मन्क्षेत्रे व्यवस्स्थतः ॥ २ ॥

प्रासादं दे वदे वस्य संववधाय कपटदज नः ॥

अव्यग्रं पर्
ू यामास पष्ु पधप
ू ानि
ु ेपनैः ॥ ३ ॥

ततः कािेन महता तष्ु िस्तस्य महे श्वरः ॥

प्रोवाच वरदोऽस्मीतत प्राथजयस्व यदीस्प्सतम ् ॥ ४ ॥

onlinesanskritbooks.com
॥ धमजरार् उवाच ॥ ॥

अहं दे व परु ा शप्तो मांडव्येन महात्मना ॥

स्वधमे वतजमानोऽवप सवजदोषवववस्र्जतः ॥ ५ ॥

कुवपतेन च तेनोक्तं शद्र


ू योनौ भववष्यलस ॥ ६ ॥

तत्रावप च महद्वदःु खं ज्ञाततनाशसमद्र


ु वम ् ॥

मच्छापर्तनतं सद्वयो र्ाततर्ं समवाप्स्यलस ॥ ७ ॥

तस्मात्त्राटह सरु श्रेष्ि तस्या योनेः सकाशतः ॥

कथं चैतद्वववधो भत्ू वा तस्यां र्न्म करोम्यहम ् ॥८॥

तत्रावप च महदःु खं ज्ञाततनाशसमद्व


ु भवम ् ॥

एतदथे सरु श्रेष्ि मया चाराचधतो भवान ् ॥९॥ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

न तस्य सन्मन
ु ेवाजक्यं शक्यते कतम
ुज न्यथा ॥

तस्माच्छूद्रोऽवप भत्ू वा त्वं न संतानमवाप्स्यलस ॥ ६.१३८.१० ॥

ज्ञाततक्षयं प्रदृष्ट्वावप नैव दःु खमवाप्स्यलस ॥

यतो तनवषध्यमानावप न कररष्यंतत ते वचः ॥ ११ ॥

एतस्मात्कारणास्च्चत्ते न ते दःु खं भववष्यतत ॥

ज्ञाततर्ं धमजरार्ैतत्सत्यमेव मयोटदतम ् ॥ १२ ॥

स्स्थत्वा वषजशतं प्राज्ञ त्वं शद्र


ू ो धमजवत्सिः ॥

उपदे शान्बहून्दत्त्वा ज्ञाततभ्यो टहतकाम्यया ॥

onlinesanskritbooks.com
अवप श्रद्वधा ववहीनेषु पापात्मसु सदै व टह ॥ १३ ॥

ततो वषजशते पण
ू े ब्रह्मद्ववारे ण केविम ् ॥

आत्मानं सम्यगत्ु सज्


ृ य मोक्षमेव प्रयास्यलस ॥ १४ ॥

एवमक्
ु त्वा स भगवान्गतश्चादशजनं ततः ॥

धमजरार्ोऽवप तं शापं भेर्े मांडव्यसंभवम ् ॥ १५ ॥

तदा ववदरु रूपेण ह्यवतीयज धरातिे ॥

मांडव्यस्य वचः सत्यं स चकार महामततः ॥ १६ ॥

र्ातो भगवता साक्षाद्वव्यासेनालमततेर्सा ॥

पाराशयेण ववप्रेण दासीगभजसमद्व


ु भवः ॥ १७ ॥

एतद्ववः सवजमाख्यातं धमजरार्समद्व


ु भवम ् ॥

आख्यानं यदहं पष्ृ िः सवजपातकनाशनम ् ॥ १८ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहरस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये धमजरार्ेश्वरोत्पवत्तवणजनंनामाष्िाबत्रंशदत्त
ु रशततमोअध्यायः ॥
१३८॥

॥ सत
ू उवाच ॥ ॥

धमजरार्ेश्वरोत्थं च माहात्म्यं द्वववर्सत्तमाः ॥

यन्मया प्रश्रत
ु ं पण्
ु यं सकाशात्स्ववपतःु परु ा ॥ १ ॥

तदहं कीतजतयष्यालम शण
ृ ुध्वं सस
ु माटहताः ॥

त्रैिोक्येऽवप सवु वख्यातं सवज पातकनाशनम ् ॥ २ ॥

तत्र क्षेत्रे परु ा ववप्रः कश्यपान्वयसंभवः ॥

onlinesanskritbooks.com
उपाध्याय इतत ख्यातो वेदववद्वयापरायणः ॥ ३ ॥

पस्श्चमे वयलस प्राप्ते तस्य पत्र


ु ो बभव
ू ह ॥

स्वाध्यायतनयमस्थस्य प्रभत
ू ववभवस्य च ॥४॥

पञ्चवषजकमात्रस्तु यदा र्ज्ञे च तत्सत


ु ः ॥

तदा मत्ृ यव
ु शं प्राप्तः वपतम
ृ ातस
ृ द
ु ःु खकृत ् ॥५॥

ततः स ब्राह्मणः कोपं चक्रे वैवस्वतोपरर ॥

धमजरार्गह
ृ ं प्राप्तं दृष्ट्वा तनर्कुमारकम ् ॥ ६ ॥

आदाय सलििं हस्ते शचु चभत्ूज वासमाटहतः ॥

प्रददौ दारुणं शापं धमजरार्ाय दःु णखतः ॥ ७ ॥

अपत्र
ु ोऽद्वय कृतो यस्मादहं तेन दरु ात्मना ॥

अतः सोऽवप च दष्ु िात्मा यमोऽपत्र


ु ो भववष्यतत ॥ ८ ॥

तथास्य भत
ू िे िोको नैव पर्
ू ां ववधास्यतत ॥

कीतजतयष्यतत नो नाम यथान्येषां टदवौकसाम ् ॥ ९ ॥

यः कस्श्चत्प्रातरुत्थाय नाम चास्य ग्रही ष्यतत ॥

मंग्यकरणे चाथ ववघ्नं तस्य भववष्यतत ॥ ६.१३९.१० ॥

तं श्रत्ु वा तस्य ववप्रस्य यमः शापं सद


ु ारुणम ् ॥

स्वधमे वतजमानस्तु ततो दःु खा स्न्वतोऽभवत ् ॥ ११ ॥

एतस्स्मन्नंतरे गत्वा ब्रह्मणः सदनं प्रतत ॥

कृतांर्लिपि
ु ो भत्ू वा यमः प्राह वपतामहम ् ॥ १२ ॥

onlinesanskritbooks.com
पश्य दे वेश शप्तोऽहं तनदोषोवप द्वववर्न्मना ॥

स्वधमे वतजमानस्तु यथान्यः प्राकृतो र्नः ॥ १३ ॥

तस्मादहं त्यस्र्ष्यालम तनयोगं ते वपतामह ॥

ब्रह्मशापभया द्वभीतः सत्यमेतन्मयोटदतम ् ॥ १४ ॥

परु ा मांडव्यशापेन शद्र


ू योन्यवताररतः ॥

सांप्रतं पत्र
ु रटहतः कृतोऽपज्
ू यश्च सत्तम ॥ १५ ॥

॥ सत
ू उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा दीनं वैवस्वतस्य च ॥

तत्कािोचचतमाहे दं स्वयमेव शतक्रतुः ॥ १६ ॥

यक्
ु तमक्
ु तमनेनत
ै द्वधमजरार्ेन पद्वमर् ॥

तनयोगे वतजमानेन तावकीये सरु े श्वर ॥ १७ ॥

अवश्यमेव मत्ये च मनष्ु याः समये स्स्थताः॥

बा्ये वा यौवने वाथ वाधजक्ये वा वपतामह ॥

संहतजव्या न संदेहो नाकािे च कथंचन ॥ १८ ॥

एतदे व कृतं नाम धमजरार्ाख्यमत्त


ु मम ् ॥

त्वया च समलमत्रस्य समशस्त्रोमजहात्मनः ॥ १९ ॥

तस्मादद्वय समािोक्य कस्श्चदे व ववचचंत्यताम ् ॥

उपायो येन तनदोषो तनयोगं कुरुते तव ॥ ६.१३९.२० ॥

॥ ब्रह्मोवाच ॥ ॥

onlinesanskritbooks.com
ब्रह्मशापं न शक्तोऽह मन्यथाकतम
ुज ेवच ॥

उपायं च कररष्यालम सांप्रतं बत्रदशाचधप ॥ २१ ॥

ततो ध्यानं प्रचक्रे स ब्रह्मा िोकवपतामहः ॥

तदथं सवजदेवानां परु तः सस


ु माटहतः ॥ २२ ॥

तस्यैवं ध्यानसक्तस्य प्रादभ


ु त
ूज ाः समंततः ॥

मत
ू ाज रोगाः सरु ौद्रास्ते वातगु्मकफात्मकाः ॥

अष्िोत्तरशतप्रायाः प्रोचस्
ु तं च कृतादराः ॥ २३ ॥

॥ रोगा ऊचःु ॥ ॥

ककमथं दे वदे वेश त्वया सष्ृ िा वयं ववभो ॥

आदे शो दीयतां शीघ्रं प्रसादः कक्रयतालमतत ॥ २४ ॥ ॥

॥ डह्मोवाच ॥ ॥

डर्ध्वं भत
ू िे शीघ्रं ममादे शादसंशयम ् ॥

यमादे शान्मनष्ु येषु गन्तव्यमववकस््पतम ् ॥ २५ ॥

एवमक्
ु त्त्वा तु तान्रोगांस्ततः प्राह वपतामहः ॥

धमजरार्ं समीपस्थं भश
ृ ं दीनमधोमख
ु म ् ॥ २६

एते ते व्याधयः सवे मया यम तनयोस्र्ताः ॥

साहाययं च कररष्यंतत सवजकृ त्येषु सवजदा ॥२७॥

यः कस्श्चदधन
ु ा मत्यो गतायःु संप्रपद्वयते ॥

वधाय तस्य यत्नेन त्वया प्रेष्याः सदै व त॥


ु २८॥

onlinesanskritbooks.com
एतेषां र्ायते तेन र्ननाशसमद्व
ु भवः ॥

अपवादो धरापष्ृ िे न च संर्ायते तव ॥२९॥

तस्माद्वगत्वा तनर्ं स्थानं स्वाचधकारपरो भव ॥

ममादे शादसंटदनधं नैवं दोषमवाप्स्यलस॥६.१३९.३॥।

ततस्तान्सकिान्व्याधीन्गह
ृ ीत्वा रववनंदनः॥

यमिोकं समासाद्वय ततः प्रोवाच सादरम ् ॥ ३१ ॥

पष्ृ ट्वापष्ृ ट्वा च गंतव्यं चचत्रगुप्तं धरातिे ॥

गंतव्यं र्ननाशाय समये समप


ु स्स्थते ॥ ३२ ॥

परमस्स्त मया तत्र स्थावपतं लिंगमत्त


ु मम ् ।

हािकेश्वरर्ेक्षेत्रे सवजपातकनाशनम ् ॥३३॥

यस्तं पश्यतत सद्वभक्त्या प्रातरुत्थाय मानवः ॥

स यष्ु मालभः सदा त्याज्यो दरू तो वचनान्मम ॥ ३४ ॥

एवमक्
ु त्वा स तान्व्याधींस्ततो वैवस्वतः स्वयम ् ॥

तस्य ववप्रस्य तं पत्र


ु ं गह
ृ ीत्वा सत्वरं ययौ ॥

तस्यैव मंटदरे रम्ये कृत्वा रूपं द्वववर्न्मनः ॥ ३५ ॥

अथासौ ब्राह्मणो दृष्ट्वा स्वं पत्र


ु ं गह
ृ मागतम ् ॥

सटहतं ववप्ररूपेण धमजरार्ेन धीमता ॥ ३६ ॥

ततः प्रहृष्िचचत्तेन सत्वरं सम्मख


ु ो ययौ ॥

पत्र
ु पत्र
ु ते त र््पन्स तनर्भायाजसमस्न्वतः ॥ ३७ ॥

onlinesanskritbooks.com
पररष्वज्य ततो भय
ू ो वाष्पपयाजकुिेक्षणः ॥

आघ्राय च ततो मस्ू ध्नज वाक्यमेतदव


ु ाच ह ॥ ३८ ॥

॥ ब्राह्मण उवाच ॥ ॥

कथं पत्र
ु समायातस्त्वं तस्मा द्वयममंटदरात ् ॥

न कस्श्चत्पन
ु रायातत यत्र गत्वाऽवप वीयजवान ् ॥ ३९ ॥

ककं वा चैतत्समत्ु पन्नलमन्द्रर्ािं ममांततकम ् ॥

ककं वा स्वप्नलमदं ककं वा ममायं दृस्ष्िववभ्मः ॥६.१३९.४॥।

कश्चायं ब्राह्मणः पाश्वे तव संततष्िते सत


ु ॥

टदव्येन तेर्सा यक्


ु तस्तं नमाम्यहमात्मर् ॥ ४१ ॥

॥ पत्र
ु उवाच ॥ ॥

एष ब्राह्मणरूपेण समायातो यमः स्वयम ् ॥

मामादाय कृपाववष्िो ज्ञात्वा त्वां दःु खसंयत


ु म ् ॥ ४२ ॥

तस्मात्त्वं कुरु तातास्य शापानग्र


ु हमद्वय वै॥

गह
ृ प्राप्तस्य सस्
ु नेहाद्वयद्वयहं तव व्िभः ॥ ४३ ॥

ततस्तस्य प्रणामं स कृत्वा ब्राह्मणसत्तमः ॥

डीडयाऽधोमख
ु ो भत्ू वा ततः प्रोवाच सादरम ् ॥ ४४ ॥ ॥

॥ ब्राह्मण उवाच ॥ ॥

अद्वय मे सफिं र्न्म र्ीववतं च सर्


ु ीववतम ् ॥

यत्पत्र
ु स्य मम प्रास्प्तगजतस्य यमसादनम ् । ४५ ॥

onlinesanskritbooks.com
त्वं च पत्र
ु कृते तात सन्तोषं परमं गतः ॥

तस्मात्पत्र
ु ण े संयक्
ु तो यथायं स्यात्तथा कुरु ॥ ४६ ॥

॥ ब्राह्मण उवाच ॥ ॥

न मे स्यादनत
ृ ं वाक्यं कदा चचदवप पत्र
ु क ॥

अवप स्वैरेण यत्प्रोक्तं ककं पन


ु दज ःु णखतेन च ॥ ४७ ॥

तस्मात्तस्य भवेत्पत्र
ु ो दै वयोतनसमद्व
ु भवः ॥

न कथंचचदवप प्राज्ञ मम शापवशाद्वध्रव


ु म ्॥ ४८ ॥

भववष्यतत सत
ु श्चान्यो मानष
ु ीयोतनसंभवः ॥

रार्सय
ू ाश्वमेधाभ्यां यश्चैनं तारतयष्यतत ॥ ४९ ॥

कोऽथजः पत्र
ु ण े र्ातेन यो न संतारणक्षमः ॥

वपतप
ृ क्षं शभ
ु ं कमज कृत्वा सवोत्तमं भवु व ॥ ६.१३९.५० ॥

तथा पर्
ू ाकृते योऽस्य शापो दत्तश्च वै परु ा ॥

तत्रावप शण
ृ ु मे वाक्यं तस्य पत्र
ु क र््पतः ॥५१॥

वेदोक्तैववजववधैमन्
ज त्रैयाज पर्
ू ा चास्य संस्स्थता ॥

न भववष्यतत सा िोके कथंचचदवप पत्र


ु क ॥ ५२ ॥

अस्य मानष
ु संभत
ू ैमन्
ज त्रैः पर्
ू ा भववष्यतत ॥

ववलशष्िा सवजदेवेभ्यः सत्यमेतन्मयोटदतम ् ॥ ५३ ॥

॥ पत्र
ु उवाच ॥ ॥

अहमेनं प्रततष्िाप्य टद्रर्श्रेष्ि महीतिे ॥

onlinesanskritbooks.com
सम्यगाराधतयष्यालम ककमन्यैववजबध
ु म
ै म
ज ॥ ५४ ॥

तस्मात्संकीतजतयष्यालम मंत्रान्मानष
ु संभवान ् ॥

तथा पर्
ू ाववधानं च त्वत्प्रसादे न पव
ू र्
ज ॥ ५५ ॥

ततः सग
ु ं नः पन्थेतत तस्य मंत्रं ववधाय सः ॥

समाचरत्प्रहृष्िात्मा धमजरार्स्य शण्ृ वतः ॥ ५६ ॥

तच्ुत्वाथ यमः प्रोच्चैः सप्र


ु सन्नेन चेतसा ॥

तं ब्राह्मण मव
ु ाचेदं हषजगद्वगदयाचगरा ॥ ९७ ॥

॥ यम उवाच ॥ ॥

कथंचचदवप ववप्रेद्र न मे स्याद्वदशजनं वथ


ृ ा ॥

अन्येषामवप दे वानां तस्मात्प्राथजय वांतछ तम ् ॥ ५८ ॥

॥ ब्राह्मण उवाच ॥ ॥

तवाचां मम पत्र
ु ोऽयं स्थापतयष्यतत यालमह ॥

तामनेनव
ै मंत्रण
े यः कस्श्चत्पर्
ू येद्वद्वववर्ः ॥ ५९ ॥

भवेत्संवत्सरं यावत्संप्राप्ते पंचमीटदने ॥

मा तस्य पत्र
ु शोको टह इह िोके कथञ्चन ॥ ६.१३९.६० ॥

॥ सत
ू उवाच ॥ ॥

स तथेतत प्रततज्ञाय संप्रहृष्िमना यमः ॥

यमिोकं र्गामाथ स्वाचधकारपरोऽभवत ्॥ ६१ ॥

सोऽवप ब्राह्मणदायादः कृत्वा प्रासादमत्त


ु मम ् ॥

onlinesanskritbooks.com
यममाराधयामास मध्ये संस्थाप्य भस्क्ततः ॥

वपत्रा चोक्तेन मन्त्रेण तेनव


ै ववचधपव
ू क
ज म ्॥ ६२ ॥

ततश्च क्रमशः प्राप्य पत्र


ु पौत्राननेकशः ॥

कािधमजमनप्र
ु ाप्तस्श्चरं स्स्थत्वा महीतिे ॥ ६३ ॥

एतद्ववः सवजमाख्यातं परु ाणेयत्परु ा श्रत


ु म ्॥

यश्चैतत्कीतजयेद्वभक्त्या संप्राप्ते पंचमीटदने ॥

नापमत्ृ यभ
ु व
ज ेत्तस्य न च शोकः सत
ु ोद्वभवः ॥ ६४ ॥

इतत श्रीस्कांदे महपरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये धमजरार्ेश्वरमाहात्म्यवणजनंनामैकोनचत्वाररंशदत्त
ु र
शततमोऽध्यायः ॥ १३९ ॥ ॥ छ ॥

॥ ऋषय ऊचःु ॥ ॥

यदे तद्वभवता प्रोक्तं पत्र


ु ो मानष
ु ववग्रहः ॥

भववष्यतत यमस्यात्र कः संभत


ू ः स सत
ू र् ॥ १ ॥

॥ सत
ू उवाच ॥ ॥

तस्य पत्र
ु ः समत्ु पन्नः पांडोः क्षेत्रे महीतिे ॥

यचु धस्ष्िर इतत ख्यातः सवजक्षबत्रयपग


ंु वः ॥ २ ॥

रार्सय
ू ो मखो येन इष्िः सम्पण
ू द
ज क्षक्षणः ॥

सवाजन्भलू मपतीन्वीयाजत्संववधाय करप्रदान ् ॥ ३ ॥

अश्वमेधाः कृताः पंच तथा सम्पण


ू द
ज क्षक्षणाः ॥

भ्ामतयत्वा हयं भम
ू ौ पश्चात्प्राप स सद्वगततम ् ॥ ४ ॥

onlinesanskritbooks.com
एष्िव्या बहवः पत्र
ु ा यद्वयेकोवप गयां डर्ेत ् ॥

यर्ेत वाऽश्वमेधेन नीिं वा वष


ृ मत्ु सर्
ृ ेत ् ॥ ५ ॥

यदनेन वत
ृ ं मत्तः पबु त्रत्वं सम
ु हात्मना ॥

हयमेधान्महायज्ञान्कताज स्यादस्य वै सत
ु ः ॥ ६ ॥

मन्येत कृतकृत्यत्वं येन पत्र


ु ण े धमजपः ॥

ु शतैः ककं वा वंशानद्व


अन्यैः पत्र ु धारकारकैः ॥ ७ ॥

॥ सत
ू उवाच ॥ ॥

एतद्ववः सवजमाख्यातं धमजरार्सत


ु ोद्वभवम ् ॥

आख्यानं ब्राह्मणश्रेष्िा धमजवद्व


ृ चधकरं परम ् ॥ ८ ॥ ।

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्ये धमजरार्पत्र
ु ाख्यानवणजनंनाम चत्वाररंशदत्त
ु र शततमोऽध्यायः
॥ १४० ॥

॥ सत
ू उवाच ॥ ॥

तथान्योऽवप टह तत्रास्स्त दे वो लमष्िान्नदायकः ॥

यस्य संदशजनादे व लमष्िान्नं िभते नरः ॥ १ ॥

आसीत्पव
ू ं नप
ृ ो नाम्ना वसस
ु ेन इतत स्मत
ृ ः ॥

आनत्ताजचधपततः ख्यातो बह
ृ त्क्पे द्वववर्ोत्तमाः ॥ २ ॥

अत्यैश्वयजसमायक्
ु तो गर्वास्र्रथास्न्वतः ॥

स्र्ताररपक्षस्तेर्स्वी दाता भोगी स्र्तें टद्रयः ॥ ३ ॥

स संक्रांतौ व्यतीपाते ग्रहणे रवव सोमयोः ॥

onlinesanskritbooks.com
पवजकािेषु चान्येषु ववववधेषु सभ
ु स्क्ततः ॥ ४ ॥

प्रयच्छतत द्वववर्ाततभ्यो रत्नातन ववववधातन च ॥

इंद्रनीिमहानीिववद्रम
ु स्फटिकाटद च ॥ ५ ॥

माणणक्यमौस्क्तकान्येव ववद्रम
ु ाणण ववशेषतः ॥

हस्त्यश्वरथयानातन वस्त्राणण ववववधातन च ॥ ६ ॥

न कस्यचचत्प्रदद्वयात्स सस्यं ब्राह्मणसत्तमाः ॥

अतीव सि
ु भं मत्वा तथा तोयं ववशेषतः॥ ७ ॥

ततो राज्यं चचरं कृत्वा दृष्ट्वा पत्र


ु ोद्वभवान्सत
ु ान ् ॥

कािधमजमनप्र
ु ाप्तः कस्स्मंस्श्चत्कािपयजये ॥ ८ ॥

ततश्च मंबत्रलभस्तस्य सत्यसेन इतत स्मत


ृ ः ॥

अलभवषक्तः सत
ु ो राज्ये वीयोदायजसमस्न्वतः ॥ ९ ॥

वसस
ु ेनोऽवप संप्राप्य स्वगं दानप्रभावतः ॥

टदव्यांबरधरो भत्ू वा टदव्यरत्नैववजभवू षतः ॥ ६.१४१.१० ॥

सेव्यमानोऽप्सरोलभश्च ववमानवरमाचश्रतः ॥

बभ्ाम सवजिोकेषु स्वेच्छया क्षुत्समावत


ृ ः ॥ ११ ॥

वपपासाकुिचचत्तश्च मख
ु ेन पररशष्ु यता ॥

न कंचचद्वददृशे तत्र भर्


ंु ानमपरं टदवव ॥ १२ ।

न च पानसमासक्तं न सस्यं सलििं न च ॥ १३ ॥

ततो गत्वा सहस्राक्षमव


ु ाच द्वववर्सत्तमाः ॥

onlinesanskritbooks.com
क्षुत्तष
ृ ावत
ृ दे हस्तु िज्र्याऽधोमख
ु ः स्स्थतः ॥ १४ ॥

नैवात्र दृश्यते कस्श्चत्क्षुत्तष


ृ ापररपीक्तडतः ॥

मां मक्
ु त्वा ववबध
ु श्रेष्ि तस्त्कमेतद्ववदस्वमे ॥ १५ ॥

एष मे स्वगजरूपेण नरकः समप


ु स्स्थतः ॥

ककमेतैभष
ूज णैवस्
ज त्रैववजमानाटदलभरे व च ॥ १६ ॥

क्षुधा संपीड्यमानस्य स्वगजमेतच्छचीपते ॥

अस्ननतु्यं समद्व
ु टदष्िं मम चचत्तेऽवप वतजते ॥ १७ ॥

तस्मात्कुरु प्रसादं मे यथा क्षुन्न प्रबाधते ॥

नोचेस्त्क्षप सरु श्रेष्ि रौरवे नरके द्रत


ु म ् ॥१८॥ ॥

॥ इंद्रउवाच ॥ ॥

अनहोलस महीपाि नरकस्य त्वमेव टह ॥

त्वया दानातन दत्तातन संख्याहीनातन सवजदा॥१९॥

परं ककं तु क्वचचन्नान्नं दत्तं रार्न्न चोदकम ्॥

न ककंचचदवप संचचंत्य यतः सि


ु भमेव टह ॥६.१४१.२॥।

तोयं सान्नं सदा दद्वयादन्नं चैव सदक्षक्षणम ्॥

य इच्छे च्छाश्वतीं तस्ृ प्तलमह िोके परत्र च ॥ २१ ॥

तस्मात्त्वं टह क्षुधाववष्िः स्वगे चैव महीपते ॥

भवू षतो भष
ू णैः श्रेष्िै ववजमानवरमाचश्रतः ॥ २२ ॥

॥ रार्ोवाच ॥ ॥

onlinesanskritbooks.com
अस्स्त कस्श्चदप
ु ायोऽत्र दे वौ वा मानष
ु ोऽवप वा ॥

क्षुस्त्पपासेऽतततीडे मे ववनाशं येन गच्छतः ॥२३॥

॥ इन्द्र उवाच ॥ ॥

यटद कस्श्चत्सत
ु स्तुभ्यं ववप्रेभ्यः सततं र्िम ्॥

ददातत च सदा सस्यं तत्ते तस्ृ प्तः प्रर्ायते ॥ २४ ॥

नान्यथा पाचथजवश्रेष्ि एकस्स्मन्नवप वासरे ॥

अदत्तस्य तव प्रास्प्तः सत्यमेतन्मयोटदतम ् ॥२५॥

सोऽवप भलू मपतेः पत्र


ु स्तव यच्छतत नोदकम ्॥

न च सस्यं द्वववर्ाततभ्यस्त्वन्मागजमनस
ु ंचरन ्॥२६॥

एतस्स्मन्नंतरे प्राप्तो नारदो मतु नसत्तमः॥

ब्रह्मिोकास्त्स्थतौ यत्र तौ भलू मपसरु े श्वरौ ॥ २७ ॥

ततः शक्रः समत्ु थाय तस्मै तस्ु ष्िसमस्न्वतः ॥

अघं दत्त्वा ववधानेन सादरं चेदमब्रवीत ् ।ेाr २८ ॥

कुतः प्राप्तोऽलस ववप्रें द्र प्रस्स्थतः क्व च सांप्रतम ्॥

केन कायेण चेद्वगुह्यं न तेऽस्स्त वद सांप्रतम ्॥ २९ ॥

नारद उवाच ॥ ॥

ब्रह्मिोकादहं प्राप्तः प्रस्स्थतस्तु धरातिे ॥

तीथजयात्राकृते शक्र नान्यदस्तीह कारणम ् ॥ ६.१४१.३० ॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
तच्ुत्वा स नप
ृ ो हृष्िस्तमव
ु ाच मन
ु ीश्वरम ् ॥

प्रसादः कक्रयतां मह्यं दीनस्य मतु नपग


ंु व ॥ ३१ ॥

त्वया भलू मतिे वाच्यो मम पत्र


ु ो महीपततः ॥

आनत्ताजचधपततः ख्यातः सत्यसेन इतत प्रभो ॥ ॥ ३२ ॥

तव तातो मया दृष्िः शक्रस्य सदनं प्रतत ॥

क्षुस्त्पपासापरीतांगो दीनात्मा दे वमध्यगः ॥ ३३ ॥

तस्मात्पत्र
ु ोऽलस चेन्मह्यं त्वं सत्यं परररक्षलस ॥

तन्मन्नाम्ना प्रयच्छोच्चैः सस्यातन सलििातन च ॥ ३४ ॥

स तथेतत प्रततज्ञाय नारदो मतु नसत्तमः ॥

अनज्ञ
ु ाप्य सहस्राक्षं प्रस्स्थतो भत
ू िं प्रतत ॥ ३५ ॥

ततः क्रमेण तीथाजतन भ्ममाणः स सद्वद्वववर्ः ॥

आनत्तजववषयं प्राप्य सत्यसेनमप


ु ाद्रवत ् ॥ ३६ ॥

अथ संपस्ू र्तस्तेन सम्यनभप


ू ततना मतु नः ॥

वपतःु संदेशमाचख्यौ ववर्ने तस्य सादरम ् ॥ ३७ ॥

तच्ुत्वा शोकसंतप्तः सत्यसेनो महीपततः ॥

तं ववसज्
ृ य मतु नश्रेष्िं पर्
ू तयत्वा ववधानतः । ३८ ॥

ततो र्नकमद्व
ु टदश्य लमष्िान्नेन सभ
ु स्क्ततः ॥

सहस्रं ब्राह्मणें द्राणां भोर्यामास तनत्यशः ॥ ३९ ॥

प्रपादानं तथा चक्रे ग्रीष्मकािे ववशेषतः ॥

onlinesanskritbooks.com
त्यक्त्वान्याः सकिा याश्च कक्रया धमजसमद्व
ु भवाः ॥ ६.१४१.४० ।

एवं तस्य महीपस्य वतजमानस्य च द्वववर्ाः ॥

अनावस्ृ ष्िरभद्र
ू ौद्रा सवजसस्यक्षयावहा ॥ ४१ ॥

यावद्वद्ववादशवषाजणण न र्िं बत्रदशाचधपः ॥

मम
ु ोच धरणीपष्ृ िे सवे िोकाः क्षुधाटदजताः ॥ ४२ ॥

अत्राभावात्ततो भय
ू ो न सस्यं संप्रयच्छतत ॥

ब्राह्मणेभ्यः समद्व
ु टदश्य वपतरं स्वं यथा परु ा ॥ ४३ ॥

ततः स क्षुत्परीतांगः वपता तस्य महीपतेः ॥

स्वप्ने प्रोवाच तं पत्र


ु मतीव मलिनांबरः ॥ ४४ ॥

त्वया पत्र
ु ण े पत्र
ु ाहं क्षुस्त्पपासासमाकुिः ॥

स्वगजस्थोऽवप टह ततष्िालम तस्मादन्नं प्रयच्छ वै ॥

मन्नाम्ना तोयसंयक्
ु तं यटद त्वं मत्समद्व
ु भवः ॥ ४५ ॥

ततः शोकसमायक्
ु तः स नप
ृ ः स्वप्नदशजनात ् ॥

अन्नाभावात्समं मंत्रं मंबत्रलभः स तदाकरोत ् ॥ ४६ ॥

अहमाराधतयष्यालम सस्याथे वष
ृ भध्वर्म ् ॥

राज्ये रक्षा ववधातव्या भवद्वलभः सादरं सदा ॥ ४७ ॥

ततोऽत्रैव समागत्य स्थापतयत्वा महे श्वरम ् ॥

सम्यगाराधयामास डतैश्च तनयमैस्तथा॥४८॥

अथ तस्य गतस्तस्ु ष्िं वषांते भगवास्ञ्छवः॥

onlinesanskritbooks.com
अब्रवीद्ववरदोऽस्मीतत प्राथजयस्व यथेस्प्सतम ्॥४९॥

रार्ोवाच॥

अन्नाथं दे वदे वेश मयायं ववटहतो ववचधः॥

तस्मात्त्वं यच्छ मे शीघ्रमसंख्यं वष


ृ वाहन॥६.१४१.५॥।

तथा संर्ायता वस्ृ ष्िः समस्ते धरणीतिे ॥

येन सस्यातन र्ायंते सलििातन च सांप्रतम ् ॥ ५१ ॥

र्ायतां मम तातस्य स्वगजस्थस्य महात्मनः ॥

प्रसादात्तव संतस्ृ प्तरक्षया सरु सत्तम ॥५२॥

॥ श्रीभगवानव
ु ाच ॥ ॥

भववता न चचराद्ववस्ृ ष्िः प्रभत


ू ा धरणीतिे ॥

भववष्यंतत तथान्नातन यातन कातन महीतिे ॥ ५३ ॥

तस्मात्त्वं गच्छ रार्ेंद्र स्वगह


ृ ं प्रतत सांप्रतम ्॥

मम वाक्यादसंटदनधमेतदे व भववष्यतत ॥५४ ॥

तच्चैतन्मामकं लिंगं यत्त्वया स्थावपतं नप


ृ ॥

प्रातरुत्थाय यः कस्श्चत्सम्यक्तद्ववीक्षतयष्यतत ॥ ५५ ॥

लमष्िान्नममत
ृ स्वाद ु स टह नन
ू मवाप्स्यतत॥

मम वाक्यान्नप
ृ श्रेष्ि सदा र्न्मतनर्न्मतन ॥ ५६ ॥

स एवं भगवानक्
ु त्वा ततश्चादशजनं गतः ॥

सोऽवप रार्ा तनर्ं स्थानं हषेण महतास्न्वतः ॥

onlinesanskritbooks.com
आर्गाम चकाराथ राज्यं तनहतकंिकम ् ॥५७॥

॥ सत
ू उवाच ॥ ॥

अद्वयावप कलिकािेऽत्र संप्राप्ते दारुणे यग


ु े ॥

यस्तं लमष्िान्नदं पश्येत्प्रातरुत्थाय भस्क्ततः ॥५८॥

स लमष्िान्नमवाप्नोतत यटद कामयते द्वववर्ाः ॥

तनष्कामो वा समभ्येतत स्थानं दे वस्य शलू िनः॥ ५९ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये
लमष्िान्नदे श्वरमाहात्म्यवणजनंनामैकचत्वाररंशदत्त
ु रशततमोऽध्यायः ॥१४१॥

॥ सत
ू उवाच ॥ ॥

तथान्यदवप तत्रास्स्त पण्


ु यं गणपततत्रयम ् ॥

स्वगजदं मत्यजदं पण्


ु यं तथान्यन्नरकापहम ्॥१॥

हं त ृ वै सवजववघ्नानां पस्ू र्तं सरु दानवैः॥

सवजकामप्रदं चैव ववद्वयाकीततजवववधजनम ् ॥ २ ॥

॥ ऋषय ऊचःु ॥ ॥

बत्रववधाः परु
ु षाः सत
ू र्ायंतेत्र महीतिे ॥

उत्तमा मध्यमाश्चान्ये तथा चान्येऽधमाः स्स्थताः ॥ ३ ॥

उत्तमाः प्राथजयंतत स्म मोक्षमेव टह केविम ् ॥

गता यत्र तनवतंते न कथंचचद्वधरातिे ॥ ४ ॥

मध्यमाः स्वगजमागं च टदव्यान्भोगान्मनोरमान ् ॥

onlinesanskritbooks.com
अप्सरोलभः समं क्रीडां यज्ञाद्वयैः कमजलभः कृताम ् ॥ ॥ ५ ॥

अधमा मत्यजिोकेत्र रमंते ववषयात्मकाः ॥

ववषकीिकवत्तत्र रततं कृत्वा गरीयसीम ् ॥ ६ ।

स्वगजमोक्षौ पररत्यज्य तत्कस्मान्मत्यज इष्यते ॥

येनासौ प्राथयजते मत्यपमत्ज यजदो गणनायकः ॥ ७ ॥

केन संस्थावपतास्ते च तस्स्मन्क्षेत्रे गर्ाननाः ॥

कस्स्मन्कािे च द्रष्िव्याः सवं ववस्तरतो वद ॥ ८ ॥

॥ सत
ू उवाच ॥ ॥

पव
ू ं तप्त्वा तपस्तीडं मत्यजिोके द्वववर्ोत्तमाः ॥

ततो गच्छं तत संहृष्िाः स्वेच्छया बत्रटदवं प्रतत ॥

मोक्षमागं तथैवान्ये ध्यानाववष्कृतमानसाः ॥ ९ ॥

ततः स्वगे समाकीणे कदाचचन्मनर्


ु ोत्तमैः ॥

दे वेषु क्षक्षप्यमाणेषु समंतात्तत्प्रभावतः ॥ ६.१४२.१० ॥

गत्वा स्वयं सहस्राक्षः सवपदेवगणैः सह ॥

प्रोवाच शंकरं गौयाज साधजमेकासनस्स्थतम ् ॥ ११ ॥

॥ इन्द्र उवाच ॥ ॥

तपःप्रभावसंलसद्वधैमाजनवैः परमेश्वर ॥

अस्माकं व्याप्यते सवं मटहमानं गह


ृ ाटदकम ्॥ १२ ॥

तस्मात्कृत्वा प्रसादं नः कंचचस्च्चंतय सांप्रतम ् ॥

onlinesanskritbooks.com
उपायं येन ततष्िामः सौख्येनात्र लशवािये ॥ १३ ॥

अथ श्रत्ु वा ववरूपाक्षस्तेषां तद्ववचनं द्वववर्ाः ॥

पावजत्याः पाश्वजसंस्थाया मख
ु चन्द्रं समैक्षयत ् ॥ १४ ॥

तनर्गात्रं ततो दे वी सस
ु ंमद्वजय मह
ु ु मह
ुज ु ः ॥

मिमाहृत्य तं कृत्स्नं चक्रे नागमख


ु ं ततः १९ ॥

चतुहजस्तं महाकायं िंबोदरसमस्न्वतम ् ॥

सक
ु ौतक
ु करं तेषां सवेषां च टदवौकसाम ् ॥ १६ ॥

ततः स ववनयादाह दे वीं लशखरवालसनीम ् ॥

यदथजमंब सष्ृ िोऽहं तत्कायं वद मा चचरम ् ॥ १७ ।

त्रैिोक्ये त्वत्प्रसादे न नासाध्यं ववद्वयते मम ॥ ॥ १८ ॥

॥ श्रीदे व्यव
ु ाच ॥ ॥

मत्यजिोके नरा ये च स्वगजमोक्षपराः सदा ॥

तेषां ववघ्नं त्वया कायं शभ


ु कृत्येषु चैव टह ॥ १९ ॥

सररतां पतयस्स्त्रंशच्छं कवः सप्तसप्तततः ॥

महासरोर्षस्ष्िश्च तनखवाजणां च ववंशततः ॥ ६.१४२.२० ॥

अबद
ुज ायत
ु संयक्
ु ताः कोट्यो नवततपञ्च च ॥

िक्षाश्च पंचपंचाशत्सहस्राः पंचववंशततः॥

शतातन नवषस्ष्िश्च गणाश्चान्येऽत्र संस्स्थताः॥२१॥

येषां नदी स्मत


ृ ः पव
ू ो महाकािस्तथा परः॥

onlinesanskritbooks.com
ते सवे वशगास्तुभ्यं प्रभवंतु गणोत्तमाः॥२२॥

आचधपत्यं मया दत्तं तव वत्स कुरुष्व तत ् ॥

सवेषां गणवंद
ृ ानामाचधपत्ये व्यवस्स्थतः ॥२३॥

एवमक्
ु त्वाथ सा दे वी समानीयौषधीभत
ृ ान ् ॥

हे मकंु भान्सत
ु ीथांभः पररपण
ू ाजन्महोदयान ्॥ २४ ॥

तस्यालभषेचनं चक्रे स्वयमेव सरु े श्वरी ॥

गीतवाद्वयववनोदे न नत्ृ यमंगिर्ैः स्वनैः ॥ २५ ॥

त्रयस्स्त्रंशत्स्मत
ृ ाः कोियो दे वानां याः स्स्थता टदवव ॥

ताः सवाजस्तत्र चागत्य तस्य चक्रुश्च मंगिम ् ॥ २६ ॥

अथ तस्य ददौ तुष्िो भगवान्वष


ृ भध्वर्ः ॥

कुिारं तनलशतं हस्ते सदा वै श्रेष्िमायध


ु म ् ॥ २७ ॥

पात्रं मोदकसंपण
ू म
ज क्षयं चैव पावजती ॥

भोर्नाथे महाभागा मातस्


ृ नेहपरायणा ॥ २८ ॥

मष
ू कं काततजकेयस्तु वाहनाथं प्रहवषजतः ॥

भ्ातरं मन्यमानस्तु बन्धस्


ु नेहेन संयत
ु ः ॥ २९ ॥

ज्ञानं टदव्यं ददौ ब्रह्मा तस्मै हृष्िे न चेतसा ॥

अतीतानागतं चैव वतजमानं च यद्वभवेत ्॥६.१४२.३॥।

प्रज्ञां ववष्णःु सहस्राक्षः सौभानयं चोत्तमं महत ्॥

सौभानयं कामदे वस्तु कुबेरो ववभवाटदकम ्॥३१॥

onlinesanskritbooks.com
प्रतापं भगवान्सय
ू ःज कांततमग्र्यां तनशाकरः॥३२॥

तथान्ये ववबध
ु ाः सवे ददरु रष्िातन भरू रशः॥

आत्मीयातन प्रतष्ु ट्यथं दे व्या दे वस्य च प्रभोः॥३३॥

एवं िब्धवरः सोऽथ गणनाथो द्वववर्ोत्तमाः ॥

दे वकृत्यपरो तनत्यं चक्रे ववघ्नातन भत


ू िे ॥ ३४ ॥

धमाजथं यतमानानां मोक्षाय सक


ु ृ ताय च ॥

ततो भलू मतिेऽभ्येत्य गणेशस्तत्र यः स्मत


ृ ः ॥ ३५ ॥

वैमातनकैः समभ्येत्य स्थावपतस्तत्र स द्वववर्ाः ॥

येन स्वगाजचथजनो िोकाः पर्


ू ां तस्य प्रचकक्ररे ॥

प्रथमं सवजकृत्येषु ववघ्ननाशाय तत्पराः ॥ ३६ ॥

एतस्स्मन्नेव कािे च चमत्कारपरु ोद्वभवैः ॥

ब्राह्मणैब्रह्
ज मववज्ञानतत्परै मोक्षहे तलु भः ॥

ईशानः स्थावपतस्तत्र मोक्षदो य उदाहृतः ॥ ३७ ॥

स्वगं वाञ्छद्वलभरे वान्यैः स्वगजद्ववारप्रदस्तथा ॥

हे रंबः स्थावपतस्तत्र सत्यनामा यथोटदतः ॥ ३८ ॥

तथान्यैमत्ज यजदो नाम गणैशस्तत्र यः स्स्थतः॥

येन स्वगाजच्च्यत
ु ा यांतत न कदा नरकाटदकम ्॥

ततयजक्त्वं वा कृलमत्वं वा स्थावरत्वमथावप वा ॥ ३९ ॥

एतस्मात्कारणात्तत्र क्षेत्रे पण्


ु ये द्वववर्ोत्तमाः ॥

onlinesanskritbooks.com
हे रम्बो मत्यजदो र्ातः स्वचगजणां मत्यजदः सदा ॥ ६.१४२.४० ॥

एतद्ववः सवजमाख्यातं पण्


ु यं हे रंबसंभवम ् ॥

आख्यानं सवजववघ्नातन यस्न्नहस्न्त श्रत


ु ं नण
ृ ाम ् ॥ ४१ ॥

एतन्माघचतथ
ु ां? यः शक्
ु िायां पर्
ू येन्नरः ॥

न तस्य वत्सरं यावद्वववघ्नं सञ्र्ायते क्वचचत ् ॥ ४२ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये गणपततत्रयमाहात्म्यवणजनंनाम द्वववचत्वाररंशदत्त
ु रशत
तमोऽध्यायः ॥ १४२ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

तथान्योऽवप च तत्रास्स्त दे वस्श्चत्रेश्वरो द्वववर्ाः ॥

चचत्रपीिस्य मध्यस्थस्श्चत्रसौख्यप्रदो नण
ृ ाम ् ॥ १ ॥

यं दृष्ट्वा पर्
ू तयत्वा च स्नापतयत्वाथवा नरः ॥

मच्
ु यते परदारोत्थैः पातकैश्चोपपातकैः ॥ २ ॥

धषजतयत्वा गुरोः पत्नीं कन्यां वा तनर्वंशर्ाम ् ॥

नीचां वा डतयक्
ु तां वा कामासक्तेन चेतसा ॥ ३ ॥

चैत्रशक्
ु िचतद
ु ज श्यां यस्तं पर्
ू यते नरः ॥

स तत्पापं तनहत्याशु स्वगजिोकं ततो डर्ेत ् ॥ ४ ॥

तथा चचत्रांगदस्तत्र र्ाबालिसटहतो नप


ृ ः ॥

कुमायाज सटहतः साद्वजधं नननया तत्समत्ु थया ॥

सस्न्तष्िते तदग्रे तु शप्तो र्ाबालिना परु ा ॥ ५ ॥

onlinesanskritbooks.com
त्रयाणामवप यस्तेषां तस्स्मन्नहतन तनवजपत
े ्॥

स इष्िां िभते नारीं लसद्वचधं च मनलस स्स्थताम ् ॥ ६ ॥

॥ ऋषय ऊचःु ॥ ॥

कस्माज्र्ाबालिना शप्तः पव
ू ं चचत्रांगदो यव
ु ा ॥

सा च तत्तनया कस्मात्कुमारी वस्त्रवस्र्जता ॥ ७ ॥

अद्वयावप ततष्िते तत्र ववरुद्वधं रूपमाचश्रता ॥

र्नहास्य करं तनत्यं तस्मात्सत


ू वदस्व नः ॥ ८ ॥

॥ सत
ू उवाच ॥ ॥

आसोत्पव
ू ं मतु ननाजम्ना र्ाबालिररतत ववश्रत
ु ः ॥

कौमारब्रह्मचयेण येन चीणं तपः सदा ॥ ९ ॥

हािकेश्वरर्ं क्षेत्रं समासाद्वय स सद्वद्वववर्ाः ॥

बा्येऽवप वयलस प्राप्ते समारे भे महत्तपः ॥ ६.१४३.१० ॥

कृच्रचांद्रायणादीतन पाराकाणण शनैःशनैः ॥

कुवजता तेन ते दे वाः संनीता भयगोचरम ् ॥ ११ ॥

ततः शक्रादयो दे वाः संत्रस्ता मेरुमध


ू तज न ॥

लमलित्वा चकक्ररे मंत्रं तस्य ववघ्नकृते लमथः ॥१२॥

यद्वयस्य तपसो वद्व


ृ चधरे वं यास्यतत तनत्यशः ॥

च्यावतयष्यतत तन्नन
ू ं स्वगजराज्याच्छतक्रतुम ् ॥१३॥

तस्माद्वगच्छतु रं भाख्या तत्पाश्वे ऽप्सरसां वरा ॥

onlinesanskritbooks.com
ब्रह्मचयजववघाताय तस्यषेभाजववतात्मनः ॥ १४ ॥

ब्रह्मचयं तपोमि
ू ं यतः संकीततजतं द्वववर्ैः ॥

तस्याभावात्पररक्िेशः केविं न फिं डते ॥ १५ ॥

एवं ते तनश्चयं कृत्वा समाहूय ततः परम ् ॥

रं भामच
ू म
ु ह
ज ें द्रेण सवे दे वास्तदादरात ् ॥ १६ ॥

गच्छ शीघ्रं महाभागे र्ाबालियजत्र ततष्ितत ॥

हािकेश्वरर्े क्षेत्रे तपोववघ्नाय तस्य वै ॥ १७ ॥

ते ते भावाः प्रयोक्तव्याः कथास्तास्ता मनोहराः ॥

वधजयंती तथा चचत्ते तस्य कामं तनरगजिम ् ॥ १८ ॥ ॥

॥ रं भोवाच ॥ ॥

स मतु ननज ववर्ानातत कामधमं सरु े श्वर ॥

अरसज्ञं कथं दे व कररष्यालम स्मरास्न्वतम ्॥ १९ ॥

॥ इन्द्र उवाच ॥ ॥

एष यास्यतत मद्ववाक्याद्ववसंतस्तस्य सस्न्नधौ ॥

अस्य संदशजनादे व भववष्यतत स सस्मरः ॥ ६.१४३.२० ॥

तस्माद्वगच्छ द्रत
ु ं तत्र सहानेन वरानने ॥

संलसद्वचधर्ाजयते येन दे वकृत्यं भवेद्वद्रत


ु म ् ॥ २१ ॥

अथ सा तं प्रणम्योच्चैः प्रस्स्थता धरणीतिम ्॥

वसंतेन समायक्
ु ता र्ाबालियजत्र ततष्ितत ॥ २२ ॥

onlinesanskritbooks.com
अथाकस्मादशोकस्य संर्ातः पष्ु पसंचयः ॥

ततिकस्य च चत
ू स्य मंर्यजः समप
ु स्स्थताः ॥ २३ ॥

लशलशरे च सरोर्ातन ववकासं प्रापरु े व टह ॥

ववौ च सरु लभवाजयद


ु ाजक्षक्षणात्यः सक
ु ामदः ॥ २४ ॥

एतस्स्मन्नंतरे प्राप्ता रं भा तत्र वराप्सराः ॥

सलििाशयतीरस्थो र्ाबालियजत्र ततष्ितत ॥। ॥ २५ ॥

अक्षमािाधत
ृ करो र्पन्मंत्रमनेकधा ॥

अभीष्िं श्रद्वधया यक्


ु तो ववधाय वपतत
ृ पजणम ् ॥ २६ ॥

अथ संपश्यतस्तस्य मक्
ु त्वा वस्त्रपररग्रहम ् ॥१

स्नानाथं तज्र्िं साऽथ प्रवववेश वराप्सराः ॥ २७ ॥

वववस्त्रां तां समािोक्य सोऽवप यौवनशालिनीम ्॥

याम्यातनिेन च स्पष्ृ िः कामस्य वशगो ऽभवत ् ॥ २८ ॥

ततस्तस्याभवत्कंपस्तत्क्षणादे व सन्मन
ु े ॥

अक्षमािा कराग्राच्च पपात धरणीतिे ॥ २९ ॥

पि
ु कः सवजगात्रेषु संर्ज्ञेऽतीव दारुणः ॥

अश्रप
ु ाताः पतंतत स्म कोष्णाः प्िाववतभत
ू िाः ॥ ३० ॥

अथ तं क्षुलभतं ज्ञात्वा चचत्तज्ञा सा वराप्सराः ॥

तनगजत्य सलििात्तस्माच्चक्रे वस्त्रपररग्रहम ्॥ ॥ ३१ ॥

ततस्तस्यांततके गत्वा प्रणणपत्य कृतादरा ॥

onlinesanskritbooks.com
प्रोवाच मधरु ं वाक्यं वद्वजधंती तस्य तन्मतम ् ॥ ३२ ॥

आश्रमे सकिं ब्रह्मन्कस्च्चत्ते कुशिं मन


ु े ॥

स्वाध्याये तपलस प्राज्ञ लशष्येषु मग


ृ पक्षक्षषु ॥ ३_३ ॥

॥ मतु नरुवाच॥ ॥ ९॥

कुशिं मे वरारोहे सवजत्रव


ै ाधन
ु ा स्स्थतम ्॥

ववशेषण
े ात्र संप्राप्ता सवजिक्षणिक्षक्षता॥३४॥

का त्वं वद महाभागे मम मन्मथवधजनी॥

ककं दे वी वासरु ी वा ककं पन्नगी ककं तु मानष


ु ी॥३५॥

तनवेदय शरीरे मे ककं न पश्यलस वेपथम


ु ्॥

तनरगजिश्च रोमांचो बाष्पपरू श्च नेत्रर्ः॥३६॥

रं भोवाच॥

ककं ते गात्रस्वभावोऽयम ् ककं वान्यो व्याचधसंभवः ॥

कस्च्चदे व न ते स्वास्थयं प्रपश्यालम शरीरर्म ् ॥ ३७ ॥

॥ मतु नरुवाच ॥ ॥

न मे गात्रस्वभावो न व्याचधलभश्च सि
ु ोचने ॥

शण
ृ ष्ु व कारणं कृत्स्नं येनेदृक्संस्स्थतं वपःु ॥ ३८ ॥

यावती वतजते वेिा तव दशजनसंभवा ॥

तावत्कािलमदं रूपं मम गात्रसमद्व


ु भवम ् ॥ ३०. ॥

तदहं मन्मथाववष्िो दशजनात्तव शोभने ॥

onlinesanskritbooks.com
ब्रह्मचयजपरोपीत्थं महाडतधरोऽवप च ॥ ६.१४३.४० ॥

॥ रं भोवाच । ॥

यद्वयेवं ब्राह्मणश्रेष्ि मां भर्स्व यथासख


ु म् ॥

नात्र कस्श्चद्वभवेद्वदोषः पण्यनारी यतोऽस्म्यहम ् ॥ ४१ ॥

साधारणा वयं ववप्र यतः सष्ृ िाः स्वयंभव


ु ा ॥

सवेषामेव िोकानां ववशेषण


े द्वववर्न्मनाम ् ॥ ४२ ॥

अहं चावप समािोक्य त्वां मन


ु े मन्मथोपमम ् ।

हता कामशरै स्तीक्ष्णैनज च गंतंु समत्ु सहे ॥ ॥ ४३ ॥

मया दृष्िाः सरु ाः पव


ू ं यक्षा ववद्वयाधरास्तथा ॥

लसद्वधाश्च ककंनरा नागा गुह्यकाः ककमु मानष


ु ाः ॥ ४४ ॥

नेदृग्रप
ू ं वपस्
ु तेषामेकस्यावप वविोककतम ् ॥

मध्ये ब्राह्मणशादज ि
ू तस्माद्वभक्तां भर्स्व माम ् ॥ ४५ ॥

यो नारीं कामसंतप्तां स्वयं प्राप्तां पररत्यर्ेत ् ॥

स मख
ू ःज पच्यते घोरे नरके शाश्वतीः समाः ॥ ४६ ॥

एवमक्
ु त्वा तया सोऽथ पररष्वक्तो महामतु नः ॥

अतनच्छन्नवप वाक्येन हृदयेन च सस्पह


ृ ः ॥ ४७ ॥

ततो ितातन कंु र्े तं समानीय मन


ु ीश्वरम ् ।

कामशास्त्रोटदतैभाजवै रराम कृबत्रमैमतुज नम ् ॥ ४८ ॥

एवं तया समं तत्र स्स्थतो यावद्वटदनक्षयम ् ॥

onlinesanskritbooks.com
कामधमजसमासक्तः संत्यक्ताशेषकमजकः ॥ ४९ ॥

ततो तनष्कामतां प्राप्तो िज्र्या पररवाररतः ॥

ववससर्ज च तां रं भां शौचं चक्रे ततः परम ् ॥ ६.१४३.५० ॥

सावप तेन ववतनमक्


ुज ता कृतकृत्या वविालसनी ।

प्रहृष्िा प्रययौ तत्र यत्र दे वाः सवासवाः ॥ ५१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां सटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये र्ाबालिक्षोभणोनाम बत्रचत्वाररंशदत्त
ु रशततमोऽध्यायः ॥ १४३ ॥
॥ सत
ू उवाच ॥ ॥

सा गत्वा बत्रटदवं पश्चात्सहस्राक्षं सरु ै यत


ुज म ् ॥

प्रोवाच भगवस्न्दष्ट्या क्षोलभतोऽसौ महामतु नः ॥ १ ॥

तपस्तस्य हतं कृत्स्नं यत्कृच्रे ण समाचचतम ् ॥

तथा तनस्तेर्सत्वं च नीतस्त्वं सख


ु भानभव ॥ २ ॥

एवमक्
ु त्वाऽथ सा रं भा शंलसता तनणखिैः सरु ै ः ॥

अमोघरे तसस्तस्य दध्रे गभं तनर्ोदरे । ३ ।

र्ाबालिरवप कृत्वा च पश्चात्तापमनेकधा ॥

भय
ू स्तु तपलस स्स्थत्वा स्स्थतस्तत्रैव चाश्रमे ॥ ४ ॥

ततस्तु दशमे मालस संप्राप्ते सष


ु व
ु े शभ
ु ाम ् ॥

कन्यां सरोर्पत्राक्षीं टदव्यिक्षणिक्षक्षताम ् ॥ ५ ॥

अथ तां मानष
ु ोद्वभत
ू ां मत्वा तस्यैव चाश्रमम ् ॥

गत्वा मम
ु ोच प्रत्यक्षं तस्यषेश्चेदमब्रवीत ् ॥ ६ ॥

onlinesanskritbooks.com
तव वीयजसमद्व
ु भतू ामेनां मज्र्िरोवषताम ् ॥

कन्यकां मतु नशादज ि


ू तस्मात्पािय सांप्रतम ् ॥ ७ ॥

न स्वगे ववद्वयते वासो मानष


ु ाणां कथंचन ॥

एतस्मात्कारणात्तभ्
ु यं मया ब्रह्मन्समवपजता ॥ ८ ॥

एवमक्
ु त्वा ययौ रं भा सत्वरं बत्रदशाियम ् ॥

र्ाबालिरवप तां दृष्ट्वा कन्यकां स्नेहमाववशत ् ॥ ९ ॥

ततस्तां कन्यकां कृत्वा सष्ु िु गुप्ते ितागह


ृ े ॥

रसैलमजष्िफिोद्वभत
ू ैः पप
ु ोष च टदवातनशम ् ॥ ६.१४४.१० ॥

सावप कन्या परां वद्व


ृ चधं शनैयाजतत टदनेटदने ।

शक्
ु िपक्षं समासाद्वय यथा चन्द्रकिा टदवव ॥ ११ ॥

यथायथाथ सा यातत वद्व


ृ चधं कमििोचना ॥

तथातथास्य सस्
ु नेहो र्ाबािेरप्यवधजत । १२ ।

सा लशशत्ु वे मग
ृ ःै साद्वजधं पक्षक्षलभश्च सश
ु ोभना ॥

क्रीडां चक्रे सवु वश्रब्धैवध


ज य
ज ंती मन
ु ेमद
ुज म ् ॥ १३ ॥

ततो बा्यं पररत्यक्त्वा व्किावत


ृ गाबत्रका ॥

तस्यषेः सवजकृत्येषु साहाययं प्रकरोतत च ॥ १४ ॥

सलमत्कुशाटद यस्त्कंचचत्फिपष्ु पसमस्न्वतम ् ॥

वनात्तदानयामास तस्य प्रीततमवधजयत ् ॥ ॥ १५ ॥

ततः कततपयाहस्य फिाथं सा मग


ृ ेक्षणा ॥

onlinesanskritbooks.com
तनदाघसमये दरू ं स्वाश्रमात्प्रर्गाम ह ॥ १६ ॥

एतस्स्मन्नंतरे तत्र ववमानवरमाचश्रतः ॥

प्राप्तस्श्चत्रांगदोनाम गन्धवजस्स्त्रटदवौकसाम ् ॥ १७ ॥

तेन सा ववर्ने बािा पण


ू च
ज न्द्रतनभानना ॥

दृष्िा चांद्रमसी िेखा पतततेव धरातिे ॥ १८ ॥

ततः कामपरीतांगः सोवतीयज धरातिम ्॥

ववमानान्मधरु ै वाजक्यैस्तामव
ु ाच कृतांर्लिः ॥ १९ ॥

का त्वं कमिगभाजभा तनर्जनेऽथ महावने ॥

भ्मस्येकाककनी बािे वनमध्ये सि


ु ोचने ॥ ६.१४४.२० ॥

॥ कन्योवाच ॥ ॥

अहं फिवतीनाम र्ाबािेदज टु हता मन


ु े ॥

फिपष्ु पाथजमायाता तदथजलमह कानने ॥ २१ ॥

॥ चचत्रांगद उवाच ॥ ॥

कुमारब्रह्मचारी स श्रय
ू ते मतु नसत्तमः ॥

तत्कथं तस्य वामोरु त्वं र्ाता भायजया ववना ॥ २२ ॥

॥ कन्योवाच ॥ ॥

सत्यमेतन्महाभाग नास्स्त दारपररग्रहः ॥

तस्यषेः ककं तु संर्ाता यथा तन्मेऽवधारय ॥ २३ ॥

रं भा नामाप्सरास्तेन परु ा दृष्िा सरु ांगना ॥

onlinesanskritbooks.com
ततः कामपरीतेन सेववता च यथासख
ु म ्॥२४ ॥

ततस्तदद
ु राज्र्ाता दे विोके महत्तरे ॥

तयावप चेह तस्यषेभय


ूज एव तनयोस्र्ता ॥ २५ ॥

एवं स मे वपता र्ातो र्ाबालिमतुज नसत्तमः ॥

पोवषताऽहं ततस्तेन नानाफिसमद्र


ु वैः ॥ २६ ॥

ततः फिवती नाम कृतं तेन महात्मना ॥

ममानरू
ु पमेतद्वचध यन्मां त्वं पररपच्
ृ छलस ॥ २७ ॥

॥ चचत्रांगद उवाच ॥ ॥

तव रूपं समािोक्य कामस्याहं वशं गतः ॥

तस्माद्वभर्स्व मां भीरु नो चेद्वयास्यालम संक्षयम ् ॥ २८ ॥

अहं चचत्रांगदोनाम गन्धवजस्स्त्रटदवौकसाम ् ॥

तीथजयात्राकृते प्राप्तः क्षेत्रऽे स्स्मञ्रद्वधयाऽस्न्वतः ॥ २९ ॥

॥ कन्योवाच ॥ ॥

कुमारधलमजणी चाहमद्वयावप वशगा वपतुः ॥

कामधमं न र्ानालम चचत्रांगद कथंचन ॥ ॥ ६.१४४.३० ॥

तस्मात्प्राथजय मे तातं स मां तभ्


ु यं प्रदास्यतत ॥

अनरू
ु पाय योनयाय तरुणाय मनस्स्वनीम ् ॥३१ ॥

ममावप रुचचतं चचत्ते तव वाक्यलमदं शभ


ु म् ॥

धन्याहं यटद ते कण्िमालिंगालम यथेच्छया ॥ ३२ ॥

onlinesanskritbooks.com
॥ चचत्रांगद उवाच ॥ ॥

न शक्नोलम महाभागे तावत्कािं प्रतीक्षक्षतुम ् ॥

मां दहत्येष गात्रोत्थः सम


ु हान्कामपावकः ॥ ३३ ॥

तस्मात्कुरु प्रसादं मे रततदानेन शोभने ॥

को र्ानातत टह तस्च्चत्तं कीदृग्रप


ू ं भववष्यतत ॥ ३४ ॥ ॥

॥ कन्योवाच ॥ ॥

एवं ते वतजमानस्य मम तातः प्रकोपतः ॥

दटहष्यतत न संदेहः शापं दत्त्वा सद


ु ारुणम ्॥ ३५ ॥

॥ चचत्रांगद उवाच ॥ ॥

तव तातः स कािेन मां दटहष्यतत मानदे ॥

कामानिः पन
ु ः सद्वय एष भस्म कररष्यतत ॥३६॥

एवमक्
ु त्वाऽथ तां बािां वेपमानां त्रपावतीम ् ॥

गह
ृ ीत्वा दक्षक्षणे पाणौ प्रवववेश सरु ाियम ् ॥ ३७ ॥

तत्र तां रमयामास तदा कामप्रपीक्तडतः ॥

तत्कािर्ातरागांधां तनिजज्र्त्वमप
ु ागताम ् ॥ ॥ ३८ ॥

एवं तस्याः समं तेन स्स्थताया टदवसो गतः ॥

तनमेषवन्मतु नश्रेष्िास्ततश्चास्तं गतो रववः ॥ ३९ ॥

एतस्स्मन्नंतरे ववप्रो र्ाबालिदज ःु ख संयत


ु ः ॥

अनायातां सत
ु ां ज्ञात्वा पररबभ्ाम सवजतः ॥ ६.१४४.४० ॥

onlinesanskritbooks.com
अहो सा दटु हता मह्यं ककमु व्यािैः प्रभक्षक्षता ॥

वक्ष
ृ ं कंचचत्समारूढा पततता धरणी तिे ॥ ४१ ॥

ककं वा र्िाशयं कंचचत्प्राप्य गाधमर्ानती ॥

तनमनना तत्र सा बािा संप्रववष्िा र्िाचथजनी ॥ ४२ ॥

एवं स प्रिपस्न्वप्रो बभ्ाम गहने वने ॥

कुशकण्िकववद्वधांगः क्षुस्त्पपासासमाकुिः ॥ ४३ ॥

यंयं शण
ृ ोतत शब्दं स मग
ृ पक्षक्षसमद्व
ु भवम ् ॥

रर्न्यां तत्र तनयाजतत मत्वा फिवतीं च ताम ् ॥ ४४ ॥

अथ क्रमात्समायातो हरहम्यं स सन्मतु नः ॥

यत्र चचत्रांगदोपेता सा संततष्ितत कन्यका ॥ ४५ ॥

तनःशंका र््पमाना च रागवाक्यान्यनेकशः ॥

अनहाजणण कुमारीणां ब्रह्मर्ानां ववशेषतः ॥ ४६ ॥

ततः स सचु चरं श्रत्ु वा दरू स्थो ववस्मयास्न्वतः ॥

कुमायाजश्चेस्ष्ितं दृष्ट्वा कोपसंरक्तिोचनः ॥ ४७ ॥

अथ दद्र
ु ाव वेगेन गह्
ृ य काष्िसमच्
ु चयम ् ॥

द्ववाभ्यामेव ववनाशाय भत्सजमानो मह


ु ु मह
ुज ु ः ॥ ४८ ॥

चधस्नधक्पापसमाचारे कौमायं दवू षतं त्वया ॥

िांछनं च समानीतं मम िोकत्रयेऽवप च ॥ ४९ ॥

तनतरां पततमासाद्वय कमजणानेन चाधमे ॥

onlinesanskritbooks.com
तस्मादनेन पापेन यक्
ु तां त्वां नाशयाम्यहम ् ॥ ६.१४४.५० ॥

एवमक्
ु त्वा प्रहारं स यावस्त्क्षपतत सन्मतु नः ॥

तावस्च्चत्रांगदो नष्िो व्योममागेण सत्वरम ् ॥ ५१ ॥

वववस्त्रा सावप तत्रैव णखन्नांगी कामसेवया ॥

न शशाक क्वचचद्वगंतंु समत्ु थाय ततः क्षक्षतौ ॥ ५२ ॥

ततः काष्िप्रहारोघैहजत्वा तां पतततां क्षक्षतौ॥

मत
ृ ालमतत पररज्ञाय स क्रोधपररवाररतः ॥ ५३ ॥

ततस्श्चत्रांगदस्यावप ददौ शापं सद


ु ारुणम ् ॥

स दृष्ट्वाऽऽकाशमागेण गच्छमानं भयातरु म ् ॥ ५४ ॥

य एष कन्यकां मह्यं धषजतयत्वा समत्ु पतेत ् ॥

स पतत्वचचरात्पापस्श्छन्नपक्ष इवांडर्ः ॥ ५५ ॥

कुष्िव्याचधसमायक्
ु तश्चलितंु नैव च क्षमः ॥

एतस्स्मन्नन्तरे भम
ू ौ स पपात नभस्तिात ् ॥ ५६ ॥

कुष्िव्याचधसमायक्
ु तः स च चचत्रांगदो यव
ु ा ॥

ततस्तं स मतु नः प्राह काष्िोद्वयतकरः क्रुधा ॥ ५७ ॥

कस्त्वं पापसमाचार येन मे धवषजता बिात ् ॥

कुमारी तन्नयाम्येष त्वामद्वय यम शासनम ् ॥ ५८ ॥

॥ चचत्रांगद उवाच ॥ ॥

अहं चचत्रांगदोनाम गन्धवजस्स्त्रटदवौकसाम ् ॥

onlinesanskritbooks.com
तीथजयात्राप्रसंगेन क्षेत्रऽे स्स्मन्समप
ु ागतः ॥ ५९ ॥

ततस्तु कन्यकां दृष्ट्वा कामदे ववशं गतः ॥ ६.१४४.६० ॥

ततः सेववतवानत्र िताहम्ये र्नच्यत


ु े ॥

तस्मात्कुरु क्षमां मह्यं दीनस्य प्रणतस्य च ॥ ६१ ॥

यथा व्याधेभव
ज ेन्नाशो यथा स्याद्वगगने गततः ॥

भय
ू ोऽवप त्वत्प्रसादे न स्व्पः कोपो टह साधष
ु ु ॥ ६२ ॥

॥ र्ाबालिरुवाच ॥ ॥

ईदृग्रप
ू धरस्त्वं टह मम वाक्याद्वभववष्यलस ॥

एषावप मत्सत
ु ा पापा वस्त्रहीना सदे दृशी ॥ ६३ ॥

भववष्यतत न संदेहो र्ीवतयष्यतत चेत्क्वचचत ् ॥

यद्वयेषा धास्यतत क्वावप वस्त्रं गात्रे तनर्े क्वचचत ् ॥ ६४ ॥

तन्नन
ू ं च लशरोऽप्यस्याः फलिष्यतत न संशयः ॥

एवमक्
ु त्वा ववकोपश्च स र्गाम तनर्ाश्रमम ् ॥ ६५ ॥

चचत्रांगदोऽवप तत्रैव तया साधं तथा स्स्थतः ॥

कस्यचचत्त्वथ कािस्य तत्र क्षेत्रे समाययौ ॥ ६६ ॥

चैत्रशक्
ु िचतद
ु ज श्यां भगवाञ्छलशशेखरः ॥

गन्तंु चचत्रेश्वरे पीिे गणै रौद्रै ः समावत


ृ ः ॥

योचगनीलभः प्रचण्डालभः साधं प्राप्ते तनशामख


ु े ॥ ६७ ॥

अथ प्राप्ते तनशाधे तु योचगन्यस्ताः सद


ु ारुणाः ॥

onlinesanskritbooks.com
महामांसं महामांसलमत्यच
ू भ
ु क्ष
ज णाय वै ॥६८॥

नत्ृ यमानाः परु स्तस्य दे वदे वस्य शलू िनः ॥

सस्पधाज गणमख्
ु यैस्तैनत
ज म
ज ानैः समंततः ॥६९ ॥

यस्तत्र समये तासां महामांसं प्रयच्छतत ॥

मंत्रपत
ू ं स संलसद्वचधं समवाप्नोतत वांतछताम ् ॥ ६.१४४.७० ॥

मद्वयं मांसं तथा चान्यन्नैवेद्वयं वा फिाटदकम ् ॥

तस्य लसद्वचधः समाटदष्िा यथा स्वहृदये स्स्थता ॥ ७१ ॥

एतस्स्मन्नंतरे कन्या सा र्ाबालिसमद्व


ु भवा ॥

स च चचत्रांगदस्तत्र गत्वा प्रोवाच सादरम ् ॥ ७२॥

अस्मदीयलमदं मांसं योचगन्यो हषजसंयत


ु ाः ॥

भक्षयन्तु यथासौख्यं स्वयमेव प्रकस््पतम ् ॥ ७३ ॥

अथ तं परु
ु षं दृष्ट्वा कुष्िव्याचधसमावत
ृ म् ॥

वववस्त्रां कन्यकां तां च सवाजस्ता ववस्मयास्न्वताः ॥ ७४ ॥

ते च सवे गणा रौद्राः स च दे वस्स्त्रिोचनः ॥

पप्रच्छ कौतक
ु ाववष्िस्तत्र चचत्रांगदं प्रभःु ॥ ७५ ॥

कस्त्वं धैयस
ज मायक्
ु तो महत्सत्त्वे व्यवस्स्थतः ॥

यः प्रयच्छलस र्ीवं त्वं कीिस्यावप सव


ु ्िभम ् ॥ ७६ ॥

केयं च वसनैंहीना त्वया साधं गतव्यथा ॥

प्रयच्छतत तनर्ं दे हं यद्वदे यं नैव कस्यचचत ् ॥ ७७ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥

ततः स कथयामास सवजमात्मववचेस्ष्ितम ् ॥

यथा कन्यासमं संगः कृतः शापश्च सन्मन


ु ेः ॥ ७८ ॥

ततस्श्चत्रांगदं दृष्ट्वा स गन्धवं टदवौकसाम ् ॥

तथारूपं कृपाववष्िस्ततः प्रोवाच शंकरः ॥ ७९ ॥

मम संदशजनं प्राप्य न मत्ृ यर्


ु ाजयते क्वचचत ् ॥

न वथ
ृ ा दशजनं चैतत्तस्मात्प्राथजय सादरम ् ॥ ६.१४४.८० ॥

॥ चचत्रांगद उवाच ॥. ॥

व्याचधनाऽहं सतु नववजण्णस्तेन दे वात्र चागतः ॥

येन व्याचधक्षयो भावी दे हनाशेन शंकर ॥ ८१ ॥

तस्मात्कुरु क्षयं व्याधेयटज द यच्छलस मे वरम ् ॥

खेचरत्वं पन
ु दे टह येन स्वगं डर्ाम्यहम ् ॥ ८२ ॥

॥ श्रीशंकर उवाच ॥ ॥

त्वं स्थापयात्र मस््िंगं पीिे गन्धवजसत्तम ॥

ततश्चाराधय प्रीत्या यावद्ववषजमप


ु स्स्थतम ् ॥ ८३ ॥

यथायथा सप
ु र्
ू ां त्वं मस््िंगस्य कररष्यलस ॥

टदनेटदने तथा व्याधेस्तव नाशो भववष्यतत ॥ ८४ ॥

ततस्तु खे गततं प्राप्य पन


ु ः स्वगं प्रयास्यलस ॥

मत्प्रसादान्न सन्दे हः सत्यमेतन्मयोटदतम ् ॥ ८५ ॥

onlinesanskritbooks.com
एषावप कन्यका यस्मात्प्रववष्िा पीिमध्यतः ॥

तस्मात्फिवतीनाम योचगनी सम्भववष्यतत ॥ ८६ ॥

अनेनव
ै तु रूपेण नननत्वेन व्यवस्स्थता ॥

मख्
ु यामवाप्स्यते पर्
ू ां वांतछतं च प्रदास्यतत ॥

पर्
ू कानां स्स्थतं चचत्ते शतसंख्यगुणं तदा ॥ ८७ ॥

एतां संपर्
ू येन्मत्यजः पीिमेतत्ततः परम ्॥

पर्
ू तयष्यतत तस्येष्िा लसद्वचधरे वं भववष्यतत ॥ ८८ ॥

एवमक्
ु त्वा ततः साऽथ हषेण महताऽस्न्वता ॥

योचगनीवंद
ृ मध्यस्था नत्ृ यं चक्रे ततः परम ् ॥ ८९

एवं बभव
ू सा तत्र योचगनी च वरांगना ॥

तथा चक्रे परं नत्ृ यं यथा तष्ु िो महे श्वरः ॥ ६.१४४.९० ॥

ततः प्रोवाच तां हृष्िः सवजयोचगतनसंतनधौ ॥

अनेन तव नत्ृ येन गीतेन च ववशेषतः ॥ ९१ ॥

पररतष्ु िोस्स्म ते वत्से तस्माच्छृणु वचो मम ॥

तनशीथेऽद्वय टदने प्राप्ते यस्ते पर्


ू ां कररष्यतत ॥ ९२ ॥

सरु ा मांसान्नसत्कारै मत्र


ं रै ागमसंभवैः ॥

स भववष्यतत तत्कािं शापानग्र


ु हशस्क्तमान ् ॥ ९३ ॥

बंधनं मोहनं चावप शत्रोरुच्चािनं तथा ॥

कररष्यतत न सन्दे हो वशीकरणमेव च ॥ ९४ ॥

onlinesanskritbooks.com
बत्रकोणं कुण्डमास्थाय टदशां पािान्प्रपर्
ू येत ् ।

क्षेत्रपािं च सवाजस्ता दे वता गमनोद्वभवाः ॥ ९५ ॥

तथा चत्वरपर्
ू ां च प्रकृत्वा ववचधपव
ू क
ज म् ॥

पश्चात्त्वां पर्
ू तयत्वा च होमं यश्च कररष्यतत ॥ ९६ ॥

शत्रव
ु ामपदोत्थेन स्पष्ृ िे न रर्साऽथवा ॥

गुनगुिेन सहस्रांतं स्तंभनं च कररष्यतत ॥ ९७ ॥

यश्च शत्रंु हृटद स्थाप्य शत्रद्व


ू वतजनसंभवम ् ॥

मिं धात्रीफिैः साधं मोहनं स कररष्यतत ॥ ९८ ॥

यः शत्रोः स्नानर्ं तोयं गह


ृ ीत्वा चाथ कदज मम ् ॥

लशवतनमाज्यसंयक्
ु तं र्ुह्वतयष्यतत पावके ॥ ९९ ॥

तवाग्रे स नरो नन
ू ं शत्रम
ु च्
ु चाितयष्यतत ॥

एषोवप तव संगेन तव चचत्रांगदः वप्रयः ॥

संप्राप्स्यतत च सत्पर्
ू ामनष
ु ंगात्त्वदद्व
ु भवात ् ॥ ६.१४४.१०० ॥

॥ फिवत्यव
ु ाच ॥ ॥

यटद दे व प्रसन्नो मे तथान्यमवप सद्ववरम ्॥१०१॥

हृटदस्थं दे टह मे सौख्यं येन संर्ायतेऽणखिम ् ॥

वपता ममैष र्ाबालितनजमक्


ुज तो वसनैः सदा ॥ १०२ ॥

अहं यथा तथात्रैव संततष्ितु टदवातनशम ् ।

येन संतापमायातत पश्यन्मम ववरोचधनीम ् ॥ १०३ ॥

onlinesanskritbooks.com
क्रीडां ब्राह्मणवंशस्य मद्वयमांससमद्व
ु भवाम ् ॥

मद्वयगन्धं समाघ्रातत मांसं पश्यतत संस्कृतम ् ॥

मां स्वच्छं दरतां तनत्यं दःु खं यातत टदनेटदने ॥ १०४ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

एवं भववष्यतत प्रोक्तं संर्ातं चाधन


ु ा शभ
ु े ॥

अहं यास्यालम कैिासं त्वं ततष्िात्र यथोटदता ॥ १०५ ॥

॥ सत
ू उवाच ॥ ॥

एवं स भगवान्प्रोक्त्वा गतश्चादशजनं हरः ॥

योचगन्यश्चैव ताः सवाजः स्वेस्वे स्थाने व्यवस्स्थताः ॥ १०६ ॥

चचत्रांगदोवप तत्रैव कृत्वा प्रासादमत्त


ु मम ् ॥

लिंगं संस्थापयामास दे वदे वस्य शलू िनः ॥ १०७ ॥

ततश्चाराधयामास टदवारात्रमतंटद्रतः ॥ १०८ ॥

ततः संवत्सरस्यांते व्याचधमक्


ु तः सरू
ु पधक
ृ ् ॥

ववमानवरमारूढो र्गाम बत्रदशाियम ् ॥

सोऽवप र्ाबालिनामाथ वववस्त्र समपद्वयत ॥ १०९ ॥

र्नहास्यकरो िोके स्स्थतस्तत्रैव सवजदा ॥

पश्यमानो ववकारांस्तान्दःु णखतः स्वसत


ु ोद्वभवान ् ॥ ६.१४४.११० ॥

ततश्च गहजयामास स्त्रीणां र्न्म महामतु नः ॥

तस्स्मन्पीिे समासाद्वय दःु खेन महताऽस्न्वतः ॥ १११ ॥

onlinesanskritbooks.com
अहो पापात्मनां पंस
ु ां संभववष्यंतत योवषतः ॥

यासामीदृक्समाचारो द्वववर्वंशोद्वभवास्ववप ॥ ११२ ॥

सकृदे व मया संगः कृतो नायाज समस्न्वतः ॥

आर्न्ममरणं यावत्पापं प्राप्तं यथेदृशम ् ॥ ११३ ॥

ये पन
ु स्तासु संसक्ताः सदै व परु
ु षाधमाः ॥

का तेषां र्ायते िोके गततवेद्वलम न चचंतयन ् ॥ ११४ ॥

एवं तस्य ब्रव


ु ाणस्य योचगन्यस्ताः क्रुधास्न्वताः ॥

तमच
ू ब्र
ु ाजह्मणं तत्र घण
ृ या पररवाररतम ्॥ ११५ ॥

॥ योचगन्य ऊचःु ॥

मा तनंदां कुरु मढ
ू ात्मंस्त्वं स्त्रीणां योगमाचश्रतः ॥

एतच्चराचरं ववश्वं स्त्रीलभः संधायजते यतः ॥ ११६ ॥

यालभः संर्तनतः शेषः कूमजश्च तदनंतरम ् ॥

याभ्यां संधायजते पथ
ृ वी यस्यां ववश्वं प्रततस्ष्ितम ् ॥ ११७ ॥

धन्येयं ते सत
ु ा मढ
ू या प्राप्ता योगमत्त
ु मम ् ॥

प्राप्ता च परमं स्थानं स्तोकैरे वात्र वासरै ः ॥ ११८॥।

त्वं पन
ु मख
ूज त
ज ां प्राप्तश्छांदसं मागजमास्स्थतः ॥

अववद्वयया समायक्
ु तः संसारे ऽत्र भ्लमष्यलस ॥ ११९ ॥

॥ मतु नरुवाच ॥

स्स्त्रयो तनंद्वयतमाः सवाजः सवाजवस्थासु दःु खदाः ॥

onlinesanskritbooks.com
इहिोके परे चैव ताभ्यः सौख्यं न िभ्यते ॥ ६.१४४.१२० ॥

यदथं तनहतः शम्


ु भो तनशम्
ु भश्च महासरु ः ॥

रावणो दण्डभप
ू श्च तथान्येऽवप सहस्रशः ॥ १२१ ॥

प्राप्य तादृनद्वववर्ं कांतं गौतमं स्त्रीस्वभावतः ॥

अटह्या शक्रमासाद्वय चकमे शीिवस्र्जता ॥ १२२ ॥ ॥

॥ कन्योवाच ॥ ॥

यच्च तनंदलस मढ
ू ात्मन्संतत तनंद्वयाश्च योवषतः ॥

तद्ववदस्व मया साधं येन त्वां बोधयाम्यहम ् ॥ १२३ ॥

न तेऽस्स्त हृदये बद्व


ु चधनज िज्र्ा न दया मन
ु े ॥

ककमंत्यर्ोऽवप तत्कमज कुरुते यत्त्वया कृतम ् ॥ १२४ ॥

अहं तावत्प्रहारे ण त्वया व्यापाटदताऽधम ॥

स्त्रीहत्योद्वभवपापस्य न चचन्ता ववधत


ृ ा हृटद ॥ १२५ ॥

ववशेषण
े सत
ु ायाश्च कोपाववष्िे न चेतसा ॥

गच्छं तत पातकान्यत्र प्रायस्श्चत्तैः पथ


ृ स्नवधैः ॥ ॥ १२६ ॥

स्त्रीवधोत्थं पन
ु याजतत यटद तत्त्वं प्रकीतजय ॥

एतन्मे न च दःु खं स्याद्वयद्वधतास्स्म द्वववर्ाधम ॥ १२७ ॥

यच्छप्ता नननसद्वभावं नीता तत्पातकं च ते ॥

क्पांतेऽवप सद
ु ब
ु द्व
ुज धे न संयास्यतत कुत्रचचत ् ॥ १२८ ॥

तस्माद्वभंक्ष्
ु व सद
ु ःु खातजः स्स्थतोऽत्रैव मया सह ॥

onlinesanskritbooks.com
न भय
ू ो तनंदलस प्रायो न च व्यापादतयष्यलस ॥ १२९ ॥

अतनंद्वया योवषतः सवाज नैता दष्ु यंतत कटहजचचत ् ॥

मालसमालस रर्ो ह्यासां दष्ु कृतान्यपकषजतत ॥ ६.१४४.१३० ॥

॥ मतु न रुवाच ॥ ॥

स्स्त्रयः पापसमाचारा नैताः शध्


ु यंतत कटहजचचत ् ॥

परकांते रततयाजसामंत्यर्त्वं प्रयच्छतत ॥ १३१ ॥

॥ कन्योवाच ॥ ॥

मा मैवं वद मढ
ू ात्मन्नमेध्या इतत योवषतः ॥

अत्र श्िोकः परु ा गीतो मनन


ु ा तं तनबोध मे ॥ १३२ ॥

ब्राह्मणाः पादतो मेध्या गावो मेध्यास्तु पष्ृ ितः ॥

अर्ाश्वा मख
ु तो मेध्या स्स्त्रयो मेध्याश्च सवजतः ॥ १३३ ॥

॥ मतु नरुवाच ॥ ॥

ब्राह्मणाः सवजतो मेध्या गावो मेध्याश्च सवजतः ॥

अर्ाश्वा मख
ु तो मेध्या न मेध्याश्च स्स्त्रयः क्वचचत ् ॥ १३४ ॥

॥ कन्योवाच ॥ ॥

तस्य चचंतामणणहजस्ते तस्य क्पद्रम


ु ो गह
ृ े ॥

कुबेरः ककंकरस्तस्य यस्य स्यात्कालमनी गह


ृ े ॥ १३५ ॥

॥ मतु नरुवाच ॥ ॥

तस्यापदोऽणखिा दःु खं दःु खं तस्याणखिं गह


ृ े ॥

onlinesanskritbooks.com
नरकः सवजतस्तस्य यस्य स्यात्कालमनीगह
ृ े ॥ १३६ ॥

॥ कन्योवाच ॥ ॥

यातन कान्यत्र सौख्यातन भोगस्थानातन यातन च ॥

धमाजथक
ज ामर्ातातन तातन स्त्रीभ्यो भवंतत टह ॥ १३७ ॥

॥ मतु नरुवाच ॥ ॥

यातन कातन सद
ु ःु खातन क्िेशातन यातन दे टहनाम ् ॥

यातन कष्िान्यतनष्िातन स्त्रीभ्यस्तातन भवंतत च ॥ १३८ ॥

॥ कन्योवाच ॥ ॥

धमाजथक
ज ाममोक्षान्स्त्री चतरु ोऽवप चतसलृ भः ॥

वस्ह्नप्रदक्षक्षणालभस्तास्न्ववाहे ऽवप प्रदशजयेत ् ॥ १३९ ॥

॥ मतु नरुवाच ॥ ॥

संसारभ्मणं नारी प्रथमेऽवप समागमे ॥

वस्ह्नप्रदक्षक्षणान्यायव्यार्ेनव
ै प्रदशजयेत ् ॥ ६.१४४.१४० ॥ ॥

॥ कन्योवाच ॥ ॥

के नाम न ववरज्यंतत ज्ञानाढ्या अवप मानवाः ॥

कणांतिनननेत्रांतां दृष्ट्वा पीन पयोधराम ् ॥ १४१ ॥

॥ मतु नरुवाच ॥ ॥

के नाम न ववनश्यंतत मढ
ू ज्ञाना तनतंबबनीम ् ॥

onlinesanskritbooks.com
रम्यबद्व
ु ध्योपसपंतत ये ज्वािाः शिभा इव ॥ १४२ ॥

॥ कन्योवाच ॥ ॥

तनमख
ुज ौ च किोरौ च प्रोद्वधतौ च मनोरमौ ॥

स्त्रीस्तनौ सेवते धन्यो मधम


ु ांसे ववशेषतः ॥१४३॥

॥ मतु नरुवाच ॥ ॥

आभोचगनौ मंडलिनौ तत्क्षणान्मक्


ु तकंचक
ु ौ॥

वरमाशीववषौ स्पष्ृ िौ न तु पत्न्याः पयोधरौ ॥ १४४ ॥

॥ कन्योवाच ॥ ॥

न चासां रचनामात्रं केविं रम्यमंचगलभः ।

पररष्वंगोऽवप रामाणां सौख्याय पि


ु काय च ॥ १४५ ॥

॥ मतु नरुवाच ॥ ॥

न चासां रचनामात्रं रम्यं स्यात्पापदं दृशः ॥

वपःु स्पष्ृ िं ववनाशाय स्त्रीणां प्रेत्य नरकाय च ॥ १४६ ॥

॥ कन्योवाच ॥ ॥

को नाम न सख
ु ी िोके को नाम सक
ु ृ ती न च ॥

स्पह
ृ णीयतमः को न स्त्रीर्नो यस्य रज्यते ॥ १४७ ॥ ॥

॥ मतु नरुवाच ॥ ॥

को न मस्ु क्तं डर्ेत्तत्र को न शस्यतरो भवेत ् ॥

को न स्यात्क्षेमसंयक्
ु तः स्त्रीर्ने यो न रज्यते ॥ १४८ ॥

onlinesanskritbooks.com
॥ कन्योवाच ॥ ॥

संसारांतः प्रसप्ु तस्य कीिस्यावप प्ररोचते ॥

स्त्रीशरीरं नरस्यात्र ककं पन


ु नज वववेककनः ॥ १४९ ॥

॥ मतु नरुवाच ॥ ॥

अमेध्यर्ा तस्य यथा तथा तद्रोचनं कृमेः ॥

तथा संसारसत
ू स्य स्त्रीशरीरं च कालमनः ॥ ६.१४४.१५० ॥

॥ कन्योवाच ॥ ॥

ृ ां ककंचचद्ववेधसा ऽन्यदपश्यता ॥
सौख्यस्थानं नण

शाश्वतं चचंततयत्वाथ स्त्रीरत्नलमदमाहृतम ् ॥ १५१ ॥

॥ मतु नरुवाच ॥ ॥

बंधनं र्गतः ककंचचद्ववेधसाऽन्यदपश्यता ॥

स्त्रीरूपेण ततः कोवप पाशोऽयं स्त्रीमयः कृतः ॥ १५२ ।

॥ सत
ू उवाच ॥ ॥

एवं स मतु नशादज ि


ू स्तयातीव समागमे ॥

तनरुत्तरीकृतो यावत्ततः प्राह तनर्ां सत


ु ाम ् ॥ १५३ ॥

॥ मतु नरुवाच ॥ ॥

त्वया सह न संवादो मया कायोऽधन


ु ा क्वचचत ् ॥

या त्वं बािावप मामेवं तनषेधयलस सवजतः॥१५४॥

तस्माद्वधन्यतरं मन्ये अहमात्मानमद्वय वै ॥

onlinesanskritbooks.com
यस्य मे त्वं सत
ु ा ईदृगीदृक्छास्त्रववचक्षणा ॥ १५५ ॥

तस्मान्न मे महाभागे कोपः स्व्पोऽवप ववद्वयते ॥

तस्माद्वयथेच्छया क्रीडां कुरु योचगतनमध्यगा ॥ १५६ ॥

ततः सा िस्ज्र्ता दृष्ट्वा वपतरं स्नेहवत्सिम ् ।

प्रणणपत्य पन
ु ःप्राह योचगनीमध्यसंस्स्थता ॥ १५७ ॥

अज्ञानाद्वयटद वा ज्ञानात्त्वं तनवषद्वधो मया प्रभो ॥

क्षंतव्यं सकिं मेऽद्वय वालिकाया ववशेषतः ॥ १५८॥

अत्र पीिे समागत्य प्रथमं ते द्वववर्ोत्तमाः ॥

पर्
ू ां सवे कररष्यंतत मानवा भस्क्ततत्पराः ॥

पश्चाच्च सवजपीिस्य यास्यंतत च परां गततम ्॥ १५९ ॥

एवं सा तत्र संर्ाता र्ाबालिमतु नसंभवा ॥

र्ाबालिश्च मतु नश्रेष्िस्तथा चचत्रांगदे श्वरः ॥ ६.१४४.१६० ॥

त्रयाणामवप यस्तेषां पर्


ू ां मत्यजः समाचरे त ्॥

टदवसेटदवसे तत्र स लसद्वचधं समवाप्नय


ु ात ् ॥ १६१ ॥

नासाध्यं ववद्वयते ककंचचत्तावदत्र धरातिे ॥

पज्
ू यते भलू मपािाद्वयैभोगास्न्दव्यांस्तथा िभेत ् ॥ १६२ ॥

तस्मात्सवजप्रयत्नेन स मतु नः सा च कन्यका ॥

पर्
ू नीया ववशेषण
े स दे वोऽथ महे श्वरः ॥ १६३ ॥

एतद्ववः सवजमाख्यातमाख्यानं सवजकामदम ् ॥

onlinesanskritbooks.com
पितां शण्ृ वतां चैव इहिोके परत्र च ॥ १६४

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये चचत्रांगदे श्वरफिवतीर्ाबा्याख्यानवणजनंनाम
चतुश्चत्वाररंशदचधकशततमोऽध्यायः ॥ १४४ ॥ ॥ छ ॥

॥ ऋषय ऊचःु ॥ ॥

यत्त्वया कचथतं सत
ू न मत
ृ ा सा कुमाररका ॥

हता रौद्रप्रहारै श्च कौतक


ु ं तन्महत्तरम ् ॥ १ ॥

यतो भय
ू ः प्रसंर्ाता योचगनी हरतस्ु ष्िदा ॥

यत्त्वाथं सवजमाचक्ष्व कारणं च तदद्वभत


ु म् ॥ २ ॥

॥ सत
ू उवाच ॥ ॥

सा प्रववष्िा समं तेन सप


ु ण्
ु यममरे श्वरम ् ॥

माघकृष्णचतुदजश्यां न मत्ृ यय
ु त्र
ज ववद्वयते ॥ ३ ॥'

अवप चैवायष
ु ः शेषे ककमत
ु ाकाितो द्वववर्ाः॥

तेन नो तनधनं प्राप्ता हतावप सदृ


ु ढं तदा ॥ ४॥

॥ ऋषय ऊचःु ॥

अमरे श्वर इत्यक्


ु तो यो दे वो ह्यमरत्वदः ॥

केन संस्थावपतो ह्यत्र ककंप्रभावश्च कीतजय ॥ ५ ॥

॥सत
ू उवाच ॥ ॥

अटदततश्च टदततश्चैव प्रर्ापततसत


ु े शभ
ु े॥

कृते परु ाततरूपाढ्ये कश्यपेन महात्मना॥६॥

onlinesanskritbooks.com
अटदत्यां ववबध
ु ा र्ाता टदतेश्चैव तु दै त्यपाः॥।

तेषां सापत्न्यभावेन महद्ववैरमप


ु स्स्थतम ्॥

अथ दै त्यैः सरु ा ध्वस्ताः कृताश्चान्ये पराङ्मख


ु ाः ॥

अन्ये तु भयसंत्रस्ता टदशो र्नमःु क्षतांगकाः ॥८॥

ततो दःु खसमायक्


ु ता दे वमातात्र संस्स्थता ॥

तपश्चक्रे टदवानक्तं लशवध्यानपरायणा ॥ ९ ॥

एवं तस्यास्तपःस्थाया गते यग


ु चतुष्िये ॥

तनलभजद्वय धरणीपष्ृ िं लशवलिंगं समस्ु त्थतम ् ॥ ६.१४५.१० ॥

ततस्तस्मै कृतानन्दा स्तुत्वा स्तोत्रैः पथ


ृ स्नवधैः ॥

अष्िांगप्रणणपातेन नमश्चक्रे समाटहता ॥ ११ ॥

एतस्स्मन्नंतरे वाणी संर्ाता गगनांगणे ॥

शरीररटहता टदव्या मेघगम्भीरतनःस्वना ॥ १२ ॥

वरं प्राथजय क्याणण यस्ते हृटद व्यवस्स्थतः ॥

प्रसन्नोऽहं प्रदास्यालम तवाद्वय शलशशेखरः ॥ १३ ॥

॥ अटदततरुवाच ॥ ॥

मम पत्र
ु ाः सरु श्रेष्ि हन्यन्ते यचु ध दानवैः॥

तत्कुरुष्व गतायासानवध्यान्रणमध
ू तज न ॥ १४ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

एतस््िंगं मदीयं ये स्पष्ृ ट्वा यास्यंतत संयग


ु े ॥

onlinesanskritbooks.com
अवध्यास्ते भववष्यस्न्त यावत्संवत्सरं शभ
ु े ॥ १५ ॥

अन्योऽवप मानवो योऽत्र चतुदजश्यां समाटहतः ॥

माघमासस्य कृष्णायां प्रकररष्यतत र्ागरम ् ॥ ॥१६॥

सोऽवप संवत्सरं यावद्वभववष्यतत तनरामयः ॥

अवप मत्ृ यटु दने प्राप्ते योऽस्स्मन्नायतने शभ


ु े ॥ १७ ॥

आगलमष्यतत तं मत्ृ यद
ु ज रू ात्पररहररष्यतत ॥

एवमक्
ु त्वाथ सा वाणी ववरराम ततः परम ् ॥ १८ ॥

अटदततश्चावप सन्तष्ु िा हतशेषान्सत


ु ांस्ततः ॥

समानीयाथ तस््िंगं तेषामेव न्यदशजयत ् ॥

कथयामास तत्सवं माहात्म्यं यद्ववरोटदतम ् ॥ १९ ॥

ततस्ते ववबध
ु ाः सवे तस््िंगं प्रणणपत्य च ॥

प्रततर्नमस्
ु तस्ु ष्ियक्
ु ताः शस्त्राण्यादाय तान्प्रतत॥ ६.१४५.२० ॥

यत्र ते दानवा हृष्िाः स्स्थताः शक्रपदे शभ


ु े ॥

स्वगजभोगसमायक्
ु ता नन्दनांतव्यजवस्स्थताः ॥ २१ ॥

अथ ते दानवा दृष्ट्वा संप्राप्तांस्स्त्रटदवौकसः ॥

सहसा संगराथाजय नानाशस्त्रधरान्बहून ् ॥ २२ ॥

रथवयाजन्समारुह्य धत
ृ शस्त्रास्त्रवमजणः ॥

यद्व
ु धाथं सम्मख
ु ा र्नमग
ु र्
ज मज ाना घना इव ॥ २३ ॥

ततः समभवद्वयद्व
ु धं दे वानां दानवैः सह ॥

onlinesanskritbooks.com
रोषप्रेररतचचत्तानां मत्ृ यंु कृत्वा तनवतजनम ् ॥ २४ ॥

ततस्ते ववबध
ु ाः सवे हरिब्धवरास्तदा ॥

र्घ्नद
ु प त्यानसंख्यातास्च्छतैः शस्त्रैरनेकधा ॥ २५ ॥

हतशेषाश्च ये तेषां ते त्यक्त्वा बत्रदशाियम ् ॥

पिायनकृतोत्साहाः प्रववष्िा मकराियम ् ॥ २६ ॥

ततः शक्रः समापेदे स्वराज्यं दानवैहृजतम ् ॥

यदासीत्पव
ू क
ज ािे तत्समग्रं हतकण्िकम ् ॥ २७ ॥

ततस्ते दानवाः शेषा ज्ञात्वा तस््िंगसंभवम ् ॥

माहात्म्यं वष
ृ नाथस्य क्षेत्रस्यास्योद्वभवस्य च ॥ २८ ॥

शक्र
ु े ण कचथतं सवं माघकृष्णे तनशागमे ॥

चतद
ु ज श्यां शचु चभत्ूज वा यस्तस््िंगं प्रपर्
ू येत ् ॥

कािाघ्रातोऽवप न प्राणैः स पम
ु ांस्त्यज्यते क्वचचत ् ॥२९॥

तस्माद्वयय
ू ं समासाद्वय तस््िंगं तद्वटदने तनलश ॥

पर्
ू यध्वं महाभागा येन स्यम
ु त्जृ यव
ु स्र्जताः ॥ ६.१४५.३० ॥

यावत्संवत्सरस्यातं सत्यमेतन्मयोटदतम ् ॥

यथा ते दे वसंघाश्च तत्प्रभावादसंशयम ् ॥ ३१ ॥

अथ तं दानवेन्द्राणां मंत्रं ज्ञात्वा सरु े श्वरः ॥

नारदाद्वब्राह्मणः पत्र
ु ाद्वभयत्रस्तमनास्ततः ॥ ३२ ॥

मंत्रं चक्रे समं दे वस्


ै तत्र दे वस्य रक्षणे ॥

onlinesanskritbooks.com
यथा स्यादद्व
ु यमः सम्यक्तस्स्मन्नहतन सवजदा ॥ ३३ ॥

कोियस्तु त्रयस्स्त्रंशद्वदे वानां सायध


ु ास्ततः ॥

रक्षाथं तस्य लिंगस्य तस्स्मन्क्षेत्रे व्यवस्स्थताः ॥

माघकृष्णचतुदजश्यां सस
ु ंनद्वधाः प्रहाररणः ॥ ३४ ॥

अथ ते दानवा दृष्ट्वा तान्दे वांस्तत्र संस्स्थतान ् ॥

भयसंत्रस्तमनसो दद्र
ु व ु ःु सवजतो टदशम ् ॥ ३५ ॥

अथ प्रभाते ववमिे प्रोद्वगते रववमण्डिे ॥

भय
ू एव सरु ाः सवे मंत्रं चक्रुः परस्परम ् ॥ ३६ ॥

यद्वयेतत्क्षेत्रमत्ु सज्
ृ य गलमष्यामः सरु ाियम ् ॥

लिंगमेतत्समभ्येत्य पर्
ू तयष्यंतत दानवाः ॥ ३७ ॥

ततोऽवध्या भववष्यंतत तेऽवप सवे यथा वयम ् ॥

तस्मादत्रैव ततष्िामस्त्रयस्स्त्रंशत्प्रनायकाः ॥ ३८ ॥

कोिीनामेव सवेषां शेषा गच्छन्तु तत्र च ॥

सहस्राक्षेण संयक्
ु ताः स्वगे स्वपररक्षकाः ॥ ३९ ॥

ततोऽष्िौ वसवस्तत्र द्ववादशाकाजस्तथैव च ॥

एकादशापरे रुद्रा नासत्यौ द्ववौ च सन्


ु दरौ ॥६.१४५.४॥।

एते तस््िंगरक्षाथं तस्स्मन्क्षेत्रे व्यवस्स्थताः॥

शेषाः शक्रसमायक्
ु ताः प्रर्नमस्ु स्त्रदशाियम ् ॥ ४१ ॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
एवं प्रभावं लिंगं तु दे वदे वस्य शलू िनः ॥

भवद्वलभः पररपष्ृ िं यदटदत्या स्थावपतं परु ा ॥ ४२ ॥

यस्मान्न ववद्वयते मत्ृ यस्


ु तेन दृष्िे न दे टहनाम ् ॥

अमराख्यं ततो लिंगं ववख्यातं भव


ु नत्रये ॥ ४३ ॥

यस्स्मन्दे शऽे वप सा कन्या हता तेन द्वववर्न्मना ॥

र्ाबालिना सक्र
ु ु द्वधेन तस्य दे वस्य मंटदरे ॥ ॥ ४४ ॥

आसीत्तत्र टदने कृष्णा माघमास चतुदजशी ॥

तेन नो तनधनं प्राप्ता सह


ु ताऽवप तपस्स्वनी ॥ ४५ ॥

एतद्ववः सवजमाख्यातं तस्य लिंगस्य सम्भवम ् ॥

माहात्म्यं ब्राह्मणश्रेष्िाः सवजपातकनाशनम ् ॥ ४६ ॥

यश्चैतत्पिते भक्त्या तस्य लिंगस्य संतनधौ ॥

अपमत्ृ यभ
ु यं तस्य कथंचचन्नैव र्ायते ॥ ४७ ॥

तस्याग्रेऽस्स्त शभ
ु ं कुण्डं परू रतं स्वच्छवाररणा ।

अटदत्या तनलमजतं दे व्या स्नानाथं चात्मनः कृते ॥ ४८ ॥

स्नानं कृत्वा नरस्तस्स्मन्यस्तस््िंगं प्रपश्यतत ॥

करोतत र्ागरं रात्रौ तस्स्मन्नेव टदनेटदने ॥

सोऽद्वयावप वत्सरं यावन्नापमत्ृ यम


ु वाप्नय
ु ात ् ॥ ४९ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्येऽमरकेश्वरक्षेत्रमाहात्म्यवणजनंनाम पंचचत्वाररंशदचधकशततमो
ऽध्यायः ॥ १४५ ॥ ॥ छ ॥

onlinesanskritbooks.com
॥ ऋषय ऊचःु ॥ ॥

आटदत्यानां च सवेषां वसरु


ु द्राटदकास्श्वनाम ् ॥

प्रत्येकशः समाचक्ष्व नामातन त्वं महामते ॥ १ ॥

॥ सत
ू उवाच ॥ ॥

वष
ृ ध्वर्श्च शवजश्च मग
ृ व्याधस्तत
ृ ीयकः ॥

अर्ैकपादटहबध्
ुज न्यः वपनाकी षष्ि एव टह ॥ २ ॥

दहनश्चेश्वरश्चैव कपािी नवमस्तथा ॥

वष
ृ ाकवपस्तु दशमो रुद्रस्त्र्यंबक एव च ॥ ३ ॥

धरु ो ध्रव
ु श्च सोमश्च मखश्चैवातनिोऽनिः ॥

प्रत्यष
ू श्च प्रभासश्च वसवोऽष्िौ प्रकीततजताः ॥ ४ ॥

वरुणश्च तथा सय
ू ो भानःु ख्यातश्च तापनः ॥

इंद्रश्चैवायजमा चैव धाता चैव भगस्तथा ॥ ५ ॥

गभस्स्तधजमरज ार्श्च स्वणजरेता टदवाकरः ॥

लमत्रश्च वासद
ु े वश्च द्ववादशैते च भास्कराः ॥ ६ ॥

नासत्यश्चैव दस्रश्च ख्यातावेतौ तथास्श्वनौ ॥

दे ववैद्वयौ महाभागौ त्वाष्रीगभजसमद्व


ु भवौ ॥ ७ ॥

त्रयस्स्त्रंशत्समाख्याता एते ये सरु नायकाः ॥

क्षेत्रऽे त्रैवास्स्थता तनत्यं दानवानां वधाय च ॥८॥

यस्तान्संपर्
ू येद्वभक्त्या परु
ु षः संयतें टद्रयः॥

onlinesanskritbooks.com
यथोक्तटदवसे प्राप्ते नापमत्ृ यःु प्रर्ायते ॥ ९ ॥

अष्िम्यां च चतुदजश्यां रुद्राः पज्


ू या ववचक्षणैः ॥

तस्स्मन्क्षेत्रे ववशेषण
े वांछद्वलभः परमं पदम ् ॥६.१४६.१॥।

दशम्यां वसवः पज्


ू यास्तथाष्िम्यां ववशेषतः ॥

स्वगं समीहमानैश्च वविासैववजववधैस्तथा ॥ ११ ॥

सप्तम्यामथ षष््यां च पर्


ू नीया टदवाकराः ॥

ये वांछस्न्त नराः सत्त्वं पररपंचथवववस्र्जतम ् ॥ १२ ॥

दे ववैद्वयौ तथा पज्


ू यौ द्ववादश्यां व्याचधसंक्षयम ् ॥

ये वांछस्न्त सदा मत्याज नीरुर्ा सम्भवंतत ते ॥ १३ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्येऽमरे श्वरकुण्डमाहात्म्यवणजनं नाम
षट्चत्वाररंशदचधकशततमोऽध्यायः ॥ १४६ ॥ ॥

॥ सत
ू उवाच ॥ ॥

तथान्योऽवप च तत्रास्स्त दे वः पत्र


ु प्रदो नण
ृ ाम ् ॥

वटिकेश्वर नामा च सवजपापहरो हरः ॥ १ ॥

यस्स्मन्वटिकया पव
ू ं तपस्तप्तं द्वववर्ोत्तमाः ॥

प्राप्ता पत्र
ु ं शक
ु े याते वनं व्यासात्कवपंर्िम ् ॥ २ ॥

॥ ऋषय ऊचःु ॥ ॥

कस्यासौ वटिका तत्र कथं तप्तवती तपः ॥

कस्माद्वगह
ृ ं पररत्यक्त्वा शक
ु ोऽवप वनमाचश्रतः ॥ ३ ॥

onlinesanskritbooks.com
कथं कवपर्िं पत्र
ु ं व्यासा्िेभे शचु चस्स्मता ॥ ४ ॥

।। सत
ू उवाच ॥ ॥

आसीद्वव्यासस्य ववप्रें द्राः कित्राथं मततः क्वचचत ् ।

तनष्कामस्य प्रशांतस्य सवजज्ञस्य महात्मनः ॥ ५ ॥

ततः क्षयमनप्र
ु ाप्ते वंशे कुरुसमद्व
ु भवे ॥

ववचचत्रवीयजमासाद्वय पाचथजवं द्वववर्सत्तमाः ॥ ६ ॥

सत्यवत्याः समादे शात्तस्य क्षेत्रे ततः परम ् ॥

स पत्र
ु ाञ्र्नयामास त्रीञ्छूरान्पांडुपव
ू क
ज ान ् ॥ ७ ॥

वानप्रस्थडते ततष्िन्सकृन्मैथन
ु तत्परः ॥

क्षेत्रर्ैस्तनयैवश
ं े कुरोस्तस्मादप
ु स्स्थते ॥ ८ ॥

ततः स चचंतयामास भायाजमद्वय करोम्यहम ् ॥

गाहजस्थयेनाथ धमेण साधयालम शभ


ु ां गततम ् ॥ ९ ॥

ततः स प्राथजयामास र्ाबालिं तु सत


ु ां शभ
ु ाम ् ॥

वटिकाख्यां शभ
ु ां कन्यां स ददौ तस्य सत्वरम ् ॥ ६.१४७.१० ॥

ततस्तया समेतः स वनवासं समाचश्रतः ॥

वानप्रस्थाश्रमे ततष्िन्कृतमैथन
ु तत्परः ॥ ११ ॥

ततो गभजवती र्ज्ञे वपंर्िा तस्य पाश्वजतः ॥

ऋतौ मोहनमासाद्वय व्यासात्सत्यवतीसत


ु ात ् ॥ १२ ॥

अथ यातत परां वद्व


ृ चधं स गभजस्तत्र संस्स्थतः ॥

onlinesanskritbooks.com
उदरे व्यासभायाजयाः शक्
ु िपक्षे यथा शशी ॥ १३ ॥

एवं संगच्छतस्तस्य वद्व


ृ चधं गभजस्य तनत्यशः ॥

द्ववादशाब्दा अततक्रांता न र्न्म समवाप्नय


ु ात ् ॥ १४ ॥

यस्त्कंचचच्छृणुते तत्र गभजस्थोऽटह वचः क्वचचत ् ॥

तत्सवं हृटदसंस्थं च चक्रे प्रज्ञासमस्न्वतः ॥ १५ ॥

वेदाः सांगाः समाधीता गभजवासेऽवप तेन च ॥

स्मत
ृ यश्च परु ाणातन मोक्षशास्त्राणण कृत्स्नशः ॥ १६ ॥

तत्रस्थोऽवप टदवा नक्तं स्वाध्यायं प्रकरोतत सः ॥

न च र्न्मोत्थर्ां बद्व
ु चधं कथंचचदवप चचंतयेत ् ॥ १७ ॥

सावप माता परा पीडां तनत्यं यातत तथाकुिा ॥

यथायथा स संयातत वद्व


ृ चधं र्िरमाचश्रतः ॥ १८ ॥

ततश्च ववस्मयाववष्िो व्यासो वचनमब्रवीत ् ॥

कस्त्वं मद्वगटृ हणीकुक्षौ प्रववष्िो गभजरूपधक


ृ ् ॥ १९ ॥

न तनष्क्रामलस कस्मात्त्वं ककमेतां सद


ू तयष्यलस ॥ ॥

॥ गभज उवाच ॥ ॥

राक्षसोऽहं वपशाचोहं दे वोऽहं मानष


ु स्तथा ॥६.१४७.२॥।

गर्ोऽहं तुरगश्चावप कुक्कुिश्छाग एव च ॥

योनीनां चतरु ाशीततसहस्राणण च संख्यया ॥ २१ ॥

भ्ांतोऽहं तेषु सवेषु तत्कोऽहं प्रब्रवीलम ककम ् ॥

onlinesanskritbooks.com
सांप्रतं मानष
ु ो भत्ू वा र्िरं समप
ु ाचश्रतः ॥ २२ ॥

मानष
ु ं न कररष्यालम तनष्कामं च कथंचन ॥

तनववजष्िो भ्ममाणोऽत्र संसारे दारुणे ततः ॥२३ ॥

अत्रस्थो भवतनमक्
ुज तो योगाभ्यासरतः सदा ॥

मोक्षमागं प्रयास्यालम स्थानान्मोक्षमसंशयम ्॥ २४ ॥

तावज्ज्ञानं च वैरानयं पव
ू र्
ज ाततस्मतृ तयजथा ॥

यावद्वगभजस्स्थतो र्न्तःु सवोऽवप द्वववर्सत्तम ॥ २५ ॥

यदा गभाजद्वववतनष्क्रांतः स्पश्ृ यते ववष्णम


ु ायया ॥

तदा नाशं डर्त्याशु सत्यमेतदसंशयम ् ॥ २६ ॥

तस्मान्नाहं द्वववर्श्रेष्ि तनष्क्रलमष्ये कथंचन ॥

गभाजदस्मात्प्रयास्यालम स्थानान्मोक्षमसंशयम ् ॥ २७ ॥

॥ व्यास उवाच ॥ ॥

न भववष्यतत ते माया वैष्णवी सा कथंचन ॥

सघ
ु ोरान्नरकादस्मास्न्नष्क्रमस्व ववगटहजतात ् ॥ २८ ॥

गभजवासात्ततो योगं समाचश्रत्य लशवं डर् ॥

तस्माद्वदशजय मे वक्त्रं स्वकीयं येन मे भवेत ् ॥

आनण्ृ यं वपति
ृ ोकस्य तव वक्त्रस्य दशजनात ् ॥ २९ ॥

॥ गभज उवाच ॥ ॥

वासद
ु े वं प्रततभव
ु ं यटद मे त्वं प्रयच्छलस ॥

onlinesanskritbooks.com
इदानीं यत्स्वयं तन्मे र्न्म स्यान्नान्यथा द्वववर् ॥ ६.१४७.३० ॥

॥ सत
ू उवाच ॥ ॥

ततो व्यासो द्रत


ु ं गत्वा द्ववारकां प्रतत दःु णखतः ॥

कथयामास वत्त
ृ ांतं ववस्तराच्चक्रपाणणने ॥ ३१ ॥

तेनव
ै सटहतः पश्चात्स्वगह
ृ ं पन
ु रागतः ॥

व्यासः प्रततभव
ु ं तस्मै दातंु ववष्णंु तनरं र्नम ् ॥ ३२ ॥

॥ श्रीकृष्ण उवाच ॥ ॥

प्रततभरू स्स्म नाशाय मायायास्तव तनगजमे ॥

मद्ववाक्यास्न्नष्क्रमं कृत्वा गच्छ मोक्षमनत्त


ु मम ् ॥ ३३ ॥

ततो द्रत
ु ं ववतनष्क्रांतो ववष्णुवाक्येन स द्वववर्ाः ॥

द्ववादशाब्दप्रमाणस्तु यौवनस्य समीपगः ॥ ३४ ॥

ततः प्रणम्य दै त्याररं व्यासं च र्ननीं तथा ॥

प्रस्स्थतो वनवासाय तत्क्षणाद्वव्यासनंदनः ॥ ३५ ॥

अथ तं स मतु नः प्राह ततष्ि पत्र


ु ात्ममंटदरे ॥

संस्काराञ्र्ातकाद्वयांश्च येन ते प्रकरोम्यहम ् ॥ ३६ ॥

॥ लशशरु
ु वाच ॥ ॥

संस्काराः शतशो र्ाता मम र्न्मतनर्न्मतन ॥

भवाणजवे पररक्षक्षप्तो यैरहं बन्धनात्मकैः ॥ ३७ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

onlinesanskritbooks.com
शक
ु वज्र््पते यस्मात्तवायं पत्र
ु को मन
ु े ॥

तस्माच्छुकोऽयं नाम्नास्तु योगववद्वयाववचक्षणः ॥ ३८ ॥

नायं स्थास्यतत हम्ये स्वे मोहमायावववस्र्जतः ॥

तस्माद्वगच्छतु मा स्नेहं त्वं कुरुष्वास्य संभवम ् ॥ ३९ ॥

अहं गह
ृ ं प्रयास्यालम त्वं मक्
ु तः पैतक
ृ ादृणात ्॥

दशजनादे व पत्र
ु स्य सत्यमेतन्मयोटदतम ् ॥ ६.१४७.४० ॥

एवमक्
ु त्वा हृषीकेशो व्यासमामंत्र्य सत्वरम ्॥

ववहगाचधपमारूढः प्रययौ द्ववारकां प्रतत ॥ ४१ ॥

ततो गते हृषीकेशे व्यासः पत्र


ु मवु ाच ह ॥

प्रस्स्थतं वनवासाय तनःस्पह


ृ ं स्वगह
ृ ं प्रतत ॥ ४२ ॥

॥ व्यास उवाच॥ ॥

गह
ृ स्थधमजररक्तानां वपतव
ृ ाक्यं प्रणश्यतत ॥

वपतव
ृ ाक्यं तु यो मोहान्नैव सम्यक्समाचरे त ्॥

स यातत नरकं तस्मान्मद्ववाक्यात्पत्र


ु मा डर् ॥ ४३ ॥

॥ शक
ु उवाच ॥ ॥

यथाद्वयाहं त्वया र्ातो मया त्वं चान्यर्न्मतन ॥

संर्ातोऽलस मतु नश्रेष्ि तथाहमवप ते वपता ॥ ४४ ॥

तस्माद्ववाक्यं त्वया कायं यद्वयेषा धमजसंस्स्थततः ॥

नाहं तनषेधनीयस्तु डर्मानस्तपोवनम ् ॥ ४५ ॥

onlinesanskritbooks.com
॥ व्यास उवाच ॥ ॥

ब्राह्मणस्य गह
ृ े र्न्म पण्
ु यैः संप्राप्यते नलृ भः ॥

संस्कारान्यत्र संप्राप्य वेदोक्तान्मतु नराप्यते ॥ ४६ ॥

॥ शक
ु उवाच ॥ ॥

संस्कारै राप्यते मस्ु क्तयजटद कमज शभ


ु ं ववना ॥

पाखंक्तडनोऽवप यास्यंतत तन्मस्ु क्तं डतधाररणः ॥ ४७ ॥

॥ व्यास उवाच ॥ ॥

ब्रह्मचारी भवेत्पव
ू ं गह
ृ स्थश्च ततः परम ् ॥

वानप्रस्थो यततश्चैव ततो मोक्षमवाप्नय


ु ात ् ॥ ४८ ॥

॥ शक
ु उवाच ॥ ॥

ब्रह्मचयेण चेन्मोक्षस्तत्षण्ढानां सदा भवेत ् ॥

गह
ृ स्थाश्रलमणां चेत्स्यात्तत्सवं मच्
ु यते र्गत ् ॥ ४९ ॥

अथवा वनरक्तानां तन्मग


ृ ाणां प्रर्ायते ॥ ६.१४७.५० ॥

अथवा यततधमाजणां यटद मोक्षो भवेन्नण


ृ ाम ् ॥

दररद्राणां च सवेषां तन्मस्ु क्तः प्रथमा भवेत ् ॥ ५१ ॥

॥ व्यास उवाच ॥ ॥

गह
ृ स्थधमजरक्तानां नण
ृ ां सन्मागजगालमनाम ् ॥

इह िोकः परश्चैव मनन


ु ा संप्रकीततजतः ॥ ५२ ॥

॥ श्रीशक
ु उवाच ॥ ॥

onlinesanskritbooks.com
गह
ृ गप्ु तौ सग
ु ुप्तानां बंधानां बंधब
ु ंधनैः ॥

मोहरागसमावेशात्सन्मागज गमनं कुतः ॥ ५३ ॥

॥ व्यास उवाच ॥ ।

कष्िं वने तनवसतोऽत्र सदा नरस्य नो केविं तनर्तनप्र


ु भवं भवेच्च ।

दै वं च वपत्र्यमणखिं न ववभातत कृत्यं तस्माद्वगह


ृ े तनवसतात्मटहतं प्रचचन्त्यम ् ॥ ५४

॥ श्रीशक
ु दे व उवाच ॥ ॥

भावेन भाववतमहातपसां मन
ु ीनां ततष्िस्न्त तावदणखिातन तपःफिातन ॥

यत्ते तनकाशशरणाः परु


ु षा न र्ातु पश्यंत्यसज्र्नमख
ु ातन सख
ु ं तदे व ॥ ५५ ॥

॥ व्यास उवाच ॥ ॥

गह
ृ ं पररग्रहः पंस
ु ां गह
ृ स्थाश्रमधलमजणाम ् ॥

इहिोके परे चैव सख


ु ं यच्छतत शाश्वतम ् ॥ ५६ ॥

॥ श्रीशक
ु उवाच ॥ ॥

शीतं हुताशादवप दै वयोगात्सञ्र्ायते चन्द्रमसोऽवप तापः ॥

पररग्रहात्सौख्यसमद्व
ु भवोऽत्र भत
ू ोऽभवद्वभावव न मत्यजिोके ॥ ५७ ॥

॥ व्यास उवाच ॥ ॥

सप
ु ण्
ु यैिभ्
ज यते कृच्रान्मानष्ु यं भवु व दि
ु भ
ज म् ॥

तस्स्माँ्िब्धे न ककं िब्धं यटद स्याद्वगह


ृ धमजववत ् ॥ ५८ ॥

॥ श्रीशक
ु दे व उवाच ॥ ॥

onlinesanskritbooks.com
यटद स्याज्ज्ञानसंयक्
ु तो र्न्मकािेत्र मानवः ॥

तनर्ावस्थां समािोक्य तज्ज्ञानं टह वविीयते ॥ ५९ ॥

॥ व्यास उवाच ॥ ॥

मटु दतस्यावप पत्र


ु स्य गदज भस्याभजकस्य च ॥

भस्मिोिस्य िोकस्य शब्दोऽवप रितो मद


ु े ॥ ६.१४७.६० ॥

॥ श्रीशक
ु उवाच ॥ ॥

रसता सपजता धलू ि िोके त्वशचु चना चचरम ् ॥

मन
ु ेऽत्र लशशन
ु ा िोकस्तस्ु ष्िं यातत स बालिशः ॥ ६१ ॥

॥ व्यास उवाच ॥ ॥

पंन
ु ामास्स्त महारौद्रो नरको यममस्न्दरे ॥

पत्र
ु हीनो डर्ेत्तत्र तेन पत्र
ु ः प्रशस्यते ॥ ६२ ॥

॥ श्रीशक
ु उवाच ॥ ॥

यटद स्यात्पत्र
ु तः स्वगजः सवेषां स्यान्महामन
ु े ॥

शक
ू राणां शन
ु ां चैव शिभानां ववशेषतः ॥ ॥ ६३ ॥

॥ व्यास उवाच ॥ ॥

वपतॄणामनण
ृ ो मत्यो र्ायते पत्र
ु दशजनात ् ॥

पौत्रस्यावप च दे वानां प्रपौत्रस्य टदवाश्रयः ॥ ६४ ॥ ॥

शक
ु उवाच ॥ ॥

चचरायज्
ु र्ाजयते गध्र
ृ ः संतततं पश्यते तनर्ाम ् ॥

onlinesanskritbooks.com
क्रमेण संततं ककं न स मोक्षं प्रततपद्वयते ॥ ६५ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु त्वा पररत्यज्य वपतरं स वनं गतः ॥

मातरं च सद
ु ःु खातां प्रिपन्तीमनेकधा ॥ ६६ ॥

तं दृष्ट्वा दःु णखतो व्यासो तनराशः पत्र


ु दशजने ॥

पत्र
ु शोकालभसंतप्तो भायजया सटहतोऽभवत ् ॥ ६७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्ये व्यासशक
ु संवादवणजनंनाम सप्तचत्वाररंशदत्त
ु रशततमोध्यायः
॥ १४७ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

एवं तं तनःस्पह
ृ ं ज्ञात्वा गह
ृ ं प्रतत तनर्ात्मर्म ् ॥

वपंगिा दःु खसंयक्


ु ता व्यासमेतदव
ु ाच ह ॥ १ ॥

अहं तपश्चररष्यालम पत्र


ु ाथं द्वववर्सत्तम ॥

अनज्ञ
ु ां दे टह मे येन तोषयालम महे श्वरम ् ॥

पत्र
ु ो येन भवेन्मह्यं वंशवद्व
ृ चधकरः परः ॥ २ ॥

एवं सा तनश्चयं कृत्वा िब्ध्वानज्ञ


ु ां मन
ु ेस्ततः ॥

क्षेत्रमेतत्समासाद्वय तपस्तेपे पततडता ॥ ३ ॥

संस्थाप्य शंकरं दे वं तदग्रे तनमजिोदकम ् ॥

कृत्वा वापीं सवु वस्तीणां स्नानात्पातकनाशनीम ् ॥ ४ ॥

ततस्तस्या गतस्तुस्ष्िं भगवांस्स्त्रपरु ांतकः ॥

onlinesanskritbooks.com
वरदोऽस्मीतत तां प्राह प्रहृष्िे नांतरात्मना ॥ ५ ॥

॥ श्रीमहादे व उवाच ॥ ॥

पररतष्ु िोऽस्स्म ते भद्रे वरं वरय सड


ु ते ॥

यः स्स्थतो हृदये तनत्यं नादे यं ववद्वयते मम ॥ ६ ॥

॥ वटिकोवाच ॥ ॥

सत
ु ं दे टह सरु श्रेष्ि मम वंशवववधजनम ् ॥

चचत्ताह्िादकरं तनत्यं सश
ु ीिं ववनयास्न्वतम ् ॥ ७ ॥ ॥

॥ श्रीमहादे व उवाच ॥ ॥

भववष्यतत न संदेहस्तव पत्र


ु ः सश
ु ोभने ॥

यादृक्त्वया महाभागे प्राचथजतस्तद्वववशेषतः ॥ ८ ॥

अन्यावप मानष
ु ी याऽत्र वाप्यां स्नात्वा समाटहता ॥

पञ्चम्यां वत्सरं यावच्छुक्िपक्षे ह्यप


ु स्स्थते ॥

पर्
ू तयष्यतत मस््िंगं यच्चाद्वय स्थावपतं त्वया ॥ ९ ॥

साथ िप्स्यतत सत्पत्र


ु ं दत्त्वा फिमनत्त
ु मम ् ॥

या च दौभाजनयसंयक्
ु ता तत
ृ ीयाटदवसेऽत्र वै ॥ ६.१४८.१० ॥

स्नात्वाऽत्र सलििे पश्चान्मस््िंगं पर्


ू तयष्यतत ॥

सा सौभानय समोपेता वषांते च भववष्यतत ॥ ११ ॥

यः पन
ु ः परु
ु षश्चात्र स्नात्वा मां पर्
ू तयष्यतत ॥

सकामो िप्स्यते कामास्न्वकामो मोक्षमेव च ॥ १२ ॥

onlinesanskritbooks.com
एवमक्
ु त्वा महादे वस्ततश्चादशजनं गतः ॥

साऽवप िेभे सत
ु ं व्यासात्कवपंर्िलमतत श्रत
ु म ् ॥ १३ ॥

यादृक्तेन परु ा प्रोक्तो दे वदे वेन शलू िना ॥

येनव
ै स्थावपता चात्र दे वी केिीवरी परु ा ॥

सवजलसद्वचधप्रदा िोके तत्र याऽऽराचधता परु ा ॥ १४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये वटिकेश्वरमाहात्म्यवणजनं
नामाष्िचत्वाररंशदचधकशततमोऽध्यायः ॥ १४८ ॥ ॥ छ ॥

॥ ऋषय ऊचःु ॥ ॥

केिीश्वरी च या दे वी श्रय
ू ते सत
ू नंदन ॥

माहात्म्यं वद नस्तस्या उत्पवत्तं च सवु वस्तरात ् ॥ १ ॥

कस्स्मन्कािे समत्ु पन्ना ककमथं च सरु े श्वरी ॥।

ककं तस्या र्ायते श्रेयः पर्


ू या नमनेन च ॥ २ ॥

त्वया कात्यायनी प्रोक्ता चामण्


ु डा च सरु े श्वरी ॥

श्रीमाता च समत्ु पन्ना ककमथं च सरु े श्वरी ॥ ॥ ३ ॥

श्रीमाता च तथा तारा दे वी शत्रवु वनालशनी ॥

केिीश्वरी न संप्रोक्ता तस्मात्तां वद सांप्रतम ् ॥ ४ ॥

कौतुकं नः समत्ु पन्नमत्राथे सत


ू नंदन ॥ ५ ॥

॥ सत
ू उवाच ॥ ॥

आद्वयैका दे वता िोके बहुरूपा व्यवस्स्थता ॥

onlinesanskritbooks.com
दे वतानां टहताथाजय दै त्यपक्षक्षयाय च ॥ ६ ॥

यदायदात्र दे वानां व्यसनं र्ायते क्वचचत ् ॥

तदातदा परा शस्क्तयाज सा व्याप्य व्यवस्स्थता ॥ ७ ॥

सवजमेतज्र्गद्वधात्री र्न्म चक्रे धरातिे ॥

मटहषासरु नाशाय सा च कात्यायनी भवु व ॥ ८ ॥

अवतीणाज परा मतू तजगत


ज ास्स्मन्भव
ु नत्रये ॥

यदा शंभ
ु तनक्षंभौ च दानवौ बिदवपजतौ ॥ ९ ॥

अवतीणाज तदा सैव चामंड


ु ा रूपमाचश्रता ॥

प्रोद्वगते काियवने सवजदेवभयावहे ॥ ६.१४९.१० ॥

श्रीमातारूवपणी दे वी सैव र्ाता महीतिे ॥

अंधासरु वधाथाजय शंभन


ु ाऽऽक्रांतचेतसा ॥

सष्ृ िा केिीवरी दे वी यया व्याप्तलमदं र्गत ् ॥ ११ ॥

ततस्तस्याः प्रभावेन हत्वा दै त्यानशेषतः ॥

अन्धको तनहतः पश्चात्त्रैिोक्यव्यसनप्रदः ॥ ॥ १२ ॥

॥ ऋषय ऊचःु ॥ ॥

ु ोऽयं ककंप्रभावः कथं हतः ॥


अन्धकः कस्य पत्र

कस्माद्वधतस्तु संग्रामे सवं ववस्तरतो वद ॥ ॥ १३ ॥

॥ सत
ू उवाच ॥ ॥

दक्षस्य दटु हता नाम्ना टदततः सवजगण


ु ािया ॥

onlinesanskritbooks.com
टहरण्यकलशपन
ु ाजम तस्याः पत्र
ु ो बभव
ू ह ॥ १४ ॥

येन शक्रादयो दे वा स्र्ताः सवे रणास्र्रे ॥

स्वगे राज्यं कृतं भरू र स्वयमेव महात्मना ॥ १५ ॥


यद्वभयात्सकिैदेवन
ै ाजनाशस्त्राण्यनेकशः ॥

तनलमजतान्यततमख्
ु यातन वमजचमजयत
ु ातन च ॥ १६ ॥

स्वयं ववदाररतो यश्च ववष्णुना प्रभववष्णुना ॥

करर्ैर्ाजनतु न पष्ृ िे ववतनधाय प्रकोपतः ॥ १०७ ॥

तस्य पत्र
ु द्ववयं र्ज्ञ वीयौदायजगण
ु ास्न्वतम ् ॥

ज्येष्िः प्रह्िाद इत्यक्


ु तो द्वववतीयश्चांधकस्तथा ॥ १८ ॥

टहरण्यकलशपौ प्राप्ते मत्ृ यि


ु ोकं सहृ
ु द्वगणैः ॥

अमात्यैश्च ततः प्रोक्तः प्रह्िादो ववनयास्न्वतैः ॥ १९ ॥

वपतप
ृ त
ै ामहं राज्यमेतदाचर सांप्रतम ् ॥

धरु ं वहस्व राज्योत्थां दे वान्यद्व


ु धे तनपातय ॥६.१४९.२॥।

॥ प्रह्राद उवाच ॥ ॥

नाहं राज्यं कररष्यालम कथंचचदवप भत


ू िे ॥

यतस्ततो तनबोधध्वं वचनं मम सांप्रतम ् ॥२१॥

दै त्यराज्यं न वांछंतत दे वाः शक्रपरु ोगमाः ॥

तेषां रक्षाकरो तनत्यं ववष्णुः स भगवान्स्वयम ् ॥२२॥

अप्यहं सन्त्यर्े प्राणान्सवजस्वं वा न संशयः ॥

onlinesanskritbooks.com
हररणा सह संग्रामं नाहं कतम
ुज हो क्षमः॥ २३ ॥

यो मयाऽभ्यचचजतो तनत्यं प्रणतश्च सरु े श्वरः ॥

न तेन सटहतो यद्व


ु धं कररष्यालम कथञ्चन ॥ २४ ॥ ॥

॥ सत
ू उवाच ॥ ॥

प्रह्िादे न च संत्यक्ते राज्ये वपतस


ृ मद्व
ु भवे ॥

अन्धकः स्थावपतस्तत्र संमंत्र्य सचचवैलमजथः ॥ २५ ॥

टहरण्यकलशपोः पत्र
ु ो दे वदानवदपजहा ॥

सोऽवप राज्यममात्येभ्यो तनधाय तदनन्तरम ् ॥ २६ ॥

तपश्चक्रे चचरं कािं ध्यायमानः वपतामहम ् ॥

त्यक्त्वा कामं तथा क्रोधं दं भं मत्सरमेव च ॥ २७ ॥

स्र्तें टद्रयः सश
ु ांतात्मा समः सवेषु र्न्तष
ु ु ॥

वक्ष
ृ मिू ाश्रयः शांतः संतुष्िे नांतरात्मना ॥ २८ ॥

यावद्ववषजसहस्रांतं फिाहारो बभव


ू ह ॥

शीणजपणाजशनाहारो यावद्ववषजसहस्रकम ् ॥ २९ ॥

ध्यायमानो टदवानक्तं दे वदे वं वपतामहम ् ॥

वायभ
ु क्षस्ततो र्ज्ञे तावत्कािं द्वववर्ोत्तमाः ॥ ६.१४९.३० ॥

ततो वषजसहस्रांते चतथ


ु े समप
ु स्स्थते ॥

तमव
ु ाच स्वयं ब्रह्मा स्वयमभ्येत्य हवषजतः ॥ ३१ ॥

॥ ब्रह्मोवाच ॥ ॥

onlinesanskritbooks.com
पररतष्ु िोऽस्स्म ते वत्स वरं वरय सड
ु त ॥

तुष्िोऽहं ते प्रदास्यालम यद्वयवप स्यात्सद


ु ि
ु भ
ज म् ॥

॥ अन्धक उवाच ॥ ॥

यटद यच्छलस मे ब्रह्मन्वरं मनलस वांतछतम ् ॥

र्रामरणनाशाय दीयतां सरु सत्तम ॥ ३३ ॥

॥ श्रीब्रह्मोवाच ॥ ॥

न कस्श्चच्च र्राहीनो ववद्वयतेऽत्र धरातिे ॥

मरणेन ववना नैव यस्य र्न्म भवेस्त्क्षतौ ॥ ३४ ॥

तथावप तव दास्यालम बहुधमजरतस्य च ॥

तस्मात्कुरु महाभाग राज्यं गत्वा तनर्ं गह


ृ म ् ॥ ३५ ॥

भवेद्वबहुफिं राज्यं श्मशानं भवनं यथा ॥

बहुकण्िकसंकीणं क्रूरकमजलभरावत
ृ म ् ॥ ३६ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु त्वा चतुवक्
ज त्रस्ततश्चादशजनं गतः ॥

कस्यचचत्त्वथ कािस्य प्रेररतः कािधमजणा ॥

प्रोवाच सचचवान्सोऽथ वपतव


ु रप मनस्
ु मरन ् ॥ ३७ ॥

॥ अन्धक उवाच ॥ ॥

वपतास्माकं हतो दे वःै वपतव्ृ यश्च महाबिः ॥

कपिे न न शौयेण तस्मात्तान्सद


ू याम्यहम ् ॥ ३८ ॥

onlinesanskritbooks.com
कोऽथजः पत्र
ु ण े र्ातेन यो न कृत्यैः सश
ु लं सतैः ॥

प्राकट्यं यातत सवजत्र वंशस्याग्रे ध्वर्ो यथा॥ ३९॥

॥ मंबत्रण ऊचःु ॥ ॥

यक्
ु तमेतन्महाभाग यत्त्वया व्याहृतं वचः ॥

वध्याःस्यवु वजबध
ु ाः सवे येऽस्माकं पररपंचथनः ॥ ॥६.१४९.४॥।

अस्माकं खस््वमे िोकाः के दे वाः के द्वववर्ातयः ॥

यज्ञभागान्हररष्यामो हत्वा शक्रमख


ु ान्सरु ान ् ॥४१॥

एवं ते समयं कृत्वा सैन्येन महतास्न्वताः ॥

प्रर्नमस्
ु त्वररतास्तत्र यत्र शक्रो व्यवस्स्थतः ॥४२॥

शक्रोऽवप दानवानीकं दृष्ट्वा तान्सहसागतान ्॥

आरुह्यैरावणं नागं यद्व


ु धाथं तनयजयौ तदा ॥ ४३ ॥

सह दे वगणैः सवपवस
ज रु
ु द्राकजपव
ू क
ज ैः ॥

एतस्स्मन्नंतरे शक्रो वज्रं रौद्रतमं च यत ् ॥ ४४ ॥

समद्व
ु टदश्यांधकं तस्मै मम
ु ोच परवीरहा॥

स हतस्तेन वज्रेण ववहस्य दनर्


ु ोत्तमः ॥ ४५ ॥

शक्रं प्रोवाच संहृष्िस्तारनादे न संयग


ु े ॥

दृष्िं बाहुबिं शक्र तवाद्वय सचु चरान्मया ॥ ४६ ॥

अधन
ु ा पश्य चास्माकं त्वमेव बिसद
ू न ॥ ४७ ॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
एवमक्
ु त्वाथ चाववध्य गदां गुवीं मम
ु ोच ह ॥

शतघंिामहारावां तनलमजतां ववश्वकमजणा ॥ ॥ ४८ ॥

सवाजयसमयीं गव
ु ीं यमस्र्ह्वालभवापराम ् ॥

शतहस्तां प्रमाणेन प्राणणनां भयवद्वजचधनीम ् ॥ ४९ ॥

तया ववतनहतः शक्रो मछ


ू ाजव्याकुलितें टद्रयः ॥

ध्वर्यस्ष्िं समाचश्रत्य तनववष्िो गर्मद्व


ू जधतन ॥ ६.१४९.५० ॥

अथ संमतू छज तं दृष्ट्वा शक्रं स्कन्दः प्रकोवपतः ॥

मम
ु ोचाथ तनर्ां शस्क्तममोघां वज्रसंतनभाम ्॥ ५१ ॥

तामायांतीं समािोक्य दानवो तनलशतैः शरै ः ॥

प्रततिोमां ततश्चक्रे िीियैव महाबिः ॥ ५२ ॥

ततः स्कन्दोऽवप संगह्


ृ य चापं तं प्रतत सायकान ्॥

मम
ु ोचाशीववषाकारा्िाँ घ्वस्त्रं तस्य दशजयन ् ॥ ५३ ॥

एतस्स्मन्नन्तरे दे वाः सवे शस्त्रप्रवस्ृ ष्िलभः ॥

समंताच्छादयामासद
ु ाजनवानामनीककनीम ्॥ ५४ ॥

ततस्तु दानवाः सवे दे वतानामनीककनीम ्॥

प्रहारै ः पीडयामासद
ु ज द्र
ु व ु स्
ु ते टदवौकसः ॥ ५५ ॥

ततो भननान्सरु ान्दृष्ट्वा सगणो वष


ृ वाहनः ॥

दशजयामास चात्मानं दे वानाश्वासयस्न्नव ॥ ५९॥

मा भैष्ि दे वताः सवाजः पश्यध्वं मद्वववचेस्ष्ितम ् ॥

onlinesanskritbooks.com
इत्यक्
ु त्वा भगवाञ्छम्भम
ु त्र
ं रै ाथवजणैस्तदा ॥ ५७ ॥

आह्वयामास ववश्वेशां परां शस्क्तमनत्त


ु माम ्॥

आहूता परमा शस्क्तर्जगाम हरसंतनचधम ् ॥ ५८ ॥

दृष्ट्वा तामग्रतः प्राप्तां सवपदेवःै समस्न्वतः ॥

अस्तावीत्प्रणतो भत्ू वा स्तोत्रेणानेन भस्क्ततः ॥ ५९ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

नमस्ते दे वदे वेलश नमस्ते भस्क्तव्िभे ॥

सवजगे सवजदे दे वव नमस्ते ववश्वधाररणण ॥ ६.१४९.६० ॥

नमस्ते शस्क्तरूपेण सस्ृ ष्िप्रियकाररणण ॥

नमस्ते प्रभया यक्


ु ते ववद्वयज्
ु ज्वलितकुण्डिे ॥ ६१ ॥

त्वं स्वाहा त्वं स्वधा दे वव त्वं सस्ृ ष्िस्त्वं शचु चधतजृ तः ॥

अरुं धती तथेंद्राणी त्वं िक्ष्मीस्त्वं च पावजती ॥ ६२ ॥

यस्त्कंचचत्स्त्रीस्वरूपं च समस्तं भव
ु नत्रये॥

तत्सवं त्वत्स्वरूपं स्याटदतत शास्त्रेषु तनश्चयः ॥ ६३ ॥

॥ श्रीदे व्यव
ु ाच ॥ ॥

ककमथं च समाहूता त्वयाहं वष


ृ वाहन ॥

मंत्ररै ाथवजणै रौद्रै स्तत्सवं मे प्रकीतजय ॥ ६४ ॥

येन ते कृत्स्नशः कृत्यं प्रकरोलम यथोटदतम ् ॥ ६५ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

onlinesanskritbooks.com
एते शक्रादयो दे वाः सवे स्वगाजद्ववववालसताः ॥

अंधकेन महाभागे दै त्यानामचधपेन च ॥ ६६ ॥

तस्मात्तस्य वधाथाजय गच्छमानस्य मे शण


ृ ु ॥

साहाययं कुरु मे चाशु सद


ू यालम रणास्र्रे ॥ ॥ ६७ ॥

एते मातग
ृ णाः सवे मया दत्तास्तवाधन
ु ा ॥

क्षुत्क्षामाः सद
ू तयष्यंतत दानवान्ये परु ः स्स्थताः ॥ ६८ ॥

यस्मात्केिीमयं रूपं ववधाय त्वं सहस्रधा ॥

अनेकैववजकृतै रूपैः समाहूतास्ननमध्यतः ॥ ६९ ॥

तस्मात्केिीश्वरीनाम त्रैिोक्ये त्वं भववष्यलस ॥

अनेनव
ै तु रूपेण यस्त्वां भक्त्याऽचजतयष्यतत ॥ ६.१४९.७० ॥

अष्िम्यां च चतद
ु ज श्यां तस्याभीष्िं भववष्यतत ॥

यद्व
ु धकािेऽथ संप्राप्ते स्तोत्रेणानेन ते स्ततु तम ् ॥ ॥ ७१ ॥

यः कररष्यतत भप
ू ािो र्यस्तस्य भववष्यतत ॥

अवप स्व्पस्वसैन्यस्य स्व्पाश्वस्य च संगरे ॥ ७२ ॥

भववष्यतत र्यो नन
ू ं त्वत्प्रसादादसंशयम ् ॥

एवं सा दे वदे वेन प्रोक्ता केिीश्वरी तदा ॥ ७३ ॥

प्रस्स्थता परु तस्तस्य भवसैन्यस्य हवषजता ॥

सवपमाजतग
ृ णैः साधं रौद्रारावैःसभ
ु ीषणैः ॥ ७४ ॥

यद्व
ु धोत्साहपरै रौद्रै नाजनाशस्त्रप्रहाररलभः॥

onlinesanskritbooks.com
अथ ते दानवा दृष्ट्वा स्त्रीसैन्यं तत्समागतम ् ॥७५॥

ववकृतं ववकृताकारं ववकृताकाररावणम ् ॥

शस्त्रोद्वयतकरं सवजयद्व
ु धवांछापरायणम ् ॥ ७६ ॥

र्हसःु सस्
ु वरं केचचत्केचचस्न्नभजत्सजयंतत च ॥

अन्ये स्त्रीतत पररज्ञाय प्रहरं तत न दानवाः ॥ ७७ ॥

वध्यमानावप िज्र्ंतः पौरुषे स्वे व्यवस्स्थताः ॥

एतस्स्मन्नंतरे प्राप्तो नारदो मतु नसत्तमः ॥ ७८ ॥

अन्धकाय स वत्त
ृ ांतं कथयामास कृत्स्नशः ॥

नैताः स्स्त्रयो दनश्र


ु ेष्ि यद्व
ु धाथं समप
ु स्स्थताः ॥ ७९ ॥

एषा कृत्या वधाथाजय तव रुद्रे ण तनलमजता ॥

यैषा लसंहसमारूढा चक्रांककतकरा स्स्थता ॥ ६.१४९.८० ॥

एषा केिीश्वरीनाम वस्ह्नकुण्डाद्वववतनगजता ॥

एतालभः सह रौद्रालभः स्त्रीलभमंत्रबिाश्रयात ् ॥ ८१ ॥

स्वरक्तेन कृते होमे दे वदे वेन शम्भन


ु ा ॥

स एष भगवान्क्रुद्वधः स्वयमभ्येतत तें ऽततकम ् ॥ ८२ ॥

यद्व
ु धाय तनर्हम्ये तान्स्थापतयत्वा सरु ोत्तमान ् ॥॥

प्रततज्ञाय वधं तुभ्यं परु तः परमेस्ष्िनः ॥ ८३ ॥

एतज्ज्ञात्वा महाभाग यद्वयक्


ु तं तत्समाचर ॥ ८४ ॥

॥ अन्धक उवाच ॥ ॥

onlinesanskritbooks.com
नाहं बबभेलम रुद्रस्य तथान्यस्यावप कस्यचचत ् ॥

न स्त्रीणां प्रहररष्यालम पाियन्परु


ु षडतम ् ॥ ८५ ॥

॥ सत
ू उवाच ॥ ॥

एवं प्रवदतस्तस्य दानवस्य महात्मनः ॥

आक्रंदः सम
ु हाञ्र्ज्ञे तस्स्मन्दे शे समंततः ॥ ८६ ॥

भक्ष्यन्ते दानवाः केचचद्ववध्यन्ते त्वथ चापरे ॥

अधजभक्षक्षत गात्राश्च प्रणश्यंतत तथा परे ॥ ८७ ॥

यध्
ु यमानास्तथैवान्ये शस्क्तमंतोऽवप दानवाः ॥

भक्ष्यंते मातलृ भस्तत्र सायध


ु ाश्च सवाहनाः ॥ ८८ ॥

तच्ुत्वा स महाक्रंदमंधकः क्रोधमतू छज तः॥

आदाय खड्गमत्त
ु स्थौ ककलमदं ककलमदं ब्रव
ु न ् ॥ ८९ ॥

अथ पश्यतत ववध्वस्तान्दानवान्बिदवपजतान ् ॥

भक्ष्यमाणास्तथैवान्यान्पिायनपरायणान ् ॥ ६.१४९.९० ॥

अन्येषां तनहतानां च रुदं त्यो तनकिस्स्थताः ॥

स पश्यतत वप्रया भायाजः प्रिपंत्योऽततदःु णखताः ॥९१॥।

अथ तत्कदनं दृष्ट्वा अंधकः क्रोधमतू छज तः ॥

भत्सजयामास ताः सवाज योचगनीः समरोद्वयताः ॥ ९२ ॥

न च तास्तस्य दै त्यस्य भयं चक्रुः कथंचन ॥।

केविं सद
ू यंतत स्म भक्षयंतत च दानवान ् ॥९३॥

onlinesanskritbooks.com
ततः स दानवस्तासां दृष्ट्वा तच्चेस्ष्ितं रुषा ॥

स्वस्य गात्रस्य रक्षां स चकार भयसंकुिः ॥ ९४ ॥॥

तमोऽस्त्रं मम
ु च
ु े रौद्रं कृत्वा रावं स तत्क्षणात ् ॥

एतस्स्मन्नंतरे कृत्स्नं त्रैिोक्यं तमसा वत


ृ म ् ॥ ९५ ॥

न ककंचचज्ज्ञायते तत्र समं ववषममेव च ॥

केविं दानवेन्द्रश्च सवं पश्यतत नेतरः ॥ ९६ ॥

ततः स सद
ू यामास योचगनीस्ताः लशतैः शरै ः ॥

यथायथा परा नायजस्तादृग्रप


ू ा भवस्न्त च ॥९७॥

अथ दृष्ट्वा परां वद्व


ृ चधं योचगनीनां स दानवः ॥

संहारं तस्य चास्त्रस्य चकार भयसंकुिः ॥ ९८ ॥

ततः शक्र
ु ं समासाद्वय दीनः प्राह कृतांर्लिः ॥

पश्य मे भागजवश्रेष्ि स्त्रीलभयजत्कदनं कृतम ् ॥९९॥

अवध्यालभमजमास्त्राणां मंत्रशक्त्या सरु द्वववषः ॥

उत्पन्नालभः प्रभत
ू ालभहजतं मे सवजतो बिम ्॥६.१४९.१॥॥

तस्मात्त्वमवप तां ववद्वयां प्रसाधय महामते ॥

यटद मे वांछलस श्रेयो नान्यथास्स्त र्यो रणे ॥ १०१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्येऽन्धकासरु वधवत्त
ृ ान्ते
शंकरकृतकेिीश्वरीप्रादभ
ु ाजववणजनंनामैकोनपंचाशदत्त
ु रशततमोऽध्यायः ॥ १४९ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
शक्र
ु स्तस्य वचः श्रत्ु वा चचत्ते कृत्वा दयां ततः ॥

हािकेश्वरर्ं क्षेत्रं गत्वा लसद्वचधप्रदायकम ् ॥ ॥ १ ॥

चकार ववचधवद्वधोमं स्वमांसेन हुताशने ॥

मंत्ररै ाथवजणै रौद्रै ः कुण्डं कृत्वा बत्रकोणकम ् ॥ २ ॥

एवं संर्ुह्वतस्तस्य तेन वै ववचधना तदा ॥

यथा रुद्रे ण संतष्ु िा दे वी केिीश्वरी तदा ॥ ३ ॥

तं प्रोवाच समेत्याशु शक्र


ु ं दै त्यपरु ोटहतम ् ॥

मा त्वं भागजवशादज ि
ू कुरु मांसपररक्षयम ् ॥ ४ ॥

भाववताऽहं बत्रनेत्रण
े तस्त्कं ब्रटू ह करोलम ते ॥ ५ ॥

॥ शक्र
ु उवाच ॥ ॥

यथा रुद्रस्य साहाययं त्वयात्र ववटहतं शभ


ु े ॥

अंधकस्याऽवप कतजव्यं तथैवष


ै वरो मम ॥ ६ ॥

ये केचचद्वदानवा यद्व
ु धे भक्षक्षताश्च ववनालशताः ॥

अस्य सैन्यस्य ते सवे पन


ु र्ीवंतु सत्वरम ् ॥ ७ ॥

॥ दे व्यव
ु ाच ॥ ॥

र्ीवतयष्यालम तान्सवाजन्दानवास्न्नहतान्रणे ॥

नवसंभक्षक्षतास्न्वप्र प्रववष्िान्योचगनीमख
ु े ॥ ८ ॥

एवमक्
ु त्वा ददौ तस्मै सा दे वी हवषजतानना ॥

नाम्नाऽमत
ृ वतीं ववद्वयां यया र्ीवंतत ते मत
ृ ाः ॥ ९ ॥

onlinesanskritbooks.com
ततः शक्र
ु ः प्रहृष्िात्मा गत्वांधकमव
ु ाच ह ॥

लसद्वधा केिीश्वरी दे वी यथा शम्भोस्तथा मम ॥ ६.१५०.१० ॥

तया दत्ता शभ
ु ा ववद्वया मम दै त्या मत
ृ ाश्च ये ॥

तान्सवांस्तत्प्रभावेन योर्तयष्यालम र्ीववते ॥ ११ ॥

त्वयाऽस्याः सततं भस्क्तः कायाज दानव सत्तम ॥

अष्िम्यां च ववशेषण
े चतुदजश्यां च सवजदा ॥ १२ ॥

एषा सा परमा शस्क्तयजया व्याप्तलमदं र्गत ्॥

केविं भस्क्तसाध्या सा न दण्डेन कथंचन ॥ १३ ॥

एवमक्
ु तस्तु शक्र
ु े ण स तदा दानवाचधपः ॥

तां दे वीं पर्


ू यामास भावभस्क्तसमस्न्वतः ॥ १४ ॥

स्तत्ु वा च ववववधैः स्तोत्रैस्ततः प्रोवाच सादरम ् ॥

तथान्या मातरः सवाज यथाज्येष्िं यथाक्रमम ् ॥ १५ ॥

अज्ञानाद्वयन्मया दे वव कृतः कोपस्तवोपरर ॥

मषजणीयस्तथा सोऽद्वय दीनस्य प्रणतस्य च ॥ १६ ॥

॥ श्रीदे व्यव
ु ाच ॥ ॥

पररतष्ु िाऽस्स्म ते वत्स प्रभावाद्वभागजवस्य च ॥

वरं वरय तस्मात्त्वं न वथ


ृ ा दशजनं मम ॥ १७ ॥

॥ अन्धक उवाच ॥ ॥

अनेनव
ै तु रूपेण ये त्वां ध्यायंतत दे टहनः ॥

onlinesanskritbooks.com
पर्
ू यंतत च सद्वभक्त्या संस्थाप्य प्रततमां तव ॥

तेषां लसद्वचधः प्रदातव्या त्वया हृदयवांतछता ॥ १८ ॥

दे व्यव
ु ाच ॥ ॥

यो मामनेन रूपेण स्थापतयष्यतत मानवः ॥

तस्य मोक्षं प्रदास्यालम पापस्यावप न संशयः ॥ १९ ॥

योऽष्िम्यां च चतुदजश्यां मम पर्


ू ां कररष्यतत ॥

तस्मै स्वगं प्रदास्यालम पापस्यावप दनत्त


ू म ॥ ६.१५०.२० ॥

केविं दशजनं यश्च ध्यानं वा मे कररष्यतत ॥

तस्य राज्यं प्रदास्यालम भोगान्मानष


ु संभवान ् । २१ ॥

एवमक्
ु त्वाऽथ सा दे वी ततश्चादशजनं गता ॥

तैश्च मातग
ृ णैः साधं पश्यतस्तस्य तत्क्षणात ् । २२ ॥

शक्रोऽवप दानवान्सवांस्तया संलसद्वधया ततः ॥

मत
ृ ान्संर्ीवयामास दै तेयान्नवभक्षक्षतान ् ॥ २३ ॥

तैः समेत्य स दै त्येन्द्रः प्रहृष्िे नांतरात्मना ॥

तां परु ीं प्राप्य शक्रस्य राज्यं चक्रे टदवातनशम ् ॥ २४ ॥

तां दे वीं ध्यायमानस्तु पर्


ू यानो टदवातनशम ् ॥

अष्िम्यां च चतुदजश्यां ववशेषण


े महाबिः ॥ २५

अथ तस्याः प्रभावं तं ज्ञात्वा व्याससमद्व


ु भवः ॥

स्थानेऽत्र स्थापयामास संलसद्वचधं प परां गतः ॥ २६ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच । ॥

एवं केिीश्वर दे वी संर्ाता परमेश्वरी ॥

तस्मात्स्थाप्या च पज्
ू या च ध्येया चैव ववशेषतः ॥ २७ ॥

एवं दे व्या नरो यश्च पिते वा शण


ृ ोतत वा ॥

वाच्यमानं स मच्
ु येत व्यसनेन गरीयसा ॥ २८ ॥

भ्ष्िराज्योऽथवा रार्ा यः शण
ृ ोत्यष्िमीटदने ॥

स राज्यं िभते भय
ू ो तनणखिं हतकंिकम ् ॥ २९ ॥

यद्व
ु धकािे च संप्राप्ते यश्चैतच्छृणय
ु ान्नरः ॥

स हत्वा शत्रस
ु ंघातं ववर्यं च समाप्नय
ु ात ् ॥ ६.१५०.३० ॥ इतत श्रीस्कांदे महापरु ाण
एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वरक्षेत्रमाहात्म्ये
केिीश्वरीमाहात्म्यवणजनंनाम पञ्चाशदत्त
ु रशततमोऽध्यायः ॥ १५० । ॥ ।

॥ ॥ सत
ू उवाच ॥ ॥

अन्धकोऽवप परां ववद्वयां ज्ञात्वा शक्र


ु ास्र्जतां तदा ॥

केिीश्वयाजः प्रसादं च भस्क्तर्ं बिवद्व


ृ चधदम ्॥ १ ॥

अवध्यतामात्मनश्च वपतामहवरोद्वभवम ् ॥

महे श्वरं समद्व


ु टदश्य कोपं चक्रे ततः परम ् ॥ २ ॥

दत
ू ं च प्रेषयामास कैिासं पवजतं प्रतत ॥

गच्छ दत
ू हरं ब्रटू ह मम वाक्येन सांप्रतम ् ॥ ३ ॥

शक्रमेनं पररत्यज्य सख
ु ं ततष्िात्र पवजते ॥

नो चेद्वद्रत
ु ं समागत्य सकैिासं सभायजकम ्॥ ४ ॥

onlinesanskritbooks.com
सगणं च रणे हत्वा सख
ु ी स्थास्यालम नंदने ॥

त्वामहं नाशतयष्यालम सत्येनात्मानमािभे ॥ ५ ॥

एवमक्
ु तः स दै त्येन दत
ू ो गत्वा द्रत
ु ं ततः ॥

प्रोवाच शंकरं वाक्यैः परुषैः स ववशेषतः ॥ ६ ॥

ततः कोपपरीतात्मा भगवान्वष


ृ भध्वर्ः ॥

गणान्संप्रेषयामास वधाथं तस्य दम


ु त
ज ःे ॥ ७ ॥

वीरभद्रं महाकािं नंटदं हस्स्तमख


ु ं तथा ॥

अघोरं घोरनादं च घोरघंिं महाबिम ् ॥ ८ ॥

एतेषामनग
ु ाश्चान्ये कोटिरे का पथ
ृ क्पथ
ृ क् ॥

सवाजन्संप्रेषयामास वधाथं तस्य दम


ु त
ज ेः ॥ ९ ॥

अथ संप्रवे षतास्तेन गणास्ते ववकृताननाः ॥

हषेण महताववष्िा गर्जमाना यथा घनाः ॥ ६.१५१.१० ॥

धत
ृ ायध
ु ा गताः सवे यद्व
ु धाथं यत्र सा परु ी ॥

शक्रस्यासाटदता तेन दानवेन बिीयसा ॥ ११ ॥

अथ प्राप्तान्गणान्दृष्ट्वा दानवास्ते धत
ृ ायध
ु ाः ॥

तनश्चक्रमव
ु प सहसा यद्व
ु धाथजमततगववजताः ॥ १२ ॥

ततः समभवद्वयद्व
ु धं गणानां दानवैः सह ॥

परस्परं महारौद्रं मत्ृ यंु कृत्वा तनवतजनम ् ॥ १३ ॥

ततो हरगणाः सवे दानवैस्तै रणास्र्रे ॥

onlinesanskritbooks.com
स्र्ता र्नमटु दज शो भीता हरवीक्षणतत्पराः ॥ १४ ॥

हरोऽवप तान्गणान्भननान्दृष्ट्वा कोपाद्वववतनयजयौ ॥

हरं दृष्ट्वा ततो दै त्या दद्व


ु द्रव
ु स्
ु ते टदशो दश ॥ १५ ।

अन्धकोऽवप हरं दृष्ट्वा यद्व


ु धाथं संमख
ु ो ययौ ।

ततो यद्व
ु धं समभवदं धकस्य हरे ण तु ॥

वत्र
ृ वासवयोः पव
ू ं यथा यद्व
ु धमभन्
ू महत ् ॥ १६ ॥

चक्रनािीकनाराचैस्तोमरै ः खड्गमद्व
ु गरै ः॥

एवं न शक्यते हं तंु दानवो ववववधायध


ु ःै ॥ १७ ॥

अस्त्रयद्व
ु धं पररत्यज्य बाहु यद्व
ु धमप
ु ागतौ ॥

करं करे ण संगह्


ृ य मस्ु ष्िप्रहरणौ तदा॥१८।

दानवेनाथ दे वेशो बंधन


े ाक्रम्य पीक्तडतः ।

तनष्पंदभावमापन्नस्ततो मच्
ू छाजमप
ु ागतः ॥१९॥

मछ
ू ाजगतं तु तज्ज्ञात्वा ह्यन्धको तनयजयौ गह
ृ ात ् ॥

तावत्स्थाणुः क्षणा्िब्ध्वा चेतनामात्तकामक


ुज ः ॥ ६.१५१.२० ॥

आयसीं िकुिीं गह्


ृ य प्रभभ
ु ाजरसहलसकाम ् ॥

दानवेन्द्रं ततः प्राप्य ताडयामास मध


ू तज न ॥ २१ ॥

सोऽवप खड्गेन दे वेशं ताडयामास वेगतः ॥

अथ दे वोऽवप सस्मार कौबेरास्त्रं महाहवे ॥ ॥ २२॥

अस्त्रेण तेन हृदये ताडयामास दानवम ् ॥

onlinesanskritbooks.com
ततः स ताक्तडतस्तेन रुचधरोद्वगारमद्व
ु वमन ् ॥ २३ ॥

पतततोऽधोमख
ु ो भत्ू वा ततः शि
ू ेन भेटदतः॥

शि
ू ाग्रसंस्स्थतः पापश्चक्रवद्वभ्मते ततः ॥ २४ ॥

अन्धकोऽवप तदात्मानं तथावस्थमवेक्ष्य च ॥

ततो वास्नभः सप
ु ष्ु िालभरस्तौद्वदे वं महे श्वरम ् ॥ २५ ॥

॥ ॥ अन्धक उवाच ॥ ॥

नमस्ते र्गतां धात्रे शवाजय बत्रगण


ु ात्मने ॥

वष
ृ भासनसंस्थाय शशांककृतभष
ू ण ॥ २६ ॥

नमः खट्वांगहस्ताय नमः शि


ू धराय च ॥

नमो डमरुकोदण्डकपािानिधाररणे ॥ २७ ॥

स्मरदे हववनाशाय मत्ू यजष्िकमयात्मने ॥

नमः स्वरूपदे हाय ह्यरूपबहुरूवपणे ॥ २८ ॥

उत्तमांगववनाशाय ववररंचःे सस्ृ ष्िकाररणे ॥

स्मशानवालसने तनत्यं नमो भैरवरूवपणे ॥ २९ ॥

सवजगः सवजकताज च त्वं हताज नान्य एव टह ॥

त्वं भलू मस्त्वं रर्श्चैव त्वं ज्योततस्त्वं तमस्तथा ॥ ६.१५१.३० ॥

त्वं वपःु सवजभत


ू ानां र्ीवभत
ू ो महे श्वर ॥

अस्तौदे वं दानवेन्द्रो दे वशि


ू ाग्र संस्स्थतः ॥ ३१ ॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
एवं तस्य स्ततु तं श्रत्ु वा पररतुष्िो महे श्वरः ॥

ततः प्रोवाच तं हषाजच्छूिाग्रस्थं दनत्त


ू मम ् ॥ ३२ ॥ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

नेदं वीरडतं दै त्य यच्छत्रक


ु रपीडनात ् ॥

प्रोच्यन्ते सामवाक्यातन ववशेषाद्वदै त्यर्न्मना ॥ ३३ ॥

॥ अन्धक उवाच ॥ ॥

तनववजण्णोऽस्स्म सरु श्रेष्ि बत्रशि


ू ाऽग्रं समाचश्रतः ॥

तस्मात्सद
ू य मां येन द्रत
ु ं स्यान्मे व्यथाक्षयः ॥ ३४ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

न तेऽस्स्त मरणं दै त्य कथंचचस्च्चंतततं मया ॥

तेनेत्थं ववधत
ृ ं व्योस्म्न लभत्त्वा शि
ू ेन वक्षलस ॥ ३५ ॥

तस्मात्त्वं गणतां गच्छ सांप्रतं पापवस्र्जतः ॥

त्यक्त्वा दानवर्ं भावं श्रद्वधया परया यत


ु ः ॥ ३६ ॥

॥ अन्धक उवाच ॥ ॥

गतो मे दानवो भावः सांप्रतं तव ककंकरः ॥

भववष्यालम न सन्दे हः सत्येनात्मानमािभे ॥ ३७ ॥

॥ शंकर उवाच ॥ ॥

पररतष्ु िोऽस्स्म ते वत्स ब्रटू ह यत्तेऽलभवांतछतम ् ॥

प्राथजयस्व प्रयच्छालम यद्वयवप स्यात्सद


ु ि
ु भ
ज म ् ॥ ३८ ॥

onlinesanskritbooks.com
॥ अन्धक उवाच ॥ ॥

अनेनव
ै तु रूपेण शि
ृ ाग्रस्स्थतमत्तनम
ु ्॥

यो मत्योच्चां प्रकृत्वा ते स्थापतयष्यतत भत


ू िे ॥ ॥ ३९ ॥

तस्य मोक्षस्त्वया दे यो मद्ववाक्यात्सरु सत्तम ॥

तथेत्यक्
ु त्वा महे शस्तं शि
ू ाग्रात्प्रमम
ु ोच ह ॥

अस्स्थशेषं कृशांगं च चामण्


ु डासदृशं द्वववर्ाः ॥ ६.१५१.४० ॥

ततः स गणतां प्राप्तो गीतं चक्रे मनोहरम ् ॥

परु तो दे वदे वस्य पावजत्याश्च ववशेषतः ॥ ४१ ॥

भंग
ृ वद्रिनं यस्मात्तस्य श्रोत्रसख
ु ा वहम ् ॥

भंग
ृ ीररटि इतत प्रोक्तस्ततः स बत्रपरु ाररणा ॥ ४२ ॥

एवं स गणतां प्राप्तो दे वदे वस्य शलू िनः ॥

ववश्वास्यः सवजकृत्येषु तत्परं समपद्वयत ॥ ॥ ४३ ॥

ततःप्रभतृ त िोकेऽत्र दे वदे वो महे श्वरः ॥

तादृशेनव
ै रूपेण स्थाप्यते भत
ू िे र्नैः ॥ ४४ ॥

प्राप्यतेऽत्र परा लसद्वचधस्तत्प्रसादादिौ कककी ॥

कस्यचचत्त्वथ कािस्य राज्याद्वभ्ष्िो महीपततः ॥ ४५ ॥

सरु थाख्यः प्रलसद्वधोऽत्र सय


ू व
ज ंशसमद्व
ु भवः ॥

ततो वलसष्िमासाद्वय स चात्मीयं परु ो टहतम ् ॥

प्रोवाच प्रणतो भत्ू वा बाष्पव्याकुििोचनः ॥ ४६ ॥

onlinesanskritbooks.com
त्वया नाथेन मे ब्रह्मन्संस्स्थतेनाऽवप शत्रलु भः ॥

बिाच्च यद्वधत
ृ ं राज्यं मन्द भानयस्य सांप्रतम ् ॥ ४७ ॥

तस्मात्कुरु प्रसादं मे येन मे राज्यसंस्स्थततः ॥

भय
ू ोऽवप त्वत्प्रसादे न नान्या मे ववद्वयते गततः ॥ ४८ ॥

॥ वलसष्ि उवाच ॥ ॥

यद्वयेवं ते महारार् मद्ववाक्यात्सत्वरं डर् ॥

हािकेश्वरर्ं क्षेत्रं सवजलसद्वचधप्रदायकम ् ॥ ४९ ॥

तत्र भैरवरूपेण स्थापतयत्वा महे श्वरम ् ॥

भर्
ु ोद्वयतोग्रशि
ू ाग्रववद्वधान्धककिेवरम ् ॥ ६.१५१.५० ॥

नारलसंहेन मंत्रण
े ततः पर्
ू य तं नप
ृ ॥

रक्तपष्ु पैस्तथा धप
ू ै रक्तैश्चैवानि
ु ेपनैः ॥ ५१ ॥

ततः सद्ववीयज मासाद्वय तेर्ोवीयजसमस्न्वतः ॥

हतनष्यस्यणखिाञ्छत्रंस्
ू तत्प्रसादादसंशयम ् ॥ ५२ ॥

परं शौचसमेतेन संपज्


ू यो भगवांस्त्वया ॥

अन्यथा प्राप्स्यसे ववघ्नान्सत्यमेतन्मयोटदतम ् ॥ ५३ ॥

अथ तस्य वचः श्रत्ु वा स रार्ा सत्वरं ययौ ॥

तत्र क्षेत्रे ततो दे वं स्थापयामास भैरवम ् ॥ ५४ ॥

ततः संपर्
ू यामास नारलसंहेन भस्क्ततः ॥

मन्त्रेण प्रयतो भत्ू वा ब्रह्मचयजपरायणः ॥५५॥

onlinesanskritbooks.com
ततो दशसहस्रांते तस्य मंत्रस्य संख्यया ॥

भैरवस्तुस्ष्िमापन्नः प्रोवाच तदनन्तरम ् ॥ ५६ ॥

॥ श्रीभैरव उवाच ॥ ॥

पररतष्ु िोऽस्स्म ते रार्न्मंत्रण


े ानेन पस्ू र्तः ॥

तस्मात्प्राथजय यच्चेष्िं येन सवं ददाम्यहम ् ॥ ५७ ॥ ॥

॥ सरु थ उवाच ॥ ॥

शत्रलु भमे हृतं राज्यं त्वत्प्रसादात्सरु े श्वर ॥

तन्मे भवतु भय
ू ोऽवप शत्रलु भः पररवस्ज्र्जतम ् ॥ ५८ ॥

अन्योऽवप यः पम
ु ातनत्थं त्वालमहागत्य पर्
ू येत ् ॥

अनेनव
ै तु मंत्रण
े तस्य लसद्वचधस्त्वया ववभो ॥५९॥

दे या दे व सहस्रांते यथा मम सरु े श्वर ॥

तथेतत तं प्रततज्ञाय गतश्चादशजनं हरः ॥ ६.१५१.६० ॥

सरु थोऽवप तनर्ं राज्यं प्राप हत्वा रणे ररपन


ू ्॥६१॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािके


श्वरक्षेत्रमाहात्म्ये भैरवक्षेत्रमाहात्म्यवणजनंनामैकपञ्चाशदत्त
ु रशततमोऽध्यायः ॥ १५१
॥छ॥

॥ ऋषय ऊचःु ॥ ॥

असंख्यातातन तीथाजतन त्वयोक्ता न्यत्र सत


ू र् ॥

दे वमानष
ु र्ातातन दे वतायतनातन च ॥

तथा वानरर्ातातन राक्षसस्थावपतातन च ॥१॥

onlinesanskritbooks.com
सत
ू पत्र
ु वदास्माकं यैदृष्ज िै ः स्पलशजतरै वप ॥

सवेषां िभ्यते पण
ू ं फिं चेस्प्सतमत्र च ॥ २ ॥

॥ सत
ू उवाच ॥ ॥

सत्यमेतन्महाभागास्तत्र संख्या न ववद्वयते ॥

तीथाजनां चैव लिंगानामाश्र माणां तथैव च ॥ ३ ॥

तत्र यः कुरुते स्नानं शंखतीथे समाटहतः ॥

एकादश्यां ववशेषण
े सवेषां िभते फिम ् ॥ ४ ॥

यः पश्यतत नरो भक्त्या तत्रैकादशरुद्रकम ् ॥

लसद्वधेश्वरसमं तेन दृष्िाः सवे महे श्वराः ॥ ५ ॥

यः पश्यतत विाटदत्यं षष््यां चैत्रे ववशेषतः ॥

भास्कराकृत्स्नशो दृष्िास्तेन तत्रटह संस्स्थताः ॥ ६ ॥

माटहत्थां पश्यतत तथा ये दे वीं श्रद्वधयाववताः ॥

तेन दग
ु ाजः समस्तास्ता वीक्षक्षता नात्र संशयः ॥ ७ ॥

यः पश्यतत गणेशं च स्वगजद्ववारप्रदं नण


ृ ाम ् ॥

सवे ववनायकास्तेन दृष्िाः स्यन


ु ाजत्र संशयः ॥ ८ ॥

शलमजष्िास्थावपतां गौरीं यो ज्येष्िां तत्र पश्यतत ॥

तेन गौयजः समस्तास्ता वीक्षक्षता द्वववर्सत्तमाः ॥ ९ ॥

चक्रपाणणं च यः पश्येत्प्रातरुत्थाय मानवः ॥

वासद
ु े वा समस्ताश्च तेन तत्र तनरीक्षक्षताः ॥ ६.१५२.१० ॥ ॥

onlinesanskritbooks.com
॥ ऋषय ऊचःु ॥ ॥

त्वयासत
ू तथाऽस्माकं चक्रपाणणश्च यः स्स्थतः ॥

ृ ः ककं वदस्व नः ॥
नाख्यातः स कथं तत्र ववस्मत

कस्स्मन्कािे ववशेषण
े स द्रष्िव्यो मनीवषलभः ॥ ११ ॥

॥ सत
ू उवाच ॥ ॥

अर्न
ुज ेनष
ै ववप्रेन्द्राः क्षेत्रऽे त्रैव प्रततस्ष्ितः ॥

शयने बोधने चैव प्रातरुत्थाय मानवः ॥ १२ ॥

स्नानं कृत्वा सभ
ु क्त्या च यः पश्येच्चक्रपाणणनम ् ॥

ब्रह्महत्याटदपापातन तस्य नश्यंतत तत्क्षणात ् ॥ १३ ॥

भभ
ू ारोत्तारणाथाजय धमजसंस्थापनाय च ॥

ब्रह्मणावताररतौ ववप्रा नरनारायणावभ


ु ौ ॥ १४ ॥

कृष्णार्न
ुज ौ तदा मत्ये द्ववापरांते द्वववर्ोत्तमाः ॥

अवतीणो धरापष्ृ िे लमथः स्नेहानग


ु ौ तदा ॥

नरनारायणावेतौ स्वयमेव व्यवस्स्थतौ ॥ १५ ॥

यथा रक्षोववनाशाय रामो दशरथात्मर्ः ॥

अवतीणो धरापष्ृ िे तद्ववत्कृष्णोऽवप चापरः ॥ १६ ॥

यदा पाथजः समायातस्तीथजयात्रां प्रतत द्वववर्ाः ॥

यचु धस्ष्िरसमादे शाच्छक्रप्रस्थात्परु ोत्तमात ् ॥ १७

द्रौपद्वया सटहतं दृष्ट्वा रहलस भ्ातरं द्वववर्म ् ॥

onlinesanskritbooks.com
प्रोवाच प्रणतो भत्ू वा ववनयावनतोऽर्न
ुज ः ॥ १९ ॥

॥ अर्न
ुज उवाच ॥ ॥

आयध
ु ाथजमहं प्राप्तः सांप्रतं पाचथजवोत्तम ॥

द्वववर्धेनवु वमोक्षाय ममाज्ञां दे टह पाचथजव ॥ १९ ॥

॥ यचु धस्ष्िर उवाच ॥ ॥

गच्छार्न
ुज द्रत
ु ं तत्र नीयन्ते यत्र तस्करै ः ॥

धेनवो द्वववर्वयजस्य ता मोक्षय धनंर्य ॥ ६.१५२.२० ॥

तीथजयात्रां ततो गच्छ यावद्वद्ववादशवत्सरान ् ॥

ततः पापववतनमक्
ुज तः समेष्यलस ममांततकम ्॥ २१ ॥

यः सदारं नरं पश्येदेकांतस्थं तु बद्व


ु चधमान ् ॥

अवप चात्यंतपापः स्यास्त्कं पन


ु तनजर्बांधवम ् ॥ २२ ॥

तस्मान्न वीक्षयेत्कस्ञ्चदे कांतस्थं सभायजकम ् ॥

बांधवं च ववशेषण
े य इच्छे च्छुभमात्मनः ॥ २३ ॥

स तथेतत प्रततज्ञाय रथमारुह्य सत्वरम ् ॥

धनरु ादाय बाणांश्च र्गाम तदनन्तरम ् ॥ २४ ॥

येन मागेण ता गावो नीयन्ते तस्करै बि


ज ात ् ॥

ततरस्कृत्य द्वववर्ान्सवाजस्ञ्छतशस्त्रधरै द्वजववर्ाः ॥ २५ ॥

अथ हत्वा क्षणाच्चौरान्गाः सवाजः स्वयमाहृताः ॥

स्वाः स्वा तनवेदयामास ब्राह्मणानां महात्मनाम ् ॥ २६ ॥

onlinesanskritbooks.com
ततस्तीथाजन्यनेकातन स दृष्ट्वायतनातन च ॥

क्षेत्रऽे त्रैव समायातः स्नानाथं पांडुनन्दनः ॥ २७ ॥

तेन पव
ू म
ज वप प्रायस्तत्क्षेत्रमविोककतम ् ॥

दय
ु ोधनसमायक्
ु तो यदा तत्र समागतः ॥ २८ ॥

अथ संपर्
ू यामास यस््िंगं स्थावपतं परु ा ॥

अर्न
ुज श्े वर संज्ञं तु पष्ु पधप
ू ानि
ु ेपनैः ॥ २९ ॥

अन्येषां कौरवेन्द्राणां पांडवानां ववशेषतः ॥ ६.१५२.३० ॥

अथ संचचंतयामास मनसा पांडुनंदनः ॥

अहं नरः स्वयं साक्षात्कृष्णो नारायणः स्वयम ्॥ ३१ ॥

तस्मादत्र कररष्यालम चक्रपाणणं सरु े श्वरम ् ॥

प्रासादो मानवश्चैव यादृङ्नास्स्त धरातिे ॥ ३२ ॥

क्पांतेऽवप न नाशः स्यादस्य क्षेत्रस्य कटहजचचत ् ॥

प्रासादोऽवप तथाप्येवमत्र क्षेत्रे भववष्यतत ३३ ॥

एवं स तनश्चयं कृत्वा स्वचचत्ते पांडवानर्


ु ः ॥

प्रासादं तनमजमे पश्चाद्ववैष्णवं द्वववर्सत्तमाः ॥ ३४ ॥

ततो ववप्रान्समाहूय चमत्कारपरु ोद्वभवान ्॥

प्रततष्िां कारयामास मतं तेषां समाचश्रतः ॥ ३५ ॥

दत्त्वा दानान्यनेकातन शासनातन बहूतन च ॥

अन्यच्च प्रददौ पश्चात्स तेषां तस्ु ष्िदायकम ् ॥ ३६ ॥

onlinesanskritbooks.com
ततः प्रोवाच तान्सवाजन्कृतांर्लिपि
ु ः स्स्थतः॥

नरोऽहं ब्राह्मणाज्र्ातः पाण्डोभलूज मं प्रपेटदवान ् ॥३७ ॥

मानष
ु ण
े ैव रूपेण त्यक्त्वा तां बदरीं शभ
ु ाम ् ॥

प्रलसद्वध्यथं मया चात्र प्रासादोऽयं ववतन लमजतः ॥

मन्नाम्ना नरसंज्ञश्च श्रद्वधापत


ू ेन चेतसा ॥ ३८ ॥

तस्मादे ष भवद्वलभश्च चक्रपाणणररतत द्वववर्ाः ॥

कीतजनीयः सदा येन मम नाम प्रकाश्य ताम ्॥ ३९ ॥

ववष्णि
ु ोके ध्वतनयाजतत यावच्चंद्रटदवाकरौ ॥ ६.१५२.४० ॥

तथा महोत्सवः कायजः शयने बोधने हरे ः ॥

चैत्रमासे ववशेषण
े संप्राप्ते ववष्णुवासरे ॥ ४१ ॥

एतेषु बत्रषु िोकेषु त्यक्त्वेमां बदरीमहम ् ॥

पर्
ू ामस्य कररष्यालम स्वयं ववष्णोद्वजववर्ोत्तमाः ॥४२॥

यस्तत्र टदवसे मत्यजः पर्


ू ामस्य ववधा स्यतत ॥

सवजपापववतनमक्
ुज तो ववष्णुिोकं स यास्यतत॥४३॥

तथा ये वासद
ु े वस्य क्षेत्रे केचचद्वव्यवस्स्थताः ॥

तेषां प्रदशजनं श्रेयो तनत्यं दृष्ट्वा च िप्स्यते ॥४४॥

सत
ू उवाच॥

बाढलमत्येव तैरुक्तो दाशाहजः पांडुनंदनः॥

तेषां तद्वभारमावेश्य प्रशांतेनांतरात्मना॥

onlinesanskritbooks.com
ययौ तीथाजतन चान्यातन कृतकृत्यस्ततः परम ्॥४५॥

एवं तत्र स्स्थतो दे वश्चक्रपाणणवपद्व


ु जधरः॥

स्वयमेव हृषीकेशो र्ंतन


ू ां पापनाशनः॥४६॥

अद्वयाऽवप च किा ववष्णोः प्राप्ते चैकादशीत्रये ॥

पव
ू ोक्तेन ववधानेन तस्माच्रद्वधासमस्न्वतैः ॥

सदै व पर्
ू नीयश्च वन्दनीयो ववशेषतः ॥ ४७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये चक्रपाणणमाहात्म्यवणजनंनाम द्वववपञ्चाशदत्त
ु रशततमोऽध्यायः ॥
१५२ ॥

॥ सत
ू उवाच ॥ ॥

तथान्यदवप तत्रास्स्त रूपतीथजमनत्त


ु मम ् ॥

यत्र स्नातो नरः सम्यस्नवरूपो रूपवान्भवेत ् ॥ १ ॥

पव
ू ं भगवता तेन ब्रह्मणा िोक कतण
जृ ा ॥

सस्ृ ष्िं कृत्वा च ववस्तीणां यथोक्तं च चतुववजधाम ्॥२॥

ततः स चचन्तयामास रूपसंचयसंयत


ु ाम ् ।]

एकामप्सरसं टदव्यां दे वमायां सर्


ृ ाम्यहम ् ॥ । ॥३॥

ततश्च सवजदेवानां समादाय ततिंततिम ्॥

रूपं च तनमजमे पश्चादत्याश्चयजमयीं च ताम ् ॥४॥

यां दृष्ट्वा क्षोभमापन्नः स्वयमेव वपतामहः ॥५॥

ततस्तां प्रेषयामास कैिासं प्रतत पद्वमर्ः ॥

onlinesanskritbooks.com
गच्छ दे वव महादे वं प्रणमस्व शचु चस्स्मते ॥ ६ ॥

ततः सा सत्वरं गत्वा कैिासं पवजतोत्तमम ् ॥

अपश्यच्छं करं तत्र तनववजष्िं पावजतीसमम ् ॥ ७ ॥

शंकरोऽवप च तां दृष्ट्वा ववस्मयं परमं गतः ॥

सदृ
ु ष्िां नाकरोद्वभीत्या पाश्वजस्थां वीक्ष्य पावजतीम ्॥ ॥

ततः प्रदक्षक्षणां चक्रे सा प्रणम्य महे श्वरम ् ।

श्रद्वधया परया यक्


ु ता कृतांर्लिपि
ु ा स्स्थता ॥९॥

यावद्वदक्षक्षणपाश्वजस्था तावद्ववक्त्रं स दक्षक्षणम ्॥

प्रचकार महादे व स्तदप


ु ाकृष्ििोचनः ॥ ६.१५३.१० ॥

पस्श्चमायां यदा साऽभत्ू प्रदक्षक्षणवशाच्छुभा ॥

पस्श्चमं वदनं तेन तदथं च कृतं ततः ॥११॥

एवमत्त
ु रसंस्थायां तस्यां दे वेन शंभन
ु ा ॥

उत्तरं वदनं क्िप्ृ तं गौरीभीतेन चेतसा ॥

न ग्रीवां चाियामास कथंचचदवप स द्वववर्ाः ॥१२॥

एतस्स्मन्नंतरे तत्र नारदो मतु नपंग


ु वः॥

अब्रवीत्पावजतीं पश्चात्प्रणणपत्य महे श्वरम ् ॥ १३ ॥

॥ नारद उवाच ॥ ॥

पश्य पावजतत ते पत्यश्ु चेस्ष्ितं गटहजतं यथा ॥

दृष्ट्वा रूपवतीं नारीं कृतं। मख


ु चतष्ु ियम ् ॥ १४ ॥

onlinesanskritbooks.com
अहमेतद्वववर्ानालम न त्वया सदृशी क्वचचत ् ॥

अस्स्त नारी तथाऽन्योवप ववर्ानातत सरु े श्वरर ॥ १९ ॥

हास्यस्य पदवी मद्वय त्वं गलमष्यलस पावजतत ॥

सवाजसां दे वपत्नीनां ज्ञात्वान्यासक्तमीश्वरम ् ॥ १६ ॥

एतद्वदे वव ववर्ानालस यादृस्क्चत्तं लशवोद्वभवम ् ॥

अस्या उपरर वेश्याया तनंटदताया ववचक्षणैः ॥ १७ ॥

समादाय तनर्े हम्यज एतां संस्थापतयष्यतत ॥

परं िज्र्ासमोपेतो न ब्रवीतत वचः शभ


ु े ॥ १८ । ॥

॥ सत
ू उवाच ॥ ॥

नारदस्य वचः श्रत्ु वा दृष्ट्वा कांतं चतुमख


ुज म ् ॥

क्रोधेन महताववष्िा ववकृतं वीक्ष्य तं हरम ् ॥ १९ ॥

ततो तनरोधया मास द्रत


ु ं सा पवजतात्मर्ा ॥

सवजनेत्राणण दे वस्य मटहषीधमजमाचश्रता ॥ ६.१५३.२० ॥

एतस्स्मन्नंतरे शैिा ववशीयंतत समंततः ॥

मयाजदां संत्यर्तत स्म सवे च मकराियाः ॥ २१ ॥

प्रियस्य समत्ु थानं संर्ातं द्वववर्सत्तमाः ॥

तावद्वब्रह्मटदनं प्राप्तं परमं सस्ृ ष्ििक्षणम ् ॥ २२ ॥

तनमेषण
े पन
ु स्तस्य प्रियस्य प्रर्ापतेः ॥

ब्रह्मणः सा तनशा प्रोक्ता सवं तोयमयं भवेत ् ॥ २३ ॥

onlinesanskritbooks.com
अथ तत्र गणाः सवे भचृ गनंटदपरु ःसराः ॥

सोऽवप दे वमतु नभीतस्तामव


ु ाच सरु े श्वरीम ् ॥ २४ ॥

मंच
ु मंच
ु सरु ज्येष्िे दे वनेत्राणण संप्रतत ॥

नोचेन्नाशः समस्तस्य िोकस्यास्य भववष्यतत ॥ २५ ॥

एवं प्रोक्ताऽवप सा दे वी यावच्च न मम


ु ोच तम ् ॥

तावद्वदे वेन िािािं ववसष्ृ िं िोचनं परम ्॥ २६ ॥

कृपाववष्िे न िोकानां येन रक्षा प्रर्ायते ॥

न शक्तो वाररतंु दे वीं प्राणेभ्योऽवप गरीयसीम ् ॥ २७ ॥

अंबबकां ववबध
ु ाः प्राहुस्त्र्यंबकाणण यतो द्वववर्ाः ॥

तस्मात्संकीत्यजते िोके त्र्यंबकश्च सरु े श्वरः ॥ २८ ॥

ततः संत्यज्य तं दे वं दे वी पवजतपबु त्रका ॥

प्रोवाच कोपरक्ताक्षी परु ःस्थां तां ततिोत्तमाम ् ॥ २९ ॥

यस्मान्मे दतयतः पापे त्वया रूपाद्वववडंबबतः ॥

चतुवक्
ज त्रः कृतस्तस्मात्त्वं ववरूपा भव द्रत
ु म ् ॥ ६.१५३.३० ॥

ततः सा सहसा भत्ू वा तत्क्षणाद्वभनननालसका ॥

शीणजकेशा बह
ृ द्वदं ता चचवपिाक्षी महोदरा ॥ ३१ ॥

अथ वीक्ष्य तनर्ं दे हं तथाभत


ू ं वराप्सराः ॥

प्रोवाच वेपमाना सा कृतांर्लिपि


ु ा स्स्थता ॥ ३२ ॥

अहं संप्रवे षता दे वव प्रणामाथं बत्रशलू िनः ॥

onlinesanskritbooks.com
ब्रह्मणा तेन चायाता यष्ु माकं च ववशेषतः ॥ ३३ ॥

तनदोषाया ववरागायास्तस्माद्वयक्
ु तं न ते भवेत ् ॥

शापं दातंु प्रसाद मे तस्मात्त्वं कतम


ुज हजलस ॥ ३४ ॥

तस्यास्तद्ववचनं श्रत्ु वा दीनं सत्यं च पावजती ॥

पश्चात्तापसमोपेता ततः प्रोवाच सवु प्रयम ् ॥ ३५ ॥

स्त्रीस्वभावात्समायातः कोपोऽयं त्वां प्रतत द्रत


ु म् ॥

तस्मादागच्छ गच्छावो मया साधं धरातिे ॥ ३६ ॥

तत्रास्स्त रूपदं तीथं मया चोत्पाटदतं स्वयम ् ॥

माघशक्
ु ितत
ृ ीयायां स्नानाथं ववमिोदकम ् ॥ ३७ ॥

या नारी प्रातरुत्थाय तत्र स्नानं समाचरे त ् ॥

सा स्याद्रप
ू वती नन
ू मदृष्िे रववमंडिे ॥ ३८ ॥

सदा माघे तत
ृ ीयायां तत्र स्नानं करोम्यहम ् ॥

अद्वय सा तत्र यास्यालम स्नानाय कृततनश्चया ॥ ३९ ॥ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु त्वा समादाय सा दे वी तां ततिोत्तमाम ् ॥

हािकेश्वरर्े क्षेत्रे रूपतीथं र्गाम च ॥ ६.१५३.४० ॥

तत्र स्नानं स्वयं चक्रे ववचधपव


ू ं सरु े श्वरी ॥

तस्या ह्यनन्तरं सावप भस्क्तयक्


ु ता ततिोत्तमा ॥ ४१ ॥

ततः कांततमती र्ाता तत्क्षणादे व भालमनी ॥

onlinesanskritbooks.com
पव
ू म
ज ासीयद्वथारूपा तथासाऽभद्व
ू ववशेषतः ॥ ४२ ॥

अथ तुस्ष्िसमायक्
ु ता तां प्रणम्य सरु े श्वरीम ् ॥

प्रोवाच ववस्मयाववष्िा हषजगद्वगदया चगरा॥ ४३ ॥

प्राप्तं रूपं महादे वव त्वत्प्रसादास्च्चरन्तनम ्॥

ब्रह्मिोकं गलमष्यालम मामनज्ञ


ु ातुमहजलस ॥ ४४ ॥

॥ गौयव
ुज ाच ॥ ॥

वरं यच्छालम ते पबु त्र यस्त्कंचचद्वधटद संस्स्थतम ्॥

तस्मात्प्राथजय ववश्रब्धा न वथ
ृ ा मम दशजनम ् ॥ ४५ ॥

॥ ततिोत्तमोवाच ॥ ॥

अहमत्र कररष्यालम क्षेत्रे तीथं तनर्ं शभ


ु े ॥

त्वत्प्रसादे न तद्वदे वव यातु ख्याततं धरातिे ॥ ४६ ॥

त्वया तत्रावप कतजव्यं वषांते स्नानमेव टह ॥

टहताथं सवजनारीणां रूपसौभानयदायकम ् ॥ ४७ ॥ ॥

॥ गौयव
ुज ाच ॥ ॥

चैत्रशक्
ु ितत
ृ ीयायां सदाहं त्वत्कृते शभ
ु े ॥

स्नानं तत्र कररष्यालम मध्याह्ने समप


ु स्स्थते ॥ ४८ ॥

टहताथं सवजनारीणां तव वाक्यादसंशयम ् ॥

या तत्र टदवसे नारी तस्स्मंस्तीथे कररष्यतत ॥ ४९ ॥

स्नानं सा सौख्यसंयक्
ु ता भववष्यतत सख
ु ास्न्वता ॥

onlinesanskritbooks.com
स्पह
ृ णीया च नारीणां सवाजसां धरणीतिे ॥ ६.१५३.५० ॥

परु
ु षोऽवप सभ
ु क्त्या यस्तत्र स्नानं कररष्यतत ॥

सप्तर्न्मातन रूपाढ्यः ससौभानयो भववष्यतत ॥ ५१ ॥

सत
ू उवाच ॥ ॥

एवमक्
ु ता तदा दे व्या साप्सरा द्वववर्सत्तमाः ॥

चक्रे कुण्डं सवु वस्तीणं ववमिोदप्रपरू रतम ्॥ ५२ ॥

उपकंिे ततस्तस्य स्थापयामास पावजतीम ् ॥

ततो र्गाम संहृष्िा ब्रह्मिोकं ततिोत्तमा ॥ ५३ ॥

ततः प्रभतृ त संर्ातं कुण्डमप्सरसा कृतम ् ॥

स्नानमात्रैनरज ै यत्र
ज सौभानयं िभ्यते द्वववर्ाः ॥ ५४ ॥

नारीलभश्च ववशेषण
े पत्र
ु प्रास्प्तरनत्त
ु मा ॥

तथान्यदवप यस्त्कंचचद्ववांतछतं हृदये स्स्थतम ् ॥ ५५ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्येऽप्सरःकुण्डोत्पवत्तमाहात्म्यवणजनंनाम
बत्रपंचाशदत्त
ु रशततमोऽध्यायः ॥ १५३ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

या नारी तत्र सत्कुण्डे स्नात्वा तां पावजतीं पन


ु ः ॥

दृष्ट्वा स्नातत ततस्तीथे तस्स्मन्रप


ू मये शभ
ु े ॥१॥

पन
ु श्च पावजतीं पश्येच्रद्वधया परया यत
ु ा ॥

सद्वयः सा मच्
ु यते कृत्स्नैरार्न्ममरणांततकैः ॥ २ ॥

onlinesanskritbooks.com
तत्रैवास्स्त र्यानाम पावजत्याः ककंकरी द्वववर्ाः ॥

तया तत्र कृतं कुण्डं गौरीकुण्डसमीपतः ॥ ३ ॥

या तत्र कुरुते स्नानं तत


ृ ीयाटदवसेऽबिा ॥

सत
ु सौभानयसंपन्ना सा भवेत्पततव्िभा ॥ ४ ॥

तथान्यदवप तत्रास्स्त ववर्याकुण्डमत्त


ु मम ् ॥

तत्र स्नाताऽवप वंध्या स्त्री र्ायते पत्र


ु संयत
ु ा ॥ ५ ॥

न च पश्यतत पत्र
ु ाणां कदाचचद्वव्यसनं द्वववर्ाः ॥

न ववयोगं न दःु खं च स्वप्नांते च कदाचन ॥६॥

काकवंध्याऽवप या नारी तत्र स्नानं समाचरे त ्॥

सा पत्र
ु ास्न्वववधााँ्िब्ध्वा स्वगजिोके महीयते ॥७॥ ॥

॥ ऋषय ऊचःु ॥ ॥

एतेषां सत
ू तीथाजनां तीथजमस्स्त सलु सद्वचधदम ्॥

क्वचचस्त्कंस्ञ्चद्वभवेस्त्सद्वचधयजत्र स्नानाच्छरीरर्ा ॥ ८॥

॥ सत
ू उवाच ॥ ॥

सप्तववंशततलिंगातन यातन संतत द्वववर्ोत्तमाः ॥

तेषां मध्येऽभवस्त्सद्वचधरे कस्स्मस्न्नणखिा द्वववर्ाः ॥९॥

एकस्य सत्त्वयक्
ु तस्य वीरडतयत
ु स्य च ॥

आस्श्वनस्य चतुदजश्यां कृष्णायां द्वववर्सत्तमाः॥६.१५४.१०॥

अधजरात्रे ववधानेन तेषां पर्


ू ां करोतत यः ॥

onlinesanskritbooks.com
प्रागुक्तं र्पनं भक्त्या स क्रमात्साधकोत्तमः॥११॥

अंगन्यासं ववधायोच्चैः क्षुररकासक्


ू तमच्
ु चरत ् ॥

तेषामग्रे पन
ु ः सम्यक्पर्
ू तयत्वा च शंकरम ् ॥ १२ ॥

पथ
ृ गेकैकशो भक्त्या पर्
ू येद्वटदक्पतींश्च वै ॥ १३ ॥

अथाऽऽगत्य गणेशो वै ववकरािो भयानकः ॥

िंबोदरो वै नननश्च कृष्णदन्तसमद्व


ु भवः ॥ १४ ॥

खड्गहस्तोऽब्रवीद्वयद्व
ु धं प्रकुरुष्व मया समम ् ॥

मक्
ु त्वैतत्कपिं भम
ू ौ यटद वीरोऽलस सास्त्त्वकः ॥ १५ ॥

ततस्तत्कषजणाच्चावप यस्तेनाशु प्रताड्यते ॥

स तेनव
ै शरीरे ण नीयते तेन तत्पदम ् ॥ १६ ॥

यत्र स्थाने र्रामत्ृ यन


ु ज शोकश्च कदाचन ॥

तथा चचत्रेश्वरीपीिे लसद्वचधरे कस्य कीततजता ॥ १७ ॥

माघकृष्णचतद
ु ज श्यां यः पीिं तत्र पर्
ू येत ् ॥

आगमोक्तववधानेन सम्यक्रद्वधासमस्न्वतः ॥ १९ ॥

पश्चात्कपािमादाय महामांसप्रपरू रतम ् ॥

अहमस्य करोम्यद्वय महामांसस्य ववक्रयम ् ॥ १९ ॥

लसद्वचधम्
ू ये न गह्
ृ णातु कस्श्चच्चेदस्स्त सास्त्त्वकः ॥

ततश्च याचते यश्च प्रगह्


ृ णातत च सद्वद्वववर्ाः ॥ ६.१५४.२० ॥

स तमादाय तनयाजतत यत्र दे वो महे श्वरः ॥

onlinesanskritbooks.com
हािकेश्वरर्ं लिंगं चचत्रशमजप्रततस्ष्ितम ् ॥ २१ ॥

तस्य स्थानस्य मध्यस्थो यस्तं पर्


ू यते नरः ॥

लशवरात्रौ तनशीथे च पष्ु पिक्षणभस्क्ततः ॥

सलु सद्वचधमाप्नय
ु ात्तण
ू ं स शरीरे ण तत्क्षणात ् ॥ २२ ॥

लसद्वचधस्थानातन सवाजणण तस्स्मन्क्षेत्रे स्स्थतातन वै॥

वीरडतप्रयक्
ु तानां मानवानां द्वववर्ोत्तमाः ॥ २३ ॥ ॥

॥ ऋषय ऊचःु ॥ ॥

तामसो यस्त्वया प्रोक्तः लसद्वचधमागो महामते ॥

अनहो ब्राह्मणेन्द्राणां श्रोबत्रयाणां ववशेषतः ॥ २४ ॥

शद्व
ु धान्तः करणैः सत
ू भत
ू टहंसावववस्र्जतःै ॥

यथा संप्राप्यते मोक्षो ब्राह्मणैः सचु चरादवप ॥ २५ ॥

तत्त्वं ब्रटू ह महाभाग मोक्षोपायं द्वववर्न्मनाम ् ॥ २६ ॥ ॥

॥ सत
ू उवाच ॥ ॥

रुद्रै दजशलभः संयक्


ु तमानंदेश्वरकं तथा ॥

स्नात्वा तदग्रतः कुण्डे शास्त्रदृष्िे न कमजणा ॥ २७ ॥

संलसद्वचधमाप्नय
ु ान्मत्यो दि
ु भ
ज ां बत्रदशैरवप ॥

माघमासे नरः स्नात्वा ववश्वालमत्रह्रदे नरः ॥ २८ ॥

प्रत्यष
ू े ततिपात्रं च ब्राह्मणाय तनवेदयेत ् ॥

सवजपापववतनमक्
ुज तो ब्रह्म िोके महीयते ॥ २९ ॥

onlinesanskritbooks.com
यद्वयवप स्याद्वदरु ाचारः सवाजशी सवजववक्रयी ॥

सप
ु णाजख्यस्य दे वस्य परु तः श्रद्वधयाऽस्न्वतः ॥ ६.१५४.३० ॥

प्रायोपवेशनं कृत्वा ह्यप


ु वासपरो नरः ॥

यस्त्यर्ेन्मानवः प्राणान्न स भय
ू ोऽलभर्ायते ॥ ३१ ॥

एवं लसद्वचधत्रयं प्रोक्तं ब्राह्मणानां टहतावहम ् ॥

सास्त्त्वकं ब्राह्मणश्रेष्िाः शंलसतं बत्रदशैरवप ॥ ३२ ॥

अन्यातन तत्र तीथाजतन दे वतायतनातन च ॥

तातन स्वगजप्रदान्याहुमन
ुज यः शंलसतडताः ॥ ३३ ॥

एतद्ववः सवजमाख्यातं क्षेत्रमाहात्म्यमत्त


ु मम ् ॥

हािकेश्वरदे वस्य सवजपातकनाशनम ् ॥ ३४ ॥

योऽत्र सवेषु तीथेषु स्नात्वा पश्यतत भस्क्ततः ॥

सवाजण्यायतनान्येव स पापोऽवप ववमच्


ु यते ॥ ३५ ॥

एतत्खंडं परु ाणस्य प्रथमं पररकीततजतम ् ॥

काततजकेयप्रणीतस्य सवजपापहरं शभ
ु म ् ॥ ३६ ॥

यश्चैतत्कीतजयेद्वभक्त्या शण
ृ ुयाद्ववा समाटहतः ॥

इह भक्
ु त्वा सवु वपि
ु ान्भोगान्यातत बत्रववष्िपम ् ॥ ३७ ॥

सवजतीथेषु यत्पण्
ु यं सवजदानैश्च यत्फिम ् ॥

तत्फिं समवाप्नोतत शण्ृ वञ्रद्वधासमस्न्वतः ॥ ३८ ॥

श्रत्ु वा परु ाणमेतद्वचध र्न्मकोटिसमद्व


ु भवात ् ॥

onlinesanskritbooks.com
पातकाद्वववप्रमच्
ु येत कुिानामद्व
ु धरे च्छतम ् ॥ ३९ ॥

ततो व्यासः पर्


ू नीयो वस्त्रदानाटदभष
ू णैः ॥

गोभटू हरण्यतनवाजपद
ै ाजनश्ै च ववववधैरवप ॥६.१५४.४०॥

तेन संपस्ू र्तो व्यासः कृष्णद्ववैपायनः मनःु ॥

साक्षात्सत्यवतीपत्र
ु ो येन व्यासः सप
ु स्ू र्तः॥४१॥

एकमप्यक्षरं यस्तु गुरुः लशष्ये तनवेदयेत ्॥

पचृ थव्यां नास्स्त तद्वद्रव्यं यद्वदत्त्वा ह्यनण


ृ ी भवेत ् ॥४२॥

एतत्पववत्रमायष्ु यं धन्यं स्व स्त्ययनं महत ्॥

यच्ुत्वा सवजदःु खेभ्यो मच्


ु यते नात्र संशयः॥४३।

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वर


क्षेत्रमाहात्म्ये चचत्रेश्वरीपीिक्षेत्रमाहात्म्यवणजनंनाम
चतुःपंचाशदत्त
ु रशततमोऽध्यायः॥१५४॥

॥ सत
ू उवाच ॥ ॥

तथाऽन्ये तत्र ततष्िं तत वसवोऽष्िौ द्वववर्ोत्तमाः॥

स्थानमेकं समाचश्रत्य सवजदैव प्रपस्ू र्ताः॥१॥

एकादश तथा रुद्रा आटदत्या द्ववादशैव तु ॥

दे ववैद्वयौ तथा चान्यावस्श्वनौ तत्र संस्स्थतौ ॥२॥

दे वतास्तत्र ततष्िं तत कोटिकोटिप्रनायकाः॥

एकैका ब्राह्मणश्रेष्िाः कलिकािभयाकुिाः॥३॥

हािकेश्वरर्े क्षेत्रे यज्ञभागाप्तये सदा ॥

onlinesanskritbooks.com
अष्िम्यां शक्
ु िपक्षे तु मधम
ु ासे व्यवस्स्थते ॥ ४ ॥

यस्तान्वसञ्
ू छुचचभत्ूज वा स्नात्वा धौतांबरो नरः ॥

तपजतयत्वा द्वववर्श्रेष्िान्पश्चात्संपर्
ू येन्नरः ॥ ५ ॥

वसवस्त्वा कृण्वस्न्नतत मन्त्रेणानेन भस्क्ततः ॥

नैवेद्वयं च ततो दद्वयाद्ववसवश्छं दसाववतत ॥ ६ ॥

ततो धप
ू ं सग
ु न्धं च यो यच्छतत समाटहतः ॥

वसवस्त्वां र्ेतु तथा मन्त्रमेतमद


ु ीरयेत ् ॥ ७ ॥

आराततजकं ततो भय
ू ो यः करोतत द्वववर्ोत्तमाः ॥

वसवस्त्वां र्ेतु तथा श्रय


ू तां यत्फिं टह तत ् ॥ ८ ॥

कन्यालभः कोटिलभयजच्च पस्ू र्तालभभजवेत्फिम ्॥

वसन
ू ां चैव तत्सवजमष्िलभस्तैः प्रपस्ू र्तैः ॥ ९॥

तथा ये द्ववादशाटदत्यास्तस्स्मन्क्षेत्रे व्यवस्स्थताः ॥

तान्स्थाप्य पर्
ू तयत्वा च सप्तम्यामकजवासरे ॥

सम्यक्रद्वधासमोपेतः पष्ु पगन्धानि


ु ेपनैः ॥ ६.१५५.१० ॥

पश्चात्तत्परु तस्तेषां समस्तान्येकववंशततः ॥

आटदत्यडत संज्ञातन तस्य पण्


ु यफिं शण
ृ ु ॥११॥

कोटिद्ववादशकं यस्तु सय
ू ाजणां पर्
ू येन्नरः ॥

तत्फिं प्राप्नय
ु ात्कृत्स्नं पर्
ू यन्नात्र संशयः ॥ १२ ॥

तथैकादशरुद्रा ये तत्र क्षेत्रे द्वववर्ोत्तमाः ॥

onlinesanskritbooks.com
एकस्थाने स्स्थतास्तेषां पर्
ू या श्रय
ू तां फिम ् ॥ १३ ॥

यस्तान्पर्
ू यते भक्त्या स्थापतयत्वा सरु े श्वरान ्॥

चैत्रशक्
ु िचतद
ु ज श्यां र्पेच्च शतरुटद्रयम ् ॥ १४ ॥

एकादशप्रमाणेन कोियस्तेन पस्ू र्ताः ॥

भवंतत नात्र संदेहः सत्यमेतन्मयोटदतम ् ॥ १५ ॥

यथा तावस्श्वनौ तत्र दे ववैद्वयौ व्यवस्स्थतौ ॥

आस्श्वने मालस चास्श्वन्यां पणू णजमायां तथा ततथौ ॥ १६ ॥

यस्तौ संपर्
ू तयत्वा तु ह्यस्श्वनीसक्
ू तमच्
ु चरे त ् ।

द्वववकोटि गुणणतं पण्


ु यं सम्यक्तेन समाप्यते । १७ ।

एतद्ववः सवजमाख्यातं माहात्म्यं वसस


ु ंभवम ् ॥

आटदत्यानां च रुद्राणामस्श्वनोद्वजववर्सत्तमाः ॥ १९८ ॥ ॥

॥ सत
ू उवाच ॥ ॥

तथाऽन्योऽवप च तत्रास्स्त याज्ञव्क्यप्रततस्ष्ितः ॥

पष्ु पाटदत्य इतत ख्यातः सवजकामप्रदो नण


ृ ाम ् ॥ १९ ॥

यो यं काममलभध्याय तं पर्
ू यतत मानवः ॥

स तं कृत्स्नमवाप्नोतत यद्वयवप स्यात्सद


ु ि
ु भ
ज म ्॥६.१५५.२॥।

अपत्र
ु ो िभते पत्र
ु ान्धनाथी धनमाप्नय
ु ात ् ॥

बहुवरै ोऽररनाशं च ववद्वयाथी शास्त्रववद्वभवेत ्॥ २१ ॥

सप्तम्यामकजवारे ण यस्तं पश्यतत मानवः ॥

onlinesanskritbooks.com
मच्
ु येद्वटदनोद्वभवात्पापान्महतोऽवपद्वववर्ोत्तमाः ॥ २२ ॥

पर्
ू या टह प्रणश्येत पापं वषजसमद्व
ु भवम ्॥

नाशं यातत न संदेहस्तमः सय


ू ोदये यथा ॥ २३ ॥

अष्िोत्तरशतं चैव यः करोतत प्रदक्षक्षणाम ् ॥

फिहस्तः स मच्
ु येत ह्यार्न्ममरणादघात ् ॥ २४ ॥

प्रदक्षक्षणां प्रकुवाणो यो यं काममभीप्सतत ॥

स तमाप्नोत्यसंटदनधं तनष्कामो मोक्षमाप्नय


ु ात ् ॥ २५ ॥

संक्रांतौ सय
ू व
ज ारे ण यः कुयाजत्स्नापनकक्रयाम ्॥

अभीष्िं लसध्यते तस्य मेषे वा यटद वा तुिे ॥ २६ ॥

तस्स्मन्सवजप्रयत्नेन वांछद्वलभरीस्प्सतं फिम ् ॥

स दे वो वीक्षणीयश्च पर्
ू नीयो ववशेषतः ॥ २७ ॥

यद्वदे वःै सकिैदृजष्िै श्चमत्कारपरु ोद्वभवैः ॥

फिमाप्नोतत तद्वदृष्िौ तेन तत्फिमाप्नय


ु ात ् ॥ २८ ॥

। ऋषय ऊचःु ॥ ॥

याज्ञव्क्येन दे वोऽसौ यटद तावत्प्रततस्ष्ितः ॥

पष्ु पाटदत्यः कथं प्रोक्त एतन्नो वक्तम


ु हजलस ॥ २९ ॥

॥ सत
ू उवाच ॥ ॥

अत्र वः कीतजतयष्यालम चेततहासं परु ातनम ् ॥

पष्ु पाटदत्यो यथा र्ातो याज्ञव्क्यप्रततस्ष्ितः॥६.१५५.३॥।

onlinesanskritbooks.com
अस्त्यत्र मेटदनीपष्ृ िे सप
ु रु ं वैटदशं महत ् ॥

नानासौध समाकीणं वरप्राकारशोलभतम ्॥ ३१ ॥

उद्वयानशतसंकीणं तडागैरुपशोलभतम ् ॥

तत्रासीत्पाचथजवश्रेष्िस्श्चत्रवमेतत ववश्रत
ु ः ॥ ३२ ॥

न दलु भजक्षं न च व्याचधनज च चौरकृतं भयम ् ॥

तस्स्मञ्छासतत धमजज्ञे सततं धमजवत्सिे ॥ ३३ ॥

तत्परु े क्षबत्रयो र्ात्या मणणभद्र इतत स्मत


ृ ः ॥

स वै धनेन संयक्
ु तः वपतप
ृ त
ै ामहे न च ॥ ३४ ॥

तत्परु ं सकिं चैव स रार्ा मंबत्रलभः सह ॥

कुसीदाहृतववत्तेन वतजते कायज उस्त्थते ॥ ३५ ॥

स च कायेन कुब्र्ः स्याज्र्राव्याप्तस्तथैव च ॥

विीपलितगात्रश्च ह्यत्यंतं च ववरूपधक


ृ ् ॥३६॥

तथा चैव कुकीनाशः प्रभत


ू ेऽवप धने सतत ॥

न ददातत स पापात्मा कस्यचचस्त्कस्ञ्चदे व टह ॥

न भक्षयतत तष्ृ णातजः स्वयमेव कथंचन ॥ ३७ ॥

एवंववधोऽवप सोऽतीवववरूपोऽवप सद
ु म
ु तज तः ॥

प्राथजयामास वै कन्यां स्वर्ात्यां वीक्ष्य संद


ु रीम ्॥ ३८ ॥

बबंबोष्िीं चारुदे हां च मस्ु ष्िग्राह्यकृशोदरीम ्॥

पद्वमपत्रववशािाक्षीं गढ
ू ग्
ु फां सक
ु े लशकाम ् ॥ ३९ ॥

onlinesanskritbooks.com
रक्तां सप्तसु गात्रेषु बत्रगंभीरां तथा पन
ु ः ॥

सवजिक्षणसंपण
ू ां र्ातीयां सम
ु नोरमाम ् ॥ ६.१५५.४० ॥

क्षबत्रयाद्वद्वववर्शादज ि
ू ा दररद्रे ण च पीक्तडतात ् ॥

तेन तत्सकिं वत्त


ृ ं भायाजयै संतनवेटदतम ् ॥ ४१ ॥

तच्ुत्वा सा च दःु खेन मस्ू च्छज ता संबभव


ू ह ॥

संबोचधता ततस्तेन वाक्यैदृजष्िांतसंभवैः ॥ ४२ ॥

॥ क्षबत्रय उवाच ॥ ॥

न सा ववद्वया न तस्च्छ्पं न तत्कायं न सा किा ॥

अथाजचथजलभनज तज्ज्ञानं धतननां यन्न दीयते ॥ ४३ ॥

इह िोके च धतननां परोऽवप स्वर्नायते ॥

स्वर्नोऽवप दररद्राणां कायाजथे दर्


ु नज ायते ॥ ४४ ॥

अथेभ्यो टह वववद्व
ृ धेभ्यः संभत
ृ ेभ्यस्ततस्ततः ॥

प्रवतंते कक्रयाः सवाजः पवजतेभ्यो यथापगाः ॥ ४५ ॥

पज्
ू यते यदपज्
ू योऽवप यदगम्योऽवप गम्यते ॥

वंद्वयते यदवन्द्वयोऽवप ह्यनब


ु ंधो धनस्य सः ॥ ४६ ॥

अशनाटदंटद्रया णीव स्यःु कायाजण्यणखिातनह ॥

सवजस्मात्कारणाद्वववत्तं सवजसाधनमच्
ु यते ॥ ४७ ॥

अथाजथी र्ीविोकोऽयं श्मशानमवप सेवते ॥

र्तनतारमवप त्यक्त्वा तनःस्वः संयातत दरू तः ॥ ४८ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये पष्ु पाटद त्यमाहािये मणणभद्रवत्त
ृ ांते मणणभद्राय कन्याप्रदानाथं
क्षबत्रयकृततनर्भायाजसंबोधनवणजनंनाम पञ्चपञ्चाशदत्त
ु रशततमोऽध्यायः ॥१५५॥ ॥

॥ सत
ू उवाच ॥ ॥

एवं सम्बोचधता तेन सा भायाज ववर्ने गता ॥

कन्याप्रदानस्य रुचचः संर्ाता तदनन्तरम ् ॥ १ ॥

ततः स पादौ प्रक्षा्य मणणभद्रस्य सत्वरम ्॥

उदकं साक्षतं हस्ते कन्यादानकृते ददौ ॥ २ ॥

सोऽवप हस्तकृते तोये तं क्षबत्रयमव


ु ाच ह ॥

अद्वयैव कुरु मे शीघ्रं वववाहं कन्यया सह ॥ ३ ॥

यस्माटदच्छालम संस्थातंु तेन ते गह


ृ मागतः ॥

॥ क्षबत्रय उवाच ॥ ॥

नात्र नक्षत्रमहं तु न ककंचचद्वभगदै वतम ् ॥ ॥ ४ ॥

वववाहस्य न वारस्तु प्रसप्ु ते मधस


ु द
ू ने ॥

अस्स्मन्कािे तु संप्राप्ते या कन्या पररणीयते ॥५॥

सा च संवत्सरान्मध्ये ध्रव
ु ं वैधव्यमाप्नय
ु ात ्॥

एवं दै वज्ञमख्
ु यानां श्रत
ु ं प्रवदतां मया ॥ ६ ॥

तस्माच्छुभे तु संप्राप्ते नक्षत्रे भगदै वते ॥

त्वं वववाहय मे कन्यां प्रोस्त्थते मधस


ु द
ू ने ॥

येन क्षेमंकरी ते स्यात्तथा पत्र


ु प्रपौबत्रणी ॥ ७ ॥

onlinesanskritbooks.com
॥ मणणभद्र उवाच ॥ ॥

नक्षत्रं वस्ह्नदै वत्यं प्रसप्ु तो मधस


ु द
ू नः ॥ ८ ॥

सांप्रतं वत्सरांतोऽयं वववाहे ववटहते सतत ॥

कामास्ननरुस्त्थतः काये सांप्रतं मां प्रबाधते ॥ ९ ॥

तस्मात्कुरु प्रसादं मे कन्यावववटहतेन तु ॥

तव ववत्तं प्रदास्यालम सख
ु ी येन भववष्यलस ॥ ६.१५६.१० ॥

॥ सत
ू उवाच ॥ ॥

तस्माच्च ववत्तिोभेन क्षबत्रयो द्वववर्सत्तमाः ॥

वववाहं कारयामास तत्क्षणादे व स द्वववर्ाः ॥ ११ ॥

ददौ कन्यां सद
ु ःु खाताजमश्रप
ु ण
ू ेक्षणां स्स्थताम ् ॥

सस्न्नधौ वस्ह्नववप्राणां तदा तेन वववाटहता ॥ १२ ॥

नीत्वा तनर्गह
ृ ं पश्चात्कामधमे तनयोस्र्ता ॥

अतनच्छं तीमवप सतीं तामतीव तनरगजिः ॥ १३ ॥

सोऽवप तनष्कामतां प्राप्य तनभजत्स्यज च मह


ु ु मह
ुज ु ः ॥

भावषकालभरनेकालभस्तापतयत्वा च भालमनीम ्॥ १४ ॥

शांततं नीता ततस्तेन प्रत्यष


ू े समप
ु स्स्थते ॥

भत्ृ यवगजः समस्तोऽवप ततो तनःसाररतो गह


ृ ात ् ॥ १५ ॥

इष्याजधमं समास्थाय परमं द्वववर्सत्तमाः ॥

एक एव कृतस्तेन द्ववारपािो नपंस


ु कः ॥ १६ ॥

onlinesanskritbooks.com
प्रोक्तं न च त्वया दे यः प्रवेशोऽत्र गह
ृ े मम ॥

भत्ृ यस्य लभक्षुकस्यैव वद्व


ृ धस्य डततनस्तथा ॥१७॥

एवं कृत्वा ववधानं तु ततश्चक्रे र्नैः समम ् ॥

व्यवहारकक्रयाः सवाज द्रव्यिक्षैः सहस्रशः॥ १८ ॥

श्वशरु स्यावप नो दत्तं ककंचचत्तेन दरु ात्मना ॥

ु त्वाऽन्यन्नैव ककंचन ॥ १९ ॥
भायाजयाः श्वेतवस्त्राणण मक्

यामद्ववयेऽवप संप्राप्ते टदनस्य गह


ृ मागतः ॥

लमतमन्नं तत स्तस्या भोर्नाथं प्रयच्छतत ॥ ६.१५६.२० ॥

यावन्मात्रं च सा भंक्
ु त एकववप्रास्न्वतः स्वयम ् ॥

भक्
ु त्वा चैव ततो यातत व्यवहारकृते बटहः ॥ २१ ॥ ८।

आगच्छतत पन
ु हजम्यं संध्याकाि उपस्स्थते ॥

साऽवप ततष्ितत हम्यजस्था पत्नी तस्य दरु ात्मनः ॥ २२ ॥

वैरानयं परमं प्राप्ता दःु खशोकसमस्न्वता ॥ ।

मत्सीव पततता तोयादन्यस्स्मंस्तु स्थिांततके ॥ २३ ॥

चक्रवाकी ववमक्
ु तेव संप्राप्ते टदवसक्षये ॥

हं सी हं सववयक्
ु तेव मग
ृ ीव मग
ृ वस्र्जता ॥ २४ ॥ ।

सोऽवप तनत्यं ददौ भोज्यं ववप्रस्यैकस्य च द्वववर्ाः ॥

प्रोच्य तं ब्राह्मणं पव
ू ं सामपव
ू लज मदं वचः ॥ २५ ॥

अधोवक्त्रेण भोक्तव्यं सदा ववप्र गह


ृ े मम ॥ ।

onlinesanskritbooks.com
यटद पश्यलस मे भायां संप्राप्स्यलस ववडंबनाम ् ॥२६॥

एवं ववडंबबतास्तेन ह्यध्


ू वजवक्त्राविोककनः ॥

ये चान्ये भयसंत्रस्ता न यांतत च तदाियम ् ॥ । ॥ २७ ॥

कस्यचचत्त्वथ कािस्य पष्ु पोनाम द्वववर्ोत्तमः ॥

तीथजयात्राप्रसंगेन संप्राप्तस्तत्परु ं प्रतत ॥२८॥

पव
ू े वयलस संस्थश्च दशजनीयतमाकृततः ॥ ॥

क्षुत्क्षामः सप
ु ररश्रांतो मध्याह्ने समप
ु स्स्थते ॥ २९ ॥

पररभ्मतत वै नण
ृ ां स गह
ृ ाणण समंततः ॥

मणणभद्रः समाटदष्िस्तस्य केनावप भोज्यदः ॥६.१५६.३॥। ॥

ततस्तं प्राथजयामास गत्वा भोज्यं च स द्वववर्ाः ॥

तेनावप स द्वववर्ः प्रोक्तस्तदासौ द्वववर्सत्तमाः ॥ ३१ ॥

अधोवक्त्रेण भोक्तव्यं त्वया वीक्ष्या न मे वप्रया ॥

नो चेद्वववडंबनां ववप्र संप्राप्स्यलस न संशयः ॥ ३२ ॥

एवं ज्ञात्वा महाभाग यत्क्षेमं तत्समाचर ॥ ३३ ॥

॥ पष्ु प उवाच ॥ ॥

क्षुत्क्षामस्य न मे कायं परदारवविोकनैः ॥

वेदाध्ययनयक्
ु तस्य तीथजयात्रारतस्य च ॥ ३४ ॥

॥ मणणभद्र उवाच ॥ ॥

तदागच्छ मया साधं सांप्रतं मम मंटदरम ् ॥

onlinesanskritbooks.com
ववशेषात्तव दास्यालम भोर्नं दक्षक्षणास्न्वतम ् ॥ ३५ ॥

एवं तौ संववदं कृत्वा ययतुब्राजह्मणोत्तमाः ॥

हट्िमागे गतौ तत्र यत्र षंढो व्यव स्स्थतः ॥ ३६ ॥

तत्पाश्वे ब्राह्मणं धत्ृ वा प्रववष्िो गह


ृ मध्यतः ॥

भायजया श्रपयामास धान्यं मानलमतं तदा ॥ ३७ ॥

ततो दे वाचजनं कृत्वा वैश्वदे वांत आगतम ् ॥

पष्ु पमाहूय तत्पादौ प्रक्षा्य च तनवेश्य च ॥ ३८ ॥

कृत्वाचजनववचधं तस्य दत्त्वान्नं च सस


ु ंस्कृतम ् ॥

उपववश्य ततः पश्चाद्वभोर्नाथं ततो द्वववर्ाः।

पष्ु पोऽवप वीक्षते तस्याः पादौ पंकर्संतनभौ॥३९॥

यथायथा स कौतक्
ु याद्ववीक्षते यौवनाचश्रतः॥

कौतुक्यात्तेन च ततस्तस्या वक्त्रं तनरीक्षक्षतम ् ॥६.१५६.४०॥

ततश्चाकारयामास मणणभद्रः प्रकोपतः॥

तं षण्ढमक्
ु तवाञ्र्ारं त्वमेनं च ववडंबय॥४१॥

ततस्तेन द्वववर्श्रेष्िाः स पष्ु पो मस्ू ध्नज ताक्तडतः ॥ ४२ ॥

अधो तनपतततं भम
ू ौ रुचधरे ण पररप्ित
ु म् ॥

चरणाभ्यां समाकृष्य दत
ू ो मागं समाचश्रतः ॥ ४३ ॥

यावच्चतुष्पथं नीतो यत्र संचरते र्नः ॥

हाहाकारो महानासीत्तस्स्मन्परु वरे तदा ॥ ४४ ॥

onlinesanskritbooks.com
सवेषामेव पौराणां तदवस्थं वविोक्य तम ् ॥

ततोऽन्यैः शीततोयेन सोलभवषक्तो दयास्न्वतैः ॥ ४५ ॥

कृत्वा वायप्र
ु दानं च गलमतश्चेतनां प्रतत ॥

स प्राप्य चेतनां कृच्रात्तत्तोयात्तानथाब्रवीत ् ॥ ४६ ॥

न मया ववटहतं चौयं परदारा न सेववताः ॥

पश्यध्वं मणणभद्रे ण यथाहं क्िेलशतो र्नाः ॥ ४७ ॥

तीथजयात्रापरो ववप्रो ब्रह्मचयजपरायणः ॥

भोर्नाथं समामन्त्र्य नीतोऽवस्थालममां ततः ॥ ४८ ॥

ककं नास्स्त वात्र भप


ू ािो येनत
ै दसमंर्सम ् ॥

ब्राह्मणस्य ववशेषण
े तनदोषस्य महार्नाः ॥ ४९ ॥

॥ र्ना ऊचःु ॥ ॥

बहवस्तेन पापेन ववप्राः पव


ू ं ववडंबबताः ॥

रार्प्रसादयक्
ु तेन चेष्यां प्राप्य शरीररणा ॥ ६.१५६.५० ॥

कोऽवप रार्प्रसादान्न ककंचचद्वब्रत


ू ेऽस्य सम्मख
ु म् ॥

तस्मादवु त्तष्ि गच्छामो दास्यामस्तेऽशनं वयम ् ॥ ५१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागर खण्डे


हािकेश्वरक्षेत्रमाहात्म्ये पष्ु पाटदत्यमाहात्म्ये मणणभद्रकृतपष्ु पब्राह्मणववडंबनवणजनंनाम
षट्पञ्चाशदत्त
ु रशततमोऽध्यायः ॥ १५६ ॥ ॥ क्ष ॥ ॥

॥ सत
ू उवाच ॥ ॥

एवं संबोचधतस्तैस्तु िोकैः पष्ु पस्तदा द्वववर्ाः ॥

onlinesanskritbooks.com
तानब्रवीत्ततः कुद्वधो न कररष्यालम भोर्नम ् ॥ १ ॥

यावन्न चास्य पापस्य कररष्यालम प्रततकक्रयाम ् ॥

तद्ववदध्वं महाभागा दे वो वा दे वताऽथवा ॥ २ ॥

तथान्ये लसद्वधमन्त्रा वा सद्वयः प्रत्ययकारकाः ॥

आराचधता यथा सद्वयो मानष


ु ाणां वरप्रदाः ॥ ३ ॥

॥ र्ना ऊचःु ॥ ॥

एको दे वः स्स्थतश्चात्र सद्वयःप्रत्ययकारकः ॥

तथैका दे वता चात्र श्रय


ू ते र्गती तिे ॥ ४ ॥

॥ पष्ु प उवाच ॥ ॥

कोऽसौ दे वः ककयद्वदरू े कस्स्मन्स्थाने व्यवस्स्थतः ॥

तथा च दे वता ब्रत


ू दयां कृत्वा ममोपरर ॥ ५ ॥ ॥

॥ र्ना ऊचःु ॥ ॥

चमत्कारपरु े सय
ू ो याज्ञव्क्यप्रततस्ष्ितः ॥

अस्स्त ववप्र श्रत


ु ोऽस्मालभः सद्वयः प्रत्ययकारकः ॥ ६ ॥

सय
ू व
ज ारे ण सप्तम्यां फिहस्तः प्रदक्षक्षणाम ् ॥

यः करोतत नरस्तस्य ह्यष्िोत्तरशतं द्वववर् ॥ ७ ॥

तस्य लसद्वचधप्रदः सम्यङ्मनसा वांतछतं ददे त ् ॥

तथान्या शारदा नाम दे वी काश्मीरसंस्स्थता ॥ ८ ॥

उपवासकृतेरेव सावप लसद्वचधप्रदातयनी ॥

onlinesanskritbooks.com
तच्ुत्वा वचनं तेषां र्नानां स द्वववर्ोत्तमाः ॥ ९ ॥

समद्व
ु टदश्य चमत्कारं तस्मात्स्थानात्ततः परम ् ॥

चमत्कारपरु ं प्राप्य सप्तम्यां सय


ू व
ज ासरे ॥ ६.१५७.१० ॥

तत्रागत्य ततः स्नात्वा शचु चभत्ूज वा समाटहतः ॥

गतः संतत ष्िते यत्र याज्ञव्क्यकृतो रववः ॥ ११ ॥

ततः प्रदक्षक्षणाः कृत्वा अष्िोत्तरशतं लमताः ॥

नालिकेराणण चादाय श्रद्वधया परयाः यत


ु ः ॥ १२ ॥

ततः क्षुत्क्षामकंिः स पररश्रांतस्तदग्रतः ॥

उपववष्िो र्पं कुवजन्सय


ू ेष्िै ः स्तवनैस्तदा ॥ १३ ॥

मंडिब्राह्मणाद्वयैश्च तारं स्वरमप


ु ाचश्रतः ॥

सप्तयंर्
ु र वाद्वयैश्च अस्ननरे वेतत भस्क्ततः ॥ १४ ॥

आटदत्यडतसंज्ञाद्वयैः सामलभदृजढभस्क्तभाक् ॥

क्षुररकामंत्रपव
ू श्प च तथैवाथवजणोद्वभवैः ॥ १५ ॥

यावदन्योकजवारस्तु नैव तुष्िो टदवाकरः ॥

पौणजमासीटदने प्राप्ते वैरानयं परमं गतः ॥ १६ ॥

ततः पष्ु पो ववधायाथ स्नानं धौतांबरः शचु चः ॥

भन
ू ाम्ना साध्य भलू मं च स्थंक्तडिाथं द्वववर्ोत्तमाः ॥ १७ ॥

स्थंक्तडिं हस्तमात्रं च स्थंक्तडिे प्रत्यक्पयत ् ॥

अस्ननमीळे ततमंत्रण
े ततोऽस्ननं स तनधाय च ॥ १८ ॥

onlinesanskritbooks.com
तण
ृ ःै पररस्तण
ृ ामीततकृत्वोपस्तरणं ततः ॥

आब्रह्मस्न्नतत मन्त्रेण दत्त्वा ब्रह्मासनं ततः ॥ १९ ॥

सत्र
ु ामाणलमतत प्रोच्य सलमधःस्थापनं च यत ् ॥

प्रोक्षणीपात्रमासाद्वय प्रोक्षणं कृतवांस्ततः ॥ ६.१५७.२० ॥

पात्राणामथ सवेषां स्रव


ु ादीनां यथाक्रमम ् ॥

ततः प्रक्पयामास हववःस्थाने तनर्ां तनम


ु ् ॥ ॥ २१ ॥

न्यायं तु दे वतास्थाने स आचायजववधानतः ॥

ग्रहणं प्रोक्षणं चैव सय


ू ाजय त्वेतत चोत्तरम ् ॥ २२ ॥

अयं त इध्म आत्मेतत र्प्त्वाथ सलमधं ततः ॥

अस्ननसोमेतत मन्त्राभ्यां हुत्वा चाज्याहुती ततः ॥ २३ ॥

कृत्वा व्याहृततहोमं तु भभ
ू व
ुज ः स्वेतत भो द्वववर्ाः ॥

ये ते शतेतत मन्त्राद्वयैहुजत्वात्रैव च दारुणम ् ॥ २४ ॥

आह्वयामास वस्ह्नं च प्रत्यक्षो भव दे व मे ॥

एवं मन्त्रेण कृत्वा तं संमख


ु ं ज्विनं ततः ॥ २५ ॥

कािीकरालिकाद्वयाश्च सप्तस्र्ह्वाश्च याः स्मत


ृ ाः ॥

तासामाह्वानकं कृत्वा ततो दीप्ते हववभस्ुज र् ॥ २६ ॥

र्ुहाव च स मांसातन स्वातन चोत्कृत्त्य शस्त्रतः ॥

िोमभ्यः स्वाहे तत ववटदशो टदनभ्यो दत्त्वा ततः परम ् ॥ २७ ॥

अननये स्स्वष्िकृतइतत यावदात्मानमाक्षक्षपेत ् ॥

onlinesanskritbooks.com
तावद्वधत
ृ ः स सय
ू ेण स्वहस्तेन समंततः ॥ २८ ॥

धत
ृ श्च सादरं तेन मा ववप्र कुरु साहसम ् ॥

नेदृनघोमः कृतः क्वावप कदाचचत्केनचचद्वद्वववर् ॥ ॥ २९ ॥

तुष्िोऽहं च महाभाग ब्रटू ह ककं करवाणण ते ॥

अदे यमवप दास्यालम यत्ते मनलसवतजते ॥ ६.१५७.३० ॥

॥ पष्ु प उवाच ॥ ॥

यटद तुष्िोलस दे वेश यटद दे यो वरो मम ॥

तद्वदे यं गटु िकायनु मं यदथं प्राथजयाम्यहम ् ॥ ३१ ॥

वैटदशे नगरे चास्स्त मणणभद्रो महाधनी ॥

कुब्र्ांगः क्षबत्रयो दे व र्रावलिसमस्न्वतः ॥ ३२ ॥

अब्रह्मण्यो महानीचः कीनाशो र्नदवू षतः ॥

द्ववयोरे कां यदा वक्त्रे सदा चैव करोम्यहम ् ॥ ३३ ॥

तदा मे तादृशं रूपमववक्पं भवस्त्वतत ॥

यदा पन
ु गह
जृ ीत्वा तां द्वववतीयां प्रक्षक्षपाम्यहम ् ॥ ३४ ॥

ततश्च सहर्ं रूपं मम भय


ू ात्सरु े श्वर ॥

वैटदशे नगरे चास्स्त मणणभद्रः सरु े श्वर ॥ ३५ ॥

अपरं तस्य यस्त्कंचचद्वधनधान्याटदकं गह


ृ े ॥

तत्सवं ववटदतं मे स्यात्तथा दे व प्रर्ायताम ्॥ ३६ ॥

ककं वानेन बहूक्तेन तस्य लमत्राणण बांधवाः ॥

onlinesanskritbooks.com
व्यवहारास्तथा सवे प्रकिाः स्यःु सदै व टह ॥ ३७ ॥

न कस्श्चज्र्ायते तत्र ववक्पः कस्यचचत्क्वचचत ् ॥

मम तस्याधम स्यावप सवजकृत्येषु सवजदा ॥ ३८ ॥

॥ भास्कर उवाच ॥ ॥

गह
ृ ाण त्वं महाभाग गटु िकाद्वववतयं शभ
ु म् ॥

शक्
ु िं कृष्णं च वक्त्रस्थं ववभेद र्ननं महत ् ॥ ३९ ॥

शक्
ु िया तस्य रूपं च तव नन
ू ं भववष्यतत ॥

कृष्णयावप पन
ु ः स्वं च संप्राप्स्यलस महाद्वववर् ॥ ६.१५७.४० ॥

॥ पष्ु प उवाच ॥ ॥

अपरं वद मे दे व संदेहं हृदये स्स्थतम ् ॥

यत्त्वां पच्
ृ छालम दे वेश तव कीततजवववधजनम ् ॥४१॥

मया श्रत
ु ं सरु श्रेष्ि सप्तम्यां सय
ू व
ज ासरे ॥

यस्ते प्रदक्षक्षणानां च कुयाजदष्िोत्तरं शतम ् ॥

तस्य त्वं तत्क्षणादे व फिहस्तस्य लसद्वचधदः ॥ ४२ ॥

मख
ू स्
ज यावप च पापस्य सवजदोषास्न्वतस्य च ॥

चतव
ु ेदस्य मे कस्मात्तीथजयात्रापरस्य च ॥ ४३ ॥

सप्तरात्रे गते तष्ु िो होम एवंववधे कृते ॥ ४४ ॥

॥ श्रीसय
ू ज उवाच॥ ॥

तामसेन तु भावेन त्ववा सवजलमदं कृतम ्॥

onlinesanskritbooks.com
तेन सवं वथ
ृ ा र्ातं त्वया सवं च यत्कृतम ् ॥ ४९ ॥

यस्त्कंचचस्त्क्रयते ववप्र तामसं भावमाचश्रतैः ॥

तत्सवं र्ायते व्यथं ककं न वेवत्त भवा तनदम ् ॥ ४६ ॥

एवमक्
ु त्वा ततः सय
ू स्
ज तस्य गात्राण्यप
ु ास्पश
ृ त् ॥

खंक्तडतातन स्वहस्तेन तनडजणातन कृतातन च ॥ ४७ ॥

अब्रवीच्च पन
ु ः पष्ु पं प्रसन्न वदनः स्स्थतः ॥

अनेनव
ै ववधानेन यः करोतत कुशंक्तडकाम ् ॥ ४८ ॥

सोम्यभावं समाचश्रत्य सलमद्वलभश्चाकजसंभवैः ॥

ततिाक्षतैववजशष
े ण
े होमं यस्तु समाचरे त ् ॥ ४९ ॥

छन्दऋवषसमोपेतमेकं यावत्सहस्रकम ् ॥

तस्य दास्याम्यहं हृत्स्थमचधकेभ्योऽचधकं फिम ् ॥६.१५७.५॥।

एवमक्
ु त्वा सहस्रांशस्
ु तत्रैवां तरधीयत ॥

दीपव्िक्षक्षतो नैव केन मागेण तनगजतः ॥ ५१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािके


श्वरक्षेत्रमाहात्म्ये सय
ू स
ज काशात्पष्ु पब्राह्मणस्य वरिस्ब्धवणजनंनाम
सप्तपञ्चाशदत्त
ु रशततमोऽध्यायः ॥ १५७ ॥ ॥ ध ॥

॥ सत
ू उवाच ॥ ॥

पष्ु पोऽवप गुटिके िब्ध्वा भास्कराद्ववाररतस्करात ् ॥

चचराद्वभोर्नमासाद्वय प्रस्स्थतो वैटदशं प्रतत ॥ १ ॥

ततो वैटदशमासाद्वय स पष्ु पो हृष्िमानसः ॥

onlinesanskritbooks.com
शक्
ु िा तां गटु िकां वक्त्रे चकारद्वववर्सत्तमाः ॥ २ ॥

मणणभद्रसमो र्ातस्तत्क्षणादे व स द्वववर्ः ॥

हट्िमागं गते सोऽथ तस्स्मन्गत्वाऽथ मंटदरे ॥

प्रववष्िः सहसा मध्ये प्रहृष्िे नांतरात्मना ॥ ३ ॥

ततश्चाकारयामास तं षंढं द्ववारमाचश्रतम ् ॥

तस्य दत्त्वाथ वस्त्राणण पश्चात्षंढमव


ु ाच सः ॥ ४ ॥

षंढकस्श्चत्पम
ु ानत्र सम्यनवेषकरो टह सः ॥

मम वेषं समाधाय भ्मते सकिे परु े ॥ ५ ॥

सांप्रतं मद्वगह
ृ े सोऽथ िोभनायागलमष्यतत ॥

स च कृबत्रम वेषण
े तनषेद्वधव्यस्त्वया टह सः ॥

स तथेतत प्रततज्ञाय द्ववारदे शं समाचश्रतः ॥ ६ ॥

पष्ु पोऽवप चाब्रवीद्वभायां माटहकाख्यां ततः परम ् ॥

माटहकेद्वय मया दृष्िः स्वतातः स्वपरु ः स्स्थतः ॥ ७ ॥

वीरभद्रः सद
ु ःु खातो मलिनांबरसंवत
ृ ः ॥

अब्रवीच्च ततः कोपान्मामेवं परुषाक्षरम ् ॥ ८ ॥

चधस्नधक्पाप त्वया कन्यातीव रूपवती सदा ॥

वंचतयत्वा र्नेतारमद
ु ढ
ू ा सा सम
ु ध्यमा ॥ ९ ॥

न दत्तं तस्त्पतःु ककंचचन्न तस्या अथ पत्र


ु क ॥

ववधवां यादृशीं तां च श्वेतांबरधरां सदा ॥ ६.१५८.१० ॥

onlinesanskritbooks.com
संधारयलस पापात्मन्नेष्िं भोज्यं प्रयच्छलस ॥

तस्मात्तस्याः वपतुदेटह त्वं सव


ु णाजयत
ु ं ध्रव
ु म ् ॥ ११ ॥

भष
ू णं वांतछतं तस्या यत्तद्ववै रुचचपव
ू क
ज म् ॥

येन संधारयेद्वभायाज साऽऽनंदं परमं गता ॥ १२ ॥

तनरानंदा यतो नारी न गभं धारयेत्स्फुिम ् ॥

तनःसंतानो यतो वंशः स्वगाजदवप क्षक्षततं डर्ेत ् ॥ १३ ॥

स पततष्यत्यसंटदनधं कुिांगारे ण च त्वया ॥

सा त्वमानय वस्त्राणण गह
ृ मध्याच्छुभातन च ॥ १४ ॥

यातन दत्तातन भप
ू ेन व्यवहारै स्तदा मम ॥

पञ्चांगश्च प्रसादो यो मया प्राप्तश्च तैः सह ॥ १५ ॥

त्वं संधारय गात्रैः स्वैः शीघ्रं रसवतीं कुरु ॥

भोर्नायैव शीघ्रं तु त्वया साधं करोम्यहम ् ॥ १६ ॥

एकस्स्मन्नवप पात्रे च तदादे शादसंशयम ् ॥

सावप सवं तथा चक्रे यदक्


ु तं तेन हवषजता ॥ १७ ॥

भोर्नाच्छादनं चैव तनववजक्पेन चेतसा ॥

ततः कामातरु ः पष्ु पो मैथन


ु ायोपचक्रमे ॥ १८ ॥

एतस्स्मन्नंतरे प्राप्तो मणणभद्रः समत्ु सक


ु ः ॥

क्षुत्क्षामः स वपपासातो व्यवहारोत्थलिप्सया ॥ १९ ॥

प्रवेशं कुरुते यावद्वगह


ृ मध्ये समत्ु सक
ु ः ॥

onlinesanskritbooks.com
तनवषद्वधस्तेन षण्ढे न भत्सजतयत्वा मह
ु ु मह
ुज ु ः ॥ ६.१५८.२० ॥

हिाद्वयावत्प्रवेशं स चकार तनर्मंटदरे ॥

तावच्च दण्डकाष्िे न मस्तके तेन ताक्तडतः ॥ २१ ॥

अथ संपतततो भम
ू ौ मछ
ू ज या संपररप्ित
ु ः ॥

कतजव्यं नैव र्ानातत तत्प्रहारप्रपीक्तडतः ॥ २२ ॥

ततः कोिाहिो र्ातस्तस्य द्ववारे गह


ृ स्य च ॥

र्नस्य संप्रयातस्य हाहाकारपरस्य च ॥ २३ ॥

पप्रच्छुस्तं र्नाः केचच द्वचधक्पाप ककलमदं कृतम ् ॥

ववृ त्तभंगः कृतोऽनेन अथ त्वं व्यंतराटदज तः ॥ २४ ॥

इमामवस्थां यन्नीतः संप्राप्तोऽलस नप


ृ ाद्ववधम ् ॥ २५ ॥

॥ षंढ उवाच ॥ ॥

न ववृ त्तगजटहजता तेन नाहं व्यंतरपीक्तडतः ॥

मणणभद्रो न चैष स्यादे ष वेषकरः पम


ु ान ् ॥ २६ ॥

माणणभद्रं वपःु कृत्वा संप्राप्तो याचचतंु धनम ् ॥

हिात्प्रववश्यमानस्तु स मया मस्ू ध्नज ताक्तडतः ॥ २७ ॥

मणणभद्रो गह
ृ स्यांतभक्
ुज त्वा शयनमाचश्रतः ॥

संततष्िते न र्ानातत वत्त


ृ ांतलमदमा स्स्थतम ् ॥ २८ ॥

ततः पष्ु पोऽवप तच्ुत्वा तं च कोिाहिं बटहः ॥

मणणभद्रस्य रूपेण द्ववारदे शं समागतः ॥ २९ ॥

onlinesanskritbooks.com
अब्रवीस्न्नत्यमभ्येतत मम रूपेण चाधमः ॥

एष वेषधरः कस्श्चद्वयाचचतंु धनमेव टह ॥ ६.१५८.३० ॥

एतेनावप च षंढेन न च भद्रमनस्ु ष्ितम ् ॥

यत्कुब्र्ोऽयं हतो मस्ू ध्नज याचचतंु समु पस्स्थतः ॥ ३१ ॥

एतस्स्मन्नन्तरे सोऽवप चेतनां प्राप्य कृत्स्नशः ॥

वीक्षते परु तो यावत्तावदात्मसमः पम


ु ान ् ॥ ३२ ॥

सवजतः स तमािोक्य ततो वचनमब्रवीत ् ॥ ३३ ॥

क्व चोरः संप्रववष्िो मे मम रूपेण मंटदरे ॥

भेदतयत्वा तु षण्डाख्यमेवं दत्त्वा च वाससी ॥ ३४ ॥

यावद्वभप
ू गह
ृ ं गत्वा त्वां षंढेन समस्न्वतम ् ॥

वधाय योर्याम्येव तावद्वद्रत


ु तरं डर् ॥ ३५ ॥

॥ पष्ु प उवाच ॥ ॥

मम रूपं समाधाय त्वमायातो गह


ृ े मम ॥

शन्
ू यं मत्वा ततो ज्ञातस्त्वयाऽहं गह
ृ संस्स्थतः ॥३६॥

ततो नप
ृ ाय दास्यालम वधाथं च न संशयः ॥

नो चेद्वगच्छ द्रत
ु ं पाप यटद र्ीववतलु मच्छलस ॥३७॥ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु त्त्वा ततस्तौ च बाहुयद्व
ु धेन वै लमथः ॥

यध्
ु यमानौ नरै रन्यैः कृच्रे ण तु तनवाररतौ ॥३८॥

onlinesanskritbooks.com
ततस्ते स्वर्ना ये तु मणणभ द्रस्य चागताः ॥

पररर्ानंतत नो द्ववाभ्यां ववशेषं माणणभद्रकम ् ॥ ३९ ॥

वालिसग्र
ु ीवयोयद्व
ुज धं ताराथे यध्
ु यमानयोः ॥

एवं वववदमानौ तु क्रोधतािा यतेक्षणौ ॥ ६.१५८.४० ॥

रार्द्ववारं समासाद्वय स्स्थतौ स्वर्नसंवत


ृ ौ ॥

द्ववाःस्थेन सचू चतौ राज्ञे सभातिमप


ु स्स्थतौ ॥ ४१ ॥

चौरचौरे तत र््पन्तौ पर स्परवधैवषणौ ॥

भभ
ू र्
ु ा वीक्षक्षतौ तौ च द्वववर्ौ तु द्वववर्सत्तमाः ॥४२ ॥

न ववशेषोऽस्स्त ववश्िेषस्तयोरे कोवपकायतः ॥

ततश्च व्यवहारे षु समती तेषु वै तदा ॥ ४३ ॥

पष्ृ िौ गह्
ु येषु सवेषु प्रत्यक्षेषु ववशेषतः॥

वदतस्तौ यथावत्त
ृ ं पथ
ृ क्पथ
ृ नव्यवस्स्थतम ् ॥ ४४ ॥

ततस्तु स्वर्नैः सवपरेको नीत्व थ चान्यतः ॥

पष्ृ िो गोत्रान्वयं सवं द्वववतीयस्तु ततः परम ् ॥ ४५ ॥

तेषामवप तथा सवं यथासम्यङ्तनवेटदतम ् ॥

अथ रार्ा बह
ृ त्सेनः सवांस्तातन दमब्रवीत ् ॥ ४६ ॥

पत्नी चानीयतां तस्य मणणभद्रस्य वै गह


ृ ात ् ॥

तनर्कान्तस्य ववज्ञाने सा प्रमाणं भववष्यतत ॥ ४७ ॥

ततो गत्वा च सा प्रोक्ता परु


ु षैनप
जृ संभवैः ॥

onlinesanskritbooks.com
आगच्छ कांतं र्ानीटह त्वं प्रमाणं भववष्यलस ॥ ४८ ॥

ततः सा डीडया यक्


ु ता प्रच्छाटदतलशरास्ततः ॥

नप
ृ ाग्रे संस्स्थता प्रोचे ववद्वचधसम्यङ्तनर्ं वप्रयम ् ॥ ४९ ॥

न वयं तनश्चयं ववद्वमो न चैते स्वर्नास्तव ॥ ६.१५८.५० ॥

ततः सा चचन्तयामास तनर्चचत्ते वरांगना ॥

मणणभद्रे ण दनधाहमीष्याजवस्ह्नगताऽतनशम ् ॥ ५१ ॥

वंचतयत्वा तु वपतरं गह
ृ ीतास्स्म ततः परम ् ॥

न ककंचचत्पाप्मना दत्तं र््पतयत्वा धनं बहु ॥ ॥ ५२ ॥

द्वववतीयेन तु मे पंस
ु ा मत्यजिोके सख
ु ं कृतम ् ॥

दत्त्वा वस्त्राणण चचत्राणण तथैवाभरणातन च ॥ ५३ ॥

प्रदास्यतत च तातस्य सव
ु णं कचथतं च यत ् ॥

यद्वगह्
ृ णालम स्वहस्तेन मणणभद्रं द्वववतीयकम ् ॥ ५४ ॥

एवं तनस्श्चत्य मनसा दृष्ट्वा रक्तपररप्ित


ु म् ॥

प्रथमं मणणभद्रं सा र्गह


ृ े ऽथ द्वववतीयकम ्॥ ५५ ॥

अब्रवीच्च ततो वाक्यं सवजिोकस्य शण्ृ वतः ॥

अहं तातेन दत्तास्य वववाहे अस्ननसंतनधौ ॥५६॥

द्वववतीयोऽयं दरु ाचारो वेषकताज समा गतः ॥

मां च प्राथजयते गुप्तां नानाचारै ः पथ


ृ स्नवधैः ॥ ५७ ॥

ततस्तु पाचथजवः क्रुद्वधस्तस्य शाखाविंबनम ् ॥

onlinesanskritbooks.com
आटददे श द्वववर्श्रेष्िा मणणभद्रस्य दम
ु त
ज ःे ॥ ५८ ॥

एतस्स्मन्नंतरे सोऽथ वधकानां समवपजतः ॥

तं वक्ष
ृ ं नीयमानस्तु श्िोकानेतांस्तदापित ् ॥ ५९ ॥

तनदज यत्वं तथा द्रोहं कुटिित्वं ववशेषतः ॥

अशौचं तनघण
जृ त्वं च स्त्रीणां दोषाः स्वभावर्ाः ॥ ६.१५८.६० ॥

अन्तववजषमया ह्येता बटहभाजगे मनोरमाः ॥

गुञ्र्ाफिसमाकारा योवषतः सवज दै वटह ॥ ६१ ॥

उशना वेद यच्छास्त्रं यच्च वेद बह


ृ स्पततः ॥

ु धेस्तत्र ककंच न ॥ ६२ ॥
मन्वादयस्तथान्येऽवप स्त्रीबद्व

पीयष
ू मधरे वासं हृटद हािाहिं ववषम ् ॥

आस्वाद्वयतेऽधरस्तेन हृदयं च प्रपीड्यते ॥ ६३ ॥

अिक्तको यथा रक्तो नरः कामी तथैव च ॥

हृतसारस्तथा सोऽवप पादमि


ू े तनपा त्यते ॥ ६४ ॥

संसारववषवक्ष
ृ स्य कुकमजकुसम
ु स्य च ॥

नरकाततजफिस्योक्ता मि
ू मेषा तनतंबबनी ॥ ६५ ॥

कस्य नो र्ायते त्रासो दृष्ट्वा दरू ा दवप स्स्त्रयम ्॥ ६६ ॥

संसारभ्मणं नारी प्रथमेऽवप समागमे ॥

वस्ह्नप्रदक्षक्षणन्यायव्यार्ेनव
ै प्रदशजयेत ् ॥ ६७ ॥

एतास्तु तनघण
जृ त्वेन तनदज य त्वेन तनत्यशः ॥

onlinesanskritbooks.com
ववशेषाज्र्ाड्यकृत्येन दष
ू यंतत कुित्रयम ् ॥ ६८ ॥

कुित्रयगह
ृ ं कीत्याज तनर्या धविीकृतम ् ॥

कृष्णं करोत्यकृ त्येन नारी दीपलशखेव तु ॥ ६९ ॥

धमजवक्ष
ृ स्य वातािी चचत्तपद्वमशलशप्रभा ॥

सष्ृ िा कामाणजवग्राही केन मोक्षदृढागजिा ॥ ६.१५८.७० ॥

कारा संतानकूिस्य संसारवनवागुरा ॥

स्वगजमागजमहागताज पंस
ु ां स्त्री वेधसा कृता ॥ ७१ ॥

वेधसा बंधनं ककंचचन्नण


ृ ामन्यदपश्यता ॥

स्त्रीरूपेण ततः कोऽवप पाशोऽयं सदृ


ु ढः कृतः ॥७२॥

इत्येवं बहुधा सोऽवप ववििाप सद


ु ःु णखतः ॥

स्त्रीचचन्तां बहुधा कृत्वा आत्मानं चाप्यगहजयत ् ॥ ७३ ॥

अहो कुबद्व
ु चधना नैव िब्धं संसारर्ं फिम ्॥

न कदाचचन्मया दत्तं तष्ृ णाव्याकुिचेतसा ॥ ७४ ॥

ऐश्वयेऽवप स्स्थते भरू र न मया सक


ु ृ तं कृतम ् ॥

कदाचचन्नैव र्प्तं च न हुतं च हुताशने ॥ ७५ ॥

अथवा सत्यमेवोक्तं केनावप च महात्मना ॥

कृपणेन समो दाता न भत


ू ो न भववष्यतत ॥

अस्पष्ृ ट्वावप च ववत्तं स्वं यः परे भ्यः प्रयच्छतत ॥ ७६ ॥

शरणं ककं प्रपन्नानां ववषवन्मारयंतत ककम ् ॥

onlinesanskritbooks.com
न दीयते न भज्
ु यंते कृपणेन धनातन च ॥ ७७ ॥

दानं भोगो नाशस्स्तस्रो गतयो भवंतत ववत्तस्य ॥

यो न ददातत न भंक्
ु ते तस्य तत
ृ ीया गततभजवतत ॥ ७८ ॥

धतननोप्यदानववभवा गण्यंते धरु र दररद्राणाम ्॥

नटह हं तत यस्त्पपासामतः समद्र


ु ोऽवप मरुरे व ॥ ७९ ॥

अत्यप
ु यक्
ु ताः सद्वलभगजतागतैरहरहः सतु नववजण्णाः ॥

कृपणर्नसंतनकाशं संप्राप्याथाजः स्वपंतीह ॥ ६.१५८.८० ॥

प्राप्तान्न िभंते ते भोगान्भोक्तंु स्वकमजणा कृपणाः ॥

मख
ु पाकः ककि भवतत द्राक्षापाके बलिभर्
ु ानाम ् ॥ ८१ ॥

दातव्यं भोक्तव्यं सतत ववभवे संचयो न कतजव्यः ॥

पश्येह मधक
ु रीणां संचचतमथं हरं त्यन्ये ॥ ८२ ॥

याचचतं द्वववर्वरे न दीयते संचचतं क्रतुवरे न योज्यते ॥

तत्कदयजपरररक्षक्षतं धनं चौरपाचथजवगह


ृ े षु भज्
ु यते ॥ ८३ ॥

त्यागो गुणो ववत्तवतां ववत्तं त्यागवतां गण


ु ः ॥

परस्परववयक्
ु तौ तु ववत्त त्यागौ ववडम्बनम ् ॥ ८४ ॥

ककं तया कक्रयते िक्ष्म्या या वधरू रव केविा ॥

या न वेश्येव सामान्या पचथकैरवप भज्


ु यते ॥ ८५ ॥

अथोष्मणा भवेत्प्राणो भवेद्वभक्ष्यैववजना नण


ृ ाम ् ॥

यतः संधायजते भलू मः कृपणस्योष्मणा टह सा ॥ ८६ ॥

onlinesanskritbooks.com
कृपणानां प्रसादे न शेषो धारयते महीम ् ॥

यतस्ते भग
ू तं ववत्तं कुवजते तस्य चोष्मणा ॥ ८७ ॥

एवं बहुववधा वाचः प्रिपन्मणणभद्रकः ॥

नीत्वा तैः पाचथजवोद्वटदष्िै ः परु


ु षैः परुषाक्षरम ् ॥

बहुधा प्रिपं श्चैव कृतः शाखाविंबनः ॥ ८८ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये मणणभद्रो पाख्याने
मणणभद्रतनधनवणजनंनामाष्िपंचाशदत्त
ु रशततमोऽध्यायः ॥ १५८ ॥ ॥ .छ ॥

॥ सत
ू उवाच ॥ ॥

पष्ु पोऽवप तां समादाय माटहकाख्यां वरांगनाम ् ॥

स तदा प्रययौ हृष्िो मणणभद्रस्य मंटदरम ् ॥ १ ॥

शंखतूयतज ननादे न सवपस्तैः स्वर्नैवत


जृ ः ॥

न कस्य तत्र संभत


ू ो ववक्पस्तत्समद्व
ु भवः ॥ २ ॥

भास्करस्य प्रसादे न तथैवान्यस्य कटहजचचत ् ॥

सोऽवप मंटदरमासाद्वय यथात्मवपतस


ृ ंभवम ् ॥ ३ ॥

उपववश्य ततो मध्ये बन्धन्


ू सवाजन्समाह्वयत ् ॥

अद्वय तावद्वटदने मह्यं तुिाग्रं कमिा चश्रता ॥ ४ ॥

चलितावप पन
ु श्चास्याः सप
ु त्न्या वाक्यतः स्स्थता ॥

ककयंतं चैव कािं मे कापजण्यं महदास्स्थतम ् ॥ ५ ॥

ज्ञातमद्वय चिा िक्ष्मीस्तेन त्यक्तं सद


ु रू तः ॥

onlinesanskritbooks.com
तस्माद्वबंधर्
ु नैः साधं दे ववै वजप्रश्ै च कृत्स्नशः ॥

संववभक्तां कररष्यालम सत्येनात्मानमािभे ॥ ६ ॥

एवमक्
ु त्वा ततः सवाजन्समाहूय पथ
ृ क्पथ
ृ क् ॥

स नामलभदज दौ वस्त्रं भष
ू णातन यथाहजतः ॥ ७ ॥

ततो वेदववदो ववप्रान्समाहूय स नामलभः ॥

एकैकस्य ददौ ववत्तं सवस्त्रं श्रद्वधयास्न्वतः ॥ ८ ॥

ततस्तु नतजकेभ्यश्च दीनांधेभ्यो ववशेषतः ॥

ददौ भोज्यं सलम ष्िान्नं सवस्त्रं च द्वववर्ोत्तमाः ॥ ९ ॥

ततस्तु स्वयमेवान्नं बभ
ु र्
ु े भायजया सह ॥

ववसज्
ृ य तान्समायातान्स्वर्नान्ब्राह्मणैः सह ॥ ६.१५९.१० ॥

एवं तेन तदा प्राप्तं ववत्तं च परसंभवम ् ॥

बभ
ु र्
ु े स्वेच्छया तनत्यं तदा भायाजसमस्न्वतः ॥ ११ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये पष्ु पववभवप्रास्प्तवणजनंनामैकोनषष्ट्यत्त
ु रशततमोऽध्यायः ॥ १५९
॥ ॥ ध ॥

॥ सत
ू उवाच ॥ ॥

अन्यस्स्मन्नहतन प्राप्ते रहस्यक्


ु तः स भायजया ॥

रात्रौ प्रसप्ु तः पाश्वे च पादौ संस्पश्ृ य तत्क्षणात ् ॥ १ ॥

त्वं तावन्मम भत्ताजलस यावज्र्ीवमसंशयम ् ॥

तद्ववदस्व ववभोऽस्माकं त्वदथं स मयोस्ज्र्तः ॥ २ ॥

onlinesanskritbooks.com
इन्द्रर्ािलमदं ककं ते ककं वा मंत्रप्रसाधनम ् ॥

दे वानां वा प्रसादोऽयं यत्त्वं चैतादृशः स्स्थतः ॥ ३ ॥

मया त्वं टह तदा ज्ञातः प्रथमेऽवप टदने स्स्थते ॥

यदा संभवू षता वस्त्रैस्तथा वस्तुववभष


ू णैः ॥ ४ ॥

यद्वयहं तव वातां च सवां कपिसंभवाम ् ॥

कथयालम द्वववतीयस्य तत्ते पादौ स्पश


ृ ाम्यहम ् ॥ ५ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु तो ववहस्योच्चैः स तदा ब्राह्मणोत्तमाः ॥

तामालिंनय ततः प्राह वचनं मधरु ाक्षरम ् ॥ ६ ॥

साधु वप्रये त्वया ज्ञातं सवं मम ववचेस्ष्ितम ् ॥

अहं स ववप्रः सभ
ु गे मणणभद्रे ण यः परु ा ॥ ७ ॥

ववडंबबतो मख
ु ं पश्यंस्त्वदीयं चंद्रसस्न्नभम ् ॥

चमत्कारपरु ं गत्वा मया चाराचधतो रववः ॥

तेन तष्ु िे न मे दत्तं तद्रप


ू ं ज्ञानमेव च ॥८॥ ॥

॥ माटहकोवाच ॥ ॥

त्वदीयदशजनेनाहं कामदे ववशं गता ॥ ९ ॥

तस्मादाराधतयष्यालम तं गत्वा टदननायकम ् ॥

येन ते तादृशं भय
ू ः प्रतुष्िो ववदधातत सः ॥ ६.१६०.१० ॥

ककं मे चैतेन रूपेण तारुण्येनावप च प्रभो ॥

onlinesanskritbooks.com
यत्ते तथाववधं रूपं संभर्ालम टदवातनशम ् ॥ ११ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा गटु िकां पष्ु प समादाय मख


ु ान्ततः ॥

दधार तादृशं रूपं यादृनदृष्िं परु ा तया ॥ १२ ॥

ततः सा हवषजता माही पि


ु केन समस्न्वता ॥

तमालिंनयाभर्द्वगाढं वाक्यमेतदव
ु ाच ह ॥ १३ ॥

अद्वय मे सफिं र्न्म यौवनं रूपमेव च ॥

यत्त्वं हृद्ववांतछतः कांतः प्रिब्धो मदनोपमः ॥ १४ ॥

एतावंतत टदनान्येव न मया कामर्ं सख


ु म् ॥

अवप स्व्पतरं िब्धं कथंचचद्ववद्व


ृ धसेवया ॥ १५ ॥

भर्स्व स्वेच्छया ववप्र दासी तेऽहं व्यवस्स्थता ॥ १६ ॥

॥ पष्ु प उवाच ॥ ॥

प्रववशालम ककमंगेषु भवन्तीं ककं लमिाम्यहम ् ॥

वप्रये चचरे ण िब्धालस न र्ाने कर वाणण ककम ् ॥ १७ ॥

एवमक्
ु त्वा ततस्तौ च मैथन
ु ाय कृतक्षणौ ॥

प्रवत्त
ृ ौ ब्राह्मणश्रेष्िाः कामदे ववशंगतौ ॥ १९८ ॥

अथ रात्र्यां व्यतीतायामटु दते सय


ू म
ज ण्डिे ॥

वक्त्रे तां गटु िकां कृत्वा स पष्ु पस्तादृशोऽभवत ् ॥ १९ ॥

एवं तस्य स्स्थतस्यात्र महान्कािो व्यर्ायत ॥

onlinesanskritbooks.com
पत्र
ु ाः पौत्रास्तथा र्ाताः कन्यकाश्च तथैव च ॥ ६.१६०.२० ॥

स वद्व
ृ धत्वं यदा प्राप्तो र्राववप्िवतां गतः ॥

तदा स चचन्तयामास मया पापं महत्कृतम ् ॥ २१ ॥

मणणभद्रो वराकोऽसौ लमथयाचारे ण घातततः ॥

तस्य भायाज हृता चैव प्रसतू तं च तनयोस्र्ता ॥ २२ ॥

हािकेश्वरर्ं क्षेत्रं तस्माद्वगत्वा करोम्य हम ् ॥

परु श्चरणसंज्ञं च येन शद्व


ु चधः प्रर्ायते ॥ २३ ॥

एवं स तनश्चयं कृत्वा पष्ु पस्श्चत्ते तनर्े तदा ॥

असंख्यं ववत्तमादाय चमत्कारपरु ं गतः ॥ ॥ २४ ॥

पत्र
ु भ्े योऽवप यथासंख्यं दत्त्वा चैव पथ
ृ क्पथ
ृ क् ॥

प्रासादं कारयामास तस्य सय


ू स्
ज य शोभनम ् ॥ २५ ॥

यस्स्मस्न्सद्वचधं गतः सोऽत्र याज्ञव्क्यप्रततस्ष्िते ॥

ततो मध्यममाहूय प्रणणपत्यालभवाद्वय च ॥

सोऽब्रवीद्वब्राह्मणानां मे चातश्ु चरणमानय ॥ २६ ॥

येनाहमग्रतो भत्ू वा प्रायस्श्चत्तं ववशद्व


ु धये ॥

परु श्चरणसंज्ञं तु प्राथजयालम यथाववचध ॥ २७ ॥

इतत स्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखंडे हाि


केश्वरक्षेत्रमाहात्म्ये पष्ु पस्य पापक्षािनाथं
हािकेश्वरक्षेत्रगमनपरु श्चरणाथजब्राह्मणामन्त्रणवणजनंनाम षष्ट्यचधकशततमोऽध्यायः ॥
१६० ॥ ॥ अ ॥ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥

अथ तेन द्वववर्ाः सवे ब्रह्मस्थाने तनवेलशताः ॥

चातश्ु चरणसंज्ञाश्च ततस्तस्य तनवेलशताः ॥ १ ॥

सोऽवप केशान्पररत्यज्य सवजगात्रसमद्व


ु भवान ् ॥

तनर्पत्न्या समोपेतः प्रणम्य च द्वववर्ोत्तमान ् ॥ २ ॥

कृतांर्लिपि
ु ो भत्ू वा वाक्यमेतदव
ु ाच ह ॥

भास्करस्यास्य ववटहतः प्रासादोयं मया द्वववर्ाः ॥ ३ ॥

पष्ु पाटदत्य इतत ख्याततं प्रयातु भव


ु नत्रये ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

न वयं याज्ञव्क्यस्य कीततं नेष्यामहे क्षयम ् ॥ ४ ॥

प्रायस्श्चत्तं प्रदास्यामस्श्चत्तस्य हृदयंगमम ् ॥

अन्ये च ब्राह्मणाः प्रोचःु केचचन्मध्यस्थवत्त


ृ यः ॥ ५ ॥

वत्त्ृ यथजमस्य दे वस्य िक्षं होमेऽत्र क्प्यताम ् ॥

िक्षं तु सवजववप्राणां प्रायस्श्चत्तववशद्व


ु धये ॥ ६ ॥

॥ पष्ु प उवाच ॥ ॥

तस्मात्सवे द्वववर्श्रेष्िा मन्नाम्ना कीतजयंस्त्वमम ् ॥

पष्ु पाटदत्यलमतत ख्याततं कीतजयंतु तथातनशम ् ॥ ७ ॥

अनया भायजया मह्यं मान्या या स्थावपता परु ा ॥

दग
ु ाजऽस्याश्चात्र नाम्ना वै भय
ू ात्ख्याताऽत्र सत्परु े ॥ ८ ॥

onlinesanskritbooks.com
॥ ब्राह्मणा ऊचःु ॥ ॥

दःु शीिेन परु ाऽकारर प्रासादो हरसंभवः ॥

दव
ु ाजसःस्थावपतस्यावप भवद्वलभस्तष्ु ि मानसैः ॥ ९ ॥

तथाप्यस्य तु दीनस्य प्रासादः कक्रयतां द्वववर्ाः ॥ ६.१६१.१० ॥

नाममात्रेण दे वस्य दःु शीिेन यया परु ा ॥

अनेनाराचधतः पव
ू ं स्वमांसरै े ष भास्करः ॥ ११ ॥

तस्मान्न क्षततरस्याथ दत्ते नास्म्न यथा परु ा ॥

नाम्ना माटहकया नाम माहीत्येव च सा भवेत ् ॥१२॥

॥ सत
ू उवाच ॥

पष्ु पेण दाने दत्तेऽथ संमतेनाग्रर्न्मनाम ् ॥

मध्यमेन कृतं नाम पष्ु पाटदत्य इतत श्रत


ु म ् ॥ १३ ॥

तत्पत्न्या चावप या तत्र दग


ु ाज दे वी द्वववर्ोत्तमाः ॥

नाम्ना माटहकया नाम माहीत्येव च साऽभवत ् ॥ १४ ॥

॥ सत
ू उवाच ॥ ॥

एतद्ववः सवजमाख्यातं यत्पष्ृ िोस्स्म द्वववर्ोत्तमाः ॥

पष्ु पा टदत्यो यथा र्ातो याज्ञव्क्यप्रततस्ष्ितः ॥ १५ ॥

अद्वयावप कलिकािे स दृष्िो भक्त्या सरु े श्वरः ॥

नाशयेद्वटदनर्ं पापं नराणां नात्र संशयः ॥ ॥ १६ ॥

तथा च सप्तमीयक्
ु ते रवेवाजरे द्वववर्ोत्तमाः ॥

onlinesanskritbooks.com
अष्िोत्तरशतंयावत्फिहस्तः करोतत यः ॥

प्रदक्षक्षणां च सद्वभक्त्या स िभेद्ववांतछतं फिम ् ॥१७॥

माहीकामवप यो दग
ु ां तनत्यमेव प्रपश्यतत ॥

न स पश्यतत कष्िातन तस्स्मन्नहतन कटहजचचत ् ॥ १८ ॥

चैत्रशक्
ु िचतुदजश्यां यस्तां पर्
ू यते नरः ।

तस्य संवत्सरं यावन्नापत्संर्ायते क्वचचत ् ॥ १९. ॥

इतत श्रीस्कांदेमहापरु ाणएकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वरक्षेत्रमा


हात्म्ये पष्ु पाटदत्यमाहात्म्यवणजनंनामैकषष्ट्यत्त
ु रशततमोऽध्यायः ॥ १६१ ॥ ॥ ९ ॥

॥ सत
ू उवाच ॥ ॥

एवं नास्म्न कृते तस्य भास्कर स्यांशम


ु ालिनः ॥

द्वववर्ानां परु तः पष्ु पः कथयामास चेस्ष्ितम ् ॥ १ ॥

आत्मीयं कुस्त्सतं तेषां मणणभद्रवधो यथा ॥

ववटहतो ववटहता पत्नी तस्य व्यार्ेन कृत्स्नशः ॥ २ ॥

ततस्ते ब्राह्मणाः प्रोचस्


ु तच्ुत्वा कोपसंयत
ु ाः ॥

सीत्कारान्प्रचरु ान्कृत्वा चधक्त्वां पाप प्रगम्यताम ् ॥ ३ ॥

आत्मीयं हे म चादाय न ते शद्व


ु चधभजववष्यतत ॥ ४ ॥

ब्रह्मघ्नस्त्वं यतः प्रोक्तास्त्रयो वणाज द्वववर्ोत्तमाः ॥

ब्राह्मणः क्षबत्रयो वैश्यः स्मतृ तशास्त्रप्रपािकैः ॥ ५ ॥ ॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
ततस्तु दःु णखतः पष्ु पो बाष्पसंपरू रतेक्षणः ॥

ब्रह्मस्थानाद्वववतनगजत्य प्ररुरोद सद
ु ःु णखतः ॥ ६ ॥

रोरूयमाणमािोक्य ततस्ते नागरा द्वववर्ाः ॥

दयां च महतीं कृत्वा ततः प्रोचःु परस्परम ् ॥ ७ ॥

नानाववधातन शास्त्राणण स्मत


ृ यश्च पथ
ृ स्नवधाः ॥

परु ाणातन समस्तातन वीक्षध्वं सस


ु माटहताः ॥ ८ ॥

कुत्रचचत्क्वचचदे वास्य कथंचचच्छुद्वचधरस्स्त चेत ् ॥

न तच्च ववद्वयते शास्त्रमस्स्मन्स्थाने न चास्स्त यत ्॥९॥ न स्मतृ तनज परु ाणं च वेदांतं
वा द्वववर्ोत्तमाः ॥ न चास्स्त ब्राह्मणः सोऽत्र सवजज्ञप्रततमो न यः ॥ ६.१६२.१० ॥
तस्मास्च्चन्तयत क्षक्षप्रमस्य शद्व
ु चधप्रदं टह यत ् ॥

तच्च प्रमाणतां नीत्वा शद्व


ु चधरस्य प्रदीयते ॥ ११ ॥

अथैको ब्राह्मणः प्राह चंडशमेतत ववश्रत


ु ः ॥

मया स्कांदपरु ाणेऽस्स्मन्परु श्चरणसंचश्रता ॥१२॥

पटिता सप्तमी या च परु श्चरणसंक्षज्ञता ॥

परु श्चरणतः पापं ववटहतं तु यथा डर्ेत ् ॥ १३ ॥

सम्यक्तथावप ववप्रें द्रास्ततो यातत न संशयः ॥

तस्मात्करोतु तामेष परु श्चरणसप्तमीम ् ॥ १४ ॥

अपरं भभ
ू र्
ु ादे शान्मणणभद्रो तनपातततः ॥

वधकैस्तस्य तत्पापं यटद पापं प्रर्ायते ॥ १५ ॥

रार्ा भत्ू वा न यः सम्यस्नवचारयतत वाटदनम ् ॥

onlinesanskritbooks.com
तस्य तत्पातकं घोरं राज्ञश्चैव प्रर्ायते ॥ १६ ॥

तथास्य पत्न्यास्तत्पापं र्ानंत्या यत्तयोटदतम ् ॥

मस्त्पत्रा ब्राह्मणैदजत्तोऽयं परु ा वस्ह्नसंतनधौ ॥ १७ ॥

ववडंबबतेन चानेन कृतप्रततकृतं कृतम ् ॥

तस्मान्न चास्य दोषः स्याद्वयतः प्रोक्तं मन


ु ीश्वरै ः ॥ ॥ १८ ॥

कृते प्रततकृतं कुयाजद्वचधंसने प्रततटहंसनम ् ॥

न तत्र र्ायते दोषो यो दष्ु िे दष्ु िमाचरे त ्॥ १९ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

यद्वयेवं वद ववप्रास्य परु श्चरणसंक्षज्ञताम ् ॥

सप्तमीमद्वय ववप्रें द्र वराकस्य ववशद्व


ु धये ॥ ६.१६२.२० ॥

॥ सत
ू उवाच ॥ ॥

अथास्य कथयामास सप्तमीं तां द्वववर्ोत्तमाः ॥

चंडशमाजलभधानस्तु कृत्वा तस्योपरर कृपाम ् ॥ २१ ॥

तेनावप ववटहता सम्यनयथा तस्य मख


ु ाच्ुता ॥

ततः संवत्सरस्यांते ववपाप्मा समपद्वयत ॥ २२ ॥

॥ ॥ ऋषय ऊचःु ॥ ॥

परु श्चरणसंज्ञां तु सप्तमीं वद सत


ू र् ॥

ववचधना केन कतजव्या कस्स्मन्काि उपस्स्थते ॥ २३ ॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
अहं वः कीतजतयष्यालम रोटहताश्वस्य भप
ू तेः ॥

माकंडेन परु ा प्रोक्ता पच्


ृ छयमानेन भस्क्ततः ॥ २४ ॥

सप्तक्पस्मरो ववप्रा माकंडाख्यो महामतु नः ॥

रोटहताश्वेन पष्ृ िः स हररश्चंद्रात्मर्ेन च ॥ २५ ॥

॥ रोटहताश्व उवाच ॥ ॥

अज्ञानाज्ज्ञानतो वावप यत्पापं कुरुते नरः ॥

उपायं तस्य नाशाय ककंचचन्मे वद सन्मन


ु े ॥ २६ ॥

॥ माकंडेय उवाच ॥ ॥

मानसं वाचचकं चैव कातयकं च तत


ृ ीयकम ् ॥

बत्रववधं पातकं िोके नराणालमह र्ायते ॥ २७ ॥

तत्रोपाया ववनाशाय तस्य संपररकीततजताः ॥

तानहं ते प्रवक्ष्यालम शण
ृ ुष्व नप
ृ सत्तम ॥ २८ ॥

मानसं चैव यत्पापं नराणालमह र्ायते ॥

पश्चात्तापे कृते तस्य तत्क्षणादे व नश्यतत ॥ २९ ॥

वाचचकं चैव यत्पापं नाभक्


ु त्वा तत्प्रणश्यतत ॥

परु श्चरणबाह्यं तु सत्यमेतन्मयोटदतम ् ॥ ॥ ६.१६२.३० ॥

तनवेद्वय ब्राह्मणें द्राणां तदक्


ु तं च समाचरे त ् ॥

प्रायस्श्चत्तं यथोक्तं तु ततः शद्व


ु चधमवाप्नय
ु ात ् ॥ ३१ ॥

अथवा पाचथजवो ज्ञात्वा कुरुते तस्य तनग्र हम ् ॥

onlinesanskritbooks.com
तेन शद्व
ु चधमवाप्रोतत यद्वयवप स्यात्स ककस््वषी ॥ ३२ ॥

िज्र्या ब्राह्मणें द्राणां यो न ब्रत


ू े कथंचन ॥

न च रार्ा ववर्ानातत शरीरस्थेन यो लियेत ् ॥

तस्य तनग्रहकताज च स्वयं वैवस्वतो यमः ॥ ३३ ॥

तस्मात्सवजप्रयत्नेन कृत्वा पापं ववर्ानता ॥

प्रायस्श्चत्तं तु कतजव्यं यथोक्तं ब्राह्मणो टदतम ् ॥ ३४ ॥

॥ रोटहताश्व उवाच ॥ ॥

सवेषामेव पापानां ववटहतानां मन


ु ीश्वर ॥

ककंचचद्वडतं समाचक्ष्व दानं वा होममेव वा ॥

ववपाप्मा र्ायते येन परु श्चरणवस्र्जतम ् ॥ ३५ ॥

तनत्यं पापातन कुरुते नरः सक्ष्


ू माणण सवजतः ॥

प्रायस्श्चत्तातन सवेषां कतुं शस्क्तः कथं भवेत ् ॥ ३६ ॥ ॥

॥ माकंडेय उवाच ॥ ॥

अस्स्त रार्न्डतं पण्


ु यं परु श्चरणसंक्षज्ञतम ् ॥

परु श्चरणसंज्ञा तु सप्तमी सय


ू व
ज ्िभा ॥ ३७ ॥

यया संचीणजया रार् न्कायस्थो यमसंभवः ॥

ववचचत्रो मार्जयेत्पापं कृतं र्न्मतन संचचतम ् ॥ ३८॥

तस्मात्कुरु महारार् तथाशु वचनं मम ॥

येन वा मच्
ु यते पापा त्सवजस्मात्कायसंभवात ् ॥ ३९ ॥

onlinesanskritbooks.com
॥ रोटहताश्व उवाच ॥ ॥

परु श्चरणसंज्ञा तु सप्तमी मतु नसत्तम ॥

ववचधना केन कतजव्या कस्स्मन्कािे वद स्व मे ॥ ६.१६२.४० ॥

॥ माकंडेय उवाच ॥ ॥

माघमासे लसते पक्षे मकरस्थे टदवाकरे ॥

सय
ू व
ज ारे ण सप्तम्यां डतमेतत्समाचरे त ् ॥ ४१ ॥

पाखंडःै पतततैः साधं तस्स्मन्नहतन नािपेत ् ॥

भक्षतयत्वा नप
ृ श्रेष्ि प्रभाते दन्तधावनम ् ॥

मंत्रण
े ानेन पश्चाच्च कतजव्यो तनयमो नप
ृ ॥ ४२ ॥

परु श्चरणकृत्यायां सप्तम्यां टदवसाचधप ॥

उपवासं कररष्यालम अद्वय त्वं शरणं मम ॥४३॥

ततोऽपराह्णसमये स्नात्वा धौतांबरः शचु चः ॥

प्रततमां पर्
ू येद्वभक्त्या टदनाचधपसमद्व
ु भवाम ् ॥४४॥

रक्तैः पष्ु पैमह


ज ावीर पादाद्वयं पर्
ू येत्ततः ॥

पतंगाय नमः पादौ मातंडायेतत र्ानन


ु ी ॥ ४५ ॥

गह्
ु यं टदवसनाथाय नालभं द्ववादश मत
ू य
ज े ॥

बाहू च पद्वमहस्ताय हृदयं तीक्ष्णदीचधते ॥ ४६ ॥

कंिं पद्वमदिाभाय लशरस्तेर्ोमयाय च ॥

एवं संपज्
ू य ववचधवद्वधप
ू ं कपरूज माददे त ् ॥ ॥ ४७ ॥

onlinesanskritbooks.com
गुडौदनं च नैवेद्वयं रक्तवस्त्रालभवेस्ष्ितम ् ॥

रक्तसत्र
ू ण े दीपं च तथैवाराततजकं नप
ृ ॥ ४८ ॥

शंखे तोयं समादाय रक्तचन्दनलमचश्रतम ् ॥

सफिं च ततः कृत्वा अघ्यं दद्वयात्ततः परम ् ॥ ४९ ॥

कुकृतं यत्कृतं ककंचचदज्ञानाज्ज्ञानतोऽवप वा ॥

प्रायस्श्चत्तं कृतं दे व ममाघ्यजश्च प्रगह्


ृ यताम ् ॥ ६.१६२.५० ॥

ततः संपर्
ू यद्वववप्रं गन्धपष्ु पानि
ु ेपनैः ॥

दत्त्वा तु भोर्नं तस्मै दक्षक्षणां च स्वशस्क्ततः ॥

प्राशनं कायशद्व
ु ध्यथं पञ्चगव्यस्य चाचरे त ् । ५१ ॥

कृतांर्लिपि
ु ो भत्ू वा समद्व
ु वीक्ष्य टदवाकरम ्॥

टदवाकरं गतश्चैव मन्त्रमेतं समच्


ु चरे त ् ॥ ५२ ॥

इदं डतं मया दे व गह


ृ ीतं परु तस्तव ॥

अववघ्नं लसद्वचधमायातु प्रसादात्तव भास्कर ॥ ५३ ॥

ततश्च फा्गुने मालस संप्राप्ते मतु नसत्तम ॥

कुन्दे न पर्
ू येद्वदे वं तेनव
ै ववचधना ततः ॥ ५४ ॥

धप
ू ं च गनु गि
ु ंु दद्वयान्नैवेद्वयं भक्तमेव च ॥

प्राशनं गोमयं प्रोक्तं सवजपापववशद्व


ु धये ॥ ५५ ॥

चैत्रे मालस तु संप्राप्ते सरु भ्या पज्


ू येद्वधररम ् ॥

नैवेद्वयं गणु णकाः प्रोक्ता धप


ू ं सर्जरसोद्वभवम ् ॥ ५६ ॥

onlinesanskritbooks.com
कुशोदकं च संप्राश्य कायशद्व
ु चधमवाप्नय
ु ात ् ॥

वैशाखे ककंशक
ु ै ः पर्
ू ां यथावच्च घत
ृ ाशनैः ॥ ५७ ॥

नैवेद्वयं च सरु ामांसं धप


ू ं च ववतनवेदयेत ् ॥

दचधप्राशनमेवात्र कतजव्यं कायशद्व


ु धये ॥ ५८ ॥

पष्ु पपाििया पर्


ू ा ववधातव्या रवेनप
जृ ॥

नैवेद्वये सक्तवः प्रोक्ताः प्राशनं च घत


ृ ं स्मत
ृ म ् ॥ ५९ ॥

कवपिाया महावीर सवजपापववशद्व


ु धये ॥

आषाढे मतु नपष्ु पैश्च पर्


ू येद्वभास्करं नप
ृ ॥ ६.१६२.६० ॥

नैवेद्वये घाररका प्रोक्ता प्राशनं मधस


ु वपजषोः ॥

धप
ू ं चैवागरुं दद्वयात्परया श्रद्वधया यत
ु ः ॥ ६१ ॥

श्रावणे तु कदं बेन पर्


ू नं तीक्ष्णदीचधतेः ॥

नैवेद्वये मोदकाश्चैव तगरं धप


ू माददे त ् ॥ ६२ ॥

गोशग
ं ृ ोदकमादाय सद्वयः पापात्प्रमच्
ु यते ॥

र्ात्या भाद्रपदे पर्


ू ा क्षीरनैवेद्वयमाददे त ् ॥ ६३ ।।

धप
ू ं नखसमद्व
ु भतू ं प्राशनं क्षीरमेव च ॥

आस्श्वने कमिैः पर्


ू ा नैवेद्वये घत
ृ परू रका ॥ ६४ ॥

धप
ू ं कंु कुमर्ं प्रोक्तं कपरूज प्राशनं स्मत
ृ म ् ॥ ६५ ॥

तुिस्या काततजके पर्


ू ा भास्करस्य प्रकीततजता ॥

नैवेद्वये चैव खंडाख्यं धप


ू ं कौसंलु भकं नप
ृ ॥ ६६ ॥

onlinesanskritbooks.com
प्राशनं च िवंगाख्यं सवजपापववशोधनम ् ॥

भंग
ृ रार्ेन पर्
ू ा च सौम्ये मालस समाचरे त ् ॥ ६७ ॥

नैवेद्वये फेणणका दे या धप
ू ं गड
ु समद्व
ु भवम ् ॥

कंकोिप्राशनं चैव भास्करस्य प्रतुष्िये ॥ ६८ ॥

शतपबत्रकया पर्
ू ा पौषे मालस रवेः स्मत
ृ ा ॥

सहर्ं धप
ू माटदष्िं नैवद्व
े ये शष्ु किी तथा ॥ ६९ ॥

प्राशने पव
ू म
ज क्
ु तातन सवाजण्येव समाचरे त ् ॥

समाप्तौ च ततो दद्वयात्षड्भागं गह


ृ संभवम ् ॥ ६.१६२.७० ॥

ब्राह्मणाय नप
ृ श्रेष्ि सवजपापववशद्व
ु धये ॥

इष्िभोज्यं ततः कायं स्वशक्त्या पाचथजवोत्तम ॥ ७१ ॥

एवं तु कुरुते योऽत्र सप्तमीं भास्करोद्वभवाम ् ॥

सवजपापववतनमक्
ुज तो तनमजित्वं स गच्छतत ॥ ७२ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

एवं परु ा वै कचथता रोटहताश्वाय धीमते ॥

माकंडेन महाभाग तस्मात्त्वमवप तां कुरु ॥ ७३ ॥

येन संर्ायते सम्यक्परु श्चरणमेव ते ॥ ७४ ॥

॥ सत
ू उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा पष्ु पोऽवप द्वववर्सत्तमाः ॥

तां चक्रे सप्तमीं हृष्िो यथा तेन तनवेटदता ॥ ७५ ॥

onlinesanskritbooks.com
षड्भागं प्रददौ तस्मै ब्राह्मणाय महात्मने ॥

स्वववत्तस्य गह
ृ स्थस्य कुप्याकुप्यस्य कृत्स्नशः ॥ ७६ ॥

सोऽवप र्ग्राह तद्वववत्तं प्रहृष्िे नांतरात्मना ॥

सव
ु णजमणण रत्नातन संख्यया पररवस्र्जतम ् ॥ ७७ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये परु श्चरणसप्तमीडतववधानवणजनंनाम
द्वववषष्ट्यत्त
ु रशततमोऽध्यायः ॥ १६२ ॥ ॥ ध ॥

॥ सत
ू उवाच ॥ ॥

अथ ते नागराः सवे दृष्ट्वा तद्वववत्तभार्नम ् ॥

न केनावप ग्रहीतव्यं सवाजन्कामास्न्नरस्य च ॥ १ ॥

ततस्ते समयं कृत्वा समानीय च मध्यगम ् ॥

तस्यास्येन ततः प्रोचब्र


ु ह्ज मस्थाने व्यवस्स्थ ताः ॥ २ ॥

अनेन िोभयक्
ु तेन ततरस्कृत्य द्वववर्ोत्तमान ् ॥

पष्ु पववत्तमप
ु ादाय प्रायस्श्चत्तं प्रकीततजतम ् ॥ ३ ॥

तथा चैव तु षड्भागो गह


ृ ीतो ववभवस्य च ॥

तस्मादे ष समस्तानां बाह्यभत


ू ो भववष्यतत ॥ ४ ॥

नागराणां द्वववर्ेद्राणां यथान्यः प्राकृतस्तथा ॥ ५ ॥

अद्वयप्रभतृ त चानेन यः संबंधं कररष्यतत ॥

सोऽवप बाह्यस्तु सवेषां नागराणां भववष्यतत ॥ ६ ॥

भोर्नं वाथ पानीयं योऽस्य सद्वमतन कटहजचचत ् ॥

onlinesanskritbooks.com
कररष्यतत स चाऽप्येवं पतततः संभववष्यतत ॥ ७ ॥

एवमक्
ु त्वा ततस्तेन दत्तं ताित्रयं द्वववर्ाः ॥

ब्रह्मस्थाने द्वववर्श्रेष्िाः कृत्वा पष्ु पसमं च तम ् ॥ ८ ॥

अथ ते ब्राह्मणाः सवे र्नमःु स्वंस्वं तनवेशनम ् ॥

चंडशमाज स चोद्वववननः पष्ु पपाश्वं तदा गतः ॥ ९ ॥

एतेषामेव सवेषां संमतेन मया तव ॥

प्रायस्श्चत्तं तदा दत्तं तथा वप पतततः कृतः ॥ ६.१६३.१० ॥

तस्मादहं पततष्यालम सस
ु लमद्वधे हुताशने ॥

नैव र्ीववतुलमच्छालम स्वर्नैः पररवस्र्जतः॥ ११ ॥

॥ पष्ु प उवाच ॥ ॥

न ववषादस्त्वया कायजः कायेऽस्स्मद्वववर्सत्तम ॥

ववत्ताथं दवू षतस्त्वंटह यतो ब्राह्मणसत्तमैः ॥ १२ ॥

नागरांस्तोषतयष्यालम तानहं ववववधैधन


ज ःै ॥

याचतयष्यंतत यन्मात्रं तव गात्रववशद्व


ु धये ॥ १३ ॥

तावन्मात्रं प्रदास्यालम तेभ्यो टह तव कारणात ् ॥

एवमक्
ु त्वा समागत्य ब्रह्मस्थानं त्वरास्न्वतः ॥ ॥ १४ ॥

चातुश्चरणमानीय मध्यगास्येन सोऽब्रवीत ् ॥

चंडशमाज द्वववर्ो यश्च मदथे पतततः कृतः ॥_ १५ ॥

यष्ु मालभववजत्तिोभेन तद्वववत्तं वो ददाम्यहम ्॥

onlinesanskritbooks.com
समस्तं मद्वगह
ृ े यच्च कक्रयतां वचनं द्वववर्ैः ॥ १६ ॥

अथ ते कुवपताः प्रोचःु सवज एव द्वववर्ोत्तमाः ॥

सीत्कारास्न्वववधान्कृत्वा क्रोध संरक्तिोचनाः ॥ १७ ॥

चधस्नधक्पापसमाचार स्र्ह्वा ते शतधा ततः ॥

ककं न यातत यदे वं त्वं प्रर््पलस ववगटहजतम ् ॥ १८ ॥

पतततोऽयं कृतो ऽस्मालभनपव ववत्तस्य कारणात ् ॥

प्रायस्श्चत्तं यतो दत्तमेकेनावप दरु ात्मना ॥ १९ ''

स्मत
ृ यो दवू षतास्तेन परु ाणातन ववशेषतः ॥

स्थानं चैवास्म दीयं च कमज चैतत्प्रकुवजता ॥ ६.१६३.२० ॥

प्रायस्श्चत्तं प्रदातव्यं चतुलभजरपरै ः सह ॥

संमन्त्र्य मनन
ु ा प्रोक्तमेतदे व द्वववर्ोत्तमाः ॥ २१ ॥

त्वदीयं पातकं चास्य शरीरे ऽद्वय व्यवस्स्थतम ् ॥

एकाककना यतो दत्तं तेनायं पतततः स्स्थतः ॥ २२ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु त्वा द्वववर्ाः सवे र्नमःु स्वंस्वं तनकेतनम ्॥

पष्ु पोवप च समद्व


ु ववननो वैिक्ष्यं परमं गतः ॥ २३ ॥

र्गामाथ तनर्ावासं तनःश्वसन्नरु गो यथा ॥ २४ ॥

ततः स चचन्तयामास यावन्नो साहसं कृतम ् ॥

तावस्त्सद्वचधमजनष्ु याणां न कथंचचत्प्रर्ायते ॥ २५ ॥

onlinesanskritbooks.com
तस्मादहं कररष्यालम चण्डशमजकृते महत ् ॥

कृतघ्नता यथा न स्यात्प्रोक्तं चैव यतो बध


ु ःै ॥ २६ ॥

ब्रह्मघ्ने च सरु ापे च चौरे भननडते तथा ॥

तनष्कृततववजटहता सद्वलभः कृतघ्ने नास्स्त तनष्कृततः ॥ २७ ॥

एवं तनस्श्चत्य मनसा सय


ू व
ज ारे ण सप्तमी ॥

यदाऽऽयाता द्वववर्श्रेष्िास्तदा चाष्िोत्तरं शतम ् ॥ २८ ॥

प्रदक्षक्षणाः कृतास्तेन पष्ु पाटदत्यस्य धीमता ॥

तीक्ष्णं शस्त्रं समादाय पव


ू ोक्तववचधना ततः ॥

तछत्त्वातछत्त्वा तनर्ांगातन र्ुहुयाज्र्ातवेदलस ॥ २९ ॥

ततः पण
ू ाजहुततं यावत्कायशेषण
े यच्छतत ॥

तावत्प्रत्यक्षतां गत्वा स प्रोक्तो भास्वता स्वयम ्॥ ६.१६३.३० ॥

पष्ु प मा साहसं काषीः पररतुष्िोऽस्स्म तेऽनघ ॥

ू एव महाभाग ब्रटू ह ककं ते ददाम्यहम ् ॥ ३१ ॥


भय

॥ पष्ु प उवाच ॥ ॥

चण्डशमाज द्वववर्ेन्द्रोऽयं मदथे पतततः कृतः ॥

समस्तैनाजगरै देव तं तैनय


ज समानताम ् ॥ ३२ ॥

शास्त्रं दृष्ट्वा प्रदत्तं मे प्रायस्श्चत्तं महात्मना ॥

तथावप दवू षतः क्षुद्रैः समस्तैरसटहष्णलु भः ॥ ३३ ॥

॥ भगवानव
ु ाच ॥ ॥

onlinesanskritbooks.com
एकस्यावप वचो नैव शक्यते कतम
ुज न्यथा ॥

नागरस्य द्वववर्श्रेष्ि समस्तानां च ककं पन


ु ः ॥ ३४ ॥

परमेष द्वववर्ः पत
ू श्चंडशमाज भववष्यतत ॥

ब्राह्मोऽयं नागरः ख्यातः समस्ते धरणीतिे ॥ ३५ ॥

एतस्य ये सत
ु ाश्चैव भववष्यंतत धरातिे ॥

ववख्याततं तेऽवप यास्यंतत मान्याः पज्


ू या महीभत
ृ ाम ् ॥ ३६ ॥

ये चावप बांधवा श्चास्य सहृ


ु दश्च समागमम ्॥

कररष्यंतत समं तेऽवप भववष्यंतत सश


ु ोभनाः ॥ ३७ ॥

त्वं चावप मत्प्रसादे न संपण


ू ांगो भववष्यलस ॥ ३८ ॥

एवमक्
ु त्वा सहस्रांशस्
ु ततश्चादशजनं गतः ॥

पष्ु पोऽवप चाक्षतांगत्वं तत्क्षणात्समपद्वयत ॥ ३९ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागररखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये ब्राह्मनागरोत्पवत्तवत्त
ृ ांतवणजनंनाम बत्रषष्ट्यत्त
ु रशततमोऽध्यायः ॥
१६३ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

एतस्स्मन्नंतरे पष्ु पः प्रहृष्िे नान्तरात्मना ॥

चंडशमजगह
ृ ं गत्वा टदष्ट्याटदष्ट्येतत चाब्रवीत ् ॥ १ ॥

वववणजवदनं दृष्ट्वा वाष्पपण


ू ेक्षणं तदा ॥

बान्धवैः सटहतं सवपदाजरैभत्जृ यैस्तथा सत


ु ःै ॥ २ ॥

॥ पष्ु प उवाच ॥ ॥

onlinesanskritbooks.com
तवाथे च मया सय
ू ःज कायत्यागेन तोवषतः ॥

पतततत्त्वं न ते काये तत्प्रसादाद्वभववष्यतत ॥ ॥ ३ ॥

तव पत्र
ु ाश्च पौत्राश्च ये भववष्यंतत वंशर्ाः ॥

नागराणां च ते सवे भववष्यंतत गुणाचधकाः ॥ ४ ॥

तस्मादवु त्तष्ि गच्छामो नदीं पण्


ु यां सरस्वतीम ् ॥

तस्यास्तिे तनवासाय कृत्वा चैवाश्रमं द्वववर् ॥ ५ ॥

त्वया सह वलसष्यालम अहमेव न संशयः ॥

अस्स्त मे ववपि
ु ं ववत्तं ये चान्ये तेऽनय
ु ातयनः ॥ ६ ॥

तान्सवाजन्पोषतयष्यालम त्यज्यतां मानसो ज्वरः ॥

तच्ुत्वा चण्डशमाज तु पत्र


ु ब ै ध
ं लु भरस्न्वतः ॥ ७ ॥

सरस्वतीं समद्व
ु टदश्य तनष्क्रांतो नगरात्ततः ॥

स्थानं प्रदक्षक्षणीकृत्य नमस्कृत्य सद


ु ःु णखतः ॥ ८ ॥

बाष्पपण
ू ेक्षणो दीन उत्तरालभमख
ु ो ययौ ॥

पष्ु पेण सटहतश्चैव मह


ु ु मह
ुज ु ः प्रबोचधतः ॥ ९ ॥

ततः सरस्वतीं प्राप्य पण्


ु यां शीतर्िां नदीम ् ॥

सेववतां मतु नसंघस्


ै तां िोिक्िोिमालिनीम ् ॥ ६.१६४.१० ॥

तस्या दक्षक्षणकूिे स तनवासमकरोत्तदा ॥

पष्ु पस्य मततमास्थाय बन्धलु भः सकिैवत


जृ ः ॥ ११ ॥

तस्यासीन्नगरस्थस्य प्रततज्ञा चण्डशमजणः ॥

onlinesanskritbooks.com
सप्तववंशतत लभलिंगैदृजष्िै भोक्ष्याम्यहं सदा ॥ १२ ॥

तां च संस्मरतस्तस्य प्रततज्ञां पव


ू स
ज ंचचताम ् ॥

हृदयं दह्यते तस्य टदवानक्तं द्वववर्ोत्तमाः ॥ १३ ॥

स च स्नात्वा सरस्वत्यां शचु चभत्ूज वा समाटहतः ॥

षडक्षरस्य मन्त्रस्य र्पं चक्रे पथ


ृ क्पथ
ृ क् ॥ १४ ॥

नाम चोच्चायज लिंगस्य नमस्कारान्तमादधे ॥

कदज मेन द्वववर्श्रेष्िाः पंचांगुिशतेन च ॥ १५ ॥

संस्थाप्य पर्
ू येद्वभक्त्या पष्ु पधप
ू ानि
ु ेपनैः ॥

प्राणरुद्राञ्र्पन्पश्चाच्रद्वधया परया यत
ु ः ॥ १६ ॥

दःु स्स्थतं सस्ु स्थतं वावप लशवलिंगं न चाियेत ् ॥

इतत मत्वा द्वववर्ेन्द्रोऽसौ नैव तातन ववसर्जयेत ् ॥ १७ ॥

उपयप
ुज रर तेषां च कदजमेन द्वववर्ोत्तमाः ॥

चक्रे लिंगातन तनत्यं स सप्तववंशततसंख्यया ॥ १९ ॥

ततः कािेन महता र्ातः कदज मपवजतः ॥ १९ ॥

अथ तुष्िो महादे वस्तस्य भक्त्यततरे कतः ॥

तनलभजद्वय धरणीपष्ृ िं तस्य लिंगमदशजयत ् ॥ ६.१६४.२० ॥

अब्रवीत्सादरं तं च मेघगम्भीरया चगरा ॥

चण्डशमजन्प्रतुष्िोस्स्म तव भक्त्याऽनया द्वववर् ॥ २१ ॥

तस्मास््िंगलमदं तनत्यं पर्


ू यस्व प्रभक्तक्ततः ॥

onlinesanskritbooks.com
सप्तववंशततलिंगानां यतः फिमवाप्स्यलस ॥ २२ ॥

अन्योवप च नरो भक्त्या यश्चैनं पर्


ू तयष्यतत ॥

सप्तववंशततलिंगानां सोऽवप श्रेयोऽलभिप्स्यतत ॥ २३ ॥

एवमक्
ु त्वा स भगवांस्ततश्चादशजनं गतः ॥

चंडशमाजवप तं हृष्िः पर्


ू यामास तत्त्वतः ॥ २४ ॥

प्रासादं कारयामास तस्य लिंगस्य शोभनम ् ॥

नाम चक्रे ततस्तस्य ववचायज च मह


ु ु मह
ुज ु ः ॥ २५ ॥

नगरस्स्थत लिंगानां यस्मात्संस्मरणास्त्स्थतः ॥

नागरे श्वरसंज्ञस्तु तस्मादे ष भववष्यतत ॥ २६ ॥

॥ सत
ू उवाच ॥ ॥

एवं संस्थाप्य तस््िंगं चंडशमाज द्वववर्ोत्तमाः ॥

आराधयामास तदा पष्ु पधप


ू ानि
ु ेपनैः ॥२७॥

सप्तववंशततलिंगानां प्राप्नोतत च तथा फिम ् ॥

पस्ू र्तानां द्वववर्श्रेष्िा नगरे यातन तातन च ॥ ॥ २८ ॥

ततः कािेन महता नागरे श्वरतस्ु ष्ितः ॥

लशविोकं गतः साक्षाद्वयानमध्ये तनवेलशतः ॥२९॥

पष्ु पोवप स्थापयामास पष्ु पाटदत्यमथापरम ्॥

पण्
ु ये सरस्वतीतीरे ततः पर्
ू ापरोऽभवत ् ॥ ६.१६४.३० ॥

तस्यावप दशजनं गत्वा प्रीत्या वचनमब्रवीत ् ॥

onlinesanskritbooks.com
पष्ु प तष्ु िोस्स्म भद्रं ते वरं प्राथजय सड
ु त ॥ ३१ ॥

अदे यमवप दास्यालम तस्मात्प्राथजय मा चचरम ् ॥ ३२ ॥

॥ पष्ु प उवाच ॥ ॥

यटद तुष्िोऽलस मे दे व यटद दे यो वरो मम ॥

तद्वदे टह याचमानस्य मम यद्वधटृ द संस्स्थतम ् ॥ ३३ ॥

चमत्कारपरु े दे व तव या मत
ू य
ज ः स्स्थताः ॥

द्ववादशैव प्रमाणेन पज्


ू याः सवजटदवौकसाम ् ॥ ३४ ॥

तासां पर्
ू ाफिं कृत्स्नं संप्राप्नोतु नरो भवु व ॥

यः पर्
ू यतत मतू तं ते यैषा संस्थावपता मया ॥ ३५ ॥

नागराटदत्य इत्येषा ख्याता भवतु भत


ू िे ॥

येयं सरस्वतीतीरे प्रासादे स्थावपता मया ॥ ३६ ॥

॥ सत
ू उवाच ॥ ॥

स तथेतत प्रततज्ञाय गतश्चादशजनं रववः ॥

दीपवद्वब्राह्मणश्रेष्िास्तदद्वभत
ु लमवा भवत ् ॥ ३७ ॥

ततः कािेन महता पष्ु पोवप द्वववर्सत्तमाः ॥

सय
ू ि
ज ोकमनप्र
ु ाप्तो ववमानेन सव
ु चजसा ॥ ३८ ॥

शाकम्भरीतत ववख्याता भायाजऽऽसीच्चंडशमजणः ॥

तया संस्थावपता दग
ु ाज सरस्वत्याः शभ
ु े तिे ॥ ३९ ॥

आराचधताऽथ सद्वभक्त्या टदवानक्तं द्वववर्ोत्तमाः ॥

onlinesanskritbooks.com
ततस्तुष्िा वरं तस्याः सा ददौ द्वववर्सत्तमाः ॥६.१६४.४॥।

पबु त्र तुष्िास्स्म भद्रं ते शाकंभरर प्रगह्


ृ यताम ् ॥

वरं यत्ते सदाभीष्िं मत्प्रसादादसंशयम ् ॥४१॥

॥ शाकम्भयव
ुज ाच ॥ ॥

चतुःषस्ष्िगणा दे वव मातण
ृ ां ये व्यवस्स्थताः॥

चमत्कारपरु े ख्याता हास्यात्तस्ु ष्िं डर्ंतत याः ॥ ४२ ॥

या रात्रौ बलिदानेन र्ाते वद्व


ृ धौ ततः परम ्॥

तत्सवं र्ायतां पण्


ु यं यस्ते मतू तं प्रपर्
ू येत ्॥ ४३ ॥

अत्रागत्य नदीतीरे यैषा संस्थावपता मया ॥ ४४ ॥

॥ श्रीदे व्यव
ु ाच ॥ ॥

आस्श्वनस्य लसते पक्षे महानवलमसंक्षज्ञते ॥

यो ममाग्रे समागत्य पर्


ू तयष्यतत भस्क्ततः ॥ ४५ ॥

तस्य कृत्स्नं फिं सद्वयो भववष्यतत न संशयः ॥

नागरस्य ववशेषण
े सत्यमेतन्मयोटदतम ् ॥ ४६ ॥

एवमक्
ु त्वा तु सा दे वी ततश्चादशजनं गता ॥

तस्या नाम्ना च सा दे वी प्रोक्ता शाकम्भरी भवु व ॥ ४७ ॥

वद्व
ृ धेरनंतरं तस्या यः पर्
ू ां कुरुते नरः ॥

तस्य वद्व
ृ धेनज ववघ्नः स्यात्कदाचचद्वद्वववर्सत्तमाः ॥ ४८ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये नागरे श्वरनागराटदत्यशाकम्भयत्ुज पवत्तवणजनंनाम
चतःु षष्ट्यत्त
ु रशततमोsध्यायः ॥ १६४ ॥

॥ ॥ सत
ू उवाच ॥ ॥

ततःप्रभतृ तपण्
ु ये च सरस्वत्यास्तिे शभ
ु े ॥

बाह्यानां नागराणां च स्थानं र्ातं महत्तरम ् ॥ १ ॥

पत्र
ु पौत्रप्रवद्व
ृ धानां दौटहत्राणां द्वववर्ोत्तमाः ॥

चमत्कारपरु स्याग्रे यज्ज्ञातं ववद्वयया धनैः ॥ २ ॥

कस्यचचत्त्वथ कािस्य ववश्वालमत्रेण धीमता ॥

शप्ता सरस्वती कोपात्कृता रुचधरवाटहनी ॥ ३ ॥

ततः संसेव्यते हृष्िै राक्षसैः सा टदवातनशम ्॥

गीतनत्ृ यपरै श्चान्यैभत


ूज ःै प्रेतैः वपशाचकैः ॥ ४ ॥

ततस्ते नागरा बाह्यास्तां त्यक्त्वा दरू तः स्स्थताः ॥

कांटदशीकास्ततो याता भक्ष्यमाणास्तु राक्षसैः ॥

नमजदायास्तिे पण्
ु ये माकजण्डाश्रमसंतनधौ ॥ ५ ॥ ॥

॥ ऋषय ऊचःु ॥ ॥

कस्मात्सरस्वती शप्ता ववश्वालमत्रेण धीमता॥

महानद्वया कोऽपराधस्तया तस्य ववतनलमजतः ॥ ६ ॥

॥ सत
ू उवाच ॥ ॥

आसीत्परु ा महद्ववैरं ववश्वालमत्रवलसष्ियोः ॥

onlinesanskritbooks.com
ब्राह्मण्यस्य कृते ववप्राः प्राणान्तकरणं महत ् ॥

स सवपब्राजह्मणैः प्रोक्तो ववश्वालमत्रो महामतु नः ॥ ७ ॥

क्षबत्रयोऽवप परु स्कृत्य दे वदे वं वपतामहम ् ॥

न चैकेन वलसष्िे न तेनत


ै द्ववैरमाटहतम ् ॥ ८ ॥

॥ ऋषय ऊचःु ॥ ॥

क्षबत्रयोऽवप कथं ववप्रो ववश्वा लमत्रो महामते ॥

वलसष्िे न कथं नोक्तो यः प्रोक्तो ब्रह्मणा स्वयम ् ॥ ९ ॥

एतन्नः सवजमाचक्ष्व परं कौतह


ू िं स्स्थतम ्॥६.१६५.१०॥।

॥ सत
ू उवाच ॥ ॥

आसीत्परु ा ऋचीकाख्यो भग
ृ ुपत्र
ु ो महामतु नः ॥

डताध्ययनसंपन्नः सत
ु पस्वी महायशाः ॥ ११ ॥

तीथजयात्राप्रसंगेन स कदाचचन्मन
ु ीश्वरः ॥

स्थानं भोर्किं नाम प्राप्तो गाचधमहीपतेः ॥

यत्र सा कौलशकीनाम नदी त्रैिोक्यववश्रत


ु ा ॥ १२ ॥

तस्यां स्नात्वा द्वववर्श्रेष्िो याववत्तष्ितत तीरगः ॥

समाचधस्थो र्पं कुवजन्संतप्यज वपतद


ृ े वताः ॥ १३ ॥

तावत्तत्र समायाता रार्कन्या सश


ु ोभना ॥

सवजिक्षणसम्पण
ू ाज सवपरेव गुणैयत
ुज ा ॥ ॥ १४ ॥

स तां संवीक्षते यावत्सवाजवयवशोभनाम ् ॥

onlinesanskritbooks.com
तावत्कामशरै व्याजप्तः कतजव्यं नाभ्यववंदत ॥ १५ ॥

ततः पप्रच्छ िोकान्स िब्ध्वा कृच्रे ण चेतनाम ् ॥

कस्येयं कन्यका साध्वी ककमथजलमह चागता ॥ १६ ॥

क्व यास्यतत वरारोहा सवं मे कथयतां र्नाः ॥ १७ ॥

॥ र्ना ऊचःु ॥ ॥

एषा गाचधसत
ु ानाम ख्याता त्रैिोक्यसन्
ु दरी ॥

अन्तःपरु ात्समायाता गौरीपर्


ू निािसा ॥ १८ ॥

वांछमाना सभ
ु त्ताजरं सवपः समु टदतंगण
ु ैः ॥

प्रासादोऽयं स्स्थतो योऽत्र नदीतीरे बह


ृ त्तरः॥ १९ ॥

उमा संततष्िते चात्र सवपः संपस्ू र्ता सरु ै ः ॥

एतां च स्नापतयत्वेयं पर्


ू तयत्वा यथा क्रमम ् ॥ ६.१६५.२० ॥

नैवेद्वयं ववववधं दत्त्वा कररष्यतत ततः परम ् ॥

वीणाववनोदमात्रं च श्रतु तमागजसख


ु ावहम ् ॥ २१ ॥

ततो यास्यतत हम्यं स्वं मन्दीभत


ू े च भास्करे ॥

ऋचीकस्तु तदाकण्यज िोकानां वचनं च यत ् ॥ २२ ॥

ययौ गाचधगह
ृ ं शीघ्रं कामबाणप्रपीक्तडतः ॥

तं दृष्ट्वा सहसा प्राप्तमच


ृ ीकं भग
ृ ु सत्तमम ् ॥

संमख
ु ः प्रययौ तण
ू ं गाचधः पाचथजवसत्तमः ॥ २३ ॥

गह्
ृ योक्तेन ववधानेन कृत्वा चैवाहजणं ततः ॥

onlinesanskritbooks.com
कृतांर्लिपि
ु ो भत्ू वा वाक्यमेतदव
ु ाच ह ॥ २४ ॥

तनःस्पह
ृ स्यावप ते ववप्र ककमागमनकारणम ् ॥

तत्सवं मे समाचक्ष्व येन यच्छालम तेऽणखिम ् ॥ २५ ॥

॥ ऋचीक उवाच ॥ ॥

तव कन्याऽस्स्त ववप्रें द्र वराहाज वरवणणजनी ॥

ब्राह्मोक्तेन वववाहे न तां मे दे टह महीपते ॥ २६ ॥

एतदथजमहं प्राप्तो गह
ृ े तव स्मराटदज तः ॥

सा मया वीक्षक्षता रार्न्गौरीपर्


ू ाथजमागता ॥ २७ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा भयसंत्रस्तो गाचधः पाचथजवसत्तमः ॥

असवणं च तं मत्वा दररद्रं वद्व


ृ धमेवच ॥

अदाने शापभीतस्तु ततो व्यार्मव


ु ाच सः ॥ २८ ॥

अस्माकं कन्यकादाने श्
ु कमस्स्त द्वववर्ोत्तम ॥

तच्चेद्वयच्छलस कन्यां तां तुभ्यं दास्याम्यसंशयम ् ॥ २९ ॥

॥ ऋचीक उवाच ॥ ॥

ब्रटू ह पाचथजवशादज ि
ू कन्याश्
ु कं मम द्रत
ु म् ॥

येन यच्छालम ते सवं यद्वयवप स्यात्सद


ु ि
ु भ
ज म ्॥ ॥ ६.१६५.३० ॥

॥ गाचधरुवाच ॥ ॥

एकतः श्यामकणाजनामश्वानां वातरं हसाम ् ॥

onlinesanskritbooks.com
शतातन सप्त ववप्रें द्र श्वेतानां चैव सवजतः ॥ ३१ ॥

य आनीय प्रदद्वयान्मे तस्मै कन्यां ददाम्यहम ् ॥ ३२ ॥

॥ सत
ू उवाच ॥ ॥

स तथेतत प्रततज्ञाय ऋचीको मतु नसत्तमः ॥

कान्यकुब्र्ं समासाद्वय गंगातीरे वववेश ह ॥ ॥ ३३ ॥

अश्वो वोढे तत यत्सक्


ू तं चतुःषस्ष्िसमद्व
ु भवम ् ॥

छं दऋवषदे वतायक्
ु तं र्पं चक्रे ततः परम ् ॥ ३४ ॥

ववतनयोगं वास्र्कृतं गाचधना यत्प्रकी ततजतम ् ॥

ततस्ते वास्र्नस्तस्मास्न्नष्क्रांताः सलििाद्वद्वववर्ाः ॥ ३५ ॥

सवजश्वेताः सव
ु ग
े ाश्च श्यामैकश्रवणास्तथा ॥

शतातन सप्तसंख्यातन तावत्संख्यै नजरैयत


ु ाः ॥ ३६ ॥

ततः प्रभतृ त ववख्यातमश्वतीथं धरातिे ॥

गंगातीरे शभ
ु े पण्
ु ये कान्यकुब्र्समीपगम ् ॥

यस्स्मन्स्नाने कृते मत्यो वास्र्मेधफिं िभेत ् ॥ ३७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां सटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्येऽश्वतीथोत्पवत्तवणजनंनाम पंचषष्ट्यचधकशततमोऽध्यायः ॥ १६५
॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

ऋचीकोऽवप समादाय परु


ु षैराप्तकाररलभः ॥

तानश्वान्प्रर्गामाथ यत्र गाचधव्यजवस्स्थतः ॥ १ ॥

onlinesanskritbooks.com
तस्मै तनवेदयामास कन्याथं तान्हयोत्तमान ् ॥

गाचधस्तु तान्प्रगह्
ृ याथ योनयान्वास्र्मखस्य च ॥ २ ॥

एकैकं परमं तेषां स र्गामाथ पाचथजवः ॥

ततस्तां प्रददौ तस्मै कन्यां त्रैिोक्यसन्


ु दरीम ् ॥ ३ ॥

ववप्रास्ननसाक्षक्षसंभत
ू ां गह्
ृ योक्तववचधना स्न्वतः ॥

ततो वववाहे तनवत्त


जृ ऋचीको मतु नसत्तमः ॥ ४ ॥

तस्याः संवेशने चैव तनष्कामः समपद्वयत ॥

अथाब्रवीस्न्नर्ां भायां तनष्कामः संस्स्थतो मतु नः ॥ ५ ॥

अहं यास्यालम सश्र


ु ोणण काननं तपसः कृते ॥

त्वं प्राथजय वरं कंचचद्वयेनाभीष्िं ददालम ते ॥ ६ ॥

सा श्रत्ु वा तस्य तद्ववाक्यं तनष्कामस्य प्रर्स््पतम ् ॥

वाष्पपण
ू ेक्षणा दीना र्गाम र्ननीं प्रतत ॥ ७ ॥

प्रोवाच वचनं तस्य सा तनष्कामपते स्तदा ॥

वरदानं तथा तेन यथोक्तं द्वववर्सत्तमाः ॥ ८ ॥

अथ श्रत्ु वैव सा माता यथा तज्र्स््पतं तया ॥

सत
ु या ब्राह्मणश्रेष्िास्ततो वचनमब्रवीत ् ॥ ९ ॥

यद्वययं पबु त्र ते भताज वरं यच्छतत वांतछतम ् ॥

तत्प्राथजय सत
ु ं तस्माद्वब्राह्मण्येन समस्न्वतम ् ॥ ६.१६६.१० ॥

मदथं चैकपत्र
ु ं च तनःशेषक्षात्त्रतेर्सा ॥

onlinesanskritbooks.com
संयक्
ु तं याचय शभ
ु े ववपत्र
ु ाऽहं यतः स्स्थता ॥ ११ ॥

सा श्रत्ु वा र्ननीवाक्यमच
ृ ीकं प्राप्य सड
ु ता ॥

अब्रवीज्र्ननी वाक्यं सवं ववस्तरतो द्वववर्ाः ॥ १२ ॥

स तस्याश्च वचः श्रत्ु वा चकाराथ चरुद्ववयम ् ॥

पत्र
ु स्े ष्िं ववचधवत्कृत्वा नमस्कृत्य स्वयंभव
ु म ् ॥ १३ ॥

एकस्स्मन्योर्यामास ब्राह्म्यं तेर्ोऽणखिं च सः ॥

क्षात्रं तेर्स्तथान्यस्स्मन्सकिं द्वववर्सत्तमाः ॥ १४ ॥

भायाजयै प्रददौ पव
ू ं ब्राह्म्यं च चरुमत्त
ु मम ्॥

अब्रवीत्प्राशतयत्वैनमश्वत्थालिंगनं कुरु ॥ १५ ॥

ततः प्राप्स्यलस सत्पत्र


ु ं ब्राह्म्यतेर्ःसमस्न्वतम ् ॥

द्वववतीयश्चरुको यश्च तं त्वं मात्रे तनवे दय ॥ १६ ॥

अब्रवीच्च ततस्तां तु ऋचीको मतु नसत्तमः ॥

त्वमेनं चरुकं प्राश्य न्यग्रोधालिंगनं कुरु ॥ १७ ॥

ततः प्राप्स्यलस सत्पत्र


ु ं संयक्
ु तं क्षात्रतेर्सा ॥

तनःशेषण
े महाभागे न मे स्याद्ववचनं वथ
ृ ा ॥ १८ ॥

एवमक्
ु त्वा ऋचीकस्तु स ववसज्
ृ य च तेर्सी ॥

सहृ
ु ष्िो ब्राह्मणश्रेष्िः स्वयं च मटहतोऽभवत ् ॥१९॥

ते चैव तु गह
ृ े गत्वा प्रहृष्िे नांतरात्मना ॥

ऊचतश्ु च लमथस्ते च सत्यमेतद्वभववष्यतत ॥ ६.१६६.२० ॥

onlinesanskritbooks.com
ततो माता सत
ु ां प्राह आत्माथे सकिो र्नः ॥

ववशेषं कुरुते कृत्ये सामान्ये च व्यवस्स्थते ॥ २१ ॥

तत्तवाथं कृतोऽनेन यश्चरुश्चारुिोचने ॥

यस्तस्स्मस्न्वटहतोऽनेन मन्त्रग्रामो भववष्यतत ॥

ववशेषण
े महाभागे सत्यमेतन्मयोटदतम ् ॥ २२ ॥

तस्माच्च चरुकं मह्यं त्वं गह


ृ ाण शचु चस्स्मते ॥

आत्मीयं मम यच्छस्व वक्ष


ृ ाभ्यां च ववपयजयः ॥

कक्रयतां च महाभागे येन मे स्यात्सत


ु ोत्तमः ॥ २३ ॥

राज्यकमजणण दक्षश्च शरू ः परबिादज नः ॥

त्वदीयो द्वववर्मात्रोऽवप तव तस्ु ष्िं कररष्यतत ॥ २४ ॥

अथ सा ववर्ने प्रोक्ता तया मात्रा यशस्स्वनी ॥

अकरोद्वव्यत्ययं वक्ष
ृ े चरौ च द्वववर्सत्तमाः ॥ २५ ॥

ततः पंस
ु वने स्नाते ते शभ
ु े चारुिोचने ॥

दधाते गभजमेवाथ भतःुज संयोगतः क्षणात ् ॥ २६ ॥

ततस्तु गभजमासाद्वय सा च त्रैिोक्यसन्


ु दरी ॥

क्षात्त्रेण तेर्सा यक्


ु ता तत्क्षणात्समपद्वयत ॥

मनो राज्ये ततश्चक्रे हस्त्यश्वारोहणोद्वभवे ॥ २७ ॥

यद्व
ु धवात्ताजस्तथा चक्रे दे वासरु गणोद्वभवाः ॥

शण
ृ ोतत च तथा तनत्यं वविासेषु मनो दधे ॥

onlinesanskritbooks.com
अनष्ु िानं ततश्चक्रे मनोराज्यसमद्व
ु भवम ् ॥ २८ ॥

वपतग
ु ह
जृ ात्समानीय र्ात्यानश्वांस्तथा गर्ान ् ॥

रक्तातन चैव वस्त्राणण काश्मीराद्वयं वविेपनम ् ॥ २९ ।१

तद्वदृष्ट्वा चेस्ष्ितं तस्या राज्याहं बहुभोगधक


ृ ् ॥

ब्राह्मणाहप ः पररत्यक्तं समाचारै श्च कृत्स्नशः । ६.१६६.३० ॥

अब्रवीच्च ततः क्रुद्वधो चधक्पापे ककलमदं कृतम ् ॥

व्यत्ययो ववटहतो नन
ू ं चरुकस्य नगस्य च ॥ ३१ ॥

त्वया पापे प्रपश्यालम येनेदृक्तव चेस्ष्ितम ् ।१

क्षबत्रयाहं द्वववर्ाचारै ः सकिैः पररवस्र्जतम ् ॥ ३२ ॥

चीरव्किसंत्यक्तं स्नानर्ाप्यवववस्र्जतम ् ॥

संयक्
ु तं ववववधैगन्
ज धैमग
जृ नालभपरु ःसरै ः । ३३ ॥

तव माता शमस्था सा र्पहोमपरायणा ॥

तीथजयात्रापरा चैव वेदश्रवणिािसा ॥ ३४ ॥

तस्मात्ते क्षबत्रयः पत्र


ु ो भववष्यतत न संशयः ॥ ३५ ॥

मातुश्च ब्राह्मणश्रेष्िो ब्रह्मचयजकथापरः ॥

भववष्यतत सत
ु स्श्चह्नैगभ
ज ि
ज क्षणसंभवैः ॥ ३६ ॥

यस्मादद
ु ीररतः पव
ू ं श्िोकोऽयं शास्त्रचचन्तकैः ॥

यादृशा दोहदाः सस्न्त सगभाजणां च योवषताम ् ॥ ३७ ॥

तादृगेव स्वभावेन तासां पत्र


ु ोऽत्र र्ायते ॥

onlinesanskritbooks.com
सैवमक्
ु ता भयत्रस्ता वेपमाना कृतांर्लिः ॥ ॥ ३८ ॥

बाष्पपण
ू ेक्षणा दीना वाक्यमेतदव
ु ाच ह ॥

सत्यमेतत्प्रभो वाक्यं यत्त्वया समद


ु ाहृतम ् ॥ ३९ ॥

अतीतानागतं वेवत्त ववना लिंगैभव


ज ातनह ॥

तस्मात्कुरु प्रसादं मे यथा स्याद्वब्राह्मणः सत


ु ः ॥

क्षबत्रयस्य तु पत्र
ु स्य भवान्नाहजः कथंचन ॥ ६.१६६.४० ॥

॥ ऋचीक उवाच ॥ ॥

यस्त्कंचचद्वब्रह्मतेर्ः स्यात्तन्न्यस्तं ते चरौ मया ॥

क्षात्त्रं तेर्श्च ते मातव्ु यजत्ययं च कथंचन ।।

करोलम वाधमो िोके शास्त्र स्य च व्यततक्रमम ् ॥ ४१ ॥

॥ पत्न्यव
ु ाच ॥ ॥

यद्वयेवं भग
ृ ुशादज ि
ू मम पौत्रोऽत्र यो भवेत ् ॥

क्षात्त्रं तेर्ोऽणखिं तस्य गात्रे भय


ू ा त्त्वयाऽऽहृतम ् ॥ ४२ ॥

पत्र
ु स्तु ब्राह्मणश्रेष्िो भय
ू ादभ्यचधकस्तव ॥ ४३ ॥

॥ ऋचीक उवाच ॥ ॥

एवं भवतु मद्ववाक्यात्पत्र


ु स्ते ब्राह्मणः शभ
ु े ॥

पौत्रः सद
ु द्व
ु जधरः संख्ये संयक्
ु तः क्षात्त्रतेर्सा ॥ ४४ ॥

ततः सत्यं वरं िब्ध्वा प्रसन्नवदना सती ॥

माततु नजवेदयामास तत्सवं कांत र्स््पतम ् ॥ ४५ ॥

onlinesanskritbooks.com
ततः सा दशमे मालस संप्राप्ते गुरुदै वते ॥

नक्षत्रे र्नयामास पत्र


ु ं बािाकजसस्न्नभम ् ॥ ४६ ॥

ब्राह्म्या िक्ष्म्या समोपेतं तनधानं तपसां शचु च ॥

र्मदस्ननररतत ख्यातो योऽसौ त्रैिोक्यववश्रत


ु ः ॥

तस्य पत्र
ु ोभवत्ख्यातो रामोनाम महायशाः ॥ ४७ ॥

एकववंशततदा येन धरा तनःक्षबत्रया कृता ॥

क्षात्त्रतेर्ःप्रभावेन वपतामहप्रसादतः ॥ ४८ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्या संटहतायां षष्िे नागरखण्डे हाि


केश्वरक्षेत्रमाहात्म्ये परशरु ामोत्पवत्तवणजनंनाम षट्षष्ट्यत्त
ु रशततमोऽध्यायः ॥ १६६ ॥

॥ सत
ू उवाच ॥ ॥

गाधेस्तु याऽथ पत्नी च प्राशनाच्चरु कस्य वै ॥

सावप गभं दधे तत्र वासरे मन्त्रतः शभ


ु ा ॥ १ ॥

सा च गभजसमोपेता यदा र्ाता द्वववर्ोत्तमाः ॥

तीथजयात्रापरा साध्वी र्ाता डतपरायणा ॥ २ ॥

वेदध्वतनभजवेद्वयत्र तत्र हषजसमस्न्वता ॥

पि
ु कांचचतसवांगी सा शश्र
ु ाव च सवजदा ॥

त्यक्त्वा राज्योचचतान्सवाजनिंकारान्सख
ु ातन च ॥ ॥ ३ ॥

अथ सावप द्वववर्श्रेष्िा दशमे मालस संस्स्थते ॥

सष
ु व
ु े सप्र
ु भं पत्र
ु ं ब्राह्म्या िक्ष्म्या समावत
ृ म् ॥ ४ ॥

onlinesanskritbooks.com
ववश्वालमत्रस्तथा ख्यातस्त्रैिोक्ये सचरा चरे ॥

ववध
ृ े स महाभागो तनत्यमेवाचधकं नण
ृ ाम ् ॥ ५ ॥

शक्
ु िपक्षं समासाद्वय तारापततररवांबरे ॥

यदासौ यौवनोपेतः संर्ातो द्वववर्सत्तमाः ॥ ६ ॥

राज्यक्षमस्तदा राज्ये गाचधना स तनयोस्र्तः ॥

अतनच्छमानः स्वं राज्यं वपतप


ृ त
ै ामहं महत ् ॥ ७ ॥

वेदाध्ययनसंपन्नो तनत्यं च पिते टह सः ॥

ब्राह्मणोचचतमागेण गच्छमानो टदवातनशम ् ॥ ८ ॥

संस्थाप्याथ सत
ु ं राज्ये बभव
ू वनगोचरः ॥

सकित्रो महाभागो वानप्रस्थाश्रमे रतः ॥ ९ ॥

ववश्वालमत्रोऽवप राज्यस्थो द्वववर्संपर्


ू ने रतः ॥

द्वववर्ैः सवपश्चचाराथ स्नानर्ाप्यपरायणः ॥ ६.१६७.१० ॥

कस्यचचत्त्वथ कािस्य पापद्वजचधं समप


ु ागतः ॥

प्रवववेश वनं रौद्रं नानामग


ृ समाकुिम ् ॥ ११ ॥

र्घान स वने तत्र वराहान्संबरान्गर्ान ् ॥

तरक्षांश्च रुरून्खड्गानारण्यान्मटहषांस्तथा ॥ १२ ॥

लसंहान्व्याघ्रान्महासपाजञ्छरभांश्च द्वववर्ोत्तमाः ॥

मग
ृ यासक्तचचत्तः स भ्ममाणो महावने ॥ १३ ॥

मध्याह्नसमये प्राप्ते वष
ृ स्थे च टदवाकरे ॥

onlinesanskritbooks.com
क्षुस्त्पपासापररश्रांतो ववश्वालमत्रो द्वववर्ोत्तमाः ॥ १४ ॥

आससादाश्रमं पण्
ु यं वलसष्िस्य महात्मनः ॥

वलसष्िोऽवप समािोक्य ववश्वालमत्रं नप


ृ ो त्तमम ् ॥ १५ ॥

तनर्ाश्रमे तु संप्राप्तं सानन्दं सम्मख


ु ो ययौ ॥

दत्त्वा तस्मै तदाघ्यं च मधप


ु कं च भभ
ू र्
ु े ॥ १६ ॥

अब्रवीच्च ततो वाक्यं स्वागतं ते महीपते ॥

वद कृत्यं करोम्येव गह
ृ ायातस्य यच्च ते ॥ १७ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

मग
ृ यायां पररश्रांतः वपपासाव्याकुिेस्न्द्रयः ॥

पानाथजलमह संप्राप्त आश्रमे ते मन


ु ीश्वर ॥ १८ ॥

तत्पीतं शीतिं तोयं ववतष्ृ णोऽहं व्यवस्स्थतः ॥

अनज्ञ
ु ां दे टह मे ब्रह्मन्येन गच्छालम मंटदरम ् ॥ ॥ १९ ॥

॥ वलसष्ि उवाच ॥ ॥

मध्याह्न समयो रौद्रः सय


ू ोऽतीव सत
ु ापदः ॥

तत्कृत्वा भोर्नं रार्न्नपराह्णे व्यवस्स्थते ॥

गन्तालस तनर्मावासं भक्


ु त्वान्नं मम चाश्रमे ॥ ६.१६७.२० ॥

॥ रार्ोवाच ॥ ॥

चतुरंगेण सैन्येन मग
ृ यामहमागतः ॥ २१ ॥

तवाश्रमस्य द्ववारस्थं मम सैन्यं व्यवस्स्थतम ्॥

onlinesanskritbooks.com
बभ
ु क्षु क्षतेषु भत्ृ येषु यः स्वामी कुरुतेऽशनम ् ॥२२॥

स यातत नरकं घोरं त्यज्यते च गण


ु ैद्रज त
ु म् ॥

तस्मादाज्ञापय क्षक्षप्रं मां मन


ु े स्वगह
ृ ाय भोः ॥२३॥ ॥

॥ वलसष्ि उवाच ॥ ॥

यटद ते सेवकाः संतत द्ववारदे शे बभ


ु क्षु क्षताः ॥

सवाजतनहानय क्षक्षप्रं तस्ृ प्तं नेष्याम्यहं परम ् ॥ २४ ॥

अस्स्त मे नस्न्दनीनाम कामधेनःु सश


ु ोभना ॥

वांतछतं यच्छते सवं तपसा पाचथजवोत्तम ॥ २५ ॥

तस्ृ प्तं नेष्यतत ते सवं सैन्यं पाचथजवसत्तम ॥

तस्मादानीयतां क्षक्षप्रं पश्य मे धेनर्


ु ं फिम ् ॥ २६ ॥

तच्ुत्वा चानयामास सवं सैन्यं महीपततः ॥

स्नातश्च कृतर्प्यश्च सन्तप्यज वपतद


ृ े वताः ॥२७॥

ब्राह्मणान्वाचतयत्वा च लसंहासनसमाचश्रतः ॥

एतस्स्मन्नंतरे धेनःु समाहूता च नंटदनी ॥ २८ ॥

वलसष्िे न समाहूता ववश्वालमत्रपरु ःस्स्थता ॥

अब्रवीच्च तता वाक्यं वलसष्िमवृ ष सत्तमम ् ॥ २९ ॥

आदे शो दीयतां मह्यं ककं करोलम प्रशाचध माम ् ॥ ६.१६७.३० ॥

॥ वलसष्ि उवाच ॥ ॥

पादप्रक्षािनाद्वयं तु कुरुष्व वचनान्मम ॥

onlinesanskritbooks.com
ववश्वालमत्रस्य रार्षेयाजवद्वभोर्नसंस्स्थततम ् ॥ ३१ ॥

खाद्वयैः सवपस्तथा िेह्यैश्चोष्यैः पेयःै पथ


ृ ववधैः ॥

कुरुष्व तस्ृ प्तपयजन्तं ससैन्यस्य महीपतेः ॥

अश्वानां च गर्ानां च घासाटदलभयजथाक्रमम ् ॥ ३२ ॥

॥ सत
ू उवाच ॥ ॥

बाढलमत्येव साप्यक्
ु त्वा ततस्तत्ससर्
ृ े क्षणात ्॥

यत्प्रोक्तं तेन मतु नना भत्ृ यानां चायत


ु ं तथा ॥ ३३ ॥

ततस्ते सवजमादाय भत्ृ या भोज्यं ददस्


ु तथा ॥

एकैकस्य पथ
ृ क्त्वेन प्रततपवत्तपरु ःसरम ् ॥ ३४ ॥

एवं तया क्षणेनव


ै तस्ृ प्तं नीतो महीपततः ॥

ससैन्यः सपरीवारो गर्ोष्राश्वैवष


जृ ःै सह ॥ ३५ ॥

ततस्तु कौतुकं दृष्ट्वा ववश्वालमत्रो महीपततः ॥

सामात्यो ववस्म याववष्िो मन्त्रयामास च द्वववर्ाः ॥ ३६ ॥

अहो चचत्रमहो चचत्रं ययाऽकस्माद्ववरूचथनी ॥

तस्ृ प्तं नीतेयमस्माकं क्षुस्त्पपासासमाकुिा ॥ ३७ ॥

तस्मात्संनीयतामेषा स्वगह
ृ ं धेनरु
ु त्तमा ॥

ककं कररष्यतत ववप्रोऽयं तनभत्जृ यो वनसंस्स्थतः ॥३८॥

ततो वलसष्िमाहूय वाक्यमेतदव


ु ाच सः ॥

नंटदनी दीयतां मह्यं ककं कररष्यलस चानया ॥ ३९ ॥

onlinesanskritbooks.com
त्वमेको वनसंस्थस्तु तनद्वजवन्द्ववो तनष्पररग्रहः ॥

अथवा तव दास्यालम व्ययाथे मतु नसत्तम ॥

वरान्ग्रामांश्च हस्त्यश्वानन्यांश्चावप यथेस्प्सतान ् ॥ ६.१६७.४० ॥

॥ वलसष्ि उवाच ॥ ॥

होमधेनरु रयं रार्न्नस्माकं कामदोटहनी ॥

अदे या गौमजहारार् सामान्यावप द्वववर्न्मनाम ्॥ ४१ ॥

ककं पन
ु नंटदनी यैषा सवजकामप्रदातयनी ॥

अपरं शण
ृ ु रार्ेंद्र स्मतृ तवाक्यमनत्त
ु मम ् ॥ ४२ ॥

गवां टह ववक्रयाथे च यदक्


ु तं मनन
ु ा स्वयम ् ॥

गवां ववक्रयर्ं ववत्तं यो गह्


ृ णातत द्वववर्ोत्तमः ॥ ४३ ॥

अन्त्यर्ः स पररज्ञेयो मातवृ वक्रयकारकः ॥

तस्मान्नाहं प्रदास्यालम नस्न्दनीं तां महीपते ॥ ४४ ॥

न साम्ना नैव भेदेन न दानेन कथंचन ॥

न दण्डेन महारार् तस्माद्वगच्छ तनर्ाियम ् ॥ ४५ ॥ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

यस्त्कंचचद्वववद्वयते रत्नं पाचथजवस्य क्षक्षतौ द्वववर् ॥

तत्सवं रार्कीयं स्याटदतत ववत्तववदो ववदःु ॥ ४६ ॥

रत्नभत
ू ा ततो धेनम
ु म
ज य
े ं नंटदनी स्स्थता ॥

दण्डेनावप ग्रहीष्यालम साम्ना यच्छलस नो यटद ॥ ४७ ॥

onlinesanskritbooks.com
एवमक्
ु त्वा वलसष्िं स ववश्वालमत्रो महीपततः ॥

आटददे श ततो भत्ृ यान्नटदनीयं प्रगह्


ृ यताम ् ॥ ४८ ॥

अथ सा भत्ृ यवगेण नीयमाना च नंटदनी ॥

हन्यमाना प्रहारै श्च पाषाणैिक


ज ु िै रवप ॥ ४९ ॥

अश्रप
ु ण
ू ेक्षणा दीना प्रहारै र्र्
ज रज ीकृता ॥

कृच्रादप
ु ेत्य तं प्राह वलसष्िं मतु नसत्तमम ् ॥ ६.१६७.५० ॥

ककं दत्तास्स्म मतु नश्रेष्ि त्वयाहं चास्य भप


ू तेः ॥

येन मां काियंत्यस्य परु


ु षाः स्वालमनो यथा ॥ ५१ ॥

॥ वलसष्ि उवाच ॥ ॥

न त्वां यच्छाम्यहं धेनो प्राणत्यागेऽवप संस्स्थते ॥

तद्रक्षस्व स्वयं धेनो आत्मानं मत्प्रभावतः ॥ ५२ ॥

एवमक्
ु ता तदा धेनव
ु लज सष्िे न महात्मना ॥

कोपाववष्िा ततश्चक्रे हुंकारान्दारुणांस्तथा ॥ ५३ ॥

तस्या हुंकारशब्दै श्च तनष्क्रांताः सायध


ु ा नराः ॥

शबराश्च पलु िंदाश्च म्िेच्छाः संख्यावववस्र्जताः ॥ ५४ ॥

तैश्च भत्ृ या हताः सवे ववश्वालमत्रस्यभप


ू तेः ॥

ततः कोपालभभत
ू ोऽसौ ववश्वालमत्रो महीपततः॥ ५५ ॥

सज्र्ं कृत्वा स्वसैन्यं तु चतुरंगं प्रकोपतः॥

यद्व
ु धं चक्रे च तैः साधं मरणे कृततनश्चयः ॥ ५६ ॥

onlinesanskritbooks.com
अथ ते सैतनका स्तस्य ते गर्ास्ते च वास्र्नः॥

पश्यतो तनहताः सवे परु


ु षैधेनस
ु ंभवैः॥५७॥

ववश्वालमत्रं पररत्यज्य शेषं सवं तनपातततम ् ॥

तं दृष्ट्वा वेस्ष्ितं म्िेच्छै युज ध्यमानं महीपततम ् ॥ ५८ ॥

कृपां कृत्वा वलसष्िस्तु नस्न्दनीलमदमब्रवीत ् ॥

रक्ष नंटदतन भप
ू ािं म्िेच्छै रे तःै समावत
ृ म ् ॥ ५९ ॥

रार्ा टह यत्नतो रक्ष्यो यत्प्रसादाटददं र्गत ् ॥

सन्मागे वतजते सवं न चामागे प्रवतजते ॥ ६.१६७.६० ॥

ततस्तु नंटदनीं यावस्न्नषेधतयतुमागताम ् ॥

ववश्वालमत्रोऽलसमद्व
ु यम्य प्रहतम
ुज प
ु चक्रमे ॥ ६१ ॥

वलसष्िोऽवप समािोक्य वध्यमानां च तां तदा ॥

बाहुं संस्तंभयामास खड्गं तस्य च भप


ू तेः ॥ ६२ ॥

अथ वैिक्ष्यमापन्नो ववश्वालमत्रो महीपततः ॥

प्रोवाच डीडया यक्


ु तो वलसष्िं मतु नसत्तमम ्॥ ६३ ॥

रक्ष मां त्वं मतु नश्रेष्ि वध्यमानं सद


ु ारुणैः ॥

म्िेच्छै ः कुरुष्व मे बाहुं स्तम्भेन तु वववस्र्जतम ् ॥ ६४ ॥

ममापराधात्संनष्िं सवं सैन्यमनन्तकम ्॥

तस्माद्वयास्याम्यहं हम्यं न यद्व


ु धेन प्रयोर्नम ् ॥ ६५ ॥

दवु वजनीतः चश्रयं प्राप्य ववद्वयामैश्वयजमेव च ॥

onlinesanskritbooks.com
न ततष्ितत चचरं यद्व
ु धे यथाहं मदगववजतः ॥ ६६ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु तो वलसष्िस्तु ववश्वालमत्रेण भभ
ू र्
ु ा ॥

चकार तं भर्
ु ं तस्य स्तंभदोषवववस्र्जतम ् ॥ ६७ ॥

अब्रवीत्प्रहसन्वाक्यं ववधाय स शभ
ु ं करम ्॥

गच्छ रार्स्न्वमक्
ु तोऽलस स्तंभदोषेण वै मया ॥ ६८ ॥

माकाशीब्राजह्मणैः साधं ववरोधं भय


ू एव टह ॥

अनज्ञ
ु ातः स तेनाथ ववश्वालमत्रो महीपततः ॥ ६९ ॥

सडीडं प्रययौ हम्यं पद्वभ्यामेव द्वववर्ोत्तमाः॥

स्वपरु द्ववारमासाद्वय सग
ु ुप्ते रर्नीमख
ु े ॥६.१६७.७॥।

प्रिापमकरोत्तत्र बाष्पपयाजकुिेक्षणः ॥.

चधनबिं क्षबत्रयाणां च चधनवीयं चधक्प्रर्ीववतम ् ॥ ॥ ७१ ॥

श्िाघ्यं ब्रह्मबिं चैकं ब्राह्म्यं तेर्श्च केविम ् ॥७२ ॥

एतत्कमज मया कायं यथा स्याद्वब्रह्मर्ं बिम ् ॥

त्यक्त्वा चैव तनर्ं राज्यं चररष्यालम महत्तपः।

एवं स तनश्चयं कृत्वा राज्ये संस्थाप्य वै सत


ु म ्॥

नाम्ना ववश्वसहं ख्यातं प्रर्गाम तपोवनम ्॥७४॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये ववश्वालमत्रराज्यपररत्यागवणजनं नाम
सप्तषष्ट्यत्त
ु रशततमोऽध्यायः॥१६७॥

onlinesanskritbooks.com
॥ ॥ सत
ू उवाच ॥ ॥

एवं राज्यं पररत्यज्य ववश्वालमत्रो द्वववर्ोत्तमाः ॥

टहमवन्तं नगं प्राप्य तपश्चक्रे सद


ु ारुणम ् ॥ १ ।।

वषाजस्वाकाशशायी च हे मंते सलििाशयः ॥

पञ्चास्ननसाधको ग्रीष्मे स्स्थतो वषजशतत्रयम ् ॥ २ ॥

फिमि
ू कृताहारस्ततो वषजशतत्रयम ् ॥

ध्यायमानः परं ब्रह्म स्स्थतो ब्राह्मणसत्तमाः ॥

शीणजपणाजशनः पश्चात्तावत्कािं व्यवस्स्थतः ॥ ३ ॥

ततश्चैव र्िाहारस्तावन्मात्रं व्यवस्स्थतः ॥

कािं स वायभ
ु क्षश्च ततश्चैवायत
ु ं समाः॥ सत
ू उवाच॥

अथ दृष्ट्वा तपःशस्क्तं तस्य तां बत्रदशाचधपः।

पातायष्यतत मां नन
ू मेष स्थानान्नप
ृ ोत्तमः॥। ॥ ५ ॥

ततः प्रोवाच संगत्य साम्ना परमव्गन


ु ा ॥

ववश्वालमत्रं नप
ृ श्रेष्िं भयेन महताऽस्न्वतः ॥ ६ ॥

॥ इंद्र उवाच ॥ ॥

ववश्वालमत्र प्रतष्ु िोऽस्स्म तपसानेन पाचथजव ॥

वरं वरय भद्रं ते यदभीष्िं हृटदस्स्थतम ्॥ ७ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

ब्राह्मण्यं दे टह मे शक्र यटद तष्ु िोऽलस सांप्रतम ् ॥

onlinesanskritbooks.com
तदथं तपसश्चयां र्ानीटह त्वं परु ं दर ॥९॥

॥ इंद्र उवाच ॥ ॥

अनेनव
ै शरीरे ण क्षबत्रयः स्यात्कथं द्वववर्ः ॥

चतुववंशततसंस्कारै द्ववज वगुणैयःज प्रर्ायते ॥

तदन्यत्प्राथजय क्षक्षप्रं यत्तेऽभीष्ितरं स्स्थतम ् ॥ ९ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

न ब्राह्मण्यात्परं ककंचचत्प्राथजयालम सरु े श्वर॥ ६.१६८.१० ॥

अवप त्रैिोक्यराज्यं ते वस्तष्ु वन्येषु का कथा ॥

तस्माद्वगच्छ सरु श्रेष्ि स्वराज्यं पररपािय ॥ ११ ॥

पररत्यक्ष्याम्यहं दे हं यास्ये वाऽहं द्वववर्न्मताम ् ॥

तच्ुत्वा वचनं तस्य दे वरार्ो टदवं गतः ॥ १२ ॥

तस्य तं तनश्चयं ज्ञात्वा सवजदेवसमावत


ृ ः॥

ववश्वालमत्रोऽवप तद्रप
ू ं चकार दश्ु चरं तपः॥ १३ ॥

अथ वषजसहस्रे तु व्यततक्रान्ते द्वववर्ोत्तमाः ॥

अन्यस्स्मन्वायभ
ु क्षस्य ववश्वालमत्रस्य भप
ू तेः ॥ १४ ॥

आर्गाम स्वयं ब्रह्मा पण्


ु यैदेववषजलभः सह ॥

अब्रवीत्तं महीपािं तपसा दनधककस््बषम ् ॥ १५ ॥

॥ श्रीब्रह्मोवाच ॥ ॥

ववश्वालमत्र प्रतष्ु िोऽस्स्म तपसानेन सत्तम ॥

onlinesanskritbooks.com
वरं वरय भद्रं ते प्रदास्याम्यवप दि
ु भ
ज म ् ॥ १६ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

यटद तष्ु िोऽलस मे दे व यटद दे यो वरो मम ॥

ब्राह्मण्यं दे टह मे दे व नान्यटदष्ितमं महत ् ॥ १७ ॥ ॥

॥ ब्रह्मोवाच ॥ ॥

क्षबत्रयेण प्रर्ातस्य द्वववर्त्वं र्ायते कथम ् ॥

श्रतु तस्मतृ तववरुद्वधं टह ककमेवं वदसीस्प्सतम ् ॥ १८९ ॥

यन्न र्ातं धरापष्ृ िे न भववष्यतत कटहजचचत ् ॥ १९ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

गच्छ त्वं दे वदे वेश ब्रह्मिोकमनत्त


ु मम ्॥

अहं त्यक्ष्यालम वा प्राणान्संप्राप्स्ये वा द्वववर्न्मताम ् ॥ ६.१६८.२० ॥

अथ दे ववषजमध्यस्थ ऋचीको वाक्यमब्रवीत ् ॥

अस्य र्न्मकृते दे व ब्राह्म्यैमत्र


ं म ै य
ज ा चरुः ॥ २१ ॥

अलभतो ब्रह्मसवजस्वं तत्र सयोस्र्तं मया ।

तेनव
ै क्षत्रर्न्माऽयं ब्राह्मणश्चतुरानन॥२२॥

ब्रह्मवषजकीतजयस्वैनं तस्मात्त्वं प्रवपतामह॥

राज्यस्थोऽवप द्वववर्ाहाजणण सत्कृत्यान्य करोदसौ ॥ २३ ॥

ब्राह्ममन्त्रप्रभावेन तस्माद्वब्रह्मवषजमाह्वय ॥

येन कीताजमहे सवे ववश्वालमत्रं द्वववर्ोत्तमम ्॥ २४ ।

onlinesanskritbooks.com
अथ ब्रह्मा चचरं ध्यात्वा ब्राह्म्यै मंत्रश्ै च तेर्सा ॥

समत्ु पन्नं ततः प्राह ब्राह्मणस्त्वं मया कृतः ॥ २५ ॥

त्यर्ेदं दष्ु करं घोरं तपो मद्ववचनाद्वद्रत


ु म् ॥

स यदा ब्रह्मणा प्रोक्तो ब्रह्मवषज स्त्वमसंशयम ्॥ २६ ॥

ऋचीकाद्वयैस्ततः सवपः प्रोक्तो दे ववषजलभस्तथा ॥ २७ ॥

अथ तेषां मध्यगतो वलसष्िो मतु नसत्तमः ॥

सोऽब्रवीत्कोपसंयक्
ु तो नाहं वक्ष्यालम कटहजचचत ्॥ २८ ॥

ब्राह्मणं क्षबत्रयाज्र्ातं र्ानन्नवप वपतामह ॥

ऋचीकस्य च दाक्षक्षण्यात्तथा त्वं वदलस प्रभो ॥ २९ ॥

प्रोच्यमानो ऽवप बहुधा वलसष्िो मतु नसत्तमः ॥

वपतामहे न मतु नलभनाजरदाद्वयैरनेकधा ॥

र्गामाथ पररत्यज्य तान्सवाजन्द्वववर्सत्तमान ् ॥ ६.१६८.३० ॥

स चागत्य मतु न श्रेष्िो दे शं चानतजसंक्षज्ञतम ् ॥

हािकेश्वरर्े क्षेत्रे शंखतीथजसमीपतः ॥ ३१ ॥

यत्र ब्रह्मलशिा पण्


ु या श्वेतद्ववीपसमस्न्वता ॥

सरस्वती स्स्थता यत्र नदी पापहरा शभ


ु ा ॥ ३२ ॥

तत्राश्रमपदं कृत्वा चकार ववपि


ु ं तपः ॥

ववश्वालमत्रोऽवप सामषजस्तद्ववधाथं समागतः ॥ ३३ ॥

तस्याश्रमस्य दरू े स याम्यां टदलश समाचश्रतः ॥

onlinesanskritbooks.com
कृत्वाश्रमपदं तत्र तस्य स्च्छद्राणण चचन्तयन ् ॥ ३४ ॥

संस्स्थतः सचु चरं कािं न च पश्यतत ककंचन ॥

अथालभचाररकं तेन प्रारब्धं तस्य चोपरर॥३५॥

यदक्
ु तं सामववचधना सामवेदे वधात्मकम ्॥

तस्य तैदाजरुणैमत्र
ं र्ै ह्
ुज वतो र्ातवेदसम ्॥३६॥

तनष्क्रांता दारुणा शस्क्तमक्


ुज तकेशी भयानका॥

वानरस्कंधमारूढा कुवाजणा ककस््किाध्वतनम ्॥३७॥

नानायध
ु समोपेता यमस्र्ह्वा यथा परा॥

साब्रवीद्ववद ववप्रें द्र ककं ते कृत्यं करोम्यहम ्॥३८॥

त्रैिोक्यमवप कृत्स्नं च संहरालम तवाज्ञया॥३९॥

ववश्वालमत्र उवाच॥

मम शत्रम
ु ाजन्यो त्र वलसष्िः कुमतु नः स्स्थतः।

तं त्वं र्टह द्रत


ु ं गत्वा तदथं च मया कृता॥६.१६८.४०॥

एवमक्
ु ता तु सा तेन ववश्वालमत्रेण धीमता।

वलसष्िाश्रममद्व
ु टदश्य प्रस्स्थता चोत्तरामख
ु ी॥४१॥

एतस्स्मन्नेव कािे तु वलसष्िस्याश्रमे द्वववर्ाः।

दतु नजलमत्तातन र्ातातन प्रभत


ू ातन महांतत च॥४२॥

पपात महती चो्का तनहत्य रववमण्डिम ्॥

तथा रुचधरवस्ृ ष्िश्च अस्स्थलमश्रा व्यर्ायत॥४३॥

onlinesanskritbooks.com
दीप्तां टदशं समासाद्वय रुरोद च तथा लशवा।

तां दृष्ट्वा सम
ु होत्पातान्वलसष्िो मतु नपंग
ु वः॥४४॥

यावदािोकते रूपं ज्वािामािासमाकुिम ्॥

ततः सम्यक्पररज्ञाय सवं टदव्येन चक्षुषा॥४५॥

ववश्वालमत्रप्रयक्
ु तेयं शस्क्तमजम वधाय च॥

कृत्या रूपा सम
ु ंत्रश्ै च सामवेदसमद्व
ु भवैः॥४६॥

ततष्िततष्िे तत तेनोक्ता ततः सा तनश्चिाभवत ्॥

तनर्मंत्रश्ै च सा तेन स्तंलभताथवजणोद्वभवैः॥४७॥

ततः स्त्रीरूपमादाय प्रोवाच मतु नपग


ंु वम ्॥

सामवेदस्तु वेदानां प्राधान्येन व्यवस्स्थतः॥४८।.

ववचधना तेन संसष्ृ िा ववश्वालमत्रेण धीमता॥

मा कुरुत्वप्रमाणंतु प्रहारं सह मे मन
ु े ॥

रक्षतयष्यालम ते

प्राणान्स्व्पस्पशेन ते मन
ु े ॥ ४९ ॥

॥ वलसष्ि उवाच ॥ ॥

यद्वयेवं कुरु मे स्पशं न ममज स्पशजनं शभ


ु े ॥

मया चाथवजणा मंत्राः संहृताः कृपया तव ॥ ६.१६८.५० ॥

ततः सा दारुणा शस्क्तववजश्वालमत्रप्रयोस्र्ता ॥

तस्यांगदे शं स्पष्ृ ट्वाथ तनपपात धरातिे ॥ ५१ ॥

onlinesanskritbooks.com
ततस्तुष्िो वलसष्िस्तु तामाह मधरु ं वचः ॥

अद्वयप्रभतृ त ते पर्
ू ां कररष्यंतत समाटहताः ॥

र्नाः सवे महाभागे भक्त्या परमया यत


ु ाः ॥ ५२ ॥

चैत्रमासे लसते पक्षे अष्िमीटदवसे स्स्थते ॥

ये ते पर्
ू ां कररष्यंतत श्रद्वधया परया यत
ु ाः ॥ ५३ ॥

ते सवे वत्सरं यावद्वभवव ष्यंतत तनरामयाः ॥

तस्मादत्रैव स्थातव्यं सदै व मम वाक्यतः ॥ ५४ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु ता च सा तेन वलसष्िे न महात्मना ॥

स्स्थता तत्रैव सा दे वी तस्य वाक्येन तत्क्षणात ् ॥ ५५ ॥

प्राप्नोतत परमां पर्


ू ां ववशेषान्नागरै ः कृताम ् ॥

धारानामेतत ववख्याता भक्तिोकसख


ु प्रदा ॥ ५६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये धारोत्पवत्तमाहात्म्यवणजनंनामाष्ि षष्ट्यत्त
ु रशततमोऽध्यायः ॥
१६८ ॥ ॥ छ ॥

॥ ऋषय ऊचःु ॥ ॥

कस्मात्सा तस्ु ष्िदा प्रोक्ता नागराणां ववशेषतः ॥

धारानामेतत ववख्याता कस्मात्सा धरणीतिे ॥ १ ॥

॥ सत
ू उवाच ॥ ॥

चमत्कारपरु े पव
ू ं धारानामेतत ववश्रत
ु ा ॥

onlinesanskritbooks.com
आसीत्तपस्स्वनी साध्वी नागरी ब्राह्मणोत्तमा ॥

तस्याः सख्यमरुन्धत्या आसीत्पव


ू ं सम
ु ेधया ॥ २ ॥

अरुन्धती यदा प्राप्ता चमत्कारपरु े शभ


ु े ॥

स्नानाथं शंखतीथं तु वलसष्िे न समागता ॥ ३ ॥

तया दृष्िाथ सा तत्र अंगष्ु िाग्रेण संस्स्थता ॥

वायभ
ु क्षा तनराहारा टदव्येन वपष
ु ास्न्वता ॥ ४ ॥

तया पष्ृ िा च सा साध्वी का त्वं कस्य सत


ु ा शभ
ु े ॥

ककमथं तु स्स्थता चोग्रे तपलस ब्रटू ह मे शभ


ु े ॥ ५ ॥

॥ धारोवाच ॥ ॥

दे वशमाजख्यववप्रस्य सत
ु ाहं नागरस्य च ॥

बाित्वे वतजमानाया वैधव्यं मे व्यवस्स्थतम ् ॥ ६ ॥

शंखतीथजस्य माहात्म्यं श्रत्ु वा शंखेश्वरस्य च ॥

ततोऽहं संस्स्थता ह्यत्र तस्यैवाराधने स्स्थता ॥ ७ ॥ ॥

॥ अरुन्धत्यव
ु ाच ॥ ॥

तवोपरर महान्स्नेहो दशजनात्ते व्यवस्स्थतः ॥

तस्मादागच्छ गच्छावो ममाश्रमपदं शभ


ु म् ॥ ८ ॥

सरस्वत्या स्तिे शभ्


ु े सवजपातकनाशने ॥

शास्त्रगोष्िीरता तनत्यं तत्र ततष्ि मया सह ॥ ९ ॥

ततः संप्रस्स्थता सा तु तया साधं तपस्स्वनी ॥

onlinesanskritbooks.com
अनज्ञ
ु ाता स्ववपत्रा तु र्नन्या बांधवैस्तथा ॥ ६.१६९.१० ॥

तस्याः सख्यं चचरं कािं तया सह बभव


ू ह ॥

कस्यचचत्त्वथ कािस्य सा शस्क्तस्तत्र चागता ॥ ॥ ११ ॥

ववश्वालमत्रेण संसष्ृ िा वलसष्िस्य वधाय च ॥

सा स्तंलभता वलसष्िे न कृता दे वीस्वरूवपणी ॥

संपज्
ू या दे वमत्याजनां सवजरक्षाप्रदा शभ
ु ा ॥ १२ ॥

ततस्तु धारया तस्याः कैिासलशखरोपमः ॥

प्रासादो तनलमजतो ववप्रा नानारत्नववचचबत्रतः ॥ १३ ॥

चकाराथ ततः स्तोत्रं तस्याः सा च तपस्स्वनी ॥ १४ ॥

नमस्ते परमे ब्रास्ह्म धारयोगे नमोनमः ॥

अधजमात्रे परे शन्


ू ये तस्याधाजधे नमोस्तु ते ॥- ॥ १५ ॥

नमस्ते र्गदाधारे नमस्ते भत


ू धाररणण ॥

नमस्ते पद्वमपत्राक्षक्ष नमस्ते कांचनद्वयत


ु े ॥ १६ ॥

नमस्ते लसंहयानाढ्ये नमस्तेऽस्तुमहाभर्


ु े ॥

नमस्ते दे वताभीष्िे नमस्ते दै त्यसटू दतन ॥ १७ ॥

नमस्ते मटहषाक्रांतशरीरस्च्छन्नमस्तके ॥

नमस्ते ववंध्यतनरते सरु ामांसबलिवप्रये ॥ १८ ॥

त्वं िक्ष्मीस्त्वं शची गौरी त्वं लसद्वचधस्त्वं ववभावरी ॥

त्वं स्वाहा त्वं स्वधा तस्ु ष्िस्त्वं पस्ु ष्िस्त्वं सरु े श्वरी ॥ १९ ॥

onlinesanskritbooks.com
शस्क्तरूपालस दे वव त्वं सस्ृ ष्िसंहारका ररणी ॥

त्वतय दृष्िलमदं सवं त्रैिोक्यं सचराचरम ् ॥ ६.१६९.२० ॥

यथा ततिेस्स्थतं तैिं दचधसंस्थं यथा घत


ृ म् ॥

हववभर्
ुज श्च काष्िस्थः सग
ु ुप्तं िभ्यते न टह ॥ २१ ॥

तथा त्वमवप दे वले श सवजगावप न िक्ष्यसे ॥ २२ ॥

॥ सत
ू उवाच ॥ ॥

एतेन स्तोत्रमख्
ु येन स्मत
ृ ा सा परमेश्वरी ॥

बहूतन वषज पग
ू ातन पर्
ू यंत्या टदनेटदने ॥ २३ ॥

कस्यचचत्त्वथ कािस्य चैत्रशक्


ु िाष्िमी लसता ॥

तस्स्मन्नहतन दे वी सा नद्वयां संस्नाप्य पस्ू र्ता ॥ २४ ॥

बलि पर्
ू ां ततो दत्त्वा स्तोत्रेणानेन च स्तत
ु ा ॥

ततः प्रत्यक्षतां गत्वा तामव


ु ाच तपस्स्वनीम ् ॥२५॥

पबु त्र तष्ु िास्स्म भद्रं ते स्तोत्रेणानेन चानघे ॥

वरं वरय भद्रं ते तव दास्यालम वांतछतम ् ॥ २६ ॥

॥ धारोवाच ॥ ॥

यटद तष्ु िालस मे दे वव यटद दे यो वरो मम ॥

तन्मे नाम तवाप्यस्तु प्रासादे ऽत्र टह केविम ्॥ २७ ॥

अपरं नागरो योऽत्र त्वस्स्मन्नहतन संस्स्थते ॥

प्रदक्षक्षणात्रयं कृत्वा तव दत्त्वा फित्रयम ् ॥ २८ ॥

onlinesanskritbooks.com
स्तोत्रेणानेन भवतीं स्तुत्वा च कुरुते नततम ्॥

तस्य संवत्सरं यावद्रोगो रक्ष्यस्त्वयाऽणखिः ॥२९।।

या च वंध्या भवेन्नारी सा भय
ू ात्पत्र
ु संयत
ु ा ॥

दभ
ु ग
ज ा च ससौभानया कुरूपा रूपसंभवा ॥

रोचगणी रोगतनमक्
ुज ता सवजसौख्यसमस्न्वता ॥ ६.१६९.३० ॥

॥ दे व्यव
ु ाच ॥ ॥

अहं धारे तत ववख्याता प्रासादे ऽत्र त्वया कृते॥

भववष्यालम न सन्दे हस्तव कीततजकृते सदा ॥ ३१ ॥

अत्र यो नागरो भक्त्या समागत्य तपस्स्वतन ॥

प्रदक्षक्षणात्रयं कुयाजद्वदत्त्वा मम फित्रयम ् ॥ ३२ ॥

सोऽवप संवत्सरं यावद्वभववता रोगवस्र्जतः ॥

एवमक्
ु ता तु सा दे वीततश्चादशजनं गता ॥ ३३ ॥

धारावप संस्स्थता तत्र अरुन्धत्या समस्न्वता ॥

अद्वयावप दृश्यते व्योस्म्न तस्याश्चावप समीपगा ॥ ३४ ॥

एतद्वधारोद्वभवं योऽत्र वत्त


ृ ांतं कीतजतयष्यतत ॥

शण
ृ य
ु ाद्ववा द्वववर्श्रेष्िा मच्
ु येत्पापाद्वटदनोद्वभवात ् ॥ ३५ ॥

तस्मात्सवजप्रयत्नेन पिनीयं ववशेषतः ॥

श्रोतव्यं च प्रभक्त्येदं नागरै श्च ववशेषतः ॥ ३६ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्िे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये धारानामोत्पवत्तवत्त
ृ ांत धारादे वीमाहात्म्यवणजनं
नामैकोनसप्तत्यत्त
ु रशततमोऽध्यायः ॥१६९॥ ॥ छ ॥ ॥

॥ सत
ू उवाच ॥ ॥

तथान्यदवप संर्ातमाश्चयं यदभद्व


ू द्वववर्ाः ॥

ववश्वालमत्रेण सा शस्क्तवजलसष्िाय ववसस्र्जता ॥ १ ॥

वधाथं तस्य ववप्रषेवलज सष्िे न च धीमता ॥

स्तंलभताऽथवजणैमन्
ज त्रैः प्रस्वेदः समर्ायत॥२॥

स्वेदात्समभवत्तोयं शीतिं तदर्ायत॥

पादाभ्यां तनगजतं तोयमत्र दृश्यमर्ायत ॥३॥

ववदायज भलू मं संर्ाता र्िधारा सश


ु ीतिा ॥

तनमजिं पावनं स्वच्छं गंगांभ इव तनःसत


ृ म ् ॥ ४ ॥ गं

गा प्रत्यक्षतां याता तीथपः सवपः समस्न्वता॥

परू रतं वाररणा कुण्डं तनमजिं शीतिं लशवम ् ॥ ५ ॥

तस्यां या कुरुते स्नानं नारी वंध्या द्वववर्ोत्तमाः ॥

सद्वयः पत्र
ु वती सा स्याद्रौद्रे कलियग
ु े द्वववर्ाः ॥ ६ ॥

अन्योऽवप कुरुते स्नानं सवजतीथजफिं िभेत ् ॥७॥

स्नात्वा तत्र तु यो दे वीं पश्येच्च ववचधना नरः ॥

धनं धान्यं तथा पत्र


ु ान्राज्योत्थं च सख
ु ं िभेत ् ॥ ॥८॥

या नारी दभ
ु ग
ज ा वन्ध्या साऽवप पत्र
ु वती भवेत ् ॥

onlinesanskritbooks.com
चैत्रे मालस लसताष्िम्यां भस्क्तयोगसमस्न्वता ॥

महातनशायां तत्रैव नैवद्व


े यबलिवपंक्तडकाम ्॥९॥

प्रसन्नया कुमायाज तु स्वयं चाऽथ करोतत या ॥

गह्
ृ णातत या च वै नारी वपंक्तडकां बलिसंयत
ु ाम ् ॥ ६.१७०.१० ॥

शतवषाज तु या नारी वपंक्तडकां भक्षयेद्वद्वववर्ाः ॥

साऽवप पत्र
ु वती च स्याद्वयटद वद्व
ृ धतमा भवेत ् ॥ ११ ॥

ककं पन
ु यौवनोपेता सौभानयेन समस्न्वता ॥

पत्र
ु सौख्यवती नारी दे व्या वै दशजनेन च ॥ ॥ १२ ॥

सवेषां नागराणां तु भावर्ा दे वता स्मत


ृ ा ॥

सा साधाजष्िद्वववपंचाशद्वगोत्राणां कुिदे वता ॥ १३ ॥

एतस्मात्कारणाद्वयात्रा नागरै ः सक
ु ृ ता भवेत ् ॥

न ववना नागरै याजत्रां तस्ु ष्िं यातत सरु े श्वरी ॥ १४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािके


श्वरक्षेत्रमाहात्म्ये धारातीथोत्पवत्तमाहात्म्यवणजनंनाम सप्तत्यत्त
ु रशततमोऽध्यायः १७०
॥ ॥ ॥ ध ॥

॥ सत
ू उवाच ॥ ॥

एतस्स्मन्नेव कािे तु ववश्वालमत्रो महामतु नः ॥

तां शस्क्तं व्यथजतां प्राप्तां ज्ञात्वा कोपसमस्न्वतः ॥ १ ॥

मम
ु ोच तद्ववधाथाजय ब्रह्मास्त्रं सोऽलभमंबत्रतम ् ॥

तस्य संटहतमात्रस्य प्रस्वनः समर्ायत ॥ २ ॥

onlinesanskritbooks.com
ततश्चो्काः प्रभत
ू ाश्च प्रयांतत च नभस्तिात ् ॥

ततः कुन्ताः शक्तयश्च तोमराः पररघास्तथा ॥ ३ ॥

लभंक्तडपािा गदाश्चैव खड्गाश्चैव परश्वधाः ॥

बाणाः प्रासाः शतघ्न्यश्च शतशोऽथ सहस्रशः ॥४॥

वलसष्िोऽवप पररज्ञाय प्रेवषतं गाचधसन


ू न
ु ा ॥

ब्रह्मास्त्रं मत्ृ यवे तेन शचु चभत्ूज वा ततः परम ् ॥ ५ ॥

इषीकां च समादाय ब्रह्मास्त्रं तत्र योर्यन ् ॥

अब्रवीद्वगाचधपत्र
ु ाय स्वस्त्यस्तु तव पाश्वजतः ॥ ६ ॥

हन्यतामस्त्रमेतद्वचधमम वाक्यादसंशयम ्॥

ततस्तेन हतं तच्च ब्रह्मास्त्रं तत्समद्व


ु भवम ् ॥ ७ ॥

वज्रास्त्रं च ततो मक्


ु तं वज्रास्त्रेण ववनालशतम ् ॥

यद्वयदस्त्रं क्षक्षपत्येष ववश्वालमत्रः प्रकोवपतः ॥ ८ ॥

तत्तद्वधंतत वलसष्िस्तु मंत्रस्य च प्रभावतः ॥

एतस्स्मन्नेव कािे तु क्षुलभतो मकराियः ॥ ९ ॥

शीयंते चगररशग
ं ृ ाणण रक्तवस्ृ ष्िः परा स्स्थता ॥

प्रियस्येव चचह्नातन संर्ातातन धरातिे ॥

ककमकािे महानेष प्रियः संभववष्यतत ॥ ६.१७१.१० ॥

ततः वपतामहं र्नमःु सवे दे वाः सवासवाः ॥

प्रोचःु प्रियचचह्नातन यातन संतत धरातिे ॥ ११ ॥

onlinesanskritbooks.com
ततो ब्रह्मा चचरं ध्यात्वा तानव
ु ाच टदवौकसः ॥

ववश्वालमत्र वलसष्िाभ्यां यद्व


ु धमेतद्वव्यवस्स्थतम ् ॥ १२ ॥

टदव्यास्त्रसंभवं दे वास्तेनत
ै द्वव्याकुिं र्गत ् ॥ १३ ॥

तस्माद्वगच्छामहे तत्र यावन्नो र्ायते क्षयः ॥

सवेषामेव भत
ू ानां टदव्यास्त्राणां प्रभावतः ॥ १४ ॥

ततोऽलभगम्य ते दे शं यत्र तौ मतु नसत्तमौ ॥

ववचालमत्रवलसष्िौ तौ यध्
ु यमानौ परस्परम ् ॥१५॥

ततः प्रोवाच तौ ब्रह्मा साम्ना परमव्गन


ु ा ॥

तनवत्यजतालमदं यद्व
ु धमेतद्वटदव्यास्त्रसंभवम ् ॥

यावन्न प्रियो भावव समस्ते धरणीतिे ॥ १६ ॥ ॥

॥ वलसष्ि उवाच ॥ ॥

नाहमस्त्रं प्रयर्
ंु ालम ववश्वालमत्रवधेच्छया ॥

आत्मरक्षाकृते दे व अस्त्रमस्त्रेण शामयन ् ॥ १७ ॥

अयं मम ववनाशाय केविं चास्त्रमोक्षणम ्॥

कुरुते तनदज यो ब्रह्मंस्तं तनवारय सांप्रतम ् ॥ १८ ॥

॥ ब्रह्मोवाच ॥ ॥

ववश्वालमत्र मतु नश्रेष्ि वलसष्िं ब्राह्मणोत्तमम ् ॥

त्वं रक्ष मम वाक्येन तथा सवजलमदं र्गत ् ॥ १९ ॥

अस्त्रमोक्षववरामं त्वं ब्रह्मषे कुरु सत्वरम ् ॥ ६.१७१.२० ॥

onlinesanskritbooks.com
॥ ववश्वालमत्र उवाच ॥ ॥

न मामेष द्वववर्ं ब्रत


ू े कथंचचत्प्रवपतामह ॥

तस्मादे ष प्रकोपो मे संर्ातोऽस्य वधोपरर ॥ २१ ॥

तस्माद्ववदतु दे वेश मामेष ब्राह्मणं द्रत


ु म् ॥

तनवारयालम येनास्त्रं यदस्योपरर संचधतम ् ॥२२॥

॥ ब्रह्मोवाच ॥ ॥

त्वं वलसष्िाधन
ु ा ब्रटू ह ववश्वालमत्रं ममाज्ञया ॥

ब्राह्मणो र्ायते तेन तव र्ीवस्य रक्षणम ् ॥ २३ ॥ ॥

॥ वलसष्ि उवाच ॥ ॥

नाहं क्षबत्रयसंर्ातं ब्राह्मणं वस्च्म पद्वमर् ॥

न वधे मम शक्तोऽयं कथंचचत्क्षबत्रयोद्वभवः ॥ २४ ॥

ब्राह्म्यं तेर्ो न क्षा त्त्रेण तेर्सा संप्रणश्यतत ।

एवं ज्ञात्वा चतव


ु क्
ज त्र यद्वयक्
ु तं तत्समाचर ॥ २५ ॥

॥ ब्रह्मोवाच ॥ ॥

ववश्वालमत्र द्वववर्श्रेष्ि त्यक्त्वा टदव्यास्त्रसंभवम ् ॥

कुरु यद्व
ु धं वलसष्िे न नो चेच्छप्स्यामहं च ते ॥ २६ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

टदव्यास्त्राणण च संत्यज्य मया वध्यः सद


ु म
ु तज तः ॥

ककंचचस्च्छद्रं समासाद्वय त्वं गच्छ तनर्संश्रयम ् ॥ ॥ २७ ।

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥

बाढलमत्येवमक्
ु ता च ब्रह्मिोकं गतो ववचधः ॥

ववश्वालमत्रवलसष्िौ च सरस्वत्यास्तिे स्स्थतौ ॥ २८ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये वलसष्िववश्वालमत्र यद्व
ु धे
टदव्यास्त्रतनवतजनवणजनन
ं ामैकसप्तत्यत्त
ु रशततमोऽध्यायः ॥ १७१ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

ततःप्रभतृ त स्च्छद्राणण ववश्वालमत्रो तनरीक्षयन ् ॥

वलसष्िस्य वधाथाजय संस्स्थतो द्वववर्सत्तमाः ॥ १ ॥

आत्मशस्क्तप्रभावेन मशकस्य यथा गर्ः ॥

अन्यस्स्मन्नहतन प्राप्ते ववश्वालमत्रेण सा नदी ॥ २ ॥

समाहूता समायाता द्रत


ु ं सा स्त्रीस्वरूवपणी ॥

अब्रवीत्प्रांर्लिभत्ूज वा आदे शो दीयतां मम ॥

ब्रह्मषे येन कायेण समाहूतास्स्म सांप्रतम ् ॥ ३ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

यदा तनमज्र्नं कुयाजत्तव तोये महानटद ॥

परमं वेगमास्थाय तदाऽऽनय ममांततकम ् ॥ ४ ॥

पण
ू श्र
ज ोत्रं र्िे नैव व्याकुिांगं व्यवस्स्थतम ् ॥

तनहस्न्म येन शीघ्रं च नान्यस्च्छद्रं प्रिक्षये ॥ ५ ॥

एवमक्
ु ता तदा तेन ववश्वालमत्रेण सा नदी ॥

onlinesanskritbooks.com
ववत्रस्ता भयसंयक्
ु ता शापाद्ववाक्यमव
ु ाच सा ॥ ६ ॥

नाहं द्रोहं कररष्यालम वलसष्िस्य महात्मनः ॥

ब्रह्मषे न च ते यक्
ु तं कतुं वै ब्रह्मणो वधम ् ॥ ७ ॥

यटद त्वं ब्रह्मणा प्रोक्तो ब्रह्मवषजः स्वयमेव तु ॥

कामान्नायं वलसष्िस्तु तस्मात्कोपं पररत्यर् ॥ ८ ॥

मनसावप वधं यस्तु ब्राह्मणस्य ववचचंतयेत ् ॥

तप्तकृच्रे ण मच्
ु येत मनःु स्वायंभव
ु ोऽब्रवीत ् ॥ ९ ॥

वाचया प्रवदे द्वयस्तु ब्राह्मणस्य वधं नरः ॥

चांद्रायणेन शद्व
ु चधः स्यात्तस्य दे वोऽब्रवीटददम ् ॥ ६.१७२.१० ॥

तस्मान्नाहं कररष्यालम तव वाक्यं कथंचन ॥

वलसष्िाथं तु यत्प्रोक्तं कुरु यत्तव रोचते ॥ ११ ॥

तच्ुत्वा कुवपतस्तस्या ववश्वालमत्रो द्वववर्ोत्तमाः ॥

शशाप तां नदीं श्रेष्िां यत्तद्ववक्ष्यालम श्रय


ू ताम ् ॥ १२ ॥

यस्मात्पापे वचो मह्यं न कृतं कुनटद त्वया ॥

तस्माद्रक्तप्रवाहस्ते र्िर्ोऽयं भववष्यतत ॥ १३ ॥

एवमक्
ु त्वा करात्तोयं सप्तवारालभमंबत्रतम ् ॥

चचक्षेपाथ र्िे तस्याः क्रोधसंरक्तिोचनः ॥ १४ ॥

ततश्च तत्क्षणाज्र्ातं तत्तोयं रुचधरं द्वववर्ाः ॥

सारस्वतं सप
ु ण्
ु यं च यदासीच्छं खसंतनभम ् ॥ १५ ॥

onlinesanskritbooks.com
एतस्स्मन्नंतरे प्राप्ता भत
ू प्रेततनशाचराः ॥

पीत्वापीत्वा प्रनत्ृ यंतत गायंतत च हसंतत च ॥ १६ ॥

ये तत्र तापसाः केचचत्तिे तस्या व्यवस्स्थताः ॥

ते सवेऽवप च तां त्यक्ता दरू दे शं समाचश्रताः ॥ १७ ॥

बटहवाजसाश्च ये तत्र नागराः समवस्स्थताः ॥

चण्डशमज प्रभत
ृ यस्तेऽवप याताः सद
ु रू तः ॥ १८ ॥

वलसष्िोऽवप मतु नश्रेष्िो र्गामाबद


ुज पवजतम ् ॥

ववश्वालमत्रस्तु ववप्रवषजश्चमत्कारपरु ं गतः ॥ १९ ॥

हािकेश्वरर्े क्षेत्रे यस्त्स्थतं ववप्रसंकुिम ् ॥

तत्राश्रमपदं कृत्वा तपस्तेपे सद


ु ारुणम ् ॥६.१७२.२०॥।

येन सस्ृ ष्िक्षमो र्ातः स्पधजते ब्रह्मणा सह ॥

एतद्ववः सवजमाख्यातं यथा सारस्वतं र्िम ् ॥ २१ ॥

रुचधरत्वमनप्र
ु ाप्तं ववश्वालमत्रस्य शापतः ॥

चंडशमाजदयो ववप्रा यथा दे शांतरं गताः ॥२२॥

इतत श्रीस्कांदे महापरु ाण काशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये सरस्वतीशापवत्त
ृ ांतवणजनंनाम द्वववसप्तत्यत्त
ु रशततमोऽध्यायः
॥१७२॥ छ ॥ ॥

॥ ऋषय ऊचःु ॥ ॥

अहो बत महाश्चयं ववश्वालमत्रस्य सन्मन


ु ेः ॥

मंत्रप्रभावतो येन तत्तोयं रुचधरीकृतम ् ॥ १ ॥

onlinesanskritbooks.com
ततःप्रभतृ त संप्राप्तं कथं तोयं प्रकीतजय ॥

सरस्वत्या महाभाग सवं ववस्तरतो वद ॥ २ ॥

॥ सत
ू उवाच ॥ ॥

बहुकािं प्रवाहः स सरस्वत्या द्वववर्ोत्तमाः ॥

महान्रक्तमयो र्ातो भत
ू राक्षससेववतः ॥ ३ ॥

कस्यचचत्त्वथ कािस्य वलसष्िो मतु नसत्तमः ॥

अबद
ुज स्थस्तया प्रोक्तो दीनया दःु खयक्
ु तया ॥ ४ ॥

तवाथाजय मन
ु े शप्ता ववश्वालमत्रेण कोपतः ॥

रुचधरौघवहार्ाता तपस्स्वर्नवस्र्जता ॥५॥

तस्मात्कुरु प्रसादं मे यथा स्यात्सलििं पन


ु ः ॥

प्रवाहे मम ववप्रेन्द्र प्रयातत रुचधरं क्षयम ् ॥६॥

त्रैिोक्यकरणे ववप्र संक्षये वा स्स्थतौ टह वा ॥

नाशस्क्तववजद्वयते काचचत्तव सवजमन


ु ीश्वर ॥ ७ ॥

॥ वलसष्ि उवाच ॥ ॥

तथा भद्रे कररष्यालम यथा स्यात्सलििं पन


ु ः ॥

प्रवाहे तव तनयाजतत सवं रक्तं पररक्षयम ् ॥ ८ ॥

एवमक्
ु त्वा स ववप्रवषजरवतीयज धरातिे ॥

गतः प्िक्षतरुं यस्मा दवतीणाज सरस्वती ॥ ९ ॥

समाचधं तत्र संधाय तनववष्िो धरणीतिे ॥

onlinesanskritbooks.com
संभ्मं परमं गत्वा ववश्वालमत्रस्य चोपरर ॥ ६.१७३.१० ॥

वारुणेन तु मन्त्रेण वीक्ष यन्वसध


ु ातिम ् ॥

ततो तनलभजद्वय वसध


ु ां भरू रतोयं ववतनगजतम ् ११ ॥

रन्ध्रद्ववयेन ववप्रेन्द्रा िोचनाभ्यां तनरीक्षणात ् ॥

एकस्य सलििं क्षक्षप्रं यत्र र्ाता सरस्वती ॥ १२ ॥

प्िक्षमि
ू े ततस्तस्य वेगेनापहृतं बिात ् ॥

तद्रक्तं तेन संपण


ू ं ततस्तेन महानदी ॥ १३ ॥

द्वववतीयस्तु प्रवाहो यः संभ्मा त्तस्य तनगजतः ॥

सा च साभ्मती नाम नदी र्ाता धरातिे ॥ १४ ॥

एवं प्रकृततमापन्ना भय
ू एव सरस्वती ॥

यत्पष्ृ िोऽस्स्म महाभागाः सरस्वत्याः कृते द्वववर्ाः ॥ १५ ॥

एतत्सारस्वतं नाम व्याख्यानमततबद्व


ु चधदम ् ॥

यः पिे च्रणय
ु ाद्ववावप मततस्तस्य वववद्वजधते ॥

सरस्वत्याः प्रसादे न सत्यमेतन्म योटदतम ् ॥ १६॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्या संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्रमाहात्म्ये सरस्वत्यप
ु ाख्याने सरस्वती
शापमोचनसाभ्मत्यत्ु पवत्तवत्त
ृ ान्तवणजनंनाम बत्रसप्तत्यत्त
ु रशततमोऽध्यायः ॥ १७३ ॥ ॥
छ ॥

॥ सत
ू उवाच ॥ ॥

तथान्यदवप वो वस्च्म लिंगं यत्तत्र संस्स्थतम ् ॥

onlinesanskritbooks.com
स्थावपतं वपप्पिादे न कंसारे श्वरलमत्यहो ॥ १ ॥

यस्स्मन्दृष्िे तु िोकानां पापं यातत टदनोद्वभवम ् ॥

नते षाण्मालसकं चैव पस्ू र्ते वषजसंभवम ्॥ ॥

॥ ऋषय ऊचःु ॥ ॥

वपप्पिादे न यस््िंगं स्थावपतं सत


ू नन्दन ॥

कंसारे श्वरलमत्यक्
ु तं कस्मात्तच्च ब्रवीटह नः ॥ ३ ॥

क एष वपप्पिादस्तु कस्य पत्र


ु ो वदस्व नः ॥

ककमथं स्थावपतं लिंगं क्षेत्रे तत्र महात्मना ॥ ४ ॥

॥ सत
ू उवाच ॥ ॥

प्रश्नभारो महानेष भवद्वलभः समद


ु ाहृतः ॥

तथावप कथतयष्यालम नमस्कृत्वा स्वयंभव


ु म् ॥ ५ ॥

याज्ञव्क्यस्यभचगनी कंसारीतत च ववश्रत


ु ा ॥

कुमारब्रह्मचयेण तप स्तेपे सद
ु ारुणम ्॥ ६ ॥

याज्ञव्क्याश्रमे पण्
ु ये बांधवेन समस्न्वता ॥

कस्यचचत्त्वथ कािस्य याज्ञव्क्यस्य भो द्वववर्ाः ॥७॥

चस्कन्द रे तः स्वप्नांते दृष्ट्वा कांचचद्ववराप्सराम ्॥

तारुण्यभावसंस्थस्य तपोयक्
ु तस्य सद्वद्वववर्ाः ॥ ८ ॥

रे तसा तस्य महता पररधानं पररप्ित


ु म् ॥

तच्च तेन पररत्यक्तं प्रभाते समप


ु स्स्थते ॥ ९ ॥

onlinesanskritbooks.com
कंसाररकाऽथ र्ग्राह स्नानाथं वसनं च तत ् ॥

अमोघरे तसा स्क्िन्नमर्ानन्ती द्वववर्ोत्तमाः ॥ ६.१७४.१० ॥

कुवजन्त्या यर्नं तस्या र्िं वीयजसमस्न्वतम ् ॥

प्रववष्िं भगमध्ये तु ऋतक


ु ाि उपस्स्थते ॥ ११ ॥

ततो गभजः समभवत्तस्यास्तूदरमध्यगः ॥

वद्व
ृ चधं चाप्यगमस्न्नत्यं शक्
ु िपक्षे यथोडुराट् ॥ १२ ॥

साऽवप तं गभजमादाय स्वोदरस्थं तपस्स्वनी ॥

दःु खेन महता यक्


ु ता िज्र्याऽथ तदाऽऽवत
ृ ा ॥ १३ ॥

चचन्तयामास सचु चरं ववस्मयेन समस्न्वता ॥

गोपायन्ती तदाऽऽत्मानं दशजनं यातत नो नण


ृ ाम ् ॥ १४ ॥

डतचयाजलमषं कृत्वा सदा रहलस संस्स्थता ॥

संप्राप्ते दशमे मालस तनशीथे समप


ु स्स्थते ॥

तस्याः कुमारको र्ातो वािाकजसदृशद्वयतु तः ॥ १५ ॥

अथ सा तं समा दाय सक्ष्


ू मवस्त्रेण वेस्ष्ितम ् ॥

कृत्वा र्गाम चारण्यं मनष्ु यपररवस्र्जतम ् ॥

अश्रप
ु ण
ू ेक्षणा दीना रुदन्ती गप्ु तमेव च ॥ १६ ॥

ततो गत्वा च साऽश्वत्थं ववर्ने सम


ु हत्तरम ् ॥

तस्याधस्ताद्वववमच्
ु याथ वाक्यमेतदव
ु ाच ह ॥ १७ ॥

अश्वत्थ ववष्णरू
ु पोऽलस त्वं दे वेषु प्रततस्ष्ितः ॥

onlinesanskritbooks.com
तस्माद्रक्षस्व मे पत्र
ु ं सवजतस्त्वं वनस्पते ॥ १८ ॥

एष ते शरणं प्राप्तो मम पत्र


ु स्तु बािकः ॥

पापाया तनदज यायाश्च तस्माद्रक्षां समाचर ॥ १९ ॥

एवमक्
ु त्वा रुटदत्वा च सचु चरं सा तपस्स्वनी ॥

र्गाम स्वाश्रमं पश्चाद्ववाष्पव्याकुििोचना ॥ ६.१७४.२० ॥

यावद्रोटदतत सा माता तस्याधस्ताद्ववनस्पतेः ॥

तावदाकाशर्ा वाणी संर्ाता मेघतनःस्वना ॥ २१ ॥

मा त्वं शोकं कुरुष्वास्य बािकस्य कृते शभ


ु े ॥

एष शापादत
ु थयस्य ज्येष्िभ्ातुबह
जृ स्पततः ॥

अवतीणो धरापष्ृ िे योनयतां समवाप्स्यतत ॥ २२ ॥

एष चाथवजणं वेदं शतक्पं सवु वस्तरम ् ॥

शतभेदं च नवधा पंचक्पं कररष्यतत ॥ २३ ॥

वपप्पिस्य तरोरे ष रसं संभक्षतयष्यतत ॥

वपप्पिाद इतत ख्यातस्ततो िोके भववष्यतत ॥ २४ ॥

या त्वं ववस्मयमापन्ना परु


ु षेण ववना लशशःु ॥

संर्ातोऽयं मम प्रांशस्
ु ततस्तत्कारणं शण
ृ ु ॥ २५ ॥

स्नानवस्त्रं च ते भ्ातू रे तसा यत्पररप्ित


ु म् ॥

तत्त्वया ऋतक
ु ािे तु पररधानं कृतं शभ
ु े ॥ २६ ॥

स्नानकािे तु तोयातन रे तोदकमथास्पश


ृ न् ॥

onlinesanskritbooks.com
अमोघरे तसा तेन पत्र
ु ोऽयं तव संस्स्थतः ॥ २७ ॥

एवं ज्ञात्वा महाभागे यद्वयक्


ु तं तत्समाचर ॥ २८ ॥ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा दे विोकस्यवज्रपातोपमं वचः ॥

हाहाकारपरा भत्ू वा तनपपात धरातिे ॥ २९ ॥

तछन्नवक्ष
ृ िता यद्ववत्पततता सा तपस्स्वनी ॥ ६.१७४.३० ॥

चचरायन्त्यां तु तस्यां स याज्ञव्क्यो महामतु नः ॥

शन्
ू यं तमाश्रमं दृष्ट्वा पप्रच्छान्यान्मन
ु ीश्वरान ् ॥ ३१ ॥

क्व च मे भचगनी याता कंसारी सत


ु पस्स्वनी ॥

तया ववनाऽद्वय मे सवं शन्


ू यमाश्रममंडिम ् ॥ ३२ ॥

आचख्यौ तापसः कस्श्चद्वभचगनी ते यवीयसी ॥

तनश्चेष्िा पततता भम
ू ावश्वत्थस्य समीपतः ॥ ३३ ॥

मया दृष्िा मतु नश्रेष्ि तां त्वं भावय मा चचरम ् ॥

अथासौ त्वरया यक्


ु तः संभ्ांतस्तु प्रधाववतः ॥ ॥ ३४ ॥

यत्र सा कचथता तेन तापसेन तपस्स्वनी ॥

वीक्षते यावत्तत्रस्था श्वसमाना व्यवस्स्थता ॥३५॥

अथ तोयेन शीतेन सेचतयत्वा मह


ु ु मह
ु ज ु ः॥

दत्त्वा भय
ू ोऽवप वातं च यावच्चक्रे सचेतनाम ् ॥

तावत्कात्यायनी प्राप्ता मैत्रय


े ी च ससंभ्मम ् ॥ ३६ ॥

onlinesanskritbooks.com
ककलमदं ककलमदं र्ातं ननांदवजद मा चचरम ् ॥ ३७ ॥

ककं वा सपेण दष्िालस सस्न्नपातेन दवू षता ।१

ककं वा भत
ू गह
ृ ीताऽलस माहें द्रेण ज्वरे ण वा ॥ ३८ ॥

अथ सा चेतनां िब्ध्वा याज्ञ व्क्यं परु ः स्स्थतम ् ॥

भायजया सटहतं दृष्ट्वा डीडयाऽसन्


ू मम
ु ोच ह ॥ ३९ ॥

अथ तां च मत
ृ ां दृष्ट्वा रुटदत्वा च चचरं द्वववर्ाः ॥

याज्ञव्क्यः सभायजस्तु दत्त्वा वस्ह्नं च शोकधक


ृ ् [।

र्गाम स्वाश्रमं पश्चाद्वदत्त्वा च सलििाञ्र्लिम ् ॥ ६.१७४.४० ॥

सोऽवप बािोऽथ ववध


ृ े वपप्पिास्वादपस्ु ष्िधक
ृ ् ॥

अश्वत्थस्य तिे तस्य वद्व


ृ चधं यातत शनैःशनैः ॥ ४१ ॥

कस्यचचत्त्वथ कािस्य नारदो मतु नसत्तमः ॥

तीथजयात्राप्रसंगेन तेन मागेण चागतः ॥ ४२ ॥

स दृष्ट्वा बािकं तत्र द्ववादशाकजसमप्रभम ् ॥

एकाककनं वने शन्


ू ये वपप्पिास्वादतत्परम ् ॥

पप्रच्छ ववस्मयाववष्ि एकाकी को भवातनह ॥ ४३ ॥

वने शन्
ू ये महारौद्रे लसंहव्याघ्रसमाकुिे ॥

क्व ते माता वपता चैव ककमथं चेह ततष्िलस ॥ ४४ ॥

तनवसलस कथं चैव सवं मे ववस्तराद्ववद ॥ ४५ ॥

॥ वपप्पिाद उवाच ॥ ॥ ॥

onlinesanskritbooks.com
नाहं र्ानालम वपतरं मातरं न च बांधवम ् ॥

नावप त्वां कोऽत्र चा यातो मम पाश्वे तु सांप्रतम ् ॥ ४६ ॥

॥ सत
ू उवाच ॥ [।

तस्य तद्ववचनं श्रत्ु वा चचरं ध्यात्वा मन


ु ीश्वरः ॥

ततस्तं प्रहसन्प्राह ज्ञात्वा टदव्येन चक्षुषा ॥ ४७ ॥

।। नारद उवाच ॥ ।।

मया ज्ञातोऽलस वत्स त्वं याज्ञव्क्यस्य रे तसा ॥

दै वयोगात्समत्ु पन्नो भचगन्या उदरे ह्यत


ृ ौ ॥ ४८ ॥

उतथयशापदोषेण दे वाचायो बह
ृ स्पततः ॥

दे वकायजस्य लसद्वध्यथं तस्मात्तच्छृणु कारणम ् ॥ ४९ ॥

अथवजवेदो यश्चैष शतशाखो ववतनलमजतः ॥

शत क्पश्च गढ
ू ाथो भप
ू ानां कायजलसद्वधये ॥६.१७४.५॥।

नवशाखः पंचक्पस्त्वया कायजः सख


ु ावहः ॥५१॥

तव मात्रा महाभाग रे तसा च पररप्ित


ु म् ॥

यद्ववस्त्रं याज्ञव्क्यस्य पररधानं कृतं च यत ् ॥५२॥

भचगन्या सत
ु पस्स्वन्या स्नानाथं न च काम्यया ॥

तद्रे तो र्िलमश्रं तु भगमध्ये ववतनगजतम ् ॥५३॥

अमोघं तेन संभत


ू स्त्वमत्र र्गतीतिे ॥

माता वै मत्ृ यम
ु ापन्ना ज्ञात्वैवं िज्र्या तया ॥ ५४ ॥

onlinesanskritbooks.com
चमत्कारपरु े तुभ्यं मातुिो र्नकस्तथा ॥

संततष्िते महाभाग तत्पाश्वे त्वलमतो वर् ॥ ५५ ॥

सांप्रतं डतकािस्ते वषं चैवाष्िमं स्स्थतम ् ॥

तच्ुत्वा वचनं तस्य िज्र्याऽधोमख


ु ः स्स्थतः ॥ ५६ ॥

ततस्श्चरे ण दीनं स वाक्यमेतदव


ु ाच तम ् ॥

ककं मया पापमाख्याटह पव


ू द
ज े हांतरे कृतम ् ॥ ५७

येनेदं गटहजतं र्न्म ववयोगो मातस


ृ ंभवः॥

पररत्यक्ष्यालम र्ीवं स्वं दःु खेनानेन सन्मन


ु े ॥५८॥

॥ नारद उवाच ॥ ॥

न त्वया दष्ु कृतं ककंचचत्पव


ू द
ज े हांतरे कृतम ् ॥

परं येन सस
ु ंर्ातं तवेदं व्यसनं शण
ृ ु ॥ ५९ ॥

र्न्मस्थेन भवाञ्र्ातः शतनना नाऽत्र संशयः ॥

तेनावस्थालममां प्राप्तो नान्यदस्स्त टह कारणम ् ॥ ६.१७४.६० ॥

तच्ुत्वा वचनं तस्य कोपसंरक्तिोचनः ॥

ऊध्वजमािोकयामास समद्व
ु टदश्य शनैश्चरम ् ॥ ६१ ॥

तस्य दृस्ष्ितनपातेन न्यपतत्स तु तत्क्षणात ् ॥

ववमानात्स्वाद्रवेः पत्र
ु ो ययाततररव नाहुषः ॥६२ ।१

अधोवक्त्रो द्वववर्श्रेष्िाः वपतुरादे शमाचश्रतः ॥

बािभावेऽवप तेनव
ै दनधौ पादौ तदा रवेः ॥६३॥

onlinesanskritbooks.com
अथ तं नारदः प्राह पतमानमधोमख
ु म् ॥

बा्यभावादनेन त्वं पातततोऽलस शनैश्चर ॥ ६४ ॥

तस्मान्मा वीक्षयस्वैनं भववष्यतत प्रकोपभाक् ॥

मा पतस्व तथा भम
ू ौ बिान्मद्ववाक्यसंभवात ् ॥ ६५ ॥

स्तंभतयत्वा तथाप्येवं गगनस्थं शनैश्चरम ् ॥

ततः प्रोवाच तं बािं वपप्पिादं मन


ु ीश्वरः ॥ ॥६६॥

मा कोपं कुरु बाि त्वमेष सय


ू स
ज त
ु ो ग्रहः।

दे वानामवप पीडां च कुरुतेऽष्िमरालशगः ॥ ६७ ॥

र्न्मस्थस्तु ववशेषण
े द्वववतीयस्तु तथापरः ॥

यद्वयेष कुवपतस्त्वां तु वीक्षतयष्यतत कटहजचचत ् ॥ ६८ ॥

कररष्यतत न संदेहो भस्मरालश ं ममाग्रतः ॥

अनेन वीक्षक्षतौ पादौ र्ातमात्रेण सय


ू क
ज ौ ॥ ॥ ६९ ॥

आयातस्य तु तष्ु िस्य पत्र


ु दशजनवाञ्छया ॥

अन्तधाजनीकृते वस्त्रे ज्ञात्वा तं रौद्रचक्षुषम ् ॥ ६.१७४.७० ॥

ततो दनधावभ
ु ौ चावप ततष्ितश्चमज वेस्ष्ितौ ॥

दृश्येतेऽद्वयावप मत्त
ू ौ तौ घटितायां धरातिे ॥ ७१ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा वचनं तस्य नारदस्य स बािकः ॥

भयेन महता यक्


ु तस्ततः पप्रच्छ तं मतु नम ् ॥ ७२ ॥

onlinesanskritbooks.com
कथं यास्यतत मे तस्ु ष्िं वदै ष मम सन्मन
ु े ॥

अज्ञानात्पातततो व्योम्नः शस्क्तं चास्याववर्ानता ॥ ७३ ॥ ॥

॥ नारद उवाच ॥ ॥

ग्रहा गावो नरें द्राश्च ब्राह्मणाश्च ववशेषतः ॥

पस्ू र्ताः प्रततपज्


ू यंते तनदज हंत्यपमातनताः ॥ ७४ ॥

तस्मात्कुरु स्ततु तं चास्य स्वशक्त्या भास्करे ः प्रभो॥

प्रसादं गच्छते येन कोपं त्यर्तत पातर्म ् ॥ ७५ ॥

ततः कृतांर्लिभत्ूज वा स्ततु तं चक्रे स बािकः ॥

भयेन महता यक्


ु तस्ततः संपच्
ृ छ्य तं मतु नम ् ॥ ७६ ॥

वपप्पिादो द्वववर्श्रेष्िाः प्रणणपत्य मह


ु ु मह
ुज ु ः ॥

नमस्ते क्रोधसंस्थाय वपंगिाय नमोऽस्तु ते ॥ ७७ ॥

नमस्ते वसरू
ु पाय कृष्णाय च नमोऽस्तु ते ॥

नमस्ते रौद्रदे हाय नमस्ते चांतकाय च ॥ ७८ ॥

नमस्ते यमसंज्ञाय नमस्ते सौरये ववभो ॥

नमस्ते मन्दसंज्ञाय शनैश्चर नमोऽsस्तु ते ॥ ७९ ॥

प्रसादं कुरु दे वेश दीनस्य प्रणतस्य च ॥६.१७४.८॥।

॥ शनैश्चर उवाच ॥ ॥

पररतष्ु िोऽस्स्म ते वत्स स्तोत्रेणानेन सांप्रतम ्॥

वरं वरय भद्रं ते येन यच्छालम सांप्रतम ् ॥ ८१ ॥

onlinesanskritbooks.com
वपप्पिाद उवाच ॥ ॥

अद्वयप्रभतृ त नो पीडा बािानां सय


ू न
ज न्दन ॥

त्वया कायाज महाभाग स्वकीया च कथंचन ॥ ८२ ॥

यावद्ववषाजष्िमं र्ातं मम वाक्येन सय


ू र्
ज ॥

स्तोत्रेणानेन योऽत्र त्वां स्तूयात्प्रातः समस्ु त्थतः ॥ ॥ ८३ ॥

तस्य पीडा न कतजव्या त्वया भास्करनन्दन ॥

तव वारे च संर्ाते तैिाभ्यंगं करोतत यः ॥ ८४ ॥

टदनाष्िकं न कतजव्या तस्य पीडा कथंचन ॥

यस्त्वां िोहमयं कृत्वा तैिमध्ये ह्यधोमख


ु म ्॥ ८५ ॥

धारयेत्तेन तैिेन ततः स्नानं समाचरे त ् ॥

तस्य पीडा न कतजव्या दे यो िाभो महीभर्


ु ः ॥९६ ॥

अध्यद्वजधाष्िलमकायोगे तावके संस्स्थते नरः ॥

तववारे तु संप्राप्ते यस्स्तिााँ्िोहसंयत


ु ान ् ॥ ९७ ॥

स्वशक्त्या रातत नो तस्य पीडा कायाज त्वया ववभो ॥

कृष्णां गां यस्तु ववप्राय तवोद्वदे शन


े यच्छतत ॥ ८८ ॥

अध्यद्वजधाष्िमर्ा पीडा नाऽस्य कायाज त्वया ववभो ॥

शमी सलमद्वलभयो होमं तवोद्वदे शन


े यच्छतत ॥ ९९ ॥

तथा कृष्णततिैश्चैव कृष्णपष्ु पानि


ु ेपनैः ॥

पर्
ू ां करोतत यस्तभ्
ु यं धप
ू ं वै गनु गि
ु ं दहे त ् ॥

onlinesanskritbooks.com
कृष्णवस्त्रेण संवेष्ट्य त्याज्या तस्य व्यथा त्वया ॥ ६.१७४.९० ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु तः शतनस्तेन बाढलमत्येव र््प्य च ॥

नारदं समनज्ञ
ु ाप्य र्गाम तनर्सं श्रयम ्॥ ९१ ॥

नारदोऽवप तमादाय वािकं कृपयास्न्वतः ॥

चमत्कारपरु ं गत्वा याज्ञव्क्याय चापजयत ् ॥ ९२ ॥

कथयामास वत्त
ृ ांतं तस्य संभतू त संभवम ्॥

यद्वदृष्िं ज्ञानदीपेन तस्मै सवं न्यवेदयत ्॥९३॥

एष ते वीयजसंभत
ू ो बािको भचगनीसत
ु ः ॥

मयाऽश्वत्थतिे िब्धः काननेऽश्वत्थसंतनधौ ॥ ९४ ॥

डतबंध कुरुष्वास्य सांप्रतं चाष्िवावषजकः ॥

नात्र दोषोस्स्त ववप्रें द्र न भचगन्यास्तथा तव ॥

तस्माद्वगह
ृ ाण पत्र
ु ं स्वं भाचगनेयं ववशेषतः ॥ ॥ ९५ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु त्वा स दे ववषजस्ततश्चादशजनं गतः ॥

याज्ञव्क्योऽवप तच्ुत्वा ववषादं परमं गतः ॥ ९६ ॥

पापं तस्च्चंतयन्नेव न शांततमचधगच्छतत ॥

आत्मानं गहजयस्न्नत्यं टदवानक्तं च शोचतत ॥ ९७ ॥

तं च पत्र
ु ं पररज्ञाय तैस्तैस्श्चह्नैतनजर्ःै स्स्थतैः ॥

onlinesanskritbooks.com
ततस्तु पोषतयत्वा तं डतेन समयोर्यत ् ॥ ९९ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्या संटहतायां षष्िे नागरखंडे


हािकेश्वरक्षेत्रमाहात्म्ये वपप्पिादोत्पवत्तव णजनंनाम चतुःसप्तत्यत्त
ु रशततमोऽध्यायः ॥
१७४ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

एवं संशोचते यावदात्मानं पररगहजयन ्॥

ततस्तु ब्रह्मणा प्रोक्तः स्वयमभ्येत्य भो द्वववर्ाः॥१॥

त्वया शंका न कतजव्या सत


ु स्यास्य कृते द्वववर्॥

अज्ञानादे व ते र्ातो दै वयोगेन बािकः॥२॥

॥याज्ञव्क्य उवाच॥ ॥

तथावप दे व मे शद्व
ु चधहृजदयस्य न र्ायते ॥

तस्माद्ववद सरु श्रेष्ि प्रायस्श्चत्तं ववशद्व


ु धये॥३॥

॥ ब्रह्मोवाच॥ ॥

यटद ते चचत्तशद्व
ु चधस्तु न कथंचचत्प्रवतजते॥

तत्स्थापय महाभाग लिंगं दे वस्य शलू िनः ॥ ४ ॥

अज्ञानाज्ज्ञानतोवावप यत्पापं कुरुते नरः ॥

ब्रह्महत्याटदकं चावप स्त्रीवधाद्ववावप यद्वभवेत ्॥५ ॥

पंचस्े ष्िकामयं वावप यः कुयाजद्वधरमस्न्दरम ्॥

तस्य तन्नाशमायातत तमः सय


ू ोदये यथा ॥ ६ ॥

ववशेषण
े महाभाग हािकेश्वरसंभवे ॥

onlinesanskritbooks.com
क्षेत्रे तत्र सम
ु ेध्ये तु सवजपातकनाशने ॥ ७ ॥

कलिकािे च संप्राप्ते यत्र पापं न ववद्वयते ॥

अहमप्यत्र वांछालम यज्ञं कतुं द्वववर्ोत्तम ॥ ८ ॥

आनतयष्यालम तत्तीथं पष्ु करं चात्मनः वप्रयम ् ॥

कलिकािभयाच्चैतद्वयावन्नो व्यथजतां डर्ेत ् ॥ ९ ॥

कलिकािे तु संप्राप्ते तीथाजतन सकिातन च ॥

यास्यंतत व्यथजतां ववप्र मक्


ु त्वेदं क्षेत्रमत्त
ु मम ् ॥ ६.१७५.१० ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु त्वा चतुवक्
ज त्रस्ततश्चादशजनं गतः ॥

याज्ञव्क्योऽवप तच्ुत्वा वपतामहवचोऽ णखिम ् ॥ ११ ॥

लिंगं संस्थापयामास ज्ञात्वा क्षेत्रमनत्त


ु मम ्॥

अब्रवीच्च ततो वाक्यं मेघगंभीरया चगरा ॥ १२ ॥

अष्िम्यां च चतद
ु ज श्यां यो लिंगं मामकं स्त्वदम ् ॥

स्नापतयष्यतत सद्वभक्त्या तस्य पापं प्रयास्यतत ॥ १३ ॥

परदारकृतं यच्च मात्रावप च समं कृतम ्॥

क्षाितयष्यतत तत्पापं स्नावपतं पस्ू र्तं परै ः ॥ १४ ॥

अस्स्मन्नहतन संप्राप्ते तस्य पक्षसमद्व


ु भवम ् ॥

प्रयास्यतत कृतं पापं यदज्ञानाद्वववतनलमजतम ् ॥ १५ ॥

ततःप्रभतृ त ववख्यातो याज्ञव ्क्येश्वरः शभ


ु ः ॥

onlinesanskritbooks.com
तस्स्मन्क्षेत्रे द्वववर्श्रेष्िा हािकेश्वरसंज्ञके ॥ १६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये याज्ञव्क्येश्वरोत्पवत्तमाहात्म्यवणजनंनाम
पंचसप्तत्यत्त
ु रशततमोऽध्यायः ॥ १७५ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

दृष्ट्वा प्रततस्ष्ितं लिंगं याज्ञव्क्येन धीमता ॥

स्वमातुः शद्व
ु चधहे तोः स तन्नाम्ना लिंगमत्त
ु मम ् ॥ १ ॥

स्थापयामास ववप्रें द्राः श्रद्वधया परया यत


ु ः ॥

ततश्चानीय ववप्रें द्रं मध्यगं नागरोद्वभवम ् ॥ ॥

गताजतीथजसमद्व
ु भतू माटहतास्ननं प्रयास्र्नम ् ॥

यथैतन्नगरस्थानं तथा त्वमवप दीक्षक्षतः ॥ ३ ॥

अष्िषस्ष्िषु गोत्राणां नायकत्वे व्यवस्स्थतः ॥

तव वाक्येन सवाजणण गोत्राणण द्वववर्सत्तम ॥ ४ ॥

वतजतयष्यंतत कृत्येषु यावच्चन्द्राकजतारकाः ॥

गोवधजन त्वया चचंता कायाज चास्य समद्व


ु भवा ॥ ५ ॥

लिंगस्य पर्
ू नाथाजय प्रेरणीयाश्च नागराः॥

पर्
ू या तस्य लिंगस्य वद्व
ृ चधं यास्यतत तेऽन्वयः ॥ ६ ॥

अपर्
ू या ववनाशं च यास्यत्यत्र न संशयः ॥

तव वंशोद्वभवा ये च पर्
ू तयत्वा प्रभस्क्ततः ॥ ७ ॥

एतस््िंगं कररष्यंतत कृत्यातन ववववधातनच ॥

onlinesanskritbooks.com
तातन लसद्वचधं प्रयास्यंतत प्रसादादस्य दीक्षक्षत ॥ ८ ॥

॥ गोवधजन उवाच ॥ ॥

अहमचां कररष्यालम लिंगस्यास्य सदा द्वववर् ॥

भस्क्तं च प्रकररष्यालम हे तोरस्य हे तोरस्य कृते द्वववर् ॥

पर्
ू ाथं चैव ये चान्ये मम वंशसमद्र
ु वाः ॥ ९ ॥

॥ वपप्पिाद उवाच ॥ ॥

गोवधजन द्रत
ु ं ववप्रांस्तत्र चानय नागरान ्॥

तेषां मतेन दे वस्य नाममात्रं करोम्यहम ् ॥ ६.१७६.१० ॥

ततश्चानाययामास ववप्रांश्चैव ववचक्षणान ् ॥

श्रत
ु ाध्ययनसंपन्नान्यज्ञकमजपरायणान ् ॥ ११ ॥

तानब्रवीत्प्रणम्योच्चैः वपप्पिादो महामतु नः ॥

मम माता मत
ृ ा पव
ू ं कंसारीतत च नामतः ॥ १२ ॥

तस्या उद्वदे शतो लिंगं मयैतत्संप्रततस्ष्ितम ् ॥

यष्ु मद्ववाक्यात्प्रलसद्वचधं च प्रयातु द्वववर्सत्तमाः ॥ १३ ॥

अष्िम्यां च चतुदजश्यां यश्चैतत्स्नापतयष्यतत ॥

याज्ञव्क्येश्वरोत्थं च स वै श्रेयो ह्यवाप्स्यतत ॥ १४ ॥

॥ सत
ू उवाच ॥ ॥

अथ तैब्राजह्मणैः सवपस्तस्य नाम प्रततस्ष्ितम ् ॥

कंसारीश्वर इत्येवं गौरवात्तस्य सन्मु नेः ॥ १५ ॥

onlinesanskritbooks.com
एतद्ववः सवजमाख्यातं यत्पष्ृ िोऽस्स्म द्वववर्ोत्तमाः ॥

कंसारीश्वरसंज्ञस्तु यथा र्ातस्तु पापहा ॥

स्थावपतः वपप्पिादे न स्वयं चैव महात्मना ॥ १६ ॥

यश्चैतत्पण्
ु यमाख्यानं तस्य दे वस्य संतनधौ ॥

संपिे च्छृणुयाद्ववावप सम्यक्छस्क्तसमस्न्वतः ॥ १७ ॥

मनसा चचंतततं पापं परदारकृतं च यत ् ॥

तस्य तन्नाशमायातत वपप्पिाद वचो यथा ॥ १८ ॥

यस्तस्य परु तो भक्त्या नीिरुद्रा न्सदा र्पेत ् ॥

प्राणरुद्रास्न्वशेषण
े भवरुद्रसमस्न्वतान ् ॥ १९ ॥

ब्रह्महत्योद्वभवं चैव अवप तस्य प्रणश्यतत ॥

परचक्रभये र्ाते ह्यना वस्ृ ष्िभये तथा ॥ ६.१७६.२० ॥

अथवजवेदे साद्वयंते पटिते तस्य चाग्रतः ॥

शत्रवु वजियमभ्येतत वस्ृ ष्िः सञ्र्ायते द्रत


ु म ् ॥ २१ ॥

रार्दौःस्थये समत्ु पन्ने रार्ा भवतत धालमजकः ॥

सवजरोगववतनमक्
ुज तः प्रर्ापािनतत्परः ॥ २२ ॥

उपसगजभये र्ाते तस्य दोषः प्रशाम्यतत ॥

शनैः शनैरसंटदनधं वपप्पिादवचो यथा ॥ २३ ॥

ककं वा ते बहुनोक्तेन यस्त्कंचचद्वव्यसनं महत ् ॥

तत्तस्य व्यसनं ककंचचदथवजणः प्रकी तजनात ् ॥ २४ ॥

onlinesanskritbooks.com
अस्य दे वस्य परु तो यातत नाशं च वै द्रत
ु म ् ॥ २५ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये कंसारे श्वरोत्पवत्तमाहात्म्यवणजनंनाम
षट्सप्तत्यत्त
ु रशततमोऽध्यायः ॥ १७६ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

तथान्यावप च तत्रास्स्त गौरी वै पञ्चवपंक्तडका ॥

िक्ष्म्या संस्थावपता चैव मानष


ु त्वं व्यवस्थया ॥ १ ॥

तस्या दशजनमात्रेण नारी सौभानयमाप्नय


ु ात ् ॥

ज्येष्िे मालस लसते पक्षे वष


ृ स्थे च टदवाकरे ॥ २ ॥

तस्या उपरर नारी या र्ियन्त्रं दधातत वै ॥

स्राव्यमाणं टदवानक्तं सौभानयं परमं िभेत ् ॥ ३ ॥

यत्फिं िभते नारी समस्तैववजटहतैडत


ज ःै ॥

गौरीसमद्व
ु भवैश्चैव दानैदजत्तस्
ै तटदष्िर्ैः ॥

तत्फिं िभते सवं र्ियन्त्रस्य कारणात ् ॥ ४ ॥

तस्मात्सवजप्रयत्नेन स्त्रीलभः सौभानयकारणात ् ॥

र्ियन्त्रं ववधातव्यं ज्येष्िे गौयाजः प्रयत्नतः ॥ ५ ॥

ककं डतैतनजयमैवाजवप स्त्रीणां ब्राह्मणसत्तमाः ॥

र्पैहोमैः कृतैरन्यैबह
ज ु क्िेशकरै श्च तैः ॥ ६ ॥

स्त्रीणां ब्राह्मणशादज ि
ू ा र्िेयन्त्रे धत
ृ े सतत ॥

गौयाज उपरर सद्वभक्त्या वष


ृ स्थे तीक्ष्णदीचधतौ ॥ ७ ॥

onlinesanskritbooks.com
नैवं संर्ायते वंध्या काकवन्ध्या न र्ायते ॥

न दौभाजनयसमोपेता सप्तर्न्मांतराणण सा ॥ ८ ॥

॥ ऋषय ऊचःु ॥ ॥

गौरी चतुभर्
ुज ा प्रोक्ता दृश्यते परमेश्वरी ॥

पञ्चवपंडा कथं र्ाता ह्येतं नः संशयं वद ॥ ९ ।१

॥ सत
ू उवाच ॥ ॥

यदा च प्रियो भावव तदा त्मानं करोत्यसौ ॥

पश्चवपंडीमयं ववप्राः कुरुते रूपमत्त


ु मम ् ॥ ६.१७७.१० ॥

एषा सा परमा शस्क्तः सवं व्याप्य सरु े श्वरी ॥

तया सवजलमदं व्याप्तं त्रैिोक्यं सचराचरम ् ॥ ११ ॥

पचृ थव्यापश्च तेर्श्च वायरु ाकाशमेव च ॥

सष्ृ ट्यथं रक्षयेदेषा ततः स्यात्पंचवपंक्तडका ॥ १२ ॥

यदस्यां पस्ू र्तायां तु प्रत्यक्षायां प्रर्ायते ॥

सहस्रबत्रगुणं तच्च यत्र स्यात्पञ्चवपस्ण्डका ॥ १३ ॥

ज्येष्िे मालस ववशेषण


े र्ियंत्राचजनेन च ॥

अत्र वः कीतजतयष्यालम स्त्वतत हासं परु ातनम ् ॥ १४ ॥

यद्ववत्त
ृ ं कालशरार्स्य भायाजया द्वववर्सत्तमाः ॥

यच्च प्रोक्तं परु ा िक्ष्म्या ववष्णवे पररपष्ृ िया ॥ १५ ॥

॥ िक्ष्मी रुवाच ॥ ॥

onlinesanskritbooks.com
कालशरार्ः परु ा ह्यासीज्र्यसेन इतत श्रत
ु ः ॥

तस्य भायाजसहस्रं तु ह्यासीद्रप


ू समस्न्वतम ् ॥ १६ ॥

अथ चान्या वप्रया तेन िब्धा भायाज सश


ु ोभना ॥

मनष्ु यत्वव्यवस्थाया मम चांशकिा टह या ॥

सत
ु ा मद्राचधरार्स्य ववष्वक्सेनस्य धीमतः ॥ १७ ॥

सा गत्वा प्रातरुत्थाय शभ
ु े गंगातिे तदा ॥

पञ्चवपंडास्त्मकां गौरीं कृत्वा कद्वजदमसंभवाम ् ॥ १८ ॥

ततः संपर्
ू यामास मन्त्रैः पंचलभरे व च ॥

ततो गन्धैः परै माज्यैधप


ूज ै वजस्त्रैः सश
ु ोभनैः ॥ १९ ॥

नैवेद्वयैः परमान्नैश्च गीतैनत्जृ यैः प्रवाटदतैः ॥

ततो ववसज्
ृ य तां दे वीं तदद्व
ु दे शन
े वै ततः ॥ ६.१७७.२० ॥

दत्त्वा दानातन भरू ीणण गौररणीनां द्वववर्न्मनाम ् ॥

ततश्च गह
ृ मभ्येतत भरू रवाटदत्रतनःस्वनैः ॥ २१ ॥

यथायथा च तां पर्


ू ां तस्या गौयाज करोतत सा ॥

तथातथा तु सौभानयं तस्याश्चाप्यचधकं भवेत ् ॥ २२ ॥

सवाजसां च सपत्नीनां सौभानयं वाचधकं भवेत ् ॥ २३ ॥

अथ तस्याः सपत्न्यो याः सवाज दःु खसमस्न्वताः॥

दृष्ट्वा सौभानयवद्व
ृ चधं तां तस्या एव टदनेटदने ॥ २४ ॥

एकाः प्रोचःु कमज चैतद्वयदे षा कुरुते सदा ॥

onlinesanskritbooks.com
मन्ृ मयांश्च समादाय पर्
ू येत्पंचवपंडकान ् ॥ २५ ॥

अन्यास्तां मंत्रसंलसद्वधां प्रवदं तत महषजयः ॥

अन्या वदस्न्त पण्


ु यातन ह्यस्याः पव
ू क
ज ृ तातन च ॥ २६ ॥

एवं तासां सद
ु ःु खानां महान्कािो र्गाम ह ॥

कस्यचचत्त्वथ कािस्य सवाजः संमंत्र्य ता लमथः ॥ २७ ॥

तस्याः संतनचधमार्नमस्
ु तस्स्मन्नेव र्िाशये ॥

यत्र सा पर्
ू येद्वगौरीं कृत्वा तां पञ्च वपंक्तडकाम ् ॥ २८ ॥

ततः सवाजः समािोक्य त्यक्त्वा गौरीप्रपर्


ू नम ् ॥

संमख
ु ी प्रययौ तण
ू ं कृतांर्लिपि
ु ा स्स्थता ॥ २९ ॥

स्वागतं वो महा भागा भय


ू ः सस्
ु वागतं च वः ॥

कृत्यं तनवेद्वयतां शीघ्रं येनाशु प्रकरोम्यहम ् ॥ ६.१७७.३० ॥

॥ सपत्न्य ऊचःु ॥ ॥

वयं सवाजः समायाताः कौतक


ु े तवांततकम ् ॥

दौभाजनयवस्ह्नतनदजनधास्तव सौभानयर्ेनच ॥ ३१ ॥

तस्माद्ववद महाभागे मन्ृ मयां पंचवपंक्तडकाम ् ॥

तनत्यमचजयलस त्वं ककं सौभा नयस्य वववधजनम ् ॥ ३२ ॥

ककं ते कारणमेतद्वचध ककं वा मन्त्रसमद्व


ु भवः ॥

प्रभावोऽयं महाभागेगुह्यं चेन्नो वदस्व नः ॥ ३३ ॥

॥ पद्वमावत्यव
ु ाच ॥ ॥ ॥

onlinesanskritbooks.com
रहस्यं परमं गुह्यं यत्पष्ृ िास्स्म शभ
ु ाननाः ॥

अवक्तव्यं वटदष्यालम भवतीनां तथावप च ॥ ३४ ॥

गौरीपर्
ू नकािे तु यस्माच्चैव समागताः॥

सवाज मम भचगन्यः स्थ ईष्याजधमो न मेऽस्स्त च ॥ ३५ ॥

अहमासं परु ा कन्या परु े कुसम


ु संक्षज्ञते ॥

वीरसेनस्य शद्र
ू स्य वणणक्पत्र
ु स्य धीमतः ॥

तेन दत्ताऽस्स्म धमेण वववाहाथं महात्मना ॥ ३६ ॥

ततो वववाहसमये मम दत्तातन वद्व


ृ धये ॥

पंचाक्षराणण श्रेष्िातन योवषता दीक्षया सह ॥

गौरी पर्
ू ाकृते चैव प्रोक्ता चाहं ततः परम ् ॥ ३७ ॥

यावत्पबु त्र त्वमात्मानमेतैः पर्


ू यसेऽक्षरै ः ॥

र्िपानं न कतजव्यं तावच्चैव कथञ्चन ॥ ३८ ॥

येन संप्राप्स्यसेऽभीष्िं तत्प्रभावाद्वयदीस्प्सतम ् ॥

तथेतत च मया प्रोक्तं तस्याश्चैव वरानने ॥ ३९ ॥

ततो वववाहे तनवत्त


जृ े गताऽहं पततना सह ॥

श्वशरु स्स्तष्िते यत्र श्वश्रश्ू चैव सद


ु ारुणा ॥ ६,१७७.४० ॥

गौरीपर्
ू ाकृते मां च तनवारयतत सवजदा ॥

ततोऽहं भयसन्त्रस्ता गौरीभस्क्तपरायणा ॥

र्िाथं यत्र गच्छालम तस्स्मंश्चैव र्िाश्रये ॥ ४१ ॥

onlinesanskritbooks.com
ततः कद्वजदममादाय मन्त्रैः पंचलभरे वच ॥

तैरेव पर्
ू याम्येव गौरीं भस्क्तपरायणा ॥ ४२ ॥

प्रक्षक्षपालम तत स्तोये ततो गच्छालम मस्न्दरम ् ॥

कस्यचचत्त्वथ कािस्य भताज मे प्रस्स्थतः शभ


ु ः ॥

दे शांतरं वणणनवत्त्ृ या सोऽवप मागं तमाचश्रतः ॥ ४३ ॥

स गच्छन्मरुमागेण मां समादाय स्नेहतः ॥

संप्राप्तो तनर्जिं दे शं सरु ौद्रं मरुमंडिम ् ॥ ४४ ॥

तथा रौद्रतरे कािे वष


ृ स्थे टदवसाचधपे।

ततः साथजः समस्तश्च ववश्रांतः स्थिमध्यगः ॥ ४५ ॥

कूपमेकं समाचश्रत्य गम्भीरं र्िदोपमम ् ॥

एतस्स्मन्नेव कािे तु मया दृष्िः समीपगः ॥

तोयाकारो मरु द्वदे शस्तस्श्चत्ते ववचचस्न्ततम ् ॥ ४६ ॥

यत्तच्च दृश्यते तोयं समीपस्थं तथा बहु ॥

अत्र स्नात्वा शचु चभत्ूज वा गौरीमभ्यच्यज भस्क्ततः ॥

वपबालम सलििं पश्चात्सस्


ु वाद ु सरसीभवम ् ॥ ४७ ॥

ततः संप्रस्स्थता यावत्प्रगच्छालम पदात्पदम ् ॥

यावद्वदरू तरं यालम तावत्सा मग


ृ तस्ृ ष्णका ॥ ४८ ॥

एतस्स्मन्न न्तरे प्राप्तो नभोमध्यं टदवाकरः ॥

वष
ृ स्थो येन दह्यालम ह्यप
ु ररष्िाच्छुभानना ॥ ४९ ॥

onlinesanskritbooks.com
अधोभागे सत
ु प्तालभवाजिक
ु ालभः समंततः ॥

तष्ृ णाताजऽहं ततस्तस्स्मन्मरुदे शे समाकुिा ॥ ६.१७७.५० ॥

ततश्च पततता भम
ू ौ ववस्फोिकसमावत
ृ ा ॥

ततो मया स्मत


ृ ा चचत्ते कथा भारतसंभवा ॥ ५१ ॥

नग
ृ ेण तु यथा यज्ञो वािक
ु ालभववजतनलमजतः ॥

कूपान्तः क्षक्षप्यमाणेन तण
ृ िोष्िांबव
ु स्र्जतम ् ॥ ५२ ॥

भस्क्तग्राह्यास्ततो दे वास्तुष्िास्तस्य महात्मनः॥

तदहं वािक
ु ालभश्च पर्
ू यालम हरवप्रयाम ्॥ ५३ ॥

तेन तष्ु िा तु सा दे वी मम राज्यं प्रयच्छतत ॥

अद्वय दे हान्तरे प्राप्ते मनोभीष्िमनंतकम ् ।। ५४

ततस्तु पंचलभमजन्त्रैस्तैरेव स्मतृ तमागतैः ॥

पंचलभमस्ुज ष्िलभदे वी वािक


ु ोत्थैः प्रपस्ू र्ता ॥ ५५ ॥

ततः पञ्चत्वमापन्ना तत्कािेऽहं वरांगनाः ॥

दशाणाजचधपतेर्ाजता सदने िोकववश्रत


ु े ॥ ५६ ॥

र्ाततस्मरणसंयक्
ु ता तस्या दे व्याः प्रसादतः ॥

भवतीनां कतनष्िास्स्म ज्येष्िा सौभानयतः स्स्थता ।।५७ ॥

एत स्मात्कारणाद्वगौरीं मक्
ु त्वैतान्पञ्चवपण्डकान ्॥

कद्वजदमेन ववधायाथ पर्


ू यालम टदनेटदने ॥ ५८ ॥

एतद्वगह्
ु यं मया ख्यातं भवतीनामसंशयम ् ॥

onlinesanskritbooks.com
सत्येनानेन मे गौरी मनोभीष्िं प्रयच्छतु ॥ ५९ ॥

॥ िक्ष्मीरुवाच ॥ ॥

ततः सवाजः सपत्न्यस्ताः कृतांर्लिपि


ु ाः स्स्थताः ॥

मामच
ू वु वजनयाद्ववाचा प्रणणपत्य मह
ु ु मह
ुज ु ः ॥६.१७७.६॥।

प्रसादं कुरु चास्माकं दीयतां मन्त्रपंचकम ्॥

तदे व येन ते दे वी तष्ु िा सा परमेश्वरी ॥ ६१ ॥

मया प्रोक्ताश्च ता सवाजः प्राथजयध्वं यथेच्छया ॥

अहं सवं प्रदास्यालम तत्सत्यं वचनं मम ॥ ६२ ॥

ततो दे व मया प्रोक्तं तासां तन्मंत्रपंचकम ् ॥

लशष्यत्वं गलमतानां च वाङ्मनःकायकमजलभः ॥ ६३ ॥

॥ ववष्णरु
ु वाच ॥ ॥

ममावप वद दे वले श कीदृक्तन्मन्त्रपञ्चकम ् ॥

यत्त्वयाऽनस्ु ष्ितं पव
ू ं तया तासां तनवेटद तम ्॥ ६४ ॥

॥ िक्ष्मीरुवाच ॥ ॥

नमः पचृ थव्यै क्षांतीलश नम आपोमये शभ


ु े ॥

तेर्स्स्वतन नमस्तभ्
ु यं नमस्ते वायरू
ु वपणण ॥ ६५ ॥

आकाशरूपसंपन्ने पंचरूपे नमोनमः ॥ ६६ ॥

एलभमजन्त्रैमय
ज ा पव
ू ं पस्ू र्ता परमेश्वरी ॥

तेन राज्यं मया प्राप्तं सवजस्त्रीणां सद


ु ि
ु भ
ज म ् ॥ ६७ ॥

onlinesanskritbooks.com
ततश्च स्थावपता दे वी कृत्वा रत्नमयी शभ
ु ा ॥

हािकेश्वरर्े क्षेत्रे मया तत्र सरु े श्वर ॥ ६८ ॥

तां या पर्
ू यते नारी सद्वयोऽवप पततव्िभा ॥

र्ायते नात्र सन्दे हः सवजपापवववस्र्जता ॥ ६९ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये पञ्चवपंक्तडकोत्पवत्त माहात्म्य वणजनं नाम
सप्तसप्तत्यत्त
ु रशततमोऽध्यायः ॥ १७७ ॥ ॥ छ ॥

॥ िक्ष्मीरुवाच ॥ ॥

एवं राज्यं मया प्राप्तं गौरीपर्


ू ा कृते ववभो ॥

सौभानयं परमं चैव दि


ु भ
ज ं सवजयोवषताम ्॥ १ ॥

न चापत्यं मया िब्धं तथावप परमेश्वर ॥

तादृशेऽवप च सौभानये तारुण्ये तादृशे स्स्थते ॥ २ ॥

दह्यालम तेन दःु खेन टदवानक्तं सख


ु ं न मे ॥

कस्यचचत्त्वथ कािस्य दव
ु ाजसा मतु नसत्तमः ॥ ३ ॥

आनताजचधपतेहजम्यं संप्राप्तो गौरवाय सः॥।

चातम
ु ाजस्यकृते चैव मवृ त्तकाग्रहणाय च ॥। ४॥

ततः संपस्ू र्तो राज्ञा आनतेन यथाक्रमम ्॥

दत्त्वाघ्यं मधप
ु कं च ततः प्रोक्तं प्रणम्य च॥५॥

स्वागतं ते मतु नश्रेष्ि भय


ू ः सस्
ु वागतं च ते॥

नान्यो धन्यतमो िोके भय


ू ोऽस्स्त सदृशो मया॥६॥

onlinesanskritbooks.com
यौ ते पादौ रर्ोध्वस्तौ केशैमे तनमजिीकृतौ॥

तद्वब्रटू ह ककंकरोम्यद्वय गह
ृ ायातस्य ते मन
ु े ॥ ७ ॥

अवप राज्यं प्रयच्छालम का वाताजन्येषु वस्तष


ु ु ॥ ८ ॥

॥ दव
ु ाजसा उवाच ॥ ॥

चातुमाजसीववधानं ते कररष्ये नप
ृ मंटदरे ॥

मवृ त्तकाग्रहणं तावच्छुश्रष


ू ा कक्रयतां मम ॥

स तथेतत प्रततज्ञाय मामच


ू े पाचथजवोत्तमः ॥ ९ ॥

शश्र
ु ष ू ा चास्य कतजव्या सवज दै व वरानने ॥

चातुमाजसीडतं यावद्वदे वताचजनपव


ू क
ज म ् ॥ ६.१७८.१० ॥

बाढलमत्येवमक्
ु त्वाथ मया सवजमनस्ु ष्ितम ् ॥

शश्र
ु ष ू ाहं च यत्कमज दटु हतेव वपतय
ु थ
ज ा ॥। ॥ ११ ॥

चातुमाजस्यां व्यतीतायां यदा संप्रस्स्थतो मतु नः ॥

तदा प्रोवाच मां तष्ु िः पबु त्र ककं करवाणण ते ॥ १२ ॥

ततः स भगवान्प्रोक्तः प्रणणपत्य मया मह


ु ुः ॥

अपत्यं नास्स्त मे ब्रह्मंस्तेन दह्याम्यहतनजशम ् ॥ १३ ॥

ईदृशे सतत राज्ञोऽवप यौवने च महत्तरे ॥

तत्त्वं वद मतु नश्रेष्ि येन स्यान्मम संतततः ॥ १४ ॥

डतेन तनयमेनाथ दानेन च हुतेन च ॥

ततः स सचु चरं ध्यात्वा मामव


ु ाच स्मयस्न्नव ॥ १५ ॥

onlinesanskritbooks.com
अन्यदे हांतरे पबु त्र त्वया गौरी प्रपस्ू र्ता ॥

तप्तालभवाजिक
ु ालभः सा मत्ृ यक
ु ाि उपस्स्थते ॥ १६ ॥

तद्वभक्त्या िब्धराज्यावप दाहे न पररयज्


ु यसे ॥

गौरी यत्तापसंयक्
ु ता बािक
ु ालभः कृता त्वया ॥ १७ ॥

न दे वो ववद्वयते काष्िे पाषाणे मवृ त्तकासु च ॥

भावेषु ववद्वयते दे वो मन्त्रसंयोगसंयत


ु ः ॥ १८ ॥

भावभस्क्तसमा यक्
ु ता मंत्रसंयोर्नेन च ॥

दे वी मन्त्रसमायाता त्वया वािक


ु याऽचचजता ॥ १९ ॥

त्वत्काये तेन संतापः सवजदाऽयं व्यवस्स्थतः॥

तस्माद्रत्नमयीं गौरीं कृत्वा त्वं पंचवपंक्तडकाम ् ॥

हािकेश्वरर्े क्षेत्रे संस्थापय शभ


ु ानने ॥६.१७८.२०॥

वष
ृ स्थे भास्करे पश्चात्तस्या उपरर स्रावव यत ् ॥

र्ियन्त्रं टदवारात्रं धारयस्व प्रयत्नतः ॥ २१ ॥

ततो यथायथा तस्याः शीतभावो भववष्यतत ॥

तथातथा च ते दाहः शांततं यास्यत्यहतनजशम ् ॥ २२ ॥

दाहांते भववता गभजस्ततः पत्र


ु मवाप्स्यलस ॥

राज्यभारक्षमं शरू ं बत्रषु िोकेषु ववश्रत


ु म ् ॥ २३ ॥

अन्यावप कालमनी यात्र एवं तां पर्


ू तयष्यतत ॥

ज्येष्िे मासे तथा सावप यथा त्वं प्रभववष्यतत ॥ २४ ॥

onlinesanskritbooks.com
॥ िक्ष्मीरुवाच ॥ ॥

ततो मया पन
ु ः प्रोक्तो भगवान्स मन
ु ीश्वरः ॥

मानष
ु त्वे न मे रागो ववरस्क्तमजहती स्स्थता ॥ २५ ॥

नदीवेगोपमं दृष्ट्वा र्ीववतंसवजदेटहनाम ् ॥

तन्मे वद महाभाग यस्त्कंचचद्व डतमत्त


ु मम ् ॥ २६ ॥

मानष
ु त्वं न येन स्यात्सम्यक्चीणेन सद्वद्वववर् ॥

ततः स सचु चरं ध्यात्वा मामाह परमेश्वर ॥ २७ ॥

अस्स्त पबु त्र डतं पण्


ु यं गौरी तस्ु ष्िकरं परम ् ॥

येन चीणेन वै सम्यनयोवषद्वदे वत्वमाप्नय


ु ात ् ॥ २८ ॥

गोमयाख्या महादे वी कृता वै गोमयेन सा ॥

ततो गोिोकमापन्नाः सवाजस्ता वरवणणजतन ॥ २९ ॥

तां त्वं कुरुष्व क्याणण येन दे वत्वमाप्स्यलस ॥

ततो मया पन
ु ः प्रोक्तः स मतु नः सरु सत्तम ॥ ६.१७८.३० ॥

कस्स्मन्कािे प्रकतजव्या ववचधना केन सन्मन


ु े ॥

सवं ववस्तरतो ब्रटू ह येन तां प्रकरोम्यहम ् ॥ ३१ ॥

॥ दव
ु ाजसा उवाच ॥ ॥

नभस्ये चालसते पक्षे तत


ृ ीयाटदवसे स्स्थते॥

प्रातरुत्थाय पश्चाच्च भक्षयेद्वदं तधावनम ्॥३२॥

ततश्च तनयमं कृत्वा उपवाससमद्व


ु भवम ्॥

onlinesanskritbooks.com
गौरीनामसमच्
ु चायज श्रद्वधापत
ू ेन चेतसा ॥ ३३ ॥

ततो तनशागमे प्राप्ते कृत्वा गौरीचतुष्ियम ् ॥

मन्ृ मयं यादृशं चैव तटदहै कमनाः शण


ृ ु ॥ ३४ ॥

एका गौरी प्रकतजव्या पंचवपंडा यथोटदता ॥

प्रहरे प्रहरे प्राप्ते तासु पर्


ू ां समाचरे त ् ॥

यैमत्र
ं स्ै तास्न्नबोध त्वमेकैकस्याः पथ
ृ क्पथ
ृ क् ॥ ३५ ॥

टहमाचिगह
ृ े र्ाता दे वव त्वं शंकरवप्रये ॥

मेनागभजसमद्व
ु भतू ा पर्
ू ां गह्
ृ ण नमोस्तु ते ॥ ३६ ॥

धप
ू ं दद्वयात्ततश्चैव कपरूज ं श्रद्वधया सह ॥

रक्तसत्र
ू ण े दीपं च घत
ृ ेन पररक्पयेत ् ॥ ३७ ॥

र्ाततपष्ु पैः समभ्यच्यज नैवेद्वये मोदकान्न्यसेत ् ॥

रक्तवस्त्रेण संछाद्वय अघ्यं दत्त्वा ततः परम ् ॥ ३८ ॥

यस्य वक्ष
ृ स्य पष्ु पं च तस्य स्याद्वदन्तधावनम ् ॥

मातुलिंगेन तस्यास्तु मन्त्रेणानेन भस्क्ततः ॥ ३९ ॥

अघ्यं दद्वयात्प्रयत्नेन गन्धपष्ु पाक्षतास्न्वतम ् ॥

शंकरस्य वप्रये दे वव टहमाचिसत


ु े शभ
ु े ॥

अघ्यजमेनं मया दत्तं प्रततगह्


ृ ण नमोऽस्तु ते ॥ ६.१७८.४० ॥

तदे व प्राशनं कुयाजत्ततः कायववशद्व


ु धये ॥

प्रहरांते च संपज्
ू य अधजनारीश्वरं ततः ॥ ४१ ॥

onlinesanskritbooks.com
सरु भ्या पर्
ू येद्वभक्त्या मन्त्रेणानेन पावजतत ॥

वाममधं शरीरस्य या हरस्य व्यवस्स्थता ॥

सा मे पर्
ू ां प्रगह्
ृ णातु तस्यै दे व्यै नमोऽस्तु ते ॥ ४२ ॥

अगरुं च ततो भक्त्या धप


ू ं दद्वयात्तथा शभ
ु े ॥

नैवेद्वये गण
ु कांश्चैव नालिकेरे ण चाघजकम ् ॥ ४३ ॥

मन्त्रेणानेन दातव्यं तदे व प्राशनं स्मत


ृ म् ॥

अधजनारीश्वरौ यौ च संस्स्थतौ परमेश्वरौ ॥ ४४ ॥

अघ्यो मे गह्
ृ यतां दे वौ स्यातं सवजसख
ु प्रदौ ॥

तत
ृ ीये प्रहरे प्राप्ते शतपत्र्या प्रपर्
ू येत ् ॥ ४५ ॥

उमामहे श्वरौ दे वौ मंत्रण


े ानेन पर्
ू येत ् ॥ ॥ ४६ ॥

उमामहे श्वरौ दे वौ यौ तौ सस्ृ ष्िियास्न्वतौ ॥

तौ गह्
ृ णीतालममां पर्
ू ां मया दत्तां प्रभस्क्ततः ॥ ४७ ॥

गनु गि
ु ोत्थं ततो धप
ू ं नैवेद्वयं घाररकात्मकम ् ॥

र्ातीफिेन चाघ्यं च तदे व प्राशनं स्मत


ृ म ् ॥ ४८ ॥

ततश्चाघ्यजः प्रदातव्यो मंत्रण


े ानेन भस्क्ततः ॥

ग्रंचथचण
ू ेन धप
ू ं च अघ्यं मदनर्ं फिम ् ॥ ४९ ॥

तदे व प्राशनं कायं ततः कायववशद्व


ु धये ॥ ६.१७८.५० ॥

उमामहे श्वरौ दे वौ सवजकामसख


ु प्रदौ ॥

गह्
ृ णीतामघ्यजमेतं मे दयां कृत्वा महत्तमाम ्॥ ९१ ॥

onlinesanskritbooks.com
चतुथे प्रहरे प्राप्ते तां गौरीं पंचवपंक्तडकाम ् ॥

भंग
ृ रार्ेन संपज्
ू य मंत्रण
े ानेन भस्क्ततः ॥ ५२ ॥

पचृ थव्यादीतन भत
ू ातन यातन प्रोक्तातन पंच च ॥

पंचरूपाणण दे वले श पर्


ू ां गह्
ृ ण नमोऽस्तु ते ॥ ५३ ॥

नैवेद्वये घत
ृ पप
ू ांश्च दद्वयाद्वदे व्याः प्रभस्क्ततः ॥

ग्रंचथचण
ू ेन धप
ू ं च ह्यघ्यं मदनर्ं फिम ् ॥

तदे व प्राशनं कायजमघ्यजमंत्रलमदं स्मत


ृ म ् ॥ ५४ ॥

पंचभत
ू मयी दे वी पंचधा या व्यवस्स्थता ॥

अघ्यजमेनं मया दत्तं सा गह्


ृ णातु सरु े श्वरी ॥ ५५ ॥

एवं सवाज तनशा सा च गीतवाद्वयाटदतनःस्वनैः॥

तासां चैवाग्रतो नेया नैव तनद्रां समाचरे त ् । ५६ ॥

ततः प्रभाते ववमिे प्रोद्वगते रववमण्डिे ॥

स्नात्वा संपर्
ू येद्वववप्रं सह पत्न्या प्रभस्क्ततः ॥ ५७ ॥

वस्त्रैराभरणैश्चैव स्वशक्त्या नप
ृ नंटदतन ॥

गौयप भक्ष्यं च दातव्यं लमष्िान्नेन शचु चस्स्मते ॥ ५८ ॥

ततः करे णम
ु ानीय वडवां वा सम
ु ध्यमे ॥

गौरीचतष्ु ियं तच्च समारोप्य तथोपरर ॥ ५९ ॥

गीतवाटदत्रशब्दे न वेदध्वतनयत
ु ेन च ॥

नद्वयां वाऽथ तडागे वा वाप्यां वाथ पररक्षक्षपेत ् ॥ ६.१७८.६० ॥

onlinesanskritbooks.com
मंत्रण
े ानेन सद्वभक्त्या तवेदं वस्च्म सन्
ु दरर ॥ ६१ ॥

आहूतालस मया दे वव पस्ू र्तालस मया शभ


ु े ॥

मम सौभानयदानाय यथेष्िं गम्यतालमतत ॥ ६२ ॥

॥ िक्ष्मीरुवाच ॥ ॥

एवं मया कृता दे व सा तत


ृ ीया यथोटदता ॥

नभस्ये मालस संप्राप्ते भक्त्या परमया ववभो ॥ ६३ ॥

द्वववतीये च तथा प्राप्ते तत


ृ ीये च ववशेषतः ॥

यावत्पश्यालम प्रत्यष
ू े तावद्वगौरीचतष्ु ियम ् ॥

र्ातं रत्नमयं तच्च मया यत्पररपस्ू र्तम ् ॥ ६४ ॥

प्रस्स्थतां मां नदीतीरमद्व


ु टदश्य च ववसर्जनम ् ॥

कररष्यामीतत सा प्राह व्यक्तीभत


ू ा सरु े श्वरी ॥ ॥ ६५ ॥

मा पबु त्र र्िमध्येऽत्र मम मतू तजचतुष्ियम ् ॥

पररभावय मद्ववाक्यं श्रत्ु वा चैव ववधीयताम ् ॥ ६६ ॥

हािकेश्वरर्े क्षेत्रे स्थापय त्वं च मा क्षक्षप ॥

अक्षयं र्ायते येन सवजस्त्रीणां टहताय च ॥ ६७ ॥

त्वं प्राथजय वरं सवं ददाम्यहलमहाचचजता ॥

अभ्यचचजता चगररसत
ु ा मया प्रोक्ता सरु े श्वरी ॥ ॥ ६८ ॥

यटद यच्छलस मे दे वव वरं तुष्िा सरु े श्वरर ॥

तदहं मानष
ु े गभे मा भय
ू ासं कथंचन ॥ ६९ ॥

onlinesanskritbooks.com
भत्ताज भवतु मे ववष्णुः शाश्वताभीष्िदः सदा ॥

नान्यस्त्कंचचदभीष्िं मे राज्यं बत्रटदवशोभनम ् [। ६.१७८.७० ॥

अन्यावप कुरुते या च डतमेतत्समाटहता ॥

सवपत्रत
ज ैयथ
ज ातस्ु ष्िस्तथा दे वव प्रर्ायते ॥७१ ॥

तथा तस्याः प्रकतजव्यमेकेनानेन पावजतत ॥

तथेतत गौरी मामक्


ु त्वा ततश्चादशजनं गता ॥ ७२ ॥

सा दे वी च मया तत्र तच्च गौरीचतष्ु ियम ् ॥

हािकेश्वरर्े क्षेत्रे शभ
ु े संस्थावपतं ववभो ॥ ७३ ॥

तत्प्रभावान्मया िब्धो भत्ताज त्वं परमेश्वर ॥

शाश्वतश्चाक्षयश्चैव मख
ु प्रेक्षश्च सवजदा ॥ ७४ ॥

एतत्त सवजमाख्यातं यत्पष्ृ िास्स्म सरु े श्वर ॥

सत्येनानेन दे वेश तव पादौ स्पश


ृ ाम्यहम ् ॥ ७५ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा वचनं तस्याः शंखचक्रगदाधरः ॥

ववहस्याथ महािक्ष्मीं तामव


ु ाच प्रहवषजतः ॥

मह
ु ु मह
ुज ु ः समालिंनय वक्षसश्चोपरर स्स्थताम ् ॥ ७६ ॥

साधम
ु ाधु महाभागे सत्यमेतत्त्वयोटदतम ् ॥

र्ानतावप मया पष्ृ िा भवतीं वरवणणजतन ॥ ७७ ॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
एतद्ववः सवजमाख्यातं यत्पष्ृ िोऽस्स्म द्वववर्ोत्तमाः ॥

चतुभर्
ुज ा यथा गौरी संर्ाता पंचवपंक्तडका ॥ ७८॥

यश्चैतत्पिते भक्त्या प्रातरुत्थाय मानवः ॥

न स िक्ष्म्या ववमच्
ु येत न च दौभाजनयमाप्नय
ु ात ् ॥ ७९ ॥

तस्मात्सवजप्रयत्नेन पिनीयलमदं शभ
ु म् ॥

आख्यानं गौररकं ववप्रा यन्मया पररकीततजतम ् ॥ ६.१७८.८० ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये पंचवपंक्तडकागौयत्ुज पवत्तमाहात्म्य
वणजनंनामाष्िसप्तत्यत्त
ु रशततमोऽध्यायः ॥ १७८ ॥ ॥९॥

॥ सत
ू उवाच ॥ ॥

तथान्यदवप तत्रास्स्त पष्ु करबत्रतयं शभ


ु म् ॥

हािकेश्वरर्े क्षेत्रे सवजपातकनाशनम ् ॥ १ ॥

यस्स्मन्दृष्िे ऽथवा स्पष्ृ िे कीततजते वा द्वववर्ोत्तमाः ॥

पातकं नाशमायातत भास्करे ण तमो यथा ॥ २ ।।

पन
ु ंतत सवजतीथाजतन स्नानाद्वदानादसंशयम ् ॥

पष्ु करािोकनादे व सवजपापैः प्रमच्


ु यते ॥ ३ ॥

॥ ऋषय ऊचःु ॥ ॥

श्रय
ू ते पष्ु करं नाम तीथं त्रैिोक्यववश्रत
ु म् ॥

ब्रह्मणा तनलमजतं तत्र यच्च योर्नमात्रकम ् ॥ ४ ॥

उत्तरे चन्द्रभागाया नद्वया यावत्सरस्वती ॥

onlinesanskritbooks.com
दक्षक्षणे करतोयायाः सीमेयं पष्ु करत्रये ॥ ५ ॥

अस्माकं तु परु ा सत
ू त्वयोक्तं ववयतत स्स्थतम ् ॥

एतन्नः कौतक
ु ं सत
ू तत्कथं हािकेश्वरे ॥

तत्र क्षेत्रे समायातं तस्मात्त्वं वक्तुमहजलस ॥ ६ ॥

॥ सत
ू उवाच ॥ ॥

सत्यमेतन्महाभागा यद्वभवद्वलभरुदाहृतम ् ॥

तस्स्मन्क्षेत्रे द्वववर्श्रेष्िास्तच्छृणुध्वं समाटहताः ॥ ७ ॥

सवजतो ववस्तराद्ववस्च्म नमस्कृत्य स्वयं भव


ु म् ॥ ८ ॥

ब्रह्मिोके तनवसतो ब्रह्मणोऽव्यक्तर्न्मनः ॥

दे ववषजनाजरदः प्राप्तो भ्ांत्वा िोकत्रयं मतु नः ॥ ९ ॥

स नत्वा लशरसा पादावप


ु ववष्िस्त दग्रतः ॥ ६.१७९.१० ॥

॥ ब्रह्मोवाच ॥ ॥

कस्माद्ववत्स चचराद्वदृष्िः कुतः प्राप्तोऽधन


ु ा भवान ्॥

क्व भ्ांतस्त्वं समाचक्ष्व ब्रटू ह वत्सात्र कारणम ् ॥ ११ ॥ ॥

॥ नारद उवाच ॥ ॥

मत्यजिोकाद्वववभो प्राप्तः सांप्रतं च त्वरास्न्वतः ॥

तव पादप्रपर्
ू ाथं सत्येनात्मानमािभे ॥ १२ ॥

॥ ब्रह्मोवाच ॥ ॥

ककंवदन्तीं ममाचक्ष्व मत्यजिोकसमद्व


ु भवाम ् ॥

onlinesanskritbooks.com
कीदृशाः पाचथजवास्तत्र कीदृशा द्वववर्सत्तमाः ॥

कीदृशा व्यवहाराश्च वतजन्ते तत्र सांप्रतम ् ॥ १३ ॥ ॥

॥ नारद उवाच ॥ ॥

मत्यजिोके कलिर्ाजतः सांप्रतं सरु सत्तम ॥ १४ ॥

रार्ानः सत्पथं त्यक्त्वा तथा िोभपरायणाः ॥

पीडयंतत च िोकांश्च अथजहेतोः सतु नघण


जृ ाः ॥ १५ ॥

शौयजभावपररत्यक्ताः परदारववमदज काः ॥

पर्
ू यस्न्त न ते ववप्रान्न दे वान्न गरू
ु नवप ॥ १६ ॥

वेदववक्रय कताजरो ब्राह्मणाः शौचवस्र्जताः ॥

पापप्रततग्रहासक्ताः सन्ध्याहीनाः सतु नघण


जृ ाः ॥ १७ ॥

कृवषकमजरता तनत्यं वैश्यवत्पशप


ु ािकाः ॥

वैश्याः सवे समच्


ु छे दं प्रयाता धरणीतिे ॥ १८ ॥

शद्र
ू ा तनत्यं धमजकामाः शद्र
ू ाश्चैव तपस्स्वनः ॥

िोकयात्राकक्रयाः सवे प्रहसंतत व्यपत्रपाः ॥ १९ ॥

यस्य चास्स्त गह
ृ े ववत्तं तरुण्यश्च तथा स्स्त्रयः ॥

तेनतेन समं सख्यं प्रकुवजस्न्त नरा भवु व ॥ ६.१७९.२० ॥

ववधवानां डतस्थानां सवेषां लिंचगनां तथा ॥

हृटद स्स्थतो महान्कामो डतचयाजबटहःस्स्थताः ॥२१॥

तीथाजतन ववप्िवं यांततपापिोकचश्रतातन च॥

onlinesanskritbooks.com
किेभींतातन सवाजणण प्रद्रवस्न्त टदशो दश ॥२२॥

अहं तत्र स्स्थतो यस्मात्कलिकािे वपतामह ॥ २३ ॥

कलिकािे ववशेषण
े स्वैररण्यो िलितस्पह
ृ ाः ॥

भत्राज वववदमानाश्च स्स्त्रयः कामजणतत्पराः॥

वथ
ृ ा डतातन कुवंतत त्यक्त्वा ताः स्वपतेः कथाम ् ॥ २४ ॥

कलिबजलिष्िः सत
ु रां वरदानेन ते कृतः ॥

यदा मत्ये भवेद्वयद्व


ु धं कंडूततर्ाजयते हृटद ॥ २९ ॥

स्वगे वा मस्तके चैव पातािे चाथ पादयोः ॥

सांप्रतं मत्यजिोके च मया दृष्िमनेकशः ॥ २६ ॥

श्वश्रण
ू ां च वधन
ू ां च तथा र्नकपत्र
ु योः ॥

बांधवानां ववशेषण
े तथा च स्वालमभत्ृ ययोः ॥ २७ ॥

चौराणां पाचथजवानां च दम्पत्योश्च ववशेषतः ॥

स्व्पोदकास्तथा मेघाः स्व्पसस्या च मेटदनी ॥ २८ ॥

स्व्पक्षीरास्तथा गावः क्षीरे सवपजनज ववद्वयते ॥

एवं यद्व
ु धातन तेषां च वीक्षमाणो टदवातनशम ् ॥ २९ ॥

अहं मत्ये पररभ्ांतस्श्चरात्तेन समागतः ॥

भय
ू ो यास्यालम तत्रैव कण्डूततमजहतीस्स्थता ॥ ६.१७९.३० ॥

तच्ुत्वा वचनं तस्य नारदस्य वपतामहः ॥

पष्ु करस्य कृते र्ातस्श्चन्ताव्याकु ितें टद्रयः ॥ ३१ ॥

onlinesanskritbooks.com
मत्ये च मामकं तीथं पष्ु करं नाम ववश्रत
ु म् ॥

नाशं यास्यतत तन्नन


ू ं कलिकािपररप्ित
ु म ् ॥ ३२ ॥

तस्मादन्यत्र नेष्यालम कलियजत्र न ववद्वयते ॥

येन तत्र ववमंच


ु ालम तनर्ं तीथं च पष्ु करम ् ॥ ३३ ॥

कलिकािे च संप्राप्ते सवजप्राणणभयंकरे ॥

तत्र प्रयांतु तीथाजतन सवाज ण्येव ववशेषतः ॥ ३४ ॥

गते किौ प्रयास्यंतत तनर्स्थानमसंशयम ् ॥ ३५ ॥

एवं तनस्श्चत्य मनसा हस्तस्थं कमिं ततः ॥

प्रोवाच सादरं तच्च स्वयं ध्यात्वा वपतामहः ॥ ३६ ॥

पत त्वं पद्वम भप
ू ष्ृ िे कलियजत्र न ववद्वयते ॥

येनानयालम तत्रैव पष्ु करं तीथजमात्मनः ॥ ३७ ॥

ततस्तत्प्रेवषतं तेन पद्वमं भ्ांत्वा महीतिे ॥

समस्ते पतततं क्षेत्रे हािकेश्वरसंभवे ॥३८॥

दृष्ट्वा वेदववदो ववप्रान्स्वाध्यायतनरताञ्छुचीन ् ॥

तेषां यज्ञकक्रयालभश्च यज्ञोपांतःै समंततः ॥ ३९ ॥

यप
ू ाद्वयैः सवजतो व्याप्ते सटदशे गगनांगणे ॥

ऋग ्यर्ुःसामघोषेण तथा चाथवजर्ेन च ॥ ६.१७९.४० ॥

टदनमण्डिे तथा व्याप्ते नान्यः संश्रय


ू ते ध्वतनः ॥

तथा च ताककजकाणां च वववादे षु महत्सु च ॥ ४१ ॥

onlinesanskritbooks.com
वेदांतानां समस्तानां व्याख्याने बहुधा कृते ॥

दृश्यन्ते मन
ु यो यत्र संस्स्थता तनयमेषु च ॥ ४२ ॥

एकाहारा तनराहारा एकांतरकृताशनाः ॥

बत्ररात्रोपोवषताश्चान्ये कृच्रचांद्रायणे रताः ॥ ४३ ॥

महापाराककणश्चान्ये तथा मासोपवालसनः ॥

अश्मकुट्िालशनश्चान्ये दन्तोिख
ू लिकास्तथा ॥ ४४ ॥

शीणजपणाजलशनश्चैके फिाहारा महषजयः ॥

तद्वदृष्ट्वा तादृशं क्षेत्रं संयक्


ु तं ववववधैगण
ुज ैः ॥ ४५ ॥

ततस्तत्पतततं तत्र पण्


ु यं ज्ञात्वा महीतिे ॥

यत्र स्थानेऽपतत्पव
ू ं तस्मादच्ु चलितं पन
ु ः ॥ ४६ ।

अन्यस्स्मंश्च ततः स्थाने द्वववतीये द्वववर्सत्तमाः ॥

तस्मादवप तत
ृ ीये तु तत
ृ ीयं पंकर्ं टहतम ् ॥ ४७ ॥

ततो गताजत्रयं र्ातं तेषु स्थानेषु च बत्रषु ॥

गताजसु च र्ि र्ातं स्वच्छं स्फटिकसंतनभम ् ॥ ४८ ॥

एतस्स्मन्नंतरे प्राप्तः स्वयमेव वपतामहः ॥

तत्र स्थाने द्वववर्श्रेष्िा यज्ञकमजप्रलसद्वधये ॥ ॥। ४९ ॥

दृष्ट्वा समंततः क्षेत्रं हािकेश्वरसंक्षज्ञतम ् ॥

नानाववप्रैः समाकीणं वेदवेदांगपारगैः ॥

तपस्स्वलभस्तथानेकैडजतचयाजपरायणैः ॥ ६.१७९.५० ॥

onlinesanskritbooks.com
अहो क्षेत्रमहो क्षेत्रं पण्
ु यं रम्यं द्वववर्वप्रयम ् ॥

तस्मायज्ञं कररष्यालम क्षेत्रऽे स्स्मंश्च द्वववर्ाश्रये ॥ ९१ ॥

आनतयष्यालम तच्चावप पष्ु करबत्रतयं शभ


ु म् ॥

गताजस्वेतासु पण्
ु यासु ज्येष्िं मध्यं कनीयकम ् ॥ ५२ ॥

कलिकािे च संप्राप्ते येन िोपं न गच्छतत ॥

स्वयं तनस्श्चत्य मनसा चोपववश्य धरातिे ॥ ५३ ॥

ध्यात्वा च सचु चरं कािमानयामास तत्र च ॥

पष्ु करबत्रतयं श्रेष्िं ज्येष्िमध्यकनीयकम ् ॥ ५४ ॥

ततोऽब्रवीत्स हृष्िात्मा ह्येतद्वचध पष्ु कर त्रयम ् ॥

मया सम्यक्समानीतं कलिकािभयेन च ॥ ५५ ॥

येऽत्र स्नानं कररष्यंतत श्रद्वधया परया यत


ु ाः ॥

ते यास्यंतत परां लसद्वचधमक्षयां मत्प्रसादतः ॥ ५६ ॥

ये च श्राद्वधं कररष्यंतत काततजक्यां सस


ु माटहताः ॥

कररष्यंतत गयाशीषे तेषां पण्


ु यं महत्तमम ् ॥ ५७ ॥

तत्रा द्वयात्पष्ु करात्पण्


ु यं िलभष्यंतत शताचधकम ् ॥

मया यज्ञः कृतस्तत्र काततजक्यां पव


ू प
ज ष्ु करे ॥ ५८ ॥

वैशाख्यां च कररष्यालम अत्राहं च द्वववतीयके ॥ ॥ ५९ ॥

एवमक्
ु त्वा ततो ब्रह्मा ह्याटददे श सदागततम ् ॥

ममादे शाद्वद्रत
ु ं वायो समानय परु ं दरम ् ॥ ६.१७९.६० ॥

onlinesanskritbooks.com
आटदत्यैवस
ज लु भः साधं रुद्रै श्चैव मरुद्वगणैः ॥

गंधवपिोकपािैश्च लसद्वधैववजद्वयाधरै स्तथा ॥ ६१ ॥

येन मे स्यात्सहायत्वं समस्ते यज्ञकमजणण ॥

तच्ुत्वा सकिं वायग


ु त्ज वा शक्रतनवेशनम ् ॥

कथयामास तत्सवं यदक्


ु तं परमेस्ष्िना ॥ ६२ ॥

सत्वरं प्रययौ तत्र सवपदेवगणैः सह ॥

प्रणणपत्य ततस्तं स ब्रह्माणं वाक्यमब्रवीत ् ॥ ६३ ॥

आदे शो दीयतां दे व ह्यहमाकाररतस्त्वया ॥

यदथं तत्कररष्यालम तस्माच्छीघ्रं तनवेदय ॥ ६४ ॥

ब्रह्मोवाच ॥ ॥

मया शक्रात्र चानीतं सप


ु ण्
ु यं पष्ु करत्रयम ् ॥

कलिकािभयाच्चैव कररष्ये तदहं स्स्थरम ्॥ ६५ ॥

अस्ननष्िोमत्रयं कृत्वा वैशाख्यां च यथाचचजतम ् ॥

संभारमाहरस्वाशु तदथं सवजमेव टह ॥ ६६ ॥

ब्राह्मणांश्च तदहांश्च वेदवेदांगपारगान ् ॥

तच्ुत्वा ववनयाच्छक्रस्तथेत्यक्
ु त्वा त्वरास्न्वतः ॥'

संभारानानयामास तदहांश्च द्वववर्ोत्तमान ् ॥ ६७ ॥

ततश्चकार ववचधवद्वयज्ञं स प्रवपतामहः ॥

यथोक्तववचधना सवं तथा संपण


ू द
ज क्षक्षणम ् ॥ ६८ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये पष्ु करत्रयोत्पवत्तपव
ू क
ज ं
यज्ञसमारं भाथजमप
ु करणानयनब्राह्मणामन्त्रणाटद
प्रकारकथनंनामैकोनाशीत्यत्त
ु रशततमोऽध्यायः॥१७९॥

ऋषय ऊचःु ॥

अत्यद्वभत
ु लमदं सत
ू यत्त्वया समद
ु ाहृतम ्॥

ब्रह्मणा यत्कृतो यज्ञस्तत्र क्षेत्रे महात्मना ॥ १ ॥

अस्ननष्िोमादयो यज्ञा ये वतजन्ते धरातिे ॥

यष्िव्यस्तेषु यज्ञेषु स एव टह सरु े श्वरः ॥ २ ॥

तेनव
ै यर्ता तत्र को हीष्िः प्रब्रवीटह नः ॥

ऋस्त्वर्ः के स्स्थतास्तत्र यैस्तत्कमज मखोद्वभवम ् ॥

तत्प्रत्यक्षे कृतं सवजमत


े न्नः कौतक
ु ं परम ् ॥ ३ ॥

का चैव दक्षक्षणा दत्ता तेन तेषां द्वववर्न्मनाम ् ॥

कोऽध्वयवुज वजटहतस्तत्र येन तद्वयर्नं कृतम ् ॥४॥

को होता कश्च वाऽननीध्रः को ब्रह्मा तत्र संस्स्थतः ॥

उद्वगाता कः स्स्थतस्तत्र ह्याचायो यज्ञकमजणण ॥ ५ ॥

॥ सत
ू उवाच ॥ ॥

अहं वः कीतजतयष्यालम सवं यज्ञस्य संभवम ् ॥

वत्त
ृ ांतं यच्च तत्रस्थ माश्चयं द्वववर्पग
ंु वाः ॥ ६ ॥

ये सदस्याः स्स्थतास्तत्र ऋस्त्वर्श्च द्वववर्ोत्तमाः ॥

onlinesanskritbooks.com
दक्षक्षणा याः प्रदत्ताश्च तेभ्यस्तेन महात्मना ॥ ७ ॥

यर्ता दे वदे वेन ब्रह्मणाऽलमततेर्सा ॥

यज्ञकामं चतव
ु क्
ज त्रं ज्ञात्वा दे वः शतक्रतःु ॥ ८ ॥

सवपः सरु गणैः साधं साहाययाथजमप


ु ागतः ॥

तथा च भगवाञ्छं भःु सवजदेवगणैः सह ॥ ९ ॥

तान्दृष्ट्वाऽभ्यागतान्ब्रह्मा मत्यजधमजसमाचश्रतान ् ॥

प्रोवाच ववनयोपेतः कृतांर्लिपि


ु ः स्स्थतः ॥ ६.१८०.१० ॥

स्वागतं वः सरु श्रेष्िाः प्रसादः कक्रयतां मम ॥

तनववश्यतां यथान्यायं स्थानेषु रुचचरे षु च ॥ ११ ॥

धन्योऽस्म्यनग
ु ह
ृ ीतोऽस्स्म यद्वयय
ू ं स्वयमागताः ॥

मंत्राहूता यथा कृच्रात्सवजसत्रेषु गच्छथ ॥ १२ ॥

॥ दे वा ऊचःु ॥ ॥

येन यच्चात्र कतजव्यं तच्छीघ्रं वद पद्वमर् ॥

यज्ञे तव महाभाग तस्य तत्त्वं समाटदश ॥ ॥ १३ ॥

॥ ब्रह्मोवाच ॥ ॥

ववश्वकमजन्द्रत
ु ं गच्छ यज्ञमण्डपलसद्वधये ॥

पत्नीशािां ततश्चैव यज्ञवेदीस्तथैव च ॥ १४ ॥

कुण्डातन चैव सवाजणण यथास्थानेषु कारय ॥

यज्ञपात्राणण सवाजणण ग्रहाश्च चमसास्तथा ॥ १५ ॥

onlinesanskritbooks.com
यप
ू ाश्च यत्प्रमाणेन कतजव्याः सचषािकाः ॥

पचनाथं तथा गताजः कतजव्या यत्प्रमाणतः ॥ १६ ॥

इस्ष्िकानां सहस्राणण दश चाष्िशतातन च ॥

कतजव्यातन त्वया शीघ्रं चयनानीतत सत्वरम ् ॥ १७ ॥

तथा टहरण्मयश्चावप परु


ु षः कायज एव टह ॥

तथेत्यक्
ु ता ततस्त्वष्िा शीघ्राच्छीघ्रतरं ययौ ॥ १८ ॥

ततस्तु पद्वमर्ः प्राह दे वाचायं बह


ृ स्पततम ् ॥

बह
ृ स्पते त्वमानीटह यज्ञाहाजनस्ृ त्वर्ोऽणखिान ् ॥ १९ ॥

यावत्षोडशसंख्याश्च नान्यस्यैतद्वचध यज्


ु यते ॥

त्वया शक्र सदा कायाज शश्र


ु ष ू ा च द्वववर्न्मनाम ् ॥ ६.१८०.२० ॥

हस्तपादावमद्वजदश्च श्रांतानां पष्ृ िमद्वजदनम ् ॥

धनाध्यक्ष त्वया दे या दक्षक्षणा कािसंभवा ॥ २१ ॥

सव
ु स्त्राणण टहरण्यं च तथान्यद्ववावप वांतछतम ् ॥

त्वया ववष्णो सदा कायं कृत्याकृत्यपरीक्षणम ् ॥ २२ ॥

यक्
ु तं कृतमथो नैव सावधानेन सवजदा ॥

िोकपािाश्च ये सवे रक्षंतु सकिा टदशः ॥

भत
ू प्रेतवपशाचानां प्रवेशं राक्षसोद्वभवम ् ॥ २३ ॥

यो यं कामयते कामं ककंचचद्ववस्त्रं धनं च वा ॥

ववचायज तस्य तद्वदे यं सवजयज्ञाचधपेन तु ॥ २४ ॥

onlinesanskritbooks.com
आटदत्या वसवो रुद्रा ववश्वेदेवा मरुद्वगणाः ॥

भवंतु पररवेष्िारो भोक्तुकामर्नस्य च ॥ २५ ॥

एतस्स्मन्नंतरे प्राप्तो ववश्वकमाज त्वरास्न्वतः ॥

अब्रवीत्पंकर्भवं संलसद्वधो यज्ञमण्डपः ॥ २६ ॥

सवजमन्यत्समाटदष्िं यत्त्वयोक्तं चतुमख


ुज ॥ २७ ॥

ततो बह
ृ स्पततः प्राह समभ्येत्य वपतामहम ्॥

समानीता मया दे व ब्राह्मणा यज्ञकमजणण ॥ २८ ॥

ववप्राः षोडशसंख्याश्च ऋस्त्वक्कमजणण योर्य ॥

स्वयं परीक्ष्य दे वेश यज्ञकमजप्रलसद्वधये ॥ २९ ॥

ततो ब्रह्मा स्वयं दृष्ट्वा तान्परीक्ष्य प्रयत्नतः ॥

ऋस्त्वक्त्वे च तनयोज्याथ ततश्चक्रे तदहजणम ् ॥ ६.१८०.३० ॥

॥ ऋषय ऊचःु ॥ ॥

ऋस्त्वर्ां चैव सवेषां सत


ू नामातन कीतजय ॥

येन यो ववटहतस्तत्र पदाथजः सत


ू तं वद ॥ ३१ ॥

॥ सत
ू उवाच ॥ ॥

भग
ृ ह
ु ौत्रे ततस्तेन वत
ृ ो ब्राह्मणसत्तमाः ॥

मैत्रावरुणसंज्ञस्तु तथैव च्यवनो मतु नः ॥ ३२ ॥

अच्छावाको मरीचचश्च ग्रावस्तुद्वगािवो मतु नः ॥

पि
ु स्त्यश्च तथा ऽध्वयःुज प्रस्थाताबत्रश्च संस्स्थतः ॥ ३३ ॥

onlinesanskritbooks.com
तत्र रै भ्यो मतु ननेष्िा तत्रोन्नेता सनातनः ॥

ब्रह्मा च नारदो गगो ब्राह्मणाच्छं लसरे व च ॥३४॥

आननीध्रश्च भरद्ववार्ो होता पाराशरस्तथा ॥

तथैव तत्र क्षेत्रे च उद्वगाता गोलभिो मतु नः ॥ ३५ ॥

तथैव कौथम
ु ो र्ज्ञे प्रस्तौता यज्ञकमजणण ॥

शांक्तड्यः प्रततहत्ताज च सब्र


ु ह्मण्यस्तथांचगराः ॥ ३६ ॥

तस्य यज्ञस्य लसद्वध्यथजलमत्येते षोडशस्त्वजर्ः ॥

वस्त्राभरणशोभाढ्या ववनयेन कृताश्च ते ॥३७॥

ततः कृत्वा स्वयं ब्रह्मा सवेषामहजणकक्रयाम ् ॥

गह्
ृ योक्तेन ववधानेन ततः प्रोवाच सादरम ् ॥ ३८ ॥

एषोऽह शरणं प्राप्तो यष्ु माकं द्वववर्सत्तमाः ॥

अनग
ु ह्
ृ णीत मां सवे दीक्षायै यज्ञकमजणः ॥ ३९ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


ब्रह्मयज्ञोपाख्याने यज्ञमण्ड
पप्राप्तब्राह्मणसत्कारपव
ू क
ज स्त्वजगाटदस्थानयोर्नापव
ू क
ज ाध्वरकमाजरंभोनामाशीत्यत्त
ु रशतत
मोऽध्यायः ॥ १८० ॥ ॥ ९ ॥

॥ सत
ू उवाच ॥ ॥

एतस्स्मन्नंतरे सवेनाजगरै ब्राजह्मणोत्तमैः ॥

प्रेवषतो मध्यगस्तत्र गताजतीथजसमद्व


ु भवः ॥ १ ॥

रे रे मध्यग गत्वा त्वं ब्रटू ह तं कुवपतामहम ् ॥

onlinesanskritbooks.com
ववप्रववृ त्त प्रहं तारं नीततमागजवववस्र्जतम ् ॥ २ ॥

एतत्क्षेत्रं प्रदत्तं नः पव
ू ष
े ां च द्वववर्न्मनाम ् ॥

महे श्वरे ण तष्ु िे न परू रते सपजर्े बबिे ॥ ३ ॥

तस्य दत्तस्य चाद्वयैव वपतामहशतं गतम ् ॥

पंचोत्तरमसस्न्दनधं यावत्त्वं कुवपतामह ॥ ४ ॥

न केनावप कृतोऽस्माकं ततरस्कारो यथाऽधन


ु ा ॥

त्वां मक्
ु त्वा पापकमाजणं न्यायमागजवववस्र्जतम ् ॥ ५ ॥

नागरै ब्राजह्मणैबाजह्यं योऽत्र यज्ञं समाचरे त ् ॥

श्राद्वधं वा स टह वध्यः स्यात्सवेषां च द्वववर्न्मनाम ् ॥ ६ ॥

न तस्य र्ायते श्रेयस्तत्समत्ु थं कथंचन ॥

एतत्प्रोक्तं तदा तेन यदा स्थानं ददौ टह नः ॥ ७ ॥

तस्माद्वयत्कुरुषे यज्ञं ब्राह्मणैनाजगरै ः कुरु ॥

नान्यथा िप्स्यसे कतुं र्ीवद्वलभनाजगरै द्वजववर्ैः ॥ ८ ॥

एवमक्
ु तस्ततो गत्वा मध्यगो यत्र पद्वमर्ः ॥

यज्ञमण्डपदरू स्थो ब्राह्मणैः पररवाररतः ॥ ९ ॥

यत्प्रोक्तं नागरै ः सवपः सववशेषं तदा टह सः ॥

तच्ुत्वा पद्वमर्ः प्राह सांत्वपव


ू लज मदं वचः ॥ ६.१८१.१० ॥

मानष
ु ं भावमापन्न ऋस्त्वस्नभः पररवाररतः ॥

त्वया सत्यलमदं प्रोक्तं सवं मध्यगसत्तम ॥ ११ ॥

onlinesanskritbooks.com
ककं करोलम वत
ृ ाः सवे मया ते यज्ञकमजणण ॥

ऋस्त्वर्ोऽध्वयुज पव
ू ाज ये प्रमादे न न काम्यया ॥ १२ ॥

तस्मादानय तान्सवाजनत्र स्थाने द्वववर्ोत्तमान ् ॥

अनज्ञ
ु ातस्तु तैयेन गच्छालम मखमण्डपे ॥ १३ ॥ ॥

॥ मध्यग उवाच ॥ ॥

त्वं दे वत्वं पररत्यज्य मानष


ु ं भावमाचश्रतः ॥

तत्कथं ते द्वववर्श्रेष्िाः समागच्छं तत तें ऽततकम ् ॥ १४ ॥

श्रेष्िा गावः पशन


ू ां च यथा पद्वमसमद्व
ु भव ॥

ववप्राणालमह सवेषां तथा श्रेष्िा टह नागराः ॥ १५ ॥

तत्माच्चेद्ववांछलस प्रास्प्तं त्वमेतां यज्ञसंभवाम ् ॥

तद्वभक्त्यानागरान्सवाजन्प्रसादय वपतामह ॥ १६ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा पद्वमर्ो भीत ऋस्त्वस्नभः पररवाररतः ॥

र्गाम तत्र यत्रस्था नागराः कुवपता द्वववर्ाः ॥१७॥

प्रणणपत्य ततः सवाजस्न्वनयेन समस्न्वतः ॥

प्रोवाच वचनं श्रत्ु वा कृतांर्लिपि


ु ः स्स्थतः॥१८॥

र्ानाम्यहं द्वववर्श्रेष्िाः क्षेत्रऽे स्स्मन्हाि केश्वरे ॥

यष्ु मद्वबाह्यं वथ
ृ ा श्राद्वधं यज्ञकमज तथैव च ॥ १९ ॥

कलिभीत्या मयाऽऽनीतं स्थानेऽस्स्मन्पष्ु करं तनर्म ् ॥

onlinesanskritbooks.com
तीथं च यष्ु मदीयं च तनक्षेपोऽ यंसमवपजतः ॥ ६.१८१.२० ॥

ऋस्त्वर्ोऽमी समानीता गुरुणा यज्ञलसद्वधये ॥

अर्ानता द्वववर्श्रेष्िा आचधक्यं नागरात्मकम ् ॥ २१ ॥

तस्माच्च क्षम्यतां मह्यं यतश्च वरणं कृतम ् ॥

एतेषामेव ववप्राणामस्ननष्िोमकृते मया ॥ २२ ॥

एतच्च मामकं तीथं यष्ु माकं पापनाशनम ् ॥

भववष्यतत न सन्दे हः कलिकािेऽवप संस्स्थते ॥ २३ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

यटद त्वं नागरै बाजह्यं यज्ञं चात्र कररष्यलस ॥

तदन्येऽवप सरु ाः सवे तव मागाजनय


ु ातय नः ॥

भववष्यस्न्त तथा भप
ू ास्तत्कायो न मखस्त्वया ॥ २४ ॥

यद्वयेवमवप दे वेश यज्ञकमज कररष्यलस ॥

अवमन्य द्वववर्ान्सवाजक्षक्षप्रं गच्छास्मदं ततकात ् ॥ २५ ॥

॥ ब्रह्मोवाच ॥ ॥

अद्वयप्रभतृ त यः कस्श्चद्वयज्ञमत्र कररष्यतत ॥

श्राद्वधं वा नागरै बाजह्यं वथ


ृ ा तत्संभववष्यतत ॥२६॥

नागरोऽवप च यो न्यत्र कस्श्चद्वयज्ञं कररष्यतत ॥

एतत्क्षेत्रं पररत्यज्य वथ
ृ ा तत्संभववष्यतत ॥ २७ ॥

मयाजदेयं कृता ववप्रा नागराणां मयाऽधन


ु ा ॥

onlinesanskritbooks.com
कृत्वा प्रसादमस्माकं यज्ञाथं दातुमहजथ ॥

अनज्ञ
ु ां ववचधवद्वववप्रा येन यज्ञं करोम्यहम ् ॥ २८ ॥

॥ सत
ू उवाच ॥ ॥

ततस्तैब्राजह्मणैस्तुष्िै रनज्ञ
ु ातः वपतामहः ॥

चकार ववचधवद्वयज्ञं ये वत
ृ ा ब्राह्मणाश्च तैः ॥ २९ ॥

ववश्वकमाज समागत्य ततो मस्तकमण्डनम ् ॥

चकार ब्राह्मणश्रेष्िा नागराणां मते स्स्थतः ॥ ६.१८१.३० ॥

ब्रह्मावप परमं तोषं गत्वा नारदमब्रवीत ् ॥

साववत्रीमानय क्षक्षप्रं येन गच्छालम मण्डपे ॥ ३१ ॥

वाद्वयमानेषु वाद्वयेषु लसद्वधककन्नरगुह्यकैः ॥

गन्धवपगीतसंसक्तैवेदोच्चारपरै द्ववज वर्ैः ॥

अरणणं समप
ु ादाय पि
ु स्त्यो वाक्यमब्रवीत ् ॥ ३२ ॥

पत्नी ३ पत्नीतत ववप्रेन्द्राः प्रोच्चैस्तत्र व्यवस्स्थताः ॥ ३३ ॥

एतस्स्मन्नंतरे ब्रह्मा नारदं मतु नसत्तमम ्॥

संज्ञया प्रेषयामास पत्नी चानीयतालमतत ॥ ३४ ॥

सोऽवप मंदं समागत्य साववत्रीं प्राह िीिया ॥

यद्व
ु धवप्रयोंऽतरं वांछन्साववत्र्या सह वेधसः [। ३५ ॥

अहं संप्रवे षतः वपत्रा तव पाश्वे सरु े श्वरर ॥

आगच्छ प्रस्स्थतः स्नातः सांप्रतं यज्ञमण्डपे ॥ ३६ ॥

onlinesanskritbooks.com
परमेकाककनी तत्र गच्छमाना सरु े श्वरर ॥

कीदृग्रूपा सदलस वै दृश्यसे त्वमनाथवत ् ॥ ३७ ॥

तस्मादानीयतां सवाज याः कास्श्चद्वदे वयोवषतः ॥

यालभः पररवत
ृ ा दे वव यास्यलस त्वं महामखे ॥ ३८ ॥

एवमक्
ु त्वा मतु नश्रेष्िो नारदो मतु नसत्तमः ॥

अब्रवीस्त्पतरं गत्वा तातांबाऽऽकाररता मया ॥ ३९ ॥

परं तस्याः स्स्थरो भावः ककंचचत्संिक्षक्षतो मया ॥

तस्य तद्ववचनं श्रत्ु वा ततो मन्यस


ु मस्न्वतः॥६.१८१.४॥।

पि
ु स्त्यं प्रेषयामास साववत्र्या सस्न्नधौ ततः ॥

गच्छ वत्स त्वमानीटह स्थानं सा लशचथिास्त्मका ॥

सोमभारपररश्रांतं पश्य मामध्


ू वजसंस्स्थतम ्॥४१॥

एष कािात्ययो भावव यज्ञकमजणण सांप्रतम ्॥

यज्ञयानमह
ु ू तोऽयं सावशेषो व्यवस्स्थतः ॥४२॥

तस्य तद्ववचनं श्रत्ु वा पि


ु स्त्यः सत्वरं ययौ ॥

साववत्री ततष्िते यत्र गीतनत्ृ यसमाकुिा ॥ ४३ ॥

ततः प्रोवाच ककं दे वव त्वं ततष्िलस तनराकुिा ॥

यज्ञयानोचचतः कािः सोऽयं शेषस्तु ततष्ितत ॥४४॥

तस्मादागच्छ गच्छामस्तातः कृच्रे ण ततष्ितत॥

सोमभाराद्वजटदतश्चोध्वं सवपदेवःै समावत


ृ ः ॥४५॥

onlinesanskritbooks.com
॥ साववत्र्यव
ु ाच ॥ ॥

सवजदेववत
ृ स्तात तव तातो व्यवस्स्थतः ॥

एकाककनी कथं तत्र गच्छाम्यहमनाथवत ् ॥४६॥

तद्वब्रटू ह वपतरं गत्वा मह


ु ू तं पररपा्यताम ् ॥४७॥

यावदभ्येतत शक्राणी गौरी िक्ष्मीस्तथा पराः॥

दे वकन्याः समार्ेऽत्र तालभरे ष्याम्यह८द्रत


ु म ् ॥ ४८ ॥

सवाजसां प्रेवषतो वायतु नजमत्रणकृते मया ॥

आगलमष्यस्न्त ताः शीघ्रमेवं वाच्यः वपता त्वया ॥४९॥

॥ सत
ू उवाच ॥ ॥

सोऽवप गत्वा द्रत


ु ं प्राह सोमभाराटदज तं ववचधम ्॥

नैषाभ्येतत र्गन्नाथ प्रसक्ता गह


ृ कमजणण ॥ ६.१८१.५० ॥

सा मां प्राह च दे वानां पत्नीलभः सटहता मखे ॥

अहं यास्यालम तासां च नैकाद्वयावप प्रदृश्यते ॥ ५१ ॥

एवं ज्ञात्वा सरु श्रेष्ि कुरु यत्ते सरु ोचते ॥

अततक्रामतत कािोऽयं यज्ञयानसमद्र


ु वः ॥

ततष्िते च गह
ृ व्यग्रा सावप स्त्री लशचथिास्त्मका ॥ ५२ ॥

तच्ुत्वा वचनं तस्य पि


ु स्त्यस्य वपतामहः ॥

समीपस्थं तदा शक्रं प्रोवाच वचनं द्वववर्ाः ॥ ५३ ॥

॥ ब्रह्मोवाच ॥ ॥

onlinesanskritbooks.com
शक्र नायातत साववत्री सावप स्त्री लशचथिास्त्मका ॥

अनया भायजया यज्ञो मया कायोऽयमेव तु ॥ ५४ ॥

गच्छ शक्र समानीटह कन्यां कांचचत्त्वरास्न्वतः ॥

यावन्न क्रमते कािो यज्ञयानसमद्व


ु भवः ॥ ५५ ॥

वपतामहवचः श्रत्ु वा तदथं कन्यका द्वववर्ाः ॥

शक्रेणासाटदता शीघ्रं भ्ममाणा समीपतः ॥ ५६ ॥

अथ तक्रघिव्यग्रमस्तका तेन वीक्षक्षता ॥

कन्यका गोपर्ा तन्वी चंद्रास्या पद्वमिोचना ॥ ५७ ॥

सवजिक्षणसंपण
ू ाज यौवनारं भमाचश्रता ॥

सा शक्रेणाथ संपष्ृ िा का त्वं कमििोचने ॥ ५८ ॥

कुमारी वा सनाथा वा सत
ु ा कस्य ब्रवीटह नः ॥ ५९ ॥

॥ कन्यो वाच ॥ ॥

गोपकन्यास्स्म भद्रं ते तक्रं ववक्रेतम


ु ागता ॥

यटद गह्
ृ णालस मे म्
ू यं तच्छीघ्रं दे टह मा चचरम ् ॥ ६.१८१.६० ॥

तच्ुत्वा बत्रटदवेन्द्रोऽवप मत्वा तां गोपकन्यकाम ् ॥

र्गह
ृ े त्वरया यक्
ु तस्तक्रं चोत्सज्
ृ य भत
ू िे ॥ ६१ ॥

अथ तां रुदतीं शक्रः समादाय त्वरास्न्वतः ॥

गोवक्त्रेण प्रवेश्याथ गह्


ु येनाकषजयत्ततः ॥ ६२ ॥

एवं मेध्यतमां कृत्वा संस्नाप्य सलििैः शभ


ु ःै ॥

onlinesanskritbooks.com
ज्येष्िकुण्डस्य ववप्रेन्द्राः पररधायय सव
ु ाससी ॥ ६३ ॥

ततश्च हषजसंयक्
ु तः प्रोवाच चतरु ाननम ् ॥

द्रत
ु ं गत्वा परु ो धत्ृ वा सवजदेवसमागमे ॥ ६४ ॥

कन्यकेयं सरु श्रेष्ि समानीता मयाऽधन


ु ा ॥

तवाथाजय सरू
ु पांगी सवजिक्षणिक्षक्षता ॥ ६५ ॥

गोपकन्या ववटदत्वेमां गोवक्त्रेण प्रवेश्य च ॥

आकवषजता च गुह्येन पावनाथं चतुमख


ुज ॥ ६६ ॥

॥ श्रीवासद
ु े व उवाच ॥ ॥

गवां च ब्राह्मणानां च कुिमेकं द्वववधा कृतम ् ॥

एकत्र मंत्रास्स्तष्िं तत हववरन्यत्र ततष्ितत ॥ ६७ ॥

धेनद
ू राद्वववतनष्क्रांता तज्र्ातेयं द्वववर्न्मनाम ् ॥

अस्याः पाणणग्रहं दे व त्वं कुरुष्व मखाप्तये ॥ ६८

यावन्न चिते कािो यज्ञयानसमद्व


ु भवः ॥ ६९ ॥

॥ रुद्र उवाच ॥ ॥

प्रववष्िा गोमख
ु े यस्मादपानेन ववतनगजता ॥

गायत्रीनाम ते पत्नी तस्मादे षा भववष्यतत ॥ ६.१८१.७० ॥

॥ ब्रह्मोवाच ॥ ॥

वदन्तु ब्राह्मणाः सवे गोपकन्याप्यसौ यटद ॥

संभय
ू ब्राह्मणीश्रेष्िा यथा पत्नी भवेन्मम ॥ ७१ ॥

onlinesanskritbooks.com
॥ ब्राह्मणा ऊचःु ॥ ॥

एषा स्याद्वब्राह्मणश्रेष्िा गोपर्ाततवववस्र्जता ॥

अस्मद्ववाक्याच्चतव
ु क्
ज त्र कुरु पाणणग्रहं द्रत
ु म ् ॥ ७२ ॥

॥ सत
ू उवाच ॥ ॥

ततः पाणणग्रहं चक्रे तस्या दे वः वपतामहः ॥

कृत्वा सोमं ततो मस्ू ध्नज गह्


ृ योक्तववचधना द्वववर्ाः ॥ ७३ ॥

संततष्ितत च तत्रस्था महादे वी सप


ु ावनी ॥

अद्वयावप िोके ववख्याता धनसौभानयदातयनी ॥ ॥ ७४ ॥

यस्तस्यां कुरुते मत्यजः कन्यादानं समाटहतः ॥

समस्तं फिमाप्नोतत रार्सय


ू ाश्वमेधयोः ॥ ७९ ॥

कन्या हस्तग्रहं तत्र याऽऽप्नोतत पततना सह ॥

सा स्यात्पत्र
ु वती साध्वी सख
ु सौभानयसंयत
ु ा ॥ ७६ ॥

वपंडदानं नरस्तस्यां यः करोतत द्वववर्ोत्तमाः ॥

वपतरस्तस्य संतष्ु िास्त वपजताः वपतत


ृ ीथजवत ् ॥ ७७ ॥

इतत श्रीस्कादे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये गायत्रीवववाहे
गायत्रीतीथजमाहात्म्यवणजनंनामैकाशीत्यत्त
ु रशततमोअध्यायः ॥ १८१ ॥ ॥९॥

॥ सत
ू उवाच ॥ ॥

एवं पत्नीं समासाद्वय गायत्रीं चतरु ाननः ॥

संप्रहृष्िमना भत्ू वा प्रस्स्थतो यज्ञमण्डपम ् ॥ १ ॥

onlinesanskritbooks.com
गायत्र्यवप समादाय मस्ू ध्नज तामरणणं मद
ु ा ॥

प्रतस्थे संपररत्यज्य गोपभावं ववगटहजतम ् ॥ २ ॥

वाद्वयमानेषु वाद्वयेषु ब्रह्मघोषे टदवंगते ॥

किं प्रगायमानेषु गन्धवेषु समंततः ॥ ३ ॥

सवजदेवद्वववर्ोपेतः संप्राप्तो यज्ञमण्डपे ॥

गायत्र्या सटहतो ब्रह्मा मानष


ु ं भावमाचश्रतः ॥ ४ ॥

एतस्स्मन्नंतरे चक्रे केशतनवजपणं ववधेः ॥

ववश्वकमाज नखानां च गायत्र्यास्तदनंतरम ् ॥ ५ ॥

औदम्
ु बरं ततो दण्डं पि
ु स्त्योऽस्मै समाददे ॥

एणशंग
ृ ास्न्वतं चमज मन्त्रवद्वववर्सत्तमाः ॥ ६ ॥

पत्नीशािां गह
ृ ीत्वा च गायत्रीं मौनधाररणीम ् ॥

मेखिां तनदधे चान्यां कट्यां मौंर्ीमयीं शभ


ु ाम ् ॥ ७ ॥

ततश्चक्रे परं कमज यदक्


ु तं यज्ञमंडपे ॥

ऋस्त्वस्नभः सटहतो वेधा वेदवाक्यसमादृतः ॥ ८ ॥

प्रवनये र्ायमाने च तत्राश्चयजमभन्


ू महत ् ॥

र्ा्मरूपधरः कस्श्चद्वटदनवासा ववकृताननः ॥ ९ ॥

कपािपाणणरायातो भोर्नं दीयतालमतत ॥

तनषेध्यमानोऽवप च तैः प्रववष्िो याक्षज्ञकं सदः ॥

स कृत्वाऽिनमन्याययं तज्यजमानोऽवप तापसैः ॥ ६.१८२.१० ॥

onlinesanskritbooks.com
॥ सदस्या ऊचःु ॥ ॥

कस्मात्पापसमेतस्त्वं प्रववष्िो यज्ञमण्डपे ॥

कपािी नननरूपो यो यज्ञकमजवववस्र्जतः ॥ ११ ॥

तस्माद्वगच्छ द्रत
ु ं मढ
ू यावद्वब्रह्मा न कुप्यतत ॥

तथाऽन्ये ब्राह्मणश्रेष्िास्तथा दे वाः सवासवाः ॥ १२ ॥

॥ र्ा्म उवाच ॥ ॥

ब्रह्मयज्ञलममं श्रत्ु वा दरू ादत्र समागतः ॥

बभ
ु क्षु क्षतो द्वववर्श्रेष्िास्तस्त्कमथं ववगहजथ ॥ १३ ॥

दीनांधःै कृपणैः सवैस्तजवपजतःै क्रतुरुच्यते ॥

अन्यथाऽसौ ववनाशाय यदक्


ु तं ब्राह्मणैवच
ज ः ॥१४॥

अन्नहीनो दहे द्राष्िं मन्त्रहीनस्तु ऋस्त्वर्ः ॥

याक्षज्ञकं दक्षक्षणा हीनो नास्स्त यज्ञसमो ररपःु ॥ १५ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

यटद त्वं भोक्तक


ु ामस्तु समायातो डर् द्रत
ु म् ॥

एतस्यां सत्रशािायां भञ्


ु र्ते यत्र तापसाः ॥

दीनान्धाः कृपणाश्चैव ततः क्षुत्क्षामकंटिताः ॥ १६ ॥

अथवा धनकामस्त्वं वस्त्रकामोऽथ तापस ॥

डर् ववत्तपततयजत्र दानशािां समाचश्रतः ॥ १७ ॥

अतनंद्वयोऽयं महामख
ू ज यज्ञः पैतामहो यतः ॥

onlinesanskritbooks.com
अचचजतः सवजतः पण्
ु यं तस्त्कं तनन्दलस दम
ु त
ज े ॥ १८ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु तः कपािं स पररक्षक्षप्य धरातिे ॥

र्गामादशजनं सद्वयो दीपवद्वद्वववर्सत्तमाः ॥ १९ ॥

॥ ऋस्त्वर् ऊचःु ॥ ॥

कथं यज्ञकक्रया कायाज कपािे सदलस स्स्थते ॥

पररक्षक्षपथ तस्मात्तु एवमच


ू द्व
ु जववर्ोत्तमाः ॥ ६.१८२.२० ॥

अथैको बहुधा प्रोक्तः सदस्यैश्च द्वववर्ोत्तमैः ॥

दण्डकाष्िं समद्व
ु यम्य प्रचचक्षेप बटहस्तथा ॥ २१ ॥

अथान्यत्तत्र संर्ातं कपािं तादृशं पन


ु ः ॥

तस्स्मन्नवप तथा क्षक्षप्ते भय


ू ोऽन्यत्समपद्वयत ॥ २२ ॥

एवं शतसहस्राणण ह्ययत


ु ान्यबद
ुज ातन च ॥

तत्र र्ातातन तैव्याजप्तो यज्ञवािः समंततः ॥ २३ ॥

हाहाकारस्ततौ र्ज्ञे समस्ते यज्ञमण्डपे ॥

दृष्ट्वा कपािसंघांस्तान्यज्ञ कमजप्रदष


ू कान ्॥ २४ ॥

अथ संचचंतयामास ध्यानं कृत्वा वपतामहः ॥

हराररष्िं समाज्ञाय तत्सवं हृष्िरूपधक


ृ ् ॥ २५ ॥

कृतांर्लिपि
ु ो भत्ू वा ततः प्रोवाच सादरम ्॥

महे श्वरं समासाद्वय यज्ञवािसमाचश्रतम ्॥ २६ ॥

onlinesanskritbooks.com
ककलमदं यज्
ु यते दे व यज्ञेऽस्स्मन्कमजणः क्षततः ॥

तस्मात्संहर सवाजणण कपािातन सरु े श्वर ॥ २७ ॥

यज्ञकमजवविोपोऽयं मा भत्त्ू वतय समागते ॥ २८ ॥

ततः प्रोवाच संक्रुद्वधो भगवाञ्छलशशेखरः ॥

तन्ममेष्ितमं पात्रं भोर्नाय सदा स्स्थतम ्॥ २९ ॥

एते द्वववर्ाधमाः कस्माद्वववद्वववषंततवपतामह ॥

तथा न मां समद्व


ु टदश्य र्ुहुवर्
ु ाजतवेदलस ॥ ६.१८२.३० ॥

यथान्यादे वता स्तद्ववन्मन्त्रपत


ू ं हववववजधे ॥

तस्माद्वयटद ववधे कायाज समास्प्तयजज्ञकमजणण ॥ ३१ ॥

तत्कपािाचश्रतं हव्यं कतजव्यं सकिं स्त्वदम ् ॥

तथा च मां समु द्वटदश्य ववशषाज्र्ातवेदलस ॥ ३२ ॥

होतव्यं हववरे वात्र समास्प्तं यास्यतत क्रतःु ॥

नान्यथा सत्यमेवोक्तं तवाग्रे चतरु ानन ॥ ३३ ॥

॥ वपतामह उवाच ॥ ॥

रूपाणण तव दे वेश पथ
ृ नभत
ू ान्यनेकशः ॥

संख्यया पररहीनातन ध्येयातन सकिातन च ॥ ३४ ॥

एतन्महाडतं रूपमाख्यातं ते बत्रिोचन ॥

नैवं च मखकमज स्यात्तत्रैव च न यज्


ु यते ॥ ३५ ॥

अद्वयैतत्कमज कतुं च श्रतु तबाह्यं कथंचन ॥

onlinesanskritbooks.com
तव वाक्यमवप त्र्यक्ष नान्यथा कतम
ुज ु त्सहे ॥ ३६ ॥

मन्ृ मयेषु कपािेषु हववः श्राप्यं सरु े श्वर ॥

अद्वयप्रभतृ त यज्ञेषु परु ोडाशास्त्मकं द्वववर्ैः ॥

तवोद्वदे शन
े दे वेश होतव्यं शतरुटद्र यम ् ॥ ३७ ॥

ववशेषात्सवजयज्ञेषु र्प्यं चैव ववशेषतः ॥

कपािानां तु द्ववारे ण त्वया रूपं तनर्ं कृतम ् ॥ ३८ ॥

प्रकिं च सरु श्रेष्ि कपािे श्वरसंक्षज्ञतः ॥

तस्मात्त्वं भववता रुद्र क्षेत्रऽे स्स्मन्द्ववादशोऽपरः ॥ ३९ ॥

अत्र यज्ञं समारभ्य यस्त्वां प्राक्पर्


ू तयष्यतत ॥

अववघ्नेन मख स्तस्य समास्प्तं प्रडस्र्ष्यतत ॥ ६.१८२.४० ॥

एवमक्
ु ते ततस्तेन कपािातन द्वववर्ोत्तमाः ॥

तातन सवाजणण नष्िातन संख्यया रटहतातन च ॥ ४१ ॥

ततो हृष्िश्चतव
ु क्
ज त्रः स्थापयामास तत्क्षणात ् ॥

लिगं माहे श्वरं तत्र कपािेश्वरसंक्षज्ञतम ् ॥ ४२ ॥

अब्रवीच्च ततो वाक्यं यश्चैतत्पर्


ू तयष्यतत ॥

मम कुण्डत्रये स्नात्वा स यास्यतत परां गततम ्॥ ४३ ॥

शक्
ु िपक्षे चतुदजश्यां काततजके र्ागरं तु यः ॥

कररष्यतत पन
ु श्चास्य लिंगस्य सस
ु माटहतः ॥

आर्न्मप्रभवात्पापात्स ववमस्ु क्तमवाप्स्यतत ॥ ४४ ॥

onlinesanskritbooks.com
एवमक्
ु तेऽथ ववचधना प्रहृष्िस्स्त्रपरु ांतकः ॥

यज्ञमण्डपमासाद्वय प्रस्स्थतो वेटदसंतनधौ ॥ ४५ ॥

ब्राह्मणैश्च ततः कमज प्रारब्धं यज्ञसम्भवम ् ॥

ववस्मयोप्फु्िनयनैनम
ज स्कृत्य महे श्वरम ् ॥ ४६ ॥

॥ सत
ू उवाच ॥ ॥

एवं च यर् तस्तस्य चतुवक्


ज त्रस्य तत्र च ॥

ऋषीणां कोटिरायाता दक्षक्षणापथवालसनाम ् ॥ ४७ ॥

श्रत्ु वा पैतामहं यज्ञं कौतक


ु े न समस्न्वताः ॥

कीदृशो भववता यज्ञो दीक्षक्षतो यत्र पद्वमर्ः ॥ ४८८ ॥

कीदृक्क्षेत्रं च तत्पण्
ु यं हािकेश्वरसंक्षज्ञतम ् ॥

कीदृशास्ते च ववप्रेन्द्रा ऋस्त्वर्स्तत्र ये स्स्थताः ॥ ४९ ॥

अथ ते सप
ु ररश्रांता मध्यंटदनगते रवौ ॥

रवववारे ण संप्राप्ते नक्षत्रे चास्श्वसंस्स्थते ॥ ६.१८२.५० ॥

वैवस्वत्यां ततथौ चैव प्राप्ता घमजपीक्तडताः ॥

कंचचज्र्िाशयं प्राप्य प्रववष्िाः सलििं शभ


ु म ् ॥ ५१ ॥

शंकुकणाज महाकणाज वकनासास्तथापरे ॥

महोदरा बह
ृ द्वदन्ता दीघोष्िाः स्थि
ू मस्तकाः॥५२॥

चचवपिाक्षास्तथा चान्ये दीघजग्रीवास्तथा परे ॥

कृष्णांगाः स्फुटितैः पादै नख


ज ैदीघपः समस्ु त्थतैः॥५३॥

onlinesanskritbooks.com
ततो यावद्वववतनष्क्रांताः प्रपश्यस्न्त परस्परम ्॥

तावद्ववैरूपस्यतनमक्
ुज ताः संर्ाताः कामसस्न्नभाः॥५४॥

ततो ववस्मयमापन्ना लमथः प्रोचःु प्रहवषजताः॥

रूपव्यत्ययमािोक्य ज्ञात्वा तीथं तदत्त


ु मम ्॥

अत्र स्नानाटददं रूपमस्मालभः प्राप्तमत्त


ु मम ्॥५५॥

यस्मात्तस्माटददं तीथं रूपतीथं भववष्यतत॥

त्रैिोक्ये सकिे ख्यातं सवजपातकनाशनम ्॥५६॥

येऽत्र स्नानं कररष्यस्न्त श्रद्वधया परया यत


ु ाः॥

सरू
ु पास्ते भववष्यंतत सदा र्न्मतन र्न्मतन॥५७॥

वपतॄंश्च तपजतयष्यस्न्त य त्र श्रद्वधासमस्न्वताः॥

र्िेनावप गयाश्राद्वधात्ते िप्स्यन्ते चधकं फिम ्॥५८॥

येऽत्र रत्नप्रदानं च प्रकररष्यस्न्त मानवाः॥

भववष्यंतत न संदेहो रार्ानस्ते भवेभवे॥५९॥

स्थास्यामो वयमत्रैव सांप्रतं कृततनश्चयाः॥

न यास्यामो वयं तीथं यद्वयवप स्यात्सश


ु ोभनम ्॥६.१८२.६०॥

एवमक्
ु त्वाऽथ व्यभर्ंस्तत्सवं मन
ु यश्च ते॥

यज्ञोपवीतमात्राणण स्वातन तीथाजतन चकक्ररे ॥६१॥

सत
ू उवाच॥

अद्वयावप च द्वववर्श्रेष्िास्तत्र तीथे र्गद्वगरु


ु ः॥

onlinesanskritbooks.com
प्रथमं स्पश
ृ ते तोयं तनत्यं स्याद्वदतयतं शभ
ु म ्॥६२॥

तनष्कामस्तु पन
ु मजत्यो यः स्नानं तत्र श्रद्वधया।.

कुरुते स परं श्रेयः प्राप्नय


ु ास्त्सद्वचधिक्षणम ्॥६३॥

एवं ते मन
ु यः सवे ववभज्य तन्महत्सरः॥

सायंतनं च तत्रैव कृत्वा कमज सवु वस्तरम ्॥६४.॥

ततो तनशामख
ु े प्राप्ता यत्र दे वः वपतामहः॥

दीक्षक्षतस्त्वथ मौनी च यज्ञमण्डपसंचश्रतः॥६५॥

तं प्रणम्य ततः सवे गता यत्रस्त्वजर्ः स्स्थताः॥

उपववष्िाः पररश्रान्ता टदवा यक्षज्ञयकमजणा॥६६॥

इन्द्राटदकैः सरु ै भक्


ज त्या मद्व
ृ यमानाङ्घ्रयः स्स्थताः॥

अलभवाद्वयाथ तान्सवाजनप
ु ववष्िास्ततो ग्रतः॥६७॥

चक्रुश्चाथ कथास्श्चत्रा यज्ञकमजसमद्व


ु भवाः॥

सोमपानस्य संबन्धो व्यत्ययं च समद्व


ु भवम ्॥६८॥

उद्वगातुः प्रभवं चैव तथाध्वयोः परस्परम ्॥

प्रोचस्
ु ते तत्त्वमाचश्रत्य तथान्ये दष
ू यस्न्त तत ्॥६९॥

अन्ये मीमांसकास्तत्र कोपसंरक्तिोचनाः।.

हन्यस्
ु तेषां मतं वादमाचश्रता वास्नवचक्षणाः॥ ६.१८२.७०॥

पररलशष्िववदश्चान्ये मध्यस्था द्वववर्सत्तमाः॥

प्रोचव
ु ाजदं पररत्यज्य सालभप्रायं यथोटदतम ्॥७१॥

onlinesanskritbooks.com
महावीरपरु ोडाशचयनप्रमख
ु ांस्तथा॥

वववादांश्चकक्ररे चान्ये स्वंस्वं पक्षं समाचश्रताः॥७२॥

एवं सा रर्नी तेषामततक्रान्ता द्वववर्न्मनाम ्।७३॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये रूपतीथोत्पवत्तपव
ू क
ज प्रथमयज्ञटदवसवत्त
ृ ान्तवणजनंनाम
द्वव्यशीत्यत्त
ु रशततमो ध्यायः॥१८२॥

सत
ू उवाच॥

द्वववतीये टदवसे प्राप्ते यज्ञकमजसमद्व


ु भवे॥

द्ववादश्यामभवत्तत्र शण
ृ ध्
ु वं तद्वद्वववर्ोत्तमाः॥

वत्त
ृ ान्तं सवजदेवानां महाववस्मयकारकम ् ॥ १ ॥

मखकमजणण प्रारब्ध ऋस्त्वस्नभवेदपारगैः ॥

र्िसपं समादाय बिुः कस्श्चत्सन


ु मजकृत ् ॥ २ ॥

प्रववश्याथ सदस्तत्र तं सपं ब्राह्मणास्न्तके ॥

चचक्षेप प्रहसंश्चैव सवजदःु खभयंकरम ् ॥ ३ ॥

ततस्तु डुण्डुभस्तण
ू ं भ्ममाण इतस्ततः ॥

ववप्राणां सदलसस्थानां सक्तानां यज्ञकमजणण ॥ ४ ॥

अहो होतःु स्स्थते प्रैषे दीघजसत्रसमद्व


ु भवे ॥

स सपो वेष्ियामास तस्य गात्रं समंततः ॥ ५ ॥

न चचाि तनर्स्थानात्प्रायस्श्चत्तववभीषया ॥

नोवाच वचनं सोऽत्र चयनन्यस्तिोचनः ॥ ६ ॥

onlinesanskritbooks.com
हाहाकारो महाञ्र्ज्ञे एतस्स्मन्नंतरे द्वववर्ाः ॥

तस्स्मन्सदलस ववप्राणां ववषा ढ्याटहप्रशंकया ॥ ७ ॥

हाहाकारो महानासीत्तं दृष्ट्वा सपजवेस्ष्ितम ् ॥

तस्य पत्र
ु ो ववनीतात्मा मैत्रावरुणकमजणण ॥ ९ ॥

संस्स्थतस्तेन संदृष्िः वपता सपाजलभवेस्ष्ितः ॥

ज्ञात्वा तु चेस्ष्ितं तस्य भये सपजसमद्व


ु भवे ॥

शशाप क्रोधसंयक्
ु तस्ततस्तं स बिुं मतु नः ॥ ९ ॥

यस्मात्पाप त्वया सपजः क्षक्षप्तः सदलस दम


ु त
ज े ॥

तस्माद्वभव द्रत
ु ं सपो मम वाक्यादसंशयम ् ॥ ६.१८३.१० ॥

॥ बिुरुवाच ॥ ॥

हास्येन र्िसपोऽयं मया मक्


ु तोऽत्र िीिया ॥

न ते तातं समद्व
ु टदश्य तस्त्कं मां शपलस द्वववर् ॥ ११ ॥

एतस्स्मन्नंतरे मक्
ु त्वा तस्य गात्रं स पन्नगः ॥

र्गामान्यत्र तस्यावप सपजत्वं समपद्वयत ॥ १२ ॥

सोऽवप सपजत्वमापन्नः सनातनसत


ु ो बिुः ॥

दःु खशोकसमापन्नो ब्राह्मणैः पररवेस्ष्ितः ॥ १३ ॥

अथ गत्वा भग
ृ ंु सोऽवप बाष्पव्याकुििोचनः ॥

प्रोवाच गद्वगदं वाक्यं प्रणणपत्य परु ःसरः ॥ १४ ॥

सनातनसत
ु श्चास्स्म पौत्रस्तु परमेस्ष्िनः ॥

onlinesanskritbooks.com
शप्तस्तव सत
ु ेनास्स्म च्यवनेन महात्मना ॥ १५ ॥

तनदोषो ब्राह्मणश्रेष्ि तस्माच्छापात्प्ररक्ष माम ् ॥

तच्ुत्वा च्यवनं प्राह कृपाववष्िो भग


ृ ःु स्वयम ् ॥१६॥

अयक्
ु तं ववटहतं तात यच्छप्तोऽयं बिुस्त्वया॥

न मां धषजतयतंु शक्तो ववषाढ्योऽवप भर्


ु ंगमः ॥१७॥

ककं पन
ु र्जिसपोऽयं तनववजषो रज्र्ुसंतनभः ॥

न मामद्व
ु टदश्य तनमक्
ुज तः सपोऽनेन द्वववर्न्मना ॥

शापमोक्षं कुरुष्वास्य तस्माच्छीघ्रं द्वववर्न्मनः ॥ १९ ॥

॥ च्यवन उवाच ॥ ॥

यटद त्यर्तत मयाजदामस्ब्धः शैत्यं डर्ेद्रववः ॥

उष्णत्वं च क्षपानाथस्तन्मे स्यादनत


ृ ं वचः ॥ १९ ॥

तच्ुत्वा वचनं तस्य स्वयमेव वपतामहः ॥

तत्रायातः स्स्थतो यत्र स पौत्रः सपजरूपधक


ृ ् ॥ ६.१८३.२० ॥

प्रोवाच न ववषादस्ते पत्र


ु कायजः कथंचन ॥

यत्सपजत्वमनप्र
ु ाप्तः शण
ृ ुष्वात्र वचो मम ॥ २१ ॥

परु ा संस्रष्िुकामोऽहं नागानां नवमं कुिम ् ॥

तद्वभववष्यतत त्वत्पाश्वाजत्समयाजदं धरातिे ॥ २२ ॥

मन्त्रौषचधयर्
ु ां पंस
ु ां न पीडामाचररष्यतत ॥

संप्राप्स्यतत परां पर्


ू ां समस्ते र्गतीतिे ॥ २३ ॥

onlinesanskritbooks.com
अत्राऽस्स्त सश
ु भ
ु ं तोयं हािकेश्वरसंक्षज्ञते ॥

क्षेत्रे तत्र समावासः पत्र


ु कायजस्त्वया सदा ॥ २४ ॥

तत्रस्थस्य तपस्थस्य नागः ककोिको तनर्म ् ॥

तव दास्यतत सत्कन्यां ततः सस्ृ ष्िभजववष्यतत ॥ २५ ॥

नवमस्य कुिस्यात्र समयाजदस्य भत


ू िे ॥

श्रावणे कृष्णपक्षे तु संप्राप्ते पंचमीटदने ॥ २६ ॥

संप्राप्स्यतत परां पर्


ू ां पचृ थव्यां नवमं कुिम ् ॥

अद्वयप्रभतृ त तत्तोयं नागतीथजलमतत स्मत


ृ म ् ॥२७॥

ख्याततं यास्यतत भप
ू ष्ृ िे सवजपातकनाशनम ्॥

येऽत्र स्नानं कररष्यंतत संप्राप्ते पंचमीटदने ॥२८॥

न तेषां वत्सरं यावद्वभववष्यत्यटहर्ं भयम ् ॥

ववषाद्वजटदतस्तु यो मत्यजस्तत्र स्नानं कररष्यतत ॥२९॥

तत्क्षणास्न्नववजषो भत्ू वा संप्राप्स्यतत परं सख


ु म् ॥

पत्र
ु कामा तु या नारी पंचम्यां भास्करोदये ॥६.१८३.३॥।

कररष्यतत तथा स्नानं फिहस्ता प्रभस्क्ततः ॥

भववष्यतत च सा शीघ्रं वंध्याऽवप च सप


ु बु त्रणी ॥३१॥

॥ सत
ू उवाच ॥ ॥

एवं प्रवदतस्तस्य ब्रह्मणोऽव्यक्तर्न्मनः॥

अन्ये नागाः समायातास्तत्र यज्ञे तनमंबत्रताः ॥ ३२ ॥

onlinesanskritbooks.com
वासकु कस्तक्षकश्चैव पण्
ु डरीकः कृशोदरः ॥

कम्बिाश्वतरौ नागौ शेषः कालिय एव च ॥ ३३ ॥

ते प्रणम्य वचः प्रोचःु प्रोच्चैदेवं वपतामहम ् ॥

तवादे शाद्ववयं प्राप्ता यज्ञेऽत्र प्रवपतामह॥३४॥

साहाययाथं तदादे शो दीयतां प्रवपतामह॥

येन कुमो वयं शीघ्रं नागराज्ये ह्यचधस्ष्िताः ॥३५॥

ब्रह्मोवाच ॥ साहाययमेतदस्माकं भवदीयं महोरगाः ॥

गत्वानेन समं शीघ्रं नागरार्ेन ततष्ित॥३६॥

नागतीथे ततः स्थेयं सवपस्तत्र समास्स्थतैः ॥३७॥

यः कस्श्चन्मम यज्ञेऽत्र दष्ु िभावं समाचश्रतः ॥

समागच्छतत ववघ्नाय रक्षणीयः स सत्वरम ् ॥३८॥

राक्षसो वा वपशाचो वा भत
ू ो वा मानष
ु ोऽवप वा ॥

एतत्कृत्यतमं नागा मम यज्ञस्य रक्षणम ् ॥ ३९ ॥

तथा यय
ू मवप प्राप्ते मालस भाद्रपदे तथा ॥

पंचम्यां कृष्णपक्षस्य तत्र पर्


ू ामवाप्स्यथ ॥ ६.१८३.४० ॥

॥ सत
ू उवाच ॥ ॥

बाढलमत्येव ते प्रोच्य प्रणणपत्य वपतामहम ् ॥

सनातनसत
ु ोपेता नागतीथं समाचश्रताः ॥ ४१

ततःप्रभतृ त तत्तीथं नागतीथज लमतत स्मत


ृ म् ॥

onlinesanskritbooks.com
कामप्रदं च भक्तानां नराणां स्नानकाररणाम ् ॥ ४२ ॥

यस्तत्र कुरुते स्नानं सकृद्वभक्त्या समस्न्वतः ॥

नान्वयेऽवप भयं तस्य र्ाय ते सपजसंभवम ् ॥ ४३ ॥

तत्र यच्छतत लमष्िान्नं द्वववर्ानां सज्र्नैः सह ॥

पर्
ू तयत्वा तु नागें द्रान्सनातनपरु ःसरान ् ॥ ४४ ॥

सप्तर्न्मांतरं यावन्न स दौःस्थयमवाप्नय


ु ात ् ॥

भत
ू प्रेतवपशाचानां शाककनीनां ववशेषतः ॥

न स्च्छद्रं न च रोगाश्च नाधयो न ररपोभजयम ् ॥ ४५ ॥

यश्चैतच्छृणुयाद्वभक्त्या वाच्यमानं द्वववर्ोत्तमाः ॥

सोऽवप संवत्सरं यावत्पन्नगैनज च पीड्यते ॥ ४६ ॥

सपजदष्िस्य यस्यैतत्परु तः प्यते भश


ृ म् ॥

नागतीथजस्य माहात्म्यं काि दष्िोऽवप र्ीवतत ॥ ४७ ॥

पस्
ु तके लिणखतं चैतन्नागतीथजसमद्व
ु भवम ् ॥

माहात्म्यं ततष्िते यत्र न सपजस्तत्र ततष्ितत ॥ ४८ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये नागतीथोत्पवत्तमाहात्म्यवणजनंनाम त्र्यशीत्यत्त
ु रशततमोऽध्यायः
॥ १८३ ॥

॥ ॥ सत
ू उवाच ॥ ॥

तत
ृ ीये च टदने प्राप्ते त्रयोदश्यां द्वववर्ोत्तमाः ॥

प्रातःसवनमादाय ऋस्त्वर्ः सवज एव ते ॥

onlinesanskritbooks.com
स्वेस्वे कमजणण संिनना यज्ञकृत्यसमद्व
ु भवे ॥ १ ॥

ततः प्रवतजते यज्ञस्तदा पैतामहो महान ् ॥

सवजकामसमद्व
ृ धस्तु सवपः समटु दतो गण
ु ःै ॥ २ ॥

दीयतां दीयतां तत्र भज्


ु यतां भज्
ु यतालमतत ॥

एकः संश्रय
ू ते शब्दो द्वववतीयो द्वववर्संभवः ॥ ३ ॥

नान्यस्तत्र तत
ृ ीयस्तु यज्ञे पैतामहे शभ
ु े ॥

यो यं कामयते कामं हे मरत्नसमद्व


ु भवम ् ॥ ४ ॥

स तत्प्राप्नोत्यसंटदनधं वांतछताच्च चतग


ु ण
ुज म ् ॥

पक्वान्नस्य कृतास्तत्र दृश्यंते पवजताः शभ


ु ाः ॥ ५ ॥

घत
ृ क्षीर महानद्वयो दानाथं ववत्तराशयः ॥

एतस्स्मन्नंतरे प्राप्तः कस्श्चज्ज्ञानी द्वववर्ोत्तमाः ॥ ६ ॥

अतीतानागतान्वेवत्त वतजमानं च यः सदा ॥

स ब्रह्माणं नमस्कृत्य तनववष्िश्च तदग्रतः ॥ ७ ॥

कमांतरे षु ववप्राणां स सवेषां द्वववर्ोत्तमाः ॥

कथयामास यद्ववत्त
ृ ं बा्यात्प्रभतृ त कृत्स्नशः ॥ ८ ॥

ततस्त ऋस्त्वर्ः सवे कौतक


ु ाववष्िचेतसः ॥

पप्रच्छुज्ञाजतननं तं च ववस्मयोत्फु्ििोचनाः ॥ ९ ॥

ववस्मत
ृ ातन स्मरं तस्ते तनर्कृत्यातन वै ततः ॥

प्रोक्तातन गहजणीयातन ह्यसंख्यातातन सवजशः ॥ ६.१८४.१० ॥

onlinesanskritbooks.com
ततस्ते पन
ु रे वाथ पप्रच्छुज्ञाजतननं च तम ् ॥

िोकोत्तरलमदं ज्ञानं कथं ते संस्स्थतं द्वववर्॥ ११ ॥

को गरु
ु स्ते समाचक्ष्व परं कौतह
ू िं टह नः ॥

अहोज्ञानमहो ज्ञानं नैतद्वदृष्िं श्रत


ु ं च न ॥ १२ ॥

यादृशं ते द्वववर्श्रेष्ि दृश्यते पाथजसंस्स्थतम ् ॥

ककं ब्रह्मणा स्वयं ववप्र त्वमेवं प्रततबोचधतः ॥ १३ ॥

ककं वा हरे ण तष्ु िे न ककं वा दे वेन चकक्रणा ॥

नान्यप्रबोचधतस्यैवं ज्ञानं संर्ायते स्फुिम ् ॥ १४ ॥ ॥

॥ अततचथरुवाच ॥ ॥

वपंगिा कुररः सपजः सारं गश्चैव यो वने ॥

इषक
ु ारः कुमारी च षडेते गरु वो मम ॥ १५ ॥

एतेषां चेस्ष्ितं दृष्ट्वा ज्ञानं मे समप


ु स्स्थतम ्॥ १६ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

कथयस्व महाभाग कथं ते गरु वः स्स्थताः ॥

कीदृशं च त्वया दृष्िं तेषां चैव ववचेस्ष्ितम ् ॥ ॥ १७ ॥

कस्स्मन्दे शे त्वमत्ु पन्नः कस्स्मन्स्थाने वदस्व नः ॥

ककंनामा ककं नु गोत्रश्च सवं ववस्तरतो वद ॥ १८ ॥

॥ अततचथरुवाच ॥ ॥

आसन्नव परु े ववप्राश्चत्वारो ये वववालसताः ॥

onlinesanskritbooks.com
शन
ु ःशेपोऽथ शाक्रेयो बौद्वधो दांतश्चतुथक
ज ः ॥ १९ ॥

तेषां मध्ये तु यो बौद्वधः शांतो दांत इतत स्मत


ृ ः ॥

छन्दोगगोत्रववख्यातो वेदवेदांगपारगः ॥ ६.१८४.२० ॥

नागरे षु समत्ु पन्नः पस्श्चमेवयलस स्स्थतः ॥

तस्याहं प्रथमः पत्र


ु ः प्राणेभ्योऽवप सहृ
ु स्त्प्रयः ॥ २१ ॥

ततोऽहं यौवनं प्राप्तो यदा द्वववर्वरोत्तम। ॥

तदा मे दतयतस्तातः पंचत्वं समप


ु ागतः ॥ २२ ॥

एतस्स्मन्नंतरे रार्ा ह्यानताजचधपततद्वजववर्ाः ॥

सत
ु पास्तेन तनटदज ष्िोऽहं तु कंचकु ककमजणण ॥ २३ ॥

शांतं दांतं समािोक्य ववश्वस्तेन महात्मना ॥

तस्य चांतःपरु े ह्यासीस्त्पंगिानाम नातयका ॥ २४ ॥

दौभाजनयेण समोपेता रूपेणावप समस्न्वता ॥

अथान्याः शतशस्तस्य भायाजश्चांतःपरु े स्स्थताः ॥ २५ ॥

ताः सवाज रर्नीवक्त्रे व्याकुित्वं प्रयांतत च ॥

आहरं तत परान्गन्धान्धप
ू ांश्च कुसम
ु ातन च ॥ २६ ॥

वविेपनातन मख्
ु यातन सरु भीणण तथा परु ः ॥ ।

पष्ु पाणण च ववचचत्राणण ह्यन्याः सक्ष्


ू मांबराणण च ॥२७॥

तावद्वयावस्त्स्थतः कािः शयनीयसमद्व


ु भवः ॥

मन्मथोत्साहसं यक्
ु ताः पि
ु केन समस्न्वताः ॥२८॥

onlinesanskritbooks.com
एका र्ानातत मां सप्ु तां नन
ू माकारतयष्यतत ॥

अन्या र्ानातत मां चैव परस्परममषजतः ॥२९॥

स्पधजयस्न्त प्रयध्
ु यस्न्त ववरूपाणण वदस्न्त च ॥

तासां मध्यात्ततश्चैका प्रयातत नप


ृ संतनधौ ॥ ६.१८४.३० ॥

शेषा वै िक्ष्यमासाद्वय तनःश्वस्य प्रस्वपस्न्त च ॥

दःु खाताज न िभस्न्त स्म ताश्च तनद्रां पराभवात ् ॥ ३१ ॥

कामेन पीक्तडतांगाश्च बाष्पपण


ू ेक्षणाः स्स्थताः ॥ ३२ ॥

आशा टह परमं दःु खं तनराशा परमं सख


ु म् ॥

आशातनराशां कृत्वा च सख
ु ं स्ववपतत वपंगिा ॥ ३३ ॥।

न करोतत च शग
ं ृ ारं न स्पधां च कदाचन॥

न व्याकुित्वमापेदे सख
ु ं स्ववपतत वपंगिा॥३४॥

ततो मयावप तद्वदृष्ट्वा तस्याश्चेस्ष्ितमत्त


ु मम ्॥

आशाः सवाजः पररत्यक्ताः स्ववपमीह ततः सख


ु ी॥३५॥

ये स्वपंतत सख
ु ं रात्रौ तेषां कायास्ननररध्यते।

आहारं प्रततगह्
ृ णातत ततः पस्ु ष्िकरं परम ्॥३६॥

तदे त्कारणं र्ातं मम तेर्ो लभवद्व


ृ धये॥

गुरुत्वे वपंगिा र्ाता तेन सा मे द्वववर्ोत्तमाः॥३७॥

आशापाशैः परीतांगा ये भवस्न्त नरो टदजताः॥

ते रात्रौ शेरते नैव तदप्रास्प्तववचचन्तया॥३८॥

onlinesanskritbooks.com
नैवास्ननदीप्यते तेषां र्ािरश्च ततः परम ्॥

आहारं वांछते नैव तन्न तेर्ोलभवधजनम ्॥३९॥

सवजस्य ववद्वयते प्रांतो न वांछायाः कथंचन॥६.१८४.४०॥

यथायथा भवे्िाभो वांचचतस्य नण


ृ ालमह॥

हववषा कृष्णवत्मेव वद्व


ृ चधं यातत तथातथा॥४१॥

यथा शग
ं ृ ं रुरोः काये वधजमानस्य वधजत॥

एवं तष्ृ णावप यत्नेन वधजमानेन वधजत॥


े ४२॥

एवं ज्ञात्वा महाभागः परु


ु षेण ववर्ानता॥

टदवा तत्कमज कतजव्यं येन रात्रौ सख


ु ं स्वपेत ्॥४३॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये ब्रह्मयज्ञे तत
ृ ीयटदवसे वपंगिोपाख्यानवणजनंनाम
चतुरशीत्यत्त
ु रशततमोऽध्यायः॥१८४॥

अततचथरुवाच॥

एतद्ववः सवजमाख्यातं यथा मे वपंगिा गुरुः॥

संर्ाता कुररो र्ातो यथा तत्प्रवदान्यहम ्॥१॥

ममासीद्वद्रववणं भरू र वपतप


ृ त
ै ामहं महत ्॥२॥

येऽथ पत्र
ु ाश्च दायादा बांधवा अवप॥

ते मां सवे प्रबाधन्ते द्रव्यसस्यकृते सदा॥३॥

यस्याहं न प्रयच्छालम स मां चैव प्रबाधते॥

सीदमानस्तु सभ
ु श
ृ ं दशजयन्प्राणसंक्षयम ्॥४॥

onlinesanskritbooks.com
एक साम्ना प्रयाचंते ववत्तं भेदेन चापरे ॥

भयदानेन चान्येऽवप केचचद्वदं डन


े च द्वववर्ाः ॥ ५ ॥

एवं नाहं क्वचचत्सौख्यं तेषां पाश्वाज्िभालम भोः ॥

चचन्तयानो टदवानक्तं क्िेशस्य परर संक्षयम ् ॥

उपायं न च पश्यालम येन शांततः प्रर्ायते ॥ ६ ॥

अन्यस्स्मस्न्दवसे दृष्िः कृतमांसपररग्रहः ॥

कुररश्चंचन
ु ा व्योस्म्न गच्छमानस्त्वरास्न्वतः ॥ ७ ॥

हन्यमानः समंताच्च मांसाथे ववववधैः खगैः ॥

अथ तेन पररक्षक्षप्तं तन्मांसं पक्षक्षर्ाद्वभयात ् ॥ ८ ॥

यावत्तावत्सख
ु ी र्ातस्तेऽवपसवे समस्ु ज्र्ताः ॥

मयावप स्क्िश्यमानेन तद्ववच्च तनर्बांधवैः ॥ ९ ॥

सालमषं कुररं दृष्ट्वा वध्यमानं तनरालमषैः ॥

आलमषस्य पररत्यागात्कुररः सख
ु मेधते ॥ ६.१८५.१० ॥

एवं तनस्श्चत्य मनसा सवाजनानीय बांधवान ् ॥

पत्र
ु ान्पौत्रांस्ततः सवाजन्परु स्तेषां तनवेटदतम ् ॥ ११ ॥

बत्रःसत्यं शपथं कृत्वा नान्यदस्तीतत मे गह


ृ े ॥

ववभज्याथं यथान्यायं यय
ू ं गह्
ृ णीत बान्धवाः ॥ १२ ॥

ततःप्रभतृ त तैमक्
ुज तः सख
ु ं ततष्िाम्यहं द्वववर्ाः ॥

एतस्मात्कारणाज्र्ातो ममासौ कुररो गरु


ु ः॥ १३ ॥

onlinesanskritbooks.com
अथजसंपद्वववमोहाय ववमोहो नरकाय च ॥

तस्मादथजमनथं तं मोक्षाथी दरू तस्त्यर्ेत ् ॥ १४ ॥

यथालमषं र्िे मत्स्यैभक्ष्


ज यते श्वापदै भवुज व॥

आकाशे पक्षक्षलभश्चैव तथा सवजत्र ववत्तवान ्॥१५॥

दोषहीनोऽवप धनवान्भप
ू ाद्वयैः पररताप्यते॥

दररद्रः कृतदोषोऽवप सवजत्र तनरुपद्रवः॥१६॥

आिंबबताः परै यांतत प्रस्खिंतत पदे पदे ॥

गद्वगदातन च र््पंते धतननो मद्वयपा इव॥१७॥

भक्ते द्ववेषो बटहः प्रीती रुचचतं गुरुिघ्ववप ॥

मख
ु े च किुता तनत्यं धतननां ज्वररणालमव ॥१८॥

अथाजनामर्जने दःु खमस्र्जतानां च रक्षणे ॥

नाशे दःु खं व्यये दःु खं चधगथो दःु खभार्नम ्॥१९॥

अथाजथी र्ीव िोकोऽयं स्मशानमवप सेवते ॥

र्तनतारमवप त्यक्त्वा तनःस्वं यांतत सत


ु ा अवप ॥ ६.१८५.२० ॥

सत
ु स्य व्िभस्तावस्त्पता पत्र
ु ोऽवप वै वपतःु ॥

यावन्नाथजस्य संबन्धस्ताभ्यां भावी परस्परम ् ॥

संबन्धे ववत्तर्े र्ाते वैरं संर्ायते लमथः ॥ २१ ॥

एतस्मात्कारणाद्वववत्तं मया त्यक्तं तपोधनाः ॥

तेन सौख्येन ततष्िालम कुररस्योपदे शतः ॥ २२ ॥

onlinesanskritbooks.com
शण
ृ ुध्वं च महाभागा यथा मेऽटहगरु
ुज ः स्स्थतः ॥ २३ ॥

यथा मया गह
ृ ं त्यक्तं दृष्ट्वा सपजववचेस्ष्ितम ् ॥

गह
ृ ारं भः सद
ु ःु खाय सख
ु ाय न कदाचन ॥ २४ ॥

सपजः परकृतं वेश्म प्रववश्य सख


ु मेधते ॥

उवषत्वा तत्र सौख्येन भय


ू ोऽन्यत्तादृशं डर्ेत ् ॥ २५ ॥

मम त्वं कुरुते नैव ममेदं गह


ृ लमत्यसौ ॥

न गह
ृ ं र्ायते तस्य न स्वयं टह कृतं यतः ॥ २६ ॥

यः पन
ु ः कुरुते हम्यं स्वयं क्िेशःै पथ
ृ स्नवधैः ॥

न तस्य यातत तत्पश्चान्मत्ृ यक


ु ािेऽवप संस्स्थते ॥ २७ ॥

गह
ृ ात्संर्ायते भायाज ततः पत्र
ु श्च कन्यका ॥

तेषामथे करोतत स्म कृत्याकृत्यं ततः परम ् ॥२८॥

कोशकारलमवात्मानं वेष्ियन्नावबध्
ु यते ॥१२९ ॥

पत्र
ु दारगह
ृ क्षेत्रसक्ताः सीदं तत र्ंतवः ॥

िोभपंकाणजवे मनना र्ीणाज वनगर्ा इव ॥ ६.१८५.३० ॥

एकः पापातन कुरुते फिं भंक्


ु ते महार्नः ॥

भोक्तारो ववप्रमच्
ु यंते कताज दोषेण लिप्यते ३१ ॥

एतस्मात्कारणाद्वधम्यं मया त्यक्तं द्वववर्ोत्तमाः।

मोक्षमागाजगि
ज ा भत
ू ं दृष्ट्वा सपजववचेस्ष्ितम ् ॥ ३२ ॥

एकरात्रं वसेद्वग्रामे बत्ररात्रं पत्तने वसेत ् ॥

onlinesanskritbooks.com
यो यातत स यततः प्रोक्तो योऽन्यो योगववडंबकः ॥ ३३ ॥

ववधम
ू े च प्रशांताननौ यस्तु माधक
ु रीं चरे त ् ॥

गह
ृ े च ववप्रमख्
ु यानां यततः स नेतरः स्मत
ृ ः ॥ ३४ ॥

दण्डी लभक्षां च वा कुयाजत्तदे व व्यसनं ववना ॥

यस्स्तष्ितत न वैरानयं यातत नैव यततटहज सः ॥ ३५ ॥

टदवा स्वप्नं वथ
ृ ान्नं च स्त्रीकथाऽऽिोक्यमेव च ॥

श्वेतवस्त्रं टहरण्यं च यतीनां पतनातन षट्॥ ३६॥

समः शत्रौ च लमत्रे च समिोष्िाश्मकांचनः ॥

सहृ
ु त्पत्र
ु उदासीनः स यततनेतरः स्मत
ृ ः ॥ ३७ ॥

समौ मानापमानौ च स्वदे शे पररकेवप वा ॥

यो न हृष्यतत न द्ववेस्ष्ि स यततनेतरः स्मत


ृ ः ॥ ३८ ॥

यस्स्मन्गह
ृ े ववशेषण
े िभेद्वलभक्षा च वाशनम ् ॥

तत्र नो यातत यो भय
ू ः स यततनेतरः स्मत
ृ ः। ॥ ३९ ॥

एवं ज्ञात्वा मया ववप्र दृष्ट्वा सपजववचेस्ष्ितम ् ॥

सवजसंगपररत्यागो मोक्षाथं पररकस््पतः ॥ ६.१८५.४० ॥

एवं ममाटहः संर्ातो गरु


ु ब्राजह्मणसत्तमाः।

तत्प्रभावान्महत्तेर्ः संर्ातं ववग्रहे मम ॥ ४१ ॥

यथा मे भ्मरो र्ातो गुरुस्तद्ववद्ववदालम च ॥

कस्स्मन्वक्ष
ृ े मया दृष्िो भ्मरः कोऽवप संगतः ॥४२॥

onlinesanskritbooks.com
शाखाय तु समाचश्रत्य कृतपव
ू तज नबंधनम ् ॥

वसंतसमये प्राप्ते पष्ु पवंतश्च ये द्रम


ु ाः ॥ ४३ ॥

सग
ु न्धफिपष्ु पाश्च सग
ु न्धदिसंयत
ु ाः ॥

तेषामणंु समादाय श्रेष्िश्रेष्ितमं रसम ् ॥ ४४ ।

तनयोर्यतत शाखाग्रे तरोरस्य सदै व टह ॥

अतनववजण्णतया हृष्िस्तदा सम्यङ्तनरीक्षक्षतः ॥ ४५ ॥

मधर्
ु ािं ततो र्ातं कािेन महता महत ् ॥

येनान्ये मधन
ु ा तस्ृ प्तं प्राप्ताः शतसहस्रशः ॥ ४६ ॥

तच्चेस्ष्ितं मया वीक्ष्य शास्त्राण्यन्यातन भरू रशः ॥

ततस्तेषां समादाय सारभत


ू ं पथ
ृ क्पथ
ृ क् ॥

कृतातन भरू रशास्त्राणण वेदांतातन च कृत्स्नशः ॥ ४७ ॥

उपर्ीवंतत यान्यन्ये यथा भङ्


ृ गास्तथा द्वववर्ाः ॥ ४८ ॥

एवं मे मधप
ु ो र्ातो गरु
ु त्वे च द्वववर्ोत्तमाः ॥

तेनाहं तेर्सा यक्


ु तो नान्यदस्तीह कारणम ्॥ ४९ ॥

वेदांतवाटदनो येऽत्र प्रभवंतत डतास्न्वताः ॥

तनिोभा गततष्ृ णाश्च ते भवंतत सत


ु ेर्सः ॥ ६.१८५.५० ॥

एकेनावप ववहीना ये प्रभवंतत कुबद्व


ु धयः ॥

िोभमोहास्न्वताः पापा र्ायंते ते ववचेतसः ॥५१॥

वेदांतातन सभ
ु रू ीणण मया दृष्ट्वा ववचायज च ॥

onlinesanskritbooks.com
समरूपाः कृता ग्रन्था मत्यजिोकटहताचथजना ॥ ५२ ॥

एवं मे गुरुतां प्राप्तो मधप


ु ो द्वववर्सत्तमाः ॥

इषक
ु ारो यथा र्ातस्तथा चैव ब्रवीलम वः॥५३॥

आत्माविोकनाथाजय मया दृष्िाः सहस्रशः॥

योचगनो ज्ञानसंपन्नास्तैः प्रोक्तं च स्वशस्क्ततः॥५४॥

आत्माविोकनं भावव सलु शष्याय यथा तथा॥

स समाचधर्द्ववारे ण चतुराशीततकेन च॥५५॥

आसनैस्तत्प्रमाणैश्च पद्वमासनप्रपव
ू क
ज ै ः॥

असंख्यैः कारणैश्चैव ह्यध्यात्मपिनैस्तथा॥

ततोवप िक्षक्षतो नैव मयाऽत्मा च कथंचन॥५६॥

ततो वैरानयमापन्नः प्रभ्मालम धरातिे॥

गुवथ
ज े न च िेभेऽहं गरु
ु मात्माविोकने ॥ ५७ ॥

अन्यस्स्मन्नहतन प्राप्ते रार्मागेण गच्छता ॥

मया दृष्िो महीपािः सैन्येन महता वत


ृ ः ॥ ५८ ॥

ततोऽहं मागजमत्ु सज्


ृ य संमख
ु स्य महीपतेः ॥

उिर्द्ववारमाचश्रत्य ककंचचदध्ू वोवप संस्स्थतः ॥ ५९ ॥

तत्रावप च स्स्थतः कस्श्चत्परु


ु षः कांडकारकः ॥

ऋर्क
ु मजणण संयक्
ु तः शराणां नतपवजणाम ्॥ ६.१८५.६० ॥

तस्स्मन्दरू गते भप
ू े तथान्यः सेवकोऽभ्यगात ् ॥ ६१ ॥

onlinesanskritbooks.com
तं पप्रच्छ त्वरायक्
ु तः शण्ृ वतोऽवप मम द्वववर्ाः ॥

कांडकमजणण संसक्तमर्
ृ ुत्वेन स्स्थतं तदा ॥६२॥

ककयती वतजते वेिा गतस्य पचृ थवीपतेः ॥

मागेणानेन मे ब्रटू ह येन गच्छालम पष्ृ ितः॥६३॥

सोऽब्रवीत्तं तदा ववप्रा अधोवक्त्रः स्स्थतो नरः ॥

अनेन रार्मागेण गच्छमानो महीपततः ॥ ६४ ॥

न मया वीक्षक्षतः कस्श्चटददानीं रार्सेवक ॥

तदन्यं पच्
ृ छ चेत्कायं तवानेन ब्रवीतु सः ॥ ६५ ॥

शरकमजणण संसक्तस्त्वहमत्र व्यवस्स्थतः ॥

तच्ुत्वा वचनं तस्य स्वचचत्ते चचस्न्ततं मया॥६६॥

एकचचत्ततया योगो ब्रह्मज्ञानसमद्व


ु भवः ॥

नान्यथा भववता मे स ततस्श्चत्ततनरोधनम ् ॥

करोलम ब्रह्मसंलसद्वध्यै ततो मेऽसौ भववष्यतत ॥ ६७ ॥

ततःप्रभतृ त चचत्ते स्वे धारयालम सदै व तु ॥

ववश्वरूपं तथा सय
ू ं हृत्पंकर्तनवालसनम ् ॥ ६८ ॥

ततो टदक्षु टदगन्तेषु गगने धरणीतिे ॥

तमेकं चैव पश्यालम नान्यस्त्कंचचद्वद्वववर्ोत्तमाः ॥ ६९ ॥

अहं च तेर्सा यक्


ु तस्तत्प्रभावेण संस्स्थतः ॥ ६.१८५.७० ॥

एवं मे स गरु
ु र्ाजतः शरकारो द्वववर्ोत्तमाः ॥

onlinesanskritbooks.com
शण
ृ ुध्वं कन्यका र्ाता गुरुत्वे मे यथा परु ा ॥ ७१ ॥

सवजसंगपररत्यागी यदाहं तनगजतो गह


ृ ात ् ॥

ममानप
ु ष्ृ ितश्चैव ततो भायाज ववतनगजता ॥ ७२ ॥

लशशंु पत्र
ु ं समादाय कन्यामेकां च शोभनाम ्॥

ततोऽहं भायजया प्रोक्तो वानप्रस्थाश्रमे स्स्थतः॥७३॥

कुरु मे वचनं मस्ु क्तरत्रैव टह भववष्यतत॥

ब्रह्मचारी गह
ृ स्थो वा वानप्रस्थोऽथवा यततः॥

यटद स्यात्संयतात्मा स नन
ू ं मस्ु क्तमवाप्नय
ु ात ्॥७४॥

अथवा मां पररत्यज्य यटद यास्यलस चान्यतः॥

तदहं च मररष्यालम सत्यमेतदसंशयम ्॥७५॥

मत
ृ ायां मतय ते बािावेतावनम
ु ररष्यतः॥

कुमारी च कुमारश्च तस्मान्नाथ दयां कुरु॥७६॥

मा डर्स्व परं तीथं पररर्ानन्नवप स्वयम ्॥

हािकेश्वरर्ं क्षेत्रमेतत्पण्
ु यतरं स्मत
ृ म ्॥७७॥

सवेषामेव तीथाजनां श्रत


ु मेतन्मया ववभो॥

वदतां ब्राह्मणेन्द्राणां तथान्येषां तपस्स्वनाम ्॥७८॥

श्िोकोऽयं बहुधा नाथ कीत्यजमानो मया ववभो॥

ववश्वालमत्रस्य वक्त्रेण सन्मन


ु ेः सत्यवाटदनः॥७९॥

पन
ु ंतत सवजतीथाजतन स्नानदानादसंशयम ्॥

onlinesanskritbooks.com
हािकेश्वरर्ं क्षेत्रं स्मरणादवप पावयेत ्॥६.१८५.८॥।

ततः कृच्रात्प्रततज्ञातं मयाश्रमतनषेवणम ्॥

वानप्रस्थोद्वभवं वा स्यात्ततोऽहं तत्र संस्स्थतः॥८१॥

तत्रस्थस्य टह मे कन्या क्रीडते परतः स्स्थता॥

वियापरू रताभ्यां च प्रकोष्िाभ्यां ततस्ततः ॥ ८२ ॥

यथायथा सा कुरुते कन्दमि


ू फिाशनम ् ॥

तनत्ु वं यातत कायेन तथा चैव टदनेटदने ॥ ८३ ॥

ततो मे र्ायते दःु खं तेषां पतन संभवम ् ॥

कस्यचचत्त्वथ कािस्य संर्ातं वियत्रयम ् ॥

तस्या हस्ते ततस्ताभ्यां शब्दः संर्ायते लमथः ॥ ८४ ॥

ततः कािेन महता ताभ्यामेकं व्यवस्स्थतम ् ॥

न संघषो न शब्दश्च तत्रस्थस्य च र्ायते ॥ ८५ ॥

तद्वववचचन्त्य मया सोऽवप ह्याश्रमः पररवस्र्जतः ॥

चचस्न्ततं च मया चचत्ते कृत्वा चैवं सतु नश्चयम ् ॥ ८६ ॥

बहुलभः किहो तनत्यं द्ववाभ्यां संघषजणं तथा ॥

एकाकी ववचररष्यालम कुमारीवियं यथा ॥ ८७ ॥

ततः सप्ु तां पररत्यज्य तां भायां लशशस


ु ंयत
ु ाम ् ॥

गतोऽहं दरू मध्वानं यत्र नो वेवत्त सा च माम ् ॥ ८८ ॥

यत्राऽस्तलमतशायी च यिब्धकृतभोर्नः ॥

onlinesanskritbooks.com
भ्मालम मेटदनीपष्ृ िे त्यक्त्वा संसारबन्धनम ् ॥ ८९ ॥

ततो मे ज्ञानमापन्नमेवं ववप्राः शनैःशनैः ॥

अतीतानागतं चैव वतजमानं ववशेषतः ॥ ६.१८५.९० ॥

एवं मे कन्यका र्ाता गुरुत्वे द्वववर्सत्तमाः ॥ ९१ ॥

एतद्ववः सवजमाख्यातं यत्पष्ृ िोऽस्स्म गरु ोः कृते ॥

न यष्ु माकं परु ो लमथया कीतजयालम कथंचन॥ ॥ ९२ ॥

एवं मे ज्ञानमत्ु पन्नं प्रकारै ः षड्लभरे व च ॥

एलभिोकोत्तरं ज्ञानं यष्ु मत्प्रत्ययकारकम ् ॥ ९३ ॥

॥ सत
ू उवाच ॥ ॥

ततस्ते ब्राह्मणाः सवे पप्रच्छुस्तं द्वववर्ोत्तमाः ॥

वानप्रस्थाश्रमं त्यक्त्वा भायां लशशस


ु मस्न्वताम ् ॥

क्व गतस्त्वं तदाचक्ष्व ककयत्कािं च संस्स्थतः ॥ ९४ ॥

॥ अततचथरुवाच ॥ ॥

अहं भीतः सहस्राणण ग्रामाणां च शतातन च ॥

यत्रास्तलमतशायी सन्ननेकातन द्वववर्ोत्तमाः ॥

संख्यया रटहतान्येव वषाजणां च शतातन च ॥ ९५ ॥

दृष्िातन मख्
ु यतीथाजतन तथैवायतनातन च ॥

दृष्िाश्च पवजताः श्रेष्िा नद्वयश्च ववमिोदकाः ॥ ९६ ॥

स्वयमेव मया ज्ञातो वाराणस्यां स्स्थतेन च ॥

onlinesanskritbooks.com
यज्ञः पैतामहो भावी स्थानेऽस्स्मन्मामके यतः ॥९७॥

ततोऽहं सत्वरं प्राप्तः कौतुकेन द्वववर्ोत्तमाः ॥

कीदृशः स मखो भावी यत्र यज्वा वपतामहः ॥ ९८ ॥

॥ सत
ू उवाच ॥ ॥

एतस्स्मन्नंतरे प्राप्ताः सवे दे वाः सवासवाः ॥

वासद
ु े वं परु स्कृत्य तथा चैव महे श्वरम ्॥९९॥

कमान्तरं समासाद्वय पि
ु स्त्याद्वयास्तथस्त्वजर्ः ॥

ब्रह्मावप स्वयमायातो मग
ृ चमजधरस्तथा॥६.१८५.१००॥

ततस्ते तस्ु ष्िमापन्नास्तस्य ज्ञानेन तेन च ॥

प्रोचश्ु च वरदास्तुभ्यं सवज एव टदवौकसः ॥ १०१ ॥

तस्माद्ववरय भद्रं ते प्राथजयस्व यथेस्प्सतम ् ॥

अवश्यं तव दास्यामो यद्वयवप स्यात्सद


ु ि
ु भ
ज म ् ॥ १०२ ॥ ॥

॥ अततचथरुवाच ॥ ॥

यटद तुष्िाः सरु ा मह्यं प्रयच्छं तत वरं मम ॥

अनेनव
ै शरीरे ण दे वत्वं प्राथजयाम्यहम ् ॥ १०३ ॥

यज्ञभागसमोपेतं तथान्येषां टदवौकसाम ्॥

ववशेषण
े सरु श्रेष्िाः स्थानं चोपरर संस्स्थतम ् ॥ १०९ ॥

॥ दे वा ऊचःु ॥ ॥

नन
ू ं त्वं ववबध
ु ो भत्ू वा दे विोके तनवत्स्यलस ॥

onlinesanskritbooks.com
अनेनेव शरीरे ण यज्ञभागवववस्र्जतः ॥ १०५ ॥

यच्छामो यटद ते ववप्र यज्ञांशं मानष


ु स्य भोः ॥

अप्रामाण्यं श्रत
ु ेभाजवव तव दत्तेन तेन च ॥ १०६ ॥

॥अततचथरुवाच ॥ ॥

दे वत्वेन न मे कायं यज्ञांशरटहतेन च ॥

तदहं साधतयष्यालम यथा मस्ु क्तभजववष्यतत ॥ १०७ ॥

तच्ुत्वा पद्वमर्ः प्राह सवाजन्दे वान्कृतांर्लिः ॥

शण्ृ वंतु दे वताः सवाज यद्वब्रवीलम टहतं वचः ॥ १०९ ॥

ममायं ब्राह्मणो यज्ञे दरू ादे व समागतः ॥

नागरस्तु ववशेषण
े पात्रं ज्ञानसमद्व
ु भवम ् ॥ १०९ ॥

प्रततज्ञातस्तथा सवपवरज ोऽस्य ववबध


ु य
ै त
ज ः ॥

तस्मात्प्रदीयतामस्मै यदभीष्िं सरु ोत्तमाः ॥ ६.१८५.११० ॥ ॥

॥ महे श्वर उवाच ॥ ॥

यथाऽस्य र्ायते तस्ृ प्तयजज्ञभागाचधका सदा ॥

तथाहं कथतयष्यालम शण्ृ वंतु ववबध


ु ोत्तमाः ॥ १११ ॥

य एष कक्रयते यज्ञस्तस्य नाथो हररः स्मत


ृ ः॥

एतस्मात्कारणात्प्रोक्तः स दे वो यज्ञपरु
ू षः ॥ ११२ ॥

अद्वयप्रभतृ त यस्त्कंचचच्राद्वधं मत्ये भववष्यतत ॥

दै वं वा पैतक
ृ ं वाऽवप तस्य चांते व्यवस्स्थतः ॥ ११३ ॥

onlinesanskritbooks.com
एतस्य नाम संकीत्यज पश्चाच्च यज्ञपरु
ू षम ् ॥

संकीत्यज भोर्नं दे यं ब्राह्मणस्य द्वववर्ोत्तमाः ॥ ११४ ॥

तेनास्य भववता तस्ृ प्तयजज्ञांताऽभ्यचधका सदा ॥

अदत्त्वास्य कृतं श्राद्वधं यस्त्कंचचत्प्रभववष्यतत ॥११५॥

तद्वयास्यत्यणखिं व्यथं तथा भस्महुतं यथा ॥

वैश्वदे वांतमासाद्वय यश्चैनं पर्


ू तयष्यतत ॥ ११६ ॥

ववष्णुनामसमोपेतं भववष्यतत तदक्षयम ् ॥

दत्तं स्व्पमवप प्रायः श्रद्वधापत


ू ेन चेतसा ॥ ११७ ॥

श्राद्वधे वा वैश्वदे वे वा यश्चैनं नाचजतयष्यतत ॥

संप्राप्तं व्यथजतां तस्य तच्च सवं भववष्यतत ॥११८॥

अस्स्मंस्तस्ु ष्िं गते सवे सरु ा यास्यंतत संमद


ु म् ॥

वपतरश्च तमायांतत ववमख


ु े संमख
ु े तथा ॥ ११९ ॥

तच्ुत्वा ववबध
ु ाः सवे महे श्वरवचस्तदा ॥

तथेतत मटु दताः प्रोचब्र


ु ह्ज मववष्णुपरु स्सराः ॥ ६.१८५.१२० ॥

ततःप्रभतृ त संर्ाता पर्


ू ा चाततचथसंभवा ॥

तस्मात्सवजप्रयत्नेन पर्
ू ा कायाजऽततथेः सदा ॥

यज्ञे परु
ू षयज्ञस्य न चैकस्य कथंचन ॥ १२१ ॥ ॥

॥ अततचथरुवाच ॥ ॥

अत्रास्स्त मामकं तीथं मया यत्र तपः कृतम ् ॥

onlinesanskritbooks.com
हािकेश्वरर्े क्षेत्रे परु
ु कािे द्वववर्ोत्तमाः ॥१२२॥

अंगारकेण संयक्
ु ता चतुथी स्याद्वयदा ततचथः ॥

सांतनध्यं तत्र कायं च सवपदेवश्ै च तद्वटदने ॥ १२३ ॥

कुयाजत्तत्रैव यः स्नानं तस्स्मन्नहतन संस्स्थते ॥

सवजतीथजफिं तस्य र्ायतां वः प्रसादतः ॥ १२४ ॥

तथास्स्त्वतत ततः सवेऽततचथ ं प्रोचःु सरु ोत्तमाः ॥

एतस्स्मन्नंतरे प्राह पि
ु स्त्यवषजः वपतामहम ् ॥१२५॥ ॥

पि
ु स्त्य उवाच ॥ ॥

ऋस्त्वर्ः सकिा दे वाः संस्स्थताः कौतुकास्न्वताः ॥

उवत्तष्िं तु च ते शीघ्रं यज्ञकमजप्रलसद्वधये ॥ १२६ ॥

एतस्स्मन्नंतरे सवे तस्य वाक्यप्रणोटदताः ॥

उस्त्थता ऋस्त्वर्ो ये च स्वातन स्थानातन भेस्र्रे ॥

ततः प्रववत
ृ े यज्ञः सपन
ु द्वजववर्सत्तमाः ॥

कुवजता यज्ञकमाजणण होमपव


ू ाजणण यातन च ॥ १२७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये तीथोत्पवत्तमाहात्म्यवणजनं ना

म पञ्चाशीत्यत्त
ु रशत तमोऽध्यायः ॥ १८५ ॥ ॥ छ ॥

ऋषय ऊचःु ॥ ॥

भय
ू एव महाभाग वद माहात्म्यमत्त
ु मम ् ॥

onlinesanskritbooks.com
अततथेः कृत्यमस्माकं ववस्तरे ण च सत
ू र् ॥ १ ॥

॥ सत
ू उवाच ॥ ॥

शण्ृ वन्तु मन
ु यः सवे माहात्म्यलमदमत्त
ु मम ् ॥

येन संश्रत
ु मात्रेण नश्येत्पापं टदनोद्वभवम ् ॥ २ ॥

यन्मया च श्रत
ु ं पव
ू ं सकाशात्स्ववपतःु शभ
ु म् ॥ ३ ॥

गह
ृ स्थानां परो धमो नान्योऽस्त्यततचथपर्
ू नात ् ॥

अततथेनज च दोषोस्स्त तस्याततक्रमणेन च ॥ ४ ॥

अततचथयजस्य भननाशो गह
ृ ात्प्रतततनवतजते ॥

स दत्त्वा दष्ु कृतं तस्मै पण्


ु यमादाय गच्छतत ॥ ५ ॥

सत्यं शौचं तपोऽधीतं दत्तलमष्िं शतं समाः ॥

तस्य सवजलमदं नष्िमततचथ ं यो न पर्


ू येत ् ॥ ६ ॥

दरू ादततथयो यस्य गह


ृ मायांतत तनवत
जृ ाः ॥

स गह
ृ स्थ इतत प्रोक्तः शेषाश्च गह
ृ रक्षक्षणः ॥ ७ ॥

न परु ाकृतपण्
ु यानां नराणालमह भत
ू िे ॥

त्रीनेतान्प्रततहन्यंते श्राद्वधं दानं शभ


ु ा चगरः ॥ ८ ॥

तष्ु िे ऽततथौ गह
ृ स्थस्य तष्ु िाः स्यःु सवजदेवताः ॥

ववमख
ु े ववमख
ु ाः सवाज भवंतत च न संशयः ९ ॥

तस्मात्तोषतयतव्यश्च गह
ृ स्थेन सदाऽततचथः ॥

अप्यात्मनः प्रदानेन यदीच्छे त्पण्


ु यमात्मनः ॥ ॥ ६.१८६.१० ॥

onlinesanskritbooks.com
बत्रववधस्त्वततचथः प्रोक्तो गह
ृ स्थानां द्वववर्ोत्तमाः ॥

तस्याहं वस्च्म वः कािं शण


ृ ुध्वं सस
ु माटहताः ॥ ११ ॥

श्राद्वधीयो वैश्वदे वीयः सय


ू ोढश्च तत
ृ ीयकः ॥

ये चान्ये भोर्नाथीयास्ते सामान्याः प्रकीततजता ॥ १२ ॥

सांक्पे ववटहते श्राद्वधे वपतॄणां भोर्नोद्वभवे ॥

समागच्छतत यः कािे तस्स्मञ्राद्वधीय एव सः ॥ १३ ॥

दरू ाध्वानं पचथ श्रांतं वैश्वदे वांत आगतम ् ॥

अततचथ ं तं ववर्ानीयान्नाततचथः पव
ू म
ज ागतः ॥ १४ ॥

वप्रयो वा यटद वा द्ववेष्यो मख


ू ःज पंक्तडत एव वा ॥

वैश्वदे वे तु संप्राप्तः सोऽततचथः स्वगजसंक्रमः ॥ १५ ॥

न पच्
ृ छे द्वगोत्रचरणं न स्थानं वेदमेव च ॥

दृष्ट्वा यज्ञोपवीतं च भोर्येत्तं प्रभस्क्ततः ॥ १६ ॥

श्राद्वधे वा वैश्वदे वे वा यद्वयागच्छतत नाततचथः ॥

घत
ृ ाहुततं ततो दद्वयात्तन्नाम्ना च हववभस्ुज र् ॥ १७ ॥

अशक्त्या भोज्यदानस्य दे यं भक्त्या ततः परम ् ॥

तस्यान्नमवप तु स्तोकं येन तस्ु ष्िं प्रगच्छतत ॥ १८ ॥

तथान्यश्च तत
ृ ीयस्तु सय
ू ोढोऽततचथरुच्यते ॥

कृते तु भोर्ने यस्तु रात्रौ वा चाचधगच्छतत॥

तस्य शक्त्या प्रदातव्यं सस्यं च गह


ृ मेचधना॥१९॥

onlinesanskritbooks.com
सय
ू ोढो यस्य संप्राप्तो गह
ृ ात्पर्
ू ां ववना डर्ेत ्॥

तनराशः पातकं तस्य तनर्ं दत्त्वा प्रयातत सः॥६.१८६.२॥।

तण
ृ ातन भलू मरुदकं वाक्चतथ
ु ी च सन
ू त
ृ ा॥

एतान्यवप सतां गेहे नोस्च्छद्वयंते कदाचन॥२१॥

स्वागतेनाननयस्तस्ृ प्तं गह
ृ स्थस्य प्रयांतत च ॥

आसनेन डर्ेत्तस्ु ष्िं स्वयंभःू प्रवपतामहः ॥ २२॥

अघेण शंभःु पाद्वयेन सवे दे वाः सवासवाः ॥

भोज्यदानेन ववष्णःु स्यात्सवजदेवमयोऽततचथः ॥ २३ ॥

तस्मात्पज्
ू यः सदा ववप्रा भोर्नीयो ववशेषतः ॥

नामाप्यच्
ु चायज भोज्योऽन्यो ब्राह्मणो गह
ृ मेचधना ॥ २४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे श्रीहाि


केश्वरक्षेत्रमाहात्म्येऽततचथमाहात्म्यवणजनंनाम षडशीत्यत्त
ु रशततमोऽध्यायः ॥ १८६ ॥ ॥
छ ॥

॥ सत
ू उवाच ॥ ॥

चतुथे टदवसे प्राप्ते ततो यज्ञसमद्व


ु भवे ॥

ऋस्त्वस्नभयाजक्षज्ञकं कमज प्रारब्धं तदनंतरम ् ॥ १ ॥

सोमपानाटदकं सवं पशोटहंसाटदकं तथा ॥

पशोगद
ुज ं समादाय प्रस्थाता च व्यधारयत ् ॥ २ ॥

एकांते सदसो मध्ये होमाथं द्वववर्सत्तमाः ॥

तस्स्मन्व्याकुितां याते ब्राह्मणः कस्श्चदागतः ॥ ३ ॥

onlinesanskritbooks.com
यव
ु ा तत्र प्रववष्िस्तु मांस भक्षणिािसः ॥

ततो गुदं पशोदृजष्ट्वा भक्षयामास चोत्सक


ु ं ॥ ४ ॥

एतस्स्मन्नंतरे प्राप्तः प्रस्थाता तस्य संतनधौ ॥

भक्षमाणं समािोक्य तं शशाप ततः परम ् ॥ ५ ॥

चधस्नधक्पापसमाचार होमाथं यद्वगुदं धत


ृ म् ॥

तत्त्वया दवू षतं िौ्याद्वयज्ञववघ्नकरं कृतम ् ॥ ६ ॥

उस्च्छष्िे न मया होमः कतजव्यो नैव सांप्रतम ् ॥

राक्षसानालमदं कमज यत्त्वया समनस्ु ष्ितम ् ॥ ७ ॥

तस्मात्त्वं मम वाक्येन राक्षसो भव मा चचरम ् ॥ ८ ॥

एतस्स्मन्नेव कािे तु ह्यध्


ू वजकेशोऽभवद्वचध सः ॥

रक्ताक्षः शंकुकणजश्च कृष्णदन्तोऽततभैरवः ॥ ९ ॥

िम्बोष्िो ववकरािास्यो मांसमेदोवववस्र्जतः ॥

त्वगस्स्थस्नायश
ु ष
े श्च। चामण्
ु डाकृततरे व च ॥ ६.१८७.१० ॥

स च ववश्वावसन
ु ाजम पि
ु स्त्यस्य सत
ु ो मतु नः ॥

मंत्रपत
ू स्य मांसस्य भक्षणाथं समागतः ॥ ११ ॥

वेदवेदांगतत्त्वर्ः पौत्रस्तु परमेस्ष्िनः ॥

तं दृष्ट्वा राक्षसाकारं ववत्रेसःु सवजतो द्वववर्ाः ॥ १२ ॥

राक्षोघ्नातन च सक्
ू तातन र्र्पश्ु चापरे तथा ॥

केचचच्छरणमापन्ना ववष्णो रुद्रस्य चापरे ॥ १३ ॥

onlinesanskritbooks.com
वपतामहस्य चान्ये तु गायत्र्याः शरणं गताः ॥

रक्षरक्षेतत र््पन्तो भयसंत्रस्तमानसाः ॥ १४ ॥

सोऽवप दृष्ट्वा तदात्मानं गतं राक्षसतां द्वववर्ाः ॥

बाष्पपण
ू ेक्षणो दीनः वपतामहमप
ु ाद्रवत ् ॥ १५ ॥

स प्रणम्य ततो वाक्यं कृतांर्लिरुवाच तम ् ॥ १६ ॥ ।

पौत्रोऽहं तव दे वेश पि
ु स्त्यस्य सत
ु ो द्वववर्ः ॥

नीतो राक्षसतामद्वय प्रस्थात्रा कोपतो ववभो ॥ १७ ॥

स्र्ह्वािौ्येन दे वेश पशोगद


ुज मर्ानता ॥

भक्षक्षतं तन्मया दे व होमाथं यत्प्रकस््पतम ् ॥ १८ ॥

तस्मान्मानष
ु ताप्राप्त्यै मम दे हे दयां कुरु ॥

राक्षसत्वं यथा यातत तथा नीततववजधीयताम ् ॥ १९॥ '

तच्ुत्वा र्स््पतं तस्य दयां कृत्वा वपतामहः ॥

प्रततप्रस्थातरं सामवाक्यमेतदव
ु ाच ह ॥ ६.१८७.२० ॥

बािोऽयं मम पौत्रस्तु कृत्याकृत्यं न वेवत्त च ॥

तस्मात्त्वं राक्षसं भावं हरस्वास्य द्वववर्ोत्तम ॥ २१ ॥

तच्ुत्वा स मतु नः प्राह प्रायस्श्चत्तं मखे तव ॥

अनेन र्तनतं दे व गुदं दष


ू यता ववभो ॥ २२ ॥

तस्मादे ष मया शप्तो यज्ञववघ्नकरो मम ॥

नाहमस्य हररष्यालम राक्षसत्वं कथंचन ॥ २३ ॥

onlinesanskritbooks.com
नमजणावप मया प्रोक्तं कदाचचन्नानत
ृ ं वचः ॥ २४ ॥ ॥

॥ ब्रह्मोवाच ॥ ॥

प्रायस्श्चत्तं कररष्येऽहं यज्ञस्यास्य प्रलसद्वधये ॥

दक्षक्षणा गौयजथोक्ता च कृत्वा होमं ववधानतः ॥

त्वमस्य राक्षसं भावं 'हरस्व मम वाक्यतः ॥ २५ ॥

सोऽब्रवीच्छीतिो वस्ह्नयजटद स्यादष्ु णगःु शशी ॥

तन्मे स्यादन्यथा वाक्यं व्याहृतं प्रवपतामह ॥ २६ ॥

तस्य तद्ववचनं श्रत्ु वा ज्ञात्वा चैव तु तनस्श्चतम ्॥

ववश्वावसंु ववचधः प्राह ततो राक्षसरूवपणम ् ॥ २७ ॥

त्वं वत्सानेन रूपेण ततष्ि तावद्ववचो मम ॥

कुरुष्व ते प्रयच्छालम येन स्थानमनत्त


ु मम ् ॥ २८ ॥

चमत्कारपरु स्यास्य पस्श्चमस्थानमाचश्रताः ॥

सन्त्यन्ये राक्षसास्तत्र मयाजदायां व्यवस्स्थताः ॥ २९ ॥

िंकायां राक्षसाश्चैव प्राथजयन्तोऽत्र सद्वगततम ् ॥

ते चागत्य तमद्व
ु दे शं तपः कुवंतत सड
ु ताः ॥६.१८७.३॥।

तत्र प्रभत्ु वमाततष्ि नागराणां टहते स्स्थतः ॥

राक्षसा बहवः संतत कूष्मांडाश्च वपशाचकाः ॥ ३१ ॥

ये चान्ये राक्षसाः केचचद्वदष्ु िभावसमाचश्रताः ॥

तत्र गच्छं तत ये सवे तनगह्


ृ णंतत च तत्क्षणात ् ॥ ३२ ॥

onlinesanskritbooks.com
भत
ू ाः प्रेताः वपशाचाश्च कूष्मांडाश्च ववशेषतः॥

नागरं तु परु ो दृष्ट्वा तद्वभयाद्वयांतत दरू तः ॥ ३३ ॥

तद्वगच्छ पत्र
ु तत्र त्वं सवेषामचधपो भव ॥

राक्षसानां मया दत्तं तव राज्यं च सांप्रतम ् ॥ ३४ ॥

॥ राक्षस उवाच ॥ ॥

आचधपत्ये स्स्थतस्यैवं राक्षसानां वपतामह ॥

ककं मया तत्र भोक्तव्यं तेभ्यो दे यं च ककं वद ॥ ३५ ॥

राज्ञा चैव यतो दे यं भत्ृ यानां भोर्नं ववभो ॥

तन्ममाचक्ष्व दे वेश दयां कृत्वा ममोपरर ॥ ३६ ॥

न करोतत च यो रार्ा। भत्ृ यवगजस्य पोषणम ्॥

रौरवं नरकं यातत स एवं टह श्रत


ु ं मया ॥ ३७ ॥

॥ ब्रह्मोवाच ॥ ॥

यच्राद्वधं दक्षक्षणाहीनं ततिैदजभवप वजवस्र्जतम ् ॥

तत्सवं ते मया दत्तं यद्वयवप स्यात्सत


ु ीथजगम ्॥ ३८ ॥

यच्राद्वधं सक
ू रः पश्येन्नारी वाथ रर्स्विा ॥

कौिेयकोऽथ वािेयस्तत्सवं ते भववष्यतत ॥ ३९ ॥

ववचधहीनं तु यच्राद्वधं दभेवाज मि


ू वस्र्जतःै ॥

ववतस्तेरचधकैवाजवप तत्सवं ते भववष्यतत ॥ ६.१८७.४० ॥

ततिं वा तैिपक्वं वा शक
ू धान्यमथावप वा ॥

onlinesanskritbooks.com
न यत्र दीयते श्राद्वधे तत्ते श्राद्वधं भववष्यतत ॥ ४१ ॥

अस्नातैयत्ज कृतं श्राद्वधं यच्चाधौतांबरै ः कृतम ् ॥

तैिाभ्यंगयत
ु ैश्चैव तत्ते सवं भववष्यतत ॥ ४२ ॥

यद्ववा माटहवषको भंक्


ु ते स्श्वत्री वा कुनखोऽवप वा ॥

कुष्िी वाथ द्वववर्ो भक्


ंु ते तत्ते श्राद्वधं भववष्यतत ॥ ४३ ॥

हीनांगो वाऽथ यद्वभंक्


ु तेऽचधकांगो वाथ तनंटदतः ॥

महाव्याचधगह
ृ ीतो वा चौरो वाद्वजधवु षकोऽवप वा ॥

यत्र भंक्
ु तेऽथवा श्राद्वधे तत्ते श्राद्वधं भववष्यतत ॥ ४४ ॥

श्यावदन्तस्तु यद्वभंक्
ु ते यद्वभंक्
ु ते वष
ृ िीपततः ॥

ववनननो वाथ यद्वभंक्


ु ते तत्ते श्राद्वधं भववष्यतत ॥ ४५ ॥

यो यज्ञो दक्षक्षणाहीनो यश्चाशौचयत


ु ःै कृतः ॥

ब्रह्मचयजववहीनस्तु तत्फिं ते भववष्यतत ॥ ४६ ॥

यस्स्मन्नैवाततचथः पज्
ू यः श्राद्वधे वा यज्ञकमजणण ॥

संप्राप्ते वैश्वदे वांते तत्ते सवं भववष्यतत ॥ ४७ ॥१

आवाहनात्परं यत्र मौनं न श्राद्वधदश्चरे त ्॥

ब्राह्मणो वाऽथ भोक्ता च तत्ते श्राद्वधं भववष्यतत॥४८॥

मन्ृ मयेषु च पात्रेषु यः श्राद्वधं कुरुते नरः ॥

लभन्नपात्रेषु वा यच्च तत्ते सवं भववष्यतत ॥ ४९ ॥

प्रत्यक्षिवणं यत्र तक्रं वा ववकृतं भवेत ् ॥

onlinesanskritbooks.com
र्ातीपष्ु पप्रदानं च तत्ते सवं भववष्यतत ॥ ६.१८७.५० ॥

यर्मानो द्वववर्ो वाथ ब्रह्मचयजवववस्र्जतः ॥

तच्राद्वधं ते मया दत्तं बत्रपात्रेण वववस्र्जतम ् ॥ ५१ ॥

आयसेन तु पात्रेण यत्रान्नं च प्रदीयते ॥

तच्राद्वधं ते मया दत्तं तथान्यदवप हीयते ॥ ५२ ॥

मंत्रकक्रयाभ्यां यस्त्कचचद्रात्रौ दत्तं हुतं तथा ॥

सक्रांततसोमपवजभ्यां व्यतत ररक्तं तु कुस्त्सतम ् ॥ ५३ ॥

इत्यक्
ु त्वा ववररामाशु ब्रह्मा िोकवपतामहः ॥

राक्षसः सोऽवप तत्रावप िेभे स्थानं तु राक्षसम ् ॥ ५४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ि नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये राक्षसप्राप्यश्राद्वधवणजनंनाम सप्ताशीत्यत्त
ु रशततमोऽध्यायः ॥ ॥
१८७ ॥ ॥ ॥

॥ सत
ू उवाच ॥ ॥

ततस्तु पंचमे चास्ह्न संर्ाते ते द्वववर्ोत्तमाः ॥

श्वेतधौतांबराः सवे सस्


ु नाताः शच
ु यः स्स्थताः ॥ ॥ १ ॥

चक्रुः सवाजणण कमाजणण पि


ु स्त्येन प्रबोचधताः ॥

सदोमध्ये गताश्चैव ऋस्त्वनवरणपव


ू क
ज ाः ॥ २ ॥

अध्वयण
ुज ा समाटदष्िान्प्रैषान्प्रोचय
ु थ
ज ा क्रमम ् ॥

होमाथं दीप्तवह्नौ च ऋस्त्वस्नभः सस


ु माटहतैः ॥ ३ ॥

एतस्स्मन्नेव कािे तु ह्यद्व


ु गात्रा कमज योस्र्तम ् ॥

onlinesanskritbooks.com
शंकुलभः कक्रयते यच्च साम गीततप्रसचू चतम ्॥ ४ ॥

सप्तावतं द्वववर्श्रेष्िाः सदोमध्यगतेन च ॥

यत्राऽऽगच्छं तत ते सवे दे वा यज्ञांशिािसाः ॥ ५ ॥

सोमपानकृते चैव ववशेषण


े मद
ु ास्न्वताः ॥

प्रारब्धे सोमभक्ष्येऽथ गीते चोद्वगाततृ नलमजते ॥ ६ ॥

आगता कन्यका चैका सामगीततसमत्ु सक


ु ा ॥

शंकुकणजनर्ं चचत्रं वांछमाना ववचक्षणा ॥ ७ ॥

छन्दोगस्य सत
ु ा श्रेष्िा दे वशमाजलभधस्य च ॥

औदम्
ु बरीतत नाम्ना सा सामश्रवणिािसा ॥ ८ ॥

उद्वगातारं च सदलस वचनं व्यार्हार सा ॥

यथायथा प्रवतंते शंकवः सामसचू चताः ॥ ९ ॥

दक्षक्षणाननौ द्रत
ु ं गत्वा कुरु होमं यथोटदतम ् ॥

येन त्वं मच्


ु यसे पापान्न चेद्वव्यथो भववष्यतत ॥ ६.१८८.१० ॥

तस्यास्तद्ववचनं श्रत्ु वा सालभप्रायं द्वववर्ोत्तमाः ॥

ततः स चचन्तयामास यावत्तद्वव्याहृतं वचः ॥ ११ ॥

ततः पप्रच्छ तां कन्या मद्व


ु गाता ववस्मयास्न्वतः ॥

कुतस्त्वमलस चाऽऽयाता सत
ु ा कस्य वदस्व मे ॥ १२ ॥

॥ औदम्
ु बयव
ुज ाच ॥ ॥

पवजतस्य सत
ु ा चास्स्म ववख्याता दे वशमजणः ॥

onlinesanskritbooks.com
र्ाततस्मरा महाभाग प्राप्ता गन्धवजिोकतः ॥ १३ ॥

॥ उद्वगातोवाच ॥ ॥

गन्धवजस्य सत
ु ा कस्य केन शप्तालस पबु त्रके ॥

कदा ते भववता मोक्षो मानष


ु त्वस्य कीत्तजय ॥ १४ ॥

॥ औदम्
ु बयव
ुज ाच ॥ ॥

नारदः पवजतश्चैव गन्धवौ ववटदतौ र्नैः ॥

पवजतस्य सत
ु ा चास्स्म शप्ताहं नारदे न टह ॥ १५ ॥

ववपंचीं वादयन्स्वैरं दृष्िः स मतु नसत्तमः ॥

अर्ानंत्या च तानानां ववशेषं मच्


ू छज नोद्वभवम ् ॥

मया स हलसतोऽतीव तानभंगतया गतः ।। १६ ॥

ततः स कुवपतो मह्यं ददौ शापं द्वववर्ोत्तमः ॥

लमथयापहलसतो यस्मादहं शापमतोऽहजलस ॥ १७ ॥

मानष
ु ाणामयं धमजस्तस्मात्त्वं मानष
ु ी भव ॥

मया प्रसाटदतः सोऽथ वपत्रा साधं मन


ु ीश्वरः ॥ १८ ॥

शापांतं कुरु मे नाथ बालिशाया ववशेषतः ॥

मानष
ु त्वं च मे भय
ू ात्सस्
ु थाने सक
ु ु िे ववभो ॥ १९ ॥

सस्
ु थाने चांतकािश्च ब्राह्मणस्य तनवेशने ॥

ततोऽहं तेन संप्रोक्ता चमत्कारपरु ें शभ


ु े । ६.१८८.२० ॥

दे वशमाज तु ववप्रें द्रः कुिीनः सवजशास्त्रववत ् ॥

onlinesanskritbooks.com
तस्य तु ब्राह्मणी नाम्ना सत्यभामेतत ववश्रत
ु ा ॥ २१ ॥

तस्या गभं समासाद्वय मानष


ु त्वं समाचर ॥

यदा पैतामहो यज्ञस्तस्स्मन्क्षेत्रे भववष्यतत ॥ २२ ॥

उद्वगातुः समये तस्य शंकोश्चैव ववपयजये ॥

तदा तु स त्वया वाच्यो ह्यस्थाने शंकुराटहतः ॥

सवजदेवसभा मध्ये तदा मोक्षो भववष्यतत ॥ २३ ॥

इमां मे दै ववकीं कांतां तनंु पश्य द्वववर्ोत्तम ॥

ववमानं पश्य चायातं वपत्रा संप्रवे षतं मम ॥ २४ ॥ ॥

॥ उद्वगातोवाच ॥ ॥

तुष्िोऽहं ते ववशािाक्षक्ष यज्ञस्याऽववघ्नकारके ॥

न वथ
ृ ा दशजनं मे स्याद्वववशेषाद्वदे वसंभवे ॥

वरं वरय मत्तस्त्वं तस्मादौदम्


ु बरीस्प्सतम ् ॥ २५ ॥

औदम्
ु बयव
ुज ाच ॥ ॥

यटद मे यच्छलस वरं सन्तुष्िो ब्राह्मणोत्तम ॥

सवेषामेव दे वानां परु तश्च ददस्व तम ् ॥ २६ ॥

अद्वयप्रभतृ त यः कस्श्चद्वयज्ञं भम
ू ौ समाचरे त ् ॥

तस्स्मन्सदलस मध्यस्था मतू तजः कायाज यथा मम ॥ ॥ २७ ॥

ततो मत्परु तश्चैव कायं शकुप्रचारणम ् ॥

स्वगजस्थाया भवेत्तस्ु ष्िमजम तेन कृतेन च ॥ २८ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥

तस्यास्तद्ववचनं श्रत्ु वा उद्वगाता तामथाब्रवीत ् ॥

अद्वयप्रभतृ त यः कस्श्चद्वयज्ञमत्र कररष्यतत ॥ २९ ॥

सदोमध्ये तु तां स्थाप्य पर्


ू तयत्वा वविेपनैः ॥

वस्त्रैराभरणैश्चैव गन्धपष्ु पानि


ु ेपनैः ॥ ६.१८८.३० ॥

ततः शंकुप्रचारं तु कररष्यतत तदग्रतः ॥

एतद्ववाक्यं मया प्रोक्तं सवजदेवसमा गमे ॥ ३१ ॥

नान्यथा भावव भद्रं ते त्वं संतोषं परं डर् ॥

त्वया ववरटहतं भद्रे सदःकमज कररष्यतत ॥ ३२ ॥

वथ
ृ ा भावव च तत्सवं यथा भस्महुतं तथा ॥

या नारी सदसो मध्ये फिैस्त्वां पर्


ू तयष्यतत ॥ ३३ ॥

फिेफिे कोटिगण
ु ं तस्याः श्रेयो भववष्यतत ॥

सफिाश्च टदशः सवाज भववष्यंतत न संशयः ॥ ३४ ॥

वस्त्रमाभरणं या च पष्ु पधप


ू ाटदकं तथा ॥

तुभ्यं दास्यतत तत्सवं तस्याः कोटिगण


ु ं फिम ् ॥ ३५ ॥

परं तावत्प्रतीक्षस्व मा ववमानं समारुह ॥

दे वव केनावप कायेण तव पर्


ू ां समाचरे ॥ ३६ ॥

॥ दे वा ऊचःु ॥ ॥

यक्
ु तं त्वया द्वववर्श्रेष्ि वचनं समद
ु ाहृतम ् ॥

onlinesanskritbooks.com
अस्माकमवप वाक्येन सत्यमेतद्वभववष्यतत ॥ ३७ ॥

॥ सत
ू उवाच ॥ ॥

उद्वगात्रा सैतमक्
ु ता च ततष्िततष्िे त्यथोटदता ॥

दे वी वरववमानेन गह
ृ ीता सांऽबरे स्स्थता ॥ ३८ ॥

एतस्स्मन्नेव कािे तु दे वशमजसत


ु ाऽभवत ् ॥

दे वी नगरमध्यस्थां सवाज नायो द्वववर्ोत्तमाः ॥ ३९ ॥

कुतूहिात्समायातास्तस्या दशजनिािसाः ॥

काचचत्फिातन चादाय काचचद्ववस्त्राणण भस्क्ततः ॥

यथाहं पस्ू र्ता तालभः सवाजलभश्च द्वववर्ोत्तमाः ॥ ६.१८८.४० ॥

श्रत्ु वा स्वदटु हतुः सोऽवप दे वशमाज समाययौ ॥

सपत्नीकः प्रहृष्िात्मा ववस्मयोत्फु्ििोचनः ॥ ४१ ॥

सोऽवप यावत्प्रणामं च तस्याश्चक्रे द्वववर्ो त्तमाः ॥

सपत्नीकस्तदा प्रोक्त्वा तनवषद्वधस्तु तथा तया ॥ ४२ ॥

ताततात नमस्कारं मा मे कुरु सहांबया ॥

प्राप्ता स्वगजगततनाजम मम नाशं प्रया स्यतत ॥ ४३ ॥

ततष्िात्रैव सपत्नीको यावदद्वय टदनं ववभो ॥

त्वामादाय सपत्नीकं यास्यालम बत्रटदवाियम ् ॥

अनेनव
ै शरीरे ण याचतयत्वा सरु ो त्तमान ् ॥ ४४ ॥

ततस्तौ हवषजतौ तत्र वपतरौ टह व्यवस्स्थतौ ॥

onlinesanskritbooks.com
प्रेक्षमाणौ सत
ु ायास्तां पर्
ू ां र्नववतनलमजताम ् ॥

मन्यमानौ तदात्मानमचधकं सवज दे टहनाम ् ॥ ४५ ॥

तस्य ये स्वर्नाः केचचत्सवे तेऽवप द्वववर्ोत्तमाः ॥

शंसमाना सत
ु ां तां तु तत्समीपं व्यवस्स्थताः ॥ ४६ ॥

एतस्स्मन्नंतरे प्राप्तो भग
ृ ुयत्र
ज वपतामहः ॥

तनष्क्रम्य सदसस्तस्मात्कृताञ्र्लिरुवाच तम ् ॥ ४७ ॥

उद्वगात्रा दे व चात्मीयो मागजः श्रतु तवववस्र्जतः ॥

ववटहतः कन्यकां धत्ृ वा सदोमध्ये सरु े श्वर ॥ ४८ ॥

दे वत्वं र्स््पतं तस्या नागयाजः सरु संतनधौ ॥

सोमपानं तथा कुमो वयं तत्र तया सह ॥ ४९ ॥

ततो ववचधस्तमानीय पप्रच्छ द्वववर्सत्तमाः॥

काऽसौ कन्या ककमथं च सदोमध्ये धत


ृ ा त्वया॥६.१८८.५॥।

सोऽब्रवीच्छापभ्ष्िे यं गन्धवी ब्राह्मणािये ॥

अवतीणाज ववधेयज्ञ
ज े मस्ु क्त रस्याः प्रकीततजता ॥५१॥

नारदे न परु ा दे व कोपेन च तथा मद


ु ा ॥

तस्या दे व वरो दत्तो मया तष्ु िे न सांप्रतम ् ॥ ५२ ॥

शंकुप्रचारं नो बाह्यं तव संपत्स्यते क्वचचत ् ॥

दे वःै सवपः समानीता प्रततष्िां प्रवपतामह ॥ ५३ ॥

एतस्स्मन्नंतरे प्राप्ताः कैिासाच्च द्वववर्ोत्तमाः ॥

onlinesanskritbooks.com
श्रत्ु वा चौदं ब
ु रीर्ातं माहात्म्यं धरणीतिे ॥ ५४ ॥

यज्ञे पैतामहे चैव हािकेश्वरसंभवे ॥

क्षेत्रे पण्
ु यतमे तत्र पर्
ू ाथं द्वववर्सत्तमाः ॥५५॥

हृष्िा मातग
ृ णा ये च अष्िषस्ष्िप्रमाणतः ॥

पज्
ू यंते ये च गन्धवपः लसद्वधैः साध्यैमरु
ज द्वगणैः ॥ ५६ ॥

पथ
ृ क्पथ
ृ स्नवधै रूपैिोकववस्मयकारकैः ॥

नत्ृ यंत्यश्च हसंत्यश्च गायंत्यश्च तथापराः ॥ ॥ ५७ ॥

तासां कोिाहिं श्रत्ु वा ब्रह्मववष्णप


ु रु ःसराः ॥

ववस्मयं परमं प्राप्ताः सवे दे वाः सवासवाः ॥ ५८ ॥

ककमेतटदतत र््पंतः प्रोस्त्थता यज्ञमंडपात ् ॥

एतस्स्मन्नंतरे प्राप्ताः सवाजस्ता यत्र पद्वमर्ः ॥ ५९ ॥

प्रणम्य लशरसा हृष्िास्ततः प्रोचस्


ु तु सादरम ् ॥

वयमेवं समायाताः श्रत्ु वा ते यज्ञमत्त


ु मम ् ॥ ६.१८८.६० ॥

आमंबत्रताश्च दे वेश वायन


ु ा र्गदायन
ु ा ॥

यज्ञभागा न चास्माकं ववद्वयंते यज्ञकमजणण ॥ ६१ ॥

एतान्येव टदनानीह नायातास्तेन पद्वमर् ॥

औदं ब
ु रीं वयं श्रत्ु वा ह्यपव
ू ां तेन संगताः ॥ ६२ ॥

सा दृष्ट्वा पस्ू र्ताऽस्मालभः प्रणणपातपरु ःसरम ्॥।

पवजतस्य सत
ु ा यस्माद्वगन्धवजस्य महात्मनः ॥ ६३ ॥

onlinesanskritbooks.com
सवजकामप्रदा स्त्रीणां सवजदेवःै प्रततस्ष्िता ॥

स्थानं दशजय चास्माकं त्वं दे व प्रवपतामह ॥ ६४ ॥

अष्िषस्ष्िप्रमाणश्च गणोऽस्माकं व्यवस्स्थतः ॥

तच्ुत्वा पद्वमर्ो ज्ञात्वा संकीणं यतमंडपम ् ॥

व्याप्तं दे वगणैः सवपस्त्रयस्स्त्रंशत्प्रमाणकैः ॥ ६५ ॥

ततो मध्यगमाहूय स तदा नगरोद्वभवम ् ॥

श्रत
ु ाध्ययनसंपन्नं वह
ृ स्पततलमवापरम ् ॥

अब्रवीच्छ्िक्ष्णया वाचा त्यक्ता मौनं वपतामहः ॥ ६६ ॥

त्वं गत्वा मम वाक्येन ववप्रान्नागरसंभवान ् ॥

प्रब्रटू ह गोत्रमख्
ु यांश्च ह्यष्िषस्ष्िप्रमाणतः ॥ ६७ ॥

एते मातग
ृ णाः प्राप्ता अष्िषस्ष्िप्रमाणकाः ॥

एकैक गोत्रमख्
ु याश्च एकैकस्य प्रमाणतः ॥ ६८ ॥

स्वेस्वे भलू मववभागे च स्थानं यच्छतु सांप्रतम ् ॥

एतत्साहाययकं कायं भवद्वलभमजम नागराः ॥

प्रसादं प्रचरु ं कृत्वा येन तस्ु ष्िं प्रयांतत च ॥ ६९ ॥

ततः स सत्वरं गत्वा तान्समाहूय नागरान ्॥

प्रोवाच ववनयोपेतः प्रणणपत्य ततः परम ् ॥ ६.१८८.७० ॥

तच्ुत्वा नागराः सवे संतोषं परमं गताः॥

एकैकस्य गणस्यैव ददःु स्थानं तनर्ं तदा॥७१॥

onlinesanskritbooks.com
ततस्ताः मातरः सवाजः प्रणणपत्य वपतामहम ्॥

तदनन्तरमेवाथ गायत्रीं भस्क्तपव


ू क
ज म ्॥७२॥

ववप्रसंसचू चते स्थाने सवाजश्चैव व्यवस्स्थताः॥

पस्ू र्तास्तवपजताश्चैव बलिलभववजववधैरवप॥७३॥

ततो गायस्न्त ता हृष्िा नत्ृ यंतत च हसंतत च॥

तवपजता ब्राह्मणेन्द्रै श्च प्रोचश्ु च तदनन्तरम ्॥७४॥

न यास्यामो परं स्थानं स्थास्यामोत्रैव सवजदा॥

ईदृशा यत्र ववप्रेन्द्राः सवे भस्क्तसमस्न्वताः॥७५॥

ईदृशं च महाक्षेत्रं हािकेश्वरसंभवम ्॥

एतस्स्मन्नेव कािे तु साववत्री तत्र संस्स्थता॥७६॥

प्रणणपत्य द्वववर्ैः सवपगच्


ज छमाना तनवाररता॥

मा दे वयर्नं गच्छ साववबत्र पततव्िभे॥७७॥

ब्रह्मणा पररणीतास्स्त गायत्रीतत वरांगना॥७८॥

तच्ुत्वा वचनं तेषां साववत्री भ्ांतिोचना॥

दःु खशोकसमोपेता बाष्पव्याकुििोचना॥७९॥

दृष्ट्वा ता नत्ृ यमानाश्च गायमानास्तथैव च॥

उत्कूदज तीधजरापष्ृ िे संतोषं परमं गताः॥६.१८८.८०॥

शशापाथ च साववत्री बाष्पगद्वगदया चगरा।

सपत्न्या मम यत्पर्
ू ां कृत्वा वै सस
ु मागताः॥८१॥

onlinesanskritbooks.com
न प्रणामः कृतोऽस्माकं मम दःु खेन दःु णखताः ॥

तस्मान्नैवापरं स्थानं गलमष्यथ कथंचन ॥ ८२ ॥

नागराणां च नो पर्
ू ा कदाचचत्प्रभववष्यतत ॥

न प्रासादोऽथ यष्ु माकं कदाचचत्संभववष्यतत ॥ ८३ ॥

शीतकािे तु शीतेन ह्यष्ु णकािे च रस्श्मलभः ॥

वषाजकािे तु तोयेन क्िेशं यास्य थ भरू रशः ॥८४॥

एवमक्
ु त्वा ततो दे वी सा तत्रैव व्यवस्स्थता ॥

नागराणां वरस्त्रीलभः सवाजलभः पररवाररता ॥ ८५ ॥

संबोध्यमाना सततं सस्


ु त्रीणां चेस्ष्ितेन च ॥

एतस्स्मन्नेव कािे तु भगवांस्तीक्ष्णदीचधततः ॥ ८६ ॥

अस्तं गतो महाञ्छब्दः प्रस्स्थतो यज्ञमंडपे ॥

याक्षज्ञकानां तु ववप्राणां सम
ु हाञ्छास्त्रसंभवः ॥ ८७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये मातग
ृ णगमनसाववत्रीदत्त
मातग
ृ णशापवणजनंनामाष्िाशीत्यत्त
ु रशततमोऽध्यायः ॥१८८॥ छ ॥

॥ सत
ू उवाच ॥ ॥

अथ यावच्च ताः शप्ता मातरो द्वववर्सत्तमाः ॥

साववत्र्या तास्तु गंधव्यजः प्राप्ताः सा यत्र ततष्ितत ॥ १ ॥

ततः प्रणम्य ता ऊचःु सवाज दीनतरं वचः ॥

वयं समागता दे वव सवाजस्तव मखे यतः॥ २ ॥

onlinesanskritbooks.com
यज्ञभागं िलभष्याम औदं ब
ु याजः प्रसादतः ॥

न चास्मालभः पररज्ञाता साववत्री चात्र ततष्ितत ॥ ३ ॥

दौभाजनयदोषसंपन्ना नागरीलभः समावत


ृ ा ॥

अस्माकं सख
ु मागोऽयं नत्ृ यगीतसमद्व
ु भवः ॥ ४ ॥

तत्कुवाजणास्ततो रात्रौ शप्ता गांधवजसत्तमे ॥

स्त्रीणां दःु खेन दःु खाताज र्ायंते सवजयोवषतः ॥५॥

यय
ू मानंटदताः सवाजः सपत्न्या मम चोत्सवे ॥

तां प्रणम्य प्रपज्


ू याद्वय नाहं संभावषतावप च ॥ ६ ॥

ववशेषान्नत्ृ यगीतं च प्रारब्धं मम चाग्रतः॥

तस्माद्वव्योमगतत नपव भवतीनां भववष्यतत ॥ ७ ॥

अस्स्मन्स्थाने सदा दीनास्तथाऽऽश्रयवववस्र्जताः ॥

संततष्िध्वं न वः पर्
ू ां कररष्यंतत च मानवाः ॥ ८ ॥

दीनानामसमथाजनां यात्राकृत्येषु सवजदा ॥

तस्यास्तद्ववचनं दे वव नान्यथा संभववष्यतत ॥ ९ ॥

औदम्
ु बयाजः पर्
ू नाय गत्वा तस्यै तनवेद्वयताम ् ॥

सा टह व्यपनयेद्वदःु खं ध्रव
ु ं सा टह प्रकामदा ॥ ६.१८९.१० ॥

तेनाऽत्र सहसा प्राप्ता यावन्नष्िमनोरथाः ॥ ११ ॥

तस्मात्कुरुष्व क्याणण यथास्माकं गततभजवेत ् ॥

माहात्म्यं तव वद्वजधत
े त्रैिोक्येऽवप चराचरे ॥ १२ ॥

onlinesanskritbooks.com
॥ औदम्
ु बयव
ुज ाच ॥ ॥

का शस्क्तववजद्वयतेऽस्माकं कृतं साववबत्रसंभवम ् ॥

अन्यथा कतम
ुज व
े ाद्वय सवपरवप सरु ासरु ै ः ॥ १३ ॥

तथावप शस्क्ततो दे व्यो यततष्यालम टहताय वः ॥

अष्िषस्ष्िषु गोत्रेषु भवत्यः संतनयोस्र्ताः ॥ १४ ॥

वपतामहे न तष्ु िे न तत्र पर्


ू ामवाप्स्यथ ॥

यय
ू ं रात्रौ च संज्ञालभहाजस्यपव
ू ाजलभरे व च ॥१५॥

अद्वयप्रभतृ त यस्यात्र नागरस्य तु मंटदरे ॥

वद्व
ृ चधः संपत्स्यते काचचद्ववव शेषान्मंडपोद्वभवा ॥ १६ ॥

तथा या योवषतः कास्श्चत्परु द्ववारं समेत्य च ॥

अदृष्िहास्यमाध्याय क्षवपष्यंतत बलिं ततः ॥ १७ ॥

तेन वो भववता तस्ृ प्तदे वानां च यथा मखैः ॥

याः पन
ु नज कररष्यंतत पर्
ू ामेतां मयोटदताम ् ॥ १८ ॥

यष्ु माकं नगरे तासां सप


ु त्र
ु ो नाशमाप्स्यतत ॥

यष्ु माकमपमाने न सदा रोगी भववष्यतत ॥ १९ ॥

तस्मावत्तष्िध्वमत्रैव रक्षाथं नगरस्य च ॥

शापव्यार्ेन यष्ु माकं वरोऽयं समप


ु स्स्थतः ॥ ६.१८९.२० ॥

एतस्स्मन्नंतरे प्राप्तो दे वशमाज द्वववर्ोत्तमाः ॥

गंधवजः पवजतो र्ातः स्वपत्न्या सटहतस्तदा ॥ २१ ॥

onlinesanskritbooks.com
यदा चौदम्
ु बरी शप्ता नारदे न सरु वषजणा ॥

मानष
ु ी भव क्रुद्वधेन तदा संप्राचथजतस्तया॥२२॥

मदथं मानष
ु ो भत्ू वा तता त्वं चानया सह॥

सर्
ृ मां मानष
ु ीं चेव येन गच्छालम नो भवु व॥२३॥

ववण्मत्र
ू संयत
ु े गभे सवजदोषसमस्न्वते॥

ततः सा कृपया तस्याः सत्पत्न्या दे वशमजणः॥२४॥

अवतीणाज धरापष्ृ िे वानप्रस्थाश्रमे ततः॥

एवं सा पञ्चमी राबत्रस्तस्य यज्ञस्य सत्तमाः॥२५॥

उत्सवेन मनोज्ञेन चौदम्


ु बयाज व्यततक्रमात ्॥

प्रत्यष
ू े च ततो र्ाते यदा तेन ववसस्र्जता॥२६॥

औदम्
ु बरी तदा प्राह पवजतं र्नकं तनर्म ्॥

क्येऽत्रावभथ
ृ ो भावी ववचधयज्ञसमद्व
ु भवः॥२७॥

सवजतीथजमयस्तस्स्मन्स्नानं न स्यात्ततः परम ्॥

यास्यामः स्वगह
ृ ान्भय
ू ः सवपदेवःै समस्न्वताः॥२८॥

अनेनव
ै ववमानेन त्रयो वावप यथासख
ु म ्॥

ममावप च वरो र्ातो यः शापान्नारदोद्वभवात ्॥

यज्ञभागो मया प्राप्तो दे वानामवप दि


ु भ
ज ः॥

पौणजमासीटदने प्राप्ते ववशेषात्स्त्रीर्नैः कृतः॥६.१८९.३०॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्य
औदं ब
ु यत्ुज पवत्तपव
ू क
ज तत्प्रानर्न्मवत्त
ृ ांतवणजनंनामैकोननवत्यत्त
ु रशततमोऽध्यायः॥१८९॥

सत
ू उवाच॥

एवं क्रतुः स संर्ातः पञ्चरात्रं द्वववर्ोत्तमाः॥

हािकेश्वरर्े क्षेत्रे सवजकाम समद्व


ृ चधमान ्॥१॥

ववप्रांश्च लभक्षुकांश्चैव दीनांधांश्च ववशेषतः॥

समाप्तौ तस्य यज्ञस्य संतप्यज सकिांस्ततः॥

ऋस्त्वर्ो दक्षक्षणालभस्तान्यथोक्तान्द्वववर्सत्तमान ्॥२॥

ततः स चानयामास नागरान्ब्राह्मणोत्तमान ्॥

चातश्ु चरणसंपन्नाञ्ुततस्मतृ त समस्न्वतान ्॥३॥

कृतांर्लिपि
ु ो भत्ू वा ततस्तान्प्राह सादरम ्॥

यद्वभम
ू ौ तु मया तीथं पष्ु करं संतनवेलशतम ्॥४॥

कलिकािस्य भीतेन द्वववतीयं ब्राह्मणोत्तमाः॥

येन नो नाशमभ्येतत म्िेच्छै रवप समाचश्रतम ्॥५॥

हािकेश्वरदे वस्य प्रभावेन महात्मनः॥

कलिकािे च सम्प्राप्ते तीथाजन्यायतनातन च॥६॥

म्िेच्छै ः स्पष्ृ िान्यसंटदनधं प्रयागादीतन कृत्स्नशः॥

यज्ञस्तु ववटहतस्तेन भयायं तत्कृतेन च॥७॥

तस्माद्ववदथ ककं दानं यष्ु मद्वभम


ू ेश्च तनष्क्रये॥।

onlinesanskritbooks.com
प्रयच्छालम च यज्ञस्य येन मे स्यात्फिं द्वववर्ाः॥८॥

ब्राह्मणा ऊचःु ॥

यटद यच्छलस चास्माकं दक्षक्षणां यज्ञसंभवाम ्॥

तदस्माकं स्ववासेन स्थानं नय पववत्रताम ्॥९॥

यदे तद्वभवता चात्र पष्ु करं तीथजमत्त


ु मम ्॥

स्थावपतं तस्य नो ब्रटू ह माहात्म्यं सरु सत्तम॥

येन स्नानाटदकाः सवाजः कक्रयाः कुमजः वपतामह॥६.१९०.१०॥

ब्रह्मोवाच॥

एतत्तीथं मया सष्ृ िमंतररक्षस्स्थतं सदा॥

ककं न श्रत
ु ं परु ाणेषु भवद्वलभद्वजववर्सत्तमाः॥११॥

पचृ थव्यां नैलमषं तीथजमन्तररक्षे च पष्ु करम ्॥

त्रैिोक्ये तु कुरुक्षेत्रं ववशेषण


े व्यवस्स्थतम ्॥१२॥

तद्वयष्ु माकं टहताथाजय पंचरात्रं धरातिे॥

आगलमष्यत्यसंटदनधं मम वाक्यप्रणोटदतम ्॥१३॥

काततजक्यां शक्
ु िपक्षे तु ह्येकादश्यां टदने स्स्थते॥

यावत्पंचदशी ताववत्तचथः पापप्रणालशनी॥१४॥

पंचरात्रस्य मध्ये तु यः स्नानं च कररष्यतत ॥

श्राद्वधं वा श्रद्वधया यक्


ु तस्तस्य स्यादक्षयं टह तत ् ॥ १५ ॥

अह तु पंचरात्रं तद्वब्रह्मिोकादप
ु ेत्य च ॥

onlinesanskritbooks.com
संश्रयं तु कररष्यालम तीथेऽत्रैव द्वववर्ोत्तमाः ॥ १६ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

तव मतू तं कररष्यामः स्थानेऽत्र प्रवपतामह ॥

तस्यां संक्रमणं तनत्यं तस्मात्कायं त्वयाववभो ॥ १७ ॥

तीथं चैव सदाप्यऽत्र समागच्छतु चांबरात ् ॥

िोकानां पापनाशाय तथा त्वं कतम


ुज हजलस ॥ १८ ॥

एषा नो दक्षक्षणा दे व यज्ञस्यैव समद्व


ु भवा॥ १९ ॥

एवं कृते सरु श्रेष्ि सफिः स्यात्क्रतस्


ु तव ॥

प्रततज्ञा च तथा सत्या तस्माद्वदानाय तनलमजता ॥ ६.१९०.२० ॥ ॥

॥ श्रीब्रह्मोवाच ॥ ॥

मन्त्राहूतं ततः श्रेष्िं नभोमागाजद्वद्वववर्ोत्तमाः ॥

हािकेश्वरर्े क्षेत्रे पष्ु करं चागलमष्यतत ॥ २१ ॥

अघमषं र्पंश्चैव यः कररष्यतत तोयगः॥

मम मत
ू ेः परु ः स्स्थत्वा पैिमन्त्रपरु ःसरम ् ॥२२॥

र्वपष्यतत द्वववर्श्रेष्िाः सवनानां चतुष्ियम ् ॥

ब्रह्मिोकात्समागत्य प्रश्रोष्या लम च तद्वद्वववर्ाः ॥ २३ ॥

॥ सत
ू उवाच ॥ ॥

अथ ते नागराः सवे पष्ु पदानप्रपव


ू क
ज म ्॥

अनज्ञ
ु ां प्रददस्
ु तष्ु िा यज्ञफिसमाप्तये ॥ २४ ॥

onlinesanskritbooks.com
एतस्स्मन्नंतरे प्राप्तः पि
ु स्त्योऽध्वयस
ुज त्तमः ॥

यत्र स्थाने स्स्थतो ब्रह्मा नागरै ः पररवाररतः ॥ २५ ॥

अब्रवीच्च समाप्तस्ते यतः संपण


ू द
ज क्षक्षणः ॥

प्रायस्श्चत्तैववजरटहतो यथा नान्यस्य कस्यचचत ् ॥ २६ ॥

े ं ककंचचदस्स्त वपतामह ॥
अतः परं कमजशष

वारुणेस्ष्िर्जपश्चैव तत्कररष्यालम सांप्रतम ्॥ २७ ॥

तथा चाऽवभथ
ृ स्नानं प्रकतजव्यं त्वया सह ॥

तस्मादवु त्तष्ि गच्छामो यत्र तोयव्यवस्स्थतम ् ॥ २८ ॥

येनेस्ष्िवारुणीं तत्र कुमो ववप्रैयथ


ज ोचचतैः ॥

चतुलभजब्रह्
ज मपव
ू श्प च मयाचाननीभहोतलृ भः ॥ २९ ॥

यथावह्नौ तथा तोये मन्त्रवत्तद्वभवंशभ


ु म् ॥

हूयते संववधानेनयज्ञपात्रैः सम स्न्वतम ्॥ ६.१९०.३० ॥

वरुणस्य प्रतष्ु ट्यथं स्नानं कायं त्वयैव च ॥

ऋस्त्वस्नभः सटहतेनव
ै सवाजररष्िप्रशांतये ॥ ३१ ॥

यस्तत्र समये स्नानं कररष्यतत त्वया सह ॥

अन्योऽवप मानवः कस्श्चद्वववपाप्मा स भववष्यतत ॥ ३२ ॥

यानीह संतत तीथाजतन त्रैिोक्ये सचराचरे ॥

वारुणीलमस्ष्िमासाद्वय तातन यांतत च संतनधौ ॥ ३३ ॥

तस्मात्सवजप्रयत्नेन दीक्षक्षतेन समस्न्वतम ् ॥

onlinesanskritbooks.com
तत्र स्नानं प्रकतजव्यं र्िमध्ये तु साचथजलभः ॥

ब्राह्मणैः क्षबत्रयैवश्प यैः सवपरव भथ


ृ ोत्सवे ॥ ३४ ॥

तस्मारद्वववसर्जयाद्वयैतान्ब्राह्मणांस्तावदे व च ॥

एतेऽवप च कररष्यंतत स्नानं तत्र त्वया सह ॥ ३५ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा प्रस्स्थतो ब्रह्मा ज्येष्िकुण्डतिं शभ


ु म् ॥

गायत्र्या सटहतो हृष्िः कृतकृत्यत्वमागतः ॥ ३६ ॥

अथ तद्ववचनं श्रत्ु वा सरु ाः सवे तथा द्वववर्ाः ॥

पि
ु स्त्यश्च शभ
ु ाथाजय स्नानाथं प्रस्स्थतास्तदा॥

ब्रह्मणा सटहता हृष्िाः पत्र


ु दारसमस्न्वताः ॥ ३७ ॥

अथ संकीणजता र्ाता समंताज्ज्येष्िपष्ु करे ॥

स्नानाथजमागतैिोकैरूध्वजबाहुलभरे व च ॥ ३८ ॥

न तत्र िक्ष्यते ब्रह्मा न तत्कमज च वारुणम ् ॥

कक्रयमाणैद्ववज वर्ैस्तत्र व्याप्ते भलू म तिेऽणखिे ॥ ३९ ॥

अथांते कमजणस्तस्य ब्रह्मा प्राह शतक्रतुम ् ॥

टहताथं सवजिोकस्य ववनयावनतं स्स्थतम ् ॥ ६.१९०.४० ॥

न मां ज्ञास्यतत दरू स्था र्नाः स्नानाथजमागताः ॥

मज्र्मानं र्िे पण्


ु ये सम्मदे ऽस्स्मञ्र्िोद्वभवे ॥ ४१ ॥

तस्मान्नागं समारुह्य तनर्ं वत्र


ृ तनषद
ू न ॥

onlinesanskritbooks.com
एणस्य कृष्णसारस्य वंशांते चमज न्यस्य च ॥ ४२ ॥

ततस्तत्स्नानवेिायां क्षेप्तव्यं सलििे त्वया ॥

येन िोकः समस्तोऽयं वेवत्त कािं तु स्नानर्म ् ॥ ४३ ॥

स्नानं च कुरुते श्रेयः संप्राप्नोतत यथोटदतम ् ॥

दरू स्थोऽवप सव
ु द्व
ृ धोऽवप बािोऽवप च समागतः ॥

स्नानर्ं िभते श्रेयः संदृष्िे ऽवप यथोटदतम ् ॥ ४४ ॥ ॥

॥ सत
ू उवाच ॥ ॥

बाढलमत्येव संप्रोच्य सत्वरं प्रययौ हररः ॥ ४५ ॥

ततो नागं समारुह्य धत्ृ वा वंशं करे तनर्े ॥

मग
ृ चमाजग्रसंयक्
ु तं तोयमध्ये व्यवस्स्थतः ॥ ४६ ॥

एतत्कमाजवसाने स स्नातक
ु ामे वपतामहे ॥

तच्चमज प्राक्षक्षपत्तोये स्वयमेव शतक्रतुः ॥ ४७ ॥

एतस्स्मन्नन्तरे दे वाः सवे गन्धवजगह्


ु यकाः ॥

मानष
ु ाश्च ववशेषण
े स्नातास्तत्र समाटहताः ॥ ४८ ॥

एतस्स्मन्नन्तरे ब्रह्मा शक्रं प्रोवाच सादरम ् ॥

कृतस्नानं सरु ै ः साधं ववनयावनतं स्स्थतम ् ॥ ४९ ॥

सहस्राक्षं त्वया कष्िं मन्मखे ववपि


ु ं कृतम ् ॥

आनीता च तथा पत्नी गायत्री च सम


ु ध्यमा ॥ ६.१९०.५० ॥

तस्माद्ववरय भद्रं ते यं वरं मनलस स्स्थतम ् ॥

onlinesanskritbooks.com
सवं तेऽहं प्रदास्यालम यद्वयवप स्यात्सद
ु ि
ु भ
ज म ् ॥ ५१ ॥

॥ इन्द्र उवाच ॥ ॥

यटद तष्ु िोऽलस मे दे व यटद दे यो वरो मम ॥

यटद त्वां प्राथजयाम्यद्वय भय


ू ात्तु तादृशं ववभो ॥ ५२ ॥

वषेवषे तु यः कुयाजत्संप्राप्तेऽस्स्मस्न्दने शभ
ु े ॥

मग
ृ चमज समादाय वंशाग्रे यो महीपततः ॥ ५३ ॥

नागप्रवरमारुह्य स्वयमेव वपतामह ॥

यथाऽहं प्रक्षक्षपेत्तोये स स्यात्पापवववस्र्जतः ॥ ५४ ॥

अर्ेयः सवजशत्रण
ू ां सवजव्यसनवस्र्जतः ॥

ये कररष्यंतत च स्नानमनेन मग
ृ चमजणा ॥ ५५ ॥

साधजमन्येऽवप ये िोका अवप पापसमस्न्वताः ॥

तेषां वषजकृतं पापं त्वत्प्रसादात्प्रणश्यतु ॥ ५६ ॥

॥ ब्रह्मोवाच ॥ ॥

एतत्सवं सहस्राक्ष तव वाक्यमसंशयम ् ॥

भववष्यतत न संदेहः सवजमेतन्मयोटदतम ् ॥ ५७ ॥

यो रार्ा श्रद्वधया यक्


ु तो दे शस्यास्य समद्व
ु भवः ॥

आनतजस्य गर्ारूढो मग
ृ चमज क्षक्षवपष्यतत ॥ ५८ ॥

अत्र कुण्डे मदीये तु मां संपज्


ू य तिस्स्थतम ् ॥।

सवजिोकटहताथाजय संप्राप्ते प्रततपद्वटदने ॥ ५९ ॥

onlinesanskritbooks.com
समाप्ते कुतपे कािे ववर्यी स भववष्यतत ॥

काततजक्यां च व्यतीतायां द्वववतीयेऽस्ह्न व्यवस्स्थते ॥ ॥ ६.१९०.६० ॥

तथा तत्कािमासाद्वय ये कररष्यंतत मानवाः ॥

स्नानं तच्च टदनेऽत्रैव वषजपापवववस्र्जताः ॥

आचधव्याचधववमक्
ु ताश्च ते भववष्यंत्यसंशयम ् ॥ ६१ ॥

॥ सत
ू उवाच ॥ ॥

एतस्स्मन्नंतरे प्राप्तो यक्ष्माख्यो दारुणो गदः ॥

अचचककत्स्योऽवप दे वानां तथा धन्वंतरे रवप ॥ ६२ ॥

नीिांबरधरः क्षामो दीनो दण्डसमाचश्रतः ॥

क्षुत्कुवजञ्छ्िेष्मणा तावत्कृच्रात्संधारयन्पदम ् ॥ ६३ ॥

ततश्च प्रणतो भत्ू वा वाक्यमेतदव


ु ाच सः ॥ ६४ ॥ ॥

॥ यक्ष्मोवाच ॥ ॥

तव यज्ञमहं श्रत्ु वा दरू ादे व वपतामह ॥

क्षुत्क्षामकंिश्चायातः समाप्तावद्वय कृच्रतः ॥ ६५ ॥

दक्षेणाहं परु ा सष्ृ िश्चंद्राथं कुवपतेन च ॥

रोटहणीं सेवमानस्य संत्यक्तान्यासत


ु स्य च ॥६६॥

ततो माहे श्वरादे शात्तेन तुष्िे न तस्य च ॥

पक्षमेकं कृतं मह्यं तस्यास्वादनकमजणण ॥ ६७ ॥

अन्यपक्षे न ककंचचच्च येन तस्ृ प्तः प्रर्ायते ॥

onlinesanskritbooks.com
यज्ञस्यैव तु सवजस्य तपजतयत्वा द्वववर्ोत्तमम ् ॥ ६८ ॥

ततस्तद्ववचनं ग्राह्यं तवपजतोऽहमसंशयम ् ॥

पौणजमास्यां ततो दे व यस्य यज्ञस्य कृत्स्नशः ॥ ६९ ॥

यस्य नो ब्राह्मणो ब्रत


ू े यज्ञस्यांते प्रतवपजतः ॥

तवपजतोऽस्मीतत तत्तस्य वथ
ृ ा स्याद्वयज्ञर्ं फिम ् ॥

यटद कोटिगुणं दत्तमवप श्रद्वधासमस्न्वतम ् ॥ ६.१९०.७० ॥

एतच्ुत्वा त्वया दे व प्यमानं श्रत


ु ाववह ॥

तस्मात्सम्यस्क्स्थते यज्ञे ब्राह्मणं तपजयेत वै ॥ ७१ ॥

प्रत्यक्षं मे यथा तस्ृ प्तरन्नेनव


ै प्रर्ायते ॥

त्वत्प्रसादात्सरु श्रेष्ि तथा नीततववजधीयताम ् ॥ ७२ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा पद्वमर्स्तस्य पथयंपथयं वचोऽणखिम ् ॥

श्रतु तं प्रमाणतां नीत्वा ततो वचनमब्रवीत ् ॥ ७३ ॥

अद्वयप्रभतृ त वै ववप्राः साननयः स्यध


ु रज ातिे ॥

तैः सवपवश्प वदे वांते बलिदे यस्तथाणखिः ॥ ७४ ॥

दत्त्वाऽन्येभ्योथ दे वेभ्यस्तव तस्ृ प्तभजववष्यतत ॥

तव पक्षे द्वववतीये तु सत्यमेतन्मयोटदतम ् ॥ ७५ ॥

ये ववप्रास्तु बलिं दद्वयव


ु श्प वदे वांत आगते ॥

न तेषामन्वये चावप त्वया सेव्योऽत्र कश्चन ॥ ७६ ॥

onlinesanskritbooks.com
॥ यक्ष्मोवाच ॥ ॥

तीथेऽस्स्मंस्तावके दे व सदाहं तपलस स्स्थतः ॥

ततष्िालम यटद वादे शस्तावको र्ायते मम ॥ ७७ ॥

॥ ब्रह्मोवाच ॥ ॥

यद्वयेवं कुरु चान्यत्र त्वमाश्रमपदं तनर्म ् ॥

संप्राप्य भलू मदे शे च कस्ञ्चद्वयदलभरोचते ॥

अथजतयत्वा द्वववर्ानेतान्यथा यज्ञकृते मया ॥ ७८ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा प्राथजयामास चमत्कारपरु ोद्वभवान ् ॥

तेभ्यः प्राप्य ततो भलू मं चकाराथाश्रमं तनर्म ् ॥ ७९ ॥

तत्र यः कुरुते स्नानं प्रततपद्वटदवसे स्स्थते ॥

सय
ू व
ज ारे ण मच्
ु येत यक्ष्मणा सेववतोऽवप वा ॥ ६.१९०.८० ॥

अद्वयावप दृश्यते चात्र प्रत्ययस्तस्य संभवे ॥

सवेषामाटहताननीनां नागराणां ववशेषतः ॥

कलि कािेऽवप संप्राप्ते न यक्ष्मा संप्रर्ायते ॥ ८१ ॥

तथा चतष्ु पदानां च तेषां गह


ृ तनवालसनाम ् ॥

न तस्य भेषर्ातन स्यन


ु ज मंत्रा न चचककत्सकाः ॥ ८२ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये ब्रह्मयज्ञावभथ
ृ यक्ष्म तीथोत्पवत्तमाहात्म्यवणजनंनाम
नवत्यत्त
ु रशततमोऽध्यायः ॥ १९० ॥ ॥ छ ॥

onlinesanskritbooks.com
॥ ऋषय ऊचःु ॥ ॥

सत
ू पत्र
ु त्वया प्रोक्तं साववत्री नागता च यत ् ॥

कौटि्येन समायक्
ु तैराहूता वचनैस्तथा ॥

पि
ु स्त्येन पन
ु श्चैव प्रसक्ता गह
ृ कमजणण ॥ १ ॥

ततस्तु ब्रह्मणा कोपाद्वगायत्री च समाहृता ॥

दे ववै वजप्रेश्चे साऽतीव शंलसता भायजतां गता ॥ २ ॥

साववत्री च कथं र्ाता तां ज्ञात्वा यज्ञमण्डपे ॥

पत्नीशािां प्रववष्िां च सवं नो ववस्तराद्ववद ॥ ३ ॥

॥ सत
ू उवाच ॥ ॥

साववत्री वशगं कांतं ज्ञात्वा ववश्वासमागता ॥

स्स्थरा भत्ू वा तदा सवाज दे वपत्नीः समानयत ् ॥ ४ ॥

गौरी िक्ष्मीः शची मेधा तथा चैवाप्यरुन्धती ॥

स्वधा स्वाहा तथा कीततबद्व


ुज चधः पस्ु ष्िः क्षमा धतृ तः ॥

तथा चान्याश्च बहवो ह्यप्सरोलभः समस्न्वताः ॥ ५ ॥

घत
ृ ाची मेनका रं भा उवजशी च ततिोत्तमा ॥

अप्सराणां गणाः सवे समार्नमद्व


ु जववर्ोत्तमाः ॥ ६ ॥

सा तालभः सटहता दे वीपण


ू ह
ज स्तालभरे व च ॥

संप्रहृष्िमनोलभश्च प्रस्स्थता मण्डपं प्रतत ॥ ७ ॥

वाद्वयमानेषु वाद्वयेषु गीतध्वतनयत


ु ेषु च ॥

onlinesanskritbooks.com
गन्धवाजणां प्रमख्
ु यानां ककन्नराणां ववशेषतः ॥ ८ ॥

प्रस्स्थता सा महाभागा यावत्तद्वयज्ञमण्डपम ् ॥

तावत्तस्यास्तदा चक्षुः प्रास्फुरद्वदक्षक्षणं मह


ु ुः ॥ ९ ॥

अपसव्यं मग
ृ ाश्चक्रुस्तथान्येऽवप खगादयः ॥

ववपयजस्तेन संयातत शब्दान्कुवंतत चासकृत ् ॥ ६.१९१.१० ॥

दक्षक्षणातन तथाऽङ्गातन स्फुरमाणातन वै मह


ु ु ः॥

तस्या मनलस संक्षोभं र्नयतत तनरगजिम ् ॥ ११ ॥

ताश्च दे वस्स्त्रयः सवाज नत्ृ यंतत च हसंतत च ॥

गायंतत च यथोत्साहं तस्याः पाश्वे व्यवस्स्थताः ॥ १२ ॥

न र्ानंतत च संक्षोभं तथा शकुनर्ं हृटद ॥

अन्योन्यस्पद्वजधया सवाज गीतनत्ृ यपरायणाः ॥ १३ ॥

अहं पव
ू म
ज हं पव
ू ं प्रववशालम महामखे ॥

इत्यौत्सक्
ु यसमोपेतास्ता गच्छं तत तदा पचथ ॥ १४ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागर खण्डे


हािकेश्वरक्षेत्रमाहात्म्ये साववत्र्या
यज्ञागमनकालिकोत्पाताद्वयपशकुनोद्वभववणजनंनामैकनवत्यत्त
ु रशततमोऽध्यायः ॥१९१॥
॥ छ ॥

॥ सत
ू उवाच ॥ ॥

अथ श्रत्ु वा महानादं वाद्वयानां समप


ु स्स्थतम ् ॥

नारदः सम्मख
ु ः प्रायाज्ज्ञात्वा च र्ननीं तनर्ाम ् ॥ १ ॥

onlinesanskritbooks.com
प्रणणपत्य स दीनात्मा भत्ू वा चाश्रप
ु ररप्ित
ु ः ॥

प्राह गद्वगदया वाचा कण्िे बाष्पसमावत


ृ ः ॥ २ ॥

आत्मनः शापरक्षाथं तस्याः कोपवववद्व


ृ धये ॥

कलिवप्रयस्तदा ववप्रो दे वस्त्रीणां परु ः स्स्थतः ॥ ३ ॥

मेघगम्भीरया वाचा प्रस्खिंत्या पदे पदे ॥

मया त्वं दे वव चाहूता पि


ु स्त्येन ततः परम ् ॥ ४ ॥

स्त्रीस्वभावं समाचश्रत्य दीक्षाकािेऽवप नागता ॥ ५ ॥

ततो ववधेः समादे शाच्छक्रेणान्या समाहृता ॥

काचचद्वगोपसमद्व
ु भतू ा कुमारी दे व रूवपणी ॥ ६ ॥

गोवक्त्रेण प्रवेश्याथ गह्


ु यमागेण तत्क्षणात ् ॥

आकवषजता महाभागे समानीताथ तत्क्षणात ् ॥ ७ ॥

सा ववष्णुना वववाहाथं ततश्चैवानम


ु ोटदता ॥

ईश्वरे ण कृतं नाम गायत्री च तवानग


ु म् ॥ ८ ॥

ब्राह्मणैः सकिैः प्रोक्तं ब्राह्मणीतत भवस्त्वयम ् ॥

अस्माकं वचनाद्वब्रह्मन्कुरु हस्तग्रहं ववभो ॥ ९ ॥

दे वःै सवपः स सम्प्रोक्तस्ततस्तां च वराननाम ् ॥

ततः पत्न्यत्ु थधमेण योर्यामास सत्वरम ् ॥६.१९२. १० ॥

ककं वा ते बहुनोक्तेन पत्नीशािां समागता ॥

रशना योस्र्ता तस्या गोप्याः कट्यां सरु े श्वरर ॥ ११ ॥

onlinesanskritbooks.com
तद्वदृष्ट्वा गटहजतं कमज तनष्क्रांतो यज्ञमण्डपात ् ॥

अमषज वशमापन्नो न शक्तो वीक्षक्षतंु च ताम ् ॥ १२ ॥

एतज्ज्ञात्वा महाभागे यत्क्षमं तत्समाचर ॥

गच्छ वा ततष्ि वा तत्र मण्डपे धमजवस्र्जते ॥ १३ ॥

तच्ुत्वा सा तदा दे वी साववत्री द्वववर्सत्तमाः ॥

प्रम्िानवदना र्ाता पद्वलमनीव टहमागमे ॥ १४ ॥

ितेव स्च्छन्नमि
ू ा सा चक्रीव वप्रयववच्यत
ु ा ॥

शचु चशक्
ु िागमे कािे सरसीव गतोदका ॥ १५ ॥

प्रक्षीणचन्द्रिेखेव मग
ृ ीव मग
ृ वस्र्जता ॥

सेनेव हतभप
ू ािा सतीव गतभतक
ज ृ ा ॥ १६ ॥

संशष्ु का पष्ु पमािेव मत


ृ वत्सैव सौरभी ॥

वैमनस्यं परं गत्वा तनश्चित्वमप


ु स्स्थताम ् ॥

तां दृष्ट्वा दे वपत्न्यस्ता र्गदन


ु ाजरदं तदा ॥ १७ ॥

चधस्नधक्कलिवप्रय त्वां च रागे वैरानयकारकम ् ॥

त्वया कृतं सवजमेतद्वववधेस्तस्य तथान्तरम ् ॥ १८ ॥

॥ गौयव
ुज ाच ॥ ॥

अयं कलिवप्रयो दे वव ब्रत


ू े सत्यानत
ृ ं वचः ॥

अनेन कमजणा प्राणास्न्बभत्येष सदा मतु नः ॥ १९ ॥

अहं त्र्यक्षेण साववबत्र परु ा प्रोक्ता मह


ु ु मह
ुज ु ः ॥

onlinesanskritbooks.com
नारदस्य मन
ु ेवाजक्यं न श्रद्वधेयं त्वया वप्रये ॥

यटद वांछलस सौख्यातन मम र्ातातन पावजतत ॥ ६.१९२.२० ॥

ततःप्रभतृ त नैवाहं श्रद्वदधेऽस्य वचः क्वचचत ् ॥

तस्माद्वगच्छामहे तत्र यत्र ततष्ितत ते पततः ॥ २१ ॥

स्वयं दृष्ट्वैव वत्त


ृ ांतं कतजव्यं यत्क्षमं ततः ॥

नात्रास्य वचनादद्वय स्थातव्यं तत्र गम्यताम ् ॥ २२ ॥

॥ सत
ू उवाच ॥ ॥

गौयाज स्तद्ववचनं श्रत्ु वा साववत्री हषजवस्र्जता ॥

मखमण्डपमद्व
ु टदश्य प्रस्खिन्ती पदे पदे ॥ २३ ॥

प्रर्गाम द्वववर्श्रेष्िाः शन्


ू येन मनसा तदा ॥

प्रततभातत तदा गीतं तस्या मधरु मप्यहो ॥ २४ ॥

कणजशि
ू ं यथाऽऽयातमसकृद्वद्वववर्सत्तमाः ॥

वन्ध्यवाद्वयं यथा वाद्वयं मद


ृ ं गानकपव
ू क
ज म ् ॥ २५ ॥

प्रेतसंदशजनं यद्ववन्मत्यं तत्सा महासती ॥

वीक्षक्षतंु न च शक्रोतत गच्छमाना तदा मखे ॥ २६ ॥

शंग
ृ ारं च तथांगारं मन्यते सा तनस्ु स्थतम ् ॥

वाष्पपण
ू ेक्षणा दीना प्रर्गाम महासती ॥ २७ ॥

ततः कृच्रात्समासाद्वय सैवं तं यज्ञमंडपम ् ॥

कृच्रात्कारागह
ृ ं तद्ववद्वदष्ु प्रेक्ष्यं दृक्पथं गतम ् ॥ २८ ॥

onlinesanskritbooks.com
अथ दृष्ट्वा तु संप्राप्तां साववत्रीं यज्ञमण्डपम ् ॥

तत्क्षणाच्च चतुवक्
ज त्रः संस्स्थतोऽधोमख
ु ो टह्रया। ॥ २९ ॥

तथा शम्भश्ु च शक्रश्च वासद


ु े वस्तथैव च ॥

ये चान्ये ववबध
ु ास्तत्र संस्स्थता यज्ञमंडपे ॥ ६.१९२.३० ॥

ते च ब्राह्मणशादज ि
ू ास्त्यक्त्वा वेदध्वतनं ततः ॥

मक
ू ीभावं गताः सवे भयसंत्रस्तमानसाः ॥३१॥

अथ संवीक्ष्य साववत्री सपत्न्या सटहतं पततम ् ॥

कोपसंरक्तनयना परुषं वाक्यमब्रवीत ् ॥ ३२ ॥

॥ साववत्र्यव
ु ाच ॥ ॥

ककमेतद्वयज्
ु यते कतुं तव वद्व
ृ ध तमाकृते ॥

ऊढवानलस यत्पत्नीमेतां गोपसमद्व


ु भवाम ् ॥ ३३ ॥

उभयोः पक्षयोयजस्याः स्त्रीणां कांता यथेस्प्सताः ॥

शौचाचारपररत्यक्ता धमजकृत्यपराङ्मख
ु ाः ॥ ३४ ॥

यदन्वये र्नाः सवे पशध


ु मजरतोत्सवाः ॥

सोदयां भचगनीं त्यक्त्वा र्ननीं च तथा पराम ् ॥ ३५ ॥।

तस्याः कुिे प्रसेवत


ं े सवां नारीं र्नाः पराम ् ॥

यथा टह पशवोऽश्नंतत तण
ृ ातन र्िपानगाः ॥ ३६ ॥

ववण्मत्र
ू ं केविं चक्रुभाजरोद्ववहनमेव च ॥९

तद्ववदस्याः कुिं सवं तक्रमश्रातत केविम ् ॥ ३७ ॥

onlinesanskritbooks.com
कृत्वा मत्र
ू परु ीषं च र्न्मभोगवववस्र्जतम ् ॥

नान्यज्र्ानातत कतजव्यं धमं स्वोदरसं श्रयात ् ॥ ३८ ॥

अन्त्यर्ा अवप नो कमज यत्कुवजस्न्त ववगटहजतम ् ॥

आभीरास्तच्च कुवंतत तस्त्कमेतत्त्वया कृतम ् ॥ ३९ ॥

अवश्यं यटद ते कायं भायजया परया मखे ॥

त्वया वा ब्राह्मणी कावप प्रख्याता भव


ु नत्रये ॥ ६.१९२.४० ॥

नोढा ववधे वथ
ृ ा मण्
ु ड नन
ू ं धत
ू ोऽलस मे मतः ॥

यत्त्वया शौचसंत्यक्ता कन्याभावप्रदवू षता॥४१॥

प्रभक्
ु ता बहुलभः पव
ू ं तथा गोपकुमाररका॥

एषा प्राप्ता सप
ु ापाढ्या वेश्यार्नशताचधका॥४२॥

अन्त्यर्ाता तथा कन्या क्षतयोतनः प्रर्ायते॥

तथा गोपकुमारी च काचचत्तादृक्प्रर्ायते॥४३॥

मातक
ृ ं पैतक
ृ ं वंशं श्वाशरु ं च प्रपातयेत ्।

तस्मादे तेन कृत्येन गटहजतेन धरातिे॥४४॥

न त्वं प्राप्स्यलस तां पर्


ू ां तथा न्ये ववबध
ु ोत्तमाः॥

अनेन कमजणा चैव यटद मे स्स्त ऋतं क्वचचत ्॥४४॥

पर्
ू ां ये च कररष्यंतत भववष्यंतत च तनधजनाः॥

कथं न िस्ज्र्तोलस त्वमेतत्कुवजस्न्वगटहजतम ्॥४६॥

पत्र
ु ाणामथ पौत्राणामन्येषां च टदवौकसाम ्॥

onlinesanskritbooks.com
अयोनयं चैव ववप्राणां यदे तत्कृतवानलस॥४७॥

अथ वा नैष दोषस्ते न कामवशगा नराः॥

िज्र्ंतत च ववर्ानंतत कृत्याकृत्यं शभ


ु ाशभ
ु म ्॥४८॥

अकृत्यं मन्यते कृत्यं लमत्रं शत्रंु च मन्यते॥

शत्रंु च मन्यते लमत्रं र्नः कामवशं गतः॥४९॥

द्वयत
ू कारे यथा सत्यं यथा चौरं च सौहृदम ्॥

यथा नप
ृ स्य नो लमत्रं तथा िज्र्ा न कालमनाम ्॥६.१९२.५०॥

अवप स्याच्छीतिो वस्ह्नश्चंद्रमा दहनात्मकः।

क्षारास्ब्दरवप लमष्िः स्यान्न कामी िज्र्ते ध्रव


ु म ्॥५१॥

न मे स्याद्वदख
ु मेतद्वचध यत्सापत्न्यमप
ु स्स्थतम ्॥

सहस्रमवप नारीणां परु


ु षाणां यथा भवेत ्॥ ५२॥

कुिीनानां च शद्व
ु धानां स्वर्ात्यानां ववशेषतः॥

त्वं कुरुष्व पराणां च यटद कामवशं गतः॥५३॥

एतत्पन
ु मजहद्वदःु खं यदाभीरी ववगटहजता॥

वेश्येव नष्िचाररत्रा त्वयोढा बहुभतक


ज ृ ा ॥ ५४ ॥

तस्मादहं प्रयास्यालम यत्र नाम न ते ववधे ॥

श्रय
ू ते कामिब्ु धस्य टह्रया पररहृतस्य च ॥ ५५ ॥

अहं ववडंबबता यस्मादत्रानीय त्वया ववधे ॥

परु तो दे वपत्नीनां दे वानां च द्वववर्न्मनाम ् ॥

onlinesanskritbooks.com
तस्मात्पर्
ू ां न ते कस्श्चत्सांप्रतं प्रकररष्यतत ॥ ५६ ॥

अद्वय प्रभतृ त यः पर्


ू ां मंत्रपर्
ू ां कररष्यतत ॥

तव मत्यो धरापष्ृ िे यथान्येषां टदवौकसाम ् ॥ ५७ ॥

भववष्यतत च तद्ववंशो दररद्रो दःु खसंयत


ु ः ॥

ब्राह्मणः क्षबत्रयो वावप वैश्यः शद्र


ू ोवप चािये ॥ ५८ ॥

एषाऽभीरसत
ु ा यस्मान्मम स्थाने ववगटहजता ॥

भववष्यतत न संतानस्तस्माद्ववाक्यान्ममैव टह ॥ ५९ ॥

न पर्
ू ां िप्स्यते िोके यथान्या दे वयोवषतः ॥ ६.१९२.६० ॥

कररष्यतत च या नारी पर्


ू ा यस्या अवप क्वचचत ् ॥

सा भववष्यतत दःु खाढ्या वंध्या दौभाजनयसंयत


ु ा ॥ ६१ ॥

पावपष्िा नष्िचाररत्रा यथैषा पंचभतक


जृ ा ॥

ववख्याततं यास्यते िोके यथा चासौ तथैव सा ॥ ६२ ॥

एतस्या अन्वयः पापो भववष्यतत तनशाचर ॥

सत्यशौचपररत्यक्ताः लशष्िसंगवववस्र्जताः ॥ ६३ ॥

अतनकेता भववष्यंतत वंशऽे स्या गोप्रर्ीववनः ॥

एवं शप्त्वा ववचधं साध्वी गायत्रीं च ततः परम ् ॥ ६४ ॥

ततो दे वगणान्सवाजञ्छशाप च तदा सती ॥

भोभोः शक्र त्वयानीता यदे षा पंचभतक


ज ृ ा ॥ ६५ ॥

तदाप्नटु ह फिं सम्यक्छुभं कृत्वा गरु ोररदम ् ॥

onlinesanskritbooks.com
त्वं शत्रलु भस्र्जतो यद्व
ु धे बंधनं समवाप्स्यलस ॥ ६६ ॥

कारागारे चचरं कािं संगलमष्यत्यसंशयम ् ॥

वासद
ु े व त्वया यस्मादे षा वै पंचभतक
ज ृ ा ॥ ६७ ॥

अनम
ु ोटदता ववधेः पव
ू ं तस्माच्छप्स्याम्यसंशयम ् ॥

त्वं चावप परभत्ृ यत्वं संप्राप्स्यलस सद


ु म
ु त
ज े ॥ ६८ ॥

समीपस्थोऽवप रुद्र त्वं कमपतद्वयदप


ु ेक्षसे ॥

तनषेधयलस नो मढ
ू तस्माच्शण
ृ ु वचो मम ॥ ६९ ॥

र्ीवमानस्य कांतस्य मया तद्वववरहोद्वभवम ् ॥

संसेववतं मत
ृ ायां ते दतयतायां भववष्यतत ॥ ६.१९२.७० ॥

यत्र यज्ञे प्रववष्िे यं गटहजता पंचभतक


जृ ा ॥

भवानवप हवववजह्ने यत्त्वं गह्


ृ णालस िौ्यतः ॥ ७१ ॥

तथान्येषु च यज्ञेषु सम्यक्छं कावववस्र्जतः ॥

तस्माद्वदष्ु िसमाचार सवजभक्षो भववष्यलस ॥ ७२ ॥

स्वधया स्वाहया साधं सदा दःु खसमस्न्वतः ॥

नैवाप्स्यलस परं सौख्यं सवजकािं यथा परु ा ॥ ७३ ॥

एते च ब्राह्मणाः सवे िोभोपहतचेतसः ॥

होमं प्रकुवजते ये च मखे चावप ववगटहजत।े ७४ ॥

ववत्तिोभेन यत्रैषा तनववष्िा पञ्चभतक


जृ ा ॥

तथा च वचनं प्रोक्तं डाह्मणीयं भववष्यतत ॥ ७५ ॥

onlinesanskritbooks.com
दररद्रोपहतास्तस्माद्ववष
ृ िीपतयस्तथा ॥

वेदववक्रयकताजरो भववष्यथ न संशयः ॥ ७६ ॥

भोभो ववत्तपते ववत्तं ददालस मखववप्िवे ॥

तस्माद्वयत्तेऽणखिं ववत्तमभोनयं संभववष्यतत ॥ ७७ ॥

तथा दे वगणाः सवे साहाययं ये समाचश्रताः ॥

अत्र कुवंतत दोषाढ्ये यज्ञे वै पांचभतक


ज ृ े ॥ ७८ ॥

संतानेन पररत्यक्तास्ते भववष्यंतत सांप्रतम ्॥

दानवैश्च पराभत
ू ा दःु खं प्राप्स्यतत केविम ् ॥ ७९ ॥

एतस्याः पाश्वजतश्चान्याश्चतस्रो या व्यवस्स्थताः ॥

आभीरीतत सप त्नीतत प्रोक्ता ध्यानप्रहवषजताः ॥ ६.१९२.८० ॥

मम द्ववेषपरा तनत्यं लशवदत


ू ीपरु स्सराः ॥

तासां परस्परं संगः कदाचचच्च भववष्यतत ॥ ८१ ॥

नान्येनात्र नरे णावप दृस्ष्िमात्रमवप क्षक्षतौ ॥

पवजताग्रेषु दग
ु ेषु चागम्येषु च दे टहनाम ् ॥

वासः संपत्स्यते तनत्यं सवजभोगवववस्र्जतः ॥ ८२ ॥

॥ सत
ू उवाच ॥ ॥

एवमक्
ु त्वाऽथ साववत्रीकोपोपहतचेतसा ॥

ववसज्
ृ य दे वपत्नीस्ताः सवाज याः पाश्वजतः स्स्थताः ॥ ८३ ॥

उदङ्मख
ु ी प्रतस्थे च वायजमाणावप सवजतः ॥

onlinesanskritbooks.com
सवाजलभदे वपत्नीलभिजक्ष्मीपव
ू ाजलभरे वच ॥८४॥

तत्र यास्यालम नो यत्र नामावप ककि वै यतः ॥

श्रय
ू ते कामक
ु स्यास्य तत्र यास्याम्यहं द्रत
ु म ् ॥८५॥

एकश्चरणयोन्यजस्तो वामः पवजतरोधलस ॥

द्वववतीयेन समारूढा तस्यागस्य तथोपरर ॥८६॥

अद्वयावप तत्पदं वामं तस्यास्तत्र प्रदृश्यते ॥

सवजपापहरं पण्
ु यं स्स्थतं पवजतरोधलस ॥ ८७ ॥

अवप पापसमाचारो यस्तं पर्


ू यते नरः ॥

सवजपातकतनमक्
ुज तः स यातत परमं पदम ् ॥ ८८ ॥

यो यं काममलभ ध्याय तमचजयतत मानवः ॥

अवश्यं समवाप्नोतत यद्वयवप स्यात्सद


ु ि
ु भ
ज म ्॥ ८९ ॥

॥ सत
ू उवाच ॥ ॥

एवं तत्र स्स्थता दे वी साववत्री पवजता श्रया ॥

अपमानं महत्प्राप्य सकाशात्स्वपतेस्तदा ॥ ६.१९२.९० ॥

यस्तामचजयते सम्यक्पौणजमास्यां ववशेषतः ॥

सवाजन्कामानवाप्नोतत स मनोवांतछतां स्तदा ॥ ९१ ॥

या नारी कुरुते भक्त्या दीपदानं तदग्रतः ॥

रक्ततंतलु भराज्येन श्रय


ू तां तस्य यत्फिम ् ॥ ९२ ॥

यावन्तस्तंतवस्तस्य दह्यंते दीप संभवाः ॥

onlinesanskritbooks.com
मह
ु ू ताजतन च यावंतत घत
ृ दीपश्च ततष्ितत ॥

तावज्र्न्मसहस्राणण सा स्यात्सौभानयभांचगनी ॥ ९३ ॥

पत्र
ु पौत्रसमोपेता धतननी शीि मंडना। ॥

न दभ
ु ग
ज ा न वन्ध्या च न च काणा ववरूवपका ॥ ९४ ॥

या नत्ृ यं कुरुते नारी ववधवावप तदग्रतः ॥

गीतं वा कुरुते तत्र तस्याः शण


ृ त
ु यत्फिम ् ॥ ९५ ॥

यथायथा नत्ृ यमाना स्वगात्रं ववधन


ु ोतत च ॥

तथातथा धन
ु ोत्येव यत्पापं प्रकृतं परु ा ॥ ९६ ॥

यावन्तो र्न्तवो गीतं तस्याः शण्ृ वंतत तत्र च ॥

तावंतत टदवव वषाजणण सहस्राणण वसेच्च सा ॥ ९७ ॥

साववत्रीं या समद्व
ु टदश्य फिदानं करोतत सा ॥

फिसंख्याप्रमाणातन यग
ु ातन टदवव मोदते ॥ ९८ ॥

लमष्िान्नं यच्छते यश्च नारीणां च ववशेषतः ॥

तस्या दक्षक्षणमत
ू ौ च भत्राजढ्यानां द्वववर्ोत्तमाः ॥

स च लसक्थप्रमाणातन यग
ु ा तन टदवव मोदते ॥९९॥

यः श्राद्वधं कुरुते तत्र सम्यक्रद्वधासमस्न्वतः ॥

रसेनक
ै े न सस्येन तथैकेन द्वववर्ोत्तमाः ॥

तस्यावप र्ायते पण्


ु यं गयाश्राद्वधेन यद्वभवेत ् ॥ ६.१९२.१०० ॥

यः करोतत द्वववर्स्तस्या दक्षक्षणां टदशमाचश्रतः ॥

onlinesanskritbooks.com
सन्ध्योपासनमेकं तु स्वपत्न्या क्षक्षवपतैर्ि
ज ःै ॥ १०१ ॥

सायंतने च संप्राप्ते कािे ब्राह्मणसत्तमाः॥

तेन स्याद्ववंटदता संध्या सम्यनद्ववादशवावषजकी ॥ १०२ ॥

यो र्पेद्वब्राह्मणस्तस्याः साववत्रीं परु तः स्स्थतः ॥

तस्य यत्स्यात्फिं ववप्राः श्रय


ू तां तद्ववदालम वः ॥ १०३ ॥

दशलभज्र्जन्मर्तनतं शतेन च परु ा कृतम ् ॥

बत्रयग
ु े तु सहस्रेण तस्य नश्यतत पातकम ् ॥ १०४ ॥

तस्मात्सवजप्रयत्नेन चमत्कारपरु ं प्रतत ॥

गत्वा तां पर्


ू येद्वदे वीं स्तोतव्या च ववशेषतः ॥ १०५ ॥

साववत्र्या इदमाख्यानं यः पिे च्छृणुयाच्च वा ॥

सवजपापववतनमक्
ुज तः सख
ु भागत्र र्ायते ॥ १०६ ॥

एतद्ववः सवजमाख्यातं यत्पष्ृ िोऽहं द्वववर्ोत्तमाः ॥

साववत्र्याः कृत्स्नं माहात्म्यं ककं भय


ू ः प्रवदाम्यहम ् ॥ १०७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये साववत्रीमाहात्म्यवणजनंनाम द्वववनवत्यत्त
ु रशततमोऽध्यायः ॥
१९२ ॥ ॥ छ ॥

॥ ऋषय ऊचःु ॥ ॥

एवं गतायां साववत्र्यां सकोपायां च सत


ू र् ॥

ककं कृतं तत्र गायत्र्या ब्रह्माद्वयैश्चावप ककं सरु ै ः ॥ १ ॥

एतत्सवं समाचक्ष्व परं कौतूहिं टह नः ॥

onlinesanskritbooks.com
कथं शापास्न्वता दे वाः संस्स्थतास्तत्र मण्डपे ॥ २ ॥

॥ सत
ू उवाच ॥ ॥

गतायामथ साववत्र्यां शापं दत्त्वा द्वववर्ोत्तमाः ॥

गायत्री सहसोत्थाय वाक्यमेतदद


ु ै रयत ् ॥ ३ ॥

साववत्र्या यद्ववचः प्रोक्तं तन्न शक्यं कथंचन ॥

अन्यथा कतम
ुज ेवाथ सवपरवप सरु ासरु ै ः ॥ ४ ॥

महासती महाभागा साववत्री सा पततडता ॥

पज्
ू या च सवजदेवानां ज्येष्िा श्रेष्िा च सद्वगणैः ॥ ५ ॥

परं स्त्रीणां स्वभावोऽयं सवाजसां सरु सत्तमाः॥

अवप सह्यो वज्रपातः सपत्न्या न पन


ु ः कथा ॥६॥

मत्कृते येऽत्र शवपता साववत्र्या ब्राह्मणाः सरु ाः ॥

तेषामहं कररष्यालम शक्त्या साधारणां स्वयम ् ॥ ७ ॥

अपज्
ू योऽयं ववचधः प्रोक्तस्तया मंत्रपरु ःसरः ॥

सवेषामेव वणाजनां ववप्रादीनां सरु ो त्तमाः ॥ ८ ॥

ब्रह्मस्थानेषु सवेषु समये धरणीतिे ॥

न ब्रह्मणा ववना ककंचचत्कृत्यं लसद्वचधमप


ु ष्ै यतत ॥ ९ ॥

कृष्णाचजने च यत्पण्
ु यं यत्पण्
ु यं लिंग पर्
ू ने ॥

तत्फिं कोटिगुणणतं सदा वै ब्रह्मदशजनात ् ॥

भववष्यतत न सन्दे हो ववशेषात्सवजपवजसु ॥ ६.१९३.१० ॥

onlinesanskritbooks.com
त्वं च ववष्णो तया प्रोक्तो मत्यजर्न्म यदाऽप्स्यलस ॥

तत्रावप परभत्ृ यत्वं परे षां ते भववष्यतत ॥११॥

तत्कृत्वा रूपद्वववतयं तत्र र्न्म त्वमाप्स्यलस ॥

यत्तया कचथतो वंशो ममायं गोपसंक्षज्ञतः ॥

तत्र त्वं पावनाथाजय चचरं वद्व


ृ चधमवाप्स्यलस ॥ १२ ॥

एकः कृष्णालभधानस्तु द्वववतीयोऽर्न


ुज संक्षज्ञतः ॥

तस्यात्मनोऽर्न
ुज ाख्यस्य सारथयं त्वं कररष्यलस ॥ १३ ॥

तेनाकृत्येऽवप रक्तास्ते गोपा यास्यंतत श्िाघ्यताम ् ॥

सवेषामेव िोकानां दे वानां च ववशेषतः ॥ १४ ॥

यत्रयत्र च वत्स्यंतत मद्ववं शप्रभवानराः ॥

तत्रतत्र चश्रयो वासो वनेऽवप प्रभववष्यतत ॥ १५ ॥

भोभोः शक्र भवानक्


ु तो यत्तया कोपयक्
ु तया ॥

परार्यं ररपोः प्राप्य कारा गारे पततष्यतत ॥ १६ ॥

तन्मस्ु क्तं ते स्वयं ब्रह्मा मद्ववाक्येन कररष्यतत ॥ १७ ॥

ततः प्रववष्िः संग्रामे न परार्यमाप्स्यलस ॥

त्वं वह्ने सवजभक्षश्च यत्प्रोक्तो रुष्िया तया ॥ १८ ॥

तदमेध्यमवप प्रायः स्पष्ृ िं तेऽस्च्चजलभजरग्रतः ॥

मेध्यतां यास्यतत क्षक्षप्रं ततः पर्


ू ामवाप्त्यलस ॥ १९ ॥

स्वाहा नाम च भायाज या दे वान्सन्तपजतयष्यतत ॥

onlinesanskritbooks.com
स्वधा चाऽवप वपतॄन्सवाजन्मम वाक्यादसंशयम ् ॥६.१९३.२॥।

यद्रद्र
ु वप्रयया साधं ववयोगः कचथतस्तया ॥

तस्याः श्रेष्ि तरा चान्या तव भायाज भववष्यतत ॥

गौरीनामेतत ववख्याता टहमाचिसत


ु ा शभ
ु ा ॥ २१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये गायत्रीवरप्रदानोनाम बत्रनवत्यत्त
ु रशततमोऽध्यायः ॥ १९३ ॥ ॥
अ ॥

॥ सत
ू उवाच ॥ ॥

एवं सा तान्वरान्दत्त्वा सवेषां शापभाचगनाम ् ॥

मौनडतपरा भत्ू वा तनववष्िाऽथ धरातिे ॥ १ ॥

ततो दे वगणाः सवे तापसाश्च महषजयः ॥

साधस
ु ास्ध्वतत तां प्रोच्य ततः प्रोचरु रदं वचः ॥ २ ॥

एतां दे वीप्रसादे न ब्राह्मणानां ववशेषतः ॥

पर्
ू तयष्यंतत मत्येऽत्र सवे िोकाः समाटहताः ॥ ३ ॥

ब्रह्माणं पर्
ू तयत्वा तु पश्चादे नां सरु े श्वरीम ् ॥

पर्
ू तयष्यंतत ये मत्याजस्ते तु यांतत परां गततम ् ॥ ४ ॥

या कन्या पततसंयोगं संप्राप्यात्र समाटहता ॥

ततः पादप्रणामं च गायत्र्याश्च कररष्यतत ॥

पततं प्रर्ापततं प्राप्य सा भववष्यत्यसंशयम ् ॥ ५ ॥

सवजकामसख
ु ोपेता धनधान्यसमस्न्वता ॥

onlinesanskritbooks.com
या नारी दभ
ु ग
ज ा वंध्या भववष्यतत च शोभना ॥ ६ ॥

॥ ऋषय ऊचःु ॥ ॥

यदे तद्वभवता प्रोक्तं गते पंचोत्तरे शते ॥

पद्वमर्ानां हरः प्रादादे तत्कथमनत्त


ु मम ् ॥ ७ ॥

ब्राह्मणेभ्यः स संतुष्िः ककंवाऽन्योऽस्स्त महे श्वरः ॥

एतं नः संशयं भय
ू ो यथावद्ववक्तुमहजलस ॥ ८ ॥

आयष्ु यं शंकरस्यावप यत्प्रमाणं तथा हरे ः ॥

ब्रह्मणोऽवप समाचक्ष्व परं कौतह


ू िं टह नः ॥ ९ ॥

॥ सत
ू उवाच ॥ ॥

अहं वः कीतजतयष्यालम ववस्तरे ण द्वववर्ोत्तमाः ॥

त्रयाणामवप चायष्ु यं यत्प्रमाणं व्यवस्स्थतम ् ॥ ६.१९४.१० ॥

तनमेषस्य चतुभाजगस्त्रटु िः स्यात्तद्वद्ववयं िवः ॥

िवद्ववयं किा प्रोक्ता काष्िा तु दशपंचलभः ॥ ११ ॥

बत्रंशत्काष्िां किामाहुः क्षणस्स्त्रंशत्किो मतः ॥

मह
ु ू तम
ज ानं मौहूताज वदं तत द्ववादशक्षणम ् ॥ १२ ॥

बत्रंशन्मह
ु ू तम
ज द्व
ु टदष्िमहोरात्रं मनीवषलभः ॥

मासस्स्त्रंशदहोरात्रैद्वजवौ मासावत
ृ ुसंक्षज्ञतः ॥ १३ ॥

ऋतुत्रयं चायनं च अयने द्ववे तु वत्सरम ् ॥

दै ववकं च भवेत्तच्च ह्यहोरात्रं द्वववर्ोत्तमाः ॥ १४ ॥

onlinesanskritbooks.com
उत्तरं चायनं तत्र टदनं राबत्रस्तथाऽपरम ्॥

िक्षैः सप्तदशाख्यैस्तु मनष्ु याणां च वत्सरै ः ॥ १५ ॥

अष्िाववंशततलभश्चैव सहस्रैस्तु तथा परै ः ॥

आद्वयं कृतयग
ु ं चैव तद्वभ ववष्यतत सद्वद्वववर्ाः ॥ १६ ॥

ततो द्ववादशलभिजक्षैः षोडशानां सहस्रकैः ॥

त्रेतायग
ु ं समाटदष्िं द्वववतीयं द्वववर्सत्तमाः ॥ १७ ॥

द्ववापरं चाष्िलभिजक्षैस्त ृ तीयं पररकीततजतम ् ॥

चतःु षस्ष्िसहस्रैस्तु यथावत्पररसंख्यया ॥ १८ ॥

चतुिक्ष
ज ं समाटदष्िं यग
ु ं कलिसमद्व
ु भवम ् ॥

द्ववाबत्रंशता सहस्रैस्तु चतुथं तद्वववदब


ु ध
ुज ाः ॥ १९॥

चतय
ु ग
ुज सहस्रेण टदनं पैतामहं भवेत ् ॥

तेषां बत्रंशद्वटदनैमाजसो मासैद्वजवादशलभवजत्सरो भवेत ् ॥६.१९४.२॥।

ब्रह्मा तेषां शतं यावत्स र्ीवतत वपतामहः ॥

सांप्रतं चाष्िवषीयः षण्मासश्चैव संस्स्थतः ॥२१॥

प्रततपद्वटदवसस्यास्य प्रथमस्य तथा गतम ् ॥

यामद्ववयं शक्र
ु वारे वतजमाने महात्मनः ॥ ॥२२॥

ब्रह्मणो वषजमात्रेण टदनं वैष्णवमच्


ु यते ॥२३॥

सोवप वषजशतंयावदात्ममानेन र्ीवतत ॥

पंचपचाशदाटदष्िास्तस्य र्ातस्य वत्सराः ॥ २४ ॥

onlinesanskritbooks.com
ततथयः पंच यामाद्वजधं सोमवारे ण संगतम ् ॥

वैष्णवेन तु वषेण टदनं माहे श्वरं भवेत ् ॥ २५ ॥

लशवो वषजशतं यावत्तेन रूपेण च स्स्थतः ॥

यावदच्ु छ्वलसतं वक्त्रं सदालशवसमद्व


ु भवम ् ॥ २६ ॥

पश्चाच्छस्क्तं समभ्येतत यावस्न्नश्वलसतं भवेत ् ॥

तनश्वासोच्छ्वलसतानां च सवेषामेव दे टहनाम ् ॥ २७ ॥

ब्रह्मववष्णलु शवानां च गन्धवोरगरक्षसाम ् ॥

एकववंशत्सहस्राणण शतैः षड्लभः शतातन च ॥ २८ ॥

अहोरात्रेण चोक्तातन प्रमाणे द्वववर् सत्तमाः ॥

षड्लभरुच्छ्वासतनश्वासैः पिमेकं प्रवतजते ॥ २९ ॥

नाडी षस्ष्िपिा प्रोक्ता तासां षष्ट्या टदनं तनशा ॥

तनश्वासोच्छ्वलसतानां च पररसंख्या न ववद्वयते ॥

सदालशवसमत्ु थानामेतस्मात्सोऽक्षयः स्मत


ृ ः ॥ ६.१९४.३० ॥

अन्येऽवप ये प्रगच्छं तत ब्रह्मज्ञानसमस्न्वताः ॥

अक्षयास्तेऽवप र्ायंते सत्यमेतन्मयोटदतम ् ॥ ३१ ॥

॥ ऋषय ऊचःु ॥ ॥

यद्वयेवं सत
ू पत्र
ु ात्र ब्रह्मववष्णुमहे श्वराः ॥

आत्मवषजशते पण
ू े यांतत नाशमसंशयम ् ॥ ॥ ३२ ॥

तत्कथं मानष
ु ाणां च मत्यजिोके्पर्ीववनाम ् ॥

onlinesanskritbooks.com
कथयंतत च ये मस्ु क्तं ववद्ववांसश्चैव सत
ू र् ॥ ३३ ॥

नन
ू ं तेषां मष
ृ ा वादो मोक्षमागजसमु द्वभवः ॥ ३४ ॥

॥ सत
ू उवाच ॥ ॥

अनाटदतनधनः कािः संख्यया पररवस्र्जतः ॥

असंख्याता गता मोक्षं ब्रह्मववष्णुमहे श्वराः ॥ ३५ ॥

तनर्े वषजशते पण
ू े वािक
ु ारे णवो यथा ॥

तनर्मानेन या श्रद्वधा ब्रह्मज्ञानसमद्व


ु भवा ॥

तेषां चेन्मानष
ु ाणां च तन्मस्ु क्तः स्यादसंशयम ् ॥ ३६॥

यथैते दं शमशका मानष


ु ाणां च कीिकाः ॥

र्ायंते च लियंते च गण्यंते नैव कुत्रचचत ् ॥

इन्द्रादीनां तथा मत्याजः संभाव्या र्गतीतिे ॥ ३७ ॥

दे वानां च यथा मत्याजः कीिस्थाने च संस्स्थताः ॥

तथा दे वा अवप ज्ञेया ब्रह्मणोऽव्यक्तर्न्मनः ॥ ३८ ॥

ब्रह्मणस्तु यथा दे वाः कीिस्थाने व्यवस्स्थताः ॥

तथा ब्रह्मावप ववष्णोश्च कीिस्थाने व्यवस्स्थतः ॥ ३९ ॥

वपतामहो यथा ववष्णोः कीिस्थाने व्यवस्स्थतः ॥

तथा स लशवशस्क्तभ्यां पीरज्ञेयो द्वववर्ो त्तमाः ॥ ६.१९४.४० ॥

यथा ववष्णःु कृलमज्ञेयस्ताभ्यामेव द्वववर्ोत्तमाः ॥

सदालशवस्य ववज्ञेयौ तथा तौ कृलमरूपकौ ॥ ४१ ॥

onlinesanskritbooks.com
एवं च ववववधैयज्ञ
ज ैः श्रद्वधा पत
ू ेन चेतसा ॥

ब्रह्मज्ञानात्परं यांतत सदालशवसमद्व


ु भवम ् ॥ ४२ ॥

अस्ननष्िोमाटदलभयजज्ञःै कृतैः संपण


ू द
ज क्षक्षणैः ।।

तदथं ते टदवं यांतत भक्


ु त्वा भोगान्पथ
ृ स्नवधान ् ॥ ४३ ॥

क्षये च पन
ु रायांतत सक
ु ृ तस्य महीतिे ॥

ब्रह्मज्ञानात्परं प्राप्य पन
ु र्जन्म न ववद्वयते ॥ ४४ ॥

तस्मात्सवजप्रयत्नेन तत्राभ्यासं समा चरे त ् ॥

र्न्मलभबजहुलभः पश्चाच्छनैमस्ुज क्तमवाप्नय


ु ात ् ॥ ४५ ॥

एकर्न्मतन संप्राप्तो िेशो ज्ञानस्य तस्य च ॥

द्वववतीये द्वववगण
ु स्तस्य तत
ृ ीये बत्रगु णो भवेत ् ॥ ४६ ॥

एकोत्तरो भवेदेवं सदा र्न्मतनर्न्मतन ॥ ४७ ॥

॥ ऋषय ऊचःु ॥ ॥

ब्रह्मज्ञानस्य संप्रास्प्तमजत्याजनां र्ायते कथम ् ॥

एतन्नः सवजमाचक्ष्व यटद त्वं वेस्त्स सत


ू र् ॥ ४८ ॥

।। सत
ू उवाच ॥ ॥

का शस्क्तमजम वक्तव्ये ज्ञाने मत्यजसमद्व


ु भवे ॥

स्वयमेव न यो वेवत्त स परस्य वदे त्कथम ् ॥ ४९ ॥

उपदे शः परं यो मे वपत्रा दत्तो द्वववर्ोत्तमाः ॥

तमहं वः प्रवक्ष्यालम ब्रह्मज्ञानसमद्व


ु भवम ् ॥ ६.१९४.५० ॥

onlinesanskritbooks.com
हािकेश्वरर्े क्षेत्रे ह्यस्स्त तीथजद्ववयं शभ
ु म् ॥

कुमाररकाभ्यां ववटहतं ब्रह्मज्ञानप्रदं नण


ृ ाम ् ॥ ५१ ॥

ब्राह्मण्या चैव शद्र्


ू या च कुमारीभ्यां ववतनलमजतम ् ॥

अष्िम्यां च चतुदजश्यां यस्ताभ्यां स्नानमाचरे त ् ॥ ९२ ॥

पश्चात्पर्
ू यते भक्त्त्या प्रलसद्वधे लसद्वचधपादक
ु े ॥

सग
ु ुप्ते गतजमध्यस्थे कुमायाज पररपस्ू र्ते ॥ ५३ ॥

तस्य संवत्सरस्यान्ते ब्रह्मज्ञानं प्रर्ायते ॥

शक्त्या ववतनटहते ते च स्वदशजनवववद्व


ृ धये ॥ ५४ ॥

िोकानां मस्ु क्तकामानां ब्रह्मज्ञानसख


ु ावहे ॥

मम तातो गतस्तत्र ततश्च ज्ञानवास्न्स्थतः ॥ ५५ ॥

तस्यादे शादहं तत्र गतः संवत्सरं स्स्थतः ॥

पादक
ु े पर्
ू यामास ततो ज्ञानं च संस्स्थतम ् ॥ ५६ ॥

यस्त्कस्ञ्चद्ववा श्रत
ु ं िोके परु ाणाग्र्यं व्यवस्स्थतम ् ॥

वतजमानं भववष्यच्च तदहं वेद्वलम भो द्वववर्ाः ॥ ५७ ॥

तत्प्रसादादसंटदनधं प्रमाणं चात्र संस्स्थतम ् ॥

मक्
ु त्वैकं वेदपिनं सत
ू त्वं च यतो मतय ॥ ५८ ॥

तस्यावप वेद्वलम सवाजथं भतय


ज ृ ज्ञो यथा मतु नः ॥

अस्मादत्रैव गच्छध्वं यटद मक्


ु तेः प्रयोर्नम ् ॥ ॥ ५९ ॥

ककमेतःै स्वगजदैः सत्रैः पन


ु राववृ त्तकारकैः ॥

onlinesanskritbooks.com
आराधयध्वं ते गत्वा पादक
ु े लसद्वचधदे नण
ृ ाम ् ॥

येन संवत्सरस्यान्ते ब्रह्मज्ञानं प्रर्ायते ॥ ॥ ६.१९४.६० ॥

॥ ऋषय ऊचःु ॥ ॥

साधस
ु ाधु महाभाग ह्यप
ु दे शः कृतो महान ् ॥

तेन संताररताः सवे वयं संसारसागरात ् ॥ ६१ ॥

यास्यामोऽवप वयं तत्र सत्रे द्ववादशवावषजके ॥

समाप्तेऽस्स्मन्न संदेहः सवे च कृततनश्चयाः ॥ ६२ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये ब्रह्मज्ञानप्राप्त्यथं
कुमाररकातीथजद्ववयगतजक्षेत्रस्थपादक
ु ामाहात्म्यवणजनंनाम चतण
ु व
ज त्यत्त
ु रशततमोऽध्यायः ॥
॥ १९४ ॥ छ ॥

॥ ऋषय ऊचःु ॥ ॥

शद्र
ू ी च ब्राह्मणी चावप ये त्वया पररकीततजते ॥

हािकेश्वरर्े क्षेत्रे तीथजद्ववयमनत्त


ु मम ् ॥ १ ॥

तत्कथं तत्र संर्ातं केन वा तद्वववतनलमजतम ् ॥

एतच्च सवजमाचक्ष्व ववस्तरे ण महामते ॥ २ ॥

पादक
ु ाभ्यां समत्ु पवत्तः श्रत
ु ाऽस्मालभः परु ा तव ॥

वद तच्चावप माहात्म्यं ताभ्यां चैव समद्व


ु भवम ् ॥ ३ ॥

॥ सत
ू उवाच ॥ ॥

परु ासीन्नागरो ववप्रश्छांदोनय इतत ववश्रत


ु ः ॥

onlinesanskritbooks.com
यस्याऽन्वयेऽवप ववप्रेन्द्राश्छान्दोनया इतत ववश्रत
ु ाः ॥ ४ ॥

सामवेदववदस्तस्य गह
ृ स्थाश्रमधलमजणः ॥

पस्श्चमे वयलस प्राप्ते कन्या र्ाता सश


ु ोभना ॥ ५ ॥

सवपरवप गण
ु ैयक्
ुज ता सवजिक्षण िक्षक्षता ॥

सप्तरक्ता बत्रगंभीरा पञ्चसक्ष्


ू माऽबह
ृ त्कटिः ॥ ६ ॥

पद्वमपत्रववशािाक्षी िंबकेशी सश
ु ोभना ॥

बबंबोष्िी ह्रस्विोमा च पण
ू च
ज न्द्रसमप्रभा ॥ ॥ ७ ॥

तस्या नाम वपता चक्रे ब्राह्मणीतत द्वववर्ोत्तमाः ॥

यस्मात्सा ब्राह्मणैदजत्ता मण्डपान्ते सप


ु स्ू र्तैः ॥ ८ ॥

पस्श्चमे वयलस प्राप्ते अपत्यरटहतस्य च ॥

ववध
ृ े सा च तन्वङ्गी चन्द्रिेखा यथा तथा ॥ ९ ॥

शक्
ु िपक्षे तु संप्राप्ते र्निोचनतस्ु ष्िदा ॥

यस्स्मन्नहतन संर्ाता छान्दोनयस्य महात्मनः ॥

आनताजचधपतेस्तस्स्मंस्तादृग्रूपा सत
ु ाऽभवत ् ॥ ६.१९५.१० ॥

यस्याः कायप्रभौघेण सवं तत्सतू तकागह


ृ म् ॥

तनशागमेऽवप संर्ातं रत्नौघैररव सप्र


ु भम ् ॥

ततस्तस्याः वपता नाम चक्रे रत्नवतीतत च ॥ ११ ॥

अथ सख्यं समापन्ना ब्राह्मण्या सह सा शभ


ु ा ॥

नैरन्तयेण ताभ्यां च ववयोगो नैव र्ायते ॥ ॥ १२ ॥

onlinesanskritbooks.com
एकाशनं तथा शयया एकान्नेन च भोर्नम ् ॥

अष्िमेऽब्दे च संर्ाते वपता तस्या द्वववर्ोत्तमाः ॥ १३ ॥

वववाहं चचन्तयामास प्रदानाय वरे तथा ॥

सा ज्ञात्वा चेस्ष्ितं तस्य वपतुदज ःु खसमस्न्वता ॥ १४ ॥

सख्या ववयोगभीता च प्रोचे रत्नवती तदा ॥

अश्रप
ु ण
ू ेक्षणा दीना बाष्पगद्वगदया चगरा ॥ १५ ॥

सणख तातो वववाहं मे प्रकररष्यतत सांप्रतम ् ॥

वववाटहतायाश्च सख्यं न भववष्यतत कटहजचचत ् ॥ १६ ॥

वज्रपातोपमं वाक्यं तस्याः श्रत्ु वा सखी च सा ॥

रुरोद कण्िमास्श्िष्य स्नेहव्याकुलितेस्न्द्रया ॥ १७ ॥

अथ तद्रटु दतं श्रत्ु वा माता तस्या मग


ृ ावती ॥

ससंभ्मा समागत्य वाक्यमेतदव


ु ाच ह ॥ १८ ॥

ककमथं रुद्वयते पबु त्र केन ते वववप्रयं कृतम ् ॥

करोलम तनग्रहं येन तस्याद्वयैव दरु ात्मनः ॥ १९ ॥

॥ रत्नवत्यव
ु ाच ॥ ॥

शण
ृ ु मे सवु प्रयातीव ब्राह्मणी प्राणसंमता ॥

वववाहं प्राप्य क्याणी प्रयास्यतत पतेगह


जृ म ् ॥६.१९५.२॥।

अनया रटहताहं च न र्ीवालम कथंचन ॥

एतस्मात्कारणाद्वदे वव प्ररोटदलम सद
ु ःु णखता ॥ २१ ॥

onlinesanskritbooks.com
॥ मग
ृ ावत्यव
ु ाच ॥ ॥

यद्वयेवं पबु त्र यत्र त्वं प्रयास्यलस पतेगह


जृ े ॥

तस्य राज्ञस्तु यो ववप्रः पौरोटहत्ये व्यवस्स्थतः ॥ २२ ॥

तस्य पत्र
ु ाय दास्यालम सखीमेनां तव वप्रयाम ् ॥

तत्रावप येन ते संगो भववष्यत्यनया सह ॥ २३ ॥

एवमक्
ु त्वा ततो राज्ञी छादोनयं द्वववर्सत्तमम ् ॥

समानीयाब्रवीदे नं ववनयावनता स्स्थता ॥२४॥

इयं तव सत
ु ा ब्रह्मन्सत
ु ाया मम सवु प्रया ॥

न ववयोगं सहत्यस्या मह
ु ू तम
ज वप भालमनी ॥ २५८ ॥

तथा तव सत
ु ायाश्च सत
ु ेयं मम सवु प्रया ॥

तस्मात्कुरु वचो मह्यं यच्च वक्ष्यालम सड


ु त ॥२६॥

यस्य मे दीयते कन्या कदाचचन्नप


ृ तेररयम ् ॥

परु ोधास्तस्य यो ववप्रस्तस्मै दे या तनर्ा सत


ु ा ॥२७॥

येन न स्यास्न्मथो भेदस्ताभ्यां द्वववर्वरोत्तम ॥

एकस्थाने स्स्थताभ्यां च प्रसा दात्तव सत्तम ॥ २८ ॥

॥ छांदोनय उवाच ॥ ॥

नागरो नागरं मक्


ु त्वा योऽन्यस्मै संप्रयच्छतत ॥

कन्यकां यः प्रगह्
ृ णातत वववाहाथं कथंचन ॥। ॥२९॥

स पंस्क्तदष
ू कः पापान्नागरो न भवेटदह ॥

onlinesanskritbooks.com
तस्मान्नाहं प्रदास्यालम कथंचचस्न्नर्कन्यकाम ् ॥

अन्यस्मै नागरं मक्


ु त्वा तनश्चयोऽयं मया कृतः ॥ ॥ ६.१९५.३० ॥

॥ ब्राह्मण्यव
ु ाच ॥ ॥

नाहं पततं प्रयास्यालम कुमारी ब्रह्मचाररणी ॥

दे या वप्रया सखी यत्र तावद्वयास्यालम तत्र च ॥ ३१ ॥

यटद तात बिान्मह्यं वववाहं त्वं कररष्यलस ॥

ववषं वा भक्षतयष्यालम साधतयष्यालम पावकम ् ॥ ३२ ॥

शस्त्रेण वा हतनष्यालम स्वदे हं तात तनश्चयम ् ॥।

एवं ज्ञात्वा तु तात त्वं यत्क्षमं तत्समाचर ॥ ३३ ॥

॥ सत
ू उवाच ॥ ॥

तस्यास्तं तनश्चयं ज्ञात्वा स ववप्रो दःु खसंयत


ु ः ॥

स्त्रीहत्यापाप भीतस्तु तां त्यक्त्वा स्वगह


ृ ं ययौ ॥ ३४ ॥

सावप रे मे तया साधं रत्नवत्या द्वववर्ोत्तमाः ॥

संहृष्िहृदया तनत्यं संत्यक्तवपतस


ृ ौहृदा ॥ ३५ ॥

यौवनं सा तु संप्राप्ता रूपेणाप्रततमा भवु व ॥ ३६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये छान्दोनयब्राह्मणकन्यावत्त
ृ ान्तवणजनंनाम
पञ्चनवत्यत्त
ु रशततमोऽध्यायः ॥ १९५ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

अथ तां यौवनोपेतां स्वसत


ु ां प्रेक्ष्य पाचथजवः ॥

onlinesanskritbooks.com
अनौपम्येन रूपेण संयक्
ु तां वरवणणजनीम ् ॥

आनतजस्श्चन्तयामास कन्यकां प्रददाम्यहम ् ॥ १ ॥

अनहाजय च यो दद्वया द्ववराय तनर्कन्यकाम ् ॥

कायजकारणिोभेन नरकं स प्रगच्छतत ॥ २ ॥

एवं चचंतयतस्तस्य महान्कािो व्यवस्स्थतः ॥

न पश्यतत च तद्वयोनयं कंचचद्ववरमनत्त


ु मम ् ॥ ३ ॥

अथ संप्रेषयामास सवजभत
ू ाश्रयेषु ये ॥

चचत्रकमजणण ववख्यातान्नरांस्श्चत्रकरांस्तदा ॥ ४ ॥

गच्छध्वं मम वाक्येन सवाज न्भलू मतिे नप


ृ ान ् ॥

लिणखत्वा पट्िमध्ये तु दशजयध्वं ततः परम ् ॥ ५ ॥

सत
ु ाया मम येनाऽसौ दृष्ट्वाऽभीष्िं नराचधपम ् ॥

पत्यथं वरयेत्साध्वी मम दोषो भवेन्न टह ॥ ६ ॥

तस्य तद्ववचनं श्रत्ु वा सवे चचत्रकरास्तदा ॥

प्रस्स्थता धरणीपष्ृ िे पाचथजवानां गह


ृ े षु च ॥ ७ ॥

ते लिणखत्वा महीपािा न्यौवनस्थान्वयोऽस्न्वतान ् ॥

रूपौदायजगण
ु ोपेतान्दशजयामासरु ग्रतः ॥

रत्नवत्याः क्रमेणैव तस्य भप


ू स्य शासनात ् ॥ ८ ॥

अथ तेषां तु सवेषां मध्ये रार्ा वह


ृ द्वबिः ॥

दशाणाजचधपततभजव्यः पत्यथं च वत
ृ स्तया ॥ ९ ॥

onlinesanskritbooks.com
तदाऽऽनताजचधपो हृष्िः प्रेषयामास तं प्रतत ॥

वववाहाथं सवु वज्ञाय वाक्य मेतदव


ु ाच ह ॥ ६.१९६.१० ॥

गच्छध्वं मम वाक्येन दशाणाजचधपततं प्रतत ॥

वाच्यः स ववनयाद्वगत्वा वववाहाथं ममांततकम ् ॥ ११ ॥

समागच्छ तनर्ां कन्यां येन यच्छाम्यहं तव ॥

नाम्ना रत्नवतीं ख्यातां त्रैिोक्यस्यावप सन्


ु दरीम ् ॥ १२ ॥

गत्वा स सत्वरं तत्र यत्र रार्ा बह


ृ द्वबिः ॥

प्रोवाच सकिं वाक्यमानताजचधपतेः स्फुिम ् ॥ १३ ॥

सोऽवप तत्सहसा श्रत्ु वा तेषां वाक्यमनत्त


ु मम ् ॥

परमां तुस्ष्िमासाद्वय प्रस्स्थतस्तत्परु ं प्रतत ॥

सैन्येन महता यक्


ु तश्चतरु ं गेण पाचथजवः ॥ १४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये दशाणाजचधपतेबह
जृ द्वबिस्यानतेशपरु ं प्रत्यागमनवणजनन
ं ाम
षण्णवत्यत्त
ु रशततमोऽध्यायः ॥ १९६ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

एतस्स्मन्नेव कािे तु नागरो द्वववर्सत्तमाः ॥

ववश्वावसरु रतत ख्यातो वेदवेदांगपारगः ॥ १ ॥

पस्श्चमे वयलस प्राप्ते तस्य पत्र


ु ो बभव
ू ह ॥

परावसरु रतत ख्यातस्तस्य प्राणसमः सदा ॥ २ ॥

स वेदाध्ययनं चक्रे यौवने समप


ु स्स्थते ॥

onlinesanskritbooks.com
वयस्यैः संमतैः साधं सदा हास्य परायणैः ॥ ३ ॥

कस्यचचत्त्वथ कािस्य माघमास उपस्स्थते ॥

रात्रौ सोऽध्ययनं चक्र उपाध्यायगह


ृ ं गतः ॥ ४ ॥

तनशीथे स समत्ु थाय सवपलमज त्रैश्च रक्षक्षतः ॥

वेश्यागह
ृ ं समासाद्वय प्रसप्ु तो वेश्यया सह ॥ ५ ॥

र्िपण
ू ं समाधाय र्िपात्रं समीपगम ् ॥

तनर्ाचमनयोनयं च र्िपानाथजमेव च ॥ ६ ॥

तनशाशेषे तु संप्राप्ते स वपपासासमाकुिः ॥

तनद्रािस्यसमोपेतः शययां त्यक्त्वा समस्ु त्थतः ॥ ७ ॥

वेश्याया मद्वयपात्रं तु ह्यधस्तात्सं व्यवस्स्थतम ् ॥

तदादाय पपौ मद्वयं र्िभ्ांत्या यदै व सः ॥ ८ ॥

तदा मद्वयं पररज्ञाय पात्रं त्यक्त्वा सद


ु ःु णखतः ॥

वैरानयं परमं गत्वा प्रिापानकरो द्वबहून ् ॥ ९ ॥

अहो तनद्रास्न्वतेनाद्वय ककं मया ववकृतं कृतम ् ॥

यदद्वय मद्वयमापीतं र्िभ्ांत्या ववगटहजतम ्॥ ६.१९७.१० ॥

ककं करोलम क्व गच्छालम कथं शद्व


ु चधभजवेन्मम ॥

प्रायस्श्चत्तं कररष्यालम यद्वयवप स्यात्सद


ु ष्ु करम ् ॥ ११ ॥

एवं तनस्श्चत्य मनसा प्रभाते समप


ु स्स्थते ॥

शंखतीथं समासाद्वय कृत्वा स्नानं तथा परम ् ॥ १२ ॥

onlinesanskritbooks.com
सलशखं वपनं पश्चात्कारतयत्वा त्वराववतः ॥

गतश्च ततष्िते यत्र ब्रह्मघोषपरायणः ॥ १३ ॥

उपाध्यायः सलशष्यश्च ब्रह्मस्थानं समाचश्रतः ॥

स गत्वा दरू तः स्स्थत्वा संतनववष्िो यथान्त्यर्ः ॥१४॥

श्मश्रम
ु ध
ू र्
ज हीनस्तु यदा लमत्रैववजिोककतः ॥

तदा हास्याद्वधतो मस्ू ध्नज हस्ताग्रैश्च मह


ु ु मह
ुज ु ः ॥ १५ ॥

उपाध्यायस्तु तं दृष्ट्वा दीनं बाष्पपररप्ित


ु म् ॥

श्मश्रम
ु ध
ू र्
ज संत्यक्तं ततः प्रोवाच सादरम ् ॥१६॥

ककमद्वय वत्स दरू े त्वमप


ु ववष्िस्तु दै न्यधक
ृ ् ॥

एटह मे संतनधौ ब्रटू ह पराभत


ू ोऽलस केन वा ॥ १७ ॥

॥ परावसरु
ु वाच ॥ ॥

अयोनयोऽहं गरु ो र्ातः सेवायास्तव सांप्रतम ् ॥

वेश्याया मंटदरस्थेन ज्ञात्वा तनर्कमंडिम


ु ् ॥ १८ ॥

वेश्याया मद्वयपात्रं तु मद्वयपण


ू ं प्रगह्
ृ य च ॥

तस्माद्वदे टह ववभो मह्यं प्रायस्श्चत्तं ववशद्व


ु धये ॥ १९ ॥

धमजद्रोणेषु यत्प्रोक्तं तत्कररष्याम्यसंशयम ् ॥ ६.१९७.२० ॥

अथ तं बिवः प्रोचव
ु य
ज स्यास्तस्य ये स्स्थताः ॥

हास्यं कृत्वा प्रकामाश्च वेश्या या गुरुसंतनधौ ॥२१ ॥

या एषा नप
ृ तेः कन्या ख्याता रत्नावती र्ने ॥

onlinesanskritbooks.com
अस्याः स्तनौ गह
ृ ीत्वा त्वमधरं वपबलस द्रत
ु म् ॥

ततस्ते स्याद्वववशद्व
ु चधश्च नान्यथा प्रभववष्यतत ॥ २२ ॥

॥ परावसरु
ु वाच ॥ ॥

न वयस्या नमजकािो ववषमे मम संस्स्थते ॥

ममोपरर यटद स्नेहो वािलमत्रत्वसंभवः ॥

तदानीय द्वववर्ानन्यान्वदध्वं तनष्कृततं मम ॥ २३ ॥

अथ ते नमजमत्ु सज्
ृ य तद्वदःु खेन च दःु णखताः ॥

ववश्वावसंु समासाद्वय तद्ववत्त


ृ ांतमथाब्रव
ु न ् ॥२४॥

सोऽवप तेषां समाकण्यज तत्कणजकिुकं वचः ॥

सभायजः प्रययौ तत्र यत्र पत्र


ु ो व्यवस्स्थतः ॥ २५ ॥

दःु खेन महता यक्


ु तः स्खिमानः पदे पदे ॥

वद्व
ृ धभावात्तथा शोकात्पत्र
ु ाकृत्यसमद्व
ु भवात ् ॥ २६ ॥

ततस्तौ प्रोचतःु पत्र


ु ं बाष्पगद्वगदया चगरा ॥

दं पती बहुशोकातौ हा पत्र


ु ककलमदं कृतम ् ॥

सोऽवप सवं समाचख्यौ ताभ्यां वत


ृ ांतमात्मनः ॥ २७ ॥

प्रायस्श्चत्तं कररष्यालम तस्मादात्मववशद्व


ु धये ॥

ततो ववश्वावसवु वजप्रान्स्माताजञ्ुततसमस्न्वतान ् ॥

तदथजमानयामास वेदववद्वयाववचक्षणान ् ॥ २८ ॥

ततः परावसस्
ु तेषां परु ः स्स्थत्वा कृतांर्लिः ॥

onlinesanskritbooks.com
प्रोवाच स्वाटदतं मद्वयं मया रात्रावर्ानता ॥

वेश्या भांडं समादाय ज्ञात्वा तनर्कमंडिम


ु ् ॥ २९ ॥

एवं ज्ञात्वा यदहं च प्रायस्श्चत्तं प्रदीयताम ् ॥

येन मे र्ायते शद्व


ु चधः प्रसादाद्ववो द्वववर्ोत्तमाः ॥६.१९७.३॥।

एवमक्
ु तास्ततस्तेन ववप्रास्ते स्मतृ तवाटदनः ॥

धमजशास्त्रं समािोक्य ततः प्रोचश्ु च तं द्वववर्ाः ॥ ३१ ॥

अततमानादततक्रोधात्स्नेहाद्ववा यटद वा भयात ् ॥

प्रायस्श्चत्तमनहं तु ददत्तत्पापमश्नत
ु े ॥ ३२ ॥

प्रायस्श्चत्तं प्रदास्यामस्तस्माद्वयक्
ु तं वयं तव ॥

यटद शक्नोवष तत्कतुं तत्कुरुष्व समाटहतः ॥ ३३ ॥ ॥

॥ परावसरु
ु वाच ॥ ॥

करोलम वो न चेद्ववाक्यं तत्पच्


ृ छालम कुतो द्वववर्ाः ॥

नाहं केनावप संदृष्िो मद्वयपानं समाचरन ् ॥ ३४ ॥

तस्माद्वब्रत
ू यथाहं मे प्रायस्श्चत्तं ववशद्व
ु धये ॥

अवप प्राणहरं रौद्रं नो चेत्पापमवाप्स्यथ ॥ ३५ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

बध्
ु यमानो द्वववर्ो यस्तु मद्वयपानं समाचरे त ् ॥

तावन्मात्रं टहरण्यं च तप्तं पीत्वा ववशध्


ु यतत ॥ ३६ ॥

अज्ञानतो यदा पीतं मद्वयं ववप्रेण कटहजचचत ् ॥

onlinesanskritbooks.com
अस्ननतु्यं घत
ृ ं पीत्वा तावन्मात्रं ववशध्
ु यतत ॥ ॥ ३७ ॥

एवं ते सवजमाख्यातं प्रायस्श्चत्तं ववशद्व


ु धये ॥

यटद शक्तोवष चेत्कतुं कुरुष्व त्वं द्वववर्ोत्तम ॥ ३८ ॥

॥ परावसरु
ु वाच ॥ ॥

गंडूषमेकं मद्वयस्य मया पीतं द्वववर्ोत्तमाः ॥

तावन्मात्रं वपबाम्येव घत
ृ ं वस्ह्नसमं कृतम ् ॥ ३९ ॥

यष्ु मदादे शतोऽद्वयैव स्वशरीरववशद्व


ु धये ॥

ववश्वावसश्ु च तच्ुत्वा वज्रपातोपमं वचः ॥ ६.१९७.४० ॥

ववप्राणां चाथ पत्र


ु स्य तदोवाच सद
ु ःु णखतः ॥

कृत्वाश्रम
ु ोक्षणं भरू र बाष्पगद्वगदया चगरा ॥ ४१ ॥

सवजस्वमवप दास्यालम पत्र


ु स्यास्य ववशद्व
ु धये ॥

प्रायस्श्चत्तं समाचतुं न दास्यालम कथंचन ॥ ४२ ॥

अश्राद्वधेयो ववपांक्तेयः सपत्र


ु ो वा भवाम्यहम ्॥

स्थानं वा संत्यर्ाम्येतत्पत्र
ु मैवं समाचर ॥ ४३ ॥

तच्ुत्वा वचनं तस्य वपतवु वजघ्नकरं परम ् ॥

प्रायस्श्चत्तस्य सस्नेहं पत्र


ु ो वचनमब्रवीत ् ॥ ४४ ॥

त्यर् तात मम स्नेहं मा ववघ्नं मे समाचर ॥

प्रायस्श्चत्तं कररष्यालम तनश्चयोऽयं मया कृतः ॥ ४५ ॥

॥मातोवाच ॥ ॥

onlinesanskritbooks.com
यटद पत्र
ु त्वया कायं प्रायस्श्चत्तं ववशद्व
ु धये ॥

तदहं पततना साधं प्रवेक्ष्यालम परु ोऽनिम ् ॥ ४६ ॥

त्वां द्रष्िुं नैव शक्रोलम वपबंतमस्ननवद्वघत


ृ म् ॥

पश्चात्प्राणपररत्यक्तं सत्येना त्मानमािभे ॥ ४७ ॥

॥ वपतोवाच ॥ ॥

यक्
ु तं पत्र
ु ानया प्रोक्तं मात्रा तव टहतं तथा ॥

ममावप संमतं ह्येतत्कररष्यालम न संशयः ॥ ४८ ॥ ॥

॥ सत
ू उवाच ॥ ॥

एतस्स्मन्नंतरे सवे सहृ


ु दस्तस्य ये स्स्थताः १।

तच्ुत्वा तं समायाता वत्त


ृ ांतं दःु खसंयत
ु ाः ॥ ४९ ॥

प्रोचश्ु च ववववधैवाजक्यैः सपत्नीकं ववभावसम


ु ्॥

पत्र
ु शोकेन संतप्तं मरणे कृततनश्चयम ् ॥६.१९७.५॥।

पत्र
ु ं प्रबोधयामासःु प्रायस्श्चत्ततनवत्त
ृ ये ॥

तदा न शक्नव
ु तं त स्म तनवतजतयतुमं र्सा ॥ ५१ ॥

तावभ
ु ौ च वपतापत्र
ु ौ प्राणत्यागकृतादरौ ॥ ५२ ॥

ततो वास्तप
ु दं र्नमःु सवजज्ञो यत्र ततष्ितत ॥

भतय
ज ृ ज्ञो महाभागः सवजसंदेह वारकः ॥ ५३ ॥

तस्य सवं समाचख्यःु परावसस


ु मद्व
ु भवम ् ॥

वत्त
ृ ांतं मद्वयपानोत्थं यस्न्मत्रैस्तस्य कीततजतम ् ॥ ५४ ॥

onlinesanskritbooks.com
प्रायस्श्चत्तं तु हास्येन यच्च स्मातपः प्रकीततजतम ् ॥

ववश्वावसोश्च संक्पं वस्ह्नसाधनसंभवम ् ॥ ५५ ॥

सपत्नीकस्य लमत्राणां यच्च दःु खमप


ु स्स्थतम ् ॥

तनवेद्वय तत्तथा प्रोचभ


ु ूज योऽवपववनयास्न्वतम ् ॥ ५६ ॥

अतीतं वतजमानं च भववष्यद्ववावप यद्वभवेत ् ॥

न तेऽस्त्यववटदतं ककंचचत्सवं र्ानीमहे वयम ् ॥ ५७ ॥

एतच्च नगरं सवं ववश्वावसक


ु ृ तेऽधन
ु ा ॥

संशयं परमं प्राप्तं तेन प्राप्तास्तवांततकम ् ॥ ५८ ॥

तस्माद्वब्रटू ह महाभाग यद्वयस्त्यपरमेव टह ॥

प्रायस्श्चत्तं द्वववर्स्यास्य मद्वयपानववशद्व


ु धये ॥ ५९ ॥

न ते ह्यववटदतं ककंचचत्तव वेदसमद्व


ु भवम ् ॥

भतय
ज ृ ज्ञो ववहस्योच्चैस्ततो वचनमब्रवीत ् ॥ ६.१९७.६० ॥

ब्राह्मणस्यास्य शद्व
ु ध्यथजमप्ययप
ु ायः सख
ु ावहः ॥

ववद्वयमानोऽवप नास्त्येव मततरे षा स्स्थता मम ॥ ६१ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥ पव
ू ाजपरववरोधे नवाक्यमेतन्महामते ॥

कथमस्स्त कथं नास्स्त तस्मात्त्वं वक्तम


ु हजलस ॥

ववस्मयोऽयं महाञ्र्ातः सवेषां च द्वववर्न्मनाम ् ॥ ६२ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

र्पस्च्छद्रं तपस्श्छद्रं यस्च्छद्रं यज्ञकमजणण ॥

onlinesanskritbooks.com
सवं भवतत तनस्श्छद्रं यस्य चेच्छं तत ब्राह्मणाः ॥ ६३ ॥

अस्च्छद्रलमतत यद्ववाक्यं वदं तत क्षक्षततदे वताः ॥

ववशेषान्नागरोद्वभत
ू ास्तत्तथैव न चान्यथा ॥६४॥

तथा च ब्रह्मशािायां संस्स्थतैयद


ज द
ु ाहृतम ् ॥

नान्यथा तत्पररज्ञेयं हास्येनावप स्मतृ तं ववना ॥ ६५ ।।

स एष हास्यभावेन प्रोक्तो लमत्रैः परावसःु ॥ ६६ ॥

रत्नवत्याः स्तनौ गह्


ृ य यद्वयास्वादयतेऽधरम ्॥

तद्वभववष्यतत मे शद्व
ु चधमजद्वयपान समद्व
ु भवा ॥ ६७ ॥

तदप
ु ायो मया प्रोक्तो ववप्रस्यास्य सख
ु ावहः ॥

पराशरमतेनव
ै करोतत यटद शध्
ु यतत ॥ ६८ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

यद्वयेतच्छुणुते रार्ा वाक्यमीष्याजपरायणः ॥

तत्सवेषां वधं कुयाजद्वववप्राणामन्यथा भवेत ् ॥ ६९ ॥

तस्मात्करोतु चाभीष्िमेष ववप्रः परावसःु ॥

मातावपतस
ृ मोपेतो वयं यास्यामहे गह
ृ म ् ॥ ६.१९७.७० ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

स रार्ा नीततमास्न्वज्ञः सवजधमजपरायणः ॥

भक्तो दे वद्वववर्ानां च सवजशास्त्र ववचक्षणः ॥ ७१ ॥

तस्मान्मया समं सवे नागरायांतु तद्वग्रहे ॥ ७२ ॥

onlinesanskritbooks.com
मध्यगं परु तः कृत्वा तद्ववक्त्रेण च तत्परु ः ॥

कथयंतु च वत्त
ृ ांतं मद्वयपान समद्व
ु भवम ्॥ ७३ ॥

परावसोश्च यत्प्रोक्तं वयस्यैहाजस्यमाचश्रतैः ॥

पराशरसमत्ु थं च यद्ववाक्यं तत्स्मत


ृ ेः परम ् ॥ ७४ ॥

तच्ुत्वा यटद भप
ू ाि ईष्याज िोभसमस्न्वतः ॥

भववष्यतत ततोऽहं तं धारतयष्यालम सत्पथे ॥ ७५ ॥

॥ सत
ू उवाच ॥ ॥

ततस्ते नागराः सवे सन्तोषं परमं गताः ॥

साधव
ु ादै ः समभ्यच्यज भतय
ज ृ ज्ञं पथ
ृ स्नवधैः ॥ ७६ ॥

तेनव
ै सटहतं तूणं मध्ये कृत्वा च मध्यगम ् ॥

गत्ताजतीथजसमद्व
ु भतू ं वेदवेदांगपारगम ् ॥ ७७ ॥

स्मतृ तज्ञं िक्षणज्ञं तमाटहतास्ननं यशस्स्वनम ् ॥

यष्िारं बहुयज्ञानां भतय


ज ृ ज्ञमते स्स्थतम ् ॥ ७८ ॥

आनतेनावप भप
ू ेन स्वगजभ्ष्िे न वै परु ा ॥

कणोत्पिार्तनत्रेण यश्च पव
ू ं चचरन्तनः ॥ ७९ ॥

चमत्कारपरु े न्यस्तः स्थानेऽस्स्मस्न्वप्रगौरवात ् ॥

येन लसध्यंतत कायाजणण सवेषां च द्वववर्न्मनाम ् ॥ ६.१९७.८० ॥

तथा चैव तु चान्यातन चमत्कारपरु स्य च ॥

हररभद्रालभधानं तं भतय
ज ृ ज्ञसमस्न्वतम ् ॥ ८१ ॥

onlinesanskritbooks.com
कृत्वा ते नागराः सवे रार्द्ववारमप
ु ागताः ॥

परावसंु समादाय मातावपतस


ृ मस्न्वतम ् ॥ ८२ ॥

अथ द्ववाःस्थो द्रत
ु ं गत्वा भप
ू तेस्तान्न्यवेदयत ् ॥

ब्राह्मणान्भतय
ज ृ ज्ञेन हररभद्रे ण संयत
ु ान ् ॥ ८३ ॥

आनतोऽवप च ताञ्ुत्वा रार्द्ववारसमागतान ् ॥

परु ोधसा समायक्


ु तः संमख
ु ं प्रययौ तदा ॥ ८४ ॥

दत्त्वाघं मधप
ु कं च ववष्िरं गां तथा नप
ृ ः ॥

प्रथमं भतय
ज ृ ज्ञाय हररभद्राय वै ततः ॥ ८५ ॥

चतुणां मद्व
ु गहस्तानां तथान्येषां द्वववर्न्मनाम ् ॥

आद्वयऋनयर्ःु साम्नां च प्रगह्


ृ याशीवजचः परम ् ॥ ८६ ॥

सभामंडपमासाद्वय सवाजन्समप
ु वेशयत ् ॥

वरासनेषु है मेषु यथावदनप


ु व
ू श
ज ः ॥ ९७ ॥

तथा तेषप
ू ववष्िे षु सवेषु पचृ थवीपततः ॥

उपववश्य धरापष्ृ िे कृतांर्लिर भाषत ॥ ८८ ॥

धन्योऽस्म्यनग
ु ह
ृ ीतोऽस्स्म यन्मे गह
ृ मप
ु ागतः ॥

सवोऽयं नागरो िोको भतय


ज ृ ज्ञसमस्न्वतः ॥ ८९ ॥

तदाटदशतु मां िोको यत्कृत्यं प्रकरोलम वः॥

अदे यमवप यच्छालम गह


ृ ायातस्य सांप्रतम ् ॥ ६.१९७.९० ॥

अगम्यमवप यास्यालम कररष्येऽकृत्यमेव च ॥

onlinesanskritbooks.com
तच्ुत्वा हररभद्रः स समत्ु थाय त्वरास्न्वतः ॥ ९१ ॥

पप्रच्छाद्वयांस्तदथं च बह्वच
ृ ांस्तदनंतरम ् ॥

अध्वयश्ूं चैव छांदोनयाननज्ञ


ु ातश्च तैस्तदा ॥ ९२ ॥

प्राणरुद्रान्वदं त्वाद्वया र्ीवसक्


ू तं च बह्वच
ृ ाः ॥

एषां चैव पचृ थव्याटदसवनं यत्परु ा कृतम ् ॥ ९३ ॥

पिन्त्वध्वयजवः सवे छांदोनयाश्च पथ


ृ क्पथ
ृ क् ॥

मधच्
ु यत
ु ेन संयक्
ु तं प्रपिन्तु च लसद्वधये ॥ ९४ ॥

भतय
ज ृ ज्ञमतेनव
ै ं तेन प्रोक्ता द्वववर्ोत्तमाः ॥

पप्रच्छुश्चैव तत्सवं यत्प्रोक्तं तेन धीमता ॥ ॥ ९५ ॥

ततः पािावसाने तु मध्यगः प्राह सादरम ् ॥

परावसस
ु मद्व
ु भतू ं वत्त
ृ ांतं तस्य भप
ू तेः ॥ ९६ ॥

यथा तेनाऽऽसवः पीतो यथा लमत्रैः प्रर्स््पतम ् ॥

प्रायस्श्चत्तं समाटदष्िं यथा स्मातपघत


जृ ोद्वभवम ् ॥ ९७ ॥

भतय
ज ृ ज्ञेन चानीता यथा सवे द्वववर्ातयः ॥

तच्ुत्वा पाचथजवो हृष्िः कृतांर्लिपि


ु ोऽब्रवीत ् ॥ ९८ ॥

धन्योहं कृतपण्
ु योऽस्स्म यस्य मे नागरै द्वजववर्ैः ॥

ववप्रत्रयप्ररक्षाथं प्रसादोऽयं महान्कृतः ॥ ९९ ॥

धन्या मे कन्यका चेयं रक्षतयष्यतत च स्वयम ् ॥

ब्राह्मणबत्रतयं ह्येतन्मरणे कृततनश्चयम ् ॥ ६.१९७.१०० ॥

onlinesanskritbooks.com
अथाऽसावानयामास तां कन्यां तत्क्षणाद्वद्वववर्ाः ॥

उपववष्िं सभामध्ये ब्राह्मणेभ्यो न्यवेदयत ् ॥ १०१ ॥

एषा कन्या मयानीता यष्ु मद्ववाक्याद्वद्वववर्ोत्तमाः ॥

भतय
ज ृ ज्ञेन यत्प्रोक्तं तत्करोतु च स द्वववर्ः ॥ १०२ ॥

ततस्तत्र समानीय ब्राह्मण तं परावसम


ु ्॥

भतय
ज ृ ज्ञ इदं वाक्यं कन्यायाः परु तोऽब्रवीत ् ॥ १०३ ॥

इमां त्वं कन्यकां चचत्ते र्ननीं यटद मन्यसे ॥

अधरास्वादनं कुवंस्ततः लसद्वचधमवाप्स्यलस ॥ १०४ ॥

अनरु ागपरो भत्ू वा यद्वयास्वादनतत्परः ॥

भववष्यतत ततो रक्तं तव वक्त्रे परावसो ॥ १०५ ॥

शद्व
ु धस्य त्वथ दनु धं च भववष्यतत न संशयः ॥ १०६ ॥

स्तनाभ्यां तव हस्ताभ्यां स्पशाजत्क्षीरं भवेद्वयटद ॥

तत्ते शद्व
ु चधः पररज्ञेया रक्तं वा न भववष्यतत ॥ १०७ ॥

एवमक्
ु त्वाथ तं कन्यां ततः प्रोवाच स द्वववर्ः ॥

एनं त्वं पत्र


ु वत्पश्य पबु त्र ब्राह्मणसत्तमम ् ॥ १०८ ॥

येन शद्व
ु चधमवाप्नोतत त्वदोष्िास्वादने कृते ॥

स्पलशजताभ्यां स्तनाभ्यां च प्रायस्श्चत्तं यतः स्मत


ृ म ् ॥ १०९ ॥

एतदस्य द्वववर्ेंद्रस्य वयस्यैहाजस्यसंयत


ु ैः ॥

येन शद्व
ु चधमवाप्नोतत नो चेन्मत्ृ यम
ु वाप्स्यतत ॥ ६.१९७.११० ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥

सा तथेतत प्रततज्ञाय सडीडं तमव


ु ाच ह ॥

एटह वत्स कुरुष्व त्वं प्रायस्श्चत्तं ववशद्व


ु धये ॥ १११ ॥

मातभ
ृ ावं समाधाय मया त्वं कस््पतः सत
ु ः ॥

सोऽवप तां मातव


ृ न्मत्वा तस्याः सांतनध्यमागतः ॥ ११२ ॥

स्पष्ृ िवांश्च स्तनौ तस्याः सवजिोकस्य पश्यतः ॥

स्पष्ृ िाभ्यां च स्तनाभ्यां च तत्क्षणाद्वद्वववर्सत्तमाः ॥ ११३ ॥

क्षीरधारे ववतनष्क्रांते कुन्दें दटु हमसंतनभे ॥ [। ११४ ॥

अथौष्िास्वादनं यावत्तस्याः स कुरुते द्वववर्ः ।।

तावत्क्षीरं ववतनष्क्रांतं तादृग्रूपं तदाननात ् ॥ ११५ ॥

एतस्स्मन्नंतरे सवपस्तािा दत्ता द्वववर्ाततलभः ॥

राज्ञाऽयं ब्राह्मणः शद्व


ु धो वदमानैमह
ुज ु मह
ुज ु ः ॥ ११६ ॥

सोऽवप प्रदक्षक्षणीकृत्य तां च कन्यां मह


ु ु मह
ुज ु ः [।

नमस्कृत्य क्षमस्वेतत त्वं मातः पत्र


ु वत्सिे ॥ ११७ ॥

तद्वदृष्ट्वा महदाश्चयजमानतो ववस्मयास्न्वतः ॥

शशंस भतय
ृ ज्ञं तं प्रायस्श्चत्तप्रदायकम ् ॥ ११८ ॥

अहोऽतीव सभ
ु ा नयोऽहं यस्य मे गह
ृ मागताः ॥

ईदृशा ब्राह्मणाः सवे चमत्कारपरु ोद्वभवाः ॥ ११९ ॥

तथा चैतादृशी कन्या ह्यसामान्यप्रवततजनी ॥

onlinesanskritbooks.com
रत्नावती महाभागा सत्यशौचसमस्न्वता ॥ ६.१९७.१२० ॥

तथाऽयं नैव सामान्यो ब्राह्मणश्च परावसःु ॥

यश्चेदृशीं समासाद्वय कन्यां नो ववकृतः स्स्थतः ॥ ॥ १२१ ॥

एवमक्
ु त्वा ववसज्
ृ याथ तास्न्वप्रान्पाचथजवोत्तमाः ॥

तां च कन्यां समादाय ततश्चांतःपरु ं ययौ ॥ १२२ ॥

अथ ते नागराः सवे मयाजदां चकक्ररे ततः ॥

अद्वयप्रभतृ त या वेश्या स्थानेऽस्स्मन्वासमेष्यतत ॥ १२३ ॥

तया नैव गह
ृ े धायं सरु ामांसं कथंचन ॥

दष
ू यंतत सदा दष्ु िा नागराणां सत
ु ातनह ॥ १२४ ॥

अथ व्यवस्थामत्ु क्रम्य या टह तद्वधारतयष्यतत ॥

सा दण्ड्यास्माच्च तनवाजस्या प्रेत्य स्यात्पापभाचगनी ॥ १२५ ॥

औदम्
ु बयाज मध्यगेन दत्तं ताित्रयं तदा ॥ १२६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये परावसप्र
ु ायस्श्चत्तववधानवत्त
ृ ांतवणजनंनाम
सप्तनवत्यत्त
ु रशततमोऽध्यायः ॥ १९७ ॥ ॥ छ ॥ ॥ ॥

॥ सत
ू उवाच ॥ ॥

एतस्स्मन्नेव कािे तु दशाणाजचधपततस्तदा ॥

रत्नवत्या वववाहाथं तत्र स्थाने समागतः ॥ १ ॥

स श्रत्ु वा तत्र वत्त


ृ ांतं रत्नवत्याः समद्व
ु भवम ् ॥

ववरस्क्तं परमां कृत्वा प्रस्स्थतः स्वपरु ं प्रतत ॥ २ ॥

onlinesanskritbooks.com
तं श्रत्ु वा प्रस्स्थतं भप
ू मानतजः स्वपरु ं प्रतत ॥

पष्ृ ितोऽनय
ु यौ तस्य व्याघो िनकृते तदा ॥४ ३ ॥

अथाब्रवीच्च तं प्राप्य कस्मात्त्वं प्रस्स्थतो नप


ृ ॥

पाणणग्रहमकृत्वा तु मम कन्यासमद्व
ु भवम ् ॥ ४ ॥

॥ दशाणज उवाच ॥ ॥

दवू षतेयं तव सत
ु ा कन्यकात्ववववस्र्जता ॥

यस्याः पीतोऽधरोऽन्येन मटदज तौ च तथा स्तनौ ॥ ५ ॥

पन
ु भरूज रतत संज्ञा सा सञ्र्ाता दटु हता तव ॥

पन
ु भर्
ूज न
ज येत्पत्र
ु ं यं कदाचचत्कथंचन ॥ ६ ॥

स पातयत्यसंटदनधं दश पव
ू ाजन्दशापरान ् ॥

एकववंशततमं चैव तथैवात्मानमेव च ॥ ७ ॥

न वररष्याम्यहं तेन सत
ु ां तेऽहं नरलसप ॥

तनदाजक्षक्षण्यलमतत प्रोच्य दशाणाजचधपततस्तदा ॥ ८ ॥

छं द्वयमानोऽवप ववववधैहजस्त्यश्वरथपव
ू क
ज ैः ॥

अवज्ञाय महीपािं प्रस्स्थतः स्वपरु ं प्रतत ॥ ९ ॥

अथानत्तो गह
ृ ं प्राप्य मग
ृ ावत्याः समाकुिः ॥

तद्ववत्त
ृ ं कथयामास यदक्
ु तं तेन भभ
ू र्
ु ा ॥

स्वभायाजयाः सत
ु ायाश्च मस्न्त्रणां दःु खसंयत
ु ः ॥ ६.१९८.१० ॥

ते प्रोचःु संतत भप
ू ािाः संख्याहीना महीतिे ॥

onlinesanskritbooks.com
रूपाढ्या यौवनोपेता हस्त्यश्वरथसंयत
ु ाः ॥ ११ ॥

तेषामेकतमस्य त्वं दे टह कन्यां तनर्ां ववभो ॥

मा ववषादे मनः कृत्वा दःु खस्य वशगो भव ॥ १२ ॥

आनतोऽवप च तच्ुत्वा तेषां वाक्यं सद


ु ःु णखतम ् ॥

ततः प्राह प्रहृष्िात्मा तान्सवाजन्मस्न्त्रपव


ू क
ज ान ्॥ १३ ॥

तां च कन्यां स्स्थतां तत्र साम्ना परमव्गन


ु ा ॥

पबु त्र दृष्िा महीपािाः सवे चचत्रगतास्त्वया ॥ ॥ १४ ॥

तेषां मध्यान्नप
ृ ं चान्यं कस्ञ्चद्ववरय शोभने ॥

यस्ते चचत्तस्य सन्तोषं कुरुते दृक्पथं गतः ॥ १५ ॥

॥ रत्नावत्यव
ु ाच ॥ ॥

न चाहं वरतयष्यालम पततमन्यं कथंचन ॥

दशाणाजचधपततं मक्
ु त्वा श्रय
ू तामत्र कारणम ् ॥ १६ ॥

सकृज्र््पंतत रार्ानः सकृज्र््पंतत च द्वववर्ाः ॥

सकृत्कन्याः प्रदीयंते त्रीण्येतातन सकृत्सकृत ् ॥ १७ ॥

एवं ज्ञात्वा न मां तात त्वमन्यस्स्मन्महीपतौ ॥

दातम
ु हजलस धमोऽयं न भवेच्छाश्वतो यतः ॥१८॥ ॥

॥ आनतज उवाच ॥ ॥

वाङ्मात्रेण प्रदत्ता त्वं दशाणाजचधपतेमय


ज ा ॥

न ते हस्तग्रहं प्राप्तो ववप्रास्ननगरु


ु सस्न्नधौ ॥ १९ ॥

onlinesanskritbooks.com
तत्कथं स पततर्ाजतस्तवः पबु त्र वदस्व मे ॥ ६.१९८.२० ॥

॥ रत्नावत्यव
ु ाच ॥ ॥

मनसा चचंत्यते कायं सकृत्तातपरु ा यतः ॥

वाचया प्रोच्यते पश्चात ् कमजणा कक्रयते ततः ॥ २१ ॥

तन्मया मनसा दत्तस्तस्यात्माऽयं परु ा ककि ॥

त्वया च वाचया चास्मै प्रदत्तास्स्म तथा ववभो ॥

तत्कथं न पततमे स्याद्वब्रटू ह वा यटद मन्यसे॥२२॥

साहं तपश्चररष्यालम कौमारडतधाररणी ॥

नान्यं पततं कररष्यालम तनश्चयोऽयं मया कृतः ॥ २३ ॥

तच्ुत्वा वचनं रौद्रं माता तस्या मग


ृ ावती ॥

अश्रप
ु ण
ू ेक्षणा दीना वाक्यमेतदव
ु ाच ह ॥ २४ ॥

मा पबु त्र साहसं काषीस्तपोऽथं त्वं कथञ्चन ॥

बािा त्वं सक
ु ु मारांगी सदै व सख
ु भाचगनी ॥२५॥

कथं तपः समथाजलस ववधातंु त्वमतनंटदते ॥

कन्दमि
ू फिाहारा चीरव्किधाररणी ॥२६ ॥

तस्मान्मख्
ु यस्य भप
ू स्य कस्यचचत्वां ददाम्यहम ्॥ ॥ २७ ॥

एषा ते ब्राह्मणीनाम सखी परमसंमता ॥

प्रतीक्षते वववाहं ते कौमारं भावमाचश्रता ॥ २८ ॥

यस्य भप
ू स्य त्वं हम्ये प्रयास्यलस वववाटह ता ॥

onlinesanskritbooks.com
परु ोधास्तस्य यो राज्ञो भायेयं तस्य भाववनी ॥ २९ ॥

॥ रत्नावत्यव
ु ाच ॥ ॥

न च भय
ू स्त्वया वाच्यं वाक्यमेवंववधं क्वचचत ् ॥

मदथे यटद मे प्राणास्त्वं वांछलस सत


ु वै षणी ॥ ६.१९८.३० ॥

अथवा त्वं हिाथं च तपोववघ्नं कररष्यलस ॥ ३१ ॥

ततस्त्यक्ष्याम्यहं दे हं भक्षतयत्वा महद्वववषम ्॥

खंडतयष्याम्यहं स्र्ह्वां प्रवेक्ष्यालम च वा र्िम ्॥३२॥

एवं सा तनश्चयं कृत्वा प्रोच्य तां र्ननीं तदा॥३३॥

ततः प्रोवाच तां कन्यां ब्राह्मणीं संमतां सखीम ्॥

कृतांर्लिपि
ु ा भत्ू वा समालिंनय च सादरम ्॥३४॥

गच्छ त्वं स्ववपतह


ु जम्यं प्रेवषतालस मया शभ
ु े॥

येन ते यच्छतत वपता नागराय महात्मने ॥ ३५ ॥

क्षमस्व यन्मया प्रोक्ता कदाचचत्परुषं वचः ॥

त्वयावप यन्मम प्रोक्तं क्षांतं चैतन्मया ध्रव


ु म ् ॥ ३६ ॥ ॥

॥ ब्राह्मण्यव
ु ाच ॥ ॥

अष्िवषाज भवेद्वगौरी नववषाज तु रोटहणी ॥

दशवषाज भवेत्कन्या अत ऊध्वं रर्स्विा ॥ ३७ ॥

कौमायं च प्रणष्िं मे त्वत्संपकाजद्ववरानने ॥

र्ातं षोडशकं वषं स्त्रीधमेण समस्न्वतम ् ॥ ३८ ॥

onlinesanskritbooks.com
न मे पाणणग्रहं कस्श्चन्नागरोऽत्र कररष्यतत ॥

बध्
ु यमानस्तु स्मत्ृ यथं वक्ष्य माणं वरानने ॥ ३९ ॥

रर्स्विां च यः कन्यामद्व
ु वाहयतत तनघण
जृ ः ॥

तस्याः सन्तानमासाद्वय पातयेत्परु


ु षान्दश ॥ ६.१९८.४० ॥

रर्स्विा तु यः कन्यां वपता यच्छतत तनघण


जृ ः ॥

स पातयेदसंटदनधं दश पव
ू ाजन्दशापरान ् ॥ ४१ ॥

तस्मादहं कररष्यालम त्वया साधं तपः शभ


ु े ॥

वपत्रा नैव टह मे कायं न च मात्रा कथंचन ॥ ४२ ॥

॥ सत
ू उवाच ॥ ॥

एवं ते तनश्चयं कृत्वा कन्यके द्ववे द्वववर्ोतमाः ॥

गते यत्र स्स्थतः साक्षाद्वभतय


ज ृ ज्ञो महामतु नः ॥ ४३ ॥

स्स्थतो वास्तुपदे रम्ये सवजतीथजमये शभ


ु े ॥

तस्य तपःप्रभावेन र्ातु कोपो न दृश्यते ॥ ४४ ॥

कस्यचचत्क्वावप मत्यजस्य ततयजनयोतनग तस्य च ॥

क्रीडंतत नकुिाः सपपमाजर्ाजराः सह मष


ू कैः ॥ ४६ ॥

सारं गा द्ववीवपलभः साधं काकाश्च सह कौलशकैः ॥

भतय
ज ृ ज्ञं सख
ु ासीनं तत्र गत्वा तु ते शभ
ु े ॥

प्रोचतुववजनयोपेते कृतांर्लिपि
ु े स्स्थते ॥ ४६ ॥

॥ ब्राह्मण्यव
ु ाच ॥ ॥

onlinesanskritbooks.com
अहं सख्या समं याता ह्यनया रार्कन्यया ॥

तपोऽथे तव पादांते तद्वब्रटू ह तपसो ववचधम ् ॥ ४७ ॥

वदस्व येन तत्कृत्स्नं प्रकरोलम महामते ॥ ४८ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

अहं ते कथतयष्यालम तपश्चयाजववचधं पथ


ृ क् ॥

येन संप्राप्यते मोक्षः कक पन


ु स्स्त्रदशाियः ॥ ४९ ॥

चांद्रायणातन कृच्राणण तथा सांतपनातन च ॥

षष्िे कािे तथा भोज्यं टदनांतररतमेव च ॥ ६.१९८.५० ॥

ब्रह्मकूचं बत्ररात्रं च एकभक्तमयाचचतम ् ॥

तपोद्ववाराणण सवाजणण कृतान्येतातन वेधसा ॥ ५१ ॥

स्वशक्त्या चैव कायाजणण रागद्ववेषवववस्र्जतःै ॥

वांतछतव्यं फिं चैव सवेषामेव पबु त्रके ॥

ततः लसद्वचधमवाप्नोतत या सदा मनलस स्स्थता ॥ ५२ ॥

समत्वं शत्रलु मत्राभ्यां तथा पा षाणरत्नयोः ॥

यदा संर्ायते चचत्ते तदा मोक्षमवाप्नय


ु ात ् ॥ ५३ ॥

यो लिंगग्रहणं कृत्वा ततः कोपपरो भवेत ् ॥

तस्य वथ
ृ ा टह तत्सवं यथा भस्महुतं तथा ॥ ५४ ॥

॥ सत
ू उवाच ॥ ॥

सा तथेततप्रततज्ञाय ब्राह्मणी सटहता तया ॥

onlinesanskritbooks.com
रत्नावत्या र्गामाथ ककंचचच्चैव र्िाशयम ् ॥ ५५ ॥

स्वच्छोदकेन संपण
ू ं पद्वलमनीषंडमंक्तडतम ् ॥

ततश्चांद्रायणं चक्रे तपसः प्रथमं डतम ् ॥ ५६ ॥

ततः कृच्रडतं चक्रे ततः सांतपनं च सा ॥

षष्िान्नकािभोज्या च सा चाभद्व
ू वत्सरत्रयम ् ॥ ५७ ॥

बत्ररात्रोपोषणं पश्चाद्वयावद्ववषजत्रयं तथा ॥

एकान्तरोपवासैश्च साऽनयद्ववत्सरत्रयम ् ॥ ५८ ॥

हे मंते र्िमध्यस्था सा बभव


ू तपस्स्वनी ॥

पंचास्ननसाधका ग्रीष्मे सा बभव


ू यशस्स्वनी ॥ ५९ ॥

तनराश्रयाऽभवत्साध्वी वषाजकाि उपस्स्थते ॥

ध्यायमाना टदवानक्तं दे वदे वं र्नादज नम ्॥६.१९८.६०॥।

यद्वयद्वडतं परु ा चक्रे ब्राह्मणी सा च सड


ु ता ॥

अन्यं र्िाशयं प्राप्य सा तच्चक्रे नप


ृ ात्मर्ा ॥

प्रीत्या परमया यक्


ु ता तदा सा द्वववर्स त्तमाः ॥ ६१ ॥

ततो वषजशतं साधं फिाहारा बभव


ू सा ॥

शीणजपणाजशना पश्चात्तावन्मात्रं व्यवस्स्थता ॥ ६२ ॥

ततश्चैव र्िाहारा यावद्ववषजशतातन षट् ॥

वायभ
ु क्षा बभव
ू ाथ सहस्रं पररवत्सरान ् ॥ ६३ ॥

यथायथा तपश्चक्रे सा कुमारी द्वववर्ोत्तमाः ॥

onlinesanskritbooks.com
तथातथाऽभवत्तस्यास्तेर्ोवद्व
ृ चधरनत्त
ु मा॥६४॥

एतस्स्मन्नेव कािे तु भगवाञ्छलशशेखरः ॥ ६५ ॥

गौयाज सह प्रसन्नात्मा तस्या गोचरमागतः ॥

मेघगंभीरया वाचा ततोवचनमब्रवीत ् ॥ ६६ ॥

वत्से तपोतनववृ त्तं त्वं कुरुष्व वचनान्मम ॥

प्राथजयस्व मनोऽभीष्िं येन सवं ददालम ते ॥ ६७ ॥

॥ ब्राह्मण्यव
ु ाच ॥ ॥

अभीष्िमेतदे वं मे यत्त्वं दृष्िोऽलस शंकर ॥

स्वप्नेऽवप दशजनं दे व दि
ु भ
ज ं ते नण
ृ ां यतः ॥ ६८ ॥

॥ भगवानव
ु ाच ॥ ॥

न मे स्याद्वदशजनं व्यथं कथंचचत्सत


ु पस्स्वतन ॥

तस्माद्ववरय भद्रं ते वरं येन ददाम्यहम ् ॥ ६९ ॥

॥ ब्राह्मण्यव
ु ाच ॥ ॥

एषा मे सस
ु खी साध्वी रार्पत्र
ु ी यशस्स्वनी ॥

ख्याता रत्नावतीनाम प्राणेभ्योऽवपगरीयसी ॥ ६.१९८.७० ॥

मम त्
ु यं तपश्चक्रे शद्र
ू योनाववप स्स्थता ॥

तनवतजते तु यद्वयेषा तपसस्तु तनवतजनम ् ॥

करोम्यद्वय र्गन्नाथ तदहं संशयं ववना ॥ ७१ ॥

अस्याः स्नेहेन संत्यक्तो मया भताज सरु े श्वर ॥

onlinesanskritbooks.com
तस्माद्वदे व वरं दे टह त्वमस्या मनलस स्स्थतम ् ॥ ७२ ॥

॥ सत
ू उवाच ॥ ॥

तस्यास्तद्ववचनं श्रत्ु वा भगवाञ्छलशशेखरः ॥

अब्रवीद्रार्पत्र
ु ीं तां मेघगंभीरया चगरा ॥

वत्से मद्ववचनादद्वय तपस्त्वं त्यक्तुमहजलस ॥ ७३ ॥

वरं वरय क्याणण तनत्यं मनलस संस्स्थतम ् ॥

अदे यमवप दास्यालम सांप्रतं तव भालमतन ॥ ७४ ॥

॥ रत्नावत्यव
ु ाच ॥ ॥

एतज्र्िाशयं पण्
ु यं पद्वलमनीषण्ड मस्ण्डतम ् ॥ ७५ ॥

यत्रैषा ब्राह्मणी साध्वी तनत्यं च तपलस स्स्थता ॥

अस्या नाम्ना च ववख्याततं तीथजमेतत्प्रपद्वयताम ् ॥ ७६ ॥

अत्र यः कुरुते स्नानं श्रद्वधया परया यत


ु ः ॥

तस्य भय
ू ात्सदा वासो दे वदे व बत्रववष्िपे औ। ७७ ॥

मदीयं मम नाम्ना तु शद्र


ू ासंज्ञं तु र्ायताम ् ॥

तस्य तु्यप्रभावं तु तीथजस्य प्रततपद्वयताम ् ॥ ७८ ॥

आवाभ्यां तनत्यशः कायं कुमारत्वे महत्तपः ॥

आराध्यस्त्वं सरु श्रेष्िो वाङ्मनःकमजलभस्तथा ॥ ७९ ॥

एतस्स्मन्नेव कािे तु तनलभजद्वय धरणीतिम ् ॥

लिंगं माहे श्वरं ववप्रा तनष्क्रांतं सय


ू स
ज ंतनभम ् ॥ ६.१९८.८० ॥

onlinesanskritbooks.com
ततः प्रोवाच ते दे वः स्वयमेव महे श्वरः ॥

ताभ्यां सत
ु पसा तुष्िः सादरं भक्तवत्सिः ॥ ८१ ॥

एतत्तीथजद्ववयं ख्यातं त्रैिोक्येवप भववष्यतत ॥

शद्र
ू ीनाम त्वदीयं तु ब्राह्मणी च सखी तव ॥ ८२ ॥

तीथजद्ववयेऽवप यः स्नात्वा एतस्स्मञ्रद्वधयाऽस्न्वतः ॥

त्वत्तः पद्वमातन संगह्


ृ य अस्यास्तोयं च तनमजिम ् ॥

एतच्च मामकं लिंगं स्नापतयत्वाऽचजतयष्यतत ॥ ८३ ॥

पश्चात्पद्वमैश्चतद
ु ज श्यां शक्
ु िायां सोमवासरे ॥

चैत्रे मालस च संप्राप्ते चचरायःु स भववष्यतत ॥ ८४ ॥

सवजपापववतनमक्
ुज तो यद्वयवप स्यात्सप
ु ापकृत ् ॥ ८५ ॥

एवमक्
ु त्वा स भगवांस्ततश्चादशजनं गतः ॥

तत्र तनत्यं च तपलस स्स्थते सख्यावभ


ु ाववप ॥ ८६ ॥

यावत्क्पशतं तावज्र्रामरणवस्र्ज ते ॥

अद्वयावप गगने ते च दृश्येते तारकात्मके ॥ ८७ ॥

ततःप्रभतृ त तत्ख्यातं तीथजयनु मं धरातिे ॥

आगत्याथ नरो दरू ात्ताभ्यां कृत्वा तनमज्र्नम ् ॥ ८८ ॥

पर्
ू तयत्वा तु तस््िंगं ततो यातत टदवाियम ् ॥

महापातकयक्
ु तोऽवप तत्प्रभावादसंशयम ् ॥ ८९ ॥

एतस्स्मन्नंतरे मत्ये नष्िा धमजस्य च कक्रया ॥

onlinesanskritbooks.com
यज्ञदानकृता या च दे वाचजनसमद्व
ु भवा ॥ ६.१९८.९० ॥

व्याप्तस्तथाणखिः स्वगो मानवैः स्पधजयास्न्वतैः ॥

साधं दे ववै वजमानस्थैरप्सरोगणसेववतैः ॥ ९१ ॥

एतस्स्मन्नेव कािे तु धमजरार्ः समाययौ ॥

यत्र वेदध्वतनब्रजह्मा ब्रह्मिोकं समाचश्रतः ॥ ॥ ९२ ॥

अब्रवीद्वदःु णखतो दीनः क्षक्षप्त्वाग्रे पत्रकद्ववयम ् ॥

एकं पापसमद्व
ु भतू मन्यद्वधमजसमद्व
ु भवम ् ॥ ९३ ॥

चचत्रेण लिणखतं यच्च ववचचत्रेण तथा परम ् ॥

हािकेश्वरर्े क्षेत्रे दे वतीथजयग


ु ं स्स्थतम ् ॥ ९४ ॥

शद्र
ू ाख्यं ब्राह्मणीनाम तथान्यत्पद्वममंक्तडतम ् ॥

तथा तत्रास्स्त लिंगं च पण्


ु यं माहे श्वरं महत ् ॥ ९५ ॥

त्रयाणामथ तेषां च प्रभावात्सवजमानवाः ॥

अवप पापसमायक्
ु ताः प्रयांतत बत्रदशाियम ् ॥ ९६ ॥

शन्
ू या मे नरका र्ाताः सवे ते रौरवादयः ॥ ९७ ॥

न कस्श्चद्वयर्नं चक्रे न दानं न च तपजणम ् ॥

दे वतानां वपतॄणां च मनष्ु याणां ववशेषतः ॥ ९८ ॥

तस्मान्मक्
ु तो मया सवो योऽचधकारस्तवोद्वभवः ॥

तनयोर्यस्व तत्रान्यं कस्ञ्चच्छक्ततमं ततः ॥ ९९ ॥

अप्रमाणं स्स्थतं सवजमेतत्पत्रद्ववयं मम ॥

onlinesanskritbooks.com
तच्ुत्वा पद्वमर्ः प्राह समानीय शतक्रतुम ् ॥ ६.१९८.१०० ॥

गत्वा शीघ्रतमं मत्ये त्वं शक्र वचनान्मम ॥

हािकेश्वरर्े क्षेत्रे तीथजद्ववयमनत्त


ु मम ् ॥ १०१ ॥

शद्र्
ू याख्यं ब्राह्मणीत्येव यच्च लिंगमनत्त
ु मम ् ॥

तत्रस्थं नाशय क्षक्षप्रं कृत्वा पांसप्र


ु वषजणम ् ॥ १०२ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा सत्वरं शक्रो गत्वा भलू मतिं ततः ॥

पांसलु भः परू यामास ते तीथे लिंगमेव च ॥ १०३ ॥

अद्वयावप कलिकािेऽस्स्मन्द्ववाभ्यां गह्


ृ य सम
ु वृ त्तकाम ् ॥

स्नात्वा च ततिकं कायं सवजपापववशद्व


ु धये ॥ १०४ ॥

चतद
ु ज शीटदने प्राप्ते सोमवारे च संस्स्थते ॥

द्ववाभ्यां यः कुरुते श्राद्वधं श्रद्वधया परया यत


ु ः ॥

गयाश्राद्वधेन ककं तस्य मनःु स्वायंभव


ु ोऽब्रवीत ् ॥ १०५ ॥

एतद्ववः सवजमाख्यातं यत्पष्ृ िोऽस्स्म द्वववर्ोत्तमाः ॥

यथा सा ब्राह्मणी र्ाता शद्र


ू ी चावप तथापरा॥१ ०६॥

यश्चैतच्छृणय
ु ाद्वभक्त्या पिे द्ववा द्वववर्सत्तमाः ॥

सोऽवप तद्वटदनर्ात्पापान्मच्
ु यते नात्र संशयः ॥ १०७ ॥

एवं नरो न कः लसद्वधस्तस्य लिंगस्य पर्


ू नात ्।।

चचरायश्च
ु तथा र्ातो यथान्यो नात्र ववद्यते।।१०८॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये शद्र
ू ीब्राह्मणीतीथजद्वयमाहात्म्यवणजनं
नामाष्टनवत्यत्त
ु रशततममोऽध्यायः॥

ऋषय ऊचःु ॥

ततस्रःकोट्योधजकोिी च तीथाजनालमह भत
ू िे॥

श्रय
ू ते सत
ू कात्स्न्येन कीत्यजमाना मन
ु ीश्वरै ः॥१॥

कथं िभ्येत सवेषां तीथाजनां स्नानर्ं फिम ्।।

अ्पायलु भजमह
ज ाभाग कलिकाि उपस्स्थते।।२।।

।।सत
ू उवाच।।

क्षेत्रत्रयलमहाख्यातं तथारण्यत्रयं महत ्।।

परु ीत्रयं वनान्येव त्रीणण ग्रामास्तथात्रयः ॥ ३ ॥

तथा तीथजत्रयं चान्यत्पवजतबत्रतयास्न्वतम ् ॥

महानदीत्रयं चैव सवजपातकनाशनम ् ॥ ४ ॥

मत्यजिोकेस्स्थतं ववप्राः सवजतीथजफिप्रदम ् ॥

सवेष्वेतेषु यः स्नातत स सवेषां फिं िभेत ् ॥ ५ ॥

चतवु वंशततसंख्यानालमदमाह प्रर्ापततः ॥

य एकस्स्मंस्स्त्रके स्नातत सवज बत्रकफिं िभेत ् ॥ ६ ॥

॥ ऋषय ऊचःु ॥ ॥

त्रीणण क्षेत्राणण कानीह तथारण्यातन कातन च ॥

पय
ु स्ज स्तस्रो महाभाग काःख्याताश्च वनातन च ॥ ७ ॥

onlinesanskritbooks.com
के ग्रामाः कातन तीथाजतन के नगाः सररतश्च काः ॥

नामलभवजद नः सत
ू सवाजण्येतातन ववस्तरात ् ॥ ८ ॥

॥ सत
ू उवाच ॥ ॥

कुरुक्षेत्रलमतत ख्यातं प्रथमं क्षेत्रमत्त


ु मम ् ॥

हािकेश्वरर्ं क्षेत्रं द्वववतीयं पररकीततजतम ् ॥ ९ ॥

प्राभालसकं तत
ृ ीयं तु क्षेत्रं टह द्वववर्सत्तमाः ॥

एतत्क्षेत्रत्रयं पण्
ु यं सवजपातकनाशनम ् ॥ ६.१९९.१० ॥

यथोक्तववचधना दृष्ट्वा नरः पापात्प्रमच्


ु यते ॥

यो यं काममलभध्यायन्क्षेत्रष्े वेतेषु भस्क्ततः ॥ ११ ॥

स्नानं करोतत तस्येष्िं मनसो र्ायते फिम ् ॥

चतवु वंशततमानेषु स्नातो भवतत स द्वववर्ाः॥१२॥

एकं तु पष्ु करारण्यं नैलमषारण्यमेव च ॥

धमाजरण्यं तत
ृ ीयं तु तेषां संकीत्यजते द्वववर्ाः ॥ १३ ॥

बत्रष्वेतेषु च यः स्नातत चतवु वंशततभानभवेत ् ॥ १४ ॥

वाराणसी परु ीत्येका द्वववतीया द्ववारकापरु ी ॥

अवन्त्याख्या तत
ृ ीया च ववश्रत
ु ा भव
ु नत्रये ॥ १५ ॥

एतासु यो नरः स्नातत चतुववंशततभानभवेत ् ॥ १६ ॥

वन्ृ दावनं वनं चैकं द्वववतीयं खांडवं वनम ् ॥

ख्यातं द्ववैतवनं चान्यत्तत


ृ ीयं धरणीतिे ॥ १७ ॥

onlinesanskritbooks.com
बत्रष्वेतेषु च यः स्नातत चतवु वंशततभानभवेत ् ॥१८॥

क्पग्रामः स्मत
ृ श्चैकः शालिग्रामो द्वववतीयकः ॥

नंटदग्रामस्तत
ृ ीयस्तु ववश्रत
ु ो द्वववर्सत्तमाः ॥१९॥

बत्रष्वेतेषु च यः स्नातत चतवु वंशततभानभवेत ् ॥ ६.१९९.२० ॥

अस्ननतीथं स्मत
ृ ं चैकं शक्
ु ितीथजमथापरम ्॥

तत
ृ ीयं वपतत
ृ ीथं तु वपतॄणामततव्िभम ् ॥ २१ ॥

बत्रष्वेतेषु च यः स्नातत चतवु वंशततभानभवेत ् ॥ २२ ॥

श्रीपवजतः स्मत
ृ श्चैको द्वववतीयश्चाबद
ुज स्तथा ॥

तत
ृ ीयो रै वताख्योऽत्र ववख्यातः पवजतोत्तमाः ॥ २३ ॥

बत्रष्वेतेषु च यः स्नातत चतवु वंशततभानभवेत ् ॥ २४ ॥

गंगा नदी स्मत


ृ ा पव
ू ाज नमजदाख्या तथा परा ॥

सरस्वती तत
ृ ीया तु नदी प्िक्षसमद्व
ु भवा ॥ २५ ॥

आसु सवाजसु यः स्नातत चतवु वंशततभानभवेत ् ॥ २६ ॥

एतेष्वेव टह सवेषु यः स्नानं कुरुते नरः ॥

साधजकोटित्रयस्यात्र स कृत्स्नं फिमाप्नय


ु ात ् ॥ २७ ॥

यश्चैकस्स्मन्नरः स्नातत स बत्रकस्य फिं िभेत ् ॥ २८ ॥

एतद्ववः सवजमाख्यातं यत्पष्ृ िोऽस्स्म द्वववर्ोत्तमाः ॥

संक्षेपात्तीथजर्ं पण्
ु यं िभ्यते यन्नरै भवुज व ॥ २९ ॥

सांप्रतं ककं नु वो वस्च्म यत्तद्ववदत मा चचरम ् ॥ ६.१९९.३० ॥

onlinesanskritbooks.com
॥ ऋषय ऊचःु ॥ ॥

हािकेश्वरर्े क्षेत्रे यातन तीथाजतन सत


ू र् ॥

तातन प्रोक्तातन सवाजणण त्वयाऽस्माकं सवु वस्तरात ् ॥ ३१ ॥

तथा चायतनान्येव संख्यया रटहतातन च ॥

अवप वषजशतेनात्र स्नानं कतुं न शक्यते ॥ ३२ ॥

तेषु सवेषु मत्येन यथोक्तववचधना स्फुिम ् ॥

दे वतायतनान्येव तथा द्रष्िुं महा मते ॥ ३३ ॥

यस्स्मन्स्नातो टदने चैव तस्य व्यस्ु ष्िः प्रकीततजता ॥

अ्पायष
ु स्तदा मत्याजः कृतेऽवप पररकीततजताः ॥ ३४ ॥

त्रेतायां द्ववापरे चावप ककमु प्राप्ते किौ यग


ु े ॥

एवम्पायष
ु ो ज्ञात्वा मानवान्सत
ू नंदन ॥ ३५ ॥

िभेरंश्च कथं सवजतीथाजनां स्नानर्ं फिम ् ॥

दे वदशजनर्ं वावप ववशेषास्न्नधजनाश्च ये ॥ ३६ ॥

अस्स्त कस्श्चदप
ु ायोऽत्र दै वो वा मानष
ु ोऽवप वा ॥

येन तेषां भवेत्पण्


ु यं सवेषामेव हे िया ॥ ३७ ॥

॥ सत
ू उवाच ॥ ॥

अस्स्मन्नथे परु ा पष्ृ िो ववश्वालमत्रो महामतु नः ॥

समप
ु ेत्याश्रमं तस्य आनतेन महीभर्
ु ा ॥ ३८ ॥

॥ रार्ोवाच ॥ ॥

onlinesanskritbooks.com
भगवन्नत्र तीथाजतन संख्यया रटहतातन च ॥

तेषु स्नानववचधः प्रोक्तः सवेष्वेव पथ


ृ क्पथ
ृ क् ॥ ३९ ॥

मासे वारे टदने चैव कुत्रचचन्मतु नसत्तमैः ॥

दानातन च तथोक्तातन यथा स्नान ववचधस्तथा ॥ ६.१९९.४० ॥

दे वानां दशजनं चावप पथ


ृ क्तेन प्रकीततजतम ् ॥

न शक्यते फिं प्राप्तंु सवेषां केनचचन्मन


ु े ॥ ४१ ॥

अवप वषजशतेनावप ककं पन


ु ः स्तोकवासरै ः॥

तस्माद्ववद महाभाग सख
ु ोपायं च दे टहनाम ् ॥४२॥

एकस्स्मन्नवप च स्नातस्तीथे प्राप्नोतत मानवः॥

सवेषामेव तीथाजनां स्नानर्ं सकिं फिम ् ॥ ४३ ॥

तथैकस्स्मन्सरु े दृष्िे सवजदेवसमद्व


ु भवम ् ॥

फिं दशजनर्ं भावव नराणां द्वववर्सत्तम ॥ ४९ ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा सचु चरं ध्यात्वा ववश्वालमत्रो महामतु नः ॥

अब्रवीच्छृणु रार्ेंद्र सरहस्यं वदालम ते ॥ ४५ ॥

चत्वायजत्र प्रकृष्िातन मख्


ु यतीथाजतन पाचथजव ॥

येषु स्नाने कृते रार्ञ्राद्वधे च तदनंतरम ् ॥

सवेषामेव तीथाजनां स्नानर्ं िभ्यते फिम ् ॥ ४६ ॥

सप्तववंशततलिंगातन तथात्रैव स्स्थतातन च ॥

onlinesanskritbooks.com
लसद्वधेश्वरप्रपव
ू ाजणण सवजपापहराणण च ॥ ४७ ॥

तेषु सवेषु दृष्िे षु भक्त्या पत


ू ेन चेतसा ॥

सवेषामेव दे वानां भवेद्वदशजनर्ं फिम ् ॥ ४८ ॥

एकस्स्मन्नवप संदृष्िे पस्ू र्ते वा सरु ोत्तमे ॥

सप्तववंशततलिंगानां पर्
ू ा तेन कृता भवेत ् ॥ ४९ ॥

॥ रार्ोवाच ॥ ॥

कातन चत्वारर तीथाजतन तत्र मख्


ु यातन सन्मन
ु े ॥

येषु स्नातो नरः सम्यक्सवेषां िभते फिम ् ॥ ६.१९९.५० ॥

॥ ववश्वालमत्र उवाच ॥ ॥

अत्रास्स्त कूवपका पण्


ु या यस्यां संश्रयते गया ॥

कृष्णपक्षे चतद
ु जश्याममावास्याटदने तथा ॥ ५१ ॥

ववशेषण
े महाभाग कन्यासंस्थे टदवाकरे ॥

तनववजण्णा भलू मिोकानां कृतैः श्राद्वधैरनेकधा ॥ ५२ ॥

यस्तस्यां कुरुते श्राद्वधं सम्यक्रद्वधासमस्न्वतः ॥ ५३ ॥

तस्स्मन्नहतन रार्ेंद्र स संतारयते वपतॄन ् ॥

तथा तीथं द्वववतीयं तु शंखतीथजलमतत स्मत


ृ म ्॥ ॥ ५४ ॥

तत्र स्नात्वा नरो यस्तु पश्येच्छं खेश्वरं ततः ॥

सवेषां फिमाप्नोतत माघस्य प्रथमेऽहतन ॥ ५५ ॥

तथा मन्नामकं तीथे तत


ृ ीयं मख्
ु यतां गतम ् ॥

onlinesanskritbooks.com
अत्र स्नात्वा तु यः पश्येन्मया संस्थावपतं हरम ् ॥ ५६ ॥

ववश्वालमत्रेश्वरं नाम सवेषां स फिं िभेत ् ॥

नभस्यस्य लसताष्िम्यां सवेषां िभते फिम ् ॥ ५७ ॥

शक्रतीथजलमतत ख्यातं चतुथं बािमण्डनम ् ॥

तत्र स्नात्वा च पंचाहं शक्रेश्वरमवेक्ष्य च ॥

आस्श्वनस्य लसतेऽष्िम्यां सवेषां िभते फिम ् ॥ ५८ ॥

॥ रार्ोवाच ॥ ॥

ववधानं वद मे ववप्र गयाकूप्याः समद्व


ु भवम ् ॥

ववस्तरे ण महाभाग श्रद्वधा मे महती स्स्थता ॥ ५९ ॥ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

अमावास्याटदने प्राप्ते तत्र कन्यागते रवौ ॥

यः श्राद्वधं कुरुते भक्त्या स वपतॄंस्तारयेस्न्नर्ान ् ॥ ६.१९९.६० ॥

भतय
ज ृ ज्ञववधानेन शद्व
ु धैः स्थानोद्वभवैद्वजववर्ैः ॥

भतय
ज ृ ज्ञववचधं त्यक्त्वा योऽन्येन ववचधना नरः ॥ ६१ ॥

श्राद्वधं करोतत मढ
ू ात्मा ववहीनं स्थानर्ैद्वजववर्ैः ॥

स्थानर्ैरवप वाऽशद्व
ु धैस्तस्य तद्वव्यथजतां डर्ेत ् ६२ ॥

वस्ृ ष्िः स्यादष


ू रे यद्ववत्सत्यमेतन्मयोटदतम ् ॥

अंधस्याग्रे यथा नत्ृ यं प्रगीतं बचधरस्य च ॥

तथा च व्यथजतां यातत अन्यस्थानोद्वभवैद्ववज वर्ैः ॥ ६३ ॥

onlinesanskritbooks.com
ब्राह्मणैः कारयेच्राद्वधं मख
ू परवप द्वववर्ोत्तमाः ॥

चतुवेदा अवप त्याज्या अन्यस्थानसमद्व


ु भवाः ॥६४॥

दवे कमजणण वपत्र्ये वा सोमपाने ववशेषतः॥

दे शांतरगतो यस्तु श्राद्वधं च कुरुते नरः ॥

वैश्वानरपरु स्तेन कायं नान्यद्वववर्स्य च ॥ ६५॥

संतनवेश्य दभजबिूञ्राद्वधं कुयाजद्वद्वववर्ोत्तमाः ॥

दक्षक्षणा भोर्नं दे यं स्थातनकानां चचरादवप ॥ ६६ ॥

पंचगव्यस्य संपण
ू ो यथा कुम्भः प्रदष्ु यतत ॥

बबंदन
ु क
ै े न मद्वयस्य पतततेन नप
ृ ोत्तम ॥ ६७ ॥

एकेनावप च बाह्येन बहूनामवप भप


ू ते ॥

मध्ये समप
ु ववष्िे न तच्राद्वधं दोषमाप्नय
ु ात ् ॥ ६८ ॥

स्थानर्ोऽवप चतुवेदो यद्वयवप स्यान्न शद्व


ु चधभाक् ॥

बहूनामवप शद्व
ु धानां मध्ये श्राद्वधं ववनाशयेत ् ॥ ६९ ॥

तस्मात्सवजप्रयत्नेन शद्व
ु धं ब्राह्मणमानयेत ् ॥ ६.१९९.७० ॥

स्थातनकं मख
ू म
ज प्येवमिाभे गणु णनामवप ॥

हीनांगमचधकांगं वा दवू षतं नो तथा परम ् ॥ ७१ ॥

कन्यादाने तथा श्राद्वधे कुिीनो ब्राह्मणः सदा ॥

आहतजव्यः प्रयत्नेन य इच्छे च्छुभमात्मनः ॥

सोऽवप शद्व
ु चधसमायक्
ु तो यटद स्यान्नप
ृ सत्तम ॥ ७२ ॥

onlinesanskritbooks.com
वक्ष
ृ ाणां च यथाऽश्वत्थो दे वतानां यथा हररः॥

श्रेष्िस्थानर्ववप्राणां तथा चाष्िकुिोद्वभवः ॥ ७३ ॥

आयध
ु ानां यथा वज्रं सरसां सागरो यथा ॥

श्रेष्िस्थानर्ववप्राणां तथाष्िकुिसंभवः ॥ ७४ ॥

उच्चैःश्रवा यथाऽश्वानां गर्ानां शक्रवाहनः ॥

श्रेष्िस्थानर्ववप्राणां तथाष्िकुिसंभवः ॥ ७५ ॥

नदीनां च यथा गंगा सतीनां चाप्यरुं धती ॥

तद्ववत्स्थानर्ववप्राणां श्रेष्िोऽष्िकुलिकः स्मत


ृ ः ॥ ७६ ॥

ग्रहाणां भास्करो यद्ववन्नक्षत्राणां तनशाकरः ॥

तद्ववत्स्थानर्ववप्राणां श्रेष्िोऽष्िकुलिकः स्मत


ृ ः ॥ ७७ ॥

पवजतानां यथा मेरुद्वजववपदानां द्वववर्ोत्तमः ॥

स्थानर्ानां तु ववप्राणां श्रेष्िोऽष्िकुलिकस्तथा ॥ ७८ ॥

पक्षक्षणां गरुडो यद्ववस्त्संहोऽरण्यतनवालसनाम ् ॥

स्थानर्ानां तु ववप्राणां श्रेष्िोऽष्िकुलिकस्तथा ॥ ७९ ॥

एवं ज्ञात्वा प्रयत्नेन श्राद्वधे यज्ञे च पाचथजव ।१

कन्यादाने ववशेषण
े योज्यश्चाष्िकुिोद्वभवः ॥ ६.१९९.८० ॥

नत्ृ यंतत वपतरस्तस्य गर्ंतत च वपतामहाः ॥

वेटदमि
ू े समािोक्य प्राप्तमष्िकुिं नप
ृ ॥ ८१ ॥

पन
ु वजदंतत संहृष्िाः ककमस्माकं प्रदास्यतत ॥

onlinesanskritbooks.com
दौटहत्रश्चापसव्येन र्िं दभजततिास्न्वतम ् ॥ ८२ ॥

॥ रार्ोवाच ॥ ॥

यदे तद्वभवता प्रोक्तं श्रैष््यमष्िकुिोद्वभवम ् ॥

सवेषां नागराणां च तस्त्कं वद महामते ॥८३॥

न ह्यत्र कारणं स्व्पं भववष्यतत द्वववर्ोत्तम ॥ ८४ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

सत्यमेतन्महारार् यत्त्वया व्याहृतं वचः ॥

अन्येऽवप नागराः संतत वेदवेदांगपारगाः॥८५॥

श्राद्वधाहाज यज्ञयोनयाश्च कन्यायोनया ववशेषतः॥

परं ते स्थावपता रार्न्स्वयलमंद्रेण तत्र च ॥ ८६ ॥

प्रधानत्वेन सवेषां नागरै श्चावप कृत्स्नशः ॥

तेन ते गौरवं प्राप्ताः स्थानेत्रव


ै ववशेषतः ॥ ८७ ॥

तस्माच्राद्वधं प्रकतजव्यं ववप्रै श्चाष्िकुिोद्वभवैः ॥

अप्राप्तौ चैव तेषां तु कायं नागरसंभवैः ॥ ८८ ॥

नान्यस्थानसमद्व
ु भतू ैश्चतुवेदैरवप द्वववर्ैः ॥

भतय
ज ृ ज्ञेन मयाजदा कृता ह्येषा महा त्मना ॥ ८९ ॥

मक्
ु त्वा तु नागरं ववप्रं योऽन्येनात्र कररष्यतत ॥

श्राद्वधं वा यटद वा यज्ञं व्यथं तस्य भववष्यतत ॥६.१९९.९० ॥

॥ रार्ोवाच ॥ ॥

onlinesanskritbooks.com
संत्यन्ये ववववधा ववप्रा वेदवेदांगपारगाः ॥

मध्यदे शोद्वभवाः शान्तास्तथान्ये तीथजसंभवाः ॥ ९१ ॥

भतय
ज ृ ज्ञेन ये त्यक्ताः श्राद्वधे यज्ञे ववशेषतः ॥

हीनांगाश्चाचधकांगाश्च द्वववनजननाः श्यावदं तकाः ॥ ९२ ॥

कुनखाः कुष्िसंयक्
ु ता मख
ू ाज अवप ववगटहजताः ॥

श्राद्वधाहाजः सचू चतास्तेन एतं मे संशयं वद ॥ ९३ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

कीतजतयष्ये नरव्याघ्र कारणातन बहूतन च ॥

चमत्कारस्य पत्न्याश्च दानेन पततता यतः॥ ९४ ॥

स्त्रीणां प्रततग्रहे णैव ववप्रेषु प्रोवषतेषु च ॥

पथ
ृ क्त्वं च ततो र्ातं बाह्याभ्यन्तरसंज्ञकम ् ॥ ९५ ॥

दव
ु ाजससा ततः शप्ता रुष्िे नेवाटहना यथा ॥

ववद्वयाधनालभमानेन शापेन पततताः सदा ॥ ९६ ॥

कुशे राज्यगते रार्न्राक्षसानां महाभयम ् ॥

प्रर्याऽऽवेटदतं सवं तस्य राज्ञो महात्मनः ॥ ९७ ॥

ववभीषणस्य िंकायां दत
ू श्च प्रेवषतस्तदा ॥

सवं तनवेदयामास प्रर्ानां भयसंभवम ् ॥ ९८ ॥

अलभवन्द्वय कुशादे शं रामस्य चररतं स्मरन ् ॥

पय
ु ां वविोकयामास िङ्कायां रामशासनात ् ॥ ९९ ॥

onlinesanskritbooks.com
उपप्िवस्य कताजरो नष्िाः सवे टदशो दश ॥

गन्धवाजणां च िोकं टह भयेन महता गताः ॥ ६.१९९.१०० ॥

स्थातंु तत्र न शक्तास्ते ववभीषणभयेन च ॥

पचृ थव्यां समनप्र


ु ाप्ताः स्थानान्यवप बहूतन च ॥ १०१ ॥

भयेन महता तत्र कुशस्यैव तु शासने ॥

ब्राह्मणानां च रूपाणण कृत्वा तत्र समागताः ॥ १०२ ॥

वाडवानां मटहम्ना च मध्ये स्थातंु न तेऽशकन ् ॥

पतततानां च संस्थानं चमत्कारपरु ं गताः ॥ १०३ ॥

मायाववशारदै स्तैश्च धनेन ववद्वयया ततः ॥

अध र्नधं ततस्तैस्तु तेषां मध्ये स्स्थतं च तैः ॥ १०४ ॥

ततःप्रभतृ त ते सवे राक्षसत्वं प्रपेटदरे ॥

क्रूराण्यवप च कमाजणण कुवंतत च पदे पदे ॥ १०५ ॥

ततस्ते सवजथा रार्न्वर्जनीयाः प्रयत्नतः ॥

श्राद्वधे यज्ञे नरव्याघ्र नरके पातयंतत च ॥ ॥ १०६ ॥

अन्यच्च दष
ू णं तेषां कीतजतयष्ये तवाऽनघ ॥

बत्रर्ाताः स्थावपता रार्न्सपाजणां गरनाशनात ् ॥ १०७ ॥

नगरत्वं ततो र्ातं चमत्कार परु स्य तु ॥

बत्रर्ातत्वं तु सवेषां र्ातं तत्र ववशेषतः ॥ १०८ ॥

एतेभ्यः कारणेभ्यश्च भतय


ज ृ ज्ञेन वस्र्जताः ॥

onlinesanskritbooks.com
पन
ु श्च कारणं तेषां स्पशाजदवप न शद्व
ु चधभाक् ॥ १०९ ॥

कुम्भकोत्थं च संप्राप्तं महच्चण्डािसंभवम ् ॥ ६.१९९.११० ॥

॥ रार्ोवाच ॥ ॥

एतच्च कारणं ववप्र कथयस्व प्रसादतः ॥

स्थावरस्य चरस्यैव र्गतो ज्ञानमस्स्त ते ॥ १११ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

अत्र ते कीतजतयष्यालम पव
ू व
ज त्त
ृ कथांतरम ् ॥

भतय
ज ृ र्ेन ये त्यक्ताः सवेन्ये ब्राह्मणोत्तमाः ॥ ११२ ॥

वधजमाने परु े पव
ू म
ज ासीदं त्यर्र्ाततर्ः ॥

चण्डािः कंु भकोनाम तनदज यः पापकमजकृत ् ॥ ११३ ॥

कस्यचचत्त्वथ कािस्य तस्य पत्र


ु ो बभव
ू ह ॥

ववरूपस्यावप रूपाढ्यः पव
ू क
ज मजप्रभावतः ॥ ११४ ॥

वपंगाक्षस्य सक
ु ृ ष्णस्य वयोमध्यस्य पाचथजव ॥

दक्षः सवेषु कृत्येषु सवजिक्षणिक्षक्षतः ॥ ११५ ॥

स वद्व
ृ चधं द्रत
ु मभ्येतत शक्
ु िपक्षे यथोडुराट् ॥

तथाऽसौ शंस्यमानस्तु सवजिोकैः सरू


ु पभाक् ॥

दृष्ट्वा कुिुंबकं तनत्यं वैरानयं परमं गतः ॥११६॥

ततो दे शांतरं दःु खाद्वभ्ममाण इतस्ततः ॥

चमत्कारपरु ं प्राप्तो द्वववर्रूपं समाचश्रतः ॥

onlinesanskritbooks.com
स स्नातत सवजकृत्येषु लभक्षान्नकृतभोर्नः ॥ ११७ ॥

एतस्स्मन्नेव कािे तु ब्राह्मणः शंलसतडतः ॥

छांदोनयगोत्रववख्यातः सभ
ु द्रोनाम पाचथजवः ॥ ११८ ॥

नागरो वषजयार्ी च वेदवेदांगपारगः ॥

तत्रासीत्तस्य सञ्र्ाता कन्यका द्वववगण


ु ै रदै ः ॥ ११९ ॥

तथा बत्रलभःस्तनै रौद्रा पष्ृ ्यावतजकसंयत


ु ा ॥

दररद्रोऽवप सद
ु ःु स्थोऽवप कुिहीनोवप पाचथजव॥६.१९९.१२०॥।

दीयमानामवप न तां प्रततगह्


ृ णातत कश्चन ॥

यद्वभक्षयतत भताजरं षण्मासाभ्यंतरे टह सा ॥१२१॥

यस्याः स्यद्व
ु जववगुणा दं ता एवं सामटु द्रका र्गःु ॥

बत्रस्तनी कन्यका या तु श्वशरु स्य कुिक्षयम ् ॥

संधत्ते नात्र सन्दे हस्तस्मात्तां दरू तस्त्यर्ेत ् ॥१२२॥

पष्ृ ्यावतो भवेद्वयस्या असती सा भवेद्वद्रत


ु म् ॥

बहुपापसमाचारा तस्मात्तां पररवर्जयेत ् ॥ १२३ ॥

अथ तां वद्व
ृ चधमापन्नां दृष्ट्वा ववप्रः सभ
ु द्रकः ॥

चचन्ताचक्रं समारूढो न शांततमचधगच्छतत ॥ १२४ ॥

ककं करोलम क्व गच्छालम कथमस्याः पततभजवेत ् ॥

न कस्श्चत्प्रततगह्
ृ णातत प्राचथजतोऽवप मह
ु ु मह
ुज ु ः ॥ १२५ ॥

दररद्रो व्याचधतो वाऽवप वद्व


ृ धोऽवप ब्राह्मणो टह सः ॥

onlinesanskritbooks.com
स्मत
ृ ौ यस्माटददं प्रोक्तं कन्याथे प्राङ्महवषजलभः ॥ १२६ ॥

अष्िवषाज भवेद्वगौरी नववषाज च रोटहणी ॥

दशवषाज भवेत्कन्या अत ऊध्वं रर्स्विा ॥ १२७ ॥

माता चैव वपता चैव ज्येष्िो भ्ाता तथैव च ॥

त्रयस्ते नरकं यांतत दृष्ट्वा कन्यां रर्स्विाम ् ॥ १२८ ॥

एवं चचन्तयतस्तस्य सोंऽत्यर्ो द्वववर्रूपधक


ृ ् ॥

लभक्षाथं तद्वगह
ृ ं प्राप्तो दृष्िस्तेन महात्मना ॥ १२९ ॥

पष्ृ िश्च ववस्मयात्तेन दृष्ट्वा रूपं तथाववधम ् ॥

कुतस्त्वलमह सम्प्राप्तः क्व यास्यलस च लभक्षुक ॥ ६.१९९.१३० ॥

ईदृनभव्यतरो भत्ू वा कस्मान्माधक


ु रीं गतः ॥

ककं गोत्रं तव मे ब्रटू ह कतमः प्रवरश्च ते ॥ १३१ ॥

सोऽब्रवीद्वगौडदे शीयं स्थानं मे सम


ु हत्तरम ् ॥

नाम्ना भोर्किं ख्यातं नानाद्वववर्समाचश्रतम ् ॥ १३२ ॥

तत्रासीन्माधवोनाम ब्राह्मणो वेदपारगः ॥

वलसष्िगोत्रववख्यात एकप्रवरसचू चतः ॥ ॥ १३३ ॥

तस्याहं तनयो नाम्ना चंद्रप्रभ इतत स्मत


ृ ः ॥ १३४ ॥

ततोऽहमष्िमे वषे यदा डतधरः स्स्थतः ॥

तदा पंचत्वमापन्नः वपता मे वेदपारगः ॥ १३५ ॥

माता मे सह तेनव
ै प्रववष्िा हव्यवाहनम ् ॥

onlinesanskritbooks.com
ततो वैरानयमापन्नो तनष्क्रांतोऽहं तनर्ाियात ् ॥ १३६ ॥

तीथाजतन भ्ममाणोऽत्र संप्राप्तस्तु परु ं तव ॥

अधन
ु ा संप्रयास्यालम प्रभासं क्षेत्रमत्त
ु मम ् ॥ १३७ ॥

यत्र सोमेश्वरो दे वस्त्यक्त्वा कैिासमागतः ॥

न मया पटिता वेदा न च शास्त्रं नप


ृ ोत्तम॥

तीथजयात्राप्रसंगेन तेन लभक्षां चराम्यहम ् ॥ १३८ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा चचन्तयामास चेतलस ॥

ब्राह्मणोऽयं सद
ु े शीयस्तथा भव्यतमाकृततः ॥

यटद गह्
ृ णातत मे कन्यां तदस्मै प्रददाम्यहम ् ॥ १३९ ॥

यावद्रर्स्विा नैव र्ायते सा तनरूवपता ॥

कृत्स्नं दष
ू यतत क्षक्षप्रं नैव वंशं ममाधमा ॥ ६.१९९.१४० ॥

ततः प्रोवाच तं म्िेच्छं संमंत्र्य सह भायजया ॥

यटद गह्
ृ णालस मे कन्यां तव यच्छाम्यहं द्वववर् ॥ १४१ ॥

भरणं पोषणं द्ववाभ्यां कररष्यालम सदै व टह ॥१४२॥

तच्ुत्वा हवषजतः प्राह सोंऽत्यर्ो नप


ृ सत्तमम ् ॥

तवादे शं कररष्यालम यच्छ मे कन्यकां नप


ृ ॥ १४३ ॥

तथेत्यक्
ु त्वा गतस्तेन तस्मै दत्ता तनर्ा सत
ु ा ॥

गह्
ृ योक्तेन ववधानेन वववाहो ववटहतस्ततः ॥ १४४ ॥

onlinesanskritbooks.com
ततो ददौ धनं धान्यं गह
ृ ं क्षेत्रं च गोधनम ् ॥

तस्मै तस्ु ष्िसमायक्


ु तो मन्यमानः कृताथजताम ् ॥ १४५ ॥

अथ सोऽवप च तां प्राप्य वविासानकरोद्वबहून ् ॥

खाद्वयैः पानैः सव
ु स्त्रैश्च गन्धमा्यैववजभष
ू णैः ॥ १४६ ॥

परं स डर्तत प्रायो येन मागेण केनचचत ् ॥

सारमेयाः सशब्दाश्च पष्ृ ितोऽनड


ु र्ंतत वै ॥ १४७ ॥

अन्येषामंत्यर्ात्यानां यद्ववत्तस्य ववशेषतः ॥

वेदाभ्यासपरश्चैव यटद संर्ायते क्वचचत ् ॥

रक्तं पततत वक्त्रेण तत्क्षणात्तस्य दम


ु त
ज ःे ॥ १४८ ॥

एतस्स्मन्नंतरे िोकः सवज एव प्रशंककतः ॥

अब्रवीच्च लमथोऽभ्येत्य चंडािोऽयमसंशयम ् ॥ १४९ ॥

यदे ते पष्ृ ितो यांतत भषमाणाः शन


ु ीसत
ु ाः ॥

सभ
ु द्रोऽवप च तत्तेषां श्रत्ु वा चचन्तापरोऽभवत ् ॥ ६.१९९.१५० ॥

मन्यमानश्च तत्सत्यं दःु खेन महतास्न्वतः ॥

नन
ू मंत्यर्र्ातीयो भववष्यतत सत
ु ापततः ॥ १५१ ॥

ज्ञायते चेस्ष्ितैः सवपयथ


ज ाऽयं र््पते र्नः ॥ १५२ ॥

एवं राबत्रंटदवं तस्य चचन्तयानस्य भप


ू तेः ॥

िोकापवादयक्
ु तस्य ककयान्कािोऽभ्यवतजत ॥ १५३ ॥

अन्यस्स्मन्नहतन प्राप्ते आद्वयाद्वया द्वववर्सत्तमाः ॥

onlinesanskritbooks.com
मध्यगेन समायक्
ु ता ब्रह्मस्थानं समागताः ॥

तस्य शद्व
ु चधकृते प्रोचय
ु ेन शंका प्रणश्यतत ॥ १५४ ॥

अथोचस्
ु तं द्वववर्श्रेष्िा ब्रह्मस्थानस्य मध्यगम ् ॥

मध्यगस्य तु वक्त्रेण वववणजवदनं स्स्थतम ् ॥ १५५ ॥

कुिं गोत्रं तनर्ं ब्रटू ह प्रवरांश्च ववशेषतः ॥

स्थानं दे शं च ववप्राणां येन शद्व


ु चधः प्रदीयते ॥ १५६ ॥

अथासौ वेपमानस्तु प्रस्स्वन्नवदनस्तथा ॥

अधोदृस्ष्िरुवाचेदं गद्वगदं ववटहताञ्र्लिः ॥ १५७ ॥

गभाजष्िमे वपता मह्यं वषे मत्ृ यंु गतस्ततः ॥

ततः सा तं समादाय र्ननी मे पततडता ॥

मां त्यक्त्वा दःु णखतं दीनं प्रववष्िा हव्यवाहनम ् ॥ १५८ ॥

अहं वैरानयमापन्नस्तीथजयात्रां समाचश्रतः ॥

बािभावे वपतद
ु जःु खात्तापसैरपरै ः सह ॥ १५९ ॥

न मया पटितो वेदो न च शास्त्रं तनरूवपतम ्॥

तीथजयात्रापरोऽहं च समायातो भवत्परु म ् ॥ ६.१९९.१६०

अभद्रे ण सभ
ु द्रे ण श्वशरु े ण दरु ात्मना ॥

एतज्र्ानाम्यहं ववप्रा गोत्रं वालसष्िमेव वा ॥ १६१ ॥

अथैकप्रवरो दे शो गौडो मधप


ु रु ं परु म ् ॥

ततस्ते ब्राह्मणाः प्रोचय


ु स्
ज य नो ज्ञायते कुिम ् ॥

onlinesanskritbooks.com
तस्य शद्व
ु चधः प्रदातव्या धिद्ववारे ण केविा ॥१६२॥

स त्वं धिं समारुह्य ब्राह्मण्याथं च केविम ् ॥

शद्व
ु चधं प्राप्य ततो भोगान्भंक्ष्
ु वात्रस्थोऽवप केविम ् ॥ १६३ ॥

सोऽब्रवीत्साहसं कृत्वा सवाजनेव द्वद्वववर्ोत्तमान ् ॥

प्रततगह्
ृ णाम्यहं कामं तप्तमाषकमेव च॥१६४॥

प्रववशालम हुताशं वा भक्षतयष्याम्यहं ववषम ्॥१६५॥

ककं पन
ु धजिटदव्यं च कक्रयमाणे सख
ु ावहम ् ॥

ब्राह्मणस्य कृते ववप्रास्श्चत्ते नो मामके घण


ृ ा ॥ १६६ ॥

अथ ते ब्राह्मणास्तस्य धिारोहणसंभवम ् ॥

शद्व
ु चधं तनटदज श्य वारं च सय
ू स्
ज य च ततः परम ् ॥

र्नमःु स्वंस्वं गह
ृ ं सवे सोऽवप ववप्रोंऽत्यर्ो द्वववर्ाः ॥ १६७ ॥

ततः प्राह तनर्ां भायां रहस्ये नप


ृ सत्तम॥

ज्ञातोऽहं ब्राह्मणैः सवपरंत्यर्ाततसमद्व


ु भवः ॥

दे शातरं गलमष्यालम त्वमागच्छ मया सह ॥ १६८ ॥

॥ भायोवाच ॥ ॥

अहमस्ननं प्रवेक्ष्यालम न यास्यालम त्वया सह ॥

पापबद्व
ु धे पततष्यालम न चाहं नरकास्ननषु ॥ १६९ ॥

बध्
ु यमाना न सेववष्ये त्वामंत्यर्समद्व
ु भवम ् ॥

पाप संदवू षतं सवं त्वयैतत्स्थानमत्त


ु मम ् ॥ ६.१९९.१७० ॥

onlinesanskritbooks.com
तथा मम वपतुहजम्यं संवत्सरप्रयास्र्नः ॥

तस्माद्वद्रत
ु तरं गच्छ यावन्नो वेवत्त कश्चन ॥ १७१ ॥

नो चेत्पापसमाचार संप्राप्स्यलस महाऽऽपदम ् ॥ १७२ ॥

ततो तनशामख
ु े प्राप्ते कौपीनावरणास्न्वतः ॥

नष्िोऽभीष्िां टदशं प्राप्य तदा र्ीववतर्ाद्वभयात ् ॥ १७३ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये नागराष्िकुिश्रैष््यवणजनंनामैकोनद्वववशततमोऽध्यायः ॥ १९९
॥ ॥ छ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

ततः प्रभाते संर्ाते प्रोद्वगते रववमण्डिे ॥

सा चावप दटु हता तस्य दीक्षक्षतस्य महात्मनः ॥ १ ॥

रोरूयमाणाऽभ्यगमस्त्पतरं मातरं प्रतत ॥

प्रोवाच गद्वगदं वाक्यं बाष्पव्याकुििोचना ॥ २ ॥

ताताम्ब ककलमदं पापं यव


ु ाभ्यां समनस्ु ष्ितम ् ॥

अन्त्यर्स्य प्रदत्ताऽहं यत्पापस्य दरु ात्मनः ॥ ३ ॥

स नष्िो रर्नीवक्त्रे ममावेद्वय तनर्ं कुिम ्॥

तस्मादहं प्रवेक्ष्यालम प्रदीप्ते हव्यवाहने ॥ ४ ॥

तस्यास्तद्ववचनं श्रत्ु वा दीक्षक्षतः स सभ


ु द्रकः ॥

तनश्चेष्िः पतततो भम
ू ौ वातभनन इव द्रम
ु ः ॥ ५ ॥

ततः स शीततोयेन संलसक्तश्च पन


ु ःपन
ु ः ॥

onlinesanskritbooks.com
िब्ध्वाशु चेतनां कृच्रात्स्वर्नैः पररवाररतः ॥

प्रिापास्न्वववधांश्चक्रे ताडयन्स्वलशरो मह
ु ुः ॥ ६ ॥

अथ ते ब्राह्मणाः सवे तस्य संपकजदवू षताः ॥

भतय
ज ृ ज्ञं समासाद्वय तेनव
ै सटहतास्ततः ॥ ७ ॥

प्रोचवु वजनयसंयक्
ु ताः प्रोच्चैस्तत्सत
ु या सह ॥

सभ
ु द्रे ण तनर्े हम्ये सत
ु ां दत्त्वा तनवेलशतः ॥ ८ ॥

चण्डािो द्वववर्रूपोत्र चंद्रप्रभ इतत स्मत


ृ ः ॥ ९ ॥

यावत्संवत्सरं साधं दै वे वपत्र्ये च योस्र्तः ॥

पापकमाज न ववज्ञातः सोऽधन


ु ा प्रकिोऽभवत ् ॥ ६.२००.१० ॥

सभ
ु द्रस्यानष
ु ंगेण स्थानं सवं प्रदवू षतम ् ॥

अन्त्यर्ेन महाभाग तत्कुरुष्व ववतनग्रहम ्॥ ११ ॥

कैस्श्चत्तस्य गह
ृ े भक्
ु तं र्िं पीतं तथा परै ः ॥

अन्यैश्च गह
ृ मानीय प्रदत्तं भोर्नं तथा ॥ १२ ॥

ककं वा ते बहुनोक्तेन न स कोऽस्स्त द्वववर्ोत्तम ॥

संकरो यस्य नो र्ातस्तस्य पापस्य संभवः ॥ १३ ॥

त्वया स्थानलमदं पण्


ु यं कृतं पव
ू ं महामते ॥

सवेषां च गुरुस्त्वं टह तस्माच्छुद्वचधं वदस्व नः ॥ १४ ॥

ततः संचचन्त्य सचु चरं स्मतृ तशास्त्राण्यनेकशः ॥

प्रायस्श्चत्तं ददौ तेषां सवेषां स द्वववर्न्मनाम ् ॥ १५ ॥

onlinesanskritbooks.com
चांद्रायणशतं प्रादात्सभ
ु द्रायाटहताननये ॥

सवजभंडपररत्यागं पन
ु राधानमेव च ॥ १६ ॥

िक्षहोमववधानं च गह
ृ मध्यववशद्व
ु धये ॥

वस्ह्नप्रवेशनं तस्यास्तत्सत
ु ायाः प्रकीततजतम ् ॥ १७ ॥

येन यावंतत भोज्यातन तस्य भक्


ु तातन मंटदरे ॥

तस्य तावंतत कृच्राणण तेनोक्तातन महात्मना ॥ १८ ॥

यैर्ि
ज ातन प्रपीतातन यावन्मात्राणण तद्वगह
ृ े ॥

प्रार्ापत्यातन दत्तातन तेभ्यस्तावंतत पाचथजव ॥ १९ ॥

ब्राह्मणानां तथान्येषां तत्र स्थाने तनवालसनाम ् ॥

तत्स्पशजदवू षतानां च प्रार्ापत्यं पथ


ृ क्पथ
ृ क् ॥ ६.२००.२० ॥

स्त्रीशद्र
ू ाणां तदधं च तदधज बािवद्व
ृ धयोः ॥

मन्ृ मयानां च भांडानां पररत्यागो तनवेटदतः ॥ २१ ॥

सवेषामेव िोकानां रसत्यागस्तथैव च ॥

कोटिहोमस्तु तनटदजष्िो ब्रह्मस्थाने यथोटदतः ॥

सवजस्थानववशद्व
ु ध्यथं स्थानववत्तेन केविम ् ॥ ॥ २२ ॥

अथोवाच पन
ु ववजप्रान्स कृत्वा चोस्च्रतं भर्
ु म ॥

तारनादे न महता सवांस्तान्नागरोद्वभवान ् ॥ २३ ॥

सभ
ु द्रे ण च सवजस्वं दे यं ववप्रेभ्य एव च ॥

चतथ
ु ांशश्च यैभक्
ुज तं तद्वगह
ृ े स्वधनस्य च ॥ २४ ॥

onlinesanskritbooks.com
अष्िांशं यैर्ि
ज ं पीतं गोदानं स्पशजसंभवम ् ॥

शेषाणामवप िोकानां यथाशक्त्या तु दक्षक्षणा ॥ २५ ॥

दीक्षक्षतेन र्पः कायो िक्षगायबत्रसंभवः ॥

शेषवै वजप्रय
ै थ
ज ा ववत्तं तथा कायो र्पोऽणखिः ॥ २६ ॥

अहं चैव कररष्यालम प्राणायामशतत्रयम ् ॥

तनत्यमेव द्वववर्श्रेष्िाः षष्िकािकृताशनः ॥ २७ ॥

यावत्संवत्सरस्यांतं ततः शद्व


ु चधभजववष्यतत ॥

र्न संपकजसंर्ाता सैवं तस्य दरु ात्मनः ॥ २८ ॥

एवमक्
ु त्वा ततो भय
ू ः स प्रोवाच द्वववर्ोत्तमान ् ॥

अथाऽऽद्वयान्मध्यगास्येन ब्रह्मस्थानसमाश्रयान ् ॥ ॥ २९ ॥

अद्वयप्रभतृ त यः कन्यामववटदत्वा तु नागरम ् ॥

नागरो दास्यतत क्वावप पतततः स भववष्यतत ॥६.२००. ३० ॥

अश्राद्वधेयो ह्यपांक्तेयो नागराणां ववशेषतः ॥ ३१ ॥

यः श्राद्वधं नागरं मक्


ु त्वा ह्यन्यस्मै संप्रदास्यतत ॥

ववमख
ु ास्तस्य यास्यंतत वपतरो ववबध
ु ःै सह ॥ ३२ ॥

नागरे ण ववना यस्तु सोमपानं कररष्यतत ॥

स कररष्यत्यसंटदनधं मद्वयपानं तु नागरः ॥

तन्मतेन ववना यस्तु श्राद्वधकमज कररष्यतत ३३ ॥

ततः सवं वथ
ृ ा तस्य भववष्यतत न संशयः ॥

onlinesanskritbooks.com
ववशद्व
ु चधरटहतं यस्तु नागरं भोर्तयष्यतत ॥ ३४ ॥

श्राद्वधे तस्यावप तत्सवं व्यथजतां संप्रयास्यतत ॥

सवेषां नागराणां च मयाजदेयं कृता मया ॥ ३५ ॥

तस्मात्सवजप्रयत्नेन शद्व
ु चधः कायाज द्वववर्ोत्तमैः ॥

वषेवषे तु संप्राप्ते स्वस्थानस्य ववशद्व


ु धये ॥ ३६ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

एतत्ते सवजमाख्यातं यत्पष्ृ िोऽस्स्म नप


ृ ोत्तम ॥

श्राद्वधाहाज नागरा येन नागराणां व्यवस्स्थताः ॥

भतय
ज ृ ज्ञेन मयाजदा कृता तेषां यथा परु ा ॥ ३७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये भतय
ज ृ ज्ञकृतनागरज्ञाततमयाजदावणजनं नाम द्वववशततमोऽध्यायः ॥
२०० ॥ ॥ छ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

अथ ते ब्राह्मणाः सवे भतय


ज ृ ज्ञं महामततम ् ॥

कृतांर्लिपि
ु ा भत्ू वा स्तुततं कृत्वा वचोऽब्रव
ु न् ॥ १ ॥

यदे तद्वभवता प्रोक्तं शोचधतो यो भवेद्वद्वववर्ः ॥

श्राद्वधस्य कन्यकायाश्च सोमपानस्य सोऽहजतत ॥ २ ॥

कथं शद्व
ु चधः प्रकतजव्या तस्य सवं ब्रवीटह नः ॥

नागरस्य समस्तस्य दे शांतरगतस्य च ॥३॥

दे शांतरप्रर्ातस्य तत्र र्ातस्य वा पन


ु ः ॥

onlinesanskritbooks.com
अज्ञातवपतव
ृ गजस्य सामा न्यं पदलमच्छतः ॥ ४ ॥

एतन्नः सवजमाचक्ष्व ववस्तरे ण महामते ॥ ५ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

तेषां तद्ववचनं श्रत्ु वा ब्राह्मणानां नप


ृ ोत्तम ॥

अब्रवीद्वभतय
ज ृ ज्ञस्तु स्वालभप्रायं सस
ु ंमतम ् ॥ ६ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

प्रश्नभारो महानेष भवद्वलभः समद


ु ाहृतः ॥

तथावप कथतयष्यालम नमस्कृत्य स्वयंभव


ु म ्॥ ७॥

अज्ञातवपतव
ृ ंशो यो दरू ादवप समागतः ॥

सामान्यं वांछते पद्वयं नागरोऽस्मीतत कीतजयन ् ॥ ८ ॥

तस्य शद्व
ु चधः प्रदा तव्या मख्
ु यैः शांतैः शभ
ु द्व
ै जववर्ैः ॥

गताजतीथोद्वभवं ववप्रं कृत्वा चैव परु ःसरम ् ॥९ ॥

ववशद्व
ु चधं याचमानस्य यटद यच्छं तत नो द्वववर्ाः ॥

कामाद्ववा यटद वा क्रोधात्प्रद्ववेषाद्ववा च्यत


ु ेभय
ज ात ् ॥ ६.२०१.१० ॥

ब्रह्महत्योद्वभवं पापं सवेषां तत्र र्ायते ॥

तस्मादभ्यागतो यस्तु दरू ादवप ववशेषतः ॥ ११ ॥

तस्य शद्व
ु चधः प्रदातव्या प्रयत्नेन द्वववर्ोत्तमैः ॥

शद्व
ु चधं तु बत्रववधां प्राप्तो मम वाक्यसमद्व
ु भवाम ् ॥ १२ ॥

स शद्व
ु धो नागरो ज्ञेयो र्ातो दे शांतरे ष्ववप ॥

onlinesanskritbooks.com
पव
ू ं ववशोधयेद्ववंशं ततो मातक
ृ ु िं स्मत
ृ म ् ॥ १३ ॥

ततः शीिं बत्रलभः शद्व


ु धः सामान्यं पदमहजतत ॥ १४ ॥

सवेषामवप ववप्राणां वषांते समप


ु स्स्थते ॥

शद्व
ु चधः कायाज प्रयत्नेन स्वस्थानस्य ववशद्व
ु धये ॥ १५ ॥

तदथं शरदश्चांते शभ
ु त्तौ ब्राह्मणोत्तमाः ॥

चातुश्चरणसंपन्नाः संस्थाप्याः षोडशैव तु ॥ १६ ॥

ब्राह्मणाः परु तः सवे शांता दांता स्र्तें टद्रयाः ॥

गत्ताजतीथोद्वभवं ववप्रं तेषां मध्ये तनवेशयेत ् ॥ १७ ॥

तदग्रे पीटिका दे याश्चतस्रो िक्षणास्न्वताः ॥

यावत्कावत्तजकपयंतं चातुश्चरणकस््पताः ॥ १८ ॥

प्रथमा बह्वच
ृ स्याथे यार्ष
ु स्य तथाऽपरा ॥

सामगस्य तथैवान्या तथाऽऽद्वयस्य चतुचथजका ।। ॥ १९ ॥

मटु द्रकाथं तथैवान्या पंचमी पररकीततजता ॥

श्रीसक्
ू तं पावमानं च शाकुनं ववष्णुदैवतम ्॥ ६.२०१.२० ॥

पारावतं तथा सक्


ू तं र्ीवसक्
ू तेन संयत
ु म ्॥

बह्वच
ृ ः कीतजयेत्तत्र शांततकं च तथापरम ् ॥ २१ ॥

शांततकं लशवसंक्पमवृ षक्पं चतुववजधम ् ॥

मंडिंब्राह्मणं चैव गायत्रीब्राह्मणं तथा ॥ २२ ।।

तथा परु
ु षसक्
ू तं च मधब्र
ु ाह्मणमेव च ॥

onlinesanskritbooks.com
अध्वयःुज कीतजयेत्तत्र रुद्रान्पंचांगसंयत
ु ान ् ॥ २३ ॥

दे वडतं च गायत्रं सोमसय


ू ड
ज ते तथा ॥

एकववंशततपयंतं तथान्यच्च रथंतरम ् ॥ २४ ॥

सौडतं संटहता ववष्णोज्येष्िसाम तथैव च ॥

सामवेदोक्तरुद्रांश्च भारुं डैः सामलभयत


ुज ान ् ॥ २५ ॥

छं दोगः कीतजयेत्तत्र यच्चान्यच्छांततकं भवेत ् ॥

गभोपतनषदं चैव स्कंदसक्


ू तं तथापरम ् ॥ २६ ॥

नीिरुद्रै ः समोपेतान्प्राणरुद्रांस्तथापरान ् ॥

नवरुद्रांश्च क्षुररकानाद्वयस्तत्र प्रकीतजयेत ् ॥ २७ ॥

ततः पण्
ु याहघोषेण गीतवाटदत्रतनस्वनैः ॥

शक्
ु िमा्यांबरधरः शक्
ु िचंदनचचचजतः २८ ॥

शद्व
ु चधकामो डर्ेत्तत्र यत्र ते ब्राह्मणाः स्स्थताः ॥

प्रणम्य लशरसा तेषां ततोवाच्यस्तु मध्यगः ॥ २९ ॥

मदथं प्राथजय त्वं टह सवाजनेतान्द्वववर्ोत्तमान ् ॥

यतः शद्व
ु चधं प्रयच्छं तत प्रसादं कतम
ुज हजलस ॥ ६.२०१.३० ॥

ततस्तु प्राथजयेद्वववप्रांस्तदथं च ववशद्व


ु धये ॥

गताजतीथोद्वभवो ववप्रो ववनयावनतः स्स्थतः ॥ ३१ ॥

गोचमजणण समािननः शद्व


ु चधकामस्य तस्य च ॥

प्रष्िव्यास्तु ततस्तेन सवज एव द्वववर्ोत्तमाः ॥ ३२ ॥

onlinesanskritbooks.com
एष शद्व
ु चधकृते प्राप्तः सद
ु रू ान्नागरो द्वववर्ः ॥

अस्य शद्व
ु चधः प्रदातव्या यष्ु माकं रोचते यटद ॥ ३३ ॥

अथ तैवेदसक्
ू तेन तनषेधो वा प्रवतजनम ् ॥

वक्तव्यं वचसा नैव मम वाक्यलमदं स्स्थतम ्॥ ३४ ॥

ततश्च बहुिान्दृष्ट्वा ऋगध्वयस्


ूं ततः परम ् ॥

छादोनयांश्च तथाद्वयांश्च क्रमेण तु द्वववर्ोत्तमाः ॥ ३५ ॥

यटद तेषां मनस्तुस्ष्िर्ाजयते द्वववर्सत्तमाः ॥

ततः सक्
ू तातन वाक्यातन सौम्यातन सश
ु भ
ु ातन च ॥

वारुणातन तथैंद्राणण मांग्यप्रभवाणण च ॥ ३६ ॥

श्रेष्िातन मंत्रलिंगातन वद्व


ृ चधतुस्ष्िकराणण च ॥

यटद नो मानसी तस्ु ष्ि स्तेषां चैव प्रर्ायते ॥ ३७ ॥

तदा रौद्राणण याम्यातन नैऋजत्यातन ववशेषतः ॥

आननेयातन त्वतनष्िातन तथा नाशकराणण च ॥ ३८ ॥

अथ ये तत्र मख
ू ाजः स्यन
ु ज वेदपिने रताः ॥

पष्ु पदानं तु वक्तव्यं तैः संतुष्िै द्ववज वर्ोत्तमैः ॥ ३९ ॥

सीत्कारः कुवपतैः कायजः संतोषेण वववस्र्जतैः ॥

एवं सवेषु कृत्येषु न च कायो ववतनणजयः ॥ ६.२०१.४० ॥

प्राकृतैवच
ज नैश्चैव यथा कुवंतत मानवाः ॥

तथैव तनणजयस्यांते मध्यगेन ववपस्श्चता ॥ ४१ ॥

onlinesanskritbooks.com
दे यं ताित्रयं सम्यक्सवेषां तनणजयोद्वभवे ॥ ४२ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये नागर प्रश्नतनणजयवणजनंनामैकोत्तरद्वववशततमोऽध्यायः ॥ २०१
॥ ॥ छ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

तच्ुत्वा ब्राह्मणाः सवे ववनयावनताः स्स्थताः ॥

तं पप्रच्छुनजरश्रेष्ि कौतुकाववष्िचेतसः ॥ १ ॥

कस्यचचस्न्नणजयो दे यो मध्यस्थस्य द्वववर्ोत्तमैः ।।

वेदवाक्येन संत्यज्य वाक्यं मनर्


ु संभवम ् ओ। २ ।।

कस्मात्ताित्रयं दे यं मध्यगेन महात्मना ॥

एतन्नः सवजमाचक्ष्व परं कौतह


ू िं टह नः ॥ ३ ॥

तच्ुत्वा भतय
ज ृ ज्ञस्तु तानव
ु ाच द्वववर्ोत्तमान ् ॥

श्रय
ू तामलभधास्यालम यदे तत्कारणं स्स्थतम ् ॥ ४ ॥

नासत्यं र्ायते वाक्यं नागराणां कथंचन ॥

ब्रह्मशािास्स्थतानां च शभ
ु ं वा यटद वाऽशभ
ु म् ॥ ५ ॥

वेदोक्तेः सवनैस्तस्माद्वदशजयंतत द्वववर्ोत्तमाः ॥

इष्िं वा यटद वातनष्िं पच्


ृ छमानस्य चा चथजनः ॥ ६ ॥

भय
ू ोभय
ू स्ततः कुयाजन्मध्यस्थः स द्वववर्न्मनाम ् ॥

प्रश्नं तस्य तनलमत्तं च यावत्तस्य ववतनणजयः ॥ ७ ॥

ब्रह्मशािोपववष्िानां यटद वाक्यं वथ


ृ ा भवेत ् ॥

onlinesanskritbooks.com
माहात्म्यं नश्यते तेषां ततः क्रोधः प्रर्ायते ॥ ८ ॥

क्रोधात्सञ्र्ायते द्रोहो द्रोहात्पापस्य संगमः ॥

एतस्मात्कारणाद्वववप्रा मध्यस्थः पच्


ृ छ्यते मह
ु ुः ॥ ९ ॥

समद
ु ायः समस्तानां यथा चैव प्रर्ायते ॥

तदा ताित्रयं यच्च मध्यस्थः संप्रयच्छतत ॥ ६.२०२.१० ॥

तासां तु पव
ू य
ज ा कामं हं तत पच्
ृ छाप्रदातयनाम ् ॥

द्वववतीयया तथा क्रोधं हं तत िोभं तत


ृ ीयया ॥ ११ ॥

एतस्मात्कारणाद्वदे यं तेन ताित्रयं द्वववर्ाः ॥ १२ ॥ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

आथवजणश्चतुथस्
ज तु ब्राह्मणः पररकीततजतः ॥

स कस्मात्प्रथमः प्रश्नो नागराणां प्रकीततजतः ॥ १३ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

आथवजः प्रथमः प्रश्नो यस्मात्प्रोक्तो मया द्वववर्ाः ॥

तदहं संप्रवक्ष्यालम शण
ृ ुध्वं सस
ु माटहताः ॥ १४ ॥

नेष्याज चैवात्र कतजव्या स्वस्थानस्य ववनाशनी ॥

तनरूवपतं मया सम्यक्स्थानस्थस्य ववशद्व


ु धये ॥ १५ ॥

ऋनयर्ुःसामसंज्ञाख्या अस्ननष्िोमाटदका मखाः ॥

पारबत्रकाः प्रवतंते नैटहकाश्चालभचाररकाः ॥ १६ ॥

अथवजवेदे तच्चोक्तं सवं चैवालभचाररकम ् ॥

onlinesanskritbooks.com
टहताय सवजिोकानां ब्रह्मणा िोककाररणा ॥ १७ ॥

अथवजवेदः प्रथमं द्रष्िव्यः कायजलसद्वधये ॥

एतस्मात्कारणादाद्वयः स चतथ
ु ोऽवप संस्स्थतः ॥ १८ ॥

एतद्ववः सवजमाख्यातं यत्पष्ृ िोऽस्स्म द्वववर्ोत्तमाः ॥

पच्
ृ छा संबंधर्ं सवजमक
े ं कायं सदै व टह ॥ १९ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये भतय
ज ृ ज्ञवाक्यतनणजयवणजनंनाम द्वव्यत्त
ु रद्वववशततमोऽध्यायः ॥
२०२ ॥ ॥ ध ॥

॥ आनतज उवाच ॥ ॥

एवं शद्व
ु ध्यथजमायातो नागराणां परु ः स्स्थतः ॥

नागरः शद्व
ु चधमाप्रोतत यथा तन्मे वद द्वववर्ः ॥ १ ॥

॥ ववश्वालमत्र उवाच ।१ ॥

एवं मध्यस्थवचनात्समद
ु ाये स्स्थरे सतत ॥

स प्रष्िव्यः वपतुमाजता कतमा ते वदस्व नः ॥ २ ॥

ककं गोत्रः कतमस्तस्याः वपता ककंप्रवरः स्मत


ृ ः ॥

एवं तस्यान्वयं ज्ञात्वा गोत्रप्रवरसंयत


ु म ् ॥ ३॥

प्रष्िव्या च ततो माता तस्याश्चावप च या भवेत ् ॥

र्ननी चावप प्रष्िव्या तस्याश्चावप च या भवेत ् ॥ ४ ॥

ज्ञातव्या सावप यत्नेन ब्राह्मणैः शद्व


ु चध कमजणण॥५॥

वपता वपतामहश्चैव तथैव प्रवपतामहः॥

onlinesanskritbooks.com
शोधनीयाः प्रयत्नेन त्रयश्चैतेऽवप तस्य च॥६॥

तथा वपतामहीपक्षे त्रय एते द्वववर्ोत्तमाः॥

मातामहस्ततस्तस्य वपता तस्यावप यः वपता॥७॥

माता मातामही चैव तथैवान्या प्रपवू वजका॥

वपतामह्याश्च या माता सावप शोध्या सभतक


जृ ा ॥ ८ ॥

एवं शाखाऽगमं ज्ञात्वा तस्य सवं यथाक्रमम ् ॥

मि
ू वंशादचधष्िानं न्यग्रोधस्येव सवजतः ॥ ९ ॥

ततः शद्व
ु चधः प्रदातव्या लसन्दरू तत िकेन तु ॥

चातुश्चरणमंत्रश्ै च दत्त्वाशीवजचनं क्रमात ् ॥ ६.२०३.१० ॥

ततो वाच्यं नप
ृ श्रेष्ि मध्यस्थेन तदग्रतः ॥

दत्त्वा ताित्रयं रार्ञ्छुद्वधोऽयं नागरो द्वववर्ः ॥

सामान्यपदयोनयश्च संर्ातः सांप्रतं द्वववर्ः ॥ ११ ॥

ततोऽस्ननशरणं गत्वा संतप्यज च हुताशनम ् ॥

पञ्चवक्त्रेण मंत्रण
े दत्त्वा पण
ू ाजहुततं ततः॥

ववप्रेभ्यो दक्षक्षणां दद्वयात्स्वशक्त्या भोर्नास्न्वताम ् ॥ १२ ॥

लसन्दरू ततिके र्ाते ब्रह्माग्रे द्वववर्वाक्यतः ॥

वपतॄणां र्ायते तुस्ष्िवंशो नोऽद्वय प्रततस्ष्ि तः ॥ १३ ॥

यस्य नो र्ायते शद्व


ु चधः शाखालभमि
ूज वंशगा ॥

तनग्रहस्तस्य कतजव्यो द्वववर्ाहो द्वववर्सत्तमैः ॥ १४ ॥

onlinesanskritbooks.com
यथा नान्यो टह र्ायेत शद्व
ु चध स्तस्य प्रकस््पता॥

एवं संशोचधतो ववप्रः श्राद्वधाहो र्ायते ततः॥१५॥

अवप चाष्िकुिोत्पन्नः सामान्यः ककं पन


ु टहज यः॥

अशद्व
ु धेन तु ववप्रेण यः श्राद्वधा द्वयं करोतत टह ॥

तस्य भस्महुतं यद्ववत्सवं तज्र्ायते वथ


ृ ा ॥१६॥

तस्मात्सवजप्रयत्नेन शोध्योऽयं नागरो द्वववर्ः ॥

स्वस्थानस्य ववशद्व
ु ध्यथं तथैव स्वकु िस्य च ॥ १७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये नागरववशद्व
ु चधप्रकारवणजनंनाम त्र्यत्त
ु रद्वववशततमोऽध्यायः ॥
२०३ ॥ ॥ छ ॥

॥ आनतज उवाच ॥ ॥

प्रोक्ताऽस्माकं त्वया ववप्र शद्व


ु चधनाजगरसंभवा ॥

वंशर्ा ववस्तरे णैव यथा पष्ृ िोऽलस सड


ु त ॥ १ ॥

सांप्रतं शीिर्ां ब्रटू ह नष्िवंशश्च यो भवेत ् ॥

वपतामहं न र्ानातत न च मातामहीं तनर्ाम ् ॥

तस्य शद्व
ु चधः कथं कायाज नागरोऽस्मीतत यो वदे त ् ॥ २ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

एतदथं परु ा पष्ृ िो भतय


ज ृ ज्ञश्च नागरै ः ॥

नष्िवंशकृते रार्न्यथा पष्ृ िोऽस्स्म वै त्व या ॥ ३ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

onlinesanskritbooks.com
नष्िवंशस्तु यो ब्रय
ू ान्नागरोऽस्मीतत संसटद ॥

तस्य शीिं प्रववज्ञेयं ततः शद्व


ु चधं समाटदशेत ् ॥ ४ ॥

नागराणां तु ये धमाज व्यवहाराश्च केविाः ॥

तेषु चेद्ववतजते तनत्यं संभाव्यो नागरो टह सः ॥ ५ ॥

तस्य शद्व
ु चधकृते दे यं धिं ब्राह्मणसत्तमाः ॥

धिे तु शद्व
ु चधमापन्ने ततोऽसौ शद्व
ु धतां डर्ेत ् ॥ ६ ॥

श्राद्वधाहजः कन्यकाहजश्च सोमाहजश्च ववशेषतः ॥

सामान्यपदयोनयश्च समस्ते स्थानकमजणण ॥ ७ ॥

एतत्ते सवजमाख्यातं यत्पष्ृ िोऽस्स्म नरोत्तम ॥

द्वववतीया र्ायते शद्व


ु चधयजथा नष्िान्वये द्वववर्े ॥

तस्माद्ववद महारार् यद्वभय


ू ः श्रोतम
ु हजलस ॥ ८ ॥

॥ आनतज उवाच ॥ ॥

तस्मात्ते नागरा भत्ू वा ववप्राश्चाष्िकुिोद्वभवाः ॥

सवेषामत्त
ु मा र्ाताः प्राधान्येन व्यवस्स्थताः ॥ ९ ॥

तपसः ककं प्रभावः स तेषां वा यर्नोद्वभवः ॥

ववद्वयोद्वभवोऽथवा ववप्र ककं वा दानसमद्व


ु भवः ॥ ६.२०४.१० ॥

॥ ववश्वालमत्र उवाच ॥ ॥

ते सवे गण
ु संपन्ना यथान्ये नागरास्तथा ॥

ववशेषश्चापरस्तेषां ते शक्रेण प्रततस्ष्िताः ॥ ११ ।।

onlinesanskritbooks.com
तेन ते गौरवं प्राप्ताः सवेषां तु द्वववर्न्मनाम ् ॥ १२ ॥

॥ आनतज उवाच ॥ ॥

कस्स्मन्कािे तु ते ववप्राः शक्रे णात्र प्रततस्ष्िताः ॥

ककमथं च वदास्माकं ववस्तरे ण महामते ॥ १३ ॥

।। ववश्वालमत्र उवाच ॥ ॥

टहरण्याक्ष इतत ख्यातः परु ाऽऽसीद्वदानवो त्तमः ॥

अभवत्तस्य संग्रामः शक्रेण सह दारुणः ॥ १४ ॥

तत्र दे वासरु े यद्व


ु धे मत
ृ ा भरू रटदवौकसः ॥

दानवाश्च महारार् परस्परस्र्गीषवः ॥ १५ ॥

अथ ते दानवाः संख्ये शक्रेण ववतनपाततताः ॥

ववद्वयाबिेन ताञ्छुक्रः सर्ीवान्कुरुते पन


ु ः ॥ १६ ॥

दे वाश्च तनधनं प्राप्ता न र्ीवंतत कथंचन ॥

कस्यचचत्त्वथ कािस्य ववष्णंु प्रोवाच वत्र


ृ हा ॥ १७ ॥

धारातीथजमत
ृ ानां च प्रहारै ः सन्मख
ु ःै प्रभो ॥

या गततश्च समाटदष्िा तां मे वद र्नादज न ॥ ॥ १८ ॥

पराङ्मख
ु ा मत
ृ ा ये च पिायनपरायणाः ॥

तेषामवप गततं ब्रटू ह यादृनर्ायेतवाच्यत


ु ॥ १९ ॥

॥ ववष्णुरुवाच ॥ ॥ धारातीथजमत
ृ ानां च सन्मख
ु ानां महाहवे ॥

यथा चोस्च्छन्नबीर्ानां पन
ु र्जन्म न ववद्वयते ॥ ६.२०४.२० ॥

onlinesanskritbooks.com
ये पन
ु ः पष्ृ िदे शे तु हन्यते भयववक्िवाः ॥

भज्
ु यमानाः परै स्ते च प्रेताः स्यस्ु स्त्रदशाचधप ॥ २१ ॥

॥ इन्द्र उवाच ॥ ॥

केचचद्वदे वा मत
ृ ा यद्व
ु धे यध्
ु यमानाश्च सन्मख
ु ाः ॥

तथैवान्ये मया दृष्िा हन्यमानाः पराङ्मख


ु ाः ॥

प्रेतत्वं दानवानां च सवेषां स्यान्न वा प्रभो ॥ २२ ॥

॥ ववष्णुरुवाच ॥ ॥

असंशयं सहस्राक्ष हता यद्व


ु धे पराङ्मख
ु ाः ॥

प्रेतत्वे यांतत ते सवे दे वा वा मानष


ु ा यटद ॥ २३ ॥

ववषादननेः कुिघ्नानां तया चैवात्मघाततनाम ् ॥

दं स्ष्रलभहजतदे हानां शचं ृ गलभश्च सरु े श्वर ॥

प्रेतत्वं र्ायते नन
ू ं सत्यमेतदसंशयम ् ॥२४॥

॥ इन्द्र उवाच ॥ ॥

कथं तेषां भवेन्मस्ु क्तः प्रेतत्वाद्वदारुणाद्वववभो ॥

एतन्मे सवजमाचक्ष्व येन यत्नं करोम्यहम ् ॥२५॥

॥ श्रीभगवानव
ु ाच ॥ ॥

तेषां संयज्
ु यते श्राद्वधं कन्यासंस्थे टदवाकरे ॥

कृष्णपक्षे चतुदजश्यां नभस्यस्य सरु े श्वर ॥ २६ ॥

गयायां भस्क्तपव
ू ं तु वपतामहवचो यथा ॥

onlinesanskritbooks.com
ततः प्रयांतत ते मोक्षं सत्यमेतदसंशयम ् ॥ २७ ॥

॥ इन्द्र उवाच ॥ ॥

कस्मात्तत्र टदने श्राद्वधं कक्रयते मधस


ु द
ू न ॥

शस्त्रैववजतनहतानां च सवं मे ववस्तराद्ववद ।। २८ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

भत
ू प्रेतवपशाचैश्च कूष्मांडै राक्षसैरवप ॥

परु ा संप्राचथजतः शंभटु दजने तत्र समागते ॥

अद्वयैकं टदवसं दे व कन्यासंस्थे टदवाकरे ॥ २९ ॥

अस्माकं दे टह येन स्यात्तस्ृ प्तवजषस


ज मद्व
ु भवा ॥

प्रदत्ते वंशर्ैः श्राद्वधे दीनानां त्वं दयां कुरु ॥ ६.२०४.३० ॥ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

यः कररष्यतत वै श्राद्वधमस्स्मन्नहतन संस्स्थते ॥

कृष्णपक्षे चतद
ु जश्यां नभस्यस्य च वंशर्ः ॥

भववष्यतत परा प्रीततयाजवत्संवत्सरः स्स्थतः ॥ ३१ ॥

यः पन
ु स्तु गयां गत्वा यष्ु मद्ववंशसमद्व
ु भवः ॥

कररष्यतत तथा श्राद्वधं तेन मस्ु क्तमवाप्स्यथ ॥ ३२ ॥

शस्त्रेण तनहतानां च स्वगजस्थानामवप ध्रव


ु म् ॥

न कररष्यतत यः श्राद्वधं तस्स्मन्नहतन संस्स्थते ॥ ३३ ॥

क्षुस्त्पपासातजदेहाश्च वपतरस्तस्य दःु णखताः ॥

onlinesanskritbooks.com
स्थास्यंतत वत्सरं यावदे तदाह वपतामहः ॥ ३४ ॥

तस्मात्सवजप्रयत्नेन तस्स्मन्नहतन कारयेत ् ॥

अन्यमद्व
ु टदश्य तत्सवं प्रेतानालमह र्ायते ॥ ३५ ॥

ततो भगवता दत्ता तेषां चैव तु सा ततचथः ॥ श्रा

द्वधकमजणण संर्ाते ववना शस्त्रहतं र्नम ् ॥ ३६ ॥

संमख
ु स्यावप संग्रामे यध्
ु यमानस्य दे टहनः ॥

कदाचचच्चिते चचत्तं तीक्ष्णशस्त्रहतस्य च ॥ ३७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


श्रीहािकेश्वरक्षेत्र माहात्म्ये शक्रववष्णुसंवादे प्रेतश्राद्वधकथनंनाम
चतुरचधकद्वववशततमोऽध्यायः ॥ २०४ ॥ ॥ ध ॥

॥ ववष्णरु
ु वाच ॥ ॥

एवं ज्ञात्वा सहस्राक्ष मम वाक्यं समाचर ॥

यटद ते व्िभास्ते च ये हता रणमध


ू तज न ॥ १ ॥

यध्
ु यमानास्तवाग्रे च गयाश्राद्वधेन तपजय ॥

तान्सवाजन्प्रेतभावाच्च येन मस्ु क्तं भर्ंतत ते ॥ २ ॥

पिायनपरा ये च पष्ृ िदे शे हता मत


ृ ाः ॥ ३ ॥

॥ इन्द्र उवाच ॥ ॥

वषेवषे तदा श्राद्वधं प्रकरोतत वपतामहः ॥

गयां गत्वा टदने तस्स्मस्न्पतॄणां टदव्यरूवपणाम ् ॥ ४ ॥

तत्कथं दे व गच्छालम तत्राहं श्राद्वधलसद्वधये ॥

onlinesanskritbooks.com
तस्मात्कथय मे तेषां ककंचचच्राद्वधाय भत
ू िे ॥

मस्ु क्तदं येन गच्छालम तव वाक्याज्र्नादज न ॥ ५ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

ततः स सचु चरं ध्यात्वा तमव


ु ाच र्नादज नः ॥

अस्स्त तीथं महत्पण्


ु यं तस्मादप्यचधकं च यत ् ॥ ६ ॥

हािकेश्वरर्े क्षेत्रे कूवपकामध्यसंस्स्थतम ् ॥

अमावास्याटदने तत्र चतुदजश्याश्च दे वप ॥

गया संक्रमते सम्यक्सवजतीथजसमस्न्वता ॥ ७ ॥

कन्यासंस्थे रवौ तत्र यः श्राद्वधं कुरुते नरः ॥

अष्िवंशोद्वभवैववजप्रःै स वपतॄंस्तारयेस्न्नर्ान ् ॥ ८ ॥

अवप प्रेतत्वमापन्नास्न्कं पन
ु ः स्वगजसस्ं स्थतान ् ॥

तत्क्षेत्रप्रभवा ववप्रा अष्िवंशसमद्व


ु भवाः ॥ ९ ॥

तप उग्रं समास्थाय वतंते टहमपवजते ॥

आनताजचधपतेदाजनाद्वभीतास्तत्र समागताः ॥ ६.२०५.१० ॥

तान्गह
ृ ीत्वा द्रत
ु ं गच्छ तत्र संबोध्य गौरवात ् ॥

सामपव
ू रु
प पायैस्तैस्तेषामग्रे समाचर ॥ ११ ॥

श्राद्वधं चैव यथान्यायं ततः प्राप्स्यलस वांतछतम ् ॥

ते चाऽवप सणु खनः सवे भववष्यंतत समागताः ॥ १२ ॥

त्वया सह प्रपज्
ू याश्च ह्यस्मालभः श्राद्वधकारणात ् ॥

onlinesanskritbooks.com
तच्ुत्वा सहसा शक्रः सन्तोषं परमं गतः ॥ १३ ॥

टहमवंतं समद्व
ु टदश्य प्रस्स्थतस्त्वरयाऽस्न्वतः ॥

वासद
ु े वोऽवप रार्ेंद्र क्षीरास्ब्धमगमत्तदा ॥ १४ ॥

टहमवन्तं समाचश्रत्य शक्रोऽवप ददृशे द्वववर्ान ् ॥

अष्िवंशसमद्व
ु भतू ास्न्वष्णुना समद
ु ाहृतान ् ॥ १५ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शक्रववष्णस
ु ंवादे गयाश्राद्वधफिमाहात्म्य वणजनंनाम
पञ्चोत्तरशततमोऽध्यायः ॥२०५॥ ॥ छ ॥ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

इंद्रोऽवप ववष्णुवाक्येन टहमवंतं समागतः ॥

ऐरावतं समारुह्य नागेद्रं पवजतोपमम ् ॥१॥

तत्रापश्यदृषींस्तान्स चमत्कार समद्व


ु भवान ् ॥

तनयमैः संयमैयक्
ुज तान्सदाचारपरायणान ् ॥

वानप्रस्थाश्रमोपेतान्कामक्रोधवववस्र्जतान ् ॥ २ ॥

एके ववप्राः स्स्थतास्तेषामेकांतररतभो र्नाः ॥

षष्िकािालशनश्चान्ये चांद्रायणपरायणाः ॥ ३ ॥

अश्मकुट्िाः स्स्थताः केचचद्वदं तोिख


ू लिनः परे ॥

शीणजपणाजशनाः केचचज्र्िाहारास्तथा परे ॥

वायभ
ु क्षास्तथैवान्ये तपस्तेपःु सद
ु ारुणम ् ॥४॥

अथ शक्रं समािोक्य तत्राऽऽयांतं द्वववर्ोत्तमाः ॥

onlinesanskritbooks.com
पस्ू र्तं चारणैः लसद्वधैस्तैरदृष्िं कदाचन ॥५॥

ते सवे ब्राह्मणाः प्रोक्तास्तदाश्रमसमीपगैः ॥ ६ ॥

अयं शक्रः समायातो भवतामाश्रमे द्वववर्ाः ॥

कक्रयतामहजणं चास्मै यच्चोक्तं शास्त्रचचंतकैः ॥ ७ ॥

ततस्ते ब्राह्मणाः सवे ववस्मयोत्फु्ििोचनाः॥

संमख
ु ाः प्रययस्
ु तण
ू ं कृतांर्लिपि
ु ाः स्स्थताः ॥ ८ ॥

गह्
ृ योक्तववचधना तस्मै संप्रहृष्ितनरु
ू हा. ॥

प्रोचश्ु च ववनयात्सवे ककमागमनकारणम ् ॥ ९ ॥

तनरीहस्यावप दे वेंद्र कौतुकं नो व्यवस्स्थतम ् ॥ ६.२०६.१० ॥

॥ इन्द्र उवाच ॥ ॥

कुशिं वो द्वववर्श्रेष्िा अतनहोत्रेषु कृत्स्नशः ॥

तपश्चयाजसु सवाजसु वेदाभ्यासे तथा श्रत


ु े ॥ ११ ॥

हािकेश्वरर्ं क्षेत्रं त्यक्त्वा तीथजमयं शभ


ु म् ॥

कस्मादत्र समायाता टहमाततजर्नके चगरौ ॥ १२ ॥

तस्मात्सवे मया साधं समागच्छं तु सद्वद्वववर्ाः ॥

चमत्कारपरु े पण्
ु ये बहुववप्रसमाकुिे ॥ १३ ॥

वासद
ु े वसमादे शात्तत्र गत्वाथ सांप्रतम ् ॥

गयाकूपे कररष्यालम श्राद्वधं भक्त्या द्वववर्ोत्तमाः ॥ १४ ॥

यष्ु मदग्रे चतद


ु ज श्यां प्रेतपक्ष उपस्स्थते ॥

onlinesanskritbooks.com
खेचरत्वं समायातं सवेषां भवतां स्फुिम ् ॥ १५ ॥

सबािवद्व
ृ धपत्नीकाः सास्ननहोत्रा मया सह ॥

तस्माद्वगच्छत भद्रं वस्तत्र स्थानं भववष्यतत ॥ १६ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

न वयं तत्र यास्यामश्चमत्कारपरु ं पन


ु ः॥

अन्येऽवप ब्राह्मणास्तत्र वेदवेदांगपारगाः ॥ १७ ॥

नागरा याक्षज्ञकाः संतत स्माताजः श्रतु तपरायणाः ॥

तेषामग्रे कुरु श्राद्वधं श्रद्वधा चेच्राद्वधर्ा तव ॥ १८ ॥

॥ इन्द्र उवाच ॥ ॥

तत्र ये ब्राह्मणाः केचचद्वभवद्वलभः संप्रकीततजताः ॥

तथाववधाश्च ते सवे वेदवेदांगपारगाः ॥ १९ ॥

श्रत
ु ाध्ययनसंपन्ना याक्षज्ञकाश्च ववशेषतः ॥

परं द्ववेषपराः सवे तथा परुषवाटदनः ॥ ६.२०६.२० ॥

अहं कारे ण संयक्


ु ताः परस्परस्र्गीषवः॥

तपसा ववप्रयक्
ु ताश्च भोगसक्ता टदवातनशम ् ॥ २१ ॥

यय
ू ं सवजगण
ु ोपेता ववष्णन
ु ा मे प्रकीततजताः ॥

तस्मादागमनं कायं मया साधं समस्तकैः ॥ २२ ।।

॥ ब्राह्मणा ऊचःु ॥ ॥

अस्मालभस्तेन दोषेण त्यक्तं स्थानं तनर्ं टह तत ् ॥

onlinesanskritbooks.com
बहुतीथजसमोपेतं स्वगजमागजप्रदशजकम ् ॥ २३ ॥

यटद यास्यामहे तत्र त्वया साधं परु ं दर ॥

अस्माकं स्वर्नाः सवे रागद्ववेषपरायणाः ॥ २४ ॥

अपराधान्कररष्यंतत तनत्यमेव पदे पदे ॥

ईष्याजधमजसमोपेताः परुषाक्षरर््पकाः ॥ २५ ॥

ततः संपत्स्यते क्रोधः क्रोधाच्च तपसः क्षयः ॥

ततो न प्राप्यते मस्ु क्तस्तद्वगच्छामः कथं ववभो ॥ २६ ॥

अपरं तत्र भप
ू ोऽस्स्त दे शे दानपरः सदा ॥

आनताजचधपततः ख्यातः सवजभम


ू ौ सदै व सः ॥ २७ ॥

ददातत ववववधं दानं हस्त्यश्वकनकाटदकम ् ॥

यटद तत्र न गह्


ृ णीमस्तदा कोपं स गच्छतत ॥ २८ ॥

भप
ू ािे कोपमापन्ने स्वर्नेषु ववरोचधषु ॥

लसद्वचधनो तपसोऽस्माकं तेन त्यक्तं तनर्ं परु म ् ॥ २९ ॥

यटद गह्
ृ णीमहे दानं तस्य भप
ू स्य दे वप ॥

तपसः संप्रणाशः स्याद्वयद्वचध प्रोक्तं स्वयंभव


ु ा ॥ ६.२०६.३० ॥

दशसन
ू ासमश्चक्री दशचकक्रसमो ध्वर्ी ॥

दशध्वस्र् समा वेश्या दशवेश्यासमो नप


ृ ः ॥ ३१ ॥

तत्कथं तस्य गह्


ृ णीमो दानं पापरतस्य च ॥

यथाऽन्ये नागराः सवे िोभेन महतास्न्वताः ॥ ३२ ॥

onlinesanskritbooks.com
॥ इन्द्र उवाच ॥ ॥

प्रभावोऽयं द्वववर्श्रेष्िास्तस्य क्षेत्रस्य संस्स्थतः ॥

हािकेश्वरसंज्ञस्य सवजदैव व्यवस्स्थतः ॥ ३३ ॥

वपतॄणां च सत
ु ानां च बंधन
ू ां च ववशेषतः ॥

श्वश्रण
ू ां च स्नष
ु ाणां च भचगनीभ्ातभ
ृ ायजयोः ॥ ३४ ॥

तस्याधस्तात्स्वयं दे वो हािकेश्वरसंक्षज्ञतः ॥

परु स्य ववद्वयते तस्य प्रतापेनाणखिा र्नाः ॥ ३५ ॥

सन्तप्यंते ततो द्ववेषं प्रकुवंतत परस्परम ् ॥

ककं न श्रत
ु ं भवद्वलभस्तु यथा रामः सिक्ष्मणः ॥

सीतया सह संप्राप्तो ववरोधं परमं गतः ॥ ३६ ॥

सीतया िक्ष्मणेनव
ै साधं कोपेन संयत
ु ः ॥

अवाच्यं प्रोक्तवान ्ववप्रास्तौ च तेन समं तदा ॥ ३७ ॥

अवप मासं वसेत्तत्र यटद कोपवववस्र्जतः ॥

तदा मस्ु क्तमवाप्नोतत स्वगजभाक्पञ्चरात्रतः ॥ ३८ ॥

तस्मात्तत्र प्रगंतव्यं यष्ु मालभस्तु मया सह ॥

ईष्याजधमं न यष्ु मालभस्ते कररष्यंतत नागराः ॥ ३९ ॥

न चैव भवतां कोपस्तत्रस्थानां भववष्यतत ॥

प्रसादान्मम ववप्रें द्राः सत्यमेतन्मयोटदतम ् ॥ ६.२०६.४० ॥

आनतजः पाचथजवो दाने योर्तयष्यतत न क्वचचत ् ॥

onlinesanskritbooks.com
यष्ु माकं पत्र
ु पौत्रेभ्यो ये दास्यंतत च कन्यकाः ॥ ४१ ॥

सहस्रगुणणतं तेषां तत्फिं संभववष्यतत ॥

अमावास्याटदने श्राद्वधं कन्यासंस्थे टदवाकरे ॥ ४२ ॥

यष्ु मदग्रे द्वववर्श्रेष्िा गया कूप्यां कररष्यतत ॥

यस्तस्य तत्फिं भावव सहस्रशतसंलमतम ् ॥ ४३ ॥

गयाश्राद्वधान्न सन्दे हः सत्यमेतन्मयोटदतम ् ॥

यटद श्राद्वधकृते तत्र नायास्यथ द्वववर्ोत्तमाः ॥ ४४ ॥

ततः शापं प्रदास्यालम तपोववघ्नकरं टह वः ॥

एवं ज्ञात्वा मया साधं तत्राऽऽगच्छत सत्वरम ् ॥ ४५ ॥

इत्यक्
ु तास्तेन ते सवे शक्रेण सह तत्क्षणात ् ॥

कश्यपश्चैव कौंक्तडन्य उक्ष्णाशः शाकजवो द्वववषः ॥ ४६ ॥

बैर्वापश्चैव षष्िः कावपष्ििो द्वववकस्तथा ॥

एतत्कुिाष्िकं प्राप्तलमंद्रेण सह पाचथजव ॥ ४७ ॥

अस्ननष्वात्ताटदकान्सवाजस्न्पतॄनाहूय कृत्स्नशः ॥

ववश्वेदेवांस्तथा चैव प्रस्स्थतः पाकशासनः ॥ ४८ ॥

सम्यक्रद्वधासमाववष्िश्चमत्कारपरु ं प्रतत ॥

एतस्स्मन्नेव कािे तु ब्रह्मा िोकवपतामहः ॥ ४९ ॥

गयायां प्रस्स्थतः सोऽवप श्राद्वधाथं तत्र वासरे ॥

ववश्वेदेवाः प्रततज्ञाय गयायां प्रस्स्थता ववचधम ् ॥ ६.२०६.५० ॥

onlinesanskritbooks.com
शक्र श्राद्वधं पररत्यज्य गता यत्र वपतामहः ॥

शक्रोऽवप तत्परु ं प्राप्य गयाकूप्यामप


ु ागतः ॥ ५१ ॥

ततः स्नात्वाह्वयामास श्राद्वधाथं श्रद्वधयास्न्वतः ॥

ववश्वेदेवास्न्पतॄंश्चैव कािे कुतपसंक्षज्ञते ॥५२॥

एतस्स्मन्नंतरे प्राप्ताः समाहूताश्च तेन ये ॥

वपतरो दे वरूपा ये प्रेतरूपास्तथैव च॥५३॥

प्रत्यक्षरूवपणः सवे द्वववर्ोपांते समाचश्रताः॥

ववश्वेदेवा न संप्राप्ता ये गयायां गतास्तदा॥५४॥

ततो वविंबमकरोत्तदथं पाक शासनः ॥

ववश्वेदेवा यतः श्राद्वधे पज्


ू याः प्रथममेव च ॥ ५५ ॥

एतस्स्मन्नंतरे प्राप्तो नारदो मतु नसत्तमः ॥

शक्रं प्राह समागत्य ववश्वेदेवाऽलभकांक्षक्षणम ्॥ ५६ [।

॥ नारद उवाच ॥ ॥

ववश्वेदेवा गताः शक्र श्राद्वधे पैतामहे ऽधन


ु ा ॥

गयायां ते मया दृष्िा गच्छमानाः प्रहवषजताः ॥५७ ॥

तच्ुत्वा तत्र कुवपतस्तेषामप


ु रर तत्क्षणात ् ॥

अब्रवीत्परुषं वाक्यं ववप्राणां परु तः स्स्थतः ॥ ५८ ॥

ववश्वेदेवास्न्वना श्राद्वधं कररष्याम्यहमद्वय भोः ॥

तथान्ये मानवाः सवे कररष्यंतत धरातिे ॥५९॥

onlinesanskritbooks.com
ववश्वेदेवान्परु ः स्थाप्य योऽत्र श्राद्वधं कररष्यतत ॥

व्यथजतां यास्यते तस्य ऊषरे ववषजतं यथा ॥६.२०६.६॥।

एवमक्
ु त्वा सहस्राक्ष एकोद्वटदष्िातन कृत्स्नशः ॥

चकार सवजदेवानां ये हता रणमध


ू तज न ॥ ६१ ॥

एतस्स्मन्नेव कािे तु वागुवाचाशरीररणी ॥

येषामद्व
ु टदश्य तच्राद्वधं कृतं तेषां नप
ृ ोत्तम ॥ ६२ ॥

शक्रशक्र महाबाहो येषां श्राद्वधं कृतं त्वया ॥

प्रेतत्वे संस्स्थतानां च प्रेतत्वेन वववस्र्जताः ॥ ६३ ॥

गताः स्वगजप्रसादात्ते टदव्यरूपवपध


ु रज ाः ॥

ये पन
ु ः स्वगजताः पव
ू ं यध्
ु यमाना महाहवे ॥ ६४ ॥

ते च मोक्षं गताः सवे प्रसादात्तव वासव ॥

तच्ुत्वा वासवो वाक्यं तोषेण महतास्न्वतः ॥ ६५ ॥

अहो तीथजमहो तीथं शंसमानः पन


ु ःपन
ु ः ॥

एतस्स्मन्नन्तरे प्राप्ता ववश्वे दे वाः समत्ु सक


ु ाः ॥ ६६ ॥

तनवत्जृ य ब्रह्मणः श्राद्वधं गयायां तत्र पाचथजव ॥

प्रोचश्ु च वत्र
ृ हं तारं कुरु श्राद्वधं शतक्रतो ॥ ६७॥

भय
ू ोऽवप न ववनाऽस्मालभिजभ्यते श्राद्वधर्ं फिम ् ॥

वयं दरू ात्समायातास्तव श्राद्वधस्य कारणात ् ॥

तनवजत्यज ब्रह्मणः श्राद्वधं येन पव


ू ं तनमंबत्रताः ॥ ६८ ॥

onlinesanskritbooks.com
तच्ुत्वा वचनं तेषां कुवपतः पाकशासनः ॥

अब्रवीत्परुषं वाक्यं मेघगम्भीरया चगरा ॥ ६९ ॥

अद्वयप्रभतृ त यः श्राद्वधं मत्यजिोके कररष्यतत ॥

अन्योऽवप यो भवत्पव
ू ं वथ
ृ ा तस्य भववष्यतत ॥ ६.२०६.७० ॥

एकोद्वटदष्िातन श्राद्वधातन कररष्यंत्यणखिा र्नाः ॥

सांप्रतं मत्यजिोकेऽत्र मयाजदेयं कृता मया ॥ ७१ ॥

भत
ू ाः प्रेताः वपशाचाश्च ये चान्ये श्राद्वधहारकाः ॥

ववश्वेदेवःै प्ररक्ष्यंते रक्षतयष्यालम तानहम ् ॥ ७२ ॥

यर्मानस्य काये च श्राद्वधं संयोज्य यत्नतः ॥

मया हताः प्रयास्यंतत सवे ते दरू तो द्रत


ु म ् ॥ ७३ ॥

एवमक्
ु त्वा सहस्राक्षो ववश्वेदेवांस्ततः परम ् ॥

प्रोवाच ब्राह्मणान्सवाजस्न्वश्वेदेववै वजना कृतम ् ॥

श्राद्वधकमज भवद्वलभस्तु कायजमन्यैश्च मानवैः ॥ ७४ ॥

तथेत्यक्
ु ते द्वववर्ेंद्रैश्च ववश्वेदेवाः सद
ु ःु णखताः ॥

रुरुदब
ु ाजष्पपरू े ण प्िावयन्तो वसन्
ु धराम ्॥ ७९ ॥

तेषामष्ु णाश्रण
ु ा तेन यत्पथ
ृ वी प्िाववता नप
ृ ॥

भत
ू ान्यंडान्यनेकातन संख्यया रटहतातन च ॥७६॥

ततोंऽडेभ्यो ववतनष्क्रांताः प्राणणनो रौद्ररूवपणः ॥

कृष्णदं ताः शंकुकणाज ऊध्वजकेशा भयावहाः ॥

onlinesanskritbooks.com
रक्ताक्षाश्च ततः प्रोचवु वजश्वेदेवांश्च ते नप
ृ ॥ ७७ ॥

वयं बभ
ु क्षु क्षताः सवे भोर्नं दीयतां ध्रव
ु म् ॥

भवद्वलभववजटहता यस्माद्वयाचयामो न चापरम ् ॥ ७८ ॥

॥ ववश्वेदेवा ऊचःु ॥ ॥

अस्माभी रटहतं श्राद्वधं ककस्ञ्चत्संर्ायते क्षक्षतौ॥

श्रद्वधया परया यच्च यष्ु माकं भावव भोर्नम ् ।। ७९ ॥

एवमक्
ु त्वा तु ते श्राद्वधं ववश्वेदेवा नप
ृ ोत्तम ॥

ब्रह्मिोकं गताः सवे दःु खेन महताऽस्न्वताः ॥

प्रोचश्ु च दीनया वाचा प्रणणपत्य वपतामहम ् ॥ ६.२०६.८० ॥

वयं बाह्याः कृता दे व श्राद्वधानां बिववद्वववषा ॥

तव श्राद्वधे गता यस्माद्वगयायां प्राङ्तनमंबत्रताः ॥ ॥ ८१ ॥

तेन रुष्िः सहस्राक्षस्तव चांते समागताः ॥

तस्मात्कुरु प्रसादं नः श्राद्वधाहाजः स्याम वै यथा ॥ ८२ ॥

तच्ुत्वा सत्वरं ब्रह्मा कृपया परयास्न्वतः ॥

ववश्वेदेवान्समादाय कूप्माण्डैस्तैः समस्न्वतान ् ॥ ८३ ॥

शक्रोऽवप श्राद्वधकमाजणण कृत्वा तेषां टदवौकसाम ् ॥

तीथजयात्रापरो भत्ू वा तथैव च व्यवस्स्थतः ॥ ९८४ ॥

एतस्स्मन्नेव कािे तु ब्रह्मा तत्र समागतः ॥

ववश्वेदेवसमायक्
ु तो हं सयानसमाचश्रतः ॥ ८५ ॥

onlinesanskritbooks.com
शक्रोऽवप सहसा दृष्ट्वा संप्राप्तं कमिासनम ् ॥

अघ्यजमादाय पाद्वयं च सत्वरं सम्मख


ु ो ययौ ॥ ८६ ॥

ततः प्रणम्य लशरसा साष्िांगं ववनयास्न्वतः ॥

प्रोवाच प्रांर्लिभत्ूज वा स्वागतं ते वपतामह ॥ ८७ ।।

तव संदशजनादे व ज्ञातं र्न्मत्रयं मया ॥

द्रत
ु ं पव
ू ं शभ
ु ं कमज करोलम च यथाऽधन
ु ा ॥ ८८ ॥

कररष्यालम परे िोके व्यक्तमेतदसंशयम ् ॥ ८९ ॥

तनःस्पह
ृ स्यावप ते दे व यदागमनकारणम ् ॥

तन्मे द्रत
ु तरं ब्रटू ह येन सवं करोम्यहम ् ॥ ६.२०६.९० ॥

॥ ब्रह्मोवाच ॥ ॥

यैववजना न भवेच्राद्वधं ममावप सरु सत्तम ॥

ववश्वेदेवास्त्वया तेऽद्वय श्राद्वधबाह्या ववतनलमजताः ॥ ९१ ॥

तत्त्वया न कृतं भद्रं तेन कमज ववतन्वता ॥

अप्रमाणं कृता वेदा यतश्च स्मत


ृ यस्तथा ॥ ९२ ॥

एते पव
ू ं मया शक्र श्राद्वधाथं ववतनमंबत्रताः ॥

पश्चात्त्वया न दोषोऽस्स्त तस्माच्चैषां महात्मनाम ् ॥ ९३ ॥

तस्माच्छापप्रमोक्षाथं त्वं यतस्व सरु े श्वर ॥

येन स्यःु श्राद्वधयोनयाश्च सवेऽमी दःु णखता भश


ृ म ् ॥ ९४ ॥

परु ा ह्येतन्मया प्रोक्तं सवेषां च द्वववर्न्मनाम ् ॥

onlinesanskritbooks.com
एतत्पव
ू ं च यच्राद्वधं सफिं तद्वभववष्यतत ॥९५॥

तत्कथं मम वाक्यं त्वमसत्यं प्रकरोवष च ॥९६॥॥

इंद्र उवाच ॥

मयाऽवप कोपयक्
ु तेन शप्ता एते वपतामह ॥

तद्वयथा सत्यवाक्योऽहं प्रभवालम तथा कुरु ॥ ९७ ॥

॥ ब्रह्मोवाच ॥ ॥

तव वाक्यं यथा सत्यं प्रभववष्यतत वासव ॥

तथाऽहं संववधास्यालम ववश्वेदेवाथजमेव ह ॥९८॥

ववश्वेदेववै वजना श्राद्वधं यत्त्वया समद


ु ाहृतम ् ॥

एकोद्वटदष्िं नराः सवे कररष्यंतत धरातिे ॥ ॥ ९९ ॥

तस्स्मन्नहतन दे वेंद्र त्वया यत्र ववतनलमजतम ् ॥

प्रेतपक्षे चतुदजश्यां शस्त्रेण तनहतस्य च ॥ ६.२०६.१०० ॥

क्षयाहे चाऽवप संर्ाते ववश्वेदेववै वजना कृतम ् ॥

नागरस्य शभ
ु ं श्राद्वधं वचनान्मे भववष्यतत ॥ १०१ ॥

शेषकािे तु यः श्राद्वधं प्रकररष्यतत तैववजना ॥

व्यथं संपत्स्यते तस्य मम वाक्यादसंशयम ् ॥ १०२ ॥

मक्
ु त्वा शस्त्रहतं चैकं तस्स्मन्नहतन यो नरः ॥

कररष्यतत तथा श्राद्वधं भत


ू भोज्यं भववष्यतत ॥

॥ ववश्वालमत्र उवाच ॥ ॥

onlinesanskritbooks.com
तथेत्यक्
ु ते तु शक्रेण ब्रह्मा िोकवपतामहः ॥

ववश्वेदेवस्
ै ततः प्रोक्तो ववनयावनतैः स्स्थतैः ॥ १०४ ॥

एते पत्र
ु ाः समत्ु पन्ना अस्मदश्रभ्
ु य एव च ॥

तेषां तु भोर्नं दत्तं क्षुधाताजनां मया ववभो ॥ १०५ ॥

अस्मद्ववववस्र्जतं श्राद्वधं कुवपतैवाजसवोपरर ॥

तद्वयथा र्ायते सत्यं वाक्यमस्मदद


ु ीररतम ् ॥ १०६ ॥

अस्माकं वासवस्यावप तथा कुरु वपतामह ॥

तनरूपय शभ
ु ाहारं येन स्यात्तस्ृ प्तरुत्तमा ॥ १०७ ॥

एतेषामेव सवेषां प्रसादात्तव पद्वमर् ॥ १०८ ॥ ॥

॥पद्वमर् उवाच॥ ॥

श्राद्वधकािे तु ववप्राणां भोज्यपात्रेषु कृत्स्नशः॥

भस्मरे खां प्रदास्यंतत ह्येतैस्तत्त्याज्यमेव टह॥१०९॥

भस्मरक्षां ववना यत्र ककंचचच्राद्वधं भववप्यतत ॥

एकोद्वटदष्िं पावजणं च वद्व


ृ चधश्राद्वधमथावप वा ॥६.२०६.११॥।

एतेभ्यश्चैव तद्वदत्तं मया तुष्िे न सांप्रतम ् ॥

एवमक्
ु त्वा ततो नाम तेषां चक्रे वपतामहः ॥ १११ ॥

कुशब्दे न स्मत
ृ ा भलू मः संलसक्ता चाश्रण
ु ा यतः ॥

ततोंऽडातन च र्ातातन तेभ्यो र्ाता अमी घनाः ॥

कूष्मांडा इतत ववख्याता भववष्यंतत र्गत्त्रये ॥ ११२ ॥

onlinesanskritbooks.com
ततस्तांश्च बत्रधा कृत्वा क्रमेणैवापजयत्तदा ॥

अननेवाजयोस्तथाकजस्य वाक्यमेतदव
ु ाच ह ॥ ११३ ॥

यर्व
ु ेदे प्रववख्यातं यद्वदे वतत ऋचां त्रयम ् ॥

तेन भागः प्रदातव्य एतेषां भस्क्तहोमतः ॥ ११४ ॥

कोटिहोमोद्वभवे चैव तनर्भागस्य मध्यतः ॥

तेन तस्ृ प्तं प्रयास्यंतत मम वाक्यादसंशयम ् ॥ ११५ ॥

एवमक्
ु त्वा चतुवक्
ज त्रस्ततश्चादशजनं गतः ॥

ववश्वेदेवास्तथा हृष्िाः कूष्माण्डाश्च ववशेषतः ॥ ११६ ॥

एतस्मात्कारणाद्रक्षा कक्रयते भस्मसम्भवा ॥

ववप्राणां भोज्यपात्रेषु श्राद्वधे कूष्मांडर्ाद्वभयात ् ॥

नागराणां न वांछंतत श्राद्वधे तछद्रं यतः शण


ृ ु ॥ ११७ ॥

तेषां स्थाने यतो र्ाता दाक्षक्षण्येन समस्न्वताः ॥

तनवषद्वधा भस्मर्ा रक्षा भतय


ज ृ ज्ञेन तेर्सा ॥ ११८ ॥

तदथं नागराः सवे न कुवजस्न्त टह कटहजचचत ् ॥

इन्द्रोऽवप च गते तस्स्मंश्चतुवक्


ज त्रे तनर्ाियम ् ॥ ११९ ॥

अब्रवीद्वब्राह्मणान्सवांश्चमत्कारपरु ोद्वभवान ् ॥

कृतांर्लिपि
ु ो भत्ू वा ववनयावनतः स्स्थतः ॥ ६.२०६.१२० ॥

श्रय
ू तां मद्ववचो ववप्राः कररष्यथ ततः परम ् ॥

स्थापतयष्याम्यहं लिंगं दे वदे वस्य शलू िनः ॥ १२१ ॥

onlinesanskritbooks.com
ततस्तैब्राजह्मणैस्तस्य दलशजतं स्थानमत्त
ु मम ् ॥

सोऽवप लिंगं च संस्थाप्य प्रहृष्िस्स्त्रटदवं ययौ ॥ १२२ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

एतत्ते सवजमाख्यातं यत्पष्ृ िोऽस्स्म नराचधप ॥

गयाकूप्याश्च माहात्म्यं सवजकामप्रदायकम ् ॥ १२३ ॥

॥ आनतज उवाच ॥ ॥

गयाकूप्याश्च माहात्म्यं भवता मे प्रकीततजतम ् ॥

बािमंडनर्ं वावप सांप्रतं वक्तम


ु हजलस ॥ १२४ ॥

कस्स्मन्स्थाने च शक्रेण तच्च लिंगं प्रततस्ष्ितम ॥

वदास्माकं महाभाग तस्स्मन्दृष्िे तु ककं फिम ् ॥२१५॥

॥ ववश्वालमत्र उवाच ॥ ॥

सहस्राक्षेण ते ववप्रा लिंगाथं याचचता यदा ॥

स्थानं शभ
ु ं पववत्रं च सवजक्षेत्रस्य मध्यगम ् ॥ ॥ १२६ ॥

ततस्तैदजलशजतं लिंगं सप
ु ण्
ु यं बािमंडनम ्॥

यत्र बािाः परु ा र्ाता मरुदाख्या टदतेः सत


ु ाः ॥१२७॥

तेनव
ै च परु ा ध्वस्ता न च मत्ृ यम
ु प
ु ागताः ॥

तच्च मेध्यतमं ज्ञात्वा स्थानं दृष्िं परु ा च यत ् ॥१२८॥

यत्र टदत्या तपस्तप्तं सस


ु त
ु ं कांक्षमाणया ॥

तद्वदृष्ट्वा परमं स्थानं र्ीवं प्रोवाच दे वपः॥ ॥ १२९ ॥

onlinesanskritbooks.com
गुरो ब्रटू ह ममाशु त्वं सम
ु ह
ु ू तं च सांप्रतम ् ॥

टदवसं यत्र सस््िंगं स्थापयालम हरोद्वभवम ् ॥

प्रियेऽवप समत्ु पन्ने न नाशो यत्र र्ायते ॥ ॥ ६.२०६.१३० ॥

ततः सोऽवप चचरं ध्यात्वा तं प्रोवाच शचीपततम ् ॥

माघमासे लसते पक्षे पष्ु यक्षे रवववासरे ॥ १३१ ॥

त्रयोदश्यामभीष्िे तु संर्ातेऽ भ्यद


ु ये शभ
ु े ॥

संस्थापय ववभो लिंगं मम वाक्येन सांप्रतम ् ॥ १३२ ॥

आक्पांतसमं टदव्यं स्स्थरं ते तद्वभववष्यतत ॥

तच्ुत्वा दे वरार्स्तु हषेण महताऽस्न्वतः ॥ १३३ ॥

बािमंडनसांतनध्ये स्थापयामास तत्तदा ॥

ववप्रपण्
ु याहघोषेण गीतवाटदत्रतनस्वनैः ॥' १३४ ॥

ततो होमावसाने तु तपजतयत्वा द्वववर्ोत्तमान ् ॥

दक्षक्षणायां ददौ तेषामाघािं स्थानमत्त


ु मम ् ॥ १३५ ॥

मांकूिे संस्स्थतं यच्च टदव्यप्राकारभवू षतम ् ॥

सवेषामेव ववप्राणां सामान्येन नप


ृ ोत्तम ॥ १३६ ॥

ततोऽष्िकुलिकास्न्वप्रान्समाहूयाब्रवीटददम ् ॥

यष्ु मालभस्तु सदा कायाज चचंता लिंगसमद्व


ु भवा ॥ १३७ ॥

अस्य यस्मान्मया दत्ता ववृ त्तश्चन्द्राकजकालिका ॥

सा च ग्राह्या तदथे च द्ववादशग्रामसंभवा ॥ १३८ ॥

onlinesanskritbooks.com
॥ ब्राह्मणा ऊचःु ॥ ॥

न वयं ववबध
ु श्रेष्ि कररष्यामो वचस्तव ॥

लिंगचचंतासमद्व
ु भतू ं श्रय
ू तामत्र कारणम ् ॥ १३९ ॥

ब्रह्मस्वं ववबध
ु स्वं च तडागोत्थं ववशेषतः ॥

भक्षक्षतं स्व्पमप्यत्र नाश येत्सवजपव


ू र्
ज ान ् ॥ ६.२०६.१४० ॥

यटद कस्श्चत्कुिेऽस्माकं र्ातस्तद्वभक्षतयष्यतत ॥

पाततयष्यतत नः सवांस्तदस्माकं महद्वभयम ् ॥ १४१ ॥

अथ तं मध्यगः प्राह कृतांर्लिद्वजववर्ोत्तमः ॥

दृष्ट्वाऽन्यमनसं शक्रं कृतपव


ू ोपकाररणम ् ॥ १४२ ॥

दे वशमाजलभधानस्तु ववख्यातः प्रवरै स्स्त्रलभः ॥

अहं चचंतां कररष्यालम तव लिंगसमद्व


ु भवाम ् ॥ १४३ ॥

अपत्र
ु स्य तु मे पत्र
ु ं यटद यच्छलस वासव ॥

यस्मात्संर्ायते वंशो यावदाभत


ू संप्िवम ् ॥ १४४ ॥

धमजज्ञस्तु कृतज्ञस्तु दे वस्वपररवर्जकः ॥

तच्ुत्वा वासवो हृष्िस्तमव


ु ाच द्वववर्ोत्तमम ् ॥१४५॥

॥ इन्द्र उवाच ॥ ॥

भववष्यतत शभ
ु स्तुभ्यं पत्र
ु ो वंशधरः परः ॥

धमाजत्मा सत्यवादी च दे वस्वपररवर्जकः ॥१४६॥

तस्यान्वये तु ये पत्र
ु ा भववष्यंतत महात्मनः ॥

onlinesanskritbooks.com
ते सवेऽत्र भववष्यंतत तद्रप
ू ा वेदपारगाः ॥ १४७ ॥

अपरं शण
ृ ु मे वाक्यं यत्ते वक्ष्यालम सद्वद्वववर् ॥

तथा शण्ृ वंतु ववप्रें द्राः सवे येऽत्र समागताः ॥१४८॥

बािमण्डनके तीथे मयैतस््िंगमत्त


ु मम ् ॥

चतुवक्
ज त्र समादे शाच्चतुवक्
ज त्रं प्रततस्ष्ितम ् ॥ १४९ ॥

योऽत्र स्नानववचधं कृत्वा तीथेऽत्र वपतत


ृ पजणम ् ॥

आर्न्म वपतरस्तेन प्रभववष्यंतत तवपजताः ॥ ६.२०६.१५०

ग्रामा द्ववादश ये दत्ता मया दे वस्य चास्य भोः ॥

वलसष्यंतत च ये ववप्रा वद्व


ृ चधश्राद्वध उपस्स्थते ॥

ते श्राद्वधं प्रथमं चास्य कृत्वा श्राद्वधं ततः परम ् ॥ ॥ १५१ ॥

तत्कृत्यातन कररष्यस्न्त ते ववघ्नेन वववस्र्जताः ॥

वद्व
ृ चधः संपत्स्यते तेषां नो चेद्वववघ्नं भववष्यतत ॥ १५२ ॥

माघमासे लसते पक्षे त्रयो दश्यां टदने स्स्थते ॥

तद्वग्रामसंस्स्थता िोका येऽत्रागत्य समाटहताः ॥ १५३ ॥

बािमण्डनके स्नात्वा लिंगमेतत्समाटहताः ॥

पर्
ू तयष्यंतत सद्वभक्त्या ते यास्यंतत परां गततम ् ॥ १५४ ॥

ग्रामाणां मम लिंगस्य ये कररष्यंतत पीडनम ् ॥

कािांतरे ऽवप संप्राप्तास्ते यास्यंतत च संक्षयम ् ॥ ॥ १५५ ॥

पचृ थव्यां यातन तीथाजतन ह्यासमद्र


ु सरांलस च ॥

onlinesanskritbooks.com
बािमण्डनके तीथज आगलमष्यंतत तद्वटदने ॥ १५६ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

एतदक्
ु त्वा सहस्राक्षस्ततश्चाष्िकुिान्द्वववर्ान ् ॥

अग्रतः कोपसंयक्
ु तस्ततोवचनमब्रवीत ् ॥ १५७ ॥

एतैः सप्तकुिैववजप्रय
ै त्ज कृतं वचनं न मे ॥

कृतघ्नैस्ता ञ्छवपष्यालम कृतघ्नत्वान्न संशयः ॥ १५८ ॥

यस्माटददं परु ा प्रोक्तं मनन


ु ा सत्यवाटदना ॥

स्वायंभव
ु ेन प्रोद्वटदश्य कृतघ्नं सकिं र्नम ् ॥ १५९ ॥

ब्रह्मघ्ने च सरु ापे च चौरे भननवते शिे ॥

तनष्कृततववजटहता सद्वलभः कृतघ्ने नास्स्त तनष्कृततः ॥ ६.२०६.१६० ॥

अवध्या ब्राह्मणा गावः स्स्त्रयो बािास्तपस्स्वनः ॥

तेनाऽहं न वधाम्येतास्ञ्छद्रे ऽवप महतत स्स्थते ॥ १६१ ॥

ततस्तोयं समादाय सदभं तनर्पाणणना ॥

शशाप तान्द्वववर्श्रेष्िान्कृतघ्नान्पाकशासनः ॥ १६२ ॥

मम वाक्यादवप प्राप्य एते िक्ष्मीं द्वववर्ोत्तमाः ॥

तनधजनाः संभववष्यंतत नीत्वा यद्वद्ववारतो ऽणखिम ् ॥ १६३ ॥

भक्तानां च पीरत्यागमेतेषां वंशर्ा द्वववर्ाः ॥

कररष्यंतत न सन्दे हो यथा मम सतु नष्िुराः ॥

दाक्षक्षण्यरटहताः सवे तथा बह्वालशनः सदा ॥ १६४ ॥

onlinesanskritbooks.com
एवमक्
ु त्वाऽथ तास्न्वप्रान्सप्तवंशसमद्व
ु भवान ् ॥

पन
ु ः प्रोवाच तास्न्वप्राञ्छे षान्नगरसंभवान ् ॥ १६५ ॥

ममात्र दीयतां स्थानं स्थानेऽत्रैव द्वववर्ोत्तमाः ॥

येन संवत्सरस्यांते पंचरात्रं वसाम्यहम ् ॥ १६६ ॥

दे वस्यास्य प्रपर्
ू ाथं मत्यजिोकसु खाय च ॥

ब्राह्मणानां प्रपर्
ू ाथं सवेषां भवतालमह ॥ १६७ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

ततस्ते ब्राह्मणाः सवे तदथं स्थानमत्त


ु मम ् ॥

दशजयामासःु संहृष्िाः प्रोचश्ु च तदनंतरम ् ॥ १६८ ॥

ब्रह्मस्थाने त्वया शक्र पंचरात्रमप


ु ेत्य च ॥

स्थातव्यं मत्यजिोकस्य सख
ु मासेव्यतां प्रभो ॥ ॥ १६९ ॥

अत्र स्थाने तवाऽग्रे तु कररष्यामो महोत्सवम ् ॥

गीतवाटदत्रतनघोषैगध
ं मा्यानि
ु ेपनैः ॥

द्वववर्ानां तपजणैश्चैव सवजकामसमद्व


ृ चधदम ् ॥ ॥ ६.२०६.१७० ॥

॥ ववश्वालमत्र उवाच ॥ ॥

तच्ुत्वा वचनं तेषां प्रहृष्िः पाकशासनः ॥

पर्
ू तयत्वा द्वववर्ान्सवाजन्गतोऽथ बत्रटदवाियम ् ॥ १७१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्ड


हािकेश्वरक्षेत्रमाहात्म्ये बािमण्डनतीथजमाहात्म्यवणजनंनाम षडुत्तर द्वववशततमोऽध्यायः
॥ २०६ ॥ ॥ छ ॥

onlinesanskritbooks.com
॥ ववश्वालमत्र उवाच ॥ ॥

एतत्ते सवजमाख्यातं यत्पष्ृ िोऽस्स्म नराचधप ॥

बािमंडनमाहात्म्यं सवजपातकनाशनम ् ॥ १ ॥

यत्रैकस्स्मन्नवप स्नाने कृते पाचथजवसत्तम ॥

सवेषां िभ्यते पण्


ु यं तीथाजनां स्नानसंभवम ् ॥

माघमासे त्रयोदश्यां शक्


ु िपक्ष उपस्स्थते ॥ २ ॥

॥ आनतज उवाच ॥ ॥

कस्माच्छक्रस्य संस्थानं पंचरात्रं धरातिे ॥

नाचधकं र्ायते तेषां यथान्येषां टदवौकसाम ् ॥ ३ ॥

वषांते कातन चाहातन येषु शक्रो धरातिे ॥

समागच्छतत को मास एतत्सवं ब्रवीटह मे ॥ ४ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

श्रय
ू तामलभधास्यालम कथा मेनां धराचधप ॥

पंचरात्रात्परं शक्रो यथा न स्याद्वधरातिे ॥ ५ ॥

आसीत्पव
ू ं बहृ त्क्पे र्यत्सेनः सरु े श्वरः ॥

त्रैिोक्यस्य समस्तस्य स्वामी दानवदपजहा ॥ ६ ॥

त्रैिोक्ये सकिे पर्


ू ां भर्मानः सदै व टह ॥

कस्यचचत्त्वथ कािस्य गौतमस्य मन


ु ेः वप्रया ॥ ७ ॥

अटह्यानाम भायाजऽभद्र
ू प ू े णाप्रततमा भवु व ॥

onlinesanskritbooks.com
तां दृष्ट्वा चकमे शक्रः कामदे ववशं गतः ॥८॥

तनत्यमेव समागत्य स्वगजिोकात्स कामभाक् ॥

गौतमे तनगजते रार्न्सलमटदध्माथजमेव टह ॥

दभाजथं फिमि
ू ाथं स्वयमेव महात्मलभः ॥ ९ ॥

अथ तस्य समाचख्यौ नारदो मतु नसत्तमः ॥

शक्रस्य चेस्ष्ितं सवं तथाटह्यासमद्व


ु भवम ् ॥ ॥६.२०७.१॥।

तच्ुत्वा सहसा तूणं गौतमो गह


ृ मभ्यगात ् ॥

यावत्पश्यतत दे वेशं सह पत्न्या समागतम ् ॥११॥

शक्रोऽवप गौतमं दृष्ट्वा पिायनपरायणः ॥

तनर्जगामाश्रमात्तस्माद्ववववस्त्रोऽवप भयाकुिः ॥१२॥

अटह्यावप भयत्रस्ता दृष्ट्वा भताजरमागतम ्॥

अधोमख
ु ी स्स्थता रार्ंस्तदा व्याकुलितें टद्रया॥१३॥

गौतमोऽवप च तद्वदृष्ट्वा सम्यनभायाजववचेस्ष्ितम ् ॥

ददौ शापं महारार् कोपसंरक्तिोचनः ॥ १४ ॥

यस्माच्छक्र पापकमज कृतमीदृस्नवगटहजतम ् ॥

भायाज मे दवू षता साध्वी तस्मादवष


ृ णो भव ॥१५॥

सहस्रं च भगानां ते वक्त्रे भवतु मा चचरम ् ॥

येन त्वं ववप्िवं यालस त्रैिोक्ये सचराचरे ॥१६॥

अपरं मत्यजिोकेऽत्र यद्वयागच्छलस वासव ॥

onlinesanskritbooks.com
पर्
ू ाकृते ततो मध
ू ाज शतधा ते भववष्यतत ॥ १७ ॥

एवं शप्त्वा च तं शक्रं ततोऽटह्यामव


ु ाच सः ॥

कोपसंरक्तनेत्रस्तु भत्सजतयत्वा मह
ु ु मह
ुज ु ः ॥ १८ ॥

यस्मात्पापे त्वया कमज कृतमेतद्वववगटहजतम ्॥

तस्मास्च्छिामयी भत्ू वा त्वं ततष्ि वसध


ु ातिे ॥ १९ ॥

ततः सा तत्क्षणाज्र्ाता तस्य भायाज लशिास्त्मका ॥

इन्द्रोऽवप च पररत्यक्तो वष
ृ णाभ्यां तथाऽभवत ् ॥ ६.२०७.२० ॥

सहस्रभगचचह्नस्तु वक्त्रदे शे बभव


ू ह ॥ २१ ॥

अथ मेरोः समासाद्वय कंदरं ववर्नं हररः ॥

सडीडः सेवते तनत्यं न र्गाम तनर्ां परु ीम ् ॥ २२ ॥

ततो दे वगणाः सवे सोद्ववेगास्तेन वस्र्जताः ॥

नो र्ानंतत च तत्रस्थं कन्दरान्वेषणे रताः ओ। २३ ॥

पीड्यंते दानवै रौद्रै ः स्वगे र्ाते ववरार्के ॥ २४ ॥

एतस्स्मन्नन्तरे र्ीवः शक्राण्या भयभीतया ॥

सोद्ववेगया पररपष्ृ िः क्व गतोऽथ परु ं दरः ॥ २५ ॥

अथ र्ीवस्श्चरं ध्यात्वा दृष्ट्वा तं ज्ञानचक्षुषा ॥

र्गाम सटहतो दे वःै प्रोवाचाथ सतु नष्िुरम ् ॥ २६ ॥

ककलमत्थं राज्यभोगांस्त्वं त्यक्त्वा ववर्नमाचश्रतः ॥

ककं त्वया ववटहतं ध्यानं ककं रौद्रं संचश्रतं तपः ॥ २७ ॥

onlinesanskritbooks.com
बह
ृ स्पतेवच
ज ः श्रत्ु वा भगवक्त्रः परु ं दरः ॥

प्रोवाच िज्र्या यक्


ु तो दीनो बाष्पपररप्ित
ु ः ॥ २८ ॥

नाहं राज्यं कररष्यालम त्रैिोक्येऽवप कथंचन ॥

पश्य मे यादृशी र्ाता ह्यवस्था गौतमान्मन


ु ेः ॥ २९ ॥

सहस्रभगचचह्नेन कथं वक्त्रेण तानहम ् ॥

दे वान्संभावतयष्यालम पौिोमीं च तथा लशवम ्॥६.२०७.३॥।

मत्यजिोकोद्वभवा पर्
ू ा नष्िा मम बह
ृ स्पते ॥

गौतमस्य मन
ु ेः शापात्कस्स्मंस्श्चत्कारणांतरे ॥ ३१ ॥

तच्ुत्वा दे वरार्स्य बहृ स्पततरुवाचह ॥

दःु खेन महता यक्


ु तः सवपदेवःै समावत
ृ ः ॥

गौतमस्य समीपे च गत्वा प्रोवाच तं स्वयम ् ॥ ३२ ॥

एतच्छक्रपररत्यक्तं त्रैिोक्यमवप चाणखिम ् ॥

पीड्यते दानवैववजप्र नष्ियज्ञोत्सवकक्रयम ् ॥ ३३ ॥

नैष वांछतत राज्यं स्वं िज्र्या परया यत


ु ः ॥

तस्मादस्य प्रसादं त्वं यथावत्कतम


ुज हजलस ॥

अनग्र
ु हे ण शापस्य मम वाक्याद्वद्वववर्ोत्तम ॥ ३४ ॥

तच्ुत्वा गौतमः प्राह न मे वाक्यं भवेन्मष


ृ ा ॥

न वाक्यं िोपतयष्यालम यदक्


ु तं स्वयमेव टह ॥ ॥ ३५ ॥

ततः प्रोवाच ते ववष्णःु स्वयं चावप महे श्वरः ॥

onlinesanskritbooks.com
तथा दे वगणाः सवे ववनयावनता स्स्थताः ॥ ३६ ॥

अन्यथा ब्रह्मणो वाक्यं न ते कतुं प्रयज्


ु यते ॥

तस्मात्कुरुष्व ववप्रेन्द्र शापस्यानग्र


ु हं हरे ः ॥ ३७ ॥

दृष्ट्वा तन्मनसो दाढ्जयं सरु ा ववष्णुपरु ोगमाः ॥

ब्रह्मणोंऽततकमभ्येत्य तस्मै सवं न्यवेदयन ् ॥ ३८ ॥

शापं शक्रस्य संर्ातं तथा तस्मान्महामन


ु ेः ॥ ३९ ॥

यथा ववडंबना र्ाता दे वरार्स्य गटहजता ॥

तथा च दानवैः सवं त्रैिोक्यं व्याकुिीकृतम ् ॥ ६.२०७.४० ॥

यथा न कुरुते राज्यं डीक्तडतः स शचीपततः ॥

तच्ुत्वा पद्वमर्स्तण
ू ं हररशंभस
ु मस्न्वतः ॥ ४१ ॥

र्गाम तत्र यत्रास्ते दःु णखतः पाकशासनः ॥

गौतमं च समानीय तत्रैव च वपतामहः ॥ ४२ ॥

ततः प्रोवाच प्रत्यक्षं दे वानां वासवस्य च ॥

अयक्
ु तं दे वरार्ेन ववटहतं मतु नसत्तम ॥४३॥

यत्ते प्रदवू षता भायाज कामोपहतचेतसा ॥

न ते दोषोऽस्स्त यच्छप्तस्श्छद्रे चास्स्मन्परु ं दरः ॥

परं प्रशस्यते तनत्यं मन


ु ीनां परमा क्षमा ॥ ४४ ॥

यथा त्रैिोक्यराज्यं स्वं प्रकरोतत शतक्रतःु ॥

त्वया स्वयं प्रसादे न तथा नीततववजधीयताम ् ॥४५॥

onlinesanskritbooks.com
दत्त्वाऽस्य वष
ृ णौ भय
ू ो नाश तयत्वा भगातनमान ्॥

मत्यजिोके गततश्चास्य यथा स्यात्तत्समाचर॥४६॥

तच्ुत्वा वचनं तेषां स मतु नदे वगौरवात ् ॥

वष
ृ णौ मेषसंभत
ू ौ योर्यामास तौ तदा ॥४७॥

तान्भगान्पाणणना स्पष्ृ ट्वा चक्रे नेत्राणण सन्मतु नः॥

ततः प्रोवाच तान्दे वान्गौतमश्च महातपाः॥४८॥

सहस्राक्षो मया शक्रो तनलमजतोयं सरु ोत्तमाः ॥

स मेषवष
ृ णश्चावप स्वं च राज्यं कररष्यतत ॥

शोभाऽस्य नेत्रर्ा वक्त्रे सरु म्या संभववष्यतत ॥४९॥

पंस्
ु त्वं च मेषर्ोत्थाभ्यां वष
ृ णाभ्यां भववष्यतत ॥

न च मत्ये गततश्चास्य पर्


ू ाथं संभववष्यतत ॥ ६.२०७.५० ॥

एतस्स्मन्नन्तरे र्ातः सहस्राक्षः परु ं दरः॥

शोभया परया यक्


ु तो मन
ु ेस्तस्य प्रभाव तः ॥५१॥

ततः संगह्
ृ य पादौ च गौतमस्य महात्मनः॥

प्रोवाच वचनं शक्रः सवजदेवसमागमे ॥ ५२ ॥

दि
ु भ
ज ा मत्यजिोकोत्था पर्
ू ा ब्राह्मणसत्तम ॥

सा मे तव प्रसादे न यथा स्यात्तत्समाचर ॥ ५३ ॥

त्रैिोक्यपततर्ा संज्ञा मा नाशं यातु मे द्वववर् ॥

प्रसादात्तव सा तनत्यं यथा स्यात्तद्वववधीयताम ् ॥ ५४ ॥

onlinesanskritbooks.com
तच्ुत्वा िज्र्याववष्िः कृपया चाथ सन्मतु नः॥

तमच
ू े सवजदेवानां प्रत्यक्षं पाकशासनम ् ॥ ५५ ॥

पंचरात्रं च ते पर्
ू ा मत्यजिोके भववष्य तत ॥

अनन्यां तस्ृ प्तमभ्येवष यथा चैव तु वत्सरम ् ॥ ५६ ॥

यत्र दे शे परु े ग्रामे पंचरात्रं महोत्सवः ॥

तत्र संवत्सरं यावन्नीरोगो भववता र्नः ॥५७॥

आधयो व्याधयो नैव न दलु भजक्षं कथंचन ॥

न च राज्ञो ववनाशः स्यान्नैव िोकेऽसख


ु ं क्वचचत ् ॥ ५८ ॥

यत्र स्थाने महो भावी तावकश्च परु ं दर ॥

प्रभत
ू पयसो गावः प्रभववष्यंतत तत्र च ॥

सलु भक्षं सणु खनो िोकाः सवोपद्रववस्र्जताः ॥ ५९ ॥

॥ इन्द्र उवाच ॥ ॥

यद्वयेवं शरटद प्राप्ते सवज सत्त्वमनोहरे ॥

सप्तच्छदसमाकीणे बन्धक
ू सवु वरास्र्ते ॥ ६.२०७.६० ॥

माितीगन्धसंकीणे नवसस्यसमाकुिे ॥

चंद्रज्योत्स्नाकृतोद्वद्वयोते षट्पदाराव संकुिे ॥ ६१ ॥

कुमद
ु ोत्पिसंयक्
ु ते तत्र स्यात्सम
ु होत्सवः ॥

येन बािोऽवप वद्व


ृ धोऽवप संहृष्िस्तत्समाचर ॥ ६२ ॥

॥ गौतम उवाच ॥ ॥

onlinesanskritbooks.com
अद्वय श्रवणनक्षत्रे तव दत्तो महोत्सवः ॥

वैष्णवे पण्
ु यनक्षत्रे सवजपापवववस्र्जते ॥ ६३ ॥

त्वया मे धवषजता भायाज पौष्णे नक्षत्रसंक्षज्ञते ॥

तस्स्मन्भववष्यतत व्यक्तं तव पातः परु ं दर ॥ ६४ ॥

येनष
ै ा मामकी कीततजस्तावकं वक्तु कमज तत ् ॥

ववख्याततं यातु िोकेऽत्र न कस्श्चत्पापमाचरे त ् ॥ ६५ ॥

श्रवणादीतन पंचव
ै नक्षत्राणण पथ
ृ क्पथ
ृ क् ॥

तव पर्
ू ाकृते पंच क्रतत
ु ्
ु यातन तातन च ॥

भववष्यंतत न संदेहः सवजतीथजमयातन च ॥ ६६ ॥

यो यं काममलभध्याय पर्
ू ां तव कररष्यतत ॥

ववशेषात्फिपष्ु पैश्च स तं कृत्स्नमवाप्नय


ु ात ् ॥ ६७ ॥

परं मतू तजनज ते पज्


ू या कुत्रावप च भववष्यतत ॥

त्वया मे दवू षता भायाज ब्राह्मणी प्राणसंमता ॥ ६८ ॥

तस्माद्ववक्ष
ृ ोद्वभवां यस्ष्िं ब्राह्मणा वेदपारगाः ॥

तावकैः सकिैमत्र
ं ःै स्थापतयष्यंतत शस्क्ततः ॥ ६९ ॥

पंचरात्रववधानेन यथान्येषां टदवौकसाम ् ॥

ततः संक्रमणं कृत्वा पर्


ू ा मत्यजसमद्व
ु भवा ॥

त्वया ग्राह्या सहस्राक्ष तस्ृ प्तश्चैव भववष्यतत ॥ ६.२०७.७० ॥

यो यथा चैव ते यस्ष्िं सप्ु तामत्ु थापतयष्यतत ॥

onlinesanskritbooks.com
तस्य तस्याचधका लसद्वचधः संभववष्यंतत वासव ॥ ७१ ॥

पंचरात्रडतरतो यो ब्रह्मचयजपरायणः ॥

प्रकररष्यतत ते पर्
ू ां फिपष्ु पैयथ
ज ोटदतैः ॥ ७२ ॥

परदारकृतात्पापात्स सवाजन्मस्ु क्तमेष्यतत ॥ ७३ ॥

नमः शक्राय दे वाय शन


ु ासीराय ते नमः ॥

नमस्ते वज्रहस्ताय नमस्ते वज्रपाणये ॥ ७४ ॥

मन्त्रेणानेन यश्चाघ्यं तव शक्र प्रदास्यतत ॥

परदारकृतं पापं तस्य सवं प्रयास्यतत ॥ ॥ ७८५ ॥

यश्चेदं तव संवादं मया साधं परु ं दर ॥

कीतजतयष्यतत सद्वभक्त्या तथैवाकणजतयष्यतत ॥ ७६ ॥

तस्य संवत्सरं यावन्नैव रोगो भववष्यतत ॥

तच्ुत्वा ववबध
ु ाः सवे तथेत्यक्
ु त्वा प्रहवषजताः ॥ ७७ ॥

र्नमःु शक्रं समादाय पन


ु रे वामरावतीम ् ॥

गौतमोऽवप तनर्ा वासं गतः कोपसमाचश्रतः ॥ ७८ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्य इन्द्रमहोत्सववणजनंनाम सप्तोत्तरद्वववशततमोऽध्यायः ॥ २०७ ॥
॥ छ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

एवं शक्रे टदवं प्राप्ते दे वेषु सकिेषु च ॥

गौतमः स्वाश्रमं प्रापत्कोपेन महता ज्विन ् ॥ १ ॥

onlinesanskritbooks.com
ततः स कथयामास सवं दे वववचेस्ष्ितम ् ॥

वरदानं च शक्राय शता नन्दस्य चाग्रतः ॥ २ ॥

तच्ुत्वा वपतरं प्राह ववनयावनतः स्स्थतः ॥

तातांबाया न कस्मात्त्वं प्रसादं प्रकरोवष मे ॥ ३ ॥

उत्थापने न ते ककस्ञ्चदसाध्यं ववद्वयते ववभो ॥

तस्मात्कुरु प्रसादं मे यथा स्यान्मम चांबया ॥ ४ ॥

समागमो मतु नश्रेष्ि दीनस्योत्कस्ण्ितस्य च ॥

तस्मादत्ु थाप्य तां तण


ू ं प्रायस्श्चत्तववचधं ततः ॥

तस्मादाटदश मे क्षक्षप्रं येन शद्व


ु चधः प्रर्ायते ॥ ५ ॥

॥ गौतम उवाच ॥ ॥

मद्वयावलिप्तभांडस्य यटद शद्व


ु चधः प्रर्ायते ॥

तत्स्त्रीणां र्ायतेशद्व
ु चधयोनौ शक्र
ु ालभषेचनात ् ॥ ६ ॥

ब्राह्मणस्तु सरु ां पीत्वा मौंर्ीहोमेन शध्


ु यतत ॥

ततंचगनीं साधतयत्वा च न तु नारी ववधलमजता ॥ ७ ॥

मद्वयभांडमवप प्रायो यथावद्ववस्ह्नशोचधतम ्॥

ववशध्
ु यतत तथा नारी वस्ह्नदनधा ववशध्
ु यतत ॥

यस्या रे तोऽथ संक्रांत मद


ु रांतेऽन्यसंभवम ्॥ ८ ॥

एतस्मात्कारणान्माता मया ते पत्र


ु सा लशिा ॥

ववटहता न टह तस्याश्च ववशद्व


ु चधस्तु कथञ्चन ॥ ९ ॥

onlinesanskritbooks.com
॥ शतानन्द उवाच ॥ ॥

यद्वयेवं साधतयष्यालम तत्कृतेऽहं हुताशनम ्॥

ववषं वा भक्षतयष्यालम पततष्यालम र्िाशये ॥ ६.२०८.१० ॥

मातुववजयोगतस्तात सत्यमेतन्मयोटदतम ् ॥

धमजद्रोणाः स्स्थताश्चान्ये मन्वाद्वया मन


ु यस्तथा ॥ ११ ॥

इततहासपरु ाणातन वेदांतातन बहूतन च ॥

संचचंत्य तात सवाजणण दे टह शद्व


ु चधं ममावप ताम ्॥

मम मातःु कररष्यालम नो चेत्प्राणपररक्षयम ् ॥ १२ ॥

॥ ववश्वालमत्र उवाच ॥

तच्ुत्वा सचु चरं ध्यात्वा गौतमः प्राह तं सत


ु म ्॥

पररष्वज्य स्वबाहुभ्यां मध्


ू न्याजघ्राय ततः परम ् ॥१३॥

यद्वयेवं वत्स मा काषीः साहसं पापसंभवम ्॥

आत्मदे हववघातेन श्रय


ू तां वचनं मम ॥ ॥ १४ ॥

मेध्यत्वे तव मातुश्च शद्व


ु चधज्ञाजता मया परु ा ॥

यया सा मम हम्याजहाज भववष्यतत न संशयः ॥ १५ ॥

उत्पत्स्यते रवेवश
ं े रामरूपी र्ना दज नः॥

रावणस्य वधाथाजय मानष


ु ं रूपमास्स्थतः॥

तस्य पादस्य संस्पशाजद्वभय


ू ः शद्व
ु धा भववष्यतत।

तस्मात्प्रतीक्ष्य तावत्त्वमौत्सक्
ु यं डर् पत्र
ु क॥

onlinesanskritbooks.com
एतत्सम्यङ्मया ज्ञातं वत्स टदव्येन चक्षुषा॥१८॥

एतच्ुत्वा तथेत्यक्
ु त्वा शतानन्दः प्रहवषजतः॥

स्स्थतः प्रतीक्षमाणस्तु तं कािं मातव


ृ त्सिः ॥ १९ ॥

ततः कािेन महता रामरूपी र्नादज नः ॥

रावणस्य वधाथाजय र्ातो दशरथािये ॥ ६.२०८.२० ॥

स मया भगवा ववष्णब


ु ाजिभावेन संस्स्थतः ॥

तनर्यज्ञस्यरक्षाथं समानीतः स्वमाश्रमम ् ॥

राक्षसानां ववनाशाय यज्ञकमजववनालशनाम ् ॥ २१ ॥

हतैस्तै राक्षसै रौद्रै मम


ज पण
ू ोऽभवन्मखः ॥

अयोध्यायाः समानीतः स मया रघन


ु ंदनः ॥ २२ ॥

सीतायाश्च वववाहाथं िक्ष्मणेन समस्न्वतः ॥

श्रत्ु वा स्वयंवरं तस्याः पाचथजवानां समागमम ् ॥ २३ ॥

ततो मागे मया दृष्िा गौतमस्याश्रमे शभ


ु े ॥

अटह्या सा लशिा रूपा प्रमाणेन महत्तमा ॥ २४ ॥

ततः प्रोक्तो मया रामः स्पश


ृ म
े ां वत्स पाणणना ॥

मानष
ु त्वं िभेद्वयेन गौतमस्य वप्रया मन
ु ेः ॥

शापदोषेण संर्ाता लशिेयं तस्य सन्मन


ु ःे ॥ २५ ॥

अववक्पं ततो रामो मम वाक्येन तां लशिाम ् ॥

पस्पशज पाचथजवश्रेष्ि कौतू हिसमस्न्वतः ॥ २६ ॥

onlinesanskritbooks.com
अथ रामेण संस्पष्ृ िा सहसैवांगना मन
ु ेः ॥

शश
ु भ
ु े मानष
ु ी र्ाता टदव्यरूपवपध
ु रज ा ॥ २७ ॥

ततः सा िज्र्याऽऽववष्िा प्रणणपत्य च गौतमम ् ॥

स्मरमाणाऽऽत्मनः कृत्यं यच्छक्रेण समस्न्वतम ् ॥ २८ ॥

प्रायस्श्चत्तं मम स्वालमन्दे टह सवजमशेषतः ॥

यन्नरस्य समायोगे परस्याह प्रर्ापततः ॥ २९ ॥

अहं दष्ु करमप्येतत्कररष्यालम न संशयः ॥

येन शद्व
ु चधभजवेन्मह्यं परु श्चरणसेवनात ् ॥ ६.२०८.३० ॥

ततः संचचंत्य सचु चरं प्रोवाच गौतमस्तदा ॥

कुरु चान्द्रायणशतं कृच्राणां च सहस्रकम ् ॥ ३१ ॥

प्रार्ापत्यायत
ु ं चावप तीथजयात्रापरायणा ॥

अष्िषस्ष्िषु तीथेषु यातन तीथाजतन भत


ू िे ॥

तेषां संदशजनात्सम्यक्ततः शद्व


ु चधमवाप्स्यलस ॥ ३२ ॥

सा तथैतत प्रततज्ञाय तनत्यं डतपरायणा ॥

अष्िषस्ष्िसु तीथेषु वाराणस्याटदषु क्रमात ्॥ ३३ ॥

बभ्ाम तातन लिंगातन पर्


ू यन्ती प्रभस्क्ततः ॥

क्रमेणैव तु संप्राप्ता हािकेश्वरसंभवम ् ॥ ३४ ॥

यावत्पश्यतत सा साध्वी तावन्नागबबिो महान ् ॥

परू रतो नागरे णैव मागजः पातािसंभवः ॥ ३५ ॥

onlinesanskritbooks.com
गच्छं तत येन पव
ू ं तु तीथजयात्रापरायणाः ॥

हािकेश्वरदे वस्य दशजनाथं मन


ु ीश्वराः ॥ ३६ ॥

अथ सा चचन्तयामास न दृष्िे तु सरु े श्वरे ॥

हािकेश्वरदे वे च न टह यात्राफिं िभेत ् ॥ ३७ ॥

तस्मात्तपः करर ष्यालम स्स्थत्वा चैव सद


ु ष्ु करम ् ॥

येनाहं तत्प्रभावेन तं पश्यालम सरु े श्वरम ् ॥ ३८ ॥

एवं सा तनश्चयं कृत्वा तपस्तेपे सद


ु ष्ु करम ् ॥

दशजनाथं टह दे वस्य पाताितनियस्य च ॥ ३९ ॥

पंचास्ननसाधका ग्रीष्मे हे मन्ते सलििाश्रया ॥

वषाजस्वाकाशशयना सा बभव
ू तपस्स्वनी ॥ ६.२०८.४० ।।

हरलिंगं प्रततष्िाप्य स्वनाम्ना चांततके तदा ॥

बत्रकािं पर्
ू यामास गन्धपष्ु पानि
ु ेपनैः ॥ ४१ ॥

एवं तपलस संस्थायास्तस्याः कािो महान्गतः ॥

न च संदशजनं र्ातं हािकेश्वरसंभवम ्॥ ४२ ॥

कस्यचचत्त्वथ कािस्य शतानन्दश्च तत्सत


ु ः ॥

स तामन्वेषमाणस्तु तस्स्मन्क्षेत्रे समागतः ॥

मातस्
ृ नेह परीतात्मा तीथाजन्वेषणतत्परः ॥ ४३ ॥

अथ तां तत्र संवीक्ष्य दारुणे तपलस स्स्थताम ् ॥

प्रणणपत्य स्स्थतो दीनः सदःु खो वाक्यमब्रवीत ् ॥ ४४ ॥

onlinesanskritbooks.com
ककमत्र स्क्िश्यते कायस्तपः कृत्वा सद
ु ारुणम ्॥

सप्तषस्ष्िषु तीथेषु यातन लिंगातन तेषु च ॥ ४५ ॥

माहे श्वराणण लिंगातन तातन दृष्िातन च त्वया ॥

एतत्पातािसंस्थं च हािकेश्वरसंक्षज्ञतम ्॥ ४६ ॥

न पश्यतत नरः कस्श्चद्वदृष्िं क्षेत्रे न केनचचत ् ॥

तेन शद्व
ु चधश्च संर्ाता स्वभत्राज ववटहता तु या ॥४७ ॥

तस्मादागच्छ गच्छामस्ताताश्रामपदे शभ
ु े ॥

त्वन्मागं वीक्षते तातः कषक


ुज ो वषजणं यथा ॥ ४८ ।

॥ आटह्योवाच ॥ ॥

यावत्पश्यालम नो दे वं हािकेश्वरसंक्षज्ञतम ् ॥

तावद्वगच्छालम नो गेहं यदा पश्यालम तं हरम ् ॥ ४९ ॥

तदा यास्ये गह
ृ ं पत्र
ु तनश्चयोऽयं मया कृतः ॥ ६.२०८.५० ॥

तच्ुत्वा सोऽवप तां प्राह ह्येष चेस्न्नश्चयस्तव ॥

मयाऽवप तातपाश्वे तु प्रगंतव्यं त्वया -प ॥ ५१ ॥

एवमक्
ु त्वा ततः सोवप स्थापयामास शांभ वम ् ॥

लिंगं च पर्
ू यामास बत्रकािं तपलस स्स्थतः ॥ ५२ ॥

शतानन्दस्तु रार्वषजः गन्धपष्ु पानि


ु ेपनैः ॥

नैवेद्वयैववजववधैः सक्
ू तैवद
े ोक्तैः पयजतोषयत ् ॥ ५३ ॥

षष्िान्नकािभोज्यस्य डतचयाजरतस्य च ॥

onlinesanskritbooks.com
एवं तस्याऽवप संस्थस्य गतः कािो महान्मन
ु े ॥

न च तुष्यतत दे वेश स्ताभ्यां द्ववाभ्यां कथञ्चन ॥ ५४ ॥

ततः कािेन महता गौतमोऽवप महामतु नः ॥

आर्गाम स्वयं तत्र पत्र


ु दशजनिािसः ॥ ५५ ॥

स दृष्ट्वा भायजया साधं पत्र


ु ं तपलस संस्स्थतम ् ॥

तुतोष प्रथमं तावत्पश्चादःु खसमस्न्वतः ॥ ५६ ॥

अहो बत महत्कष्िं पत्र


ु ो मे कृशतां गतः ॥

तपसः संप्रभावेन नयालम स्वगह


ृ ं कथम ् ॥

भायेयं च तथा मह्यं वववणाज तु कृशा स्स्थता ॥ ५७ ॥

एवं संचचंत्य मनसा तावभ


ु ौ प्रत्यभाषत ॥

गम्यतां स्वगह
ृ ं कृत्वा तपसः संतनवतजनम ् ॥ ५८ ॥

॥ शतानन्द उवाच ॥ ॥

तातांबा बहुधा प्रोक्ता तपसः संतनवतजने ॥

नो गच्छतत तथा हम्यजमदृष्िे हािकेश्वरे ॥ ५९ ॥

अहं तया ववहीनस्तु नैव यास्यालम तनस्श्चतम ् ॥

एवं ज्ञात्वा महाभाग यद्वयक्


ु तं तत्समाचर ॥ ६.२०८.६० ॥

॥ गौतम उवाच ॥ ॥

यद्वयेवं तनश्चयो वत्स तव मातुश्च संस्स्थतः ॥

अहं ते दशजतयष्यालम तपसा हािकेश्वरम ् ॥ ६१ ॥

onlinesanskritbooks.com
एवमक्
ु त्वा ततः सोऽवप तपश्चक्रे महामतु नः ॥

एकांतरोपवासस्तु स्स्थतो वषजशतं मतु नः॥

षष्िान्नकािभोर्ी च तावत्कािे ततोऽभवत ्॥६२॥

बत्ररात्रभोर्ी पश्चाच्च स बभव


ू मन
ु ीश्वरः।

तावत्कािं फिैतनजन्ये तावत्कािं र्िाशनः॥

वायभ
ु क्षस्ततो भय
ू स्तावत्कािमभन्
ू मतु नः॥६३॥

ततो वषजसहस्रांते परमे संव्यवस्स्थते॥

प्रलभद्वय मेटदनीपष्ृ िं तनष्क्रांतं लिंगमत्त


ु मम ् ॥ ६४

द्ववादशाकजप्रतीकाशं सवजिक्षणिक्षक्षतम ॥

एतस्स्मन्नंतरे दे वः शंभःु प्रत्यक्षतां गतः ॥ ६५ ॥

एतस्स्मन्नेव कािे तु भगवाञ्छलशशेखरः ॥

तस्य दृस्ष्िपथं गत्वा वाक्यमेतदव


ु ाच ह ॥ ६६ ॥

गौतमाऽहं प्रतष्ु िस्ते तपसाऽनेन सड


ु त ॥ ६७ ॥

एतच्च मामकं लिंगं हािकेश्वरसंक्षज्ञतम ् ॥

पातािाच्च ववतनष्क्रांतं तव भक्त्या महामन


ु े ॥६८॥

एतदथं तपस्तप्तं सभायेण त्वया टह तत ् ॥

सपत्र
ु ण े ाणखिं र्ातं फिं तस्य यथेस्प्सतम ् ॥ ६९ ॥

एतत्पश्यतु ते भायाज अटह्या टदव्यरूवपणी ॥

अष्िषष्ट्यद्व
ु भवं येन यात्राफिमवाप्नय
ु ात ् ॥ ६.२०८.७० ॥

onlinesanskritbooks.com
त्वं चावप प्राथजय वरं येन सवं ददालम ते ॥ ७१ ॥

॥ गौतम उवाच ॥

हािकेश्वरसंज्ञे तु सकृद्वदृष्िे च यत्फिम ् ॥

पातािस्थे च यत्पण्
ु यं नराणां र्ायते फिम ् ॥

दृष्िे नानेन तत्पण्


ु यं पस्ू र्तेन ववशेषतः ॥ ७२ ॥

अन्येऽवप ये र्नास्तच्च पर्


ू यंतत प्रभस्क्ततः ॥

चैत्रशक्
ु िचतुदजश्यां ते प्रयांतु बत्रववष्िपम ् ॥ ७३ ॥

एतस््िंगं न र्ानंतत नराः लसद्वध्यलभकांक्षक्षणः ॥

ववशंतत वववरं तेन हािकेश्वरकांक्षया ॥ ७४ ॥

अवप पापसमोपेता लिंगस्यास्य प्रभावतः ॥

परदारोद्वभवा त्पापादटह्येश्वरदशजनात ् ।। ७९ ॥

मच्
ु यंते मानवास्तद्ववच्छतानंदेश्वरादवप ॥

तस्स्मस्न्दने ववटहतया ताभ्यां चैव प्रपर्


ू या ॥ ७६ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

एतस्स्मन्नेव कािे तु व्याप्तः स्वगोऽणखिो नप


ृ ॥

मानष
ु रै वप पापाढ्यैः सवजधमजवववस्र्जतैः ॥ ७७ ॥

न कस्श्चत्कुरुते यज्ञं तीथज यात्रामथापरम ् ॥

न डतं तनयमं चैव दानस्यावप कथामवप ॥ ७८ ॥

तच्च लिंगत्रयं दृष्ट्वा स्पष्ृ ट्वा संपज्


ू य भस्क्ततः ॥ ७९ ॥

onlinesanskritbooks.com
ततो भीताः सरु ाः सवे सस्पधपमाजनष
ु व
ै त
जृ ाः ॥

प्रोचःु परु ं दरं गत्वा व्यथया प्रया यत


ु ाः ॥ ६.२०८.८० ॥

मत्यजिोके सहस्राक्ष सवे धमाजः क्षयं गताः ॥

अवप पापसमाचारा अभ्येत्य परु


ु षा इह ॥ ८१ ॥

अस्मालभः सह गवाजढ्याः स्पधां कुवंतत सवजदा ॥

हािकेश्वरर्े क्षेत्रे लिंगत्रयमनत्त


ु मम ् ॥ ८२ ॥

यस्त्स्थतं स्थावपतं तत्र गौतमेन महात्मना ॥

सपत्र
ु ण े सदारे ण तस्य पर्
ू ाप्रभावतः ॥ ८३ ॥

अवप पापसमाचारा इहागच्छं तत तेऽणखिाः ॥

यमस्य नरकाः सवे सांप्रतं शन्


ू यतां गताः ॥ ८४ ॥

गौतमेन समानीतः पातािाद्वधािकेश्वरः ॥

तपसा तोषतयत्वा तु तत्र स्थाने सरु े श्वरः ॥ ८५ ॥

तत्प्रभावादयं र्ातो व्यवहारो धरातिे ॥ ८६ ॥

एवं ज्ञात्वा प्रवतंते यथा यज्ञास्तथा कुरु ॥

तैववजना नैव तस्ृ प्तः स्यादस्माकं च कथंचन ॥ ८७ ॥

तच्ुत्वा वासवस्तत्र समाहूय च मन्मथम ् ॥

क्रोधं िोभं तथा दं भं मत्सरं द्ववेषसंयत


ु म ् ॥ ९८ ॥

गत्वा धरातिं सवे ममादे शाद्वद्रत


ु ं ततः ॥

स्वशक्त्या वारयध्वं भो गौतमेश्वरपर्


ू कान ् ॥ ८९ ॥

onlinesanskritbooks.com
अटह्येश्वरदे वस्य शतानंदेश्वरस्य च ॥

शक्रादे शं तु संप्राप्य ते गता धरणीतिे ॥ ६.२०८.९० ॥

कामाटदका नरान्भेर्ग
ु ौतमेश्वरपर्
ू कान ् ॥

तथाऽटह्येश्वरस्यावप शतानंदेश्वरस्य च ॥ ९१ ॥

ततो भय
ू ो मखा र्ाताः समग्रे धरणीतिे ॥

संपण
ू द
ज क्षक्षणाः सवे वतातन तनयमास्तथा ॥ ९२ ॥

तीथजयात्रा र्पो होमो याश्चान्याः सक


ु ृ तकक्रयाः ॥

एतत्सवं मया ख्यातं यत्पष्ृ िोऽस्स्म धराचधप ॥ ९३ ॥

गयाकूप्यनष
ु ग
ं ेण शक्रगौतमचेस्ष्ितम ् ॥

बािमण्डनमाहात्म्यं शक्रेश्वरसमस्न्वतम ् ॥ ९४ ॥

इन्द्रस्य स्थापनं मत्ये अटह्याख्यानमेव च ॥

गौतमेश्वरमाहात्म्यं तथाटह्येश्वरस्य च ॥ ९५ ॥

यश्चैतच्छृणय
ु ास्न्नत्यं श्रद्वधया परया यत
ु ः ॥

स मच्
ु येत्पातकात्सद्वयः परदारसमद्व
ु भवात ् ॥ ९६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वराटह्येश्वर
शतानन्दे श्वरमाहात्म्यवणजनंनामाष्िोत्तरद्वववशततमोऽध्यायः ॥ २०८ ॥ ॥ ध ॥

॥ आनतज उवाच ॥ ॥

सांप्रतं मतु नशादज ि


ू शंखतीथज समद्व
ु भवम ्॥

माहात्म्यं वद मे कृत्स्नं श्रद्वधा मे महती स्स्थता ॥ १ ॥

onlinesanskritbooks.com
अहो तीथजमहो तीथं हािकेश्वरसंक्षज्ञतम ् [।

क्षेत्रं यच्च धरापष्ृ िे सवाजश्चयजमयं शभ


ु म् ॥ २ ॥

नाहं तस्ृ प्तं द्वववर्श्रेष्ि प्रगच्छालम कथंचन ॥

शण्ृ वानस्तु सम
ु ाहात्म्यं क्षेत्रस्यास्य समद्व
ु भवम ् ॥ ३ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

अत्र ते कीतजतयष्यालम पव
ू व
ज त्त
ृ ं कथांतरम ् ॥

शंखतीथजस्य माहात्म्यं यथार्ातं धरातिे ॥ ४ ॥

आनताजचधपततः पव
ू म
ज ासीदन्यो महीपततः ॥

यथा त्वं सांप्रतं भम


ू ौ सवजिोकप्रपािकः ॥ ५ ॥

सोऽकस्मात्कुष्िभानर्ातो ववकिांगो बभव


ू ह ॥

अपत्र
ु ः शत्रलु भव्याजप्तस्त्रस्तश्च नप
ृ सत्तमः ॥ ६ ॥

स सवपभलूज मपािैश्च सवजतः पररपीक्तडतः ॥

राज्यभ्ंशसमोपेतः प्राप्तो रै वतकं चगररम ् ॥ ७ ॥

तत्रावप पीड्यते तनत्यं सवजतस्तु मलिम्िच


ु ःै ॥ ८ ॥

हस्त्यश्वरथहीनस्तु कोशहीनो यदाऽभवत ् ॥

स तदा चचंतयामास ककं करोलम च सांप्रतम ् ॥ ९ ॥

कित्राण्यवप सवाजणण टह्रयंते तस्करै बि


ज ात ् ॥ ॥ ६.२०९.१० ॥

स एवं चचंतयानस्तु गतो वै नारदं ववभम


ु ्॥

द्रष्िुं पाचथजवशादज ि
ू वैष्णवे टदवसे स्स्थते ॥ ११ ॥

onlinesanskritbooks.com
तत्रापश्यत्स संप्राप्तं नारदं मतु नसत्तमम ् ॥

तीथजयात्राप्रसंगेन दामोदरटददृक्षया ॥ १२ ॥

तं प्रणम्याथ लशरसा कृतांर्लिपि


ु ः स्स्थतः ॥

प्रोवाच वचनं दीन उपववश्य तदग्रतः ॥ १३ ॥ ॥

॥ रार्ोवाच ॥ ॥

शत्रलु भः पररभत
ू ोऽहं समतान्मतु नसत्तम ॥

ततो राज्यपररभ्ंशात्संप्राप्तोऽत्र महाचगरौ ॥ १४ ॥

वववपने तस्करै ः पापैः प्रपीड्येऽहं समंततः ॥

यस्त्कंचचदश्वनागाद्वयं मया सह समागतम ् ॥ १५ ॥

तत्सवं तस्करै नीतं कोशा दारास्तथा वसु ॥

तस्माद्ववद मतु नश्रेष्ि वैरानयं मे महस्त्स्थतम ् ॥ १६ ॥

अन्यर्न्मोद्वभवं ककंचचन्मम पापं सद


ु ारुणम ् ॥

येनेमां च दशां प्राप्तः सहसा मतु नसत्तम ॥ १७ ॥

तस्य तद्ववचनं श्रत्ु वा चचरं ध्यात्वा मन


ु ीश्वरः ॥

प्रोवाचाऽथ नप
ृ ं दीनं ज्ञात्वा टदव्येन चक्षुषा ॥ १८ ॥

॥ नारद उवाच ॥ ॥

न त्वया कुस्त्सतं ककंचचत्पव


ू ज दे हांतरे कृतम ् ॥

मया ज्ञातं महारार् सवं टदव्येन चक्षुषा ॥ १९ ॥

त्वमासीः पाचथजवः पव
ू ं लसद्वधपन्नगसंक्षज्ञते ॥

onlinesanskritbooks.com
पत्तने सोमवंशीयः सवज शत्रतु नबहजणः ॥ ६.२०९.२० ॥

त्वया चेष्िं महायज्ञैः सदा संपण


ू द
ज क्षक्षणैः ॥

महादानातन दत्तातन पस्ू र्ता ब्राह्मणोत्तमाः ॥ २१ ।।

तेन कमज ववपाकेन भय


ू ः पाचथजवतां गतः ॥ २२ ॥

॥ आनतज उवाच ॥ ॥

इह र्न्मतन नो कृत्यं संस्मरालम ववभो कृतम ् ॥

तस्त्कं राज्यपरर भ्ंशः सहसा मे समस्ु त्थतः ॥ २३ ॥

िक्ष्म्या हीनस्य िोकस्य िोकेऽस्स्मन्व्यथजतां डर्ेत ् ॥

र्ीववतं मतु नशादज ि


ू ववज्ञातं टह मयाऽधन
ु ा ॥ २४ ॥

मत
ृ ो नरो गतश्रीको मत
ृ ं राष्रमरार्कम ् ॥

मत
ृ मश्रोबत्रये दानं मत
ृ ो यज्ञस्त्वदक्षक्षणः ॥ २५ ॥

िक्ष्म्या हीनस्य मत्यजस्य बांधवोऽवप ववर्ायते।।

प्राथजतयष्यतत मां नन
ू ं दृष्ट्वा तं चान्यतो डर्ेत ् ॥ २६ ॥

यथा मां सांप्रतं दृष्ट्वा ये मयाऽवप प्रतवपजताः ॥

तेऽवप दरू तरं यांतत एष मां प्राथजतय ष्यतत ॥ २७ ॥

धनहीनं नरं त्यक्त्वा कुिीनमवप चोत्तमम ् ॥

गच्छतत स्वर्नोऽन्यत्र शष्ु कं वक्ष


ृ लमवांडर्ाः ॥ २८ ॥

तत्कायजकारणाथाजय दररद्रोऽ भ्येतत चेद्वगह


ृ म् ॥

धतननो भत्सजयंत्येनं समागच्छं तत नांततकम ् ॥ २९ ॥

onlinesanskritbooks.com
कृपणोऽवप धनाढ्यश्चेदागच्छतत टह याचचतम
ु ्॥

एष दास्यतत मे ककंचच टदतत चचत्ते नण


ृ ां भवेत ् ॥ ६.२०९.३० ॥

मम त्वं पव
ू व
ज ंशीयः वपता ते च वपतम
ु म
ज ॥

सदा स्नेहपरश्चासीत्त्वं च स्नेहवववस्र्जतः ॥ ३१ ॥

एवं ब्रव
ु ंतत िोकेऽत्र धतननां परु तः स्स्थताः ॥

कुिीना अवप पापानां दृश्यंते धनलिप्सया ॥

दररद्रस्य मनष्ु यस्य क्षक्षतौ राज्यं प्रकुवजतः ॥ ३२ ॥

प्रशोषः केविं भावी हृदयस्य महामन


ु े ॥

द्ववाववमौ कण्िकौ तीक्ष्णौ शरीरपररशोवषणौ ॥

यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ३३ ॥

श्मशानमवप सेवत
ं े धनिब्ु धा तनशागमे ॥

र्नेतारमवप त्यक्त्वा तनत्यं यांतत सद


ु रू तः ॥ ३४ ॥

सम
ु ख
ू ोवप भवेद्वववद्ववानकुिीनोऽवप सत्कुिः ॥

यस्य ववत्तं भवे द्वधम्ये ववपरीतमतोऽन्यथा ॥ ३५ ॥

तनववजण्णोऽहं मतु नश्रेष्ि र्ीववतस्य च सांप्रतम ् ॥

तस्माद्वब्रटू ह ककमथं मे दाररद्र्यं समप


ु स्स्थतम ् ॥ ३६ ॥

कुष्िश्चावप ममोपेतः शत्रलु भश्च पराभवम ् ॥

अन्यर्न्मांतरं दृष्िं त्वया टदव्येन चक्षुषा ॥ ३७ ॥

कुकमजणा न संस्पष्ृ िं स्व्पेनावप ब्रवीवष माम ् ॥

onlinesanskritbooks.com
एतज्र्न्मातरं दृष्िं स्मरालम मतु नसत्तम ॥ ३८ ॥

न मया कुकृतं ककंचचत्कदाचचत्समनस्ु ष्ितम ् ॥

तस्त्कं राज्यपररभ्ंशो र्ातोऽयं मम सन्मन


ु े ॥ ३९ ॥

अत्र मे कौतुकं र्ातं तस्माद्वदे टह ववतनणजयम ् ॥

भवेन्न वा भवेत्कमज कृतं यच्च शभ


ु ाशभ
ु म ् ॥ ६.२०९.४० ॥

॥ ववश्वालमत्र उवाच ।। ॥

तस्य तद्ववचनं श्रत्ु वा चचरं ध्यात्वा तु नारदः ॥

कृपया परयाववष्िस्ततः प्रोवाच सादरम ् ॥ ४१ ॥

शण
ृ ु रार्न्प्रवक्ष्यालम यथा शद्व
ु चधः प्रर्ायते ॥

तव राज्यस्य संप्रास्प्तयजथा भय
ू ोऽवप र्ायते ॥ ४२ ॥

तव भम
ू ौ महापण्
ु यमस्स्त क्षेत्रं र्गत्त्रये ॥

हािकेश्वरसंज्ञं तु तीथं तत्रास्स्त शोभनम ् ॥

शंखतीथजलमतत ख्यातं सवजपातकनाशनम ्॥ ४३॥

यस्तत्र कुरुते स्नानं श्रद्वधया परया यत


ु ः ॥

अष्िम्यां शक्
ु िपक्षस्य संप्राप्ते मालस माधवे ॥ ४४ ॥

सय
ू व
ज ारे तु सम्प्राप्ते भास्करस्योदयं प्रतत ॥

सवजकुष्िववतनमक्
ुज तो र्ायते सय
ू स
ज ंतनभः ॥ ४५ ॥

यंयं काममलभध्यायेत्तत
ं ं सवेषु दि
ु भ
ज म् ॥

स तदाऽऽप्नोत्यसंटदनधं दृष्ट्वा शंखेश्वरं शभ


ु म ्॥ ४६ ॥

onlinesanskritbooks.com
ककं त्वया न श्रत
ु ं तत्र स्वदे शे वसता नप
ृ ॥

तस्य तीथजस्य माहात्म्यं यत्त्वमत्र समागतः ॥४७॥

॥ लसद्वधसेन उवाच ॥ ॥

कथं शंखेश्वरो दे वः संर्ातो वद सन्मन


ु े ॥ ४८ ॥

॥ नारद उवाच ॥ ॥

अहं ते कथतयष्यालम कथामेतां परु ातनीम ् ॥

यथा शंखेश्वरो र्ातः शंखतीथं तु पाचथजव॥ ४९ ॥

आसतब्र
ु ाजह्मणौ पव
ू ं लिणखतः शंख एव च ॥

भ्ातरौ वेदववदष
ु ौ तपस्यग्र
ु े व्यवस्स्थतौ ॥ ६.२०९.५० ॥

कस्यचचत्त्वथ कािस्य लिणखतस्याश्रमं प्रतत ॥

भ्ातज्
ु येष्िस्य संप्राप्तो नमस्कारकृते नप
ृ ॥५१॥

सोऽपश्यदाश्रमं शन्
ू यं लिणखतेन वववस्र्जतम ् ॥५२॥

अथापश्यद्ववने तस्स्म न्पररपक्वफिातन सः ॥

प्रणयात्प्रततर्ग्राह मत्वा भ्ातुनप


जृ ाऽऽश्रमम ् ॥५३॥

एतस्स्मन्नन्तरे प्राप्तो लिणखतस्तत्र चाश्रमे॥

यावत्पश्यतत शंखं स प्रगह


ृ ी तबहृ त्फिम ्॥५४॥

ककलमदं ववटहतं पाप पापं साधवु वगटहजतम ् ॥

चौयजकमज त्वया तनंद्वयं यद्वधत


ृ ातन फिातन च ॥५५॥

अनेन कमजणा तभ्


ु यं तपो यास्य तत संक्षयम ्॥

onlinesanskritbooks.com
चौयजकमजप्रवत्त
ृ स्य ब्राह्मणैगटज हजतस्य च ॥५६॥

॥ शंख उवाच ॥ ॥

एकोदरसमत्ु पन्नो ज्येष्िभ्ाता यथा वपता ॥

भय
ू ाटदतत श्रतु तिोके प्रलसद्वधा सवजतः स्स्थता ॥ ५७ ॥

तस्त्कं पत्र
ु स्य ववप्रेन्द्र नाचधकारः वपतुधन
ज े ॥

यथैवं तनष्िुरै वाजक्यैतनजभत्ज सजयलस मां ववभो ॥ ५८ ॥ ॥

॥ लिणखत उवाच ॥ ॥

न दोषो र्ायते हतःुज पत्र


ु स्यात्र कथंचन ॥

एकत्र संस्स्थतस्यात्र वपतुववजत्तमसंशयम ् ॥ ५९ ॥

ववभक्तस्तु यदा पत्र


ु ो भ्ाता वाऽपहरे द्वधनम ्॥

तदा दोषमवाप्नोतत चौयोत्थं मतमेव मे ॥ ६.२०९.६० ॥

पत्र
ु स्य तु पन
ु ववजत्तं वपता हरतत सवजदा ॥

न तस्य ववद्वयते दोषो ववभक्त स्यावप कटहजचचत ्॥ ६१ ॥

अत्र श्िोकः परु ा गीतो मनन


ु ा स्मतृ तकाररणा ॥

तं तेऽहं संप्रवक्ष्यालम धमजशास्त्रोद्वभवं वचः ॥ ६२ ॥

त्रय एवाधप्रोक्ता भायाज दासस्तथा सत


ु ः ॥

यत्ते समचधगच्छं तत यस्य ते तस्य तद्वधनम ् ॥ ६३ ॥

॥ शंख उवाच ॥ ॥

यद्वयेवं चौयजदोषोऽस्स्त मम तात महत्तरः॥

onlinesanskritbooks.com
तनग्रहं कुरु मे शीघ्रं येन न स्यात्तपःक्षयः॥६४॥

ववश्वालमत्र उवाच॥

तस्य तं तनश्चयं ज्ञात्वा शस्त्रमादाय तनमजिम ्॥

चकताजथ भर्
ु ौ तस्य भ्ाता भ्ातुश्च तनघण
जृ ः॥

सोवप स्च्छन्नकरो ववप्रो व्यथयावप समस्न्वतः॥६५॥

मन्यमानः प्रसादं तं भ्ातुज्येष्िस्य पाचथजव ॥ ६६ ॥

ततस्तु कामदं क्षेत्रं हािकेश्वरसंक्षज्ञतम ् ॥

मत्वा प्राप्य तपस्तेपे कंचचत्प्राप्य र्िाशयम ् ॥ ६७ ॥

वषाजस्वाकाशशायी च हे मन्ते सलििाश्रयः ॥

पञ्चास्ननसाधको ग्रीष्मे षष्िकािकृताशनः ॥ ६८ ॥

संस्नाप्य भास्करं स्थाणंु तत्परु ः शतरुटद्रयम ् ॥

र्पन्सामोक्तरुद्रांश्च भव रुद्रांस्तथा र्पन ् ॥

प्राणरुद्रांस्तथा नीिान्स्कन्दसक्
ू तसमस्न्वतान ् ॥ ६९ ॥

ततो वषजसहस्रांते तुष्िस्तस्य महे श्वरः ॥

प्रोवाच दशजनं गत्वा सह सय


ू ज वष
ृ श्े वरै ः ॥ ६.२०९.७० ॥

॥ महे श्वर उवाच ॥ ॥

शंख तुष्िोऽस्स्म ते वत्स तपसानेन सड


ु त ॥

तस्मात्कथय मे क्षक्षप्रं यद्वददालम तवाऽधन


ु ा ॥ ७१ ॥

॥ ।। शंख उवाच ॥ ॥

onlinesanskritbooks.com
यटद तुष्िोऽलस मे दे व यटद दे यो वरो मम ॥

र्ायेतां तादृशौ हस्तौ यादृशो मे परु ा स्स्थतौ ॥ ७२ ॥

त्वयाऽत्रैव सदा वासः कायजः सरु वरे श्वर ॥

लिंगे कृत्वा दयां दे व ममोपरर महत्तराम ् ॥ ७३ ॥

एतज्र्िाशयं नाथ मम नाम्ना धरातिे ॥

प्रलसद्वचधं यातु िोकस्य यावच्चन्द्राकजतारकाः ॥ ७४ ॥

अत्र यः कुरुते स्नानं धत्ृ वा मनलस दि


ु भ
ज म् ॥

ककंचचद्ववस्तु समग्रं तु तस्य संपत्स्यते ववभो ॥ ७५ ॥ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

अद्वयाहं दशजनं प्राप्तस्तव चैवाष्िमीटदने ॥

माधवस्य लसते पक्षे यस्माद्वब्राह्मणसत्तम ॥ ७६ ॥

तस्मात्संक्रमणं लिंगे तावकेऽस्स्मन्द्वववर्ोत्तम ॥

कररष्यालम न सन्दे हो टदनमेकमसंशयम ् ॥ ७७ ॥

यश्चात्र टदवसे प्राप्ते तीथेऽत्रैव भवोद्वभवे ॥

स्नानं कृत्वा रवेवाजर उदयं समप


ु स्स्थते ॥ ७८ ॥

पर्
ू तयष्यतत मे मतू तं त्वया संस्थावपतां द्वववर् ॥

कुष्िव्याचधववतनमक्
ुज तो मम िोकं स यास्यतत ॥ ७९ ॥

शेषकािेऽवप ववप्रेन्द्र अज्ञानववटहतादघात ् ॥

मस्ु क्तं प्राप्स्यत्यसंटदनधं मम वाक्याद्वद्वववर्ोत्तम ॥ ६.२०९.८० ॥

onlinesanskritbooks.com
तथा तवावप यौ हस्तौ तछन्नावेतावभ
ु ाववप ॥

तस्स्मन्योगेऽलभषेकात्तौः स्यातां भय
ू ोऽवप तादृशौ ॥ ८१ ॥

एष मे प्रत्ययो ववप्र भववष्यतत तवाऽधन


ु ा ॥

भय
ू ः स्नानं ववधाय त्वं ततो मतू तं ममाचजय ॥ ८२ ॥

अन्येऽवप व्यंगतां प्राप्ताः संयोगेऽत्र तव स्स्थते ॥

स्नात्वा मां पर्


ू तयष्यंतत मस्ु क्तं यास्यंतत ते द्वववर् ॥ ॥ ८३ ॥

एवमक्
ु त्वा सहस्रांशस्
ु ततश्चादशजनं गतः ॥

शंखोऽवप तत्क्षणात्स्नात्वा पर्


ू तयत्वा टदवाकरम ् ॥ ८४ ॥

यावत्पश्यतत चात्मानं तावद्वधस्तसमस्न्वतम ् ॥

आत्मानं पश्यमानस्तु ववस्मयं परमं गतः ॥ ८५ ॥

ततःप्रभतृ त तत्रैव कृत्वाऽऽश्रमपदं नप


ृ ॥

तपस्तेपे द्वववर् श्रेष्िो गतश्च परमां गततम ् ॥ ८६ ॥

तस्मात्त्वमवप रार्ेंद्र संयोगं प्राप्य तत्त्वतः ॥

तेनव
ै ववचधना स्नात्वा त्वं पर्
ू य टदवाकरम ् ॥ ८७ ॥

यश्चैतच्छृणुयास्न्नत्यं पिे द्ववा परु तो रवेः ॥

तस्यान्वयेऽवप नो कुष्िी कदाचचत्सम्प्रर्ायते ॥ ८८ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहताया षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शंखाटदत्यशंखतीथोत्पवत्तवत्त
ृ ांतवणजनंनाम
नवोत्तरद्वववशततमोऽध्यायः ॥ २०९ ॥ ॥ ॥

onlinesanskritbooks.com
॥ ॥ ववश्वालमत्र उवाच ॥ ॥

तच्ुत्वा वचनं तस्य दे वषेनाजरदस्य च ॥

लसद्वधसेनो महीपािः प्राप्य तं योगमत्त


ु मम ् ॥ १ ॥

माधवे मालस संप्राप्ते अष्िम्यां सय


ू व
ज ासरे ॥

सय
ू ोदये तु संप्राप्ते यावत्स्नात्वाऽचजयेद्रववम ् ॥२॥

तावत्कुष्िववतनमक्
ुज तः सहसा समपद्वयत ॥

ततो टदव्यवपभ
ु त्ूज वा सन्तोषं परमं गतः ॥ ३ ॥

प्रायस्श्चत्तं ततश्चक्रे तांबि


ू स्य च भक्षणम ् ॥

अज्ञानेन कृतं यच्च चण


ू प
ज त्रसमस्न्वतम ् ॥ ४ ॥

ततश्च परमां िक्ष्मीं संप्राप्तः स महीपततः ॥

वपतप
ृ त
ै ामहं राज्यं स प्रचक्रे यथा परु ा ॥ ५ ॥

एतत्ते सवजमाख्यातं शंखतीथजसमद्व


ु भवम ् ॥

माहात्म्यं पाचथजवश्रेष्ि ककं भय


ू ः श्रोतुलम च्छलस ॥ ६ ॥

॥ आनतज उवाच ॥ ॥

अत्याश्चयजलमदं ब्रह्मन्यत्त्वया पररकीततजतम ् ॥

य्िक्ष्मीस्तस्य सन्नष्िा चण
ू प
ज त्रस्य भक्षणात ् ॥ ७ ॥

कीदृक्तेन कृतं तस्य प्रायस्श्चत्तं ववशद्व


ु धय्रे ॥

कीदृक्तेन कृतं तच्च तनर्राज्यं यथा परु ा॥ ८ ॥

onlinesanskritbooks.com
॥ ववश्वालमत्र उवाच ॥ ॥

एषा पण्
ु यतमा मेध्या नागव्िी नराचधप ॥

अयथावत्कृता वक्त्रे बहून्दोषान्प्रयच्छतत ॥

तस्माद्वयत्नेन संभक्ष्या दत्त्वा चैव स्वशस्क्ततः ॥ ९ ॥

॥ आनतज उवाच ॥ ॥

नागव्िी कथं र्ाता कस्माद्वदोषो महान्स्मत


ृ ः ॥

अयथावद्वभक्षणाच्च तन्मे वक्तलु महाहजलस ॥ ६.२१०.१० ॥

॥ ववश्वालमत्र उवाच ॥ ॥

प्रश्नभारो महानेष त्वया मे पररकीततजतः ॥

तथावप च वटदष्यालम यटद ते कौतक


ु ं नप
ृ ॥

यस्मात्सञ्र्ायते दोषश्चण
ू प
ज त्रस्य भक्षणात ्॥ ११ ॥

अमत
ृ ाथं परु ा दे वम
ै चज थतः किशोदचधः ॥

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासकु कम ् ॥ १२ ॥

मख
ु दे शे बलििजननः पच्
ु छदे शऽे णखिाः सरु ाः ॥

वासद
ु े वमतेनव
ै सन्दधाराथ कच्छपः ॥ १३ ॥

मन्दरे भ्ममाणे तु प्रागेव नप


ृ सत्तम ॥

आनतज सहसा र्ातं रत्नबत्रतयमेव च ॥ १४ ॥

नीिांबरधरः कृष्णः परु


ु षो वक्रनालसकः ॥

कृष्णदन्तः स्थि
ू लशरा दीघजग्रीवो महोदरः ॥

onlinesanskritbooks.com
शप
ू ाजकारांतघ्ररे वाऽसौ चचवपिाक्षो भयावहः ॥ १५ ॥

तथा तद्रवू पणी तस्य कुभायाज राक्षसी यथा ॥

लशशन
ु ांगलु ििननेन गभजश्रमपरायणा ॥ १६ ॥

ततो दे वगणाः सवे दानवाश्च ववशेषतः ॥

मन्थानं तत्पररत्यज्य तान्ग्रहीतंु प्रधाववताः ।। १७ ॥

अथ तास्न्वकृतान्दृष्ट्वा सवे शंकासमस्न्वताः ॥

र्गह
ृ ु नव
प रार्ेंद्र र्हसश्ु च परस्परम ् ॥ १८ ॥

अथोवाच बलिदप त्यः कृतांर्लिपि


ु ः स्स्थतः ॥

ब्रह्माऽऽटद य्िभेत्सवं यत्परु स्तात्प्रर्ायते ॥ १९ ॥

रत्नबत्रतयमेतद्वचध तस्माद्वगह्
ृ णातु पद्वमर्ः ॥

येन लसद्वचधभजवेदस्स्मन्मन्थने कस्य चाऽपजणात ् ॥ ६.२१०.२० ॥

तद्ववाक्यं ववष्णुना तस्य शंलसतं शंकरे ण तु ॥

इंद्राद्वयैश्च सरु ै ः सवपदाजनवैश्च ववशेषतः २१॥

एतस्स्मन्नंतरे ब्रह्मा र्ग्राह बत्रतयं च तत ्॥

दाक्षक्षण्यात्सवजदेवानामतनच्छन्नवप पाचथजव ॥

ममन्थःु सागरं रार्न्पन


ु स्ते यत्नमाचश्रताः ॥ २२ ॥

ततश्च वारुणी र्ाता टदव्यगन्धसमस्न्वता ॥

बलिना संगह
ृ ीता सा प्रत्यक्षं बिववद्वववषः ॥ २३ ॥

आवते चापरे र्ाते तनष्क्रांतः कौस्तभ


ु ो मणणः ॥

onlinesanskritbooks.com
स गह
ृ ीतो महारार् ववष्णुना प्रभववष्णुना ॥ २४ ॥

अथापरे स्स्थते तत्र महावते तनशापततः ॥

सञ्र्ातः स वष
ृ ांकेन संगह
ृ ीतश्च तत्क्षणात ् ॥ २५ ॥

पाररर्ातस्ततो र्ातो टदव्यगन्धसमस्न्वतः ॥

स गह
ृ ीत्वा सरु ै ः सवपः स्थावपतो नंदने वने ॥ २६ ॥

तस्यानंतरमेवाथ सरु भी वत्ससंयत


ु ा ॥

तनष्क्रांता व्योममागेण गोिोकं समवस्स्थता ॥ २७ ॥

ततो धन्वंतररर्ाजतो बबभ्द्वधस्ते कमंडिम


ु ्॥

संपण
ू म
ज मत
ृ ेनव
ै स दे वद
ै ाजनवैनप
ृ ॥ २८ ॥

गह
ृ ीतो यग
ु पत्क्रुद्वधैः परस्परस्र्गीषया ॥

दे वानां हस्तगो वैद्वयो दै त्यानां च कमण्डिःु ॥ २९ ॥

ततस्तं िोभसंयक्
ु ता ममंथःु सागरं नप
ृ ॥

पद्वमहस्तात्र संर्ाता ततो िक्ष्मीः लसतांबरा ॥ ६.२१०.३० ॥

स्वयमेव वत
ृ ो ववष्णुस्तया पाचथजवसत्तम ॥

मथयमाने ततोतीव समद्र


ु े दे वदानवैः ॥ ३१ ॥

कािकूिं समत्ु पन्नं येन सवे सरु ासरु ाः ॥

संप्राप्ताः परमं कष्िं प्रभननाश्च टदशो दश ॥ ३२ ॥

तं दृष्ट्वा भगवाञ्छं भस्


ु तीडं तीवपराक्रमः ॥

भक्षयामास रार्ेंद्र नीिकण्िस्ततोऽभवत ् ॥ ३३ ॥

onlinesanskritbooks.com
अथ संत्यज्य मंथानं मंदरं वासकु कं तथा ॥

अमत
ृ ाथेऽभवद्वयद्व
ु धं दै त्यानां ववबध
ु ःै सह ॥ ३४ ॥

अथ स्त्रीरूपमाधाय ववष्णद
ु प त्यानव
ु ाच तान ् ॥

ततो हृष्िो बलिस्तस्यै दत्त्वा पीयष


ू मेव तत ् ॥ ३५ ॥

ववश्वासं परमं गत्वा यद्व


ु धं चक्रे सरु ै ः सह ॥

ततो ववष्णःु पररत्यज्य स्त्रीरूपं परु


ु षाकृततः ॥ ३६ ॥

तदे वामत
ृ मादाय ययौ यत्र टदवौकसः ॥

अब्रवीत्तान्सहृ
ु ष्िात्मा वपवध्वममत
ृ ं सरु ाः ॥ ३७ ॥

येनामरत्वमासाद्वय व्यापादयत दानवान ् ॥

ते तथेतत प्रततज्ञाय पपःु पीयष


ू मत्त
ु मम ् ॥ ३८ ॥

अमराश्च ततो र्ाता र्घ्नःु संख्ये महासरु ान ् ॥ ३९ ॥

तेषां पानववधौ तत्र वतजमाने महीपते ॥

राहुववजबध
ु रूपेण पपौ पीयष
ू मत्ु सक
ु ः ॥ ६.२१०.४० ॥

स िक्षक्षतो महादै त्यश्चंद्राकाजभ्यां च तत्क्षणात ् ॥

तनवेटदतो हरे रार्न्नायं दे वो महासरु ः ॥ ॥ ४१ ॥

तच्ुत्वा वासद
ु े वेन तस्य चक्रं सद
ु शजनम ्॥

वधाय पाचथजवश्रेष्ि मक्


ु तं वज्रसमप्रभम ् ॥ ४२ ॥

यावन्मात्रं शरीरं तत्तस्य व्याप्तं महीपते ॥

अमत
ृ ेन ततः कृत्तममोघेनावप तस्च्छरः ॥ ४३ ।।

onlinesanskritbooks.com
ततोऽमरत्वमापन्नः स यावस्त्संटहकासत
ु ः ॥

तावत्प्रोक्तोऽच्यत
ु ेनाथ साम्ना परमव्गुना ॥ ४४ ।।

त्यर् दै त्यान्महाभाग दे वानां संमतो भव ॥

संप्राप्स्यलस परां पर्


ू ां सदा त्वं ग्रहमंडिे ॥ ४५ ॥

स तथेतत प्रततज्ञाय त्यक्त्वा तान्दै त्यसत्तमान ् ॥

पर्
ू ां प्राप्नोतत मत्याजनां संस्स्थतो ग्रहमण्डिे ॥ ४६ ॥

एतस्स्मन्नंतरे दै त्या तनस्र्जताः सरु सत्तमैः ॥

टदशो र्नमःु पररत्रस्ताः केचचन्मत्ृ यम


ु प
ु ागताः ॥ ४७ ॥

पीतशेषं च पीयष
ू ं स्थावपतं नन्दने वने ॥

नागरार्स्य यत्रैव स्स्थतमािानमेव च ॥ ४८ ॥

अहतनजशं मदस्रावी करींद्रः सोऽवप संस्स्थतः ॥

तत्प्रभावैः प्रलभन्नः स पीयष


ू स्य कमंडिःु ॥४९॥

ततो व्िी समत्ु पन्ना तस्माच्चैव कमण्डिोः ॥

तत्रािानसमारूढा वद्व
ृ चधं च परमां गता ॥ ६.२१०.५० ॥

तदद्व
ु भवातन पत्राणण गह
ृ ीत्वा सरु सत्तमाः ॥

अपव
ू ाजणण सग
ु ंधीतन मत्वा ते भक्षयंतत च ॥ ५१ ॥

वक्त्रशद्व
ु चधकृते रार्स्न्वशेषण
े प्रहवषजताः ॥ ५२ ॥

अथ धन्वतररवपद्वयः स्वबद्व
ु ध्या पचृ थवीपते ॥

नागािाने यतो र्ाता नागव्िी भववष्यतत ॥ ५३ ॥

onlinesanskritbooks.com
सदा स्मरस्य संस्थानं मम वाक्याद्वभववष्यतत ॥

नागव्िीतत वै नाम तस्याश्चक्रे ततः परम ् ॥ ५४ ॥

संयोगं च चकाराथ तांबि


ू ं र्ायते यथा ॥

पग
ू ीफिेन चण
ू ेन खटदरे णावप पाचथजव ॥ ५५ ॥

कस्यचचत्त्वथ कािस्य वाणीवत्सरको नप


ृ ः ॥

प्रतोषं नीतवाञ्छक्रं तपसा तनमजिेन च ॥ ५६ ॥

ततस्तत्तपसा तुष्ि इन्द्रो वचनमब्रवीत ् ॥ ५७ ॥

॥ इन्द्र उवाच ॥ ॥

भोभोः पाचथजव तुष्िोऽस्स्म तपसाऽनेन सांप्रतम ् ॥

ब्रटू ह यत्ते वरं दद्वलम मनसा वांतछतं सदा ॥ ५८ ॥

सोऽब्रवीद्वयटद मे तष्ु िो यटद दे यो वरो मम ॥

ववमानं खेचरं दे टह येनागच्छालम ते गह


ृ े ॥

तनत्यमेव धरापष्ृ िाद्ववंदनाथं तव प्रभो ॥५९॥

स तथेतत प्रततज्ञाय हं सबटहजणनाटदतम ् ॥

ववमानं प्रददौ तस्मै मनोमारुतवेगधक


ृ ् ॥ ६.२१०.६० ॥

स तत्र तनत्यमारुह्य प्रयातत बत्रदशाियम ् ॥

भक्त्या परमया यक्


ु तः सहस्राक्षं प्रवंटदतुम ् ॥ ६१ ॥

तस्य शक्रः स्वहस्तेन तांबि


ू ं च प्रयच्छतत ॥

स च तद्वभक्षयामास प्रहृष्िे नांतरात्मना ॥ ६२ ॥

onlinesanskritbooks.com
वद्व
ृ धभावेऽवप संप्राप्ते तस्य कामोऽत्यवद्वजधत ॥

तांबि
ू स्य प्रभावेन सम
ु हान्पचृ थवीपते ॥ ६३ ॥

अथ शक्रमव
ु ाचेदं स रार्ा ववनयास्न्वतः ॥

नागव्िीप्रदानेन प्रसादो मे ववधीयताम ् ॥ ६४ ॥

मत्यजिोके समानेतंु प्रचारं येन गच्छतत ॥

स तथेतत प्रततज्ञाय तस्मै तां प्रददौ तदा ॥ ६५ ॥

गत्वा तनर्परु ं सोवप स्वोद्वयानेऽस्थापयत्तदा ॥

ततः कािेन महता प्रचारं सा गता क्षक्षतौ ॥ ६६ ॥

यस्याः स्वादनतो िोकः कामात्मा समपद्वयत ॥

न कस्श्चद्वयर्नं चक्रे यार्नं च ववशेषतः ॥

अन्या धमजकक्रयाः सवाजः प्रणष्िा धमजसंभवाः ॥ ६७ ॥

ततो दे वगणाः सवे यज्ञभागवववस्र्जताः ॥

पीड्यमानाः क्रुधा ववष्िा गत्वा प्रोचःु वपतामहम ् ॥ ६८ ॥

मत्यजिोके सरु श्रेष्ि नष्िा धमजकक्रया भश


ृ म् ॥

कामासक्तो यतो िोकस्तांबि


ू स्य च भक्षणात ् ॥

तस्मात्कुरु प्रसादं नो येनास्माकं कक्रया भवेत ् ॥ ६९ ॥

एतस्स्मन्नेव कािे तु पष्ु करस्थं वपतामहम ् ॥

यर्नाथे समायातं दररद्रो वीक्ष्य पाचथजव ॥ ६.२१०.७० ॥

प्रणणपत्य ततः प्राह ववनयावनतः स्स्थतः ॥

onlinesanskritbooks.com
तनववजण्णोऽहं सरु श्रेष्ि ब्राह्मणानां गह
ृ े स्स्थतः ॥ ७१ ॥

तस्मात्कीतजय मे स्थानं श्रेष्िं ववत्तवतां टह यत ् ॥

तत्र सञ्र्ायते तस्ृ प्तः शाश्वती प्रचरु ा प्रभो ॥ ७२ ॥

तस्य तद्ववचनं श्रत्ु वा चचरं ध्यात्वा वपतामहः ॥

अब्रवीच्च दररद्रं तं तछद्राथं धतनना लमह ॥ ७३ ॥

चण
ू प
ज त्रे त्वया वासः सदा कायो दररद्र भोः ॥

तांबि
ू स्य तु पणाजग्रे भायजया मम वाक्यतः ॥ ७४ ॥

पणाजनां चैव वंत


ृ ेषु सवेषु त्वत्सत
ु ेन च ॥

रात्रौ खटदरसारे च त्वं ताभ्यां सवजदा वस ॥ ७५ ॥

धतननां तछद्रकृत्प्रोक्तमेतत्स्थानचतुष्ियम ् ॥

पाचथजवानां ववशेषण
े मम वाक्या द्वडर् द्रत
ु म ् ॥ ७६ ॥

॥ नारद उवाच ॥ ॥

एतत्ते सवजमाख्यातं यत्पष्ृ िोऽस्स्म नराचधप ॥ ७७ ॥

तांबि
ू ोत्थातन तछद्राणण यथा स्यध
ु तज ननालमह ॥

तातन सवाजणण चीणाजतन त्वया रार्न्नर्ानता ॥

तेन वै ववभवोस्च्छवत्तः संर्ाता सहसा नप


ृ ॥ ७८ ॥

॥ रार्ोवाच ॥ ॥

तदथजमवप मे ब्रटू ह प्रायस्श्चत्तं मन


ु ीश्वर ॥

कदाचचद्वभक्षणं मे स्यात्तांबि
ू स्य तथाववधम ् ॥ ७९ ॥

onlinesanskritbooks.com
येन सञ्र्ायते शद्व
ु चधः कुतांबि
ू समद्व
ु भवा ॥ ६.२१०.८० ॥

॥ ववश्वा लमत्र उवाच ॥ ॥

शण
ृ ु रार्न्प्रवक्ष्यालम प्रायस्श्चत्तं तु यच्चरे त ् ॥

आश्वासनेन शद्व
ु ध्यथं कुतांबि
ू स्य भक्षणात ् ॥ ८१ ॥

पवजकािं समद्व
ु टदश्य सम्यक्रद्वधासमस्न्वतः ॥

आनयेद्वब्राह्मणं रार्न्वेदवेदांगपारगम ् ॥ ८२ ॥

प्रक्षा्य चरणौ तस्य वाससी पररधापयेत ् ॥

संपज्
ू य गंधपष्ु पाद्वयैस्ततः पत्रं टहरण्मयम ् ॥

स्वशक्त्या कारतयत्वाऽथ चण
ू े मक्
ु ताफिं न्यसेत ् ॥ ८३ ॥

पग
ू ीफिं च वैडूयं खटदरं रूप्यमेव च ॥

मन्त्रेणानेन ववप्राय तथैव च समपजयेत ् ॥ ८४ ॥

यन्मया भक्षक्षतं पव
ू ं वन्ृ तं पत्रसमद्व
ु भवम ्॥

चण
ू प
ज त्रं तथैवान्यद्रात्रौ खटदरमेव च ॥ ८५ ॥

तस्य पापस्य शद्व


ु ध्यथं तांबि
ू ं प्रततगह्
ृ यताम ् ॥

ततस्तु ब्राह्मणो मंत्रमेवं रार्न्नद


ु ाहरे त ् ॥ ८६ ॥

यर्मानटहताथाजय सवजपापववशद्व
ु धये ॥

अज्ञानाज्ज्ञानतो वावप कुतांबि


ू ं प्रभक्षक्षतम ् ॥ ८७ ॥

भक्षतयष्यलस यच्चान्यत्कदाचचन्मे प्रसादनात ् ॥

तस्य दोषो न ते भावी मम वाक्यादसंशयम ् ॥ ८८ ॥

onlinesanskritbooks.com
अनेन ववचधना दत्त्वा तांबि
ू ं शद्व
ु चधमाप्नय
ु ात ् ॥

कुतांबि
ू स्य दोषेण गह्
ृ यते न नरो नप
ृ ॥ ८९ ॥

तस्मात्त्वं टह महारार् डतमेतत्समाचर ॥

बहु पण्
ु यतमं ह्येतन्महाभोगवववद्वजधनम ् ॥ ६.२१०.९० ॥

यः प्रयच्छतत रार्ेन्द्र ववचधनानेन भस्क्ततः ॥

र्न्मर्न्मान्तरे वावप न तांबि


ू ेन मच्
ु यते ॥ ९१ ॥

तांबि
ू ं भक्षतयत्वा यो नैतद्वदानं प्रयच्छतत ॥

तांबि
ू वस्र्जतः सोऽत्र भवेज्र्न्मतनर्न्मतन ॥ ९२ ॥

तांबि
ू वस्र्जतं यस्य मख
ु ं स्यात्पचृ थवीपते ॥

कृपणस्य दररद्रस्य तद्वबबिं न टह तन्मख


ु म ् ॥ ९३ ॥

तांबि
ू ं ब्राह्मणेन्द्राय यो दत्त्वा प्राक्प्रभक्षयेत ् ॥

सरू
ु पो भानयवान्दक्षो भवेज्र्न्मतनर्न्मतन ॥ ९४ ॥

एतत्ते सवजमाख्यातं कुतांबि


ू स्य भक्षणात ् ॥

यत्फिं र्ायते पंस


ु ां यद्वदानेन महीपते ॥ ९५ ॥

शंखाटदत्यानष
ु ग
ं ेण तांबि
ू स्य च भक्षणे ॥

ये दोषा ये गण
ु ा रार्न्दानं चैव प्रभक्षणे ॥ ९६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये तांबि
ू ोत्पवत्त तांबि
ू माहात्म्यवणजनंनाम
दशोत्तरद्वववशततमोऽध्यायः ॥ २१० ॥ ॥ ॥ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

onlinesanskritbooks.com
राज्ञो दाररद्र्यदोषस्य कुष्िव्याधेश्च कारणम ् ॥

कथतयत्वा पन
ु ः प्राह नारदो मतु नसत्तमः ॥ १ ॥

॥ नारद उवाच ॥ ॥

एतत्ते सवजमाख्यातं रार्न्कुष्िस्य कारणम ् ॥

दाररद्र्यस्य च यत्सम्यनज्ञात्वा टदव्येन चक्षुषा ॥ २ ॥

अधन
ु ा संप्रवक्ष्यालम यथा तव पराभवः ॥

शत्रभ्
ु यः संप्रर्ातोऽत्र द्वववर्ानामपमानतः ॥ ३ ॥

आनताजचधपततयोऽत्र कस्श्चद्राज्येऽलभवषच्यते ॥

स पव
ू ं गच्छतत ग्रामं नागराणां प्रभस्क्ततः ॥ ४ ॥

त्वया तत्कस््पतं रार्न्नैव दत्तं प्रमादतः ॥

पराभत
ू ा द्वववर्ास्ते च याचमाना मह
ु ु मह
ुज ु ः ॥ ५ ॥

तथा कोपवशाद्वयातन शासनातन द्वववर्न्मनाम ् ॥

िोवपतातन त्वयान्यातन वपतप


ृ त
ै ामहातन च ॥ ६ ॥

तेन तेऽत्र पराभतू तः संर्ाता शत्रस


ु ंभवा ॥

एवं ज्ञात्वा द्वववर्ेद्राणां शास नातन प्रयच्छ भोः ॥ ७ ॥

गह
ृ ीतातन च यान्येव तेषां मोक्षं समाचर ॥

तच्ुत्वा पाचथजवः सोऽथ शंखतीथे प्रभस्क्ततः ॥ ८ ॥

स्नात्वा ववप्रान्समा हूय मध्यगेन समस्न्वतान ् ॥

शंखाटदत्यस्य परु तः प्रक्षा्य चरणौ नप


ृ ॥ ९ ॥

onlinesanskritbooks.com
ददौ च शासनशतं प्रक्षा्य चरणांस्ततः ॥

षड्ववंशत्यचधकं रार्ा नागराणां महात्मनाम ् ॥ ६.२११.१० ॥

एतस्स्मन्नंतरे तत्र शत्रवो ये च संस्स्थताः ॥

सवे मत्ृ यंु समापन्ना ब्राह्मणानां प्रसादतः ॥ ११ ॥

ववश्वालमत्र उवाच ॥ ॥

एतत्ते सवजमाख्यातं शंखतीथजसमद्व


ु भवम ् ॥

प्रभावं पाचथजवश्रेष्ि ककं भय


ू ः श्रोतलु मच्छलस ॥ १२ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शंखतीथजमाहात्म्यवणजनंनामैकादशोत्तरद्वववशततमोऽध्यायः
॥२११॥ ॥ छ ॥ ॥

॥ ऋषय ऊचःु ॥ ॥

श्रत
ु ं तीथजत्रयं पण्
ु यं हािकेश्वरसंक्षज्ञते ॥

क्षेत्रऽे त्र यत्त्वया प्रोक्तमस्माकं सत


ू नंदन ॥ १ ॥

ववश्वालमत्रीयमाहात्म्यं श्रोतु लमच्छामहे वयम ्॥

सांप्रतं तत्समाचक्ष्व परं कौतूहिं टह नः ॥ २ ॥

॥ सत
ू उवाच ॥ ॥

समद्र
ु स्यावप पारोऽत्र िक्ष्यते च क्षक्षतेरवप ॥

तारकाणां मन
ु ेस्तस्य न गण
ु ानां द्वववर्ोत्तमाः ॥ ३ ॥

िक्ष्यते केनचचत्पारो गाधेः पत्र


ु स्य धीमतः ॥

क्षबत्रयोऽवप द्वववर्त्वं यः संप्राप्तो द्वववर्सत्तमाः॥ ॥ ४

onlinesanskritbooks.com
अंत्यर्त्वं गतस्यावप बत्रशंकोः पचृ थवीपतेः ॥

यज्ञभागभर्
ु ो दे वाः प्रत्यक्षेण ववतनलमजताः ॥ ५ ॥

ब्रह्मणः स्पधजया येन परु ा सस्ृ ष्िद्वजववर्ोत्तमाः ॥

प्रारब्धा च ततो दे वःै प्रणणपत्य तनवाररतः ॥ ६ ॥

तस्य तीथजस्य माहात्म्यं साप्रतं वदतो मम ॥

श्रय
ू तां ब्राह्मणश्रेष्िाः सवजपातकनाश नम ् ॥ ७ ॥

तेन तत्र कृतं कुण्डं स्वहस्तेन महात्मना ॥

शस्त्रं ववनावप भप
ू ष्ृ िं प्रववदायज समंततः ॥ ८ ॥

तत्र ध्यात्वा समानीता पातािाज्र्ाह्नवी नदी ॥

मत्यजिोके समायातं यस्यास्तोयं सतु नमजिम ् ॥ ९ ॥

सस्
ु वाद ु च तथा स्नानात्सवजपातकनाशनम ् ॥

तेनावप स्थावपतस्तत्र भास्करो वाररत स्करः ॥ ६.२१२.१० ॥

यः सप्तम्यां सय
ू व
ज ारे स्नात्वा तस्य हृदे शभ
ु े ॥

माघमासे लसते पक्षे नमस्यतत टदवाकरम ् ॥

स कुष्िै मच्
ुज यते सवपस्तथा पापैद्ववज वर्ो त्तमाः ॥ ११ ॥

पस्श्चमोत्तरटदनभागे तस्यास्स्त र्िसंभवा ॥

धन्वंतररकृता वापी सवजरोगववनालशनी ॥ १२ ॥

तत्र पव
ू ं तपस्तेपे धन्वं तरररुदारधीः ॥

ववन्दे तपसा यक्


ु तो ध्यायमानः समाटहतः ॥ १३ ॥

onlinesanskritbooks.com
ततः कािेन महता संतुष्िस्तस्य भास्करः ॥

उवाच वरदोऽस्मीतत प्राथजयस्व महामते ॥ १४ ॥

॥ धन्वंतरररुवाच ॥ ॥

अत्र कुण्डे नरो भक्त्या यः स्नानं कुरुते ववभो ॥

तस्य स्यात्सवजरोगाणां संक्षयः सरु सत्तम ॥ १५ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

अद्वय शस्ते टदने योऽत्र सप्तम्यां रवववासरे ॥

सय
ू ोदये नरः स्नानं कररष्यतत समाटहतः ॥

व्याचधग्रस्तः स नीरोगस्तत्क्षणात्संभववष्यतत ॥ १६ ॥

नीरोगश्चेस्प्सतान्कामास्न्नष्कामो मोक्षमेष्यतत ।१ १७ ॥

एवमक्
ु त्वा सरु श्रे ष्िोंऽतधाजनं स गतो रववः ॥

धन्वन्तररः प्रहृष्िात्मा स्वस्थानं च गतस्ततः ॥ १८ ॥

कस्यचचत्त्वथ कािस्य रत्नाक्षोऽथ महीपततः ॥

अयोध्याचध पततः ख्यातः सय


ू व
ज ंशसमद्व
ु भवः ॥ १९ ॥

कृतज्ञश्च वदान्यश्च स्वदारतनरतः सदा ॥

शरू ः परमतेर्स्वी सवजशत्रतु नषद


ू नः ॥ ६.२१२.२० ॥

पव
ू क
ज मजववपाकेन तस्य भलू मपतेद्ववज वर्ाः ॥

कुष्िव्याचधरभद्र
ू ौद्रो दस्ु श्चककत्स्यो र्गत्त्रये ॥२१॥

तदस्स्त नौषधं िोके यत्तेन न कृतं द्वववर्ाः ॥

onlinesanskritbooks.com
कुष्िग्रस्तेन वा दानं यत्र दत्तं महात्मना ॥ २२ ॥

यथायथौषधान्येव स करोतत ददातत च ॥

तथातथा तस्य कायो व्याचधना क्षालमतो भश


ृ म ् ॥ २३ ॥

ततो वैरानयमापन्नः स नप
ृ ो द्वववर्सत्तमाः ॥

पत्र
ु ं राज्येऽथ संस्थाप्य वांछयामास पावकम ् ॥

तनवषद्वधोऽवप टह तैः सवपः कित्रैराप्तसेवकैः ॥ २४ ॥

दत्त्वा दानातन ववप्रेभ्यः पर्


ू तयत्वा सरु ोत्तमान ् ॥

संभाष्य च सहृ
ु द्ववगं शासतयत्वा तनर्ं सत
ु म ् ॥ २५ ॥

एतस्स्मन्नेव कािे तु भ्ममाणे यदृच्छया ॥

कस्श्चत्कापजटिकः प्राप्तो टदव्यरूपवपध


ु रज ः ॥ २६ ॥

अथासौ व्याकुिं दृष्ट्वा तत्सवं नप


ृ तेः परु म ् ॥

अपच्
ृ छद्वववस्मयाववष्िो दृष्ट्वा कस्ञ्चन्नरं द्वववर्ाः ॥ २७ ॥ ॥

॥ कापजटिक उवाच ॥ ॥

ककमेषा व्याकुिा भद्रे सवाज र्ाता महापरु ी ॥

तनरानन्दाऽश्रप
ु ण
ू ाजक्षैबाजिवद्व
ृ धैतनजषवे वता ॥ २८ ॥

सोऽब्रवीन्नप
ृ ततश्चायं कुष्िव्याचधसमस्न्वतः ॥

साधतयष्यतत सन्दीप्तं सतु नववजण्णो हुताशनम ् ॥ २९ ॥

तेनेयं नगरी कृत्स्ना परं दःु खमप


ु ागता ॥

गण
ु रै स्य समाववष्िा नन
ू ं मत्ृ यंु प्रयास्यतत ॥ ६.२१२.३० ॥

onlinesanskritbooks.com
तच्ुत्वा सत्वरं गत्वा नप
ृ ं कापजटिकोऽब्रवीत ् ॥ ३१ ॥

सवं र्नं नरे न्द्रस्य मत


ृ ं र्ीवापयस्न्नव ॥

मा नप
ृ ानेन दःु खेन व्याचधर्ेन हुताशनम ् ॥

प्रववश त्वं स्स्थते तीथे सवजव्याचधक्षयावहे ॥ ३२ ॥

मदीयो भप
ू ते दे ह ईदृगासीद्वयथा तव ॥

तत्र स्नातस्य सद्वयोऽथ र्ात ईदृक्पन


ु ः प्रभो ॥ ३३ ॥

सप्तम्यां सय
ू व
ज ारे ण भास्करस्योदयं प्रतत ॥

यस्तत्र कुरुते स्नानं व्याचधग्रस्तो नरो भवु व ॥३४॥

स व्याचधना ववतन मक्


ुज तस्तत्क्षणात्क्पतां डर्ेत ्॥

तथा पापववतनमक्
ुज तो यथाहं नप
ृ सत्तम ॥३५॥

॥ रार्ोवाच ॥ ॥

कस्स्मन्दे शे महातीथं तादृशं वद मे द्रत


ु म ् ॥ ॥ ३६ ॥

॥ कापजटिकउवाच ॥ ॥

अस्स्त भलू मतिे ख्यातं नागरं क्षेत्रमत्त


ु मम ् ॥

कुष्िव्याचधसमाक्रांतो गतोऽहं तत्र भप


ू ते ॥ ३७ ॥

तस्य सन्दशजनाथाजय तीथजयात्रापरायणः ॥

तत्र मां दीनमािोक्य व्याचधग्रस्तं सद


ु ःु णखतम ्॥

कस्श्चत्तत्राश्रयः प्राह तपस्वी कृपयास्न्वतः ॥ ३८ ॥

पस्श्चमो त्तरटदनभागे दे वस्य र्िशातयनः ॥

onlinesanskritbooks.com
तीथजमस्स्त महापण्
ु यं ववश्वालमत्रर्िावहम ्॥३९॥

तत्र गत्वा कुरु स्नानं सप्तम्यां रवववासरे ॥

माघमासे तु संप्राप्ते शक्


ु िपक्षे ववशेषतः ॥ ६.२१२.४० ॥

येन तनयाजतत ते कुष्िो भास्करस्योदयं प्रतत ॥

तच्ुत्वाऽहं च तत्प्राप्तः सप्तम्यां सय


ू स
ज ंयस्ु र् ॥

ततश्च कृतवान्स्नानं तनर्जरे तत्र शांभवे ॥४१॥

ततस्तस्माद्वववतनष्क्रांतो यावत्पश्याम्यहं तनम


ु ्॥

तावन्नप
ृ ेदृशी र्ाता सत्यमेतत्तवोटदतम ् ॥४२॥

तस्मात्त्वमवप रार्ेंद्र तत्र स्नानं समाचर ॥

सप्तम्यां सय
ू व
ज ारे ण भास्करस्योदयं प्रतत ॥४३॥

येन ते नश्यतत व्याचधववजशष


े मवप पातकम ् ॥

तच्ुत्वा स नप
ृ स्तण
ू ं तेनव
ै सटहतो ययौ ॥ ४४ ॥

चकार स तथा स्नानं सप्तम्यां सय


ू व
ज ासरे ॥

माघमासे तु संप्राप्ते ववश्वालमत्रर्िे शभ


ु े ॥ ४५ ॥

ततः कुष्िववतनमक्
ुज तस्तत्क्षणात्समपद्वयत ॥

टदव्यरूपवपद्व
ु जधारी कामदे व इवापरः ॥ ४६ ॥

अथ तुष्िो नरें द्रस्तु तस्मै कापजटिकाय च ॥

ददौ कोटित्रयं हे म्नः प्रोवाच स ततो वचः ॥ ४७॥

त्वत्प्रसादाद्वववमक्
ु तोऽस्स्म रोगादस्मात्सद
ु ारुणात ् ॥

onlinesanskritbooks.com
तस्मात्त्वं गच्छ गेहं स्वं स्थास्येऽहं चात्र तनभजरम ् ॥ ४८ ॥

कररष्यालम तपो तनत्यं स्वकित्रसम स्न्वतः ॥

राज्ये संस्थावपतः पत्र


ु ः समथो राज्यकमजणण ॥ ४९ ॥

इत्यक्
ु त्वा प्रेरयामास तं तथान्यान्समागतान ् ॥

सेवकास्वगह
ृ ायैव स्वयं तत्रैव संस्स्थतः ॥ ६.२१२.५० ॥

कृत्वाऽऽश्रमपदं रम्यं स्वकित्रसमस्न्वतः ॥

संप्राप्तश्च परां लसद्वचधं कािेन द्वववर्सत्तमाः ॥ ५१ ॥

तस्य नाम्ना ततः ख्यातं तीथज मेतस्त्त्रववष्िपे ॥

सवजव्याचधहरं रम्यं सवजपातकनाशनम ् ॥५२॥

तेन संस्थावपतस्तत्र दे वदे वो टदवाकरः ॥

रत्नाटदत्य इतत ख्यातो तनर्नाम्ना महा त्मना ॥ ५३ ॥

सप्तम्यां सय
ू व
ज ारे ण तत्र स्नात्वा प्रपश्यतत ॥

यस्तु पापववतनमक्
ुज तः सय
ू ि
ज ोकं स गच्छतत ॥ ५४ ॥

यदन्यत्तत्र संवत्त
ृ ं क्षेत्रर्ातं द्वववर्ो त्तमाः ॥

तदहं कीतजतयष्यालम शण
ृ ुध्वं सस
ु माटहताः ॥ ५५ ॥

आसीत्तत्र पम
ु ान्कस्श्चद्वदे शे ग्राम्यो र्रात्मकः ॥

कुष्िी तथावप तनत्यं स करोतत पशु रक्षणम ् ॥५६॥

एकदा रक्षतस्तस्य पशंस्


ू तत्र चगरे रधः ॥

एकः पशवु वजतनष्क्रांतः सत्पथात्तण


ृ िोभतः ॥५७॥

onlinesanskritbooks.com
सप्तम्यां रवववारे ण पतततस्तस्य तनर्जरे ॥

न च संिक्षक्षतस्तेन गच्छमानः कथंचन ॥ ५८ ॥

अथ यावद्वगह
ृ े सोऽथ भोर्नाथं समद्व
ु यतः ॥

तावत्तस्य पशोः स्वामी भत्सजयन्समप


ु ागतः ॥५९॥

नायातः स पशःु कस्मान्मदीयो मामके गह


ृ े ॥

तस्मादानय तं शीघ्रं नो चेत्प्राणान्हरालम ते ॥ ६.२१२.६० ॥

॥ सत
ू उवाच ॥ ॥

तच्ुत्वा भय संत्रस्तः स कुष्िी सत्वरं ययौ ॥

तेन मागेण येनव


ै टदवा भ्ांतो महीतिे ॥ ६१ ॥

अथ दरू ात्स शश्र


ु ाव तस्य रावं पशोस्तदा ॥

पतततस्य महागते तनशांते तमलस स्स्थते ॥६२॥

ततो गत्वाऽथ तं गतं प्रववश्य र्िमध्यतः ॥

चकषज तं पशंु कृच्रात्पंकमध्यात्सद


ु ारुणात ् ॥

समादायाथ तं हम्यं प्रर्गाम शनैःशनैः ॥ ६३ ॥

अपजतयत्वाथ तं तस्य स्वकीयं त्वाश्रमं गतः ॥ ६४ ॥

ततः सप्ु तो महाभागाः स प्रबद्व


ु धः पन
ु यजदा ॥

प्रभाते वीक्षते गात्रं यावत्कुष्िवववस्र्जतम ् ॥ ६५ ॥

शोभया परया यक्


ु तं ववस्मयोत्फु्ििोचनः ॥

चचंतयामास ककं ह्येतदकस्माद्रोगसंक्षयः ॥ ६६ ॥

onlinesanskritbooks.com
नन
ू ं तस्य प्रभावोऽयं तीथजस्याद्वय तनशागमे ॥

मयावगाटहतं यच्च पशोरथं सक


ु द्वजदमम ् ॥ ६७ ॥

ततश्च वीक्षयामास तेन गत्वा सक


ु ौतक
ु ात ् ॥

यावत्कंडूववतनमक्
ुज तस्तेर्सा पररवाररतः ॥ ६८ ॥

तत्र स्थाने स्वयं गत्वा ज्ञात्वा च तीथजमत्त


ु मम ् ॥

तपस्तेपे स तत्रैव ध्यायमानो टदवाकरम ् ॥६९॥

अरण्यवालसनं सम्यस्नदवारात्रमतंटद्रतः ॥

गतश्च परमां लसद्वचधं दि


ु भ
ज ां बत्रदशैरवप ॥ ६.२१२.७० ॥

तस्मात्सवजप्रयत्नेन तत्र स्नानं समाचरे त ् ॥ ७१ ॥

पर्
ू येच्चावप तं दे वं भास्करं वाररतस्करम ् ॥

अद्वयावप कलिकािेऽवप तत्र स्नातो नरः शचु चः ॥ ७२ ॥

तत्र पण्
ु यर्िे कुण्डे सप्तम्यां सय
ू व
ज ासरे ॥

यस्तं पर्
ू यते भक्त्या सोऽवप पापैः प्रमच्
ु यते ॥७३॥

गायत्र्यष्िसहस्रं यो र्पेत्तत्परु तः स्स्थतः ॥

सोऽवप रोगववतनमक्
ुज तो मच्
ु यते सवजपातकैः ॥ ७४ ॥

तस्योद्वदे शन
े यो दद्वयाद्वधेनंु श्रद्वधासमस्न्वतः ॥

न तस्यान्वयर्ातोऽवप व्याचधना पररगह्


ृ यते ॥ ७८५ ॥

एतद्ववः सवजमाख्यातं मयाटदत्यस्य संभवम ् ॥

माहात्म्यं श्रवणाद्वयस्य नरः पापाद्वववमच्


ु यते ॥ ७६ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वरक्षेत्र
माहात्म्ये रत्नाटदत्यमाहात्म्यवणजनंनाम द्ववादशोत्तरद्वववशततमोऽध्यायः ॥ २१२ ॥ ॥
छ ॥

॥ सत
ू उवाच ॥ ॥

रत्नाटदत्यस्य माहात्म्यमेतद्ववः पररकीततजतम ् ॥

सवजकुष्िहरं यच्च सवजपातकनाशनम ् ॥

भय
ू स्तथैव माहात्म्यं महद्ववै श्रय
ू तां रवेः ॥ १ ॥

परु ासीद्वब्राह्मणः कस्श्चत्कुष्िव्याचधसमाकुिः ।१

तेन चाराचधतः सय
ू स्
ज तत्रस्थेन द्वववर्ोत्तमाः ॥ २ ॥

पव
ू द
ज क्षक्षणटदनभागे समासाद्वय ततः परम ् ॥

रक्त चन्दनर्ां कृत्वा प्रततमां भाववतात्मना ॥ ३ ॥

ततो वषजसहस्रांते तुष्िस्तस्य टदवाकरः ॥

वरदोऽस्मीतत तं प्राह दृस्ष्िगोचरमागतः ॥ ४ ॥ ॥

॥ ब्राह्मण उवाच ॥ ॥

यटद तुष्िोऽलस मे दे व कुष्िव्याचधं हर प्रभो ॥

नान्येन कारणं मेऽस्स्त राज्येनावप बत्रववष्िपे ॥ ५ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

सप्तम्यां सय
ू व
ज ारे ण कुरु ववप्र प्रदक्षक्षणाम ् ॥

शतमष्िोत्तरं यावत्स्नात्वा पण्


ु यह्रदे शभ
ु े ॥

फिहस्तः पथ
ृ क्त्वेन ततः कुष्िे न मच्
ु यसे ॥६॥

onlinesanskritbooks.com
अन्योऽत्र गां गतो योऽवप डतमेतत्कररष्यतत ॥

सवजरोगववतनमक्
ुज तो मम िोकं स गच्छतत ॥ ७ ॥

॥ श्रीसय
ू ज उवाच ॥ ॥

तच्ुत्वा स तथा चक्रे ब्राह्मणः श्रद्वधयाऽस्न्वतः ॥

ववमक्
ु तश्च तदा कुष्िाद्वटदव्यदे हमवाप्तवान ् ॥ ८ ॥

अथ भय
ू ोऽवप तं प्राह नीरोगं भगवान्रववः ॥

ककं ते वप्रयं करोम्यन्यद्ववद ब्राह्मणसत्तम ॥ ९ ॥

सोऽब्रवीत्सवजदैवात्र स्थातव्यं भगवस्न्वभो ॥ ६.२१३.१० ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

अतः परं ममावासः स्थानेऽत्र च भववष्यतत ॥

नाम्ना कुहरवासाख्या संज्ञा मम भववष्यतत ॥ ११ ॥

कस्यचचत्त्वथ कािस्य ववष्णुपत्र


ु ो बभव
ू ह ॥

सांबोनाम सरू
ु पाढ्यो र्ांबवत्यां द्वववर्ोत्तमाः ॥ १२ ॥

क्षोभसंर्ननः स्त्रीणां मातॄणामवप स द्वववर्ाः ।१

अथ तं रार्मागेण गच्छं तं यदस


ु त्तमम ् ॥ १३ ॥

परु नायोऽवप संतष्ु िा वीक्षांचक्रुः सक


ु ौतक
ु ात ् ॥

गह
ृ कायाजणण संत्यज्य समारूढा गवाक्षकान ् ॥ १४ ॥

तस्य कामात्मदे हस्य दशजनाथं समत्ु सक


ु ाः ॥

कास्श्चदधाजनलु िप्तांनयः कास्श्चदे कांस्र्तेक्षणाः ॥ १५

onlinesanskritbooks.com
अधजसंयलमतैः केशैस्तथान्यास्त्यक्तबािकाः॥

एकस्स्मंश्चरणे कास्श्चस्न्नयोज्योपानहं द्रत


ु ाः । १६ ॥

पादक
ु ां च द्वववतीये तु पयजधावस्न्नतंबबनीः ॥

डर्ंतीषु तथान्यासु वतनतासु गवाक्षकान ् ॥ १७ ॥

व्याक्रोशंतत क्रुधाववष्िाः लशशवो गरु वस्तथा ॥

नीवीबन्धनववश्िेषसमाकुलितचेतसः ॥ १८ ॥

ययरु े वापराः स्वेषु गवाक्षेषु वरांगनाः ॥

स चकषज तदा तासां पतततैनेत्ररस्श्मलभः ॥ १९ ॥

हृदयातन धरापष्ृ िे कामदे वसमो यव


ु ा ॥

काचचद्वदृष्ट्वैव तद्रप
ू ं तस्य सांबस्य कालमनी ॥ ६.२१३.२० ॥

तनश्चिा कामतप्तांगी लिणखतेव ववभाब्यते ॥

काचचदस्ननसमान्मक्
ु त्वा तनश्वासान्कामपीक्तडता ॥ २१ ।।

एकास्तं च समािोक्य रूपयौवनसंयत


ु म् ॥

गवाक्षात्प्रपतंतत स्म तनश्चेष्िा धरणीतिे ॥ २२ ॥

अन्याः परस्परािाप प्रकुवंतत वरस्स्त्रयः ॥

एका सा कालमनी धन्या यास्य चक्रेवगह


ू नम ् ॥ २३

तनःशेषां रर्नीं प्राप्य माघमाससमद्व


ु भवाम ् ॥

आस्तां तावस्त्स्त्रयो याश्च नरा अवप तनरगजिम ् ॥ २४ ॥

र््पंतत चेदृशं सवं तस्य रूपेण ववस्स्मताः ॥

onlinesanskritbooks.com
अत्रये वदस्न्त सेवाम एनमथेन वस्र्जताः ॥ २५ ॥

वीक्ष्यामो वदनं येन तनत्यमेवेंदस


ु ंतनभम ् ॥

कणाजभ्यां वाररता वद्व


ृ चधनेत्रयोरप्यसंशयम ् ॥

नो चेज्र्ानीमहे नैव ककयती सं भववष्यतत ॥ २६ ॥

एवं संवीक्ष्यमाणस्तु कालमनीलभनजरैस्तथा ॥

तनयजयौ रार्मागेण वपतद


ृ शजनिािसः ॥ २७ ॥

भचगन्यो मातरो याश्च भ्ातप


ृ त्न्यश्च याः स्स्थताः ॥

अवस्थामीदृशीं प्राप्ता ब्राह्मणानामवप स्स्त्रयः ॥

मातरोऽवप च यास्तस्य भचगन्यश्च ववशेषतः ॥ ॥ २८ ॥

अन्यस्स्मन्नहतन प्राप्ते प्रावट्


ृ कािे तनशागमे ॥

कृष्णपक्षे तमोभत
ू े अिक्ष्येऽवप गते परु ः ॥ २९ ॥

तन्माता नस्न्दनीनाम कामदे वशराटदजता ॥

तत्पत्न्या वेषमाधाय तच्छययायामप


ु स्स्थता ॥ ६.२१३.३० ॥

सोऽवप तां दतयतां ज्ञात्वा सेवयामास कालमनीम ् ॥

रतोपचारै ववजववधैरश्रद्वधेयववतनलमजतैः ॥ ३१ ॥

तया तत्र यदश्र


ु ेष्िो ववक्पमकरोत्तदा ॥

अंगरार्सत
ु ा या मे प्राणेभ्योऽवप गरीयसी ॥ ॥ ३२ ॥

नैवंववधं रतं वेद अनया यद्वववतनलमजतम ् ॥

वेश्या अवप न र्ानंतत रतमीदृक्कथञ्चन ॥ ३३ ॥

onlinesanskritbooks.com
ततो गाढं करे धत्ृ वा दीपमानीय तत्क्षणात ् ॥

यावत्पश्यतत सा माता नस्न्दनीतत च या स्मत


ृ ा ॥ ३४ ॥

ततश्च गहजयामास रपे ककलमदं कृतम ् ॥

गटहजतं सवजिोकानां नर काततजप्रदं तथा ॥ ३५ ॥

सावप िज्र्ासमोपेता महाभयसमाकुिा ॥

प्रणष्िा तत्क्षणादे व भयेन महताऽस्न्वना ॥ ३६ ॥

सांबोऽवप प्रिपन्नातो तनद्रां िेभे न वै द्वववर्ाः ॥

राबत्रशेषमभत्त
ू स्य तदा वषजशतोपमम ् ॥ ३७ ॥

अथ रात्र्यां व्यतीतायां प्रोद्वगते रववमण्डिे ॥

दःु खेन महता यक्


ु तः प्रोस्त्थतः स हरे ः सत
ु ः ॥ ३८ ॥

आवश्यकमवप त्यक्त्वा कंचचद्वब्राह्मणसत्तमम ् ॥

धमजशास्त्रववधानज्ञं समानीयाथ चाब्रवीत ् ॥ ३९ ॥

रहस्ये ववनयोपेतः कृतांर्लिपि


ु ः स्स्थतः ॥

॥ सांब उवाच ॥ ॥

मात्रा स्वस्रा दटु हत्रा वा स्वयं स्याद्वयटद मोहनम ् ॥ ६.२१३.४० ॥

कथं शद्व
ु चधभजवेत्तस्य परमाथेन मे वद ॥

धमजशास्त्राणण संवीक्ष्य सवाजणण च यथाक्रमम ् ॥ ४१ ॥

॥ ब्राह्मण उवाच ॥ ॥

परनायाजः कृते वत्स प्रायस्श्चत्तं ववतनलमजतम ् ॥

onlinesanskritbooks.com
धमज द्रोणेषु सवेषु वणाजनां च पथ
ृ स्नवधम ् ॥ ४२ ॥

आसां च ततसण
ृ ां चैव त्रयाणां पररकीततजतम ् ॥

एवमेवं ववतनटदज ष्िं प्रायस्श्चत्तं ववशद


ु ये ॥ ४३ ॥

मात्रा मोहनमासाद्वय भचगन्या वाथ यादव ॥

दटु हत्रा वा प्रमादाच्च कायं संशोधनं बध


ु ःै ॥

शद्व
ु ध्यथं ततंचगनीमेकां नान्यज्र्ानाम्यहं यतः ॥ ४४ ॥

धमजद्रोणेषु सवेषु तनणजयोऽयमद


ु ाहृतः ॥

यो मया तव संटदष्िो नान्योस्स्त यदप


ु ंग
ु व ॥ ४५ ॥

अन्यथा यो वदे त्पष्ृ िः प्रायास्श्चत्तं स्वच्छन्द तः ॥

तस्य पापस्य भागी स्याद्वयथा कताज तथैव सः ॥ ४६ ॥

॥ सांब उवाच ॥ ॥

ततंचगन्याः ककं स्वरूपं च ककं प्रमाणं द्वववर्ोत्तम ॥

सवं ववस्तरतो ब्रटू ह ममास्त्यत्र प्रयोर्नम ् ॥ ४७ ॥

॥ ब्राह्मण उवाच ॥ ॥

गोवािचण
ू म
ज ादाय गतां भत्ृ वा स्वमानर्ाम ् ॥

शयनं तत्र कतजव्यं यावद्ववक्त्रेण यादव ॥ ४८ ॥

उपररष्िात्तच्च चण
ू ं धायं गोवािसंभवम ् ॥

यावद्ववक्त्रप्रमाणं च वर्जतयत्वा स्वमाननम ् ॥ ४९ ॥

ततः पादप्रदे शे तु ज्वाियेद्वधव्यवाहनम ् ॥

onlinesanskritbooks.com
यथा शनैः शनैदाजहः शरीरस्य प्रर्ायते ॥ ६.२१३.५० ॥

न चैव चाियेदंगं कथंचचत्तत्र संस्स्थतः ॥

नैवाक्रंदं तथा कुयाजद्वध्यायेदेकं र्नादज नम ् ॥ ५१ ॥

ततो र्ीववतनाशेन गात्रशद्व


ु चधः प्रर्ायते ॥ ५२ ॥

ततंचगन्या यत्स्वरूपं च तन्मया पररकीततजतम ् ॥

प्रायस्श्चत्तलमदं सम्यङ्महापातकनाशनम ् ॥ ५३ ॥

तच्ुत्वा वचनं तस्य सांबो र्ांबवतीसत


ु ः ॥

हृदये तनश्चयं कृत्वा ततंचगनीसाधकोद्वभवम ् ॥ ५४ ॥

ततः प्रोवाच ववर्ने वासद


ु े वं घण
ृ ास्न्वतः ॥

ताताहं ववप्रिब्धस्तु नंटदन्या तव भायजया ॥ ५५ ॥

भायाजया रूपमाधाय पापया तमलस स्स्थते ॥

सा मया तनर्भायेयलमतत मत्वा तनषेववता ॥ ५६ ॥

ततस्तु चेस्ष्ितैज्ञाजत्वा गहजतयत्वा ववसस्र्जता ॥

ततःप्रभतृ त गात्रे मे कुष्िव्याचधरयं स्स्थतः ॥ ॥ ५७ ॥

मयाथ धमजशास्त्रज्ञः कस्श्चत्पष्ृ िो द्वववर्ोत्तमः ॥

प्रायस्श्चत्तं यथोक्तं मे वद माततृ नषेवणात ् ॥ ५८ ॥

तेनोक्तं साधनं सम्यस्क्तंचगन्या मम शद्व


ु धये ॥

सोऽहं तां साधतयष्यालम तस्य पापस्य शद्व


ु धये ॥ ५९ ॥

अनज्ञ
ु ां दे टह मे शीघ्रं कायं येन करोम्यहम ् ॥

onlinesanskritbooks.com
क्षंतव्यं च मया बा्ये यस्त्कंचचत्कुकृतं कृतम ्॥ ६.२१३.६० ॥

मम माता यथा दःु खं न कुयाजत्त्वं तथा कुरु ॥ ६१ ॥

तच्ुत्वा वचनं तस्य वज्रपातोपमं हररः ॥

बाष्पपण
ू ेक्षणो दीनस्ततः प्रोवाच गद्वगदम ् ॥ ६२ ॥

न त्वया कामतः पत्र


ु कृत्यमेतदनस्ु ष्ितम ् ॥

न ज्ञानेन कृतं यस्मात्तत्स्मात्स्व्पं टह पातकम ् ॥ ६३ ॥

र्ानता यत्कृतं पापं तच्चैवाक्षयतां डर्ेत ् ॥

न करोतत महीपािो यटद तस्य ववतनग्रहम ् ॥ ६४ ॥

तस्मात्ते कीतजतयष्यालम प्रायस्श्चत्तं ववशद्व


ु धये ॥

दानं चैव महाभाग येन कुष्िं प्रणश्यतत ॥ ६५ ॥

उक्तातन प्रततवषद्वधातन पन
ु ः संभाववतातन च ॥

सापेक्षतनरपेक्षाणण मतु नवाक्यान्यशेषतः ॥ ६६ ॥

तदत्र ववषये पत्र


ु मम वाक्यं समाचर ॥

भववष्यतत महच्रे य इह िोके परत्र च ॥ ६७ ॥

हािकेश्वरर्े क्षेत्रे ववश्वालमत्रप्रततस्ष्ितः ॥

मातजण्डोऽस्स्त सवु वख्यातः सवजकुष्िववनाशकः ॥ ६८ ॥

सय
ू व
ज ारे ण सप्तम्यां संप्राप्ते मालस माधवे ॥

नक्षत्रे वपतद
ृ ै वत्ये शक्
ु िपक्षे समागते ॥ ६९ ॥

भास्करस्योदये प्राप्ते श्रद्वधापत


ू ेन चेतसा ॥

onlinesanskritbooks.com
शतमष्िोत्तरं यावत्कुरुते च प्रदक्षक्षणाम ् ॥ ६.२१३.७० ॥

फिैः श्रेष्ितमैश्चैव तत्प्रमाणैः पथ


ृ क्पथ
ृ क् ॥

तस्य कुष्िं ववतनयाजतत सद्वय एव न संशयः ॥ ७१ ॥

नीरोगः कुरुते यस्तु रवेस्तस्य प्रदक्षक्षणाः ॥

तावद्वयग
ु ं पम
ु ानेष सय
ू ि
ज ोके महीयते ॥ ७२ ॥

सय
ू व
ज ारे ण यो मत्यजस्तस्य कृत्वा ण्दक्षक्षणाम ् ॥

नमस्करोतत सद्वभक्त्या सोऽवप रोगैः प्रमच्


ु यते ॥ ७३ ॥

तस्मात्त्वं टह महारार् तमाराधय भास्करम ् ॥

दे वं वै ववचधनानेन यो मयोक्तोऽणखिस्तव ॥ ७४ ॥

अववक्पेन मनसा समाराधय सत्वरम ् ॥

मक्
ु तरोगे ववपाप्माथ टदब्यदे हमवाप्स्यलस ॥ ७५॥

मा कुरुष्व ववषादं त्वं कुष्िव्याचधसमद्र


ु वम ् ॥

तस्स्मन्क्षेत्रे स्स्थते दे वे कुहराश्रयसंक्षज्ञते ॥ ७६ ॥

अथ तद्ववचनं श्रत्ु वा प्रस्स्थतो ववष्णुनन्दनः ॥ ७७ ॥

॥ सत
ू उवाच ॥ ॥

एतच्ुत्वा वचस्तस्य दे वदे वस्य चकक्रणः ॥

चकार गमने बद्व


ु चधयोगं सांबोऽबद
ुज ं प्रतत ॥ ७८ ॥

ततः शभ
ु ेऽहतन प्राप्ते हस्त्यश्वरथसंयत
ु ः ॥

प्रतस्थे स सत
ु ो ववष्णोः सेनया पररवाररतः ॥ ७९ ॥

onlinesanskritbooks.com
अनय
ु ातः सद
ु रू ं च कृष्णेनास्क्िष्िकमजणा ॥

बाष्पपण
ू े क्षणेनव
ै सवजमातर्
ृ नेन च ॥ ६.२१३.८० ॥

बिभद्रे ण वीरे ण चारुदे ष्णेन धीमता ॥

यय
ु ध
ु ानातनरुद्वधाभ्यां प्रद्वयम्
ु नेन च धीमता ॥ ८१ ॥

ततो र्ांबवती पत्र


ु ं दृष्ट्वा तीथोन्मख
ु ं तदा ॥

गच्छमानं प्रचक्रेऽथ प्रिापान्कुररी यथा ॥ ८२ ॥

हा हतास्स्म ववनष्िास्स्म मंदभानया ह्यभाचगनी ॥

एकोवप तनयो यस्या ममाप्येनां दशां गतः ॥ ८३ ॥

अथ तां रुदतीं दृष्ट्वा प्रोवाच मधस


ु द
ू नः ॥

ककममंगिमेतस्य प्रस्स्थतस्य कररष्यलस ॥८४॥

बाष्पपण
ू ेक्षणा दीना मक्
ु तकेशी ववशेषतः ॥

एष व्याचधववतनमक्
ुज तस्तीथजयात्राफिास्न्वतः ॥

कुष्िव्याचधपररत्यक्तः पन
ु रे ष्यतत तें ऽततकम ् ॥ ८५ ॥

एतस्स्मन्नंतरे यानादवतीयज त्वरास्न्वतः ॥

सांबोऽसौ प्रस्स्थतस्तत्र यत्र र्ांबवती स्स्थता ॥ ८६ ॥

स तां प्रणम्य हृष्िात्मा कृतांर्लिपि


ु ः स्स्थतः ॥

प्रणणपत्य ववहस्यो च्चैवाजक्यमेतदव


ु ाच ह ॥८७॥

मा त्वं मातवथ
जृ ा दःु खमस्मदथे कररष्यलस ॥

आगलमष्याम्यहं शीघ्रं तीथजयात्रां ववधाय वै ॥८८॥

onlinesanskritbooks.com
॥ र्ांबवत्यव
ु ाच ॥ ॥

रक्षतु त्वां वने वत्स सवाजस्ता वनदे वताः ॥

श्वापदे भ्यः वपशाचेभ्यो दष्ु िे भ्यः पत्र


ु सवजतः ॥८९॥

लशरस्ते पातु गोववंदः कण्िं च मधस


ु द
ू नः ॥

बाहुदेशं हृषीकेशो हृदयं दै त्यनाशनः ॥६.२१३.९॥।

र्िरं पंड
ु रीकाक्षः कटिं पातु गदाधरः ॥

र्ानन
ु ोयग
ुज िं कृष्णः पादौ च धरणीधरः ॥ ९१ ॥

एवं संस्पश्ृ य हस्तेन तनर्ेनांगातन तस्य सा॥

समालिंनय समाघ्राय मध
ू द
ज े शे मह
ु ु मह
ुज ु ः ॥ ९२ ॥

प्रेषयामास तं पत्र
ु ं कृतरक्षं यशस्स्वनी ॥

सा सवांतःपरु ीयक्
ु ता तनवत
ृ ा तदनन्तरम ् ॥ ९३ ॥

अश्रप
ु ण
ू ेक्षणा दीना तनःश्वसन्ती यथोरगी ॥

तथा च भगवास्न्वष्णय
ु ाजदवैः सकिैः सह ॥ ९४ ॥

प्रववष्िो द्ववारकापय
ु ाज सांबं प्रोष्य ततः परम ्॥

अश्रप
ु ण
ू ेक्षणो दीनो बिभद्रपरु ःसरः ॥ ९५ ॥

पत्र
ु ःै पौत्रैस्तथा लमत्रैबांधवैरपरै रवप ॥

द्ववारकाया ववतनष्क्रम्य सांबोऽवप द्वववर्सत्तमाः ॥ ९६ ॥

संप्राप्तश्च क्रमेणाथ लसंधस


ु ागरसंगमे ॥

यत्र योगीश्वरः साक्षादं बरीषप्रततस्ष्ितः ॥ ९७ ॥

onlinesanskritbooks.com
अद्वयावप ततष्िते ववष्णुर्त
ं ूनां पापनाशनः ॥

तत्र स्नात्वा समभ्यच्यज दे वं योगीश्वरं ततः ॥ ९८ ॥

ददौ दानातन ववप्रेभ्यो नानारूपाणण शस्क्ततः ॥

दीनांधकृपणेभ्यश्च तथैवान्येभ्य एव च ॥ ९९ ॥

यानातन वस्त्ररत्नातन यद्वयच्च येन वांतछतम ् ॥

स बत्ररात्रं हरे ः पत्र


ु ः स्स्थत्वा तत्र समाटहतः ॥ ६.२१३.१०० ॥

च्यवनस्याश्रमं पण्
ु यं र्गामाथ ततः परम ् ॥

यत्र संततष्िते ववष्णश्ु च्यवनेन प्रततस्ष्ितः ॥ १ ॥

लसंधोस्तिे च पण्
ु ये च सवजपातकनाशनः ॥

तत्रावप ववप्रमख्
ु येभ्यो ददौ दानातन यादवः ॥ २

वांतछतातन यथोक्तातन शास्त्रदृष्िे न कमजणा ॥

तत्रावप संयतः सांब स स्स्थत्वा श्रद्वधयास्न्वतः ॥ ३ ॥

बत्ररात्रं प्रर्गामाथ स्नात्वा लसंधद


ू के शभ
ु े ॥

ततस्तु पष्ु करादीतन समद्व


ु टदश्य शनैः शनैः ॥ ४ ॥

पष्ु करावालसनं दे वं ध्यायमानो ह्यहतनजशम ् ॥

तस्तु पष्ु करं प्राप्य क्रमेण यदस


ु त्तमः ॥५॥

पण्
ु ये कुण्डर्िे स्नातः संतप्यज वपतद
ृ े वताः॥

सप्तम्यां सय
ू व
ज ारे ण गह
ृ ीत्वाथ फिातन च ॥

गतः संततष्िते यत्र दे वो वै ववष्णु सचू चतः ॥ ६॥

onlinesanskritbooks.com
पर्
ू तयत्वा ततो भक्त्या दे वं कुहरवालसनम ् ॥

वस्त्रानि
ु ेपनैधप
ूज न
ै व
प ेद्वयैस्तु पथ
ृ स्नवधैः ॥७॥

ततः प्रदक्षक्षणाश्चक्रे फिहस्तः शनैःशनैः ॥

प्रपिन्सय
ू ग
ज ायत्रीं श्रद्वधया परया यत
ु ः ॥ ८ ॥

यथायथा करोत्येष रवेस्तस्य प्रदक्षक्षणाम ् ॥

तथातथा च संयातत तस्य कुष्िं द्वववर्ोत्तमाः ॥ ९ ॥

तत्र क्षणेऽभवत्तस्य चचत्ते सांबस्य धीमतः ॥

मक्
ु तोऽहं कुष्िरोगेण तनववजक्पं द्वववर्ोत्तमाः ॥ ६.२१३.११० ॥

ततश्च सटहतं तेन यस्त्कंचचत्तत्र चागतम ् ॥

हस्त्यश्वरथरत्नाढ्यं तत्सवं भस्क्तपव


ू क
ज म ् ॥ ११ ॥

नागराणां ददौ सवं तथान्यद्वग्रामपंचकम ् ॥

सांबाऽऽटदत्यं प्रततष्िाप्य ततः संप्रस्स्थतो गह


ृ म ् ॥ १२ ॥

ककंचचदव
ु रज रतं यच्च तत्सवं भस्क्तसंयत
ु म् ॥

प्रददौ सय
ू वज वप्रेभ्यः पर्
ू तयत्वा टदवाकरम ् ॥ १३ ॥

अष्िौ वास्र्सहस्राणण नागानां च शतत्रयम ् ॥

रथानां षट्शतान्येव अश्वैयक्


ुज तातन वास्र्लभः ॥

अनंतातन च रत्नातन दत्त्वा सांबो गह


ृ ं गतः ॥ १४

य एतत्पिते भक्त्या सांबाख्यानमनत्त


ु मम ् ॥

शण
ृ ोतत वाऽन्वये तस्य न कुष्िं संप्रर्ायते ॥ १५ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥

एतद्ववः सवजमाख्यातं ववश्वालमत्रीयमत्त


ु मम ् ॥

चतथ
ु ं च पण्
ु यतीथं स्त्रीणां चैव शभ
ु ावहम ् ॥ ११६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये ववश्वालमत्रीयमाहात्म्ये कुहरवालससांबाटदत्यप्रभाववणजनंनाम
त्रयोदशोत्तरद्वववशततमोऽध्यायः ॥ २१३ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

तथान्योवप च तत्रास्स्त ववश्वालमत्रप्रततस्ष्ितः ॥

गणनाथो द्वववर्श्रेष्िाः सवजलसद्वचधप्रदो नण


ृ ाम ् ॥ १ ॥

माघमासे चतुथयां च शक्


ु िायां पर्
ू येत्तु यः ॥

स च संवत्सरं यावत्सवप ववघ्नैववजमच्


ु यते ओ। २ ॥

॥ ऋषय ऊचःु ॥ ॥

गणनाथस्य चोत्पवत्तं सांप्रतं सत


ू नो वद ॥

कथमेष समत्ु पन्नः ककं माहात्म्यः प्रकीततजतः ॥ ३ ॥ ॥

॥सत
ू उवाच ॥ ॥

एष चोत्पाटदतो गौयाज तनर्ांगमितः स्वयम ् ॥

क्रीडाथं मानष
ु रै ं गैमाजतंगाननशोलभतः ॥४॥

चतुहजस्तसमोपेत आखव
ु ाहनगस्तथा ॥

कुिारहस्तश्च तथा मोदकाशनतोषकृत ् ॥ ५ ॥

सवजलसद्वचधप्रदो िोके भक्तानां च ववशेषतः ॥

onlinesanskritbooks.com
एष पव
ू ं प्रभोः काये संग्रामे तारकामये ॥६॥।

संग्राममकरोद्रौद्रं न कृतं यच्च केनचचत ् ॥

तनहता दानवाः सवे संख्यया पररवस्र्जताः ॥ ७ ॥

ततः शक्रेण तष्ु िे न प्रोक्तः संग्रामभलू मपः ॥

क्षत ववक्षतसवांगो रुचधरे ण पररप्ित


ु ः ॥ ८ ॥

अस्मदथे त्वया यद्व


ु धं यत्कृतं सग
ु र्ानन ॥

तनहता दानवाः सवे संख्यया पररवस्र्जताः ॥९॥

तस्मात्त्वं सवजदेवानामवप पज्


ू यो भववष्यलस ॥

ककंपन
ु माजनष
ु ाणां च ये तनत्यं ववघ्नसंप्ित
ु ाः ॥ ६.२१४.१० ॥

ये त्वां संपर्
ू तयष्यंतत कायाजरंभेषु सवजतः ॥

कायजलसद्वचधनज संदेहस्तेषां भय
ू ाद्वचगरा मम ॥ ११ ॥

एवमक्
ु त्वा सहस्राक्षो ववससर्ाजथ तं तदा ॥

संमान्य बहुमानेन गौरीशंकरपाश्वजतः ॥ १२ ॥

अयमथजः परु ा पष्ृ िो रोटहताश्वेन धीमता ॥

सवजववप्रववनाशाथं माकंडेयं महामतु नम ् ॥ १३ ॥

तमेवाथं महाभागाः कथतयष्ये यथाथजतः ॥

तच्छृणुध्वं परु ावत्त


ृ ं सवं सवे समाटहताः ॥ १४ ॥

॥ रोटहताश्व उवाच ॥ ॥

भगवन्नत्र ये मत्याजः सवे ववघ्नसमस्न्वताः ॥

onlinesanskritbooks.com
शभ
ु कृत्येषु सवेषु र्ायंते शच
ु योऽवप च ॥ ॥ १५ ॥

प्रारब्धेषु च कायेषु धमजर्ेषु ववशेषतः ॥

तातन ववघ्नातन र्ायन्ते यैस्तत्कायं न लसध्यतत ॥ १६ ॥

तस्माद्वववघ्नववनाशाय ककंचचन्मे डतमा टदश ॥

डतं वा तनयमो वाऽथ तपो वा दानमेव च ॥ १७ ॥

सकृच्चीणेन येनात्र यावज्र्ीवतत मानवः ॥

तावन्न र्ायते ववघ्नमार्न्ममरणांततकम ् ॥ ॥ १८ ॥

॥ माकजण्डेय उवाच ॥ ॥

अत्र ते कीतजतयष्यालम सवजववघ्नववनाशनम ् ॥

डतं सवजगुणोपेतं सवजपापप्रणाशनम ् ॥

ववश्वालमत्रेण सञ्चीणं यत्परु ा भाववतात्मना ॥ १९ ॥

ववश्वालमत्र इतत ख्यातो गाचधपत्र


ु ः प्रतापवान ् ॥

वलसष्िे न समं तस्य वैरमासीन्महात्मनः ॥ ६.२१४.२० ॥

ब्राह्मण्याथे न सम्प्रोक्तः कथंचचत्स महातपाः ॥

ब्राह्मणस्त्वं वलसष्िे न ततो वैरमर्ायत ॥ २१ ॥

॥ रोटहताश्व उवाच ॥ ॥

कस्मान्न प्रोक्तवास्न्वप्रो वलसष्िस्तु कथंचन ॥

ब्राह्मणः स परं प्रोक्तोब्रह्माटदलभरवप स्वयम ्॥ २२ ॥

॥ माकजण्डेय उवाच ॥ ॥

onlinesanskritbooks.com
क्षबत्रयश्च स्स्थतः पव
ू ं ववश्वालमत्रो महीपततः ॥

मग
ृ यासु पररभ्ांतो वलसष्िस्य तदाऽऽश्रमम ्॥

प्रववष्िः क्षुस्त्पपासात्तजः स तेनाथ प्रपस्ू र्तः ॥ २३ ॥

तस्यासीन्नस्न्दनीनाम धेनःु कामदघ


ु ा सदा ॥

सा सत
ू े वास्ञ्छतं सद्वयो यद्ववलसष्िोऽलभवाञ्छतत ॥ २४ ॥

तत्प्रभावात्स भप
ू ािः सभत्ृ यबिवाहनः ॥

तेन तस्ृ प्तपरा नीतो लमष्िान्नैववजववधैस्ततः ॥ ॥ २५ ॥

पाचथजवोऽयलमतत ज्ञात्वा ह्यघ्याजद्वयैभोर्नैः स च ॥

सोऽवप दृष्ट्वा प्रभावं तं सवं धेनोश्च संभवम ् ॥

प्राथजयामास तां म्
ू यैगर्
ज वास्र्समु द्वभवैः ॥ २६ ॥

न ददौ स तदा ववप्रः साम्ना दानेन वा पन


ु ः ॥

भेदेन च ततो दण्डं योर्यामास वै नप


ृ ः ॥ २७ ॥

काियामास तां धेनंु ततः कोपात्स पाचथजवः ॥ २८ ॥

साऽब्रवीन्नीयमानाऽथ वलसष्िं ककं त्वया ववभो ॥

दत्ताहमस्य नप
ृ तेयन्
ज मां नयतत यत्नतः ॥ २९ ॥

॥ वलसष्ि उवाच ॥ ॥

न मया त्वं महाभागे दत्ता चास्य महीपतेः ॥

बिान्नयतत यद्वयेष तस्माद्वयक्


ु तं समाचर ॥ ६.२१४.३० ॥

तच्ुत्वा कोपसंयक्
ु ता नस्न्दनी धेनरु
ु त्तमा ॥

onlinesanskritbooks.com
र्ंभ
ृ ां चकार तत्सैन्यं समद्व
ु टदश्य नप
ृ ोद्वभवम ् ॥ ३१ ॥

धम
ू ावततजस्ततो र्ाता तस्या वक्त्रात्ततः परम ् ॥

ततो ज्वािा महारौद्रास्ततो योधाः सहस्रशः ॥ ३२ ॥

नानाशस्त्रधरा रौद्रा यमदत


ू ा यथा च ते ॥

पलु िन्दा बबजराभीराः ककराता यवनाः शकाः ॥ ॥ ३३ ॥

ते प्रोचस्
ु तां वदास्माकं कस्मात्सष्ृ िा वयं शभ
ु े ॥ ३४ ॥

॥ नस्न्दन्यव
ु ाच ॥ ॥

एते मां ये बिात्पापा नयंतत नप


ृ सेवकाः ॥

तास्न्नघ्नन्तु समादे शान्नान्यद्ववांछालम ककंचन ॥ ३५ ॥

ततस्तैस्तस्य तत्सैन्यं ववश्वालमत्रस्य सटू दतम ् ॥

यध्
ु यमानं महारार् दशरात्रेण संयग
ु े ॥ ३६ ॥

ववश्वालमत्रोऽवप तद्वदृष्ट्वा ब्राह्म्यं बिमनत्त


ु मम ् ॥

प्रततज्ञामकरोत्तत्र तारे ण सस्


ु वरे ण च ॥ ३७ ॥

अथाहं संभववष्यालम ब्राह्मणो नात्र संशयः ॥

ममावप र्ायते येन प्रभावश्चेदृशोऽद्वभत


ु ः ॥ ३८ ॥

तस्मात्तपः कररष्यालम यदसाध्यं सरु ै रवप ॥

स्वपत्र
ु ं स्वे पदे धत्ृ वा ततश्चक्रे तपो महत ् ॥ ३९ ॥

ब्राह्मण्याथं महारौद्रं सम
ु हद्वदष्ु करं तपः ॥

ब्राह्मण्यं तेन नैवाप्तं वैिक्ष्यं परमं गतः ॥ ६.२१४.४० ॥

onlinesanskritbooks.com
ततः कैिासमासाद्वय दे वदे वं महे श्वरम ् ॥

सम्यगाराधयामास गौरीयक्
ु तं महे श्वरम ् ॥ ४१ ॥

अहं तपः कररष्यालम ब्राह्मण्यस्य कृते प्रभो ॥

त्वदीये पवजतश्रेष्िे कैिासे शरणं गतः ॥ ४२ ॥

तस्माद्वववघ्नस्य मे रक्षां दे वदे वः प्रयच्छतु ॥

यथा नो नाशमायातत तपः सवं कृतं महत ् ॥ ४३ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

शद्व
ु ध्यथं चैव यत्कायं कायेस्स्मन्नप
ृ सत्तम ॥

ववनायकसमद्व
ु भतू ां तत्त्वं पर्
ू ां समाचर ॥ ४४ ॥

येन ते र्ायते लसद्वचधः सम्यनब्राह्मण्यसंभवा॥ ४५ ॥ ॥

॥ ववश्वालमत्र उवाच ॥ ॥

तद्ववदस्व सरु श्रेष्ि तथा तस्य करोम्यहम ् ॥

पव
ू ं पर्
ू ां गणेशस्य सवजववघ्नप्रशान्तये ॥ ४६ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

एष गौयाज परु ा कृत्वा तनर्ांगोद्ववतजनं कृतः ॥

तनमजिेन कृतः पश्चान्नराकारश्चतभ


ु र्
ुज ः ॥ ४७ ॥

क्रीडाथं मम पत्र
ु ोऽयं बािभावः प्रकस््पतः ॥

गर्वक्त्रो महाकायो िंबोदरिघरु


ू कः ॥ ४- ॥

ततोऽहमनया प्रोक्तः सर्ीवः कक्रयतामयम ् ॥

onlinesanskritbooks.com
पत्र
ु को मे यथा भावी िोके पज्
ू य तमो ववभो ॥ ४९ ॥

ततो मयावप संस्पष्ृ िः सस्ृ ष्िसक्


ू तेन पाचथजव ॥

र्ीवसक्
ू तेन सम्यक्स प्राणवान्समर्ायत ॥ ६.२१४.५० ॥

ततो मया प्रहृष्िे न प्रोक्ता दे वी टहमाटद्रर्ा ॥

चतुथीटदवसे प्राप्ते मयाऽद्वयायं ववतनलमजतः ॥ ५१ ॥

पत्र
ु स्तव महाभागे र्ीवसक्
ू तप्रभावतः ॥

एष सवाजगणानां च मदीयानां सरु े श्वरर ॥

भववष्यतत सदाऽध्यक्ष स्तस्माच्च गणनायकः ॥ ५२ ॥

प्यमानेन यश्चैनं र्ीवसक्


ू तेन सन्
ु दरर ॥

पर्
ू तयष्यतत सद्वभक्त्या चतुथीटदवसे शभ
ु े ॥ ५३ ॥

तस्य सवेषु कृत्येषु सवजववघ्रातन कृत्स्नशः ॥

प्रयास्यंतत क्षयं दे वव तमः सय


ू ोदये यथा ॥ ५४ ॥

नमो िंबोदरायेतत नमो गणववभो तथा ॥

कुिारधाररणे तनत्यं तथा वाक्संगताय च ॥ ५५ ॥

नमो मोदकभक्षाय नमो दन्तैकधाररणे ॥ ५६ ॥

एलभमजन्त्रैः समभ्यच्यज पश्चान्मोद कर्ंशभ


ु म् ॥

नैवेद्वयं च प्रदातव्यं ततश्चाघ्यं तनवेदयेत ् ॥ ५७ [।

अहं कमज कररष्यालम यस्त्कचचच्छं भस


ु ंभवम ् ॥

अववघ्नं तत्र कतजव्यं सवजदैव त्वया ववभो ॥ ५८ ॥

onlinesanskritbooks.com
ततस्तु ब्राह्मणानां च भोर्नं मोदकोद्वभवम ् ॥

यथाशक्त्या प्रदातव्यं ववत्तशा्यं वववर्जयेत ् ॥ ५९ ॥

एवमक्
ु तं मया पव
ू ं स्वयमेव नप
ृ ोत्तम ॥

गणनाथं समद्व
ु टदश्य गौयाजः परु त एव च ॥ ६.२१४.६० ॥

ततः प्रहृष्िा सा दे वी वाक्यमेतदव


ु ाच ह ॥

अद्वयप्रभतृ त यः पत्र
ु ं मदीयं गणनाय कम ् ॥ ६१ ॥

अनेन ववचधना सम्यक्चतुथयां पर्


ू तयष्यतत ॥

तस्य ववघ्नातन सवाजणण नाशं यास्यंत्यसंशयम ् ॥ ६२ ॥

स्मत्ृ वा वा पर्
ू तयत्वा वा यः कायाजणण कररष्यतत ॥

भववष्यंतत न संदेहस्ततोस्याववचिातन च ॥ ६३ ॥

न सन्दे हस्ततोऽस्य श्रीरचिैव भववष्यतत ॥ ६४ ॥

॥ श्रीभगवानव
ु ाच ॥ ॥

तस्मात्त्वं टह महाभाग चतथ


ु यां सम्यगाचर ॥

ववनायकोद्वभवां पर्
ू ां येनाभीष्िे न यज्
ु यसे ॥ ६५ ॥

॥ माकजण्डेय उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा ववश्वालमत्रो महीपततः ॥

गणनाथसमद्व
ु भतू ां पर्
ू ां कृत्वा यथोचचताम ् ॥ ६६ ॥

तपश्चचार ववपि
ु ं सवजववघ्नवववस्र्जतम ् ॥

ब्राह्मण्यं च ततः प्राप्तं सवेषामवप दि


ु भ
ज म ् ओ। ६७ ॥

onlinesanskritbooks.com
तस्मात्त्वं टह महाभाग ववनायकसमद्व
ु भवाम ् ॥

पर्
ू ां कुरु चतुथयां च संप्राप्तायां ववशेषतः ॥

संप्राप्नोवष महाभोगान्हृटदस्थान्नात्र संशयः ॥ ६८ ॥

यो यं काममलभध्याय गणनाथं प्रपर्


ू येत ् ॥

स तं सवजमवाप्नोतत महे श्वरवचो यथा ॥ ६९ ॥

अपत्र
ु ो िभते पत्र
ु ं धनहीनो महद्वधनम ् ॥

शत्रञ्
ू र्यतत संग्रामे स्मत्ृ वा तं गणनायकम ् ॥ ६.२१४.७० ॥

या नारी पततना त्यक्ता दभ


ु ग
ज ा च ववरूवपता ॥

सा सौभानयमवाप्नोतत गणनाथस्य पर्


ू या ॥ ७१ ॥

य इदं पिते तनत्यं शण


ृ ुयाद्ववा समाटहतः ॥

न ववघ्नं र्ायते तस्य सवजकृत्येषु सवजदा ॥ ७२ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये ववश्वालमत्रोपाख्यानप्रसंगेन गणपततपर्
ू ाववचधमाहात्म्यवणजनंनाम
चतुदजशोत्तरद्वववशततमोऽध्यायः ॥ २१४ ॥ ॥ अ ॥

॥ ऋषय ऊचःु ॥ ॥

सांप्रतं वद नः सत
ू श्राद्वधक्पस्य यो ववचधः ॥

ववस्तरे ण महाभाग यथा तच्चाक्षयं भवेत ् ॥ १ ॥

कस्स्मन्कािे प्रकतजव्यं श्राद्वधं वपतप


ृ रायणैः ॥

२४८b

onlinesanskritbooks.com
कीदृशैब्राजह्मणैस्तच्च तथा द्रव्यैमह
ज ामते ॥ २ ॥

॥ सत
ू उवाच ॥ ॥

एतदथं परु ा पष्ृ िो माकंडेयो महामतु नः ॥

रोटहताश्वेन ववप्रें द्रा हररश्चन्द्र सत


ु ेन सः॥३ ॥

हररश्चन्द्रे गते स्वगं रोटहताश्वे नप


ृ े स्स्थते ॥

तीथजयात्राप्रसंगेन माकजण्डो मतु नसत्तमः ॥ ४ ॥

सरयवाः संगमे पण्


ु ये स्नानाथं समप
ु स्स्थतः ॥

तत्र स्नात्वा वपतॄन्दे वान्संतप्यज ववचधपव


ू क
ज म ्॥ ५ ॥

प्रववष्िस्तां परु ीं रम्यामयोध्यां सत्यनालमकाम ् ॥

रोटहताश्वोऽवप तं श्रत्ु वा समायातं मन


ु ीश्वरम ्॥

पदाततः प्रययौ तण
ू ं दरू दे शं तु सम्मख
ु म ्॥ ६ ॥

ततः प्रणम्य तं मध्


ू नाज कृतांर्लिपि
ु ः स्स्थतः ॥

प्रोवाच मधरु ं वाक्यं ववनयेन समस्न्व तः ॥ ७ ॥

स्वागतं ते मतु नश्रेष्ि भय


ू ः सस्
ु वागतं मन
ु े ॥

धन्योऽहं कृतपण्
ु योऽहं संप्राप्तः परमां गततम ् ॥

यत्ते पादरर्ोलभमे मद्व


ू धज र्ा ववमिीकृताः ॥ ॥ ८॥

एवमक्
ु त्वा गह
ृ ीत्वा तं स्वहस्तािंबनं तदा ॥

ययौ तत्र सभास्थानं बह


ृ स्त्संहासनाश्रयम ् ॥ ९ ॥

लसंहासने तनवेश्याथ तं मतु नं पाचथजवोत्तमः ॥

onlinesanskritbooks.com
उपववष्िो धरापष्ृ िे कृतांर्लिपि
ु ः स्स्थतः ॥ ६.२१५.१० ॥

ततः प्रोवाच मधरु ं ववनयावनतः स्स्थतः ॥

तनःस्पह
ृ स्यावप ववप्रें द्र कक वाऽऽगमनकारणम ् ॥ ॥ ११ ॥

तद्वब्रवीटह यथातथयं करोलम तव सांप्रतम ् ॥

अदे यमवप दास्यालम गह


ृ ायातस्य ते ववभो ॥ १२ ॥

माकंडेय उवाच ॥ ॥

तीथजयात्राप्रसंगेन वयमत्र समागताः ॥

सरयवाः संगमे पण्


ु ये क्ये यास्याम्यहे पन
ु ः ॥ १३ ॥

तनःस्पह
ृ ै रवप द्रष्िव्या धमजवन्तो द्वववर्ोत्तमाः ॥

ततः प्रोक्तं परु ाण ज्ञैब्राजह्मणैः शास्त्रदृस्ष्िलभः ॥ १४ ॥

धमजवन्तं नप
ृ ं दृष्ट्वा लिंगं स्वायंभव
ु ं तथा ॥

नदीं सागरगां चैव मच्


ु येत्पापाद्वटदनोद्वभवात ् ॥ १५

एवमक्
ु त्वा ततश्चक्रे पच्ृ छां स मतु नसत्तमः ॥

तं दृष्ट्वा नप
ृ शादज ि
ू ं परु ःस्थं ववनयास्न्वतम ् ॥ १६ ॥

कस्च्चत्ते सफिा वेदाः कस्च्चत्ते सफिं श्रत


ु म् ॥

कस्च्चत्ते सफिा दाराः कस्च्चत्ते सफिं धनम ्॥ १७ ॥

॥ रोटहताश्व उवाच ॥ ॥

कथं स्यःु सफिा वेदाः कथं स्यात्सफिं श्रत


ु म् ॥

कथं स्यःु सफिा दाराः कथं स्यात्सफिं धनम ् ॥ १८ ॥

onlinesanskritbooks.com
॥ माकंडेय उवाच ॥ ॥

अस्ननहोत्रफिा वेदाः शीिवत्त


ृ फिं श्रत
ु म् ॥

रततपत्र
ु फिा दारा दत्तभक्
ु तफिं धनम ् ॥ १९ ॥

एवं ज्ञात्वा महारार् नान्यथा कतम


ुज हजलस ॥ ६.२१५.२० ॥

चत्वायेतातन कृत्यातन मयोक्तातन च तातन ते ॥

यथा तातन प्रकृत्यातन िोकद्ववयमभीप्सता ॥ २१ ॥

एवमक्
ु त्वा ततश्चक्रे कथास्श्चत्राश्च तत्परु ः ॥

रार्षीणां परु ाणानां दे वषीणां ववशेषतः ॥ २२ ॥

ततः कथावसाने च कस्स्मंस्श्चद्वद्वववर्सत्तमाः ॥

पप्रच्छ तं मतु नश्रेष्िं रोटहताश्वो महीपततः ॥ २३ ॥

भगवञ्रोतलु मच्छालम श्राद्वधक्पमहं यतः ॥

दृश्यंते बहवो भेदा द्वववर्ानां श्राद्वधकमजणण ॥ २४ ॥ ॥

॥ माकंडेय उवाच ॥ ॥

सत्यमेतन्महाभाग यत्पष्ृ िोऽस्स्म नप


ृ ोत्तम ॥

श्राद्वधस्य बहवो भेदाः शाखाभेदैव्यजवस्स्थताः॥ २५ ॥

तस्मात्ते तनणजयं वस्च्म भतय


ज ृ ज्ञेन यत्परु ा ॥

आनत्ताजचधपतेः प्रोक्तं सम्यक्राद्वधस्य िक्षणम ् ॥ २६ ॥

भतय
ज ृ ज्ञं सख
ु ासीनं तनर्ाश्रमपदे नप
ृ ः ॥

आनताजचधपततगजत्वा प्रणणपत्य ततोऽब्रवीत ् ॥ २७ ॥

onlinesanskritbooks.com
॥ आनतज उवाच ॥ ॥

सांप्रतं वद मे ब्रह्मञ्राद्वधक्पं वपत्रीस्प्सतम ् ॥

येन मे तस्ु ष्िमायांतत वपतरः श्राद्वधतवपजताः ॥ २८ ॥

कः कािो ववटहतः श्राद्वधे कातन द्रव्याणण मे वद ॥

श्राद्वधाहाजणण तथान्यातन मेध्यातन द्ववव र्सत्तम ॥

यातन योज्यातन वांछद्वलभः वपतण


ृ ां तस्ृ प्तमत्त
ु माम ् ॥ २९ ॥

कीदृशा ब्राह्मणा ब्रह्मञ्राद्वधाहाजः पररकीततजताः ॥

कीदृशा वर्जनीयाश्च सवं मे ववस्तराद्ववद ॥ ६.२१५.३० ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

अहं ते कीतजतयष्यालम श्राद्वधक्पमनत्त


ु मम ् ॥

यं श्रत्ु वाऽवप महारार् िभेच्राद्वधफिं नरः ॥ ॥ ३१ ॥

श्राद्वधलमदक्ष
ु येऽवश्यं सदा कायं ववपस्श्चता ॥

यटद ज्येष्ितमः सगजः सन्तानं च तथा नप


ृ ॥ ३२ ॥

शीताताज यद्ववटदच्छं तत वस्ह्नं प्रावरणातन च ॥

वपतरस्तद्ववटदच्छं तत क्षुत्सामाश्चन्द्रसंक्षयम ् ॥ ३३ ॥

दररद्रोपहता यद्ववद्वधनं वांछंतत मानवाः ॥

वपतरस्तद्ववटदच्छं तत क्षुत्क्षामाश्चन्द्रसं क्षयम ् ॥ ३४ ॥

यथा वस्ृ ष्िं प्रवांछस्न्त कषक


ुज ाः सस्यवद्व
ृ धये ॥

तथात्मप्रीतये तेऽवप प्रवांछन्तींदस


ु ंक्षयम ् ॥ ३५ ॥

onlinesanskritbooks.com
यथोषश्चक्रवाक्यश्च वांछस्न्त रवव दशजनम ् ॥

वपतरस्तद्ववटदच्छं तत श्राद्वधं दशजसमद्व


ु भवम ् ॥ ३६ ॥

र्िेनावप च यः श्राद्वधं शाकेनावप करोतत वाः ॥

दशजस्य वपतरस्तस्ृ प्तं यांतत पापं प्रण श्यतत । ३७ ॥

अमावास्याटदने प्राप्ते गह
ृ द्ववारं समाचश्रता॥

वायभ
ु त
ू ाः प्रवांछस्न्त श्राद्वधं वपतग
ृ णा नण
ृ ाम ् ॥

यावदस्तमयं भानोः क्षुस्त्पपासास माकुिाः ॥ ३८ ॥

ततश्चास्तं गते भानौ तनराशा दःु खसंयत


ु ाः ॥

तनःश्वस्य सचु चरं यांतत गहजयतं त स्ववंशर्म ् ॥ ३९ ॥

॥ आनतज उवाच ॥ ॥

ककमथं कक्रयते श्राद्वधममावास्याटदने द्वववर् ॥

ववशेषण
े ममाचक्ष्य ववस्तरे ण यथातथम ् ॥ ६.२१५.४० ॥

मत
ृ ाश्च परु
ु षा ववप्र स्वकमजर्तनतां गततम ् ॥

गच्छस्न्त ते कथं तस्य सत


ु स्याश्रयमाययःु ॥ ४१ ॥

एष नः संशयो ववप्र सम
ु हान्हृटद संस्स्थतः ॥ ४२ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

सत्यमेतन्महाभाग यत्त्वया व्याहृतं वचः ॥

स्वकमाजहां गततं यांतत मत


ृ ाः सवजत्र मानवाः ॥ ४३ ॥

परं यथा समायांतत वंशर्स्याश्रयं प्रतत ॥

onlinesanskritbooks.com
तथा तेऽहं प्रव क्ष्यालम न तथा संशयो भवेत ् ॥ ४४ ॥

मत
ृ ा यांतत तथा रार्न्येऽत्र केचचन्महीतिे ॥

ते र्ायंते न मत्येऽत्र यावद्ववंशस्य संस्स्थततः ॥ ४५ ॥

परं शभ
ु ात्मका ये च ते ततष्िं तत सरु ािये ॥

पापात्मानो नरा ये च वैवस्वततनवालसनः ॥ ४६ ॥

अन्यदे हं समाचश्रत्य भर्


ंु ानाः कमजणः फिम ् ॥

शभ
ु ं वा यटद वा पापं स्वयं ववटहतमात्मनः ॥ ४७ ॥

यमिोके स्स्थतानां टह स्वगजस्थानामवप क्षुधा ॥

वपपासा च तथा रार्ंस्तेषां संर्ायतेऽचधका ॥ ४८ ॥

यावन्नरत्रयं रार्न्मातत
ृ ः वपतत
ृ स्तथा ॥

तेषां च परतो ये च ते स्वकमज शभ


ु ाशभ
ु म् ॥

भंर्
ु ते क्षुस्त्पपासा च न तेषां र्ायते क्व ् चचत ् ॥ ४९ ॥

तत्रावप पतनं तस्मात्स्थानाद्वभवतत भलू मप ॥

वंशोच्छे दान्पन
ु ः सवे तनपतंतत महीतिे ॥

त्रि
ु द्रज्र्ुतनबद्वधं टह भांडं यद्ववस्न्नराश्रयम ् ॥ ॥ ६.२१५.५० ॥

एतस्मात्कारणाद्वयत्नः सन्तानाय ववचक्षणैः ॥

प्रकतजव्यो मनष्ु येंद्र वंशस्य स्स्थतये सदा ॥ ५१ ॥

अवप द्ववादशधा रार्न्नौरसाटदसमु द्वभवाः ॥

तेषामेकतमोऽप्यत्र न दै वाज्र्ायते सत
ु ः ॥ ५२ ।।

onlinesanskritbooks.com
वपतॄणां गप्ु तये तेन स्थाप्योऽश्वत्थः समाचधना ॥

पत्र
ु वत्पररपा्यश्च तनववजशष
े ं नराचधप॥ ॥ ५३ ॥

यावत्संधारयेद्वभलू मस्तमश्वत्थं नराचधप ॥

कृतोद्ववाहं समं शम्या तावद्ववंशोऽवप ततष्ितत ॥ ५४ ॥

अश्वत्थर्नका मत्याज तनपत्य र्गती तिे ॥

पापामक्
ु ताः समायांतत योतनं श्रेष्िां शभ
ु ास्न्वताः ॥ ५५ ॥

एतस्मात्कारणादन्नं तनत्यं दे यं तथोदकम ् ॥

समद्व
ु टदश्य वपतॄन्रार्न्यतस्ते तन्मयाः स्मत
ृ ाः ॥ ५६ ॥

अदत्त्वा सलििं सस्यं वपतॄणां यो नराचधप ॥

स्वयमश्नातत वा तोयं वपवेत्स स्यास्त्पतद्र


ृ हु ः ॥

स्वगेऽवप च न ते तोयं िभंते नान्नमेव च ॥ ५७ ॥

न दत्तं वंशर्ैमत्ज यपश्चेद्वव्यथां यांतत दारुणाम ् ॥

क्षुस्त्पपासासमद्व
ु भतू ां तस्मात्संतपजयेस्त्पतॄन ् ॥ ॥ ५८ ॥

तनत्यं शक्त्या नरो रार्न्पयोऽन्नैश्च पथ


ृ स्नवधैः ॥

तथान्यैवस्
ज त्रनैवेद्वयैः पष्ु पगन्धानि
ु ेपनैः ॥ ५९ ॥

वपतम
ृ ेधाटदलभः पण्
ु यैः श्राद्वधैरुच्चावचैरवप ॥

तवपजतास्ते प्रयच्छं तत कामातनष्िान्हृटद स्स्थतान ् ॥

बत्रवगं च महारार् वपतरः श्राद्वधतवपजताः ॥ ॥ ६.२१५.६० ॥

तपजयंतत न ये पापाः स्ववपतॄस्न्नत्यशो नप


ृ ॥

onlinesanskritbooks.com
पशवस्ते सदा ज्ञेया द्वववपदाः शग
ं ृ वस्र्जताः ॥ ६१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्राद्वधक्पे श्राद्वधावश्यकताकारणवणजनंनाम
पञ्चदशोत्तरद्वववशततमो ऽध्यायः ॥ २१५ ॥ ॥ छ ॥

॥ आनतज उवाच ॥ ॥

अन्येऽवप ववववधाः कािाः सस्न्त पण्


ु यतमा द्वववर् ॥

कस्माच्चें दक्ष
ु ये श्राद्वधं ववशेषा त्समद
ु ाहृतम ्॥ १ ॥

एतन्मे सवजमाचक्ष्व ववस्तरे ण महामन


ु े ॥ २ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

सत्यमेतन्महारार् श्राद्वधाहाजः संतत भरू रशः ॥

कािाः वपतग
ृ णानां च तस्ृ प्तदास्तस्ु ष्िदाश्च ये ॥ ३ ॥

मन्वाद्वया वा यग
ु ाद्वयाश्च तेषां संक्रांतयोऽपराः ॥

व्यतीपातो गर्च्छाया ग्रहणं सोम सय


ू य
ज ोः ॥ ४ ॥

एतेषु यज्
ु यते श्राद्वधं प्रकतुं वपतत
ृ प्ृ तये ॥

तथा तीथे ववशेषण


े पण्
ु य आयतने शभ
ु े ॥ ५ ॥

श्राद्वधाहप ब्राजह्मणैः प्राप्तैद्रजव्यैवाज वपतव


ृ ्िभैः ॥

अपवजण्यवप कतजव्यं सदा श्राद्वधं ववचक्षणैः ॥ ६ ॥

सोमक्षये ववशेषण
े शण
ृ ष्ु वैकमना नप
ृ ॥

अमा नाम रवे रस्श्मसहस्रप्रमख


ु ः स्स्थतः ॥ ७ ॥

यस्य स्वतेर्सा सय
ू ःज प्रोक्तस्त्रैिोक्यदीपकः ॥

onlinesanskritbooks.com
तस्स्मन्वसतत येनेन्दरु मावस्या ततः स्मत
ृ ा ॥ ८ ॥

अक्षया धमजकृत्ये सा वपतक


ृ ृ त्ये ववशेषतः ॥

अस्ननष्वात्ता बटहजषद आज्यपाः सोमपास्तथा ॥ ९ ॥

रस्श्मपा उपहूताश्च तथैवायंतुनाः परे ॥

तथा श्राद्वधभर्
ु श्चान्ये स्मत
ृ ा नान्दीमख
ु ा नप
ृ ॥ ६.२१६.१० ॥

एते वपतग
ृ णाः ख्याता नव दे वसमद्व
ु भवाः ॥

आटदत्या वसवो रुद्रा नासत्यावस्श्वनाववप ॥ ११ ॥

सन्तपजयस्न्त ते चैतान्मक्
ु त्वा नान्दीमख
ु ास्न्पतॄन ् ॥

ब्रह्मणा ते समाटदष्िाः वपतरो नप


ृ सत्तम ॥ १२ ॥

तान्संतप्यज ततः सस्ृ ष्िं कुरुते पद्वमसंभवः ॥ ॥ १३ ॥

वपतरो अन्येऽवप मत्याज तनवसस्न्त बत्रववष्िपे ॥

द्वववववधास्ते प्रदृश्यंते सणु खनोऽसणु खनः परे ॥ १४ ॥

येभ्यः श्राद्वधातन यच्छं तत मत्यज िोके स्ववंशर्ाः ॥

ते सवे तत्र संहृष्िा दे ववन्मटु दताः स्स्थताः ॥ १५ ॥

येषां यच्छस्न्त ते नैव ककंचचस्त्कस्ञ्चत्स्ववंशर्ाः ॥

क्षुस्त्पपासाकुिा स्ते च दृश्यन्ते बहुदःु णखताः ॥ १६ ॥

कस्यचचत्त्वथ कािस्य वपतरः सरु पस्ू र्ताः ॥

अस्ननष्वात्तादयः सवे बत्रदशेन्द्रमप


ु स्स्थताः ॥ १७ ॥

भक्त्या दृष्िा महारार् सहस्राक्षेण पस्ू र्ताः ॥

onlinesanskritbooks.com
तथान्यैववजबध
ु ःै सवपः प्रस्स्थताः स्वे तनकेतने ॥ १८ ॥

वपति
ृ ोकं महारार् दि
ु भ
ज ं बत्रदशैरवप ॥

तान्दृष्ट्वा प्रस्स्थतान्रार्स्न्पतरो मत्यजसंभवाः ॥ १९ ॥

क्षुस्त्पपासाटदज ता ये च त ऊचद
ु प न्यमाचश्रताः ॥

स्तुत्वाऽथ सस्
ु तवैटदज व्यैः वपतस
ृ क्
ू तैश्च पाचथजव ॥ ॥ ६.२१६.२० ॥

वेदोक्तैरपरै श्चैव वपतत


ृ ुस्ष्िकरै ः परै ः ॥

ततः प्रोचश्ु च संहृष्िाः वपतरस्तान्सरु ोद्वभवाः ॥ २१ ॥

प्रसन्नाः स्मो वयं सवे यष्ु माकं शंलसतडताः ॥

तस्माद्वब्रत
ू वयं येन यच्छामो वो हृटद स्स्थतम ् ॥ २२ ॥

॥ वपतर ऊचःु ॥ ॥

वयं टह वपतरः ख्याता मनष्ु याणालमहागताः ॥

स्वगे स्वकमजणा तनत्यं तनवसाम सरु ै ः सह ॥ २३ ॥

ववमानेषु ववचचत्रेषु संस्स्थताः सवजतोटदशम ् ॥

वांतछतेषु च िोकेषु यामो ध्वर्पताककषु ॥ २४ ॥

हं सबटहजण र्ष्ु िे षु संसव्े येष्वप्सरोगणैः ॥

गन्धवपगीयमानाश्च स्तय
ू मानाश्च गह्
ु यकैः ॥ २५ ॥

परं सस्न्तष्िमानानामस्माकं बत्रदशैः सह ॥

अत्यथं र्ायते तीडा क्षुस्त्पपासा सद


ु ारुणा ॥ २६ ॥

यस्या मन्यामहे चचत्ते वस्ह्नमध्यगता वयम ् ॥

onlinesanskritbooks.com
भक्षयामः ककमेतास्न्ह पक्षक्षणो ववववधानवप ॥

हं सादीन्मधरु ािापास्न्कं वा चाप्सरसां गणान ् ॥ २७ ॥

यटद कस्श्चत्क्षुधाववष्िः कस्ञ्चदादाय पक्षक्षणम ् ॥

गुप्तो गह्
ृ णातत भक्षाथं हन्तंु शक्तोऽवप सोऽवप न ॥ २८ ॥

अर्राश्चामराश्चैव स्वगे ये स्वगजगाः खगाः ॥

तथा मनोरमा वक्ष


ृ ा नन्दनाटद वनेषु च ॥ २९ ॥

फलिता ये प्रदृश्यंते प्राप्यांश्चावप मनोरमाः ॥

तत्फिातन वयं सवे गह्


ृ णीमः वपतरो यटद ॥ ६.२१६.३० ॥

न त्रि
ु ं त्यवप यत्नेन समाकृष्िातन तान्यवप ॥

एत्िेखापगातोयं तष
ृ ात्ताज यटद यत्नतः ॥

प्रवपबामो न हस्तेषु तच्च तोयं पन


ु ः स्पश
ृ त
े ् ॥ ३१ ॥

भंर्
ु ानश्च न कोऽप्यत्र दृश्यतेऽत्र वपबन्नवप ॥

तस्मास्त्त्रववष्िपावासो ह्यस्माकं घोरदारुणः ॥ ३२ ॥

एते सरु गणाः सवे ये चान्ये गुह्यकादयः ॥

दृश्यंतेऽत्र ववमानस्था सवे संहृष्िमानसाः ॥ ३३ ॥

क्षुस्त्पपासापररत्यक्ता नानाभोगसमाश्रयाः ॥

कदाचचच्च वयं सवे भवामस्तादृशा इव ॥ ३४ ॥

क्षुस्त्पपासापररत्यक्ताः सतोषं परमं गताः ॥

तस्त्कं कारणमेतद्वयत्क्षुस्त्प पासा प्रर्ायते ॥ ३५ ॥

onlinesanskritbooks.com
आकस्स्मकी च बाधा नः कदाचचन्न प्रणश्यतत ॥

तथा कुरुत भद्रं वो यथा तस्ु ष्िः प्रर्ायते ॥ ३६ ॥

शाश्वती नो यथाऽन्येषां दे वानां स्वगजवालसनाम ् ॥

यय
ू ं टह वपतरो यस्माद्वदे वानां भाववतात्मनाम ् ॥ ३७ ॥

वयं चैव मनष्ु याणां तेन वः शरणं गताः ।। ॥

॥ वपतर ऊचःु ॥ ॥

अस्माकमवप चैवष
ै ा कष्िावस्था प्रर्ायते ॥ ३८ ॥

शक्राद्वया ववबध
ु ा व्यग्राः श्राद्वधं यच्छं तत नो यदा ॥

ततश्चागत्य तान्सवे दे वान्संप्राथजयामहे ॥ ३९ ॥

ततस्तस्ृ प्तं प्रगच्छामस्तैदेवस्


ै तवपजता वयम ् ॥

यष्ु माकं वंशर्ा ये च प्रयच्छं तत समाटहताः ॥ ६.२१६.४० ॥

कथं न तस्ृ प्तमायातास्ते सवे तैः प्रतवपजताः ॥

यत्र प्रमाटदलभवंश्यैनज तप्यंते कथंचन ॥ ४१ ॥

क्षुस्त्पपासाकुिाः सवे ते तदा स्यन


ु ज संशयः ॥

ककं पन
ु नजरकस्था ये धमजरार्तनवेशने ॥ ४२ ॥

एतद्वचध कारणं प्रोक्तं यष्ु माकं च कथंचन ॥

क्षुस्त्पपासोद्वभवं रौद्रं यष्ु मालभयजदद


ु ीररतम ् ॥ ४३ ॥

तदस्माकं ववभागं चेद्वयय


ू ं यच्छत सत्तमाः ॥

सवे कव्यस्य दत्तस्य तत्कुमो वै टहतं शभ


ु म ् ॥ ४४ ॥

onlinesanskritbooks.com
ब्रह्माणं प्राथजतयत्वा च स्वयं गत्वा तदं ततकम ्॥

बाढलमत्येव तैरुक्ते तत आदाय तानवप ॥ ४५ ॥

टदव्याः वपतग
ृ णाः प्राप्ता ववधेः सदनमत्त
ु मम ् ॥

नांदीमख
ु ान्परु स्कृत्य वपतॄन्यांस्तपजयेद्वववचधः ॥ ४६ ॥

सस्ृ ष्िकािे तु संप्राप्ते वद्व


ृ चधकामः सरु े श्वरः ॥

अथ तैः सह ते सवे स्तुत्वा तं कमिासनम ् ॥

प्रणणपत्य स्स्थताः सवे वपतरो ववनयास्न्वताः ॥ ४७ ॥

वपतॄंस्तास्न्वनयोपेतान्प्रणणपातपरु ःसरान ् ॥

ववचधः प्रोवाच रार्ेंद्र सांत्वयञ्श्िक्ष्णया चगरा ॥ ४८ ॥

॥ ब्रह्मोवाच ॥ ॥

ककमथं वपतरः सवे समायाता ममांततकम ् ॥

दे वतानां मया साधं संपज्


ू याः सवजदा स्स्थताः ॥ ४९ ॥

तथान्येऽवप च दृश्यंते यष्ु मालभः सह संगताः ॥

य एते मानवा काराः स्व्पतेर्ोस्न्वताः स्स्थताः ॥ ६.२१६.५० ॥

॥ वपतर ऊचःु ॥ ॥

वपतरो मानवा ह्येते स्वगं प्राप्ताः स्वकमजलभः ॥

दे वानां मध्यसंस्थाश्च पीड्यंते क्षुस्त्पपासया ॥ ५१ ॥

यदा यच्छं तत नो वंश्याः कव्यं चैव प्रमादतः ॥

तदा गच्छं तत नो तस्ृ प्तं यानैयांतत यथा सरु ाः ॥ ५२ ॥

onlinesanskritbooks.com
तदै तैः प्राथजनाऽस्माकं कृता शाश्वततप्ृ तये ॥

न च शक्ता वयं दातंु तेन त्वां समप


ु स्स्थताः ॥ ५३ ॥

यथा स्यद
ु े वता व्यग्रास्तदाऽस्माकमवप प्रभो। ॥

कव्यं ववना भवेदेषा दशा कष्िा सरु े श्वर ॥ ५४ ॥

तस्मात्कुरु प्रसादं नः समेमेतैः सरु े श्वर ॥

यथा स्याच्छाश्वती तस्ृ प्तः स्वस्थानस्थातयनामवप॥ ॥ ५५ ॥

एतेऽस्माकं प्रदास्यंतत कव्यं यस्न्नर्वंशर्ैः ॥

प्रदत्तं तेन संप्राप्ता वयं दे व त्वदस्न्तकम ् ॥ ५६ ॥

दे वानां चैव यत्कव्यं तन्नास्माकं प्रत ृ प्तये ॥

यतः कक्रयाववहीनं तन्न तेषां ववद्वयते कक्रया ॥ ५७ ॥

वपतॄनद्व
ु टदश्य यत्कव्यं ब्राह्मणेभ्यः प्रदीयते ॥

स्नातैधौतांबरै मत्ज यपस्तद्वभवेत्तस्ृ प्तदं महत ् ॥ ॥ ५८ ॥

वपतॄणां सवजदेवेश इत्येषा वैटदकी श्रतु तः ॥

न स्नातस्याचधकारोऽस्स्त दे वानां च द्वववर्ाततवत ् ॥ ५९ ॥

पीयष
ू मवप तैदजत्तं तेन नः स्यान्न तप्ृ तये ॥ ६.२१६.६० ॥

तस्मान्मानष
ु दत्तैनो यथा कव्ये प्रर्ायते ॥

स्वगजस्थानां परा तस्ृ प्तः सममेतैस्तथा कुरु ॥ ६१ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

तच्ुत्वा सचु चरं ध्यात्वा ब्रह्मा िोकवपतामहः ॥

onlinesanskritbooks.com
तानव
ु ाच ततः सवाजस्न्पतॄन्पाचथजवसत्तम ॥६२॥

॥ ब्रह्मोवाच ॥ ॥

अस्स्मंस्त्रेतायग
ु े संज्ञा हव्यकव्यसमद्व
ु भवा॥

संप्रयाता यग
ु े यनु मे किौ न प्रभववष्यतत ॥ ६३ ॥

यथायथा यग
ु ानां च ह्रास एष भववष्यतत ॥

तथातथा र्ना दष्ु िा भववष्यंत्यन्यभस्क्तकाः ॥ ॥ ६४ ॥

न दास्यंतत यथोक्तातन ते कव्यातन कथंचन ॥

ततः कष्ितराऽवस्था वपतॄणां संभववष्यतत ॥ ६५ ॥

तस्मादहं कररष्यालम सख
ु ोपायं शरीररणाम ् ॥

येन सन्तवपजता यय
ू ं परां तस्ृ प्तमवाप्स्यथ ॥ ६६ ॥

वपतःु वपतामहस्यैव तस्त्पतश्ु च ततः परम ्॥

समद्व
ु दे शन
े दत्तेन ब्राह्मणेभ्यः प्रभस्क्ततः ॥ ६७ ॥

सवेषां स्यात्परा तस्ृ प्तयाजवन्मां वपतरोऽधन


ु ा ॥

तथा मातामहानां च पक्षे नास्त्यत्र संशयः ॥ ६८ ॥

बत्रलभः सन्तवपजतास्तेऽवप तवपजताः स्यम


ु म
ज ावचध ॥

यष्ु माकं तप्ृ तये यश्च सख


ु ोपायो भववष्यतत ॥ ६९ ॥

तं शण
ृ ुध्वं महाभागा गदतो मम सांप्रतम ् ॥

वपतॄनन्नेन येनव
ै समद्व
ु टदश्य द्वववर्ोत्तमान ्॥ ६.२१६.७० ॥

तपजतयष्यंतत तेनव
ै वपण्डान्दास्यंतत भस्क्ततः ॥

onlinesanskritbooks.com
तन्नाम्ना तेन वस्तस्ृ प्तः शाश्वती संभववष्यतत ॥ ७१ ॥

तस्माद्वगच्छत सन्तुष्िाः स्वातन स्थानातन पव


ू र्
ज ाः ॥ ७२ ॥

ततस्ते सटहतास्तैस्तु स्वातन स्थानातन भेस्र्रे ॥

ववमानैः सय
ू स
ज ंकाशैगत्ज वा पाचथजवसत्तम ॥ ७३ ॥

अथ संगच्छता रार्न्कािेन महता ततः ॥

तच्चावप न ददःु श्राद्वधं मत्याजस्स्त्रपरु


ु षं च यत ् ॥ ७४ ॥

तनत्यं वपतॄन्समद्व
ु टदश्य बहवोऽत्र नराचधप ॥

कव्यभागान्पन
ु स्तेषां तथा पव
ू ं यथा नप
ृ ॥ ७५ ॥

क्षुस्त्पपासोद्वभवापीडा महती समर्ायत ॥

तेषां च दै ववकानां च वपतॄणां नप


ृ सत्तम ॥ ७६ ॥

समेत्याथ पन
ु ः सवे ब्रह्माणं शरणं गताः ॥

प्रोचश्ु च प्रणणपत्योच्चैः सद
ु ीनाः प्रवपतामहम ्॥ ७७ ॥

भगवन्न प्रयच्छं तत तनत्यं नो वंशसंभवाः ॥

श्राद्वधातन दौःस्थयमापन्नास्तेन सीदामहे ववभो ॥ ७८ ॥

यथा पव
ू ं तथा दे व तदप
ु ायं प्रचचन्तय ॥

कंचचद्वयेन दररद्रा वै प्रीणयंतत च ते वपतॄन ् ॥७९॥

भतय
ज ृ ज्ञ उवाच ॥ ॥

तेषां तद्ववचनं श्रत्ु वा तानाह प्रवपतामहः ॥

कृपाववष्िो महारार् सवाजस्न्पतग


ृ णांस्तथा ॥ ६.२१६.८० ॥

onlinesanskritbooks.com
सत्यमेतन्महाभागा दौःस्थयं यांतत टदनेटदने ॥

र्ना यथायथा यातत यग


ु ं श्रेष्िं च पष्ृ ितः ॥ ८१ ॥

तथावप च कररष्यालम यष्ु मदथजमसंशयम ् ॥

उपायं िघु सन्तस्ृ प्तयेन वोऽत्र भवव ष्यतत ॥ ८२ ॥

अमानाम रवे रस्श्मसहस्रप्रमख


ु ः स्स्थतः ॥

तस्स्मन्वसतत येनेन्दरु मावास्या ततः स्मत


ृ ा ॥ ८३ ॥

तस्स्मन्नहतन ये श्राद्वधं वपतॄनद्व


ु टदश्य चात्मनः ॥

कररष्यंतत नरा भक्त्या ते भववष्यंतत सस्ु स्थताः ।। ८४ ॥

धनधान्यसमोपेता सवजशत्रवु ववस्र्जताः ॥

अपमत्ृ यप
ु ररत्यक्ता मम वाक्याद संशयम ्॥ ८५ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा बभव


ू हृ
ु जष्िमानसाः ॥

वपतरः कव्यमासाद्वय प्रहष्िे नांतरात्मना ॥ ८६ ॥

ययःु स्वातन तनकेतातन प्रेवषताः पद्वमयोतनना ॥

अमावास्याटदनं प्राप्य श्राद्वधं दत्तं स्ववंशर्ैः ॥ ८७ ॥

संतप्ृ ता मासमात्रं च तस्थःु संतष्ु िमानसाः ॥

गच्छता त्वथकािेन दौःस्थयं प्राप्य नरा भवु व ॥

दशेऽस्स्मन्नवप नो श्राद्वधं प्रायः कुवंतत केचन ।।८८॥

ततः वपतग
ृ णाः सवें ये टदव्या ये च मानष
ु ाः॥

onlinesanskritbooks.com
क्षुस्त्पपासाकुिा भय
ू ो ब्रह्माणं शरणं गताः॥८९॥

प्रोचश्ु च प्रणणपत्योच्चैस्ते समेताःवपतामहम ्॥

परमं दै न्यमास्थाय बाष्पगद्वगदया चगरा ॥६.२१६.९॥।

भगवस्न्नंदक्ष
ु ये श्राद्वधं प्रोक्तं मासं त्वया ववभो॥

अस्माकं प्रीणनाथाजय यत्कररष्यंतत मानवाः ॥९१॥

दौःस्थात्तदवप नो कुयःुज प्रायशस्तु वपतामह ॥

तेनास्माकं परा पीडा क्षुस्त्पपासासमद्व


ु भवा॥९२॥

तस्मात्कुरु प्रसादं नो यथा पव


ू ं सरु े श्वर॥

तथावप दःु स्थताभार्स्तपजतयष्यंतत नोऽधन


ु ा॥९३॥

॥भतय
ज ृ ज्ञ उवाच॥ ॥

अथ ब्रह्मावप संचचन्त्य तानव


ु ाच कृपास्न्वतः ॥

यष्ु मदथं मयोपायस्श्चंतततः वपतरो िघःु ॥ ९४ ॥

येन तस्ृ प्तं परां यय


ू ं गलमष्यथ वपत्रीश्वराः ॥

अमावास्योद्वभवं श्राद्वधमिब्ध्वावप च वत्सरम ्॥ ९५ ॥

यथा मम प्रसादे न तच्छृणुध्वं समाटहताः ॥

आषाढ्याः पंचमे पक्षे कन्यासंस्थे टदवाकरे ॥ ९६ ॥

मत
ृ ाहतन पन
ु यो वै श्राद्वधं दास्यतत मानवः ॥

तस्य संवत्सरं यावतप्ृ ताः स्यःु वपतरो ध्रव


ु म ् ॥ ९७ ॥

एवं ज्ञात्वा कररष्यंतत प्रेतपक्षे नरा भवु व ॥

onlinesanskritbooks.com
श्राद्वधं यय
ू ं न संदेहो भववष्यथ सत
ु वपजताः ॥ ९८ ॥

यावत्संवत्सरं तेन एकेनावप तु सत्तमाः ॥

तस्स्मन्नवप च यः श्राद्वधं यष्ु माकं न प्रदास्यतत॥ ९९ ।।

शाकेनाऽवप दररद्रोऽसावंत्यर्त्वमप
ु ेष्यतत ॥

आसनं शयनं भोज्यं स्पशं संभाषणं तथा ॥ ६.२१६.१०० ॥

ये कररष्यंतत तैः साधं तेऽवप पापतमा नराः ॥

न तेषां संतततवद्व
जृ चधं संप्रयास्यतत कटहजचचत ् ॥११॥

न सख
ु ं धनधान्यं च तेषां भावव कथंचन ॥

तस्माद्वगच्छत चाव्यग्राः स्वस्थानं वपतरो द्रत


ु म ् ॥१०२॥

कलिकािेऽवप संप्राप्ते दारुणे तनधेने र्ने ॥

वषांते श्राद्वधमेकं टह प्रकररष्यंतत मानवाः ॥१०३॥

येनाणखिं भवेद्ववषं यष्ु माकं प्रीततरुत्तमा ॥१०४॥

॥ ॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

तच्ुत्वा वपतरो हृष्िा र्नमःु स्वंस्वं तनकेतनम ् ॥

वषांतेऽवप समासाद्वय श्राद्वधं न स्यब


ु भ
ुज क्षु क्षताः ॥ १०५ ॥

अथ येऽत्र दरु ात्मानो तनःशंकाः कृपणात्मकाः ॥

कलिना मोटहताः श्राद्वधं वत्सरांतेऽवप नो ददःु ॥१०६॥

तेषां तु वपतरो भय
ू ो टदव्यैःवपतलृ भरस्न्वताः ॥

ब्रह्माणं शरणं र्नमःु प्रोचस्


ु ते दीनमानसाः ॥ १०७ ॥

onlinesanskritbooks.com
भगवन्वत्सरांतेऽवप कन्यासंस्थे टदवाकरे ॥

नास्माकं वंशर्ाः श्राद्वधं प्रयच्छं तत दरु ात्मकाः॥१०८॥

तेन संपीक्तडता दे व क्षुस्त्पपासा समाकुिाः ॥

वयं शरणमापन्नास्तत्प्रतीकारमाचर ॥ १०९ ॥

यथा पव
ू ं महाभाग वदोपायं िघत्त
ू मम ्॥

एकाटहकेन श्राद्वधेन येनास्माकं टह शाश्वती ॥

प्रीततः संर्ायते दे व त्वत्प्रसादात्सरु े श्वर ॥ ६.२१६.११० ॥

वंशक्षयेऽवप संर्ाते ह्यस्माकं पतनं भवेत ् ॥ १११ ॥ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

तेषां तद्ववचनं श्रत्ु वा चचरं ध्यात्वा वपतामहः ॥

कृपया परयाववष्िस्ततः प्रोवाच सादरम ् ॥ ११२

॥ ब्रह्मोवाच ॥

अन्यो यष्ु मत्प्रतष्ु ट्यथजमप


ु ायस्श्चंतततो मया ॥

स िघय
ु ेन वोऽत्यंतं तस्ृ प्तभजवतत शाश्वती ॥११३॥

गयालशरः समासाद्वय श्राद्वधं दास्यंतत येऽत्र वः ॥

अप्येकं तत्प्रभावेन टदव्यां गततमवाप्स्यथ ॥ ११४ ॥

अवप पापात्मनः पंस


ु ो ब्रह्मघ्नस्यावप दे टहनः ॥

अवप रौरवसंस्थस्य कुम्भीपाकगतस्य च ॥११५॥

प्रेतभावगतस्यावप यस्य श्राद्वधं प्रदास्यतत ॥

onlinesanskritbooks.com
गयालशरलस वंशस्थस्तस्य मस्ु क्तभजववष्यतत ॥ ११६ ॥

एतन्मम वचः श्रत्ु वा सांप्रतं भवु व मानवाः ॥

तनःस्वा अवप कररष्यंतत श्रादमेकं टह तत्र च ॥

गयालशरलस सव्ु यक्तं यष्ु माकं मस्ु क्तदायकम ् ॥ ११७ ॥

भतय
ज ृ ज्ञ उवाच ॥ ॥

तच्ुत्वा वपतरस्तस्य वचनं परमेस्ष्िनः ॥

अनज्ञ
ु ातास्ततस्तेन स्वातन स्थानातन भेस्र्रे ॥ ११८ ॥

ततःप्रभतृ त श्राद्वधातन प्रवत्त


ृ ातन धरातिे ॥

वपंडदानसमे तातन यावदापरु


ु षत्रयम ्॥ ११९ ॥

पव
ू ं ब्रह्माटदतः कृत्वा ये केचचत्परु
ु षा गताः ॥

परिोकं समद्व
ु टदश्य तान्नराञ्छस्क्ततो नप
ृ ॥ ६.२१६.१२० ॥

तत्संख्यानां द्वववर्ेंद्राणां दत्तवंतोऽवप वांतछतम ् ॥

अदै वत्यलमदं श्राद्वधं दररद्राणां सख


ु ावहम ् ॥ १२१ ॥

वपतॄणां दे वतानां च मनष्ु याणां सत


ु स्ृ प्त दम ् ॥

तस्माच्राद्वधं प्रकतजव्यं परु


ु षेण ववर्ानता ॥ १२२ ॥

वपतॄणां वांछता तस्ृ प्तं कािेष्वेतष


े ु यत्नतः॥

गयायां च ववशेषण
े िोकद्ववयमभीप्सता ॥ १२३ ॥

न ददातत नरः श्राद्वधं वपतॄणां चन्द्रसंक्षये ॥

क्षुस्त्पपासापरीतांगाः वपतरस्तस्य दःु णखताः ॥ ॥ १२४ ॥

onlinesanskritbooks.com
प्रेतपक्षं प्रतीक्षंते गुरुवांछासमस्न्वताः ॥

कषक
ुज ा र्िदं यद्ववद्वटदवानक्तमतंटद्रताः ॥ १२५ ॥

प्रेतपक्षे व्यततक्रांते यावत्कन्यां गतो रववः ॥

तावच्राद्वधं च वांछंतत दत्तं स्वैः वपतरः सत


ु ःै ॥ १२६ ॥

ततस्तुिागतेप्येके सय
ू े वांछंतत पाचथजव ॥

श्राद्वधं स्ववंशर्ै दज त्तं क्षुस्त्पपासासमाकुिाः ॥ १२७ ॥

तस्स्मन्नवप व्यततक्रांते कािे चांलिं गते रवौ ॥

तनराशाः वपतरो दीनास्ततो यांतत तनर्ाियम ् ॥ १२८ ॥

मासद्ववयं प्रतीक्षंते गह
ृ द्ववारं समाचश्रताः ॥

वायभ
ु त
ू ाः वपपासाताजः क्षुत्क्षामाः वपतरो नण
ृ ाम ् ॥ १२९ ॥

यावत्कन्यागतः सय
ू स्
ज ति
ु ास्थश्च महीपते॥

तथा दशजटदने तद्ववद्वब्रह्मणो वचनान्नप


ृ ॥ ६.२१६.१३० ॥

तस्माच्राद्वधं सदा कायं वपतॄणां तस्ृ प्तलमच्छता ॥

ततिोदकं ववशेषण
े यथा ब्रह्मवचो नप
ृ ॥१३१॥

ववत्ताभावेऽवप दशाजयां श्राद्वधं दे यं ववपस्श्चता ॥

तदभावे च कन्यायां संस्स्थते टदवसाचधपे ॥ १३२ ॥

तदभावे गयायां च सकृच्राद्वधं टह तनवजपत


े ्॥

येन तनत्यं प्रदत्तस्य श्राद्वधस्य फिमश्नत


ु े ॥ १३३ ॥

एतत्ते सवजमाख्यातं यत्पष्ृ िोऽस्स्म नराचधप ॥

onlinesanskritbooks.com
येनत
ै स्त्क्रयते श्राद्वधं र्नैः वपत ृ परायणैः ॥ १३४ ॥

अमावास्यां ववशेषण
े प्रेतपक्षे च पाचथजव ॥ १३५ ॥

यश्चैतां शण
ृ य
ु ात्पण्
ु यां श्राद्वधोत्पवत्तं पिे च्च वा ॥

स सवजदोषतनमक्
ुज तः श्राद्वधदानफिं िभेत ् ॥ १३६ ॥

श्राद्वधकािे पिे द्वयस्तु श्राद्वधोत्पवत्तलममां नरः ॥

अक्षयं तद्वभवेच्राद्वधं सवजस्च्छद्रवववस्र्जतम ्॥ ॥ १३७ ॥

असद्वद्रव्येण वा चीणजमनहप ब्राजह्मणैरवप ॥

अभक्
ु तं कामहीनं वा मन्त्रहीनमथावप वा ॥ १३८ ॥

सवं संपण
ू त
ज ां यातत कीतजनात्पाचथजवोत्तम।

अस्याः श्राद्वधसमत्ु पत्तेः कीतजनाच्रवणादवप ॥ १३९ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािके


श्वरक्षेत्रमाहात्म्ये श्राद्वधक्पे श्राद्वधोत्पवत्तवणजनंनाम षोडशोत्तरद्वववशततमोऽध्यायः ॥
२१६ ॥ ॥ ध ॥

॥ आनतज उवाच ॥ ॥

ववचधना येन कतजव्यं श्राद्वधं सवं मन


ु ीश्वर॥

तमाचक्ष्वाऽद्वय कात्स्न्येन श्रद्वधा मे महती स्स्थता॥ १ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

शण
ृ ु रार्न्प्रवक्ष्यालम श्राद्वधस्य ववचधमत्त
ु मम ् ॥

वपतॄणां तस्ु ष्िदं तनत्यं सवजकामप्रदं नण


ृ ाम ् ॥ २ ॥

स्वकमोपास्र्जतवै वजत्तःै श्राद्वधकायाजणण चाहरे त ् ॥

onlinesanskritbooks.com
मायाटदलभनज चौयेण न च्छिाप्तैनज वंचनैः॥

स्ववत्त्ृ योपास्र्जतवै वजत्तःै श्राद्वधद्रव्यं समाहरे त ्॥

सप्र
ु ततग्रहर्ैद्रजव्यैब्राजह्मणानां ववलशष्यते॥४॥

रक्षणाप्तैनरज े न्द्रस्य वैश्यस्य क्षेत्र संभवैः॥

शद्र
ू स्य पण्यिब्धैश्च श्राद्वधं कतुं प्रयज्
ु यते॥५॥

एवं शद्व
ु चधसमोपेते द्रव्ये प्राप्ते गह
ृ ांततकम ्॥

पव
ू ेद्वयःु सायमासाद्वय श्राद्वधाहाजणां द्वववर्न्मनाम ्॥ ६ ॥

गह
ृ ं गत्वा शचु चभत्ूज वा कामक्रोधवववस्र्जतः॥

आमंत्रयेद्वयतीन्पश्चात्स्नातकान्ब्रह्मकलमजणः॥७॥

तदभावे गह
ृ स्थांश्च

ब्रह्मज्ञानपरायणान ्॥ अस्ननहोत्रपरास्न्वप्रान्वेदववद्वयाववचक्षणान ्॥८॥

श्रोबत्रयांश्च तथा वद्व


ृ धान्षट्कमजतनरतान्सदा॥

बहुभत्ृ यकुिुम्बांश्च दररद्रा्न्संयत


ु ान्गण
ु ःै ॥९॥

अव्यंगान्रोगतनमक्
ुज तास्ञ्र्ताहारांस्तथा शच
ु ीन ् ॥

एते स्यब्र
ु ाजह्मणा रार्ञ्राद्वधाहाजः पररकीततजताः ॥ ६.२१७.१० ॥

अनहाज ये च तनटदज ष्िाः शण


ृ ु तानवप वस्च्म ते ॥

हीनांगानचधकांगांश्च सवजभाक्षस्न्नराकृतीन ् ॥ ११ ॥

श्यावदन्तान्वथ
ृ ादन्तान्वेदववक्रयकारकान ् ॥

वेदववप्िवकान्वावप वेदशास्त्रवववस्र्जतान ् ॥ ॥ १२ ॥

onlinesanskritbooks.com
कुनखान्रोगसंयक्
ु तान्द्वववनजननान्परटहंसकान ्॥

र्नापवादसंयक्
ु तान्नास्स्तकानत
ृ कानवप ॥ १३ ॥

वाधवुज षकास्न्वकमजस्थाञ्छौचाचारवववस्र्ज तान ्॥

अततदीघाजन्कृशान्वावप स्थि
ू ानवप च िोमशान ् ॥ १४ ॥

तनिोमान्वर्जयेच्राद्वधे य इच्छे स्त्पतग


ृ ौरवम ्॥

परदाररता ये च तथा यो वष
ृ िी पततः ॥ १५ ॥

वंध्या वै वष
ृ िी प्रोक्ता वष
ृ िी च मत
ृ प्रर्ा ॥

अपरा वष
ृ िी प्रोक्ता कुमारी या रर्स्विा ॥ १६ ॥

षण्ढो मलिम्िच
ु ो दम्भी रार्पै शन्
ु यवत्त
ृ यः ॥

सगोत्रायाश्च संभत
ू स्तथैकप्रवरासत
ु ः ॥ १७ ॥

कतनष्िः प्राक्कृताधानः कृतोद्ववाहश्च प्राक्तु यः ॥

तथा प्रानदीक्षक्षतो यश्च स त्याज्यो गह


ृ संयत
ु ः ॥ १८ ॥

वपतम
ृ ातप
ृ ररत्यागी तथाच गरु
ु त्पगः ॥

तनद्वजदोषां यस्त्यर्ेत्पत्नीं कृतघ्नो यश्च कषक


ुज ः ॥ १९ ॥

लश्पर्ीवी प्रमादी च पण्य र्ीवी कृतायध


ु ः ॥

एतास्न्ववर्जयेच्राद्वधे येषां नो ज्ञायते कुिम ् ॥ ६.२१७.२० ॥

अत ऊध्वं प्रवक्ष्यालम ये शस्ताः श्राद्वधकमजणण ॥

ये ब्राह्मणाः परु ा ख्याताः पापानां पंस्क्तपावनाः ॥ २१ ॥

बत्रणाचचकेतस्स्त्रमधस्ु स्त्रसप
ु णजः षडंगववत ् ॥

onlinesanskritbooks.com
यश्च ववद्वयाडतस्नातो धमजद्रोणस्य पािकः॥ २२ ॥

परु ाणज्ञस्तथा ज्ञानी ववज्ञेयो ज्येष्िसामववत ् ॥

अथवजलशरसो वेत्ता क्रतग


ु ामी सक
ु मजकृत ् ॥ २३ ॥

सद्वयःप्रक्षािको यश्च शक्


ु िो दौटहत्र एव च ॥

र्ामाता भाचगनेयश्च परोपकरणे रतः ॥ २२ ॥

मष्ृ िान्नादो मष्ृ िवाक्यः सदा र्पपरायणः ॥

एते ? ब्राह्मणा ज्ञेया तनःशेषाः पंस्क्तपावनाः ॥ २५ ॥

एतैववजलमचश्रताः सवे गटहजता अवप ये द्वववर्ाः ॥

वपतॄणां तेऽवप कुवंतत तस्ृ प्तं भक्


ु त्वा कुिोद्वभवाः ॥ २६॥

तस्मात्सवजप्रयत्नेन कुिं ज्ञेयं द्वबबर्न्मनाम ् ॥

शीिं पश्चाद्ववयो नाम कन्यादानं ततः परम ् ॥ २७ ॥

श्रत
ु शीिववहीनाय धमजज्ञायावप मानवः ॥

श्राद्वधं ददातत कन्यां च यस्तेनास्ननं ववना हुतम ् ॥ २८ ॥

ऊषरे वावप तं सस्यं तुषाणां कण्डनं कृतम ्॥

कुिाचारसमोपेतांस्तस्माच्राद्वधे तनयोर्येत ् ॥ २९ ॥

ब्राह्मणान्नप
ृ शादज ि
ू मन्दववद्वयाधरानवप ॥

एवं ववज्ञाय तास्न्वप्रान्गह


ृ ीत्वा चरणौ ततः ॥ ६.२१७.३० ॥

प्रयत्नेन तु सव्येन पाणणना दक्षक्षणेन तु ॥

यनु मानथ यथाशक्त्या नमस्कृत्य पन


ु ःपन
ु ः ॥ ३१ ॥

onlinesanskritbooks.com
दक्षक्षणं र्ान्वथािभ्य मन्त्रमेनमद
ु ीरयेत ् ॥

आगच्छं तु महाभागा ववश्वेदेवा महाबिाः ॥ ३२ ॥

भक्त्याहूता मया चैव त्वं चावप डतभानभव ॥

एवं यनु मा न्समामंत्र्य ववश्वेदेवकृते द्वववर्ान ् ॥ ३३ ॥

अपसव्यं ततः कृत्वा वपत्रथं चालभमंत्रयेत ् ॥

ब्राह्मणांस्त्रीन्यथाशक्त्या एकैकस्य पथ
ृ क्पथ
ृ क् ॥ ३४ ॥

एकैकं वा त्रयाणां वा एकमेवं तनमंत्रयेत ् ॥

ब्राह्मणान्मातप
ृ क्षे च एष एव ववचधः स्मत
ृ ः ॥ ३५ ॥

ततः पादौ पररस्पष्ृ ट्वा द्वववर्स्येदमद


ु ीरयेत ् ॥

श्रद्वधा पत
ू ेन मनसा वपतभ
ृ स्क्तपरायणः ॥ ३६ ॥

वपता मे तव कायेस्स्मंस्तथा चैव वपतामहः ॥

स्ववपत्रा सटहतो ह्येतु त्वं च डतपरो भव ॥ ३७ ॥

एवं वपतॄन्समाहूय तथा मातामहानथ ॥

संमंबत्रताश्च ते ववप्राः संयमात्मान एव ते ॥ ३८ ॥

यर्मानः शांतमना ब्रह्मचयजसमस्न्वतः ॥

तां राबत्रं समततक्रम्य प्रातरुत्थाय मानवः ॥ ३९ ॥

तदस्ह्न वर्जयेत्कोपं स्वाध्यायं कमज कुस्त्सतम ् ॥

तैिाभ्यंगं श्रमं यानं वाहनं चाथ दरू तः ॥ ६.२१७.४० ॥

ततो मध्यं गते सय


ू े कािे कुतपसंक्षज्ञते ॥

onlinesanskritbooks.com
स्नातः शक्
ु िांबरधरः सन्तप्यज वपतद
ृ े वताः ॥

सन्तुष्िांश्च समाहूतांस्तास्न्वप्राञ्राद्वधमाचरे त ् ॥ ४१ ॥

ववववक्ते गह
ृ मध्यस्थे मनोज्ञे दक्षक्षणाप्िवे ॥

न यत्र र्ायते दृस्ष्िः पापानां क्रूरकलमजणाम ् ॥ ४२ ॥

यच्राद्वधं वीक्षते श्वा वा नारी वाऽथ रर्स्विा ॥

पतततो वा वराहो वा तच्राद्वधं व्यथजतां डर्ेत ् ॥ ४३ ॥

अन्नं पयवुज षतं यच्च तैिाक्तं वा प्रदीयते ॥

सकेशं वा सतनंद्वयं च तच्राद्वधं व्यथजतां डर्ेत ् ॥ ४४ ॥

ववभस्क्तरटहतं श्राद्वधं तथा मौनवववस्र्जतम ्॥

दक्षक्षणारटहतं यच्च तच्राद्वधं व्यथजतां डर्ेत ् ॥ ४५ ॥

घरट्िोिख
ू िोत्थौ च यत्र शब्दौ व्यवस्स्थतौ ॥

शप
ू स्
ज य वा ववशेषण
े तच्राद्वधं व्यथजतां डर्ेत ् ॥ ४६ ॥

यत्र संस्स्क्रयमाणे च किहः संप्रर्ायते ॥

पंस्क्तभेदो ववशेषण
े तच्राद्वधं व्यथजतां डर्ेत ् ॥४७॥

पव
ू ाजह्णे कक्रयते यच्च रात्रौ वा संध्ययोरवप ॥

पयाजकाशे तथा दे शे तच्राद्वधं व्यथजतां डर्ेत ॥ ४८ ॥

ब्राह्मणो यर्मानो वा ब्रह्मचयं ववना यटद ॥

भंक्
ु ते दद्वयाच्च यच्राद्वधं तद्रार्न्व्यथजतां डर्ेत ् ॥४९॥

तष
ु धान्यं सतनष्पावं यच्चोस्च्छष्िं च दीयते ॥

onlinesanskritbooks.com
अधजभक्
ु तं घत
ृ ं क्षीरं तच्राद्वधं व्यथजतां डर्ेत ् ॥६.२१७.५०॥

येषु कािेषु यद्वदत्तं श्राद्वधमक्षयतां डर्ेत ् ॥

तानहं संप्रवक्ष्यालम शण
ृ ष्ु वैकमना नप
ृ ॥ ५१ ॥

मन्वादीरवप ते वस्च्म ताः शण


ृ ुष्व नराचधप ॥

वपतॄणां व्िभा तनत्यं सवजपापक्षयावहाः ॥ ५२ ॥

यासु तोयमवप क्ष्मायां प्रदत्तं ततिलमचश्रतम ् ॥

वपतभ्
ृ योऽक्षयतां यातत श्रद्वधापत
ू ेन चेतसा ॥ ५३ ॥

अश्वयक्
ु छुक्िनवमी द्ववादशी काततजकस्य च ॥

तत
ृ ीयावप च माघस्य तथा भाद्रपदस्य च ॥ ५४ ॥

अमावास्या तपस्यस्य पौषस्यैकादशी तथा ॥

तथाऽऽषाढस्य दशमी माघमासस्य सप्तमी ॥ ५५ ॥

श्रावणस्याष्िमी कृष्णा तथाऽऽषाढी व पणू णजमा ॥

तथा काततजकमासस्य या चान्या फा्गन


ु स्य च ॥ ५६ ॥

चैत्रस्य ज्येष्िमासस्य पंचत


ै ाः पणू णजमा नप
ृ ॥

मनन
ू ामादयः प्रोक्तास्स्तथयस्ते मया नप
ृ ॥ ५७ ॥

आसु तोयमवप स्नात्वा तति दभजववलमचश्रतम ् ॥

वपतॄनद्व
ु टदश्य यो दद्वयात्स यातत परमां गततम ् ॥ ५८ ॥

इह िोके परे चैव वपतॄणां च प्रसादतः ॥

ककं पन
ु ववजववधैरन्नै रसैवस्
ज त्रैः सदक्षक्षणैः ॥ ५९ ॥

onlinesanskritbooks.com
अधन
ु ा शण
ृ ु रार्ेन्द्र यग
ु ाद्वयाः वपतव
ृ ्िभाः ॥

यासां संकीतजनेनावप क्षीयते पापसंचयः ॥ ६.२१७.६० ॥

नवमी काततजके शक्


ु िा तत
ृ ीया माधवे लसता ॥

अमावास्या च तपसो नभस्यस्य त्रयोदशी ॥ ६१ ॥

त्रेताकृतकिीनां तु द्ववापरस्यादयः क्रमात ् ॥

स्नाने दाने र्पे होमे ववशेषास्त्पतत


ृ पजणे ॥ ६२ ॥

कृतस्याक्षयकाररण्यः सक
ु ृ तस्य महाफिाः ॥

यदा स्यान्मेषगो भानस्


ु ति
ु ां वाथ यदा डर्ेत ् ॥ ६३ ॥

तदा स्याद्वववषव
ु ाख्यस्तु कािश्चाक्षयकारकः ॥

मकरे ककजिे चैव यदा भानड


ु र्
ज ेन्नप
ृ ॥ ६४ ॥

तदायनालभधानस्तु ववषव
ु ोऽथ ववलशष्यते ॥

रवेः संक्रमणं राशौ संक्रांततररतत कथयते ॥ ६५ ॥

स्नानदानर्पश्राद्वधहोमाटदषु महाफिाः ॥

त्रेताद्वयाः क्रमशः प्रोक्ताः कािाः संक्रांततपव


ू क
ज ाः ॥

नैतेषु ववद्वयते ववघ्नं दत्तस्याक्षयसंक्षज्ञताः ॥ ६६ ॥

अश्रद्वधयाऽवप यद्वदत्तं कुपात्रेभ्योऽवप मानवैः ॥

अकािेऽवप टह तत्सवं सद्वयो ह्यक्षयतां डर्ेत ् ॥ ६७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्राद्वधक्पे श्राद्वधाहजपदाथजब्राह्मणकाितनणजय वणजनंनाम
सप्तदशोत्तरद्वववशततमोऽध्यायः ॥ २१७ ॥ ॥ अ ॥

onlinesanskritbooks.com
॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

एतत्सामान्यतः प्रोक्तं मया श्राद्वधं यथा नरै ः ॥

कत्तजव्यं ववप्रपव
ू य
प द्व
ज वणपः पाचथजवसत्तम ॥ १ ॥

अतः परं प्रवक्ष्यालम स्वशाखायाः स्मत


ृ ं नप
ृ ॥

स्वदे शवणजर्ातीयं यथा स्यादत्र तनवतजृ तः ॥ २ ॥

श्राद्वधे श्रद्वधा यतो मि


ू ं तेन श्राद्वधं प्रकीततजतम ् ॥

तत्तस्स्मस्न्क्रयमाणे तु न ककंचचद्वव्यथजतां डर्ेत ् ॥ ३ ॥

अतनष्िमवप रार्ेन्द्र तस्माच्राद्वधं समा चरे त ् ॥

ववप्रपादोदकं यत्तु भम
ू ौ पततत पाचथजव ॥ ४ ॥

र्ाता ये गोत्रर्ाः केचचदपत्र


ु ा मरणं गताः ॥

ते यांतत परमां तस्ृ प्तममत


ृ ेन यथा सरु ाः ॥ ॥

ववप्रपादोदकस्क्िन्ना याववत्तष्ितत मेटदनी॥

तावत्पष्ु करपात्रेषु वपबस्न्त वपतरो र्िम ्॥६॥

श्राद्वधेऽथ कक्रयमाणे तु यस्त्कंचचत्पततत क्षक्षतौ॥

पष्ु पगन्धोदकं चान्नमवप तोयं नरे श्वर॥७॥

तेन तस्ृ प्तं परां यांतत ये कृलमत्वमप


ु ागताः॥

कीित्वं वावप ततयजक्त्वं व्याित्वं च नराचधप॥८॥

यदस्ु च्छष्िं क्षक्षतौ यातत पात्रप्रक्षािनोद्वभवम ्॥

तेन तस्ृ प्तं परां यांतत ये प्रेतत्वमप


ु ागताः ॥ ९ ॥

onlinesanskritbooks.com
ये चापमत्ृ यन
ु ा केचचन्मत्ृ यंु प्राप्ताः स्ववंशर्ाः ॥

असंस्कृतप्रमीतानां त्याचगनां कुियोवषताम ् ॥ ६.२१८.१० ॥

उस्च्छष्िभागधेयं स्याद्वदभेषु ववककरश्च यः ॥

ववककरे ण प्रदत्तेन ते तस्ृ प्तं यांतत चाणखिाः ॥ ॥ ११ ॥

यस्त्कंचचन्मंत्रहीनं वा कािहीनमथावप वा ॥

ववचधहीनं च संपण
ू ं दक्षक्षणायां तु तद्वभवेत ् ॥ १२ ॥

तस्मान्न दक्षक्षणाहीनं श्राद्वधं कायं ववपस्श्चता ॥

य इच्छे च्छाश्वतीं तस्ृ प्तं वपतॄणामात्मनश्च यः ॥ १३ ॥

दक्षक्षणारटहतं श्राद्वधं यथैवोषरववषजतम ् ॥

यथा तमलस नत्ृ यं च गीतं वा बचधरस्य च ॥ १४ ॥

श्राद्वधं दत्त्वा च यक्


ु त्वा च श्राद्वधे तनष्कामतां डर्ेत ् ॥

न स्वाध्यायः प्रकतजव्यो न ग्रामांतरकं डर्ेत ् ॥ १५ ॥

श्राद्वधभग्र
ु मणीत्पं तदहयोऽचधगच्छतत ॥

तं मासं वपतरस्तस्य र्ायंते वीयजभोस्र्नः ॥ १६ ॥

श्राद्वधभक्
ु राद्वधदाता च यः सेवयतत मैथन
ु म् ॥

तस्य संवत्सरं यावस्त्पतरः शक्र


ु भोस्र्नः ॥

प्रभवंतत न संदेह इत्येषा वैटदकी श्रतु तः ॥ १७ ॥

श्राद्वधे भक्
ु त्वाथ दत्त्वा वा यः श्राद्वधं कुरुते्पधीः ॥

स्वाध्यायं वपतरस्तस्य यावत्संवत्सरं नप


ृ ॥

onlinesanskritbooks.com
व्यथजश्राद्वधफिाः संतः पीड्यंते क्षुस्त्पपासया ॥ १८ ॥

श्राद्वधे भक्
ु त्वाऽथ दत्त्वा वा यः श्राद्वधं मानवाधमः ॥

ग्रामातरं प्रयात्यत्र तच्राद्वधं व्यथजतां डर्ेत ् ॥ १९ ॥

ब्राह्मणेन न भोक्तव्यं समायाते तनमंत्रणे ॥

अथ भंक्
ु ते च यो मोहात्स प्रयातत ह्यधोगततम ् ॥ ६.२१८.२० ॥

यर्मानेन च तथा न कायं भोर्नं परम ्॥

कुवंतत ये नराः सवे ते यांतत नरकं ध्रव


ु म ् ॥ २१ ॥

श्राद्वधे भक्
ु त्वाऽथ दत्त्वा वा श्राद्वधं यो यद्व
ु धमाचरे त ्॥

असंटदनधं टह तच्राद्वधं स मन्दो व्यथजतं नयेत ् ॥ २२ ॥

तस्मात्सवजप्रयत्नेन दोषानेतान्पररत्यर्ेत ् ॥

श्राद्वधभनु यर्मानश्च ववशेषण


े महीपते ॥ २३ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्राद्वधक्पे
श्राद्वधतनयमवणजनंनामाष्िादशोत्तरद्वववशततमोऽध्यायः ॥ २१८ ॥ ॥ ९ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

काम्यातन तेऽधन
ु ा वस्च्म श्राद्वधातन पचृ थवीपते ॥

यैः कृतैः समवाप्नोतत मत्यो हृदयसंस्स्थतम ् ॥१॥

यो नारीं वांछते क्ष्माप रूपाढ्यां शीिमण्डनाम ् ॥

इह िोके परे चैव तस्याहं प्रथमं टदनम ् ॥ २॥

श्राद्वधीयप्रेतपक्षस्य मख्
ु यभत
ू ं च यन्नप
ृ ॥

onlinesanskritbooks.com
य इच्छे त्कन्यकां श्रेष्िां सश
ु ीिां रूपसंयु ताम ् ॥

द्वववतीयाटदवसे तेन श्राद्वधं कायं महीपते ॥ ३ ॥

यो वांछतत नरोऽश्वांश्च वायव


ु ग
े समाञ्र्वे ॥

तत
ृ ीयाटदवसे श्राद्वधं तेन कायं ववपस्श्चता ॥ ४ ॥

यो वांछतत पशन्
ू मख्
ु यान्कुप्याकुप्यधनातन च ॥

चतुथयां तेन कतजव्यं श्राद्वधं वपतप्र


ृ तष्ु िये ॥ ५ ॥

पत्र
ु ान्वांछतत योऽभीष्िान्सश
ु ीिान्वंशमंडनान ् ॥

पञ्चम्यां तेन कतजव्यं सदा श्राद्वधं नराचधप ॥ ६ ॥

यः श्राद्वधं वंशर्ैदजत्तं परिोकगतो नप


ृ ॥

वांछते तेन कतजव्यं षष््यां श्राद्वधं ववपस्श्चता ॥ ७ ॥

कृवषलसद्वचधं य इच्छे त ग्रैस्ष्मकीं शारदीमवप ॥

सप्तम्यां यज्
ु यते तस्य श्राद्वधं कतुं न संशयः ॥ ८ ॥

य इच्छे त्पण्यसंलसद्वचधं व्यवहारसमद्व


ु भवाम ् ॥

अष्िम्यां यज्
ु यते श्राद्वधं तस्य कतुं नराचधप ॥ ९ ॥

नवम्यां श्राद्वधकृन्नाना चतुष्पदगणा्िाँ भेत ् ॥

सौभानयं रोगनाशं च तथा व्िभसंगमम ् ॥ ६.२१९.१० ॥

दशमीटदवसे श्राद्वधं यः करोतत समाटहतः ॥

तस्य स्याद्ववांतछता लसद्वचधः सवजकृत्येषु सवजदा ॥ ११ ॥

एकादश्यां धनं धान्यं श्राद्वधकताज िभेन्नरः ॥

onlinesanskritbooks.com
तथा भप
ू प्रसादं च यच्चान्यन्मनलस स्स्थतम ् ॥ १२ ॥

यः करोतत च द्ववादश्यां श्राद्वधं श्रद्वधासमस्न्वतः ॥

पत्र
ु ांस्तु प्रवरांश्चैव स पशन्
ू वांतछता्िाँ भेत ् ॥ ॥ १३ ॥

यो वांछतत नरो मस्ु क्तं वपतलृ भः सह चात्मनः ॥

असंतानश्च यस्तस्य श्राद्वधे प्रोक्ता त्रयोदशी ॥ १४ ॥

संतानकामो यः कुयाजत्तस्य वंशक्षयो भवेत ् ॥

न संतानवववद्व
ृ धयै च तस्य प्रोक्ता त्रयोदशी ॥ १५ ॥

श्राद्वधकमजणण रार्ेंद्र श्रतु तरे षा परु ातनी ॥

अवप नः स कुिे भय
ू ाद्वयो नो दद्वयात्त्रयोदशीम ् ॥ १६ ॥

पायसं मधस
ु वपजभ्यां वषाजसु च मघासु च ॥

मघात्रयोदशीयोगे पायसेन यर्ेस्त्पतॄन ् ॥ १७ ॥

वपतरस्तस्य नेच्छं तत तद्ववषं श्राद्वधसस्त्क्रयाम ् ॥

पण्
ु याततशयभीतेन वपंडदानं तनराकृतम ् ॥ १८ ॥

शक्रेण तद्वटदने पत्र


ु मरणं दलशजतं भयम ् ॥

येषां च शस्त्रमत्ृ यःु स्यादपमत्ृ यरु थावप वा ॥ १९ ॥

उपसगजमत
ृ ानां च ववषमत्ृ यम
ु प
ु ेयष
ु ाम ् ॥

वस्ह्नना तु प्रदनधानां र्िमत्ृ यु मप


ु ेयष
ु ाम ् ॥ ६.२१९.२० ॥

सपजव्यािहतानां च शग
ं ृ ैरुद्वबन्धनैरवप ॥

एकोद्वटदष्िं प्रकतजव्यं चतद


ु ज श्यां नराचधप ॥ २१ ॥

onlinesanskritbooks.com
तेषां तस्स्मन्कृते तस्ृ प्तस्ततस्तत्पक्षर्ा भवेत ् ॥ २२ ॥

सवे कामाः परु ः प्रोक्ता यष्ु माकं ये मया नप


ृ ॥

अमावास्याटदने श्राद्वधात्तानाप्नोतत न संश यः ॥ २३ ॥

एतत्ते सवजमाख्यातं काम्यश्राद्वधफिं नप


ृ ॥

यच्ुत्वा वांतछतान्कामान्सवाजनाप्नोतत मानवः ॥ २४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्राद्वधक्पे काम्यश्राद्वधवणजनंनामैकोनववंशोत्तरद्वववशततमोऽ
ध्यायः ॥ २१९ ॥ ॥ छ ॥

॥ आनतज उवाच ॥ ॥

त्रयोदश्यां कृते श्राद्वधे कस्माद्ववंशक्षयो भवेत ् ॥

एतन्मे सवजमाचक्ष्व ववस्तरात्त्वं महा मन


ु ॥

भतय
ज ृ ज्ञ उवाच॥

एषा मेध्यतमा रार्न्यग


ु ाटदः कलिसंभवा॥

स्नाने दाने र्पे होमे श्राद्वधे ज्ञेया तथाऽक्षया ॥ २ ॥

अस्यां चेत्तु गर्च्छाया ततथौ रार्न्प्रर्ायते ॥

तदाऽक्षयं मघायोगे श्राद्वधं संर्ायते ध्रव


ु म ्॥३॥

यः क्षीरं मधन
ु ा यक्
ु तं तस्स्मन्नहतन यच्छतत ॥

वपतॄनद्व
ु टदश्य यो मांसं दद्वयाद्ववाध्रीणसं च यः ॥ ४ ॥

वाध्रीणसस्य मांसेन तस्ृ प्तद्वजवादशवावषजकी ॥

बत्रःवपबंस्त्वंटद्रयक्षीणं श्वेतं वद्व


ृ धमर्ापततम ् ॥ ५ ॥

onlinesanskritbooks.com
तं तु वाध्रीणसं ववद्वयात्सवजयथ
ू ाचधपं तथा ॥

खड्गमांसं च वा दद्वयात्तस्ृ प्तद्वजवादशवावषजकी ॥

संर्ायते न संदेहस्तेषां वाक्यं न मे मष


ृ ा ॥ ६ ॥

आसीद्रथंतरे क्पे पव
ू ं पाचथजवसत्तमः॥

लसताश्वो नाम पांचािदे शीयःवपतभ


ृ स्क्तमान ्॥७॥

मधन
ु ा कािशाकेन खड्गमांसेन केविम ् ॥

स टह श्राद्वधं त्रयोदश्यां कुरु ते पायसेन च ॥ ८ ॥

सोमवंशं समद्व
ु टदश्य श्राद्वधं यच्छतत भस्क्ततः ॥९॥

अथ तैबाजह्मणैः सवपः स भय
ू ः कौतक
ु ास्न्वतैः ॥

कस्यचचत्त्वथ कािस्य पष्ृ िो भक्


ु त्वा यथेच्छया ॥ ६.२२०.१० ॥

श्राद्वधादनंतरं रार्न्दृष्ट्वा तं श्रद्वधयाऽस्न्वतम ् ॥

पादावमद्वजदनपरं प्रणणपातपरु ः सरम ् ॥११॥

॥ ब्राह्मणा ऊचःु ॥ ॥

कृत्वा श्राद्वधं महारार् प्रदातव्याऽथ दक्षक्षणा ॥

ब्राह्मणेभ्यस्ततः श्राद्वधं वपतॄणां चोपततष्ितत ॥ १२ ।।

सा त्वया कस््पताऽस्माकं ववतीणाजद्वयावप नो नप


ृ ।

कुप्याकुप्यं पररत्यज्य तां दे टह नप


ृ मा चचरम ् ॥ १३ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

तच्ुत्वा च नप
ृ ः प्राह संप्रहृष्िे न चेतसा ॥

onlinesanskritbooks.com
धन्योऽस्म्यनग
ु ह
ृ ीतोऽस्स्म ववप्रैरद्वय न संशयः ॥ १४ ॥

ये वांछंतत ममाभीष्िं श्राद्वधे भक्


ु त्वाऽथ पैतक
ृ े १।

ू महाभागा यष्ु मभ्यं ककं ददाम्यहम ् ॥ १५ ॥


तस्माद्वब्रत

वर न्नागान्मदोन्मत्तान्भद्रर्ाततसमद्व
ु भवान ् ॥

ककं वा सस्प्तप्रधानांश्च मनोमारुतरं हसः ॥ १६ ॥

ककं वा स्थानातन चचत्राणण ग्रामाणण नगराणण च ॥

वपतॄनद्व
ु टदश्य यस्त्कंचचन्नादे यं ववद्वयते यतः ॥ १७ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

नास्माकं वास्र्लभः कायं न रत्नैनज च हस्स्तलभः ॥

न दे शग्र
ै ाजममख्
ु यैवाज नान्येनावप च केनचचत ् ॥ १८ ॥

यदथेन महारार् पष्ृ िोस्मालभयजतो भवान ् ॥

तस्मान्नो दक्षक्षणां दे टह संदेहघ्नां तपोत्तम ॥ १९ ॥

यां पच्
ृ छामो वयं सवे कौतह
ू िसमाटहताः ॥ ६.२२०.२० ॥

॥ रार्ोवाच ॥ ॥

उपदे शाचधकारोऽस्स्त ब्राह्मणानां महात्मनाम ् ॥

दातंु नैव ग्रहीतंु च नी चर्ात्यस्य वैटदकाः ॥ २१ ॥

सोऽहं रार्ा न सवजज्ञो यो यच्छालम द्वववर्ोत्तमाः ॥

उपदे शं टह यष्ु मभ्यं सवजज्ञेभ्यो ववचक्षणाः ॥ २२ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

onlinesanskritbooks.com
गुरुलशष्यसमत्ु थोऽयमप
ु दे शो महीपते ॥

प्राथजयामो वयं ककंचचन्मा भयं त्वं समाववश ॥ २३ ॥

वयं च प्रश्नमेकं टह पच्ृ छामो यटद भप


ू ते ॥

ब्रष
ू े कौतक
ु यक्
ु तानां सवेषां च द्वववर्न्मनाम ् ॥ २४ ॥

तस्माद्ववद महाभाग यटद र्ानालस तत्त्वतः ॥

न चेद्वगुह्यतमं ककंचचत्पच्
ृ छामस्त्वां कुतूहिात ् ॥ २५ ॥

॥ रार्ोवाच ॥ ॥

यटद वः संशयो ववप्रा यष्ु मत्प्रश्नमसंशयम ् ॥

कथतयष्यालभ चेद्वगुह्यं तद्ववद्वध्वं गप्ि? ज्वराः ॥ २६ ॥

॥ ब्राह्मणा ऊचःु ॥ ॥

अन्नेषु च ववचचत्रेषु िेह्येषु ववववधेषु च ॥

अमत
ृ ेष्वेषु सवेषु तथा पेयेषु पाचथजव ॥ ॥ २७ ॥

तस्मादद्वय टदने ब्रटू ह मधु यच्छलस गटहजतम ् ॥

वतजते च यथाऽभक्ष्यं ब्राह्मणानां ववशेषतः ॥ २८ ॥

तथा ववचचत्र मासेषु संस्स्थतेषु नराचधप ॥

खङ्गमांसं तनरास्वादं कस्माद्वयच्छलस केविम ् ॥ २९ ॥

संतत शाकातन रार्ेन्द्र पावनीयातन सवजशः ॥

सष्ु िु स्वाद ु कराण्यत्र व्यञ्र्नाथं महीपते ॥ ६.२२०.३० ॥

कािशाकं सकिुकं मख
ु ाऽऽचधर्नकं महत ् ॥

onlinesanskritbooks.com
कस्माद्वयच्छलस चास्माकं भक्त्या परमया यत
ु ः ॥

न श्राद्वधे प्रततषेधश्च प्रकतजव्यः कथंचन ॥ ३१ ॥

न च त्याज्यं समस्ु च्छष्िं तेन भंर्


ु ामहे ततः ॥

तदत्र कारणेनव
ै गुरुणा भाव्यमेव टह ॥

येन त्वं यच्छलस प्राय एतस्त्सद्वचधभजवेस्त्स्थता ॥ ३२ ॥

तस्मात्कथय नः सवं परं कौतूहिं टह नः ॥

तनःस्वाटदतं यथा दद्वयादीदृक्राद्वधे ववगटहजतम ् ॥ ३३ ॥

यथा त्वं नप
ृ शादज ि
ू श्रद्वधया संप्रयच्छलस ॥ ३४ ॥

तच्ुत्वा वचनं तेषां ब्राह्मणानां महात्मनाम ् ॥

स वैिक्ष्यस्स्मतं प्राह सिज्र्ं पचृ थवीपततः ॥ ३५ ॥

गह्
ु यमेतन्महाभागा अस्माकं यटद संस्स्थतम ् ॥

अवाच्यमवप वक्ष्यालम शण
ृ ुध्वं सस
ु माटहताः ॥ ३६ ॥

अहमासं परु ा पापो िब्ु धकश्चान्य र्न्मतन ॥

तनहं ता सवजर्ंतूनां तथा भक्षतयता पन


ु ः ॥ ३७ ॥

पयजिालम तदारण्ये धनष


ु ा मग
ृ यारतः ॥

लसंहो व्याघ्रो गर्ेन्द्रो वा शरभो वा द्वववर्ो त्तमाः ॥ ३८ ॥

मद्वबाणगोचरं प्राप्तो न र्ीवत्यवप कटहजचचत ् ॥

कस्यचचत्त्वथ कािस्य भ्ममाणो महीतिे ॥ ३९ ॥

संप्राप्तोऽहं महाभागा अस्नन वेशस्य सन्मन


ु ेः ॥

onlinesanskritbooks.com
आश्रमे समनप्र
ु ाप्तो तनशीथे क्षुस्त्पपालसतः ॥ ६.२२०.४० ॥

तावत्तत्र सलशष्याणां श्राद्वधकमजववचधं वदन ्॥

संस्स्थतो वेस्ष्ितः लशष्यैः समन्ताद्वद्वववर्सत्तमाः ॥ ४१ ॥

॥ अस्ननवेश उवाच ॥ ॥

ऋक्षे वपत्र्ये यदा चन्द्रो हं सश्चावप करे डर्ेत ् ॥

त्रयोदशी तु सा च्छाया ववज्ञेया कुञ्र्रोद्वभवा ॥ ४२ ॥

वपत्र्ये यदास्स्थतश्चेन्दहु ंसश्चावप करे स्स्थतः ॥

ततचथवपश्रवणी या च सा च्छाया कुञ्र्रस्य च ॥ ४३ ॥

सैंटहकेयो यदा चंद्रं ग्रसते पवजसंचधषु ॥

हस्स्तच्छाया तु सा ज्ञेया तस्यां श्राद्वधं समाचरे त ् ॥ ४४ ॥

तस्यां यः कुरुते श्राद्वधं र्िैरवप प्रभस्क्ततः ॥

यावद्वद्ववादश वषाजणण वपतरस्तस्य तवपजताः ॥ ४५ ॥

वनस्पततगते सोमे या च्छाया पव


ू त
ज ोमख
ु ी ॥

गर्च्छाया तु सा ज्ञेया वपतॄणां दत्तमक्षयम ् ॥ ४६ ॥

सा भवेच्च न सन्दे हः पण्


ु यदा पैतक
ृ ी ततचथः ॥

तस्यां श्राद्वधं प्रकतजव्यं संभाराः संभत


ृ ाश्च ये ॥ ४७ ॥

प्रभाते तु न सन्दे हः वपतॄणां पररतप्ृ तये ॥

शाकैस्तथैंगुदैबबज्वैबद
ज रै स्श्चभजिैरवप ॥ ४८। ॥

यदन्नं परु
ु षोऽश्नातत तदन्नास्तस्य दे वताः ॥

onlinesanskritbooks.com
बाढलमत्येव ते प्रोच्य गताः स्वंस्वं तनकेतनम ् ॥ ४९ ॥

सवे लशष्या महाभागाः नारायणपरु ोगमाः ॥

अस्ननवेश्योऽवप सष्ु वाप समामन्त्र्य द्वववर्ोत्तमान ्॥ ६.२२०.५० ॥

तेन संकथयमानं च रात्रौ तच्च श्रत


ु ं मया ॥

अहं चावप कररष्यालम प्रातः श्राद्वधमसंशयम ् ॥ ५१ ॥

तनहत्य खड्गमादाय तस्य मांसं सप


ु ष्ु किम ् ॥

तथा मधु समादाय कािशाकं ववशेषतः ॥ ॥ ५२ ॥

स्वर्ातीयेभ्य आदाय तपजतयष्यालम तास्न्पतॄन ् ॥ ५३ ॥

एवं तनस्श्चत्य मनसा प्रसप्ु तोऽहं द्वववर्ोत्तमाः ॥

ततः प्रभाते ववमिे प्रोद्वगते रववमण्डिे ॥५४॥

मधर्
ु ािातन भरू ीणण गह
ृ ीतातन मया ततः ॥

कािशाकं तथा िब्धं स्वेच्छया द्वववर्सत्तमाः ॥५५॥

ततः सवं समादाय श्रवपतं तत्क्षणान्मया ॥

स्नात्वा च तनर्वगाजणां वपतॄनद्व


ु टदश्य चात्मनः ॥

प्रदत्तं िब्ु धकानां च भस्क्तपव


ू ं द्वववर्ोत्तमाः ॥ ५६ ॥

एवं मया परु ा दत्तं वपतॄ नद्व


ु टदश्य तास्न्नर्ान ् ॥

नान्यस्त्कंचचन्मया दत्तं कदाचचत्कस्यचचद्वववर्ाः ॥ ५७ ॥

ततः कािेन महता मत्ृ यंु प्राप्तोऽस्म्यहं द्वववर्ाः ॥

तद्वदानस्य प्रभावेन पाचथजवीं योतनमाचश्रतः ॥ ५८ ॥

onlinesanskritbooks.com
एवं र्ाततस्मरत्वं च सञ्र्ातं मे द्वववर्ोत्तमाः ॥

ते च मे तवपजतास्तेन खड्गमांसेन माक्षक्षकैः ॥५९ ॥

संप्राप्ताः परमां प्रीततं ततो द्ववाशवावषजकीम ् ॥

एतस्मात्कारणाच्राद्वधं प्रकरोलम द्वववर्ोत्तमाः ॥ ६.२२०.६० ॥

खड्गमांसेन मधन
ु ा कािशाकेन भरू रशः ॥

ववचधहीनं द्वववर्ैहीनं ततिदभपववजवस्र्जतम ् ॥ ६१ ॥

मया तद्वववटहतं श्राद्वधं तस्यैतत्फिमागतम ् ॥

सांप्रतं ववचधना सम्यनब्राह्मणैवेदपारगैः ॥ ६२ ॥

उपववष्िै ः करोम्येव यच्राद्वधं श्रद्वधयास्न्वतः ॥

दभपस्स्तिैः समोपेतं मन्त्रवच्च द्वववर्ोत्तमाः ॥ ६३ ॥

नो र्ानालम फिं ककं वा सांप्रतं च भववष्यतत ॥

तस्मादे वं पररज्ञाय यय
ू ं चैव द्वववर्ोत्तमाः ॥ ६४ ॥

संतपजयध्वं च वपतॄस्न्नर्ान्गर्टदने स्स्थते ॥

छायायां चैव र्ातायां कुञ्र्रस्य द्वववर्ोत्तमाः ॥६५॥

येन संर्ायते तस्ृ प्तः वपतॄणां द्ववादशास्ब्दकी ॥

यष्ु माकं च गततः श्रेष्िा यथा र्ाता ममाधन


ु ा ॥ ६६ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

तस्य तद्ववचनं श्रत्ु वा सवे ते ब्राह्मणोत्तमाः ॥

संतष्ु िाः साधव


ु ादांश्च ददस्
ु तस्य महीपतेः ॥ ६७ ॥

onlinesanskritbooks.com
ततःप्रभतृ त चक्रुस्ते श्राद्वधातन द्वववर्सत्तमाः ॥

त्रयोदश्यां नभस्यस्य कृष्णायां भस्क्ततत्पराः ॥ ६८ ॥

मधन
ु ा कािशाकेन खड्गमांसेन तवपजताः ॥

प्राप्नव
ु ंतत परां लसद्वचधं ववमानवरमास्स्थताः ॥ ६९ ॥

स्पधंते सटहता दै वःै वपतरश्च ववशेषतः ॥

वंशर्ेन प्रदत्तस्य प्रभावात्सरु सत्तमाः ॥ ६.२२०.७० ॥

श्राद्वधाथं संपररज्ञाय मन्त्रं चक्रुः परस्परम ् ॥

आटदत्या वसवो रुद्रा नासत्याववप पाचथजव ॥ ७१ ॥

यथा न भवतत श्राद्वधं तस्स्मन्नहतन भत


ू िे ॥

यत्प्रभावाद्ववयं सवे मानष


ु ःै श्राद्वधमाचश्रतैः ॥

न यामोऽलभभवस्थानं तस्माच्छप्स्यामहे च तान ् ॥ ७२ ।१

अद्वयप्रभतृ त यः श्राद्वधं त्रयोदश्यां कररष्यतत ॥

कन्यासंस्थे सहस्रांशौ तस्य स्याद्ववंशसंक्षयः ॥७३॥

इतत शापेन दे वानां तनदज नधेयं महाततचथः ॥ ७४ ॥

ततःप्रभतृ त नैतस्या कक्रयते श्राद्वधमत्त


ु मम ् ॥

यः प्रमादे न कुरुते तस्य स्याद्ववंश संक्षयः ॥ ७६ ॥

येन भीता न कुवंतत च्छायायां कुञ्र्रस्य च ॥

ववशेषण
े गर्च्छाये तत्र वपण्डोऽयमाहृतः ॥ ७३ ॥

onlinesanskritbooks.com
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये श्राद्वधक्पे गर्च्छायामाहात्म्यवणजनंनाम ववंशत्यत्त
ु रद्वववशत
तमोऽध्यायः ॥ २२० ॥ ॥ छ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

एतस्मात्कारणात्कस्श्चत्तस्स्मन्नहतन पाचथजव ॥

ददातत नैव च श्राद्वधं वपतॄनद्व


ु टदश्य कटहजचचत ् ॥

वंशच्छे दभयाद्रार्न्सत्यमेतन्मयोटदतम ् ॥ १ ॥

श्राद्वधं ववनावप दातव्यं तद्वटदने मधन


ु ा सह ॥

पायसं ब्राह्मणाग्र्येभ्यः सघत


ृ ं तस्ृ प्तकारणात ् ॥ २ ॥

खड्गमांसं कािशाकं मांसं वाध्रीणसोद्वभवम ् ॥

प्रदे यं ब्राह्मणेभ्यश्च तत्समंतादद


ु ाहृतम ् ॥ ३ ॥

बत्रःवपबश्चें टद्रयक्षीणः सवजयथ


ू ानग
ु स्तथा ॥

एष वाध्रीणसः प्रोक्तः वपतॄणां तस्ृ प्तदः सदा ॥ ४ ॥

तस्याभावेऽवप दातव्यं क्षीरौदनमनत्त


ु मम ् ॥

तस्स्मन्नहतन ववप्रेभ्यः वपतॄणां तुष्िये नप


ृ ॥ ५ ॥

तस्याभावेऽवप दातव्यं र्िं ततिववलमचश्रतम ्॥

सदभं सटहरण्यं च टहरण्यशकिास्न्वतम ् ॥ ६ ॥

यच्रे यो र्ायते पंस


ु ः पक्षश्राद्वधेन पाचथजव ॥

कृतेन तत्फिं कृत्स्नं तस्स्मन्नहतन पाचथजव ॥ ७ ॥

वपतॄनद्व
ु टदश्य चाऽऽज्येन मधन
ु ा पायसेन च ॥

onlinesanskritbooks.com
कािशाकेन मधन
ु ा खड्गमांसेन वा नप
ृ ॥ ८ ॥

श्राद्वधं ववनावप दत्तेन श्रतु तरे षा परु ातनी ॥

तस्मात्सवजप्रयत्नेन वपत्र्यक्ष्ये समप


ु स्स्थते ॥

त्रयोदश्यां नभस्यस्य हस्तगे टदननायके ॥ ९ ॥

दररद्रे णावप दातव्यं टहरण्यशकिास्न्वतम ् ॥

तोयं ततिैयत
ुज ं रार्स्न्पतॄणां तुस्ष्िलमच्छता ॥ ६.२२१.१० ॥ ॥

॥ आनतज उवाच ॥ ॥

मांसं ववगटहजतं ववप्र यतः शास्त्रे तनगद्वयते ॥

तस्मात्तस्त्क्रयते केन श्राद्वधं कीतजय मेऽणखिम ् ॥ ११ ॥

स्वमांसं परमांसेन यो वधजयतत तनदज यः ॥

स नन
ू ं नरकं यातत प्रोक्तमेतन्महवषजलभः ॥ १२ ॥

त्वं च तस्य प्रभावं मे प्रर््पलस द्वववर्ो त्तम ॥

ववशेषाच्राद्वधकृत्ये च तदे वं मम संशयः ॥ १३ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

सत्यमेतन्महाभाग मांसं सद्वलभववजगटहजतम ् ॥

श्राद्वधे प्रयज्
ु यते यस्मात्तत्तेऽहं वस्च्म कारणम ् ॥ १४ ॥

यदा चारं लभता सस्ृ ष्िब्रजह्मणा िोककाररणा ॥

संपज्
ू य च वपतॄन्दे वान्नांदीमख
ु परु ःसरान ्॥

तदा खड्गः समत्ु पन्नः पव


ू ं वाध्रीणसश्च यः ॥ १५ ॥

onlinesanskritbooks.com
ततो ये वपतरो टदव्या ये च मानष
ु सम्भवाः ॥

र्गह
ृ ु स्ते ततः सवे बलिभत
ू लमवात्मनः ॥ १६ ॥

तानव
ु ाच ततो ब्रह्मा एतौ तु वपतरो मया ॥

यष्ु मभ्यं कस््पतौ सम्यनबलिभत


ू ौ प्रगह्
ृ यताम ् ॥ १७ ॥

एताभ्यां परमा प्रीततयष्ुज मभ्यं संभववष्यतत ॥

मम वाक्यादसंटदनधं परमेतौ नरो भवु व ॥ १८ ॥

नैव संप्राप्स्यते पापं यष्ु मदथंहनन्नवप ॥

तस्मात्सवजप्रयत्नेन दातव्यं भतू तलमच्छता ॥ १९ ॥

खड्गवाध्रीणसोद्वभत
ू ं मांसं श्राद्वधे सत
ु स्ृ प्तदम ् ॥

तौ चावप परमौ टदव्यौ स्वगं िोकं गलमष्यतः ॥ ६.२२१.२० ॥

श्राद्वधदस्य परं श्रेयो भववष्यतत सद


ु ि
ु भ
ज म् ॥

वपतॄणां चाक्षया तस्ृ प्तभजवेद्वद्ववादशवावषजकी ॥ २१ ॥

एतस्मात्कारणाच्छस्तं मांसमाभ्यां नराचधप ॥

तस्स्मन्नहतन नान्यत्र ववतनयोगोऽस्य कीततजतः ॥ २२ ॥

॥ रोटहताश्व उवाच ॥ ॥

अप्राप्तखड्गमांसस्य तथा वाध्रीणसस्य च ॥

कथं श्राद्वधं भवेद्वववप्र वपतॄणां तस्ृ प्तका रकम ् ॥ २३ ॥

॥ माकजण्डेय उवाच ॥ ॥

मधन
ु ा सह दातव्यं पायसं वपतत
ृ ष्ु िये ॥

onlinesanskritbooks.com
तेन वै वावषजकी तस्ृ प्तः वपतॄणां चोपर्ायते ॥ २४ ॥

आर्ं च वपलशतं रार्स्ञ्छशम


ु ारसमद्व
ु भवम ्॥

मांसं प्रतष्ु िये प्रोक्तं वत्सरं मासवस्र्जतम ् ॥ २५ ॥

तदभावे वराहस्य दशमासप्रतुस्ष्िदम ् ॥

मांसं प्रोक्तं महारार् वपतॄणां नात्र संशयः ॥ २६ ॥

आरण्यमटहषोत्थेन तस्ृ प्तः स्यान्नवमालसकी ॥

रुरोश्चैवाष्िमासोत्था एणस्य सप्तमालसका ॥ २७ ॥

शम्बरोमाजसषट्कं च शशकस्य तु पञ्चकम ् ॥

चत्वारः श्िकस्योक्तास्त्रयो वा तैवत्तरस्य च ॥ २८ ॥

मासद्ववयं च मत्स्यस्य मासमेकं कवपञ्र्िे ॥

नान्येषां योर्येन्मांसं वपतक


ृ ाये कथंचन ॥ २९ ॥

एतेषामेव मांसातन पावनातन नप


ृ ोत्तम ॥ ६.२२१.३० ॥

॥ आनतज उवाच ॥ ॥

कस्मादे ते पववत्राः स्यय


ु ेषां मांसं प्रचोटदतम ् ॥

श्राद्वधे च तन्ममाचक्ष्व यथावद्वद्वववर्सत्तम ॥ ३१ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

सस्ृ ष्िं प्रकुवजता तेन पशवो िोककाररणा ॥

खड्गवाध्रीणसादीनां पश्चात्सष्ृ िाः स्वयंभव


ु ा ॥ ३२ ॥

एकादशप्रमाणेन ततश्चान्ये नप
ृ ोत्तम ॥

onlinesanskritbooks.com
अर्श्च प्रथमं सष्ृ िः स तथा मेध्यतां गतः ॥ ३३ ॥

तथैते प्रथमं सष्ृ िाः पशवोऽत्र नराचधप ॥

सस्यातन सर्
ृ ता तेन ततिाः पव
ू ं च तनलमजताः ॥ ३४ ॥

श्राद्वधाथं डीहयः सष्ृ िा वन्येषु च वप्रयंगवः॥

गोधम
ू ाश्च यवाश्चैव माषा मद्र
ु ाश्च वै नप
ृ [। ३५ ॥

नीवाराश्चावप श्यामाकाः प्रवक्ष्यालम यथाक्रमम ् ॥

तस्ृ प्तं मांसेन वाञ्छं तत मांसं मांसेन वस्र्जतम ् ॥ ३६ ॥

पष्ु पर्ात्यो यदा सष्ृ िास्तदा प्राक्छतपबत्रका ॥

सष्ृ िा तेन च मख्


ु या सा श्राद्वधकमजणण सवजदा ॥ ३७ ॥

धातूतन सर्
ृ ता तेन रूप्यं सष्ृ िं स्वयंभव
ु ा ॥

तेन तद्वववटहतं श्राद्वधे दक्षक्षणायां प्रतप्ृ तये॥३८॥

रार्तेषु च पात्रेषु यद्वद्वववर्ेभ्यः प्रदीयते॥

वपतभ्
ृ यस्तस्य नैवाऽन्तो यग
ु ान्तेऽवप प्रर्ायते ॥ ३९ ॥

अभावे रूप्यपात्राणां नामावप पररकीतजयेत ् ॥

तुष्यंतत वपतरो रार्न्कीतजनादवप वै यतः ॥ ६.२२१.४० ॥

रसांश्च सर्
ृ ता तेन मधु सष्ृ िं स्वयंभव
ु ा ॥

तेन तच्छस्यते श्राद्वधे वपतॄणां तुस्ष्िदायकम ् ॥ ४१ ॥

यच्राद्वधं मधन
ु ा हीनं तद्रसैः सकिैरवप ॥

लमष्िान्नैरवप संयक्
ु तं तस्त्पतॄणां न तप्ृ तये ॥ ४२ ॥

onlinesanskritbooks.com
अणुमात्रमवप श्राद्वधे यटद न स्याद्वचध माक्षक्षकम ् ॥

नामावप कीतजयेत्तस्य वपतॄणां तुष्िये यतः ॥ ४३ ॥

शाकातन सर्
ृ ता तेन ब्रह्मणा परमेस्ष्िनौ ॥

कािशाकं परु ः सष्ृ िं तेन तत्तस्ृ प्तदायकम ् ॥ ४४ ॥

कािं टह सर्
ृ ता तेन कुतपः प्रास्नवतनलमजतः ॥

तस्मात्कुतप कािे च श्राद्वधं कायं ववर्ानता ॥

य इच्छे च्छाश्वतीं तस्ृ प्तं वपतॄणामात्मनः सख


ु म ् ॥ ४५ ॥

वीरुधः सर्
ृ ता तेन ववचधना नप
ृ सत्तम ॥

दभाजस्तु प्रथमं सष्ृ िाः श्राद्वधाहाजस्तेन ते स्मत


ृ ाः ॥ ४६ ॥

श्राद्वधाहाजन्ब्राह्मणांस्तेन सर्
ृ ता पद्वमयोतनना ॥

दौटहत्राः प्रथमं सष्ृ िाः श्राद्वधाहाजस्तेन ते स्मत


ृ ाः ॥ ॥४७ ॥

अवप शौचपररत्यक्तं हीनांगाचधकमेव वा ॥

दौटहत्रं योर्येच्राद्वधे वपतॄणां पररतष्ु िये ॥ ४८ ॥

पशस्ू न्वसर्
ृ ता तेन पव
ू ं गावो ववतनलमजताः॥

तेन तासां पयः शस्तं श्राद्वधे सवपजववजशेषतः ॥ ४९ ॥

तस्माच्राद्वधे घत
ृ ं शस्तं प्रदत्तं वपतत
ृ ष्ु िये ॥ ६.२२१.५० ॥

प्रर्ाश्च सर्
ृ ता तेन पव
ू ं दृष्िा द्वववर्ोत्तमाः ॥

तस्मात्प्रशस्तास्ते श्राद्वधे वपतत


ृ स्ृ प्तकराः सदा ॥ ५१ ॥

दे वांश्च सर्
ृ ता तेन ववश्वेदेवाः कृताः परु ः ॥

onlinesanskritbooks.com
तेन ते प्रथमं पज्
ू याः प्रवत्त
ृ े श्राद्वधकमजणण ॥ ५२ ॥

ते रक्षंतत ततः श्राद्वधं यथावत्पररतवपजताः ॥

तछद्राणण नाशयंतत स्म श्राद्वधे पव


ू ं प्रपस्ू र्ताः ॥ ५३ ॥

एतैमख्
ुज यतमैः सप्ृ तैः फूरा श्राद्वधं ववतनलमजतम ् ॥

स्वयं वपतामहे नव
ै ततो दे वा ववतनलमजताः ॥ ५४ ॥

तेन ते सवजिोकेषु गताः ख्याततं परु ा नप


ृ ॥ ५५ ॥

एतच्राद्वस्य सत्रत्वं मया ते पररकीततजतम ् ॥

वपतॄणां परमं गह्


ु यं दत्तस्याक्षयकारकम ् ॥ ५६ ॥

यश्चैतत्कीतजयेच्राद्वधे कक्रयमाणे नप
ृ ोत्तम ॥

ववप्राणां भोक्त्तक
ु ामानां तच्राद्वधं त्वक्षयं भवेत ् ॥५७॥

यश्चैतच्कृणय
ु ाद्रार्न्सम्यक्रद्वधासमस्न्वतः ॥

ववटहतस्य भवेत्पण्
ु यं यच्राद्वधस्य तदाप्नय
ु ात ् ॥५८॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेरक्षेत्रमाहात्म्ये श्राद्वधक्पे
सष्ृ ट्यत्ु पवत्तकालिकब्रह्मोत्सष्ृ िश्राद्वधाहजवस्तुपररगणनवणजनं
नामैकववंशत्यत्त
ु रद्वववशततमोऽध्यायः ॥ २२१ ॥ ॥ छ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

येषां च शस्त्रमत्ृ यःु स्यादपमत्ृ यरु थावप वा ॥

उपसगाजन्मत
ृ ानां च ववषमत्ृ यम
ु प
ु ेयष
ु ाम ् ॥ १ ॥

वस्ह्नना च प्रदनधानां र्िमत्ृ यम


ु प
ु ेयष
ु ाम ् ॥

onlinesanskritbooks.com
सपजव्याघ्रहतानां च शग
ं ृ ैरुद्वबन्धनैरवप ॥ २ ॥

श्राद्वधं तेषां प्रकतजव्यं चतुदजश्यां नराचधप ॥

तेषां तस्स्मन्कृते तस्ृ प्तस्ततस्तत्पक्षर्ा भवेत ् ॥ ३ ॥

॥ आनतज उवाच ॥ ॥

कस्माच्छस्त्रहतानां च प्रोक्ता श्राद्वधे चतुदजशी ॥

नान्येषां टदवसे तत्र संशयोऽयं वदस्व मे ॥ ४ ॥

एकोद्वटदष्िं न शंसतं त सवपण्डीकरणं परम ् ॥

कस्मात्तत्र प्रकतजव्यं वदै तन्मम ववस्त रात ् ॥ ५॥

कस्मान्न पावजणं तत्र कक्रयते टदवसे स्स्थते ॥

प्रेतपक्षे ववशेषण
े कृते श्राद्वधेऽणखिेऽवप च ॥ ६ ॥

॥ भतय
ज ृ ज्ञउवाच॥ ॥

बह
ृ त्क्पे परु ा रार्स्न्हरण्याक्षो महासरु ः ॥

बभव
ू बिवाञ्छूरः सवजदेवभयंकरः ॥ ७ ॥

ब्रह्मा प्रतोवषतस्तेन ववधाय ववववधं तपः ॥

कृष्णपक्षे ववशेषण
े नभस्ये मालस संस्स्थते ॥ ८ ॥

॥ ब्रह्मोवाच ॥ ॥

पररतष्ु िोस्स्म ते वत्स प्राथजयस्व यथेस्प्सतम ् ॥

अदे यमवप दास्यालम तस्मात्प्राथजय मा चचरम ् ॥९ ॥ ।।

॥ टहरण्याक्ष उवाच ॥ ॥

onlinesanskritbooks.com
भत
ू ाः प्रेताः वपशाचाश्च राक्षसा दै त्यदानवाः ॥

बभ
ु क्षु क्षताः प्रयाचंते मां तनत्यं पद्वमसंभव ॥ ६.२२२.१० ॥

प्रेतपक्षे कृते श्राद्वधे कन्यासंस्थे टदवाकरे ॥

एकस्स्मन्नहतन प्रायस्तस्ृ प्तः स्याद्ववषजसंभवा ॥ ११ ॥

तत्त्वमद्वय टदनं दे टह तेभ्यः कमिसम्भव ॥

तेन तस्ृ प्तं गताः सवे स्थास्यंत्यब्दं वपतामह ॥ १२ ॥

॥ श्रीब्रह्मोवाच ॥ ॥

यः कस्श्चन्मानवः श्राद्वधं स्ववपतभ्


ृ यः प्रदास्यतत ॥

प्रेतपक्षे चतुदजश्यां नभस्ये मा लस संस्स्थते॥१३॥

प्रेतानां राक्षसानां च भत
ू ादीनां भववष्यतत॥

मम वाक्यादसंटदनधं ये चान्ये कीततजतास्त्वया॥१४॥

दम
ु त्जृ यन
ु ा मत
ृ ा ये च संग्रामेषु हताश्च ये ॥

एकोद्वटदष्िे सत
ु द
ै ज त्ते तेषां तस्ृ प्तभजववष्यतत ॥ १५ ॥

एवमक्
ु त्वा ततो ब्रह्मा ततश्चादशजनं गतः ॥

टहरण्याक्षोऽवप संहृष्िः स्वमेव भवनं ययौ ॥ १६ ॥

यच्च शस्त्रहतानां च तस्स्मन्नहतन दीयते ॥

एकोद्वटदष्िं नरै ः श्राद्वधं तत्ते वक्ष्यालम कारणम ्॥ १७ ॥

संख्ये शस्त्रहता ये च तनववजक्पेन चेतसा ॥

यध्
ु यमाना न ते मत्ये र्ायते मनर्
ु ाः पन
ु ः ॥ १८ ॥

onlinesanskritbooks.com
पराङ्मख
ु ाश्च हन्यंते पिायनपरायणाः ॥

ते भवंतत नराः प्रेता एतदाह वपतामहः ॥१९॥

सम्मख
ु ा अवप ये दै न्यं हन्यमाना वदं तत च ॥

पश्चात्तापं च वा कुयःुज प्रहारै र्र्


ज रज ीकृताः॥६.२२२.२०॥

तेऽवप प्रेता भवन्तीह मनःु स्वायंभव


ु ोऽब्रवीत ्॥

कदाचचस्च्चत्तचिनं शरू ाणामवप र्ायते ॥ २१ ॥

तेषां भ्ांत्या टदने तत्र श्राद्वधं दे यं तनर्ैः सत


ु ःै ॥

अपमत्ृ यम
ु त
ृ ानां च सवेषामवप दे टहनाम ् ॥ २२ ॥

प्रेतत्वं र्ायते यस्मात्तस्माच्राद्वधस्य तद्वटदनम ् ॥

श्राद्वधाहं पाचथजवश्रेष्ि ववशेषण


े प्रकीततजतम ् ॥ २३ ॥

एकोद्वटदष्िं प्रकतजव्यं यस्मात्तत्र टदने नरै ः ॥

सवपंडीकरणादध्ू वं तत्ते वक्ष्यालभ कारणम ् ॥ २४ ॥

यटद प्रेतत्वमापन्नः कदाचचत्स्ववपता भवेत ् ।

तप्ृ त्यथं तस्य कतजव्यं श्राद्वधं तत्र टदने नप


ृ ॥२५॥

वपतामहाद्वयास्तत्रास्ह्न श्राद्वधं नाहंतत कुत्रचचत ् ॥

अथ चेद्वभ्ांतततो दद्वयाद्वचधयते(?) राक्षसैस्तु तत ् ॥ २६ ॥

ब्रह्मणो वचनाद्रार्न्भत
ू प्रेतैश्च दानवैः ॥

तेनक
ै ोद्वटदष्िमेवात्र कतजव्यं न तु पावजणम ् ॥ २७ ॥

वपतप
ृ क्षे चतद
ु ज श्यां कन्यासंस्थे टदवाकरे ॥

onlinesanskritbooks.com
वपतामहो न गह्
ृ णातत वपत्रा तेन समं तदा ॥ २८ ॥

न च तस्य वपता रार्ंस्तथैव प्रवपतामहः ॥ २९ ॥

एतस्मात्कारणाद्रार्न्पावजणं न ववधीयते ॥

तस्स्मन्नहतन संप्राप्ते व्यथं श्राद्वधं भवेद्वयतः ॥ ६.२२२.३० ॥

नान्यस्थानोद्वभवैववजप्रःै श्राद्वधकमजडतातन च ॥

नागरो नागरै ः कुयाजदन्यथा तद्ववथ


ृ ा भवेत ् ॥ ३१ ॥

अन्यस्थानोद्वभवैववजप्रय
ै च्
ज राद्वधं कक्रयते ध्रव
ु म् ॥

संपण
ू ं व्यथजतां यातत नागराणां कक्रयापरै ः ॥ ३२ ॥

अथाचारपररभ्ष्िाः श्राद्वधाहाज एव नागराः ॥

विीवदज समानोऽवप ज्ञातीयो यटद िभ्यते ॥

ककमन्यैबह
ज ु लभववजप्रव
ै ेदवेदांगपारगैः ॥ ३३ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्राद्वध क्पे चतुदजशीशस्त्रहतश्राद्वधतनणजयवणजनंनाम
द्ववाववंशत्यत्त
ु रद्वववशततमोऽध्यायः ॥ २२२ ॥ ॥९॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

श्राद्वधाहप ब्राजह्मणैः कायं श्राद्वधं दशे तु पावजणम ्॥

ववपरीतं न कतजव्यं श्राद्वधमेकं कथंचन ॥ १ ॥

र्ारर्ातापववद्वधाद्वयैयो नरः श्राद्वधमाचरे त ् ॥

ब्राह्मणैस्तु न संदेहस्तच्राद्वधं व्यथजतां डर्ेत ् ॥ २ ॥

॥ आनतज उवाच ॥ ॥

onlinesanskritbooks.com
भयं मे सम
ु हज्र्ातमत्र यत्पररकीततजतम ् ॥

र्ारर्ातापववद्वधैस्तु यच्राद्वधं व्यथजतां डर्ेत ् ॥ ३ ॥

मनन
ु ा द्ववादश प्रोक्ताः ककि पत्र
ु ा महामते ॥

अपत्र
ु ाणां च पत्र
ु त्वं ये कुवंतत सदै व टह ॥ ४ ॥

औरसः क्षेत्रर्श्चैव क्रयक्रीतश्च पालितः ॥

प्रततपन्नः सहोढश्च कानीनश्चावप सत्तम॥५॥

तथान्यौ कुण्डगोिौ च पत्र


ु ाववप प्रकीततजतौ ॥६॥

लशष्यश्च रक्षक्षतो मत्ृ योस्तथाश्वत्थो वनांततगः ॥

ककमेते नैव कचथता यत्त्वमेवं प्रर््पलस ॥ ७ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

सत्यमेतन्महाभाग सवे ते धमजतः सत


ु ाः ॥

परं यग
ु त्रये प्रोक्ता न किौ किष
ु ापहाः ॥ ॥ ८ ॥

तदथं तेषु सन्तानं तावन्मात्रं यग


ु ेयग
ु े ॥

सत्त्वाढ्यानां च िोकानां न किौ चा्पमेधसाम ् ॥ ९ ॥

किावेव समाख्यातो व्यवहारः प्रपा तदः ॥

अ्पसत्त्वा यतो िोकास्तेन चैष ववचधः स्मत


ृ ः ॥ ६.२२३.१० ॥

अत्र यः संकरं कुयाजद्वयोनेस्तस्य फिं शण


ृ ु ॥

ब्राह्मण्यां ब्राह्मणात्पत्र
ु ो ब्रह्मघ्नः संप्रर्ायते ॥ ११ ॥

सवाजधमानामधमो यो वारड इतत स्मत


ृ ः ॥ १२ ॥

onlinesanskritbooks.com
क्षबत्रयाच्च तथा सत
ू ो वैश्यान्मागध एव च ॥

शद्र
ू ात्तथांत्यर्ः प्रोक्तस्तेनत
ै े वस्र्जताः सत
ु ाः ॥ १३ ॥

एतेषामवप तनटदज ष्िाः सप्त रार्न्सप


ु त्र
ु काः ॥

पंच वंशववनाशाय पव
ू ष
े ां पातनाय च ॥ १४ ॥

औरसः प्रततपन्नश्च क्रीतः पालित एव च ॥

लशष्यश्च दत्तर्ीवश्च तथाश्वत्थश्च सप्तमः ॥ १५ ॥

पंन
ु ाम्नो नरकाद्वघोराद्रक्षंतत च सदा टह ते ॥

पतन्तं परु
ु षं तत्र तेन ते शोभनाः स्मत
ृ ाः ॥ १६ ॥

क्षेत्रर्श्च सहोढश्च कानीनः कुण्डगोिकौ ॥

पंचत
ै े पातयंततस्म वपतॄन्स्वगजगतानवप ॥ १७ ॥

एतस्मात्कारणाच्राद्वधं र्ारर्ातस्य तद्ववथ


ृ ा ॥ १८ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्राद्वधक्पे श्राद्वधाहाजनहजब्राह्मणाटदवणजनंनाम
त्रयोववंशत्यत्त
ु रशततमोऽध्यायः ॥ २२३ । ॥ छ

॥ आनतजउवाच ॥ ॥

श्रत
ु ा मया महाभाग श्राद्वधाहाज ब्राह्मणाश्च ये ॥

ये च त्याज्यास्तथा पत्र
ु ा बहवश्चैव सड
ु त ॥ १ ॥

सांप्रतं कथयाऽस्माकं मन्त्रपव


ू श्ज च यो ववचधः ॥

गह
ृ स्थेन सदा कायजः वपतॄणां पररतष्ु िये ॥ २ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

onlinesanskritbooks.com
प्रणम्यामंबत्रता ये च श्राद्राथं ब्राह्मणोत्तमाः ॥

आनीय कुतपे कािे तान्सवाजन्प्राथजयेटद दम ् ॥ ३ ॥

आगच्छं तु महाभागा ववश्वेदेवा महाबिाः ॥

ये यत्र ववटहताः श्राद्वधे सावधाना भवंतु ते ॥ ४ ॥

एवमभ्यच्यज तान्सवांस्ततः कृत्वा प्रदक्षक्षणाम ्॥

र्ानन
ु ी भत
ू िे न्यस्य ततश्चाघं प्रदापयेत ् ॥ ५ ॥

मंत्रण
े ानेन रार्ेंद्र सपष्ु पाक्षतचंदनैः ॥

अघजमेनं प्रगह्
ृ णंतु मया दत्तं द्वववर्ोत्तमाः ॥

पादप्रक्षािनाथाजय प्रकुवंतु मम वप्रयम ्॥ ६ ॥

एवमक्
ु त्वा महीपष्ृ िे अनलु िप्ते ततः परम ् ॥

साक्षतान्प्रक्षक्षपेद्वदभाजस्न्वश्वेदेवान्प्रकीतजयन ् ॥ ७ ॥

अपसव्यं ततः कृत्वा दभांस्स्तिसमस्न्वतान ् ॥

द्वववगण
ु ान्प्रक्षक्षपेद्वभम
ू ौ वपतॄनद्व
ु टदश्य चात्मनः ॥ ८ ॥

एवं सवाजः कक्रयाः कायाज दै ववका सव्यपवू वजकाः ॥

पैतक
ृ ाश्चापसव्येन मक्
ु त्वा नांदीमख
ु ास्न्पतॄन ् ॥ ९ ॥

सवे पव
ू ाजमख
ु ाः स्थाप्या यनु माश्च शस्क्ततो नप
ृ ॥

वपतरो मातप
ृ क्षीयाः स्थाप्याश्चोदङ्मख
ु ास्तथा ॥ ६.२२४.१० ॥

एकैकं वा त्रयो वाऽवप स्यरु े कैकं वा पथ


ृ क्पथ
ृ क ॥

पैतक
ृ ान्स्थाप्प चक्रेण वपतॄणां पररतष्ु िये ॥ ११ ॥

onlinesanskritbooks.com
षष््या ववभक्त्या तु तेषामासनं च प्रदापयेत ् ॥

ऋर्लु भः साक्षतैदजभःप सोदकैदजक्षक्षणांगतः ॥ १२ ॥

ववषमौ द्वववगण
ु ैदजभःप सततिैवाजमपाश्वजतः ॥

पाणौ तोयं पररक्षक्षप्य न दभांस्तु कथं चन ॥ १३ ॥

यो हस्ते चासनं दद्वयाच्चेद्वदाभं बद्व


ु चधवस्र्जतः ॥

वपतरो नासने तत्र प्रकुवंतत तनवेशनम ् ॥ १४ ॥

आवाहनं प्रकतजव्यं ववभक्त्या च द्वववतीयया ॥

येनागच्छं तत ते सवे समाहूताः पथ


ृ क्पथ
ृ क् ॥ १५ ॥

अन्यया च ववभक्त्या चेस्त्पतॄनावाहयेत्क्वचचत ् ॥

नागच्छं तत महाभागा यद्वयवप स्यब


ु भ
ुज क्षु क्षताः ॥ १६ ॥

ववश्वेदेवास आगत मंत्रण


े ानेन पाचथजव ॥

तेषामावाहनं कायजमक्षतैश्च लशरोंऽततकात ् ॥ १७ ॥

उशंतस्त्वेतत च ततिैः वपतॄनावाहयेत्ततः ॥

आयंतु न इतत र्पेत्ततः पाचथजवसत्तम ॥ १८ ॥

शन्नो दे वीतत मंत्रण


े स्वाहाकारसमस्न्वतम ् ॥

वपतॄणामघजपात्रेषु तथैव च र्िं क्षक्षपेत ् ॥ १९ ॥

यवोऽलस यवयास्मद्वद्ववेत्यक्षतांस्तत्र तनक्षक्षपेत ् ॥

चंदनं गंधपष्ु पाणण धप


ू ं दद्वयाद्वयथाक्रमम ् ॥

सपववत्रेषु हस्तेषु दद्वयादघ्यं समाटहतः ॥ ६.२२४.२० ॥

onlinesanskritbooks.com
या टदव्या इतत मन्त्रेण स्वाहाकारसमस्न्वतम ् ॥

वपतॄणामघजपात्रेषु तथैव च र्िं क्षक्षपेत ् ॥ २१ ॥

ततिोऽलस सोमदै वत्यो गोसवे दे वतनलमजतः ॥

प्रत्नवद्वलभः पक्
ृ तः स्वधया वपतॄतनमााँ्िोकान्प्रीणाटह नः स्वधेतत प्रक्षक्षपेवत्तिान ् ॥ २२

याटदव्येतत च मन्त्रेण ततो ह्यघ्यं प्रदापयेत ् ॥

वपतप
ृ ात्रे समादाय अघ्यजपात्राणण कृत्स्नशः ॥ २३ ॥

अधोमख
ु ं च तत्पात्रं मन्त्रवत्स्थापयेत्ततः ॥

आयष्ु कामस्तु तत्तोयं िोचनाभ्यां न वीक्षयेत ् ॥ २४ ॥

ततस्तु चन्दनादीतन दीपांतातन समाददे त ् ॥

ततः पाकं समादाय पच्ृ छे द्वववप्रान्द्वववर्ो त्तमान ् ॥ २५ ॥

अहमननौ कररष्यालम होमं वपतस


ृ मद्व
ु भवम ् ॥

अनज्ञ
ु ा दीयतां मह्यमपसव्याचश्रतस्य भोः ॥ २६ ॥

कुरुष्वेतत च तैः प्रोक्ते गत्वास्नन शरणं ततः ॥

अननये कव्यवाहनाय स्वाहे तत प्रथमाहुततः ॥ २७ ॥

सोमाय वपतम
ृ ते स्वधेतत च ततः परम ् ॥

हुतमन्नं च शेषं च श्राद्वधाहे भ्यः प्रदीयते ॥ २८ ॥

इष्िमन्नं ततो दत्त्वा पात्रमािभ्य संर्पेत ् ॥

ववप्रांगुष्िं समादाय पाकमध्ये तनधाय च ॥ २९ ॥

onlinesanskritbooks.com
पचृ थवी ते पात्रमादाय वैष्ण व्या च ऋचा तथा ॥

स्वहस्तेन न वै दद्वयात्प्रत्यक्षं िवणं तथा ॥ ६.२२४.३० ॥

स्वहस्तेन च यद्वदत्तं प्रत्यक्षिवणं नप


ृ ॥

तच्राद्वधं व्यथजतां यातत धत


ृ े दत्तेद्वजधभक्
ु तके ॥

तप्ृ ताञ्ज्ञात्वा ततो ववप्रानग्रे त्वन्नं पररक्षक्षपेत ् ॥ ३१ ॥

अस्ननदनधाश्च ये र्ीवा येप्यदनधाः कुिे मम ॥

भम
ू ौ दत्तेन तप्ृ यंतु तप्ृ ता यांतु परां गततम ् ॥ ३२ ॥

सकृत्सकृज्र्िं दत्त्वा गायत्रीबत्रतयं र्पेत ् ॥

मधव
ु ातेतत संकीत्यज ततः पच्
ृ छे द्वद्वववर्ोत्तमान ् ॥ ३३ ॥

तप्ृ ताः स्थ इतत रार्ेन्द्र अनज्ञ


ु ां प्राथजयेत्ततः ॥

बन्धन
ू ां भोर्नाथाजय शेषस्यान्नस्य भस्क्तमान ् ॥ ३४ ॥

उस्च्छष्िसस्न्नधौ पश्चास्त्पतव
ृ टे दं समाचरे त ् ॥

वपतवृ वप्रासनस्थानां नोस्च्छष्िं द्वववर्सस्न्नधौ ॥३५ ॥

ततो वेटदं समाधाय पैतक


ृ ीं दक्षक्षणाप्िवाम ् ॥

तस्यां दभाजन्समाधाय कुयाजच्चैवावनेर्नम ् ॥ ३६ ॥

ववभक्त्या पव
ू य
ज ा पश्चास्त्पंडान्दद्वयाद्वयथाक्रमम ् ॥

भय
ू ोऽप्यत्र र्िं दद्वयास्त्पतत
ृ ीथेन पाचथजव ॥

सत्र
ू ं च प्रततवपण्डे वै दयात्तेषु पथ
ृ क्पथ
ृ क् ॥ ३७ ॥

यः सत्र
ू ं पव
ू वज पण्डेषु सततं ववतनयोर्येत ् ॥

onlinesanskritbooks.com
स ववरोधं चरे त्तेषां त्रोिनाच्च परस्परम ् ॥ ३८ ॥

ततः संपर्
ू येत्सवाजस्न्पंडान्यद्ववद्वद्वववर्ोत्तमान ् ॥

आचम्य प्रक्षा्य तथा हस्तौ पादौ च पाचथजव ॥ ३९ ॥

नमस्कृत्य वपतॄन्पश्चात्सप्र
ु ोक्षक्षतं ततः परम ् ॥

कृत्वा सव्येन रार्ेन्द्र याचतयत्वा वरालशषः ॥ ६.२२४.४० ॥

अक्षययसलििं दे यं षष््या चैव ततः परम ् ॥

पववत्राणण समादाय ऊध्वं स्वधेतत कीतजयेत ्॥

अस्तु स्वधेतत तैरुक्ते वपंडोपरर पररक्षक्षपेत ् ॥ ४१ ॥

ततो मधु समादाय पायसं च ततिोदकम ् ॥

ऊर्जस्वेतत च मन्त्रेण वपतॄणामप


ु ररक्षक्षपेत ् ओ। ४२ ॥

उत्तानमघजपात्रं तु कृत्वा दद्वयाच्च दक्षक्षणाम ् ॥

टहरण्यं दे वतानां च वपतॄणां रर्तं तथा ॥ ४३ ॥

ततः स्वस्त्यद
ु कं दद्वयास्त्पतप
ृ व
ू ं च सव्यतः ॥

न स्त्रीलभनज च बािेन नान्ये नैव च केनचचत ् ॥ ४४ ॥

श्राद्वधीयववप्रपात्रं च स्वयमेव प्रचाियेत ् ॥ ४५ ॥

ततः कृतांर्लिभत्ूज वा प्राथजयेत्पाचथजवोत्तम ॥

अघोराः वपतरः सन्तु अस्मद्वगोत्रं वववद्वजधताम ् ॥ ४६ ॥

दातारो नोऽलभवधंतां वेदाः सन्तततरे व नः ॥

श्रद्वधा च नो मा व्यगमद्वबहुधेयं च नोऽस्स्त्वतत ॥ ४७ ॥

onlinesanskritbooks.com
अन्नं च नो बहु भवेदततथींश्च िभेमद्वटद ॥

याचचतारश्च नः सन्तु मा च याचचष्म कश्चन ॥ ४८ ॥

एता एवालशषः सन्तु ववश्वेदेवाः प्रीयंतां ततः ॥

स्वस्त्यथजमद
ु कं दद्वयास्त्पतप
ृ व
ू ं च सव्यतः ॥ ४९ ॥

वार्ेवार्ेतत च ऋचा ववसर्


ृ ेच्च ततः परम ् ॥

आमा वार्स्येतत प्रदक्षक्षणीकृत्योपवेशयेत ् ॥६.२२४.५॥।

पादावमदज नं कृत्वा आसीमांतमनड


ु र्ेत ् ॥

बलिं च तनक्षक्षपेत्तस्माद्वभोर्नं च समाचरे त ् ॥ ५१ ॥

मौनेन दृश्यते सय
ू ो यावत्तावन्नराचधप ॥ ५२ ॥

यश्चैवास्तलमते सय
ू े भंक्
ु ते च श्राद्वधकृन्नरः ॥

व्यथजतां यातत तच्राद्वधं तस्माद्वभर्


ंु ीत नो तनलश ॥ ५३ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्राद्वधक्पे श्राद्वधववचधवणजनंनाम
चतुववंशत्यत्त
ु रद्वववशततमोऽध्यायः ॥ २२४ ॥ ॥ क्ष ॥

॥ आनतज उवाच ॥ ॥

एकोद्वटदष्िववचधं ब्रटू ह मम त्वं वदतां वर ॥

पावजणं तु यथा प्रोक्तं ववस्तरे ण महामते ॥ १ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

त्रीणण संचयनादवाजक्तातन त्वं शण


ृ ु सांप्रतम ् ॥

यस्स्मन्स्थाने भवेन्मत्ृ यस्


ु तत्र श्राद्वधं तु कारयेत ् ॥२॥

onlinesanskritbooks.com
एकोद्वटदष्िं ततो मागे ववश्रामो यत्र काररतः ॥

ततः संचयनस्थाने तत
ृ ीयं श्राद्वधलमष्यते ॥ ३ ॥

प्रथमेऽस्ह्न द्वववतीयेस्ह्न पञ्चमे सप्तमे तथा ॥

नवमे दशमे चैव नव श्राद्वधातन तातन च ॥ ४ ॥

वैतररण्याश्च संप्राप्तौ प्रेतस्तस्ृ प्तमवाप्नय


ु ात ् ॥

एकोद्वटदष्िं दै वहीनमेकाघपकपववत्रकम ् ॥ ५ ॥

आवाहनपररत्यक्तं कायं पाचथजवसत्तम ॥

तस्ृ प्तप्रश्नस्तथा कायजः स्वटदतं च सकृत्ततः ॥ ६ ॥

अलभरम्यतालमतत मन्त्रेण ब्राह्मणस्य ववसर्जनम ् ॥

अस्च्छन्नाग्रमलभन्नाग्रं कुयाजद्वदभजतण
ृ द्ववयम ् ॥

पववत्रं तद्वववर्ानीयादे कोद्वटदष्िे ववधीयते ॥ ७ ॥

सवजत्रव
ै वपतः प्रोक्तं वपता तपजणकमजणण ॥

वपत्र्ये संक्पकािे च वपतरु क्षययदापने ॥ ८ ॥

गोत्रं स्वरांतं सवजत्र गोत्रे तपजणकमजणण ॥

गोत्राय क्पनववधौ गोत्रस्याक्षययदापने ॥ ९ ॥

शमजन्नघ्याजटदकतजव्ये शमाज तपजणकमजणण ॥

शमजणे सस्यदाने च शमजणोऽक्षययके ववधौ ॥ ६.२२५.१० ॥

मातमाजत्रे तथा मातुरासने क्पनेऽक्षये ॥

गोत्रे गोत्रायै गोत्रायाः प्रथमाद्वया ववभक्तयः ॥ ११ ॥

onlinesanskritbooks.com
दे वव दे व्यै तथा दे व्या एवं मातश्ु च कीतजयेत ् ॥

प्रथमा च चतुथी च षष्िी स्याच्राद्वधलसद्वधये ॥ १२ ॥

ववभस्क्तरटहतं श्राद्वधं कक्रयते वा ववपयजयात ् ॥

अकृतं तद्वववर्ानीयास्त्पतण
ृ ां नोपततष्ितत ॥ ॥ १३ ॥

तस्मात्सवजप्रयत्नेन ब्राह्मणेन ववर्ानता ॥

ववभस्क्तलभयजथोक्तालभः श्राद्वधे कायो ववचधः सदा ॥ १४ ॥

ततः सवपंडीकरणं वत्सरा दध्ू वजतः स्स्थतम ् ॥

वद्व
ृ चधवाजऽऽगालमनी चेत्स्यात्तदावाजगवप कारयेत ् ॥ १५ ॥

पावजणोक्तववधानेन बत्रदै वत्यमदै ववकम ् ॥

प्रेतमद्व
ु टदश्य कतजव्यमेको द्वटदष्िं च पाचथजव ॥ १६ ॥

एकेनैव तु पाकेन मम चैतन्मतं स्मत


ृ म् ॥

अघजपात्रं समादाय यत्प्रेताथं प्रकस््पतम ् ॥ १७ ॥

वपतप
ृ ात्रेषु बत्रष्वेव बत्रधा तच्च पररक्षक्षपेत ् ॥

एवं वपंडं बत्रधा कृत्वा वपतवृ पंडष


े ु च बत्रषु ॥ १८ ॥

ये समानेतत मन्त्राभ्यां न स्यात्प्रेतस्ततः परम ् ॥

अवनेर्नं ततः कृत्वा वपतप


ृ व
ू ं यथाक्रमम ् ॥ १९ ॥

गन्धधप
ू ाटदकं सवं पन
ु रे व प्रदापयेत ् ॥

वपतप
ृ व
ू ं समच्
ु चायज वर्जयेच्च चतुथक
ज म ् ॥ ६.२२५.२० ॥

केचचच्चतथ
ु ं कुवंतत प्रेतं च स्ववपतस्
ु ततः ॥

onlinesanskritbooks.com
वपतःु पव
ू ं भवेच्राद्वधं परं नैतन्मतं मम ॥ २१ ॥

सवपण्डीकरणादध्ू वजमक
े ोद्वटदष्िं न कारयेत ् ॥

क्षयाहं च पररत्यज्य शस्त्राहत चतद


ु ज शीम ् ॥ २२ ॥

यः सवपण्डीकृतं प्रेतं पथ
ृ स्क्पण्डे तनयोर्येत ् ॥

अकृतं तद्वववर्ानीयास्त्पतह
ृ ा चोपर्ायते ॥।२३ ॥

वपता यस्य तु तनवत्त


जृ ो र्ीवते च वपतामहः ॥

वपतःु स नाम संकीत्यज कीतजयेत्प्रवपतामहम ् ॥ २४ ॥

वपतामहस्तु प्रत्यक्षं भक्


ु त्वा गह्
ृ णातत वपण्डकम ् ॥

वपतामहक्षयाहे च पावजणं श्राद्वधलमष्यते ॥ २५ ॥

र्नकं स्वं पररत्यज्य कथंचचन्नास्य दीयते ॥

तस्याकृतेन श्राद्वधेन न स्व्पं वपतत


ृ ो भयम ् ॥ २६ ॥

अमावास्यासु सवाजसु मत
ृ े वपतरर पावजणम ् ॥

नभस्यापरपक्षस्य मध्ये चैतदद


ु ाहृतम ्॥ २७ ॥

यावत्सवपंडता नैव न तावच्राद्वधमाचरे त ् ॥ २८ ॥

र्नके मत्ृ यम
ु ापन्ने श्राद्वधपक्षे समागते ॥

वपतामहादे ः कतजव्यं श्राद्वधं यन्नैकवपंडता ॥२९॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हाि


केश्वरक्षेत्रमाहात्म्ये सवपंडीकरणववचधवणजनंनाम पञ्चववंशत्यत्त
ु रद्वववशततमोऽध्यायः ॥
२२५ ॥ अ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

onlinesanskritbooks.com
यतः सवपंडता प्रोक्ता वपतवृ पण्डैः समंततः ॥

यावत्सवपण्डता नैव तावत्प्रेतः स ततष्ितत ॥ १ ॥

अवप धमजसमोपेतस्तपसाऽवप समस्न्वतः ॥

एतस्मात्कारणात्प्रोक्ता मतु नलभस्तु सवपंडता ॥ २ ॥

यस्ययस्य च योऽन्यत्र योतनं प्राप्नोतत मानवः ॥

तत्रस्थस्तस्ृ प्तमाप्नोतत यद्वदत्तं तस्य वंशर्ैः ॥ ३ ॥

॥ आनतज उवाच ॥ ॥

ये दृश्यंते तनर्ाः स्वप्ने चचरास्त्पतवृ पतामहाः ॥

प्राथजयंतत तनर्ान्कामांस्ततः ककं स्यान्महामन


ु े ॥ ४ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

येषां गततनज संर्ाता प्रेतत्वे च व्यवस्स्थताः ॥

दशजयंतत च ते सवे स्वयमात्मानमेव टह ॥ ५ ॥

स्ववंश्यानां न चान्ये तु सत्यमेतन्मयोटदतम ् ॥

यथा िोकेऽत्र संर्ाता ये च कृत्यैः शभ


ु ाशभ
ु ःै ॥ ६ ॥

॥ आनतज उवाच ॥ ॥

यस्य नो ववद्वयते पत्र


ु ः सवपण्डीकरणं कथम ् ॥

तस्य कायं भवेदत्र तन्मे त्वं वक्तुमहजलस ॥ ॥ ७ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

यस्य नो ववद्वयते पत्र


ु औरसश्च महीपते ॥

onlinesanskritbooks.com
चतुणां स्ववपतॄणां तु कथं स स्याच्चतुथक
ज ः ॥ ८ ॥

प्रकषेण डर्ेद्वयस्मात्तस्मात्प्रेतः प्रकीततजतः ॥

पत्र
ु ण े भ्ात्रा पत्न्या वा तस्य कायाज सवपंडता ॥ ९ ॥

चतुथो यटद रार्ेंद्र र्ायते न कथंचन ॥

क्षेत्रर्ादीन्सत
ु ानेतानेकादश यथोटदतान ् ॥ ६.२२६.१० ॥

पत्र
ु प्रतततनधीनाहुः कक्रयािोपान्मनीवषणः ॥

कािे यटद न रार्ेंद्र र्ायतेऽस्योत्तरकक्रया ॥ ११ ॥

नारायणबलिः कायजः प्रेतत्वस्य ववनाशकः ॥

यथान्येषां मनष्ु याणामपमत्ृ यम


ु प
ु ेयष
ु ाम ् ॥

कायजश्चैवात्महं तॄणां ब्राह्मणान्मत्ृ यम


ु ीयष
ु ाम ् ॥ १२ ॥

॥ आनतज उवाच ॥ ॥

कथं मत्ृ यम
ु वाप्नोतत परु
ु षोऽत्र महामते ॥ १३ ॥

स्वगं वा नरकं वावप कमजणा केन गच्छतत ॥

मोक्षं वाऽथ महाभाग सवं मे ववस्त राद्ववद ॥ १४ ॥

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥

धमी पापी तथा ज्ञानी ततस्रोऽत्र गतयः स्मत


ृ ाः ॥

धमाजत्संप्राप्यते स्वगजः पापान्नरक एव च ॥ १५ ॥

ज्ञानात्संप्राप्यते मोक्षः सत्यमेतन्मयोटदतम ् ॥

एनमथं भववष्यं तु भीष्मं शांतनवं नप


ृ ॥ १६ ॥

onlinesanskritbooks.com
यचु धस्ष्िरो महारार् धमजपत्र
ु ो नप
ृ ोत्तमः ॥

कृष्णेन सह रार्ेंद्र वपतामहमपच्


ृ छत ॥ १७ ॥

॥ यचु धस्ष्िर उवाच ॥ ॥

ककयंतो नरकाः ख्याता यमिोके वपतामह ॥

केन पापेन गच्छं तत तेषु सवेषु र्ंतवः ॥ १८ ॥

॥ श्रीभीष्म उवाच ॥ ॥

एकववंशत्प्रमाणाः स्यन
ु रज का यममंटदरे ॥

प्राणणनस्तेषु गच्छं तत तनर्कमाजनस


ु ारतः ॥ १९ ॥

ख्यातौ चचत्रववचचत्रौ च कायस्थौ यममंटदरे ॥ ६.२२६.२० ॥

चचत्रोऽथ लिखते धमं सवं प्राणणसमद्व


ु भवम ् ॥

ववचचत्रः पातकं सवं परमं यत्नमास्स्थतः ॥ २१ ॥

यमदत
ू ाः सदै वाष्िौ धमजरार्समद्व
ु भवाः ॥

ये नयंतत नरान्मत्ृ यि
ु ोकात्स्ववशगान्सदा॥ २२ ॥

करािो ववकरािश्च वक्रनासो महोदरः ॥

सौम्यः शांतस्तथा नंदः सव


ु ाक्यश्चाष्िमः स्मत
ृ ः ॥ २३ ॥

एतेषां ये परु ा प्रोक्ताश्चत्वारो रौद्ररूवपणः ॥

पापं र्नं च ते सवे नयस्न्त यमसादनम ् ॥ २४ ॥

चत्वारो ये परे प्रोक्ताः सौम्यरूपवपद्व


ु जधराः ॥

धलमजणं ते र्नं सवं नयंतत यमसादनम ् ॥ २५ ॥

onlinesanskritbooks.com
ववमानेन समारूढमप्सरोगणसेववतम ् ॥ २६ ॥

लिणखतस्यानरू
ु पेण पापधमोद्वभवस्य च ॥

एतेषां ककंकरा ये च तेषां संख्या न र्ायते ॥ २७ ॥

अष्िोत्तरशतं तेषां व्याधीनां पररकस््पतम ् ॥

सहायाथं यमेनात्र ज्वरयक्ष्मांतरस्स्थतम ् ॥ २८ ॥

ते गत्वा व्याधयः पव
ू ं वशे कुवंतत मानवम ् ॥ २९ ॥

यमदत
ू ास्ततो गत्वा नालभमि
ू व्यवस्स्थतम ्॥

वायरू
ु पं समादाय र्नैः सवपरिक्षक्षताः ॥ ६.२२६.३० ॥

गच्छं तत यममागेण दे हं संस्थाप्य भत


ू िे ॥

षडशीततसहस्राणण यममागजः प्रकीततजतः ॥ ॥ ३१ ॥

तत्र वैतरणीनाम नदी पव


ू ं पररश्रत
ु ा ॥

स्रोतोभ्यां सा महाभाग तत्र संस्था सदै व टह ॥ ३२ ॥

तत्र शोणणतमेकस्स्मन्स्रोतस्यस्या वह त्यिम ्॥

शस्त्राणण च सत
ु ीक्ष्णातन तन्मध्ये भरतषजभ ॥ ३३ ॥

मत्ृ यक
ु ािे प्रयच्छं तत ये धेनंु ब्राह्मणाय वै ॥

तस्याः पच्
ु छं समाचश्रत्य ते तरं तत च तां नप
ृ ॥३४॥

स्वबाहुलभस्तथैवान्ये शतयोर्नववस्तत
ृ म ्॥

द्वववतीयं चैव तत्स्रोतो वैतरण्या व्यवस्स्थतम ्॥

तस्यास्तत्सलििस्रावव गम्यं धमजवतां सदा॥३५॥

onlinesanskritbooks.com
ये नरा गोप्रदातारो मत्ृ यक
ु ािे व्यवस्स्थते॥

ते गोपच्
ु छं समाचश्रत्य तां तरं तत पथ
ृ द
ू काम ्॥

अन्ये स्वबाहुलभः कृत्वा गोप्रदानवववस्र्जताः॥३६॥

गोप्रदानं प्रकतजव्यं तस्माच्चैव ववशेषतः।.

मत्ृ यक
ु ािेऽत्र संप्राप्ते य इच्छे द्वगततमात्मनः॥३७॥

तस्या अनन्तरं यांतत पापमागेण पावपनः॥

धलमजष्िा धमजमागेण ववमानवरमाचश्रताः॥३८॥

वैतरण्याः परं पारे पंचयोर्नमायतम ्॥

अलसपत्रवनंनाम पापिोकस्य दःु खदम ्॥३९॥

तत्र िोहमयान्येवालसपत्राणां शतातन च॥

यातन कृन्तंतत मत्याजनां शरीराणण समंततः॥६.२२६.४०॥

यैहृजतं परववत्तं च कित्रं च दरु ात्मलभः॥

नव श्राद्वधातन तेषां चेत्तस्मान्मस्ु क्तः प्रर्ायते॥४१॥

तस्मात्परतरो ज्ञेयो ववख्यातः कूिशा्मलिः॥

अधोमख
ु ाः प्रिंबत
ं े तस्स्मन्कंिकसंकुिे॥४२॥

अधस्ताद्ववस्ह्नना चैव दह्यमाना टदवातनशम ्॥

ववश्वासघातका ये च सवजदैव सतु नदज याः॥

तस्मान्मस्ु क्तं प्रयांतत स्म श्राद्वधे ह्येकादशे कृते॥४३॥

यंत्रात्मकस्ततः प्रोक्तो नरको दारुणाकृततः॥

onlinesanskritbooks.com
ब्रह्मघ्नास्तत्र पीड्यंते ये चाऽन्ये पापकलमजणः॥४४॥

श्राद्वधेन द्ववादशोत्थेन तेभ्यो दत्तेन पाचथजव॥

तस्मान्मस्ु क्तं प्रगच्छस्न्त यन्त्राख्यनरकात्स्फुिम ् ॥ ४५ ॥

ततो िोहसमाः स्तंभा ज्विमाना व्यवस्स्थताः ॥

आलिंगंतत च तान्सवाजन्परदाररताश्च ये ॥ ॥ ४६ ॥

मालसकोत्थे कृते श्राद्वधे तेभ्यो मस्ु क्तमवाप्नय


ु ःु ४७ ॥

िोहदं ष्रास्ततो रौद्राः सारमेया व्यवस्स्थताः ॥

भक्षयंतत च ते पापान्पष्ृ िमांसा लशनो नरान ् ॥

त्रैपक्षक्षके कृते श्राद्वधे तेभ्यो मस्ु क्तमवाप्नय


ु ःु ॥ ४८ ॥

िोहचंचम
ु याः काकाः संस्स्थतास्तदनंतरम ् ॥

सरागैिोचेनय
ै श्प च ईक्षक्षताः पर योवषतः ॥ ४९ ॥

तेषां नेत्राणण ते घ्नंतत भय


ू ो र्ातातन भरू रशः ।

द्वववमालसकं च यच्राद्वधं तेन मस्ु क्तः प्रर्ायते । ६.२२६.५० ॥

ततः शा्मलिकूिस्तु तथान्ये िोहकण्िकाः ॥

तेषां मध्येन नीयंते पैशन्


ु यतनरता नराः ॥

बत्रमालसकं तु यच्राद्वधं तेन मस्ु क्तः प्रर्ायते ॥ ५१ ॥

रौरवोऽथ सवु वख्यातो दारुणो नरको महान ् ॥

ब्रह्मघ्नानां समाटदष्िः स महाक्िेशकारकः ॥ ५२ ॥

तछद्वयंते ववववधैः शस्त्रैस्तत्रस्था ये मह


ु ु मह
ुज ु ः ॥

onlinesanskritbooks.com
चतुमाजलसकश्राद्वधेन मस्ु क्तस्तेषां प्रर्ायते ॥ ५३ ॥

अपरस्तु समाख्यातः क्षारोदस्तु सद


ु ारुणः ॥

कृतघ्नानां समाटदष्िः सदै व बहुवेदनः ॥ ५४ ॥

अधोमख
ु ा ऊध्वज पादाः पीड्यंते यत्र िंबबताः ॥

पञ्चमालसकदानेन मस्ु क्तस्तेषां प्रर्ायते ॥ ५५ ॥

कुम्भीपाकस्ततो ज्ञेयो नरको दारुणाकृततः ॥

तैिेन क्षक्षप्यमाणास्तु यत्र दण्डालभसंचधताः ॥

दृश्यंते र्नहं तारो बािहं तार एव च ॥ ५६ ॥

पतंतत नरके रौद्रे नरा ववश्वासघातकाः॥

षण्मालसकप्रदानेन मच्
ु यंते तत्र संकिात ् ॥ ५७ ॥

सपजवस्ृ श्चकसंयक्
ु तस्तथाऽन्यो नरकः श्रत
ु ः ॥

तत्र ये दांलभका िोके ते गच्छस्न्त नराधमाः ॥

सप्तमालसकदानेन तेषां मस्ु क्तः प्रर्ायते ॥ ५८ ॥

तथा संवतजकोनाम नरकोऽन्यः प्रकीततजतः ॥

वेदववप्िावकाः साधतु नंदकाश्च दरु ात्मकाः ॥ ५९ ॥

उत्पाट्यते ततो स्र्ह्वा सन्दं शव


ै ज स्ह्नसम्भवैः ॥

स्वकाये येऽनत
ृ ं ब्रय
ू स्
ु तद्वगात्रं खाद्वयते श्वलभः ॥ ६.२२६.६० ॥

पराथेऽवप च ये ब्रय
ू स्
ु तेषां गात्राणण कृत्स्नशः ॥

अष्िमालसकदानेन तेषां मस्ु क्तः प्रर्ायते ॥ ६१ ॥

onlinesanskritbooks.com
अस्ननकूिो महाप्िावो दारुणो नरको महान ् ॥

तत्र ते यांतत वै मढ
ू ाः कूिसास्क्ष्यप्रदा नराः ॥ ६२ ॥

तत्रस्था यातनां रौद्रां सहं तेऽतीव दःु णखताः ॥

नवमालसकदानं च तेषामाह्िादनं परम ् ॥ ६३ ॥

ततो िोहमयैः कीिैः संचचतोऽन्यः समंततः ॥

तत्र चास्ननप्रदातारः स्त्रीणां हन्तार एव च ॥ ६४ ॥

तत्र धावंतत दःु खाताजस्ताड्यमानाश्च ककंकरै ः ॥

दशमालसकर्ं दानं तत्र तेषां प्रमक्


ु तये ॥६८५॥

ततोंऽगारमयैः पर्
ंु ैरावत
ृ ाभःू समंततः ॥

स्वालमद्रोहरतास्तत्र भ्ाम्यंते सवजतो टदशः ॥ ६६ ॥

एकादशोद्वभवं दानं तत्र मक्


ु त्यै प्रर्ायते ॥

संतप्तलसकतापण
ू ो नरको दारुणाकृततः ॥ ॥६७॥

स्वालमनं चागतं दृष्ट्वा पिायनपरायणाः ॥

ये भवस्न्त नरास्तत्र पच्यंते तेऽवप दःु णखताः ॥

तेषां द्ववादशमासीयं श्राद्वधं चैवोपततष्ितत ॥६८॥

यस्त्कंचचद्वदीयते तोयमन्नं वा वत्सरांतरे ॥

प्रभंर्
ु ते च तन्मागे प्रदत्तं तनर्बान्धवैः ॥ ६९ ॥

ततः संवत्सरादध्ू वं तनर्कमजसमद्व


ु भवम ् ॥

शभ
ु ाशभ
ु ं प्रपद्वयंते धमजरार्समीपगाः ॥ ६.२२६.७० ॥

onlinesanskritbooks.com
एवं पंचदशैतातन संसेव्य नरकाणण ते ॥

प्राप्नव
ु ंतत ततो र्न्म मत्यजिोके पन
ु नजराः ॥ ७१ ॥

प्राप्नव
ु ंतत ववदे शे च र्न्म ये हे तव
ु ादकाः ॥

तनत्यं तपजणदानेन तेषां तस्ृ प्तः प्रर्ायते ॥ ७२ ॥

स्वालमद्रोहरता ये च कुराज्ये र्न्म चाप्नय


ु ःु ॥

हं तकारप्रदानेन तेषां तस्ृ प्तः प्रर्ायते ॥ ७३ ॥

अदत्त्वा ये नरोऽश्नंतत वपतद


ृ े वद्वववर्ाततषु ।।

दलु भजक्षे र्न्म तेषां तु तेन पापेन र्ायते ॥ ७४ ॥

क्षयाहे श्राद्वधसंप्राप्तौ तत स्तस्ृ प्तः प्रर्ायते ॥ ७५८ ॥

ये प्रकुवंतत दम्पत्योभेदं वै सानरु ागयोः ॥

परस्परमसत्यातन तेषां भायाजऽसती भवेत ् ॥ ७६ ॥

एकस्स्मन्वचने प्रोक्ते दश ब्रत


ू े क्रुधास्न्वता ॥

ववरूपा भ्ममाणा च सवजिोकववगटहजता ॥

कन्यादानफिैस्तेषां तत्रासां च सख
ु ं भवेत ् ॥ ७७ ॥

कन्यकादानववघ्नं टह ववक्रयं वा करोतत यः ॥

स कन्याः केविाः सत
ू े न पत्र
ु ं केविं क्वचचत ् ॥ ७८ ॥

र्ायंते ताश्च बंधक्यो ववधवा दभ


ु ग
ज ास्तथा ॥

कन्यादानफि प्राप्त्या तासां सौख्यं प्रर्ायते ॥ ७९ ॥

यैहृजतातन च रत्नातन तथा शास्त्रांतराणण च ॥

onlinesanskritbooks.com
ते दररद्राः प्रर्ायंते मक
ू ाः खंर्ा ववचक्षुषः॥

तेषां शास्त्र प्रदानेन इह सौख्यं प्रर्ायते ॥ ६.२२६.८० ॥

एते तु नरकाः प्रोक्ता मत्यजिोकसमद्व


ु भवाः ॥

एतैववजज्ञायते सवं कृतं कमज शभ


ु ाशभ
ु म ् ॥ ८१ ॥

तीथजयात्राफिैस्तस्य ततः शद्व


ु चधः प्रर्ायते ॥ ८२ ॥

॥ भीष्म उवाच ॥ ॥

एतत्ते सवजमाख्यातं यत्पष्ृ िोस्स्म नराचधप ॥

एकववंशत्प्रमाणं च नरकाणां यथा स्स्थतम ् ॥ ८३ ॥

भय
ू श्च पच्
ृ छ रार्ेंद्र संदेहो यो हृटद स्स्थतः ॥ ८४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागर खण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्राद्वधक्पे भीष्मयचु धस्ष्िरसंवादे
तत्तद्वदरु रतप्राप्यैकववंशततनरकयातनातस्न्नवारणोपायवणजनंनाम षड्ववंशत्यत्त
ु रद्वववशत
तमोऽध्यायः ॥२२६ ॥ ॥ छ ॥

॥ यचु धस्ष्िर उवाच ॥ ॥

नरकाणां स्वरूपं च श्रत्ु वा मे भयमागतम ् ॥

कथं मस्ु क्तभजवेत्तेषां पापानामवप पाचथजव ॥

डतैवाज तनयमैवाजवप होमैवाज तीथजसंश्रयैः ॥ १ ॥

॥ भीष्म उवाच ॥ ॥

गंगायामस्स्थपातोऽत्र येषां संर्ायते नण


ृ ाम ् ॥

न तेषां नारको वस्ह्नः प्रभवेन्मध्यवततजनाम ् ॥ २ ॥

onlinesanskritbooks.com
गंगायां कक्रयते श्राद्वधं येषां नाम्ना स्वकैः सत
ु ैः ॥

ते ववमानं समाचश्रत्य प्रयांतत नरकोपरर ॥ ॥ ३ ॥

पापं कृत्वा प्रकुवंतत प्रायस्श्चत्तं यथोटदतम ् ॥

हे म यच्छं तत वा भप
ू न तेषां नरको भवेत ् ॥ ४ ॥

शेषाः स्वकमजणः प्राप्त्या सेवंते च यथोचचतम ् ॥

स्वगज वा नरकं वावप सेवन्ते ते नराचधप ॥ ५ ॥

धारातीथे लियंते ये स्वालमनः परु तः स्स्थताः ॥

ते गच्छं तत परं स्थानं नरकाणां सद


ु रू तः ॥ ६ ॥

वाराणस्यां कुरुक्षेत्रे नैलमषे नागरे परु े ॥

प्रयागे वा प्रभासे वा यस्त्यर्ेत्तनम


ु ा त्मनः ॥

महापातकयक्
ु तोऽवप नरकं न स पश्यतत ॥ ७ ॥

नीिो वा वष
ृ भो यस्य वववाहे संतनयज्
ु यते ॥

स्वपत्र
ु ण े न संपश्येन्नरकं ब्रह्महाऽवप सः ॥ ८ ॥

प्रायोपवेशनं कृत्वा हृदयस्थे र्नादज ने ॥

यस्त्यर्ेत्परु
ु षः प्राणान्नरकं न स पश्यतत ॥ ९ ॥

प्रायोपवेशनं यो च चचत्रेश्वरतनवेशने ॥

कुवजस्न्त नरकं नैव ते गच्छं तत कदाचन ॥ ६.२२७.१० ॥

दीनांधकृपणानां च पचथश्रममप
ु ेयष
ु ाम ् ॥

तीथजयात्रापराणां च यो यच्छतत सदाऽशनम ् ॥

onlinesanskritbooks.com
कािे वा यटद वाऽकािे नरकं न स पश्यतत ॥ ११ ॥

र्िधेनंु च यो दद्वयाद्वधष
ृ संस्थे टदवाकरे ॥

ततिधेनंु मग
ृ स्थे च नरकं न स पश्यतत ॥ १२ ॥

सोमे सोमग्रहे चैव सोमनाथस्य दशजनात ् ॥

समद्र
ु े च सरस्वत्यां स्नात्वा न नरकं डर्ेत ् ॥ १३ ॥

सस्न्नटहत्यां कुरुक्षेत्रे राहुग्रस्ते टदवाकरे ॥

सय
ू व
ज ारे ण यः यातत नरकं न स पश्यतत ॥ १४ ॥

काततजक्यां कृवत्तकायोगे यः करोतत प्रदक्षक्षणाम ् ॥

बत्रपष्ु करस्य मौनेन नरकं न स पश्यतत ॥ १५ ॥

मग
ृ संक्रमणे ये तु सय
ू व
ज ारे ण संस्स्थते ॥

चण्डीशं वीक्षयंतत स्म न ते नरकगालमनः ॥ १६ ॥

गां पंकाद्वब्राह्मणीं दास्यात्साधन्


ू स्तेनाद्वद्वववर्ं वधात ् ॥

मोचयस्न्त च ये रार्न्न ते नरकगालमनः ॥ १७ ॥

एतत्ते सवजमाख्यातं यत्पष्ृ िोऽस्स्म नराचधप ॥

यथा न नरकं यातत परु


ु षस्तु स्वकमजणा ॥

यथा च नरकं यातत स्व्पपापोऽवप मानवः ॥ १८ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागर खण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्राद्वधक्पे भीष्मयचु धस्ष्िरसंवादे
नरकयातनातनरसनोपायवणजनंनाम सप्तववंशत्यत्त
ु रद्वववशततमोऽध्यायः ॥ २२७ ॥ ॥ ॥
सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
तथान्यच्च बबिद्ववारर शयनाथे व्यवस्स्थतम ् ॥

दृष्ट्वा प्रमच्
ु यते पापी दे वं च र्िशातयनम ् ॥ १ ॥

स्नात्वा तस्स्मस्न्बिद्ववारे पववत्रे िोकसंश्रये ॥

यस्तं पर्
ू यते भक्त्या शेषपयंकशातयनम ् ॥

आर्न्ममरणात्पापात्स च मस्ु क्तमवाप्नय


ु ात ् ॥ २ ॥

चतुरो वावषजकान्मासान्सप्र
ु सप्ु तं सरु े श्वरम ्॥

संपर्
ू यतत यो भक्त्या न स भय
ू ोऽत्र र्ायते ॥ ३ ॥

तत्र पव
ू ं महाभागा मन
ु यः सेव्य तं प्रभम
ु ्॥

मवृ त्तकाग्रहणं कृत्वा तस्य चायतने शभ


ु े ॥ ४ ॥

संप्राप्ताः परमं स्थानं तटद्रष्णोः परमं पदम ् ॥

यत्फिं सवजतीथेषु सवजयज्ञेषु यत्फिम ् ॥

तत्फिं तस्य पर्


ू ायां चातुमाजस्यां प्रर्ायते ॥ ५ ॥

यत्फिं गोग्रहे मत्ृ यंु संप्राप्ता यांतत मानवाः ॥

तत्फिं चतुरो मासान्पर्


ू या र्िशातयनः ॥ ६ ॥

अवप पापसमाचारः परदाररतोऽवपच ॥

ब्रह्मघ्नोऽवप सरु ापोऽवप स्त्रीहन्ताऽवप ववगटहजतः ॥

पर्
ू या चतरु ो मासांस्तस्य दे वस्य मच्
ु यते ॥ ७ ॥

॥ ऋषय ऊचःु ॥ ॥

यदे तद्वभवता प्रोक्तं तत्रस्थं र्िशातयनम ् ॥

onlinesanskritbooks.com
बबिद्ववारे कथं सत
ू तत्र नः संशयो महान ् ॥ ८ ॥

स ककि श्रय
ू ते दे वः क्षीराब्धौ मधस
ु द
ू नः ॥

सदै व भगवाञ्छे ते योगतनद्रां समाचश्रतः । ९ ॥.

कथं स भगवाञ्छे ते बबिद्ववारे व्यवस्स्थतः ॥

एतत्कीतजय कात्स्न्येन परं कौतूहिं टह नः ॥ ६.२२८.१० ॥

॥ सत
ू उवाच ॥ ॥

सत्यमेतन्महाभागाः क्षीराब्धौ मधस


ु द
ू नः ॥

योगतनद्रां गतः शेते शेषपयंकशा यकः ॥ ११ ॥

स यथा तत्र क्षेत्रे तु संचश्रतो भगवान्स्वयम ् ॥

र्िशातयस्वरूपेण तच्छृशध्
ु वं समाटहताः १२ ॥

यथा च चतरु ो मासान्पस्ू र्तस्तत्र संस्स्थतः ॥

मस्ु क्तं ददातत पंस


ु ां स तथा संकीतजयाम्यहम ् ॥ १३ ॥

चत्वारोऽवप यथा मासा गहजणीया धरातिे ॥

सवजकमजसु मख्
ु येषु यज्ञोद्ववा हाटदषु द्वववर्ाः ॥ १४ ॥

तद्ववोऽहं कीतजतयष्यालम नमस्कृत्य द्वववर्ोतमाः ॥

तस्मै दे वाचधदे वाय तनगण


ुज ाय गण
ु ात्मने ॥ १५ ॥

अव्यक्तायाऽप्रमेयाय सवजदेवमयाय च ॥

सवजज्ञाय कवीशाय सवजभत


ू ात्मने तथा ॥ १६ ॥

परु ासीद्वदानवो रौद्रो टहरण्यकलशपम


ु ह
ज ान ् ॥

onlinesanskritbooks.com
नारलसंहं वपःु कृत्वा ववष्णुना यो तनपातततः ॥ १७ ॥

तस्य पत्र
ु द्ववयं र्ज्ञे सवजिक्षणिक्षक्षतम ् ॥

प्रह्िादश्चांधकश्चैव वीयेणाप्रततमौ यचु ध ॥ १९ ॥

टहरण्यकलशपौ प्राप्ते परं िोकं महासरु े ॥

अमात्यैरलभषेकाय प्रह्िादः स तनयोस्र्तः ॥ १९ ॥

स नैच्छत तदा राज्यं वपतप


ृ त
ै ामहं महत ्॥

समागतमवप प्राज्ञो यस्मात्तद्ववो वदाम्यहम ् ॥ ६.२२८.२० ॥

दानवानां सदा द्ववेषो दे वेन सह चकक्रणा ॥

न करोतत पन
ु द्वजवेषं तं समद्व
ु टदश्य सवजदा ॥ ॥ २१ ॥

एतस्मात्कारणात्सवे तेन त्यक्ता टदतेः सत


ु ाः ॥

स्वराज्यमवप संत्यज्य ववष्णस्


ु तेन समाचश्रतः ॥ २२ ॥

ततस्तैदाजनवैः क्षुद्रैववजष्णुद्ववेषपरायणैः ॥

अन्धकः स्थावपतो राज्ये वपतप


ृ त
ै ामहे तदा ॥ २३ ॥

अन्धकोऽवप समाराध्य दे वदे वं चतुमख


ुज म ्॥

अमरत्वं ततो िेभे यावच्चन्द्राकजतारकम ् ॥ २४ ॥

वरपष्ु िस्ततः सोऽवप चक्रे शक्रेण ववग्रहम ् ॥ २५ ॥

स्र्त्वा शक्रं महासंख्ये यज्ञांशाञ्र्गह


ृ े स्वयम ् ॥

गत्वाऽमरावतीं दै त्यो तनःसायज च शतक्रतुम ् ॥

स्ववगेण समोपेतः स्वगं समहरत्तदा ॥ २६ ॥

onlinesanskritbooks.com
शक्रोऽवप च समाराध्य शंकरं िोकशंकरम ् ॥

सवजदेवसमोपेतो भत्ृ यवत्पररवतजते ॥२७॥

ततः कािेन महता तस्य तष्ु िः वपनाकधक


ृ ् ॥

तं प्राह वरदोऽस्मीतत वद शक्र करोलम ककम ् ॥ २८ ॥

॥ इन्द्र उवाच ॥ ॥

अंधकेन हृतं राज्यं मम वीयाजत्सरु े श्वर ॥

यज्ञभागैः समोपेतं हत्वाऽऽशु तत्प्रयच्छ मे ॥२९॥

तच्ुत्वा तस्य दीनस्य भगवाञ्छलशशेखरः ॥

प्रोवाच तव दास्यालम राज्यं त्रैिोक्यसंभवम ् ॥ ६.२२८.३० ॥

ततः संप्रेषयामास दत
ू ं तस्य ववचक्षणम ् ॥

गणेशं वीरभद्राख्यं गत्वा तं ब्रटू ह चांधकम ् ॥ ३१ ॥

ममादे शात्पररत्यज्य स्वगं गच्छ धरातिम ् ॥

वपतप
ृ त
ै ामहं स्थानं राज्यं तत्र समाचर ॥ ३२ ॥

पररत्यर्स्व यज्ञांशान्नो चेद्वधंतास्स्म सत्वरम ् ॥

स गत्वा चांधकं प्राह यथोक्तं शंभन


ु ा स्फुिम ् ॥ ३३ ॥

सववशेषमहाबद्व
ु चधः स्वालमकायजप्रलसद्वधये ॥

अथ तं चाधकः प्राह प्रववहस्य महाबिः ॥ ॥ ३४ ॥

अवध्यो टह यथा दत
ू स्तेन त्वां न तनहन्म्यहम ् ॥

क स्याद्ववै शंकरोनाम यो मामेवं प्रभाषते ॥ ३५ ॥

onlinesanskritbooks.com
न मां वेवत्त स ककं मढ
ू ः ककं वा मत्ृ यु मभीप्सते । ३६ ॥

अथवा सत्यमेवत
ै ास्न्नववजण्णो र्ीववताच्च सः॥

दररद्रोपहतो तनत्यं सवजभोगवववस्र्जतः ॥ ३७ ॥

स्मशाने क्रीडनं यस्य भस्म गात्रवविेपनम ् ॥

भष
ू णं चाहयो वस्त्रं टदशो यस्य र्िािका ॥ ३८ ॥

कस्तस्य र्ीववतेनाथजस्तेनेदं मां ब्रवीतत सः॥

तस्माद्वगत्वा द्रत
ु ं ब्रटू ह मद्ववाक्यं दत
ू सस्फुिम ्॥ ३९ ॥

त्यक्त्वा कैिासमेनं त्वं वाराणस्यां तपः कुरु ॥

मया स्थानलमदं दत्तं कैिासं स्वसत


ु स्य च ॥ ६.२२८.४० ॥

वक
ृ स्यावप न सन्दे हो ववभवेन समस्न्वतम ् ॥

नो चेत्प्राणान्हररष्यालम सेंद्रस्य तव शंकर ॥ ४१ ॥

तच्ुत्वा वीरभद्रस्तु तनभजत्स्यज च मह


ु ु मह
ुज ु ः ॥

क्रोधेन महताववष्िः कैिासं समप


ु ाववशत ्॥ ४२ ॥

ततः स कथयामास तद्ववाक्यं च वपनाककनः ॥

अततक्रूरं ववशेषण
े तत क्रुद्वधः वपनाकधक
ृ ् ॥ ४३ ॥

इतत श्रीस्कान्दे महा परु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये र्िशाययप
ु ाख्याने
ब्रह्मदत्तवरप्रदानोद्वधतान्धकासरु कृतशंकराज्ञाव
माननवणजनंनामाष्िाववंशत्यत्त
ु रद्वववशततमोऽध्यायः ॥ २२८ ॥ ॥ छ ॥

॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
एतस्स्मन्नंतरे शम्भग
ु ण
ज ैः सवपः समावत
ृ ः ॥

इन्द्राद्वयैश्च सरु ै ः सवेः क्रोधसंरक्तिोचनः ॥

र्गाम वष
ृ मारुह्य परु ीं चैवामरावतीम ् ॥ १ ॥

अंधकोऽवप समािोक्य संप्राप्तां दे ववाटहनीम ् ॥

सगणां च महादे वं पररतोषं परं गतः ॥ २ ॥

तनश्चक्रामाथ यद्व
ु धाय बिेन चतरु ं चगणा ॥

वरं स्यंदनमारुह्य सश्ु वेताश्ववहं शभ


ु म् ॥ ३ ॥

ततः समभवद्वयद्व
ु धं दे वानां दानवैः सह ॥

गणैश्च ववकृताकारै मत्जृ यंु कृत्वा तनवतजनम ् ॥ ४ ॥

एकवषजसहस्रांतं यावद्वयद्व
ु धमवतजत ॥

टदनेटदने क्षयं यांतत तत्र दे वा न दानवाः ॥

ततो वषजसहस्रांते संक्रुद्वधः शलशशेखरः॥

बत्रशि
ू ेन समद्व
ु यम्य स्वहस्तेन व्यभेदयत ् ॥ ६ ॥

स ववद्वधोऽवप स्वयं तेन बत्रशि


ू ेन महासरु ः॥

ब्रह्मणो वरमाहात्म्यान्नैव प्राणैववयज्


ुज यते ॥ ७ ॥

ततो भय
ू ोऽवप चोत्थाय चक्रे यद्व
ु धं महात्मना ॥

र्घान च स संक्रुद्वधो ववशेषण


े बहून्गणान ् ॥ ८ ॥

शंकरं ताडयामास गदाघातैमह


ुज ु मह
ुज ु ः ॥ ९ ॥

एवं वषजसहस्रांतमभत्ू साद्वजधं वपनाककना ॥

onlinesanskritbooks.com
रौद्रं यद्व
ु धमन्धकस्य सवजिोकभयावहम ् ॥ ६.२२९.१० ॥

बत्रशि
ू लभन्नो दै त्यः स यदा मत्ृ यंु न गच्छतत ॥

उत्थायोत्थाय कुरुते प्रहारान्गदया बिी ॥ ११ ॥

तथा तं शंकरो ज्ञात्वा मत्ृ यन


ु ा पररवस्र्जतम ्॥

ब्रह्मणो वरदानेन सवेषां च टदवौकसाम ्॥ १२ ॥

ततो तनलभजद्वय शि
ू ाग्रैः प्रोस्त्क्षप्य गगनांगणे ॥

छत्रवद्वधारयामास िंबमानमधोमख
ु म् ॥

अक्षरद्रचु धरं भम
ू ौ गात्रेभ्यो वष्मजसंभवम ् ॥ १३ ॥

यावद्ववषजसहस्रांते चमाजस्स्थ स्नायरु े व च ॥

धातुत्रयं स्स्थतं तस्य नष्िमन्यच्चतुष्ियम ् ॥ १४ ॥

स ज्ञात्वा बि संहीनमात्मानं धातस


ु ंक्षयात ् ॥

सामोपायं ततश्चके स्तुत्वा साधं वपनाककना ॥ १५ ॥

॥ अन्धक उवाच ॥ ॥

न त्वं दे वो मया ज्ञातो वानदष्ु िे न दरु ात्मना ॥

ईदृनवीयजसमोपेतस्तद्वयक्
ु तं भवता कृतम ् ॥ १६ ॥

अनरू
ु पं मदांधस्यावववेकस्य सरु ोत्तम ॥

स्ववीयजमदयक्
ु तस्य वववेक रटहतस्य च ॥ १७ ॥

दवु वजनीतः चश्रयं प्राप्य ववद्वयामैश्वयजमेवच ॥

न ततष्ितत चचरं कािं यथाऽहं मदगववजतः ॥ १८ ॥

onlinesanskritbooks.com
पापोऽहं पापकमाजऽहं पापात्मा पापसंभवः ॥

त्राटह मां दे व ईशान सवजपापहरो भव ॥ १९ ॥

दःु णखतोऽहं वराकोऽहं दीनोऽहं शस्क्तवस्र्जतः ॥

त्रातुमहजलस मां दे व प्रपन्नं शरणं ववभो ॥ ६.२२९.२० ॥

दष्ु िोऽहं पापयक्


ु तोऽहं सांप्रतं परमेश्वर ॥

तेन बद्व
ु चधररयं र्ाता तवोपरर ममानघ ॥ २१ ॥

सवजपापक्षये र्ाते लशवे भवतत भावना ॥ २२ ॥

नाममात्रमवप त्र्यक्ष यस्ते कीतजयतत प्रभो ॥

सोऽवप मस्ु क्तमवाप्नोतत ककं पन


ु ः पर्
ू ने रतः ॥ २३ ॥

तव पर्
ू ा ववहीनानां टदनान्यायांतत यांतत च ॥

यातन दे व मत
ृ ानां च तातन यांतत न र्ीवताम ् ॥ २४ ॥

कुष्िी वा रोगयक्
ु तो वा पंगुवाज बचधरोऽवप वा ॥

मा भत्त
ू स्य कुिे र्न्म शंभय
ु त्र
ज न दे वता ॥ २५ ॥

तस्मान्मोचय मां दे व स्वागतं कुरु सांप्रतम ् ॥

गतो मे दानवो भावस्त्यक्तं राज्यं तथा ववभो ॥ । २६ ॥

त्यक्ताः पत्र
ु ाश्च पौत्राश्च पत्न्यश्च ववभवैः सह ॥

बत्रः सत्येन सरु श्रेष्ि तव पादौ स्पश


ृ ाम्यहम ् ॥ २७ ॥

तस्य तद्ववचनं श्रत्ु वा ज्ञात्वा तं गतक्मषम ्॥

उत्तायज शनकैः शि
ू ाद्वववनयावनतं स्स्थतम ्॥२८॥

onlinesanskritbooks.com
ततो नाम स्वयं चक्रे भंचृ गरीटिररतत प्रभःु ॥

अब्रवीच्च सदा मे त्वं व्िभः संभववष्यलस॥२९॥

नस्न्दनोऽवप गर्ास्यस्य महाकािस्य पत्र


ु क॥

ततष्ि सौम्य मया सौख्यं न स्मररष्यलस बांधवान ्॥६.२२९.३०॥।

स तथेतत प्रततज्ञाय प्रणम्य शलशशेखरम ् ॥

तस्थौ सवजगणैयक्
ुज तः प्रभस
ु ंश्रयसंयत
ु ः ॥ ३१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वर


क्षेत्रमाहात्म्ये भंग
ृ ीररट्यत्ु पवत्तवणजनंनामैकोनबत्रंशदत्त
ु रद्वववशततमोऽध्यायः ॥ २२९ ॥
॥९॥

॥ सत
ू उवाच ॥ ॥

एवं गणत्वमापन्ने ह्यन्धके दानवोत्तमे ॥

तस्य पत्र
ु ो वक
ृ ोनाम तनरुत्साहो द्वववषज्र्ये ॥ १ ॥

भयेन महता यक्


ु तो हतशेषश्ै च दानवैः ॥

प्रवववेश समद्र
ु ांतं सद
ु ग
ु ं ब्राह्मणोत्तमाः ॥ २ ॥

ततः शक्रः प्रहृष्िात्मा प्रणम्य वष


ृ भध्वर्म ् ॥

तस्यादे शं समासाद्वय प्रवववेशामरावतीम ् ॥ ३ ॥

चकार च सख
ु ी राज्यं त्रैिोक्येऽवप द्वववर्ोत्तमाः॥

यज्ञभागान्पन
ु िेभे यथाथं च धरातिे ॥ ४ ॥

एतस्स्मन्नेव कािे तु ह्यंधकस्य सत


ु ो वक
ृ ः ॥

तनष्क्रम्य सागरात्तण
ू ं र्ंबद्व
ु वीपं समागतः ॥५॥

onlinesanskritbooks.com
हािकेश्वरर्ं क्षेत्रं मत्वा पण्
ु यं सलु सद्वचधदम ् ॥

वपत्रा यत्र तपस्तप्तमंधकेन दरु ात्मना ॥ ६ ॥

सगप्ु तस्तु तपस्तेपेऽयथा वेवत्त न कश्चन ॥

ध्यायमानः सरु श्रेष्िं भक्त्या कमिसंभवम ् ॥७॥

यावद्ववषजसहस्रांतं र्िाहारो द्वववतीयकम ् ॥

तपस्तेपे स दै त्येन्द्रो ध्यायमानः वपतामहम ् ॥ ८ ॥

वायभ
ु क्षस्ततो र्ातस्तावत्कािं द्वववर्ोत्तमाः ॥

अंगष्ु िाग्रेण भप
ू ष्ृ िं स्पशजमानो स्र्तेस्न्द्रयः ॥ ९ ॥

एवं च पञ्चमे प्राप्ते सहस्रे द्वववर्सत्तमाः ॥

ब्रह्मा तस्य गतस्तुस्ष्िं दृष्ट्वा तस्य तपो महत ् ॥ ६.२३०.१० ॥

ततोऽब्रवीत्तमागत्य तां गतां ब्राह्मणोत्तमाः ॥

भोभो वक
ृ तनवतजस्व तपसोऽस्मात्सद
ु ारुणात ् ॥ ११ ॥

वरं वरय भद्रं ते यो तनत्यं मन लस स्स्थतः ॥ १२ ॥

॥ वक
ृ उवाच ॥ ॥

यटद तुष्िोऽलस मे दे व यटद दे यो वरो मम ॥

र्रामरणहीनं मां तत्कुरुष्व वपतामह ॥ १३ ॥

॥ श्रीब्रह्मोवाच ॥ ॥

मम प्रसादतो वत्स र्रामरणवस्र्जतः ॥

भववष्यलस न सन्दे हः सत्यमेतन्मयोटदतम ् ॥ १४ ॥

onlinesanskritbooks.com
एवमक्
ु त्वा ततो ब्रह्मा तत्रैवांतरधी यत ॥

वक
ृ ोऽवप कृतकृत्यस्त्वागतश्च स्वगह
ृ ं वपतःु ॥ १५ ॥

चगररं रै वतकं नाम सवजतक


ुज ु सम
ु ोज्ज्विम ् ॥

तत्र गत्वा तनर्ामात्यैः समं मन्त्र्य च सत्व रम ् ॥

इन्द्रोपरर ततश्चक्रे यानं यद्व


ु धपरीप्सया ॥ १६ ॥

इंद्रोऽवप च पररज्ञाय दानवं तं महाबिम ् ॥

र्रामत्ृ यप
ु ररत्यक्तं प्रभावात्परमेस्ष्िनः ॥ १७ ॥

पररत्यज्य भयाच्चैव परु ीं चैवामरावतीम ् ॥

ब्रह्मिोकं गतस्तण
ू ं दे वःै सवपः समस्न्वतः ॥ १८ ॥

एतस्स्मन्नंतरे प्राप्तो वक
ृ श्च बत्रदशािये ॥

ससैन्यपररवारे ण प्रहृष्िे न समस्न्वतः ॥ १९ ॥

ततश्चैंद्रपदे तस्स्मन्स्वयमेव व्यवस्स्थतः ॥

शक्र
ु ात्प्राप्यालभषेकं च पष्ु पस्नानसमद्व
ु भवम ् ॥ ६.२३०.२० ॥

सोऽलभवषक्तस्तु शक्र
ु े ण दे वराज्यपदे वक
ृ ः॥

स्थापयामास दै तेयान्दे वतानां पदे षु च॥ २१॥

आटदत्यानां वसन
ू ां च रुद्राणां मरुतामवप॥

यज्ञभागकृते ववप्राः शक्र


ु शासनमाचश्रताः॥२२॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये र्िशाययप
ु ाख्याने वक
ृ े न्द्रराज्यिंभनवणजनंनाम
बत्रंशदत्त
ु रद्वववशततमोऽध्यायः॥२३०॥

onlinesanskritbooks.com
॥सत
ू उवाच॥

वक
ृ ोऽवप तत्समासाद्वय राज्यं त्रैिोक्यसंभवम ्॥

यदृच्छया र्गत्सवं समाज्ञापयत्तदा॥१॥

सोंऽधकस्य बिे वीये धैये कोपे च दानवः॥

सहस्रगुणणतश्चासीद्रौद्रः परमदारुणः॥२॥

एतस्स्मन्नंतरे कस्श्चन्न मत्यो यर्तत क्षक्षतौ॥

न होमं नैव र्ाप्यं च दै त्याञ्ज्ञात्वा सरु ास्पदे ॥३॥

अथ यः कुरुते धमं होमं वा र्पमेव वा।

सग
ु ुप्तस्थानमासाद्वय करोत्यमरतुष्िये॥४॥

अथ स्वगजस्स्थता दै त्या यज्ञभागवववस्र्जताः॥

तथा मत्योद्वभवैभाजगःै संदेहं परमं गताः॥५॥

ततः कोपपरीतात्मा प्रेषयामास दानवः॥

मत्यजिोके चरान्गप्ु तास्न्नपण


ु ांश्चाब्रवीत्ततः॥६॥

यः कस्श्चद्वदे वतानां च प्रगह्


ृ णातत करोतत च॥

तदथं यर्नं होमं दानं वा पचृ थवीतिे॥

स च वध्यश्च यष्ु मालभमजम वाक्यादसंशयम ्॥७॥

अथ ते तद्ववचः श्रत्ु वा दानवा बिवत्तराः॥

गत्वा च मेटदनीपष्ृ िं गुप्ताः सपंतत सवजतः॥८॥

यं कस्ञ्चद्ववीक्षयंततस्म र्पहोमपरायणम॥

onlinesanskritbooks.com
स्वाध्यायं वा प्रकुवाजणं तं तनघ्नंतत लशतालसलभः॥ ९॥

एतस्स्मन्नेव कािे तु सांकृततमतुज नसत्तमः॥

गप्ु तश्चक्रे ततस्तस्यां गताजयां छन्नवष्मजकः॥

यत्र पव
ू ं तपस्तप्तं वक
ृ े ण च द्वववर्ाः परु ा॥६.२३१.१०॥

अथ ते तं तदा दृष्ट्वा तद्वगुहायां व्यवस्स्थतम ्॥

भत्सजमानास्तपस्तच्च प्रोचश्ु च परुषाक्षरै ः॥११॥

दृष्ट्वा तस्याग्रतः संस्थां गन्धपष्ु पैश्च पस्ू र्ताम ्॥

वासद
ु े वास्त्मकां मतू तं चतह
ु जस्तां द्वववर्ोत्तमाः॥१२॥

ततस्ते शस्त्रमद्व
ु यम्य तनर्जघ्नस्
ु तं क्रुधास्न्वताः॥

न शेकुस्ते यदा हं तंु संवत


ृ ं ववष्णत
ु ेर्सा॥

कुण्ितां सवजशस्त्राणण गतातन ववमिान्यवप॥१३॥

अथ वैिक्ष्यमापन्ना तनववजण्णाः सवज एव ते॥

तां वातां दानवेन्द्राय वक


ृ ायोचश्ु च ते तदा॥१४॥

कस्श्चद्वववप्रः समाधाय वैष्णवीं प्रततमां परु ः॥

तपस्तेपे महाभाग क्षेत्रे वै हािकेश्वरे ॥१५॥

यत्र त्वया तपस्तप्तं भीत्या सवजटदवौकसाम ्॥

अवप चौयेण चास्माकं तपस्तपतत तादृशम ्॥ १६॥

येन सवाजणण शस्त्राणण कुण्ितां प्रगतातन च॥

तस्य गात्रे प्रहारै श्च तस्मात्कुरु यथोचचतम ्॥ १७॥

onlinesanskritbooks.com
तेषां तद्ववचनं श्रत्ु वा वक
ृ ः कोपसमस्न्वतः॥

र्गाम सत्वं तत्र यत्रासौ सांकृततः स्स्थतः॥१८॥

स गत्वा वैष्णवीं मतू तं तामस्ु त्क्षप्य सद


ु रू तः॥

श्वभ्ाद्वबटहः प्रचचक्षेप भत्सजमानः पन


ु ः पन
ु ः॥१९॥

र्घान पादघातेन दक्षक्षणेनेतरे ण तम ्॥

अब्रवीन्मम वध्यस्त्वं यन्मच्छत्रंु र्नादज नम ्॥६.२३१.२०॥

संपर्
ू यलस चौयेण तेन प्राणान्हराम्यहम ्॥

एवमक्
ु त्वाथ खड्गेन तं र्घान स दै त्यपः॥२१॥

ततस्तस्य स खड्गस्तु तीक्ष्णोऽवप द्वववर्सत्तमाः॥

तस्य काये प्रहीणस्तु शतधा समपद्वयत॥२२॥

ततः कोपपरीतात्मा तं शशाप स सांकृततः॥२३॥

यस्मात्पाप त्वयाहं च पादघातैः प्रताक्तडतः ॥

तस्मात्ते पततां पादौ सद्वय एव धरातिे ॥ २४ ॥

॥ सत
ू उवाच ॥ ॥

उक्तमात्रे ततस्तेन पादौ तस्य द्वववर्ोत्तमाः ॥

पतततौ मेटदनीपष्ृ िे पंचशीषाजवववोरगौ ॥ २५ ॥

एतस्स्मन्नेव कािे तु आक्रन्दः सम


ु हानभत
ू ्॥

वक
ृ स्य सैतनकानां च नारीणां च ववशेषतः ॥ ॥ २६ ॥

अथ दे वाः पररज्ञाय तं तदा पंगत


ु ां गतम ् ।

onlinesanskritbooks.com
आगत्य मेरुपष्ृ िं च तनर्घ्नस्
ु तत्पररग्रहम ् ॥ २७ ॥

हतशेषाश्च दै त्यास्ते पातािांतःसमा गताः ॥

वक
ृ ोऽवप पंगत
ु ां प्राप्तस्तस्थौ तपलस सस्ु स्थरम ् ॥ २८ ॥

सवपरंतःपरु ै ः साधं दःु खशोकसमस्न्वतः ॥

इन्द्रोऽवप प्राप्तवान्राज्यं तदा तनहत कंिकम ् ॥ २९ ॥

धमजकक्रयाः प्रवत्त
ृ ाश्च ततो भय
ू ो रसातिे ॥ ६.२३१.३० ॥

अथ दीघेण कािेन तस्य तुष्िः वपतामहः ॥

उवाच तत्र चागत्य गत्ताजमध्ये द्वववर्ोत्तमाः ॥ ३१ ॥

वक
ृ तुष्िोऽस्स्म ते वत्स वरं वरय सड
ु त ॥

अहं दास्यालम ते नन
ू ं यद्वयवप स्यात्सद
ु ि
ु भ
ज म ् ॥ ३२ ॥

॥ वक
ृ उवाच ॥ ॥

यटद तुष्िोऽलस मे दे व यटद दे यो वरो मम ॥

पाददानं तदा दे व मम ब्रह्मन्समाचर ॥

पंगुता यातत शीघ्रं मे येनेयं ते प्रसादतः ॥ ३३ ॥

तच्ुत्वा तं समानीय सांकृततं तत्र पद्वमर्ः ॥

प्रोवाच सांत्वपव
ू ं च वक
ृ स्यास्य द्वववर्ोत्तम ॥ ३४ ॥

मद्ववाक्यात्पंगत
ु ा यातत येनास्य त्वं तथा कुरु ॥ ३५ ॥ ॥

॥ सांकृततरुवाच ॥ ॥

अनत
ृ ं नोक्तपव
ू ं मे स्वैरेष्ववप वपतामह ॥

onlinesanskritbooks.com
ज्ञायते दे वदे वेश तत्कथं तत्करोम्यहम ् ॥ ३६ ॥

॥ ब्रह्मोवाच ॥ ॥

मम भस्क्तपरो तनत्यं वक
ृ ोऽयं दै त्यसत्तमः ॥

पौत्रस्त्वं दतयतो तनत्यं तेन त्वां प्राथजयाम्यहम ् ॥ ३७ ॥

तव वाक्यं च नो लमथया कतुं शक्रोलम सन्मन


ु े ॥ ३८ ॥

॥ सांकृततरुवाच ॥ ॥

एष दै त्यः सद
ु ष्ु िात्मा दे वानामटहते स्स्थतः ॥

ववशेषाद्ववासद
ु े वस्य परु ोमजम महात्मनः ॥ ३९ ॥

पंगुतामहजतत प्रायः पापात्मा द्वववर्दष


ू कः ॥

बिेन महता यक्


ु तो र्रामरणवस्र्जतः ॥ ६.२३१.४० ॥

परु ा कृतस्त्वया दे व स चेत्पादाववाप्स्यतत ॥

हतनष्यतत र्गत्सवं सदे वासरु मानष


ु म ् ॥ ४१ ॥

तस्मावत्तष्ितु तद्रप
ू ो न क्पं कतम
ुज हजलस ॥

त्वयावप चचन्ता कतजव्या त्रैिोक्यस्य यतः प्रभो ॥ ॥ ४२ ॥

॥ ब्रह्मोवाच ॥ ॥

प्रावट्
ृ कािे तु सञ्र्ाते यानं कतुं न यज्
ु यते ॥

ववस्र्गीषोववजशष
े ण
े मक्
ु त्वा शीतातपागमम ् ॥ ४३ ॥

तस्माच्च चतुरो मासान्वावषजकान्पादसंयत


ु ः ॥

अगम्यः सवजिोकानां कुयाजत्कमाजणण धैयत


ज ः ॥ ४४ ॥

onlinesanskritbooks.com
तद्वभय
ू ात्पादसंयक्
ु तः स वक
ृ ो दान वोत्तमः ॥

येन क्षेमं च दे वानां द्वववर्ानां र्ायते द्वववर् ॥ ४५ ॥

एवं कृते न लमथया ते वाक्यं ववप्र भववष्यतत ॥

फिं च तपसस्तस्य न वथ
ृ ा संभववष्यतत ॥ ४६ ॥

॥ सत
ू उवाच ॥ ॥

बाढलमत्येव तेनोक्ते सांकृतेन महात्मना ॥

उस्त्थतौ सहसा पादौ तस्य गात्रात्पन


ु नजवौ॥ ४७ ॥

पन
ु श्च दानवो रौद्रः पशत्ु वं समपद्वयत॥

तस्यामेव तु गताजयां संततष्ितत द्वववर्ोत्तमाः॥४८॥

मासानष्िौ स दःु खेन सकित्रः सबांधवः ॥

स्मरमाणो महद्ववैरं दै वःै साधं टदवातनशम ्॥४९॥

अन्यांश्च चतरु ो मासास्न्नष्क्रम्य स रुषास्न्वतः॥

सदा पीडयते दे वान्सहें द्रान्मानष


ु ानवप ॥६.२३१.५॥।

ववध्वंसयतत सवाजणण धमजस्थानातन यातन च ॥५१॥

ववध्वंसयतत दे वानां स्स्त्रयो मासचतुष्ियम ् ॥

उद्वयानातन च सवाजणण सपरु ाणण गह


ृ ाणण च ॥५२॥

ततो दे वाः समभ्येत्य दे वदे वं र्नादज नम ् ॥

क्षीराब्धौ संस्स्थतं तनत्यं शेषपयंकशातयनम ्॥५३॥

चतरु ो वावषजकान्मासांस्तत्र स्स्थत्वा तदं ततके ॥

onlinesanskritbooks.com
मासानष्िौ पन
ु र्जनमस्ु स्त्रटदवं प्रतत तनभजयाः ॥ ५४ ॥

तस्स्मन्पंगुत्वमापन्ने दै त्ये परमदारुणे ॥

कस्यचचत्त्वथ कािस्य दे वरार्ो बह


ृ स्पततम ् ॥

प्रोवाच दःु खसंतप्त आषाढांते सरु ो त्तमः ॥ ५५ ॥

गुरो स मासः संप्राप्तः प्रावट्


ृ कािो भयावहः ॥

आगलमष्यतत यत्रासौ िब्धपादो वक


ृ ासरु ः ॥५६॥

गन्तव्यं च ततोऽस्मालभः क्षीरोदे केशवािये ॥

मैवं दीनैस्तथा भाव्यं पराश्रयतनवालसलभः ॥ ५७ ॥

स्वगह
ृ ाणण पररत्यज्य शयनान्यासनातन च ॥

वाहनातन ववचचत्राणण यच्चान्य द्वदतयतं गह


ृ े ॥ ५८ ॥

तस्मात्कथय चास्माकमप
ु ायं कस्ञ्चदे व टह ॥

डतं वा तनयमं वाथ होमं वा मतु नसत्तम ॥ ५९ ॥

अशन्
ू यं शयनं येन स्वकित्रेण र्ायते ॥

तथा न गह
ृ संत्यागः स्वकीयस्य प्रर्ायते ॥ ६.२३१.६० ॥

तनववजण्णोऽहं तनर्स्थानभ्ंशाद्वद्वववर्वरोत्तम ॥

वषेवषे च सम्प्राप्ते स्थानकस्य च्यतु तभजवेत ् ॥ ६१ ॥

पन
ु भम
ूज ौ शतयष्यालम यावन्मासचतुष्ियम ् ॥

तनष्कित्रो भयोद्वववननो ब्रह्मचयजपरायणः ॥ ६२ ॥

तस्य तद्ववचनं श्रत्ु वा भयातजस्य बह


ृ स्पततः ॥

onlinesanskritbooks.com
प्रोवाच सचु चरं ध्यात्वा ततो दे वं शतक्रतुम ् ॥ ६३ ॥

अशन्
ू यशयनंनाम डतमस्स्त महत्तपः ॥

ववष्णोराराधनाथाजय तत्कुरुष्व समा टहतः ॥ ६४ ॥

दे वो यत्रास्स्त ववष्णुः स क्षीराब्धौ मधस


ु द
ू नः ॥

र्िशायी र्गद्वयोतनः स दास्यतत टहतं च ते ॥ ६५ ॥

यथा न शन्
ू यं शयनं गह
ृ भंगः प्रर्ायते ॥

सवजशत्रवु वनाशश्च तत्प्रसादे न वासव ॥ ६६ ॥

॥ सत
ू उवाच ॥ ॥

तस्स्मन्डते ततश्चीणे ह्यशन्


ू यशयनात्मके ॥

तुतोष भगवास्न्वष्णुस्ततः प्रोवाच दे वपम ् ॥ ६७ ॥

शक्र तष्ु िोऽस्स्म भद्रं ते वरं वरय सड


ु त ॥

डतेनानेन चीणेन चातम


ु ाजस्योद्वभवेन च ॥

तस्मात्प्राथजय दे वेन्द्र तनत्यं यन्मनलस स्स्थतम ् ॥ ६८ ॥

॥ इन्द्र उवाच ॥ ॥

कृष्ण र्ानालस त्वं चावप यश्च मेऽत्र पराभवः ॥

कक्रयते दानवेन्द्रे ण वक
ृ े ण सद
ु रु ात्मना ॥ ६९ ॥

ममाष्िमालसकं राज्यं त्रैिोक्येऽवप व्यवस्स्थतम ् ॥

शेषांश्च चतुरो मासान्वषेवषे समेतत सः ॥ ६.२३१.७० ॥

एवं ज्ञात्वा सरु श्रेष्ि दयां कृत्वा ममोपरर ॥

onlinesanskritbooks.com
तथा कुरु यथा राज्यं मम स्यात्सावजकालिकम ् ॥ ७१ ॥

॥ ववष्णुरुवाच ॥ ॥

अर्रश्चामरश्चावप स कृतः पद्वमयोतनना ॥

तत्कथं र्ीवमानेन तेन राज्यं भवेत्तव ॥ ७२ ॥

परं तथावप दे वेन्द्र कररष्यालम टहतं तव ॥ ७३ ॥

क्षीराणजवं पररत्यज्य हािकेश्वरसंक्षज्ञते ॥

क्षेत्रे गत्वा समं िक्ष्म्या तस्योपरर ततः परम ् ॥ ७४ ॥

कररष्यालम त्वहं शक्र शयनं यत्नमास्स्थतः ॥

यावच्च चतरु ो मासान्यथा स न चलिष्यतत ॥ ७८५ ॥

तस्मात्स्थानात्सहस्राक्ष मद्वभारे ण प्रपीक्तडतः ॥

वषेवषे सदा कायं मया तत्सटु हतं तव ॥ ७६ ॥

तस्माद्वगच्छाधन
ु ा स्वगे कुरु राज्यमकंिकम ् ॥

प्रावट्
ृ कािे तु संप्राप्ते न भीः कायाज तदद्व
ु भवा ॥ ७७ ॥

यो मां तत्र शयानं तु डतेनानेन दे वप॥

पर्
ू तयष्यतत सद्वभक्त्या तस्य दास्यालम वांतछतम ् ॥ ७८ ॥।

॥ सत
ू उवाच ॥

एवमक्
ु त्वा हृषीकेशो ववससर्ज शतक्रतुम ् ॥

तनःशेषभयतनमक्
ुज तं स्वराज्यपररवद्व
ृ धये ७९॥

आषाढस्य लसते पक्ष एकादश्या टदने सदा॥

onlinesanskritbooks.com
हािकेश्वरर्े क्षेत्रे तत्रागत्य स्वयं ववभःु ॥ ६.२३१.८० ॥

वक
ृ ोपरर ततश्चक्रे शयनं यत्नमास्स्थतः ॥

तेनाक्रांतस्ततः सोऽवप शक्नोतत चलितंु न टह ॥ ८१ ॥।

मत
ृ प्रायस्ततो तनत्यं तद्वभारे ण प्रपीक्तडतः ॥

काततजकस्य लसते पक्ष एकादश्या टदने स्स्थते ॥ ८२ ॥

उत्थानं कुरुते ववष्णःु क्षीरोदं प्रतत गच्छतत ॥ेा।

सोऽवप सांकृततशापेन वक
ृ ः पंगुत्वमाप्नय
ु ात ् ॥ ८३ ॥

एवं च चतरु ो मासान्न त्यर्ेच्छयनं हररः ।।

भयात्तस्यासरु ें द्रस्य दानवस्य दरु ात्मनः ॥ ॥ ८४ ॥

तत्र मत्यपः कक्रया सवाजः कक्रयते न मखोद्वभवाः ॥

यस्मात्स यज्ञपरु
ु षो न सप्ु तो भागमश्नत
ु े ॥ ८५ ॥

तथा यज्ञाश्च ये सवे क्त्वयादानाटद काः शभ


ु ाः ॥

ते सवे न कक्रयंते च चड
ू ाकरणपव
ू क
ज ाः ॥ ८६ ॥

मक्
ु त्वान्नप्राशनंनाम सीमंतोन्नयनं तथा ॥

तस्मात्सप्ु ते र्गन्नाथे ताः सवाजः स्यव


ु थ
जृ ा द्वववर्ाः ॥ ८७ ॥

डतं वा तनयमं वाथ तस्स्मन्यः कुरुते नरः ॥

प्रसप्ु ते दे वदे वेशे तत्सवं तनष्फिं भवेत ् ॥८८॥

तस्मात्सवजप्रयत्नेन संप्रसप्ु ते र्नादज ने ॥

डतस्थैमाजनवैभाजव्यं तस्य दे वस्य तष्ु िये ॥ ८९ ॥

onlinesanskritbooks.com
एकादश्यां टदने प्राप्ते शयने बोधने हरे ः ॥

यस्त्कंचचस्त्क्रयते कमज श्रेष्िं तच्चाक्षयं भवेत ् ॥ ६.२३१.९० ॥

ककंवात्र बहुनोक्तेन कक्रयते यद्वडतं नरै ः ॥

तेन तस्ु ष्िं परां यातत दै त्योपरर स्स्थतो हररः ॥९१॥

एवं स भगवान्प्राह सप्ु तस्तत्र र्नादज नः ॥

ककं वा तस्य ज्वरो र्ातो महती वेदनावप च ॥ ९२ ॥

तस्स्मन्नहतन पापात्मा योन्नमश्नातत मानवः ॥

तस्मात्सवजप्रयत्नेन संप्राप्ते हररवासरे ॥ ९३ ॥

अन्यस्स्मन्नवप भोक्तव्यं न नरे ण ववर्ानता ॥

ककं पन
ु ः शयनं यत्र कुरुते यत्र बोधनम ् ॥ ९४ ॥

॥ सत
ू उवाच ॥ ॥

एतद्ववः सवजमाख्यातं यत्पष्ृ िोऽस्स्म द्वववर्ो त्तमाः ॥

हािकेश्वरर्े क्षेत्रे यस्माच्छे ते र्नादज नः ॥ ९५ ॥

क्षीरास्ब्धं संपररत्यज्य सदा मासचतुष्ियम ् ॥

श्रय
ू तां च फिं यत्स्यात्तस्स्मन्नाराचधते ववभो ॥ ९६ ॥

चतरु ो वावषजकान्मासान्यस्तं पर्


ू यते ववभम
ु ्॥

डतस्थः स नरो यातत यत्र दे वः स संस्स्थतः ॥ ९७ ॥

ककं दानैबह
ज ु लभदज त्तःै ककं डतैः ककमप
ु ोवषतैः ॥

तत्र यः पंड
ु रीकाक्षं सप्ु तं पर्
ू यतत ध्रव
ु म ् ॥ ९८ ॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्व
रक्षेत्रमाहात्म्ये र्िशाययप
ु ाख्यान
एकादशीडतमाहात्म्यवणजनंनामैकबत्रंशदत्त
ु रद्वववशततमोऽध्यायः । २३१ ॥

॥ ऋषय ऊचःु ॥ ॥

प्रसप्ु ते दे वदे वेशे शंखचक्रगदाधरे ॥

यच्चान्यदवप कतजव्यं तनयमो डतमेव वा ॥ १ ॥

होमो वाथ र्पो वाथ दानं वा तद्ववदस्व नः ॥

॥ सत
ू उवाच ॥

यः कस्श्चस्न्नयमो ववप्राः प्रसप्ु ते गरुडध्वर्े ॥ २ ॥

अनंतफिदः स स्याटदत्यव
ु ाच वपतामहः ॥

तस्मात्सवजप्रयत्नेन कस्श्चद्वबाह्यो ववर्ानता ॥ ३ ॥

तनयमो वा र्पो होमः स्वाध्यायो डतमेव वा ॥

कतजव्यं ब्राह्मणश्रेष्िास्तष्ु ट्यथं चक्रपाणणनः ॥ ४ ॥

चतुरो वावषजकान्मासानेकभक्तेन यो नयेत ् ॥

वासद
ु े वं समद्व
ु टदश्य स धनी र्ायते नरः ॥ ५ ॥

नक्षत्रैभोंर्नं कुयाजद्वयः प्रसप्ु ते र्नादज ने ॥

स धनी रूपसंपन्नः सम
ु ततश्च प्रर्ायते ॥ ६ ॥

एकांतरोपवासैश्च यो नयेद्वद्वववर्सत्तमाः ॥

चतरु ो वावषजकान्मासान्वैकंु िे स सदा वसेत ् ॥ ७ ॥

षष्िान्नकािभोर्ी स्याद्वयः प्रसप्ु ते र्नादज ने ॥

onlinesanskritbooks.com
रार्सय
ू ाश्वमेधाभ्यां स कृत्स्नं फिमाप्नय
ु ात ्॥ ८ ॥

बत्ररात्रोपोवषतो यस्तु चतुमाजसान्सदा नयेत ् ॥

न स भय
ू ोऽवप र्ायेत संसारे ऽत्र कथंचन ॥ ९ ॥

सायंप्रातः परो भत्ू वा चतुमाजसान्सदा नयेत ्॥

अस्ननष्िोमस्य यज्ञस्य स फिं िभते नरः ॥ ६.२३२.१० ॥

अयाचचतं चरे द्वयस्तु प्रसप्ु ते मधस


ु द
ू ने ॥

न ववच्छे दो भवेत्तस्य कदाचचत्सह बंधलु भः ॥ ११ ॥

तैिाभ्यंगं च यो र्ह्याद्वघत
ृ ाभ्यंगं ववशेषतः ॥

चतुरो वावषजकान्मासान्स स्वगे भोगभानभवेत ् ॥ १२ ॥

ब्रह्मचयेण यो मासांश्चतुरोऽवप नयेन्नरः ॥

ववमानवरमारूढः स स्वगे स्वेच्छया वसेत ् ॥ १३ ॥

यः स्नानं चतरु ो मासान्कुरुते तैिवस्र्जतम ् ॥

मधम
ु ांसपररत्यागी स भवेन्मस्ु क्तभाक्सदा ॥ १४ ॥

वर्जयेच्रावणे शाकं दचध भाद्रपदे च यः ॥

क्षीरमाश्वयर्
ु े मालस काततजके च सदालमषम ्॥ १८ ॥

न स पापेन लिप्येत संवत्सरकृते पन


ु ः ॥

एतत्प्राह द्वववर्श्रेष्िा मनःु स्वायंभव


ु ो वचः ॥ १६ ॥

शाके संक्रमते ब्रह्मा श्रावणे मालस संस्स्थते ॥

दस्ध्न भाद्रपदे ववष्णःु क्षीरे चाश्वयर्


ु े हरः ॥ १७ ॥

onlinesanskritbooks.com
त्रयोऽवप काततजके मालस संक्रमंतत तथाऽऽलमषे ॥

तस्मादे तान्स दे वेषु सवजथा पररवर्जयेत ् ॥ १८ ॥

यः कांस्यं वर्जयेन्मत्यजः प्रसप्ु ते गरुडध्वर्े ॥

स फिं प्राप्नय
ु ात्कृत्स्नं वार्पेयाततरात्रयोः ॥ १९ ॥

अक्षारिवणाशी च यो भवेद्वब्राह्मणोत्तमः ॥

तस्यावप सकिाः पत
ू ाजः प्रभवंतत सदा ततः ॥ ६.२३२.२० ॥

यो होमं चतुरो मासान्प्रकरोतत ततिाक्षतैः ॥

स्वाहांतैवष्प णवैमत्र
ं न ै ज स रोगेण यज्
ु यते ॥ २१ ॥

यो र्पेत्पौरुषं सक्
ू तं स्नात्वा ववष्णोः स्स्थतोऽग्रतः ॥

मततस्तस्य वववधेत शक्


ु िपक्षे यथोडुराट् ॥ २२ ॥

शतमष्िोत्तरं यावत्फिहस्तः प्रदक्षक्षणाम ् ॥

करोतत ववष्णोमौनेन न स पापेन लिप्यते ॥ २३ ॥

लमष्िान्नं ब्राह्मणें द्राणां यो ददातत स्वशस्क्ततः ॥

ववशेषात्काततजके मालस सोऽस्ननष्िोमफिं िभेत ्॥ २४ ॥

यः स्वाध्यायं चतुवेदैववजष्णोरायतने चरे त ् ॥

चतरु ो वावषजकान्मासान्स ववद्ववान्सवजदा भवेत ् ॥ २५ ॥

नत्ृ यगीताटदकं यश्च कुयाजद्वववष्णोः सदा गह


ृ े ॥

अप्सरसोऽस्य कुवंतत परु तः स्वगजतस्य च ॥ २६ ॥

यस्तु राबत्रटदनं ववप्रो नत्ृ यगीताटदकं ददे त ् ॥

onlinesanskritbooks.com
चतुरो वावषजकान्मासान्स गन्धवजत्वमाप्नय
ु ात ् ॥ २७ ॥

एते च तनयमाः सवे शक्यंते यटद भो द्वववर्ाः ॥

कतुं च चतरु ो मासानेकस्स्मन्वाऽवप कावत्तजके ॥ २८ ॥

तथावप चैव कतजव्यं िोकद्ववयमभीप्सता ॥

काततजक्यां ब्राह्मणश्रेष्िा वैष्णवैः परु


ु षैररह ॥ २९ ॥

कांस्यं मांसं क्षुरं क्षौद्रं पन


ु भोर्नमैथन
ु े ॥

काततजके वर्जयेद्वयस्तु य एतान्ब्राह्मणः सदा ॥ ६.२३२.३० ॥

पव
ू ोक्तानां तु सवेषां तनयमानां फिं िभेत ् ॥ ३१ ॥

अथ यः काततजके मालस प्रासादस्योपरर द्वववर्ाः ॥

र्िशाययाख्यदे वस्य किशे दीपकं ददे त ्॥

पव
ू ोक्ततनयमानां च स षण्णां फिभानभवेत ् ॥ ३२ ॥

यद्वयटदष्ितमं ककंचच त्सप्र


ु ाप्यं चैव यद्वभवेत ् ॥

तनयमस्तस्य कतजव्यश्चातम
ु ाजस्ये शभ
ु ाचथजलभः ॥ ३३ ॥

तनयमे च कृते दद्वयाद्वब्राह्मणाय तदे व टह ॥

तनयमस्तु कृतो यस्य स्वशक्त्या स्यात्फिं ततः ॥ ३४ ॥

यो ववना तनयमं मत्यो डतं वा र्ाप्यमेव वा ॥

चतुमाजसान्नयेन्मख
ू ो र्ीवन्नवप मत
ृ ो टह सः ॥३५॥

यथा काक यवाः प्रोक्ता यथारण्यास्स्तिोद्वभवाः ॥

नाममात्रप्रलसद्वधाश्च तथा ते मानवा भवु व ॥ ३६ ॥

onlinesanskritbooks.com
तस्मात्सवजप्रयत्नेन कायो यत्नेन काततजके ॥

एकोऽवप तनयमः कस्श्चत्सस


ु क्ष्
ू मोऽवप द्वववर्ोत्तमाः ॥ ३७ ॥

एतद्ववः सवजमाख्यातं चातम


ु ाजसीसमद्व
ु भवम ्॥

डतानां तनयमानां च माहात्म्यं ववस्तराद्वद्वववर्ाः ॥३८॥

यश्चैतच्छृणुयास्न्नत्यं पिे द्ववावप समाटहतः ॥

चातुमाजसी कृतात्पापात्सोऽवप मस्ु क्तमवाप्नय


ु ात ् ॥ ३९ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये र्िशाययप
ु ाख्याने चातुमाजस्यडततनयमवणजनंनाम
द्ववाबत्रंशदत्त
ु रद्वववशतमोऽध्यायः ॥२३२ ॥। ॥

॥ ऋषय ऊचःु ॥ ॥

सत
ू सत
ू महाभाग श्रोतलु मच्छामहे वयम ् ॥

चातुमाजस्यडतानां टह त्वत्तो माहात्म्यववस्तरम ् ॥१॥

तदस्माकं महाभाग कृपां कृत्वाऽधन


ु ा वद ॥

त्वद्ववचोऽमत
ृ पानेन भय
ू ः श्रद्वधालभवधजते ॥२॥

॥ सत
ू उवाच ॥ ॥

शण
ृ ध्
ु वं मन
ु यः सवे चातम
ु ाजस्यडतोद्वभवम ् ॥

माहात्म्यं ववस्तरे णैव कथतयष्यालम वोऽग्रतः ॥३॥

परु ा ब्रह्ममख
ु ाच्ुत्वा नानाडतववधानकम ्॥

नारदः पररपप्रच्छ भय
ू ो ब्रह्माणमादरात ् ॥४॥

॥नारद उवाच ॥ ॥

onlinesanskritbooks.com
दे वदे व महाभाग डतातन सब
ु हून्यवप ॥

श्रत
ु ातन त्वन्मख
ु ाद्वब्रह्मन्न तस्ृ प्तमचधगच्छतत ॥ ५ ॥

अधन
ु ा श्रोतलु मच्छालम चातम
ु ाजस्यडतं शभ
ु म ्॥ ६ । ॥

॥ ब्रह्मोवाच ॥ ॥

शण
ृ ु दे वमन
ु े मत्तश्चातम
ु ाजस्यडतं शभ
ु म् ॥

यच्ुत्वा भारते खंडे नण


ृ ां मस्ु क्तनज दि
ु भ
ज ा ॥ ७ ॥

मस्ु क्तप्रदोऽयं भगवान्संसारोत्तारकारणम ् ॥

यस्य स्मरणमात्रेण सवजपापैः प्रमच्


ु यते ॥ ८ ॥

मानष्ु ये दि
ु भ
ज ं िोके तत्राऽवप च कुिीनता ॥

तत्रावप सदयत्वं च तत्र सत्संगमः शभ


ु ः ॥ ९ ॥

सत्संगमो न यत्रास्स्त ववष्णभ


ु स्क्तडजतातन च ॥

चातुमाजस्ये ववशेषण
े ववष्णुडतकरः शभ
ु ः ॥ ६.२३३.१० ॥

चातम
ु ाजस्येऽडती यस्तु तस्य पण्
ु यं तनरथजकम ् ॥

सवजतीथाजतन दानातन पण्


ु यान्यायतनातन च ॥ ११ ॥

ववष्णुमाचश्रत्य ततष्िं तत चातुमाजस्ये समागते ॥

सप
ु ष्ु िे नावप दे हेन र्ीववतं तस्य शोभनम ् ॥ १२ ॥

चातुमाजस्ये समायाते हररं यः प्रणमेद्वबध


ु ः ॥

कृताथाजस्तस्य ववबध
ु ा यावज्र्ीवं वरप्रदाः ॥ १३ ॥

संप्राप्य मानष
ु ं र्न्म चातम
ु ाजस्यपराङ्मख
ु ः ॥

onlinesanskritbooks.com
तस्य पापशतान्याहुदेहस्थातन न संशयः ॥ १४ ॥

मानष्ु यं दि
ु भ
ज ं िोके हररभस्क्तश्च दि
ु भ
ज ा ॥

चातम
ु ाजस्ये ववशेषण
े सप्ु ते दे वे र्नादज ने ॥ १५ ॥

चातुमाजस्ये नरः स्नानं प्रातरे व समाचरे त ् ॥

सवजक्रतफ
ु िं प्राप्य दे ववद्वटदवव मोदते ॥ १६ ॥

चातुमाजस्ये तु यः स्नानं कुयाजस्त्सद्वचधमवाप्नय


ु ात ् ॥

तथा तनर्जरणे स्नातत तडागे कूवपकासु च ॥ १७ ॥

तस्य पापसहस्राणण ववियं यांतत तत्क्षणात ् ॥

पष्ु करे च प्रयागे वा यत्र क्वावप महार्िे ॥

चातुमाजस्येषु यः स्नातत पण्


ु यसंख्या न ववद्वयते ॥ १८ ॥

रे वायां भास्करक्षेत्रे प्राच्यां सागरसंगमे ॥

एकाहमवप यः स्नातश्चातुमाजस्ये न दोषभाक् ॥ १९ ॥

टदनत्रयं च यः स्नातत नमजदायां समाटहतः ॥

सप्ु ते दे वे र्गन्नाथे पापं यातत सहस्रधा ॥ ६.२३३.२० ॥

पक्षमेकं तु यः स्नातत गोदावयां टदनोदये ॥

स लभत्त्वा कमजर्ं दे हं यातत ववष्णोः सिोकताम ् ॥ २१ ॥

ततिोदकेन यः स्नातत तथा चैवामिोदकैः ॥

बब्वपत्रोदकैश्चैव चातुमाजस्ये न दोषभाक् ॥ २२ ॥

गंगां स्मरतत यो तनत्यमद


ु पात्रसमीपतः ॥

onlinesanskritbooks.com
तद्वगांगेयं र्िं र्ातं तेन स्नानं समाचरे त ् ॥ २३ ॥

गंगाऽवप दे वदे वस्य चरणांगुष्िवाटहनी ॥

पापघ्नी सा सदा प्रोक्ता चातम


ु ाजस्ये ववशेषतः ॥ २४ ॥

यतः पापसहस्राणण ववष्णुदजहतत संस्मत


ृ ः ॥

तस्मात्पादोदकं शीषे चातुमाजस्ये धत


ृ ं लशवम ् ॥२५॥

चातुमाजस्ये र्िगतो दे वो नारायणो भवेत ् ॥

सवजतीथाजचधकं स्नानं ववष्णुतर्


े ोंशसंगतम ्॥२६॥

स्नानं दशववधं कायं ववष्णन


ु ाम महाफिम ् ॥

सप्ु ते दे वे ववशेषण
े नरो दे वत्वमाप्नय
ु ात ् ॥२७॥

ववना स्नानं तु यत्कमज पण्


ु यकायजमयं शभ
ु म् ॥

कक्रयते तनष्फिं ब्रह्मंस्तत्प्रगह्


ृ णंतत राक्षसाः ॥२८॥

स्नानेन सत्यमाप्नोतत स्नानं धमजः सनातनः ॥

धमाजन्मोक्षफिं प्राप्य पन
ु नपवावसीदतत॥२९॥

ये चाध्यात्मववदः पण्
ु या ये च वेदांगपारगाः ॥

सवजदानप्रदा ये च तेषां स्नानेन शद्व


ु धता ॥६.२३३.३॥।

कृतस्नानस्य च हररदे हमाचश्रत्य ततष्ितत ॥

सवजकक्रयाकिापेषु संपण
ू ज फिदो भवेत ् ॥ ३१ ॥

सवजपापववनाशाय दे वता तोषणाय च ॥

चातम
ु ाजस्ये र्िस्नानं सवजपापक्षयावहम ् ॥ ३२ ॥

onlinesanskritbooks.com
तनशायां चैव न स्नायात्संध्यायां ग्रहणं ववना ॥

उष्णोदकेन न स्नानं रात्रौ शद्व


ु चधनज र्ायते ॥ ३३ ॥

भानस
ु ंदशजनाच्छुद्वचधववजटहता सवजकमजसु ॥

चातुमाजस्ये ववशेषण
े र्िशद्व
ु चधस्तु भाववनी ॥ ३४ ॥

अशक्त्या तु शरीरस्य भस्मस्नानेन शध्


ु यतत ॥

मंत्रस्नानेन ववप्रें द्र ववष्णुपादोदकेन वा ॥ ३५८ ॥

नारायणाग्रतः स्नानं क्षेत्र तीथजनदीषु च ॥

यः करोतत ववशद्व
ु धात्मा चातम
ु ाजस्ये ववशेषतः ॥ ३६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने चातुमाजस्यमाहात्म्ये ब्रह्मनारदसंवादे
गंगोदकस्नानफिमाहात्म्यवणजनंनाम त्रयस्स्त्रंशदत्त
ु रद्वववशततमोऽध्या यः॥२३३॥॥ ॥
ब्रह्मोवाच ॥ ॥

वपतॄणां तपजणं कुयाजच्रद्वधायक्


ु तेन चेतसा ॥

स्नानावसाने तनत्यं च गप्ु ते दे वे महाफिम ् ॥१॥

संगमे सररतोस्तत्र वपतॄन्संतप्यज दे वताः ॥

र्पहोमाटदकमाजणण कृत्वा फिमनंतकम ् ॥२॥

गोववंदस्मरणं कृत्वा पश्चात्कायाजः शभ


ु ाः कक्रयाः ॥

एष एव वपतद
ृ े वमनष्ु याटदषु तस्ृ प्तदः ॥ ३ ॥

श्रद्वधां धमजयत
ु ां नाम स्मतृ तपत
ू ातन कारयेत ् ॥

कमाजणण सकिानीह चातम


ु ाजस्ये गण
ु ोत्तरे ॥ ४ ॥

onlinesanskritbooks.com
सत्संगो द्वववर्भस्क्तश्च गुरुदे वास्नन तपजणम ् ॥

गोप्रदानं वेदपािः सस्त्कयासत्यभाषणम ् ॥ ५ ॥

गोभस्क्तदाजनभस्क्तश्च सदा धमजस्य साधनम ् ॥

कृष्णे सप्ु ते ववशेषण


े तनयमोऽवप महा फिः ॥ ६ ॥

॥ नारद उवाच ॥ ॥

तनयमः कीदृशो ब्रह्मन्फिं च तनयमेन ककम ् ॥

तनयमेन हररस्तुष्िो यथा भवतत तद्ववद ॥७ ॥

॥ ब्रह्मोवाच ॥ ॥

तनयमश्चक्षुरादीनां कक्रयासु ववववधासु च ॥

कायो ववद्वयावता पंस


ु ा तत्प्रयोगान्महासख
ु म् ॥ ८ ॥

एतत्षड्वगजहरणं ररपतु नग्रहणं परम ् ॥

अध्यात्ममि
ू मेतद्वचध परमं सौख्यकारणम ् ॥ ९ ॥

तत्र ततष्िं तत तनयतं क्षमासत्यादयो गण


ु ाः ॥

वववेकरूवपणः सवे तद्वववष्णोः परमं पदम ् ॥ ६.२३४.१० ॥

कृत्वा भवतत यज्ञान्यत्कृतकृत्यत्वमत्र तत ् ॥

स्यात्तस्य तत्पव
ू र्
ज ानां येन ज्ञातलमदं पदम ् ॥ ११ ॥

तन्मह
ु ू त्तम
ज वप ध्यात्वा पापं र्न्मशतोद्वभवम ्॥

भस्म साद्वयातत ववटहतं तनरं र्नतनषेवणात ् ॥ १२ ॥

प्रत्यहं संकुचत्यस्य क्षुस्त्पपासाटदकः श्रमः ॥

onlinesanskritbooks.com
स योगी तनयमी तनत्यं हरौ सप्ु ते ववलशष्यते ॥ १३ ॥

चातुमाजस्ये नरो भक्त्या योगाभ्यासरतो न चेत ् ॥

तस्य हस्तात्पररभ्ष्िममत
ृ ं नात्र संशयः ॥ १४ ॥

मनो तनयलमतं येन सवेच्छासु सदागतम ्॥

तस्य ज्ञाने च मोक्षे च कारणं मन एव टह ॥ १५ ॥

मनोतनयमने यत्नः कायजः प्रज्ञावता सदा ॥

मनसा सग
ु ह
ृ ीतेन ज्ञानास्प्तरणखिा ध्रव
ु म ् ॥ १६ ॥

तन्मनः क्षमया ग्राह्यं यथा वस्ह्नश्च वाररणा ॥

एकया क्षमया सवो तनयमः कचथतो बध


ु ःै ॥ १७ ॥

सत्यमेकं परो धमजः सत्यमेकं परं तपः ॥

सत्यमेकं परं ज्ञानं सत्ये धमजः प्रततस्ष्ितः ॥ १८ ॥

धमजमि
ू मटहंसा च मनसा तां च चचतयन ् ॥

कमजणा च तथा वाचा तत एतां समाचरे त ् ॥ १९ ॥

परस्वहरणं चौयं सवजदा सवजमानष


ु ःै ॥

चातुमाजस्ये ववशेषण
े ब्रह्मदे वस्ववर्जनम ् ॥ ६.२३४.२० ॥

अकृत्यकरणं चैव वर्जनीयं सदा बध


ु ःै ॥

अहीनः सवजकायेषु यः सदा ववप्र वतजते ॥ २१ ॥

स च योगी महाप्राज्ञः प्रज्ञाचक्षुरहं नधीः ॥ ?

अहं कारो ववषलमदं शरीरे वत्तजते नण


ृ ाम ् ॥ २२ ॥

onlinesanskritbooks.com
तस्मात्स सवजदा त्याज्यः सप्ु ते दे वे ववशेषतः ॥

अनीहया स्र्तक्रोधो स्र्तिोभो भवेन्नरः ॥ २३ ॥

तस्य पापसहस्राणण दे हाद्वयांतत सहस्रधा ॥

मोहं मानं परास्र्त्य शमरूपेण शत्रण


ु ा ॥ २४ ॥

ववचारे ण शमो ग्राह्यः सन्तोषेण तथा टह सः ॥

मात्सयजमर्
ृ ुभावेन तनयच्छे त्स मन
ु ीश्वरः ॥ २५ ॥

चातुमाजस्ये दयाधमो न धमो भत


ू ववद्रहु ाम ् ॥

सवजदा सवज दानेषु भत


ू द्रोहं वववर्जयेत ् ॥ २६ ॥

एतत्पापसहस्राणां मि
ू ं प्राहुमन
ज ीवषणः ॥

तस्मात्सवजप्रयत्नेन कायाज भत
ू दया नलृ भः ॥ २७ ॥

सवेषामेव भत
ू ानां हररतनजत्यं हृटद स्स्थतः ॥

स एव टह पराभत
ू ो यो भत
ू द्रोहकारकः ॥ २८ ॥

यस्स्मन्धमे दया नैव स धमो दवू षतो मतः ॥

दयां ववना न ववज्ञानं न धमो ज्ञानमेव च ॥ २९ ॥

तस्मात्सवाजत्मभावेन दयाधमजः मनातनः ॥

सेव्यः स परु
ु षैतनजत्यं चातम
ु ाजस्ये ववशेषतः ॥ ६.२३४.३० ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये चातुमाजस्यमाहात्म्ये शेपशाययप
ु ाख्याने ब्रह्म नारदसंवादे
चातम
ु ाजस्यतनयमववचधमाहात्म्यवणजनंनाम चतस्ु स्त्रंशदत्त
ु रद्वववशततमोऽध्यायः ॥ २३४ ॥
॥ ९ ॥

onlinesanskritbooks.com
॥ ब्रह्मोवाच ॥ ॥

दानधमं प्रशंसंतत सवजधमेषु सवजदा ॥

हरौ सप्ु ते ववशेषण


े दानं ब्रह्मत्वकारणम ् ॥ १ ॥

अन्नं ब्रह्म इतत प्रोक्तमन्ने प्राणाः प्रततस्ष्िताः ॥

तस्मादन्नप्रदो तनत्यं वाररदश्च भवेन्नरः ॥ २ ॥

वाररदस्तस्ृ प्तमायातत सख
ु मक्षययमन्नदः ॥

वायजन्नयोः समं दानं न भत


ू ं न भववष्यतत ॥ ३ ॥

मणणरत्नप्रवािानां रूप्यं हािकवाससाम ्॥

अन्येषामवप दानानामन्नदानं ववलशष्यते ॥ ४ ॥

अन्नोदकप्रदानं च गोप्रदानं च तनत्यदा ॥

वेदपािो वस्ह्नहोमश्चातम
ु ाजस्ये महाफिम ् ॥ ९ ॥

वैकुण्िपदवाञ्छा चेद्वववष्णुना सह संगमे ॥

सवजपापक्षयाथाजय चातम
ु ाजस्येऽन्नदो भवेत ् ॥ ६ ॥

सत्यंसत्यं टह दे वषे मयोक्तं तव नारद ॥

र्न्मांतरसहस्रेषु नादत्तमप
ु ततष्िते ॥ ७ ॥

तस्मादन्नप्रदानेन सवे हृष्यंतत र्न्तवः ॥

दे वाश्च स्पहृ यंत्येनमन्नदानप्रदातयनम ् ॥ ८ ॥

आज्यं दे यं च पात्रेषु श्रद्वधया वज्रलमचश्रतम ् ॥

वज्रदानकरो मत्यजश्चातम
ु ाजस्ये न मानवः ॥ ९ ॥

onlinesanskritbooks.com
भोर्नं गुरुववप्राणां घत
ृ दानं च सस्त्क्रया ॥

एतातन यस्य ततष्िस्न्त चातुमाजस्ये न मानवः ॥ ६.२३५.१० ॥

सद्वधमजः सत्कथा चैव सत्सेवा दशजनं सताम ् ॥

ववष्षप
ु र्
ू ा रततदाजने चातुमाजस्येषु दि
ु भ
ज ाः ॥ ११ ॥

वपतॄनद्व
ु टदश्य यो मत्यजश्चातुमाजस्येऽन्नदो भवेत ् ॥

सवजपापववशद्व
ु धात्मा वपति
ृ ोकमवामय
ु ात ् ॥ १२ ॥

दे वाः सवेऽन्नदानेन तप्ृ ता यच्छस्न्त वांतछतम ् ॥

वपपीलिकाऽवप यद्वगेहाद्वभक्ष्यमादाय गच्छतत ॥ १३ ॥

रात्रौ टदवाऽतनवषद्वधान्नो ह्यन्नदानमनत्त


ु मम ् ॥

हरौ सप्ु ते टह पापघ्नं वायज मवप शत्रष


ु ु ॥ १४ ॥

चातम
ु ाजस्ये दनु धदानं दचध तक्रं महाफिम ् ॥

र्न्मकािे येन बद्वधः वपंडस्तद्वदानमत्त


ु मम ् ॥ १५ ॥

शाकप्रदाता नरकं यमिोकं न पश्यतत ॥

वस्त्रदः सोमिोकं च वसेदाभत


ू संप्िवम ् ॥ १६ ॥

सप्ु ते दे वे यथाशस्क्त ह्यन्यासु प्रततमासु च ॥

पष्ु पवस्त्रप्रदानेन सन्तानं नैव हीयते ॥ १७ ॥

चन्दनागुरुधप
ू ं च चातम
ु ाजस्ये प्रयच्छतत ॥

पत्र
ु पौत्रसमायक्
ु तो ववष्णुरूपी भवेन्नरः ॥१८ ॥

सप्ु ते दे वे र्गन्नाथे फिदानं प्रय च्छतत ॥

onlinesanskritbooks.com
ववप्राय वेदववदष
ु े यमिोकं न पश्यतत ॥ १९ ॥

ववद्वयादानं च गोदानं भलू मदानं प्रयच्छतत ॥

ववष्णप्र
ु ीत्यथजमेवेह स तारयतत पव
ू र्
ज ान ् ॥ ६.२३५.२० ॥

गुडसैंधवतैिाटदमधतु तक्तततिान्नदः ॥

दे वतायास्समद्व
ु टदश्य तासां िोकं प्रयातत टह ॥ २१ ॥

चातुमाजस्ये ततिान्दत्त्वा न भय
ू ः स्तनपो भवेत ् ॥

यवप्रदाता वसते वासवं िोकमक्षयम ् ॥ २२ ॥

हूयेत हव्यं वह्नौ च दानं दद्वयाद्वद्वववर्ातये ॥

गावः सप
ु स्ू र्ताः कायाजश्चातुमाजस्ये ववशेषतः ॥ २३ ॥

यस्त्कंचचत्सक
ु ृ तं कमज र्न्मावचध सस
ु ंचचतम ् ॥

चातम
ु ाजस्ये गते पात्रे ववमख
ु े यन्न दीयते ॥ २४ ॥

प्रणश्यतत क्षणादे व वचना द्वयस्तु प्रच्यत


ु ः ॥

टदवसेटदवसे तस्य वद्वजधते च प्रततश्रत


ु म ् ॥ २५ ॥

तस्मान्नैव प्रततश्राव्यं स्व्पमप्याशु दीयते ॥

तावद्ववववद्वजधते दानं यावत्तन्न प्रयच्छतत ॥ २६ ॥

यो मोहान्मनर्
ु ो िोके यावत्कोटिगण
ु ं भवेत ् ॥

ततो दशगुणा वद्व


ृ चधश्चातुमाजस्ये प्रदातरर ॥ २७ ॥

नरके पतनं तस्य याव टदंद्राश्चतुदजश ॥

अतस्तु सवजदा दे यं नरै यत्त


ज ु प्रततश्रत
ु म ् ॥ २८ ॥

onlinesanskritbooks.com
अन्यस्मै न प्रदातव्यं प्रदत्तं नैव हारयेत ् ।

चातुमाजस्येषु यः शययां द्वववर्ाग्र्याय प्रयच्छतत ॥ २९ ॥

वेदोक्तेन ववधानेन न स यातत यमाियम ् ॥

आसनं वाररपात्रं च भार्नं तािभार्नम ् ॥ ६.२३५.३० ॥

चातुमाजस्ये प्रयत्नेन दे यं ववत्तानस


ु ारतः ॥

सवजदानातन ववप्रेभ्यो ददत्सप्ु ते र्गद्वगुरौ ॥ ३१ ॥

आत्मानं पव
ू र्
ज ःै साद्वजधं स मोचयतत पातकात ् ॥

गौभश्ूज च ततिपात्रं च दीपदानमनत्त


ु मम ् ॥ ३२ ॥

ददद्वववर्ातये मक्
ु तो र्ायते स ऋणत्रयात ् ॥ ३३ ॥

स ववश्वकताज भव
ु नेषु गोप्ता स यज्ञभक्
ु सवजफिप्रदश्च ॥

दानातन वस्तष्ु वचधदै वतं च यस्स्मन्समद्व


ु टदश्य ददातत मक्
ु तः ॥ ३४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वर


क्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने चातुमाजस्यमाहात्म्ये ब्रह्मनारदसंवादे
चातुमाजस्यदानमटहमवणजनंनाम पञ्चबत्रंशदत्त
ु रद्वववशततमोऽध्यायः ॥ ॥ २३५ ॥ ॥ छ

॥ ब्रह्मोवाच ॥ ॥

इष्िवस्तप्र
ु दो ववष्णि
ु ोकश्चेष्िरुचचः सदा ॥

तस्मात्सवजप्रयत्नेन चातुमास्ये त्यर्ेच्च तत ् ॥ १ ॥

नारायणस्य प्रीत्यथं तदे वाक्षययमाप्यते ॥

मत्यजस्त्यर्तत श्रद्वधावान्सोऽनंतफिभानभवेत ् ॥ २ ॥

onlinesanskritbooks.com
कांस्यभार्नसंत्यागाज्र्ायते भप
ू ततभवुज व ॥

पािाशपत्रे भञ्
ु र्ानो ब्रह्मभय
ू स्त्वमश्नत
ु े ॥ ३ ॥

तािपात्रे न भञ्
ु र्ीत कदाचचद्ववा गह
ृ ी नरः ॥

चातुमाजस्ये ववशेषण
े तािपात्रं वववर्जयेत ् ॥ ४ ॥

अकजपत्रेषु भञ्
ु र्ानोऽनप
ु मं िभते फिम ् ॥

विपत्रेषु भोक्तव्यं चातुमाजस्ये ववशेषतः ॥ ५ ॥

अश्वत्थपत्रसंभोगः कायो बध
ु र्नैः सदा ॥

एकान्नभोर्ी रार्ा स्यात्सकिं भलू ममण्डिे ॥ ६ ॥

तथा च िवणत्यागात्सभ
ु गो र्ायते नरः ॥

गोधम
ू ान्नपररत्यागाज्र्ायते र्नविभः ॥ ७ ॥

अशाकभोर्ी दीघाजयश्ु चातम


ु ाजस्येऽलभर्ायते ॥

रसत्यागान्महाप्राणी मधत्ु यागात्सि


ु ोचनः ॥ ८ ॥

मद्व
ु गत्यागाटद्रपम
ु त
ृ ी रार्माषाद्वधनाढ्यता ॥

अश्वास्प्तस्तंडुित्यागाच्चातुमाजस्येऽलभर्ायते ॥ ९ ॥

फित्यागाद्वबहुसत
ु स्तैित्यागात्सरू
ु वपता ॥

ज्ञानी तव
ु ररसंत्यागाद्वबिं वीयं सदै व टह ॥ ६.२३६.१० ॥

मागजमांसपररत्यागान्नरकं न च पश्यतत ॥

शौकरस्य पीरत्यागाद्वब्रह्मवासमवाप्नय
ु ात ् ॥ ११ ॥

ज्ञानं िावकसन्त्यागादाज्यत्यागे महत्सख


ु म् ॥

onlinesanskritbooks.com
आसवं सम्पररत्यज्य मस्ु क्तस्तस्य न दि
ु भ
ज ा ॥ १२ ॥

सबिः कनकत्यागाद्रप्ू यत्यागेन मानष


ु ः ॥ ६९॥

दचधदनु धपररत्यागी गोिोके सख


ु भानभवेत ् ॥ १३

ब्रह्मा पायससंत्यागास्त्क्षप्रात्यागान्महे श्वरः ॥

कन्दपोऽपप
ू संत्यागान्मोदकत्यार्कः सख
ु ी ॥ १४ ॥

गह
ृ ाश्रमपररत्यागी बाह्या श्रमतनषेवकः ॥

चातुमाजस्यं हररप्रीत्यै न मातर्


ु िज रे लशशःु ॥ १५ ॥

नप
ृ ो मरीचसंत्यागाच्छुण्िीत्यागेन सत्कववः ॥

शकजरायाः पररत्यागाज्र्ायते रार्पस्ू र्तः ॥ १६ ॥

गुडत्यागान्महाभतू तस्तथा दाक्तडमवर्जनात ् ॥

रक्तवस्त्रपररत्यागाज्र्ायते र्नव्िभः ॥ १७ ॥

पट्िकूिपररत्यागादक्षययं स्वगज माप्नय


ु ात ् ॥

माषान्नचणकान्नस्य त्यागान्नैव पन
ु भजवः ॥ १८ ॥

कृष्णवस्त्रं सदा त्याज्यं चातुमाजस्ये ववशेषतः ॥

सय
ू स
ज ंदशजनाच्छुद्वचधनीिवस्त्रस्य दशजनात ् ॥ १९ ॥

चंदनस्य पीरत्यागाद्वगांधवं िोकमश्नत


ु े ॥

कपरूज स्य पररत्यागाद्वयावज्र्ीवं महाधनी ॥ ६.२३६.२० ॥

कुसम्
ु भस्य पररत्यागान्नैव पश्येद्वयमाि यम ् ॥

केशरस्य पररत्यागान्मनष्ु यो रार्व्िभः ॥ २१ ॥

onlinesanskritbooks.com
यक्षकदज मसंत्यागाद्वब्रह्मिोके महीयते ॥

ज्ञानी पष्ु पपररत्यागाच्छययात्यागे महत्सु खम ्॥ २२ ॥

भायाजववयोगं नाप्नोतत चातम


ु ाजस्ये न संशयः ॥

अिीकवादसंत्यागान्मोक्षद्ववारमपावत
ृ म ् ॥ २३ ॥

परममजप्रकाशश्च सद्वयःपापसमा गमः ॥

चातुमाजस्ये हरौ सप्ु ते परतनन्दां वववर्जयेत ् ॥ २४ ॥

परतनन्दा महापापं परतनन्दा महाभयम ् ॥

परतनन्दा महद्वदःु खं न तस्यां पातकं परम ् ॥ २५ ॥

केविं तनन्दने चैव तत्पापं िभते गुरु ॥

यथा शण्ृ वान एव स्यात्पातकी न ततः परः ॥ २६ ॥

केशसंस्कारसंत्यागात्तापत्रयवववस्र्जतः ॥

नखरोमधरो यस्तु हरौ सप्ु ते ववशेषतः ॥ २७ ॥

टदवसेटदवसे तस्य गंगास्नानफिं भवेत ् ॥ २५ ॥

सवोपायैववजष्णरु े व प्रसाद्वयो योचगध्येयः प्रवरै ः सवजवणेः ॥

ववष्णोनाजम्ना मच्
ु यते घोरबन्धाच्चातुमाजस्ये स्मयजतेऽसौ ववशेषात ् ॥ २९ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहता यां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने चातुमाजस्यमाहात्म्ये ब्रह्मनारदसंवाद
इष्िवस्तुपररत्यागमटहमवणजनंनाम षट्बत्रंशदत्त
ु रद्ववव शततमोऽध्यायः ॥ २३६ ॥ ॥ ध

॥ नारद उवाच ॥ ॥

onlinesanskritbooks.com
कदा ववचधतनषेधौ च कतजव्यौ ववष्णुसस्न्नधौ ॥

यष्ु मद्ववाक्यामत
ृ ं पीत्वा तस्ृ प्तमजम न ववद्वयते ॥ १ ॥

॥ ब्रह्मोवाच ॥ ॥

ककजसंक्रांततटदवसे ववष्णंु संपज्


ू य भस्क्ततः ॥

फिैरघ्यजः प्रदातव्यः शस्तर्ंबफ


ू िैः शभ
ु ःै ॥ २ ॥

र्ंबद्व
ू वीपस्य संज्ञेयं फिेन च ववर्ायते ॥

मन्त्रेणानेन ववप्रें द्र श्रद्वधाधमजसस


ु ंयतैः ॥ ३ ॥

षण्मासाभ्यंतरे मत्ृ यय
ु त्र
ज क्वावप भवेन्मम ॥

तन्मया वासद
ु े वाय स्वयमात्मा तनवेटदतः ॥ ४ ॥

॥ इतत मंत्रण
े ाघ्यजम ् ॥ ॥

ततो ववचधतनषेधौ च ग्राह्यौ भक्त्या हरे ः परु ः ॥

चातुमाजस्ये समायाते सवजिोकमहासख


ु े ॥ ५ ॥

ववचधवेदववचधः कायो तनषेधो तनयमो मतः ॥

ववचधश्चैव तनषेधश्च द्ववावेतौ ववष्णुरेव टह ॥ ६ ॥

तस्मात्सवजप्रयत्नेन सेव्य एव र्नादज नः ॥

ववष्णोः कथा ववष्णप


ु र्
ू ा ध्यानं ववष्णोनजततस्तथा । ७ ॥

सवजमेव हररप्रीत्या यः करोतत स मस्ु क्तभाक् ॥

वणाजश्रमववधेमतूज तजः सत्यो ववष्णुः सनातनः ॥ ८ ॥

चातम
ु ाजस्ये ववशेषण
े र्न्मकष्िाटदनाशनम ् ॥

onlinesanskritbooks.com
हरररे व डताद्वग्राह्यो डतं दे हेन कारयेत ् ॥

दे होऽयं तपसा शोध्यः सप्ु ते दे वे तपोतनधौ ॥ २९ ॥

॥ नारद उवाच ॥ ॥

ककं डतं ककं तपः प्रोक्तं ब्रह्मन्ब्रटू ह सववस्तरम ् ॥

सप्ु ते दे वे मया कायं कृतं यच्च महाफिम ् ॥ ६.२३७.१० ॥

॥ ब्रह्मोवाच ॥ ॥

डतं ववष्णुडतं ववद्वचध ववष्णुभस्क्तसमस्न्वतम ् ॥

तपश्च धमजवततजत्वं कृच्राटदकमथावप वा ॥ ११ ॥

शण
ृ ु डतस्य माहात्म्यं वक्ष्यालम प्रथमं तव ॥

ब्रह्मचयजडतं सारं डतानामत्त


ु मं डतम ् ॥ १२ ॥

ब्रह्मचयं तपः सारं ब्रह्मचयं महत्फिम ् ॥

कक्रयासु सकिास्वेव ब्रह्मचयं वववद्वजधयेत ् ॥ १३ ॥

ब्रह्मचयजप्रभावेण तप उग्रं प्रवत्तजते ॥

ब्रह्मचयाजत्परं नास्स्त धमजसाधन मत्त


ु मम ्॥ १४ ॥

चातुमाजस्ये ववशेषण
े सप्ु ते दे वे गुणोत्तरम ् ॥

महाडतलमदं िोके तस्न्नबोध सदा द्वववर् ॥ १५ ॥

नारायणलमदं कमज यः करोतत न लिप्यते ॥

शतत्रयं षस्ष्ियत
ु ं टदनमाहुश्च वत्सरे ॥ १६ ॥

तत्र नारायणो दे वः पज्


ू यते डतकाररलभः ॥

onlinesanskritbooks.com
सस्त्क्रयाममक
ु ीं दे व कारतयष्यालम तनश्चयः ॥ १७ ॥

कुरुते तद्वडतं प्राहुः सप्ु ते दे वे गुणोत्तरम ् ॥

वस्ह्नहोमो ववप्रभस्क्तः श्रद्वधा धमे मततः शभ


ु ा ॥ १८ ॥

सत्संगो ववष्णुपर्
ू ा च सत्यवादो दया हृटद॥

आर्जवं मधरु ा वाणी सच्चररत्रे सदा रततः ॥ १९ ॥

वेदपािस्तथाऽस्तेयमटहंसा ह्रीः क्षमा दमः ॥

तनिोभताऽक्रोधता च तनमोहोऽममताऽर ततः ॥ २० ॥

श्रतु तकक्रयापरं ज्ञानं कृष्णावपजतमनोगततः ॥

एतातन यस्य ततष्िं तत डतातन ब्रह्मववत्तम ॥ २१ ॥

र्ीवन्मक्
ु तो नरः प्रोक्तो नैव लिप्य तत पातकैः ॥

डतं कृतं सकृदवप सदै व टह महाफिम ् ॥ २२ ॥

चातुमाजस्ये ववशेषण
े ब्रह्मचयाजटदसेवनम ् ॥

अडतेन गतं येषां चातम


ु ाजस्यं सदा नण
ृ ाम ् ॥ २३ ॥

धमजस्तेषां वथ
ृ ा सद्वलभस्तत्त्वज्ञैः पररकीततजतः ॥

सवेषामेव वणाजनां डतचयाज महाफिम ् ॥ २४ ॥

स्व्पावप ववटहता वत्स चातम


ु ाज स्ये सख
ु प्रदा ॥

सवजत्र दृश्यते ववष्णुडत


ज सेवापरै नलजृ भः ॥ २५ ॥

चातुमाजस्ये समायाते पाियेत्तत्प्रयत्नतः ॥ २६ ॥

भर्स्व ववष्णंु द्वववर्वस्ह्नतीथजवेदप्रभेदमयमतू तजमर्ं ववरार्म ् ॥

onlinesanskritbooks.com
यत्प्रसादाद्वभवतत मोक्षमहातरुस्थस्तापं न यास्यतत भवाकजसमद्व
ु भवं तम ् ॥ २७ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातम
ु ाजस्यमाहात्म्ये
डतमटहमवणजनंनाम सप्तबत्रं शदत्त
ु रद्वववशततमोऽध्यायः ॥ २३७ ॥ छ ॥

॥ ब्रह्मोवाच ॥ ॥

तपः शण
ृ ुष्व ववप्रें द्र ववस्तरे ण महामते ॥

यस्य श्रवणमात्रेण चातम


ु ाजस्येऽ, घनाशनम ् ॥ १ ॥

षोडशैरुपचारै श्च ववष्णोः पर्


ू ा सदा तपः ॥

ततः सप्ु ते र्गन्नाथे महत्तप उदाहृतम ् ॥ २ ॥

करणं पंचयज्ञानां सततं तप एव टह ॥

तस्न्नवेद्वय हरौ चैव चातुमाजस्ये महत्तपः ॥ ३ ॥

ऋतय
ु ानं गह
ृ स्थस्य तप एव सदै व टह ॥

चातुमाजस्ये हररप्रीत्यै तस्न्नषेव्यं महत्तपः ॥ ४ ॥

सत्यवादस्तपो तनत्यं प्राणणनां भवु व दि


ु भ
ज म् ॥

सप्ु ते दे वपतौ कुवजन्ननंतफिभानभवेत ् ॥ ५ ॥

अटहंसाटदगुणानां च पािनं सततं तपः ॥

चातम
ु ाजस्ये त्यक्तवैरं महत्तप उदारधीः ॥ ६ ॥

तप एव महन्मत्यजः पंचायतनपर्
ू नम ् ॥

चातुमाजस्ये ववशेषण
े हररप्रीत्या समाचरे त ् ॥ ७ ॥ ॥

॥ नारद उवाच ॥ ॥

onlinesanskritbooks.com
पंचायतनसंज्ञेयं कस्योक्ता सा कथं भवेत ् ॥

कथं पर्
ू ा च कतजव्या ववस्तरे णाशु तद्ववद ॥ ८ ॥

॥ ब्रह्मोवाच ॥ ॥

प्रातमजध्याह्नपर्
ू ायां मध्ये पज्
ू यो रववः सदा ॥

रात्रौ मध्ये भवेच्चंद्रस्तद्ववणजकुसम


ु ःै शभ
ु ःै ॥ ९ ॥

वस्ह्नकोणे तु हे रंबं सवजववघ्नोपशांतये ॥

रक्तचंदन पष्ु पैश्च चातुमाजस्ये ववशेषतः ॥ ६.२३८.१० ॥

नैऋजतं दिमास्थाय भगवान्दष्ु िदपजहा ॥

गह
ृ स्थस्य सदा शत्रवु वनाशं ववदधातत सः ॥ ११ ॥

नैऋजत्यकोणगं ववष्णंु पर्


ू येत्सवजदा बध
ु ः ॥

सग
ु न्धचंदनैः पष्ु पैनव
प द्व
े यैश्चाततशोभनैः ॥ १२ ॥

गोत्रर्ा वायक
ु ोणे तु पर्
ू नीया सदा बध
ु ःै ॥

पत्र
ु पौत्रप्रवद्व
ृ ध्यथं सम
ु नोलभमजनोहरै ः ॥ १३ ॥

ऐशाने भगवान्रद्र
ु ः श्वेतपष्ु पैः सदाऽचचजतः ॥

अपमत्ृ यवु वनाशाय सवजदोषापनत्त


ु ये ॥ १४ ॥

र्ागततज मटहमा यस्य ब्रह्माद्वयैनव


प लिख्यते ॥

पंचायतनमेतद्वचध पज्
ू यते गह
ृ मेचधलभः ॥ १५ ॥

तप एतत्सदा कायं चातुमाजस्ये महाफिम ् ॥

पवजकािेषु सवेषु दानं दे यं तपः सदा ॥

onlinesanskritbooks.com
चातुमाजस्ये ववशेषण
े तदनंतं प्रर्ायते ॥ १६ ॥

शौचं तु द्वववववधं ग्राह्यं बाह्यमाभ्यंतरं सदा ॥

र्िशौचं तथा बाह्यं श्रद्वधया चांतरं भवेत ् ॥ ॥ १७ ॥

इटद्रयाणां ग्रहः कायजस्तपसो िक्षणं परम ् ॥

तनवत्त्ृ येंटद्रयिौ्यं च चातुमाजस्ये महत्तपः ॥ १८ ॥

इस्न्द्रयाश्वान्सस्न्नयम्य सततं सख
ु मेधते ॥

नरके पात्यते प्राणैस्तैरेवोत्पथगालमलभः ॥ १९ ॥

ममतारूवपणीं ग्राहीं दष्ु िां तनभजत्स्यज तनग्रहे त ् ॥

तप एव सदा पंस
ु ां चातुमाजस्येऽचधगौरवम ् ॥ ६.२३८.२० ॥

काम एष महाशत्रस्
ु तमेकं तनर्जयेद्वदृढम ् ॥

स्र्तकामा महात्मानस्तैस्र्जतं तनणखिं र्गत ् ॥ २१ ॥

एतच्च तपसो मि
ू ं तपसो मि
ू मेव तत ् ॥

सवजदा कामववर्यः संक्पववर्यस्तथा ॥ २२ ॥

तदे व टह परं ज्ञानं कामो येन प्रर्ायते ॥

महत्तपस्तदे वाहुश्चातुमास्ये फिोत्तमम ् ॥२३॥

िोभः सदा पररत्याज्यः पापं िोभे समास्स्थतम ् ॥

तपस्तस्यैव ववर्यश्चातुमाजस्ये ववशेषतः ॥ २४ ॥

मोहः सदाऽवववेकश्च वर्जनीयः प्रयत्नतः ॥

तेन त्यक्तो नरो ज्ञानी न ज्ञानी मोहसंश्रयात ॥२५॥

onlinesanskritbooks.com
मद एव मनष्ु याणां शरीरस्थो महाररपःु ॥

सदा स एव तनग्राह्यः सप्ु ते दे वे ववशेषतः ॥२६॥

मानः सवेषु भत
ू ेषु वसत्येव भयावहः ॥

क्षमया तं ववतनस्र्जत्य चातुमाजस्ये गण


ु ाचधकः॥२७॥

मात्सयं तनर्जयेत्प्राज्ञो महापातककारणम ् ॥

चातुमाजस्ये स्र्तं तेन त्रैिोक्यममरै ः सह ॥२८॥

अहं कारसमाक्रांता मन
ु यो ववस्र्तें टद्रयाः ॥

धमजमागं पररत्यज्य कुवजत्यन्


ु मागजर्ां कक्रयाम ् ॥२९॥

अहं कारं पररत्यज्य सततं सख


ु माप्नय
ु ात ् ॥

चातुमाजस्ये ववशेषण
े तस्य त्यागे महाफिम ् ॥६.२३८.३॥।

एतद्वचध तपसो मि
ू ं यदे तन्मनसस्त्यर्ेत ् ॥

त्यक्तेष्वेतेषु सवेषु पर ब्रह्ममयो भवेत ् ॥ ३१ ॥

प्रथमं कायशद्व
ु ध्यथं प्रार्ापत्यं समाचरे त ् ॥

शयने दे वदे वस्य ववशेषण


े महत्तपः ॥ ३२ ॥

हरे स्तु शयने तनत्यमेकांतरमु पोषणम ् ॥

यः करोतत नरो भक्त्या न स गच्छे द्वयमाियम ् ॥ ३३ ॥

हररस्वापे नरो तनत्यमेकभक्तं समाचरे त ् ॥

टदवसेटदवसे तस्य द्ववादशाहफिं िभेत ् ॥ ३४ ॥

चातम
ु ाजस्ये नरो यस्तु शाकाहारपरो यटद ॥

onlinesanskritbooks.com
पण्
ु यं क्रतुसहस्राणां र्ायते नात्र संशयः ॥ ३५ ॥

चातुमाजस्ये नरो तनत्यं चांद्राय णडतं चरे त ् ॥

एकैकमासे तत्पण्
ु यं वणणजतंु नैव शक्यते ॥ ३६ ॥

सप्ु ते दे वे च पाराकं यः करोतत ववशद्व


ु धधीः ॥

नारी वा श्रद्वधया यक्


ु ता शतर्न्माघ नाशनम ् ॥ ३७ ॥

कृच्रसेवी भवेद्वयस्तु सप्ु ते दे वे र्नादज ने ॥

पापरालश ं ववतनधय
ूज वैकुण्िे गणतां डर्ेत ् ॥ ३८ ॥

तप्तकृच्रपरो यस्तु सप्ु ते दे वे र्नादज ने ॥

कीततं संप्राप्य वा पत्र


ु ं ववष्णुसायज्
ु यतां डर्ेत ् ॥ ३९ ॥

दनु धाहारपरो यस्तु चातुमाजस्येऽलभर्ायते ॥

तस्य पापसहस्राणण ववियं यांतत दे टहनः ॥ ६.२३८.४० ॥

लमतान्नाशनकृद्वधीरश्चातुमाजस्ये नरो यटद ॥

तनधय
ूज सकिं पापं वैकुण्िपदमाप्नय
ु ात ् ॥ ४१ ॥

एकान्नाशनकृन्मत्यो न रोगैरलभ भय
ू ते ॥

अक्षारिवणाशी च चातुमाजस्ये न पापभाक् ॥ ४२ ॥

कृताहारो महापापैतनजमक्
ुज तो र्ायते ध्रव
ु म् ॥

हररमद्व
ु टदश्य मासेषु चतुषुज च न संशयः ॥ ४३ ॥

कन्दमि
ू ाशनकरः पव
ू र्
ज ान्सह चात्मना ॥

उद्वधत्ृ य नरकाद्वघोराद्वयातत ववष्णस


ु िोकताम ् ॥ ४४ ॥

onlinesanskritbooks.com
तनत्यांबप्र
ु ाशनकरश्चातम
ु ाजस्ये यदा भवेत ् ॥

टदनेटदनेऽश्वमेधस्य फिमाप्नोत्यसंशयम ् ॥ ४५ ॥

शीतवस्ृ ष्िसहो यस्तु चातम


ु ाजस्ये नरो भवेत ् ॥

हररप्रीत्यै र्गन्नाथस्तस्यात्मानं प्रयच्छतत ॥ ४६ ॥

महापाराकसंज्ञं तु महत्तप उदाहृतम ् ॥

मासैकमप
ु वासेन सवं पण
ू ं प्रर्ायते ॥ ४७ ॥

दे वस्वापटदनादौ तु यावत्पववत्रद्ववादशी ॥

पववत्रद्ववादशीपव
ू ं यावच्रवणद्ववादशी ॥ ४८ ॥

महापाराकमेतद्वचध द्वववतीयं पररकीततजतम ् ॥

श्रवणद्ववादशीपव
ू ं प्राप्ता चास्श्वनद्ववादशी ॥४९॥

महापाराक तत
ृ ीयं प्राज्ञैश्च समद
ु ाहृतम ् ॥

आस्श्वनद्ववादशी चादौ प्राप्ता दे वसब


ु ोचधनी ॥ ६.२३८.५० ॥

महापाराकमेतद्वचध चतथ
ु ं पररकथयते ॥

एतेषामेकमवप च नारी वा परु


ु षोऽवप वा ॥ ५१ ॥

यः करोतत नरो भक्त्या स च ववष्णुः सनातनः ॥

इदं च सवजतपसां महत्तप उदाहृतम ् ॥ ५२ ॥

दष्ु करं दि
ु भ
ज ं िोके चातुमाजस्ये मखाचधकम ् ॥

टदवसेटदवसे तस्य यज्ञायत


ु फिं स्मत
ृ म ् ॥ ५३ ॥

महत्तप इदं येन कृतं र्गतत दि


ु भ
ज म् ॥

onlinesanskritbooks.com
इदमेव महापण्
ु यलमदमेव महत्सख
ु म् ॥

इदमेव परं श्रेयो महापाराकसेवनम ् ॥ ५४ ॥

नारायणो वसेद्वदे हे ज्ञानं तस्य प्रर्ायते ॥

र्ीवन्मक्
ु तः स भवतत महापातककारकः ॥ ५५ ॥

तावद्वगर्ंतत पापातन नरकास्तावदे व टह ॥

तावन्मायासहस्राणण यावन्मासो पवासकः ॥ ५६ ॥

चातुमाजस्यप
ु वासी यो यस्य प्रांगणणको भवेत ् ॥

सोऽवप हत्यासहस्राणण त्यक्त्वा तनष्क्मषो भवेत ् ॥ ५७ ॥

य इदं श्रावयेन्मत्यो यः पिे त्सततं स्वयम ् ॥ ५८ ॥

सोऽवप वाचस्पततसमः फिं प्राप्नोत्यसंशयम ् ॥ ५९ ॥

इदं परु ाणं परमं पववत्रं शण्ृ वन्गण


ृ न्पापववशद्व
ु चधहे तु ॥

नारायणं तं मनसा ववचचन्त्य मत


ृ ोऽलभगच्छत्यमत
ृ ं सरु ाचधकम ् ॥ ६.२३८.६० ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
तपोमटहमावणजनं नामाष्िबत्रंशदत्त
ु रद्वववशततमोऽध्यायः ॥ २३८ ॥ ॥ छ ॥

॥ नारद उवाच ॥

उपचारै ः षोडशलभः पर्


ू नं कक्रयते कथम ् ॥

ते के षोडश भावाः स्यतु नजत्यं ये शयने हरे ः ॥ १ ॥

एतद्वववस्तरतो ब्रटू ह पच्ृ छतो मे प्रर्ापते ॥

तव प्रसादमासाद्वय र्गत्पज्
ू यो भवाम्यहम ् ॥ २ ॥

onlinesanskritbooks.com
॥ ब्रह्मोवाच ॥ ॥

ववष्णुभस्क्तदृजढा कायाज वेदशास्त्रववधानतः ॥

वेदमि
ू लमदं सवं वेदो ववष्णःु सनातनः ॥ ३ ॥

ते वेदा बाह्मणाधारा ब्राह्मणाश्चास्ननदै वताः ॥

अननौ प्रास्ताहुततववजप्रो यज्ञे दे वं यर्न्सदा ॥ ४ ॥

र्गत्संधारयेत्सवं ववष्णुपर्
ू ारतः सदा ॥

नारायणः स्मत
ृ ो ध्यातः क्िेशदःु खाटदनाशनः ॥ ५ ॥

चातुमाजस्ये ववशेषण
े र्िरूपगतो हररः ॥

र्िादन्नातन र्ायंते र्गतां तस्ृ प्तहे तवे ॥ ६ ॥

ववष्णुदेहांशसंभत
ू ं तदन्नं ब्रह्म इष्यते ॥

तदन्नं ववष्णवे दत्त्वा ह्यावाहनपरु ःसरम ् ॥ ७ ॥

पन
ु र्जन्मर्राक्िेशसंस्कारै नाजलभभय
ू ते ॥

आकाशसंभवो वेद एक एव परु ाऽभवत ् ॥ ८ ॥

ततो यर्ुःसामसंज्ञामनृ वेदः प्राप भत


ू ये ॥

ऋनवेदोऽलभटहतः पव
ू ं यर्ुःसहस्रशीषेतत च ॥ ९ ॥

षोडशचं महासक्
ू तं नारायणमयं परम ् ॥

तस्यावप पािमात्रेण ब्रह्महत्या तनव तजते॥६.२३९.१०॥।

ववप्रः पव
ू ं न्यसेद्वदे हे स्मत्ृ यक्
ु तेन तनर्े बध
ु ः॥

ततस्तु प्रततमायां च शािग्रामे ववशेषतः॥११॥

onlinesanskritbooks.com
क्रमेण च ततः कुयाजत्पश्चादावाहनाटदकम ्॥

आवाह्य सकिं रूपं वैकुण्िस्थानसंस्स्थतम ्॥१२॥

कौस्तभ
ु ेन ववरार्ंतं सय
ू क
ज ोटिसमप्रभम ्।.

दं डहस्तं लशखासत्र
ू सटहतं पीतवाससम ् ॥१३॥

महासंन्यालसनं ध्यायेच्चातुमाजस्ये ववशेषतः ॥

एवं रूपमयं ववष्णंु सवजपापौघहाररणम ् ॥१४॥

आवाहयेच्च परु तो ध्यानसंस्थं द्वववर्ोत्तम॥

ऋचा प्रथमया चास्योंकाराटदसमद


ु ीणजया ॥१५॥

द्वववतीयया चासनं च पाषजदैश्च समस्न्वतम ्॥

सौवणाजन्यासनान्येषां मनसा पररचचन्तयेत ् ॥१६॥

चचन्तनैभस्ज क्तयोगेन पररपण


ू ं च तद्वभवेत ् ॥

पाद्वयं तत
ृ ीयया कायं गंगां तत्र स्मरे द्वबध
ु ः ॥ १७ ॥

अघ्यजः कायजस्ततो ववष्णोः सररद्वलभः सप्तसागरै ः ॥

पन
ु राचमनं कायजममत
ृ न
े र्गत्पतेः ॥१८॥

बत्रलभराचमनैः शद्व
ु चधब्राजह्मणस्य तनगद्वयते ॥

अद्वलभस्तु प्रकृततस्थालभहीनालभः फेनबद्व


ु बदु ै ः ॥१९॥

हृत्कण्ि तािग
ु ालभश्च यथावणं द्वववर्ातयः ॥

शध्
ु येरन्स्त्री च शद्र
ू श्च सकृत्स्पष्ृ िालभरं ततः ॥६.२३९.२०॥।

पञ्चम्याऽऽचमनं कायं भस्क्तयक्


ु तेन चेतसा ॥

onlinesanskritbooks.com
भस्क्तग्राह्यो हृषी केशो भक्त्याऽऽत्मानं प्रयच्छतत ॥ २१ ॥

ततः सव
ु ालसतैस्तोयैः सवोषचधसमस्न्वतैः ॥

शेषोदकैः स्वणजघिै ः स्नानं दे वस्य कारयेत ् ॥ २२ ॥

तीथोदकैः श्रद्वधया च मनसा समप


ु ाहृतैः ॥

अश्रद्वधया रत्नरालशः प्रदत्तो तनष्फिो भवेत ् ॥ २३ ॥

वायजवप श्रद्वधया दत्तमनंतत्वाय क्पते ॥

चातुमाजस्ये ववशेषण
े श्रद्वधया पय
ू ते नरः ॥ २४ ॥

षष््या स्नानं ततः कायं पन


ु राचमनं भवेत ् ॥

दद्वयाच्च वाससी स्वणजसटहते भस्क्तशस्क्ततः ॥ २५ ॥

आच्छाटदतं र्गत्सवं वस्त्रेणाच्छाटदतो हररः ॥

चातम
ु ाजस्ये ववशेषण
े वस्त्रदानं महाफिम ् ॥ २६ ॥

पन
ु राचमनं दे यं यतये ववष्परू
ु वपणे ॥

वस्त्रदानं च सप्तम्या कायं ववष्णोमन


ुज ीश्वर ॥ २७ ॥

यज्ञोपवीतमष्िम्या तच्चाध्यात्मतया शण
ृ ु ॥

सय
ू क
ज ोटिसमस्पशं तेर्सा भास्वरं तथा ॥ २८ ॥

क्रोधालभभत
ू े ववप्रे तु तक्तडत्कोटिसभप्रभम ्॥

सय
ू ेन्दव
ु स्ह्नसंयोगाद्वगण
ु त्रयसमस्न्वतम ् ओ। २९ ॥

त्रयीमयं ब्रह्मववष्णुरुद्ररूपं बत्रववष्िपम ् ॥

यस्य प्रभावाद्वववप्रें द्र मानवो द्वववर् उच्यते ॥ ६.२३९.३० ॥

onlinesanskritbooks.com
र्न्मना र्ायते शद्र
ू ः संस्काराद्वद्वववर् उच्यते ॥

शापानग्र
ु हसामथयं तथा क्रोधः प्रसन्नता ॥ ३१ ॥

त्रैिोक्यप्रवरत्वं च ब्राह्मणादे व र्ायते ॥

न ब्राह्मणसमो बन्धन
ु ज ब्राह्मणसमा गततः ॥ ३२ ॥

न ब्राह्मणसमः कस्श्चत्त्रैिोक्ये सचराचरे ॥

दत्तोपवीते ब्रह्मण्ये सप्ु ते दे वे र्नादज ने ॥ ॥ ३३ ॥

सवजर्गद्वब्रह्ममयं संर्ातं नात्र संशयः ॥

नवम्या च सि
ु ेपश्च कतजव्यो यज्ञमत
ू य
ज े ॥ ३४ ॥

सय
ु क्षकदज मलै िजप्तो ववष्णुयेन र्गद्वगुरुः ॥

तेना प्यातयतमेतद्वचध वालसतं यशसा र्गत ् ॥ ३५ ॥

तेर्सा भास्करो िोके दे वत्वं प्राप्य मानवः ॥

ब्रह्मिोकाटदके िोके मोदते चंदनप्रदः ॥ ३६ ॥

चंदनािेपसभ
ु गं ववष्णंु पश्यंतत मानवाः ॥

न ते यमपरु ं यांतत चातुमाजस्ये ववशेषतः ॥ ३७ ॥

दशम्या पष्ु पपर्


ू ा च भस्क्तपर्
ू ा तथैव च ॥

पष्ु पे चैव सदा िक्ष्मीवजसत्येव तनरं तरम ् ॥ ३८ ।।

िक्ष्म्याः सवजत्र गालमन्या दोषो नैव प्रर्ायते ॥

यथा सवजमयो ववष्णुनज दोषैरनभ


ु य
ू ते ॥ ३९ ॥

तथा सवजमयी िक्ष्मीः सतीत्वान्नैव हीयते ॥

onlinesanskritbooks.com
प्रततमासु च सवाजसु सवजभत
ू ेषु तनत्यदा ॥ ६.२३९.४० ॥

मनष्ु यदे ववपतष


ृ ु पष्ु पपर्
ू ा ववधीयते ॥

पष्ु पैः संपस्ू र्तो येन हरररे कः चश्रया सह ॥ ४१ ॥

आब्रह्मस्तंबपयंतं पस्ू र्तं तेन वै र्गत ् ॥

अतः सश्ु वेतकुसम


ु वै वजष्णंु संपर्
ू येत्सदा ॥४२ ॥

चातुमाजस्ये ववशेषण
े भस्क्तयक्
ु तः सदा शचु चः ॥

भक्त्या सवु वटहता ब्रह्मन्पष्ु पपर्


ू ा नरै यटज द ॥ ४३ ॥

यंयं काममलभध्यायेत्तस्य लसद्वचधतनजरंतरा ॥

पष्ु पैरुपचचतं ववष्णंु यद्वयन्ये प्रणमंतत च ॥ ४४ ॥

तेषामप्यक्षया िोकाश्चातुमाजस्येऽचधकं फिम ् ॥

एकादश्या धप
ू दानं कतजव्यं यतये हरौ ॥ ४५ ॥

वनस्पतत रसो टदव्यो गंधाढ्यो गन्ध उत्तमः॥

आघ्रेयः सवजदेवानां धप
ू ोऽयं प्रततगह्
ृ यताम ् ॥ ४६ ॥

इमं मंत्रं समच्


ु चायज धप
ू मागुरुर्ं शभ
ु म् ॥

दद्वयाद्वभगवते तनत्यं चातुमाजस्ये महाफिम ् ॥ ४७ ॥

कपरूज चन्दनदिैः लसतामधस


ु मस्न्वतम ् ॥

मांसीर्िालभः सटहतं सप्ु ते दे वेऽथ सत्तम ॥ ४८ ॥

दे वा घ्राणेन तष्ु यंतत धप


ू ं घ्राणहरं शभ
ु म ्॥

द्ववादश्या दीपदानं तु कतजव्यं मस्ु क्तलमच्छुलभः ॥ ४९ ॥

onlinesanskritbooks.com
दीपः सवेषु कायेषु प्रथमस्तेर्सां पततः ॥

दीपस्तमौघनाशाय दीपः कांततं प्रयच्छतत ॥ ६.२३९.५० ॥

तस्माद्वदीपप्रदानेन प्रीयतां मे र्नादज नः ॥

अयं पौराणर्ो मंत्रो वेदचेन समस्न्वतः ॥

दीपप्रदाने सकिः प्रयक्


ु तो नाशयेदघम ् ॥ ५१ ॥

चातुमाजस्ये दीपदानं कुरुते यो हरे ः परु ः ॥

तस्य पापमयो रालशतनजमेषादवप दह्यते ॥ ५२ ॥

तावत्पापातन गर्ंतत तावद्वबबभेतत पातकी ॥

यावन्न ववटहतो भास्वान्दीपो नारायणािये ॥ ५३ ॥

दशजनादवप दीपस्य सवजलसद्वचधनण


जृ ां भवेत ् ॥ ५४ ॥

कामनां यां समद्व


ु टदश्य दीपं कारयते हरौ ॥

सासा लसद्वध्यतत तनववजघ्ना सप्ु तेऽनंते गण


ु ोत्तरम ् ॥ ५५ ॥

पंचायतनसंस्थेषु तथा दे वेषु पंचसु ॥

ववटहतं दीपदानं च चातुमाजस्ये महाफिम ् ॥ ५६ ॥

एको ववष्णुस्तुष्यते मस्ु क्तदाता तनत्यं ध्यातः पस्ू र्तः संस्तत


ु श्च ॥

यच्चाभीष्िं यच्च गेहे शभ


ु ं वा तत्तद्वदे यं मस्ु क्तहे तोनव
जृ यपः ॥ ५७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
तपोऽचधकारषोडशोपचारदीपमटहमवणजनंनामैकोनचत्वाररंशदत्त
ु र द्वववशततमोऽध्यायः ॥
२३९ ॥ ॥ छ ॥

onlinesanskritbooks.com
॥ ब्रह्मोवाच ॥ ॥

हरे दीपस्तु मद्वदीपादचधकोऽयं प्रकुवजतः ॥

वैकुण्िवास एव स्यान्ममैश्वयजमवांतछतम ् ॥ १ ॥

॥ नारद उवाच ॥ ॥

दीपोऽयं ववष्णुभवने मन्त्रवद्वववटहतो नरै ः ॥

सदा ववशेषफिदश्चातम
ु ाजस्येऽचधकः कथम ् ॥ २ ॥ ॥

॥ ब्रह्मोवाच ॥ ॥

ववष्णतु नजत्याचधदै वं मे ववष्णःु पज्


ू यः सदा मम ॥

ववष्णुमेनं सदा ध्याये ववष्णुमत्त


ज ः परो टह सः ॥ ३ ॥

स ववष्णु व्िभो दीपः सवजदा पापहारकः ॥

चातम
ु ाजस्ये ववशेषण
े कामनालसद्वचधकारकः ॥ ४ ॥

ववष्णुदीपेन संतुष्िो यथा भवतत पत्र


ु क ॥

तथा यज्ञसहस्रैश्च वरं नैव प्रयच्छतत ॥ ५ ॥

स्व्प व्ययेन दीपस्य फिमानंतकं नण


ृ ाम ् ॥

अनंतशयने प्राप्ते पण्


ु यसंख्या न ववद्वयते ॥ ६ ॥

तस्मात्सवाजत्मभावेन श्रद्वधया संयत


ु ेन च ॥

दीपप्रदानं कुरुते हरे ः पापैनज लिप्यते ॥ ७ ॥

उपचारै ः षोडशकैयजततरूपे हरौ पन


ु ः ॥

दीपप्रदाने ववटहते सवजमद्व


ु द्वयोतततं र्गत ् ॥ ८ ॥

onlinesanskritbooks.com
दीपादनंतरं ब्रह्मन्नन्नस्य च तनवेदनम ् ॥

त्रयोदश्या भस्क्तयक्
ु तैः कायं मोक्षपदस्स्थतैः ॥ ९ ॥

अमत
ृ ं संपररत्यज्य यदन्नं दे वता अवप ॥

स्पह
ृ यंतत गह
ृ स्थस्य गह
ृ द्ववारगताः सदा ॥ ६.२४०.१० ॥

हरौ सप्ु ते ववशेषण


े प्रदे यः प्रत्यहं नरै ः ॥

फिैरघ्यो ववष्णुतुष्ट्यै तत्कािसमद


ु ा हृतैः ॥ ११ ॥

तांबि
ू व्िीपत्रैश्च तथा पग
ू फिैः शभ
ु ःै ॥

द्राक्षार्ंब्वािर्फिैरक्रोडैदाजक्तडमैरवप ॥ १२ ॥

बीर्परू फिैश्चैव दद्वयादघ्यं सभ


ु स्क्ततः ॥

शंखतोयं समादाय तस्योपरर फिं शभ


ु म ्॥ १३ ॥

मंत्रण
े ानेन ववप्रेन्द्र केशवाय तनवेदयेत ् ॥

पन
ु राचमनं दे यमन्नदानादनंतरम ् ॥ १४ ॥

आततजक्यं च ततः कुयाजत्सवजपापववनाशनम ् ॥

चतुदजश्या नमस्कुयाजद्वववष्णवे यततरूवपणे ॥ १५ ॥

पंचदश्या भ्मः कायजः सवजटदक्षु द्वववर्ैः सह ॥

सप्तसागरर्ै स्तोयैदजत्तय
ै त्ज फिमाप्यते ॥ १६ ॥

तत्तोयदानाच्च हरे ः प्राप्यते ववष्णुव्िभैः ॥

चतुवाजरभ्मीलभश्च र्गत्सवं चराचरम ् ॥ १७ ॥

क्रांतं भवतत ववप्राग्र्य तत्तीथजगमनाटदकम ् ॥

onlinesanskritbooks.com
षोडश्या दे वसायज्
ु यं चचन्तयेद्वयोगववत्तमः ॥ १८ ॥

आत्मनश्च हरे तनजत्यं न मतू तं भावयेत्तदा ॥

मत
ू ाजमत
ू स्
ज वरूप त्वाद्वदृश्यो भवतत योगववत ् ॥ १९ ॥

तस्स्मन्दृष्िे तनवतेत सदसद्रप


ू र्ा कक्रया ॥

आत्मानं तेर्सां मध्ये चचन्तयेत्सय


ू व
ज चजसम ् ॥ ६.२४०.२० ॥

अहमेव सदा ववष्णुररत्यात्मतन ववचारयन ् ॥

िभते वैष्णवं दे हं र्ीवन्मक्


ु तो द्वववर्ो भवेत ् ॥ २१ ॥

चातम
ु ाजस्ये ववशेषण
े योगयक्
ु तो द्वववर्ो भवेत ् ॥

इयं भस्क्तः समाटदष्िा मोक्षमागजप्रदे हरौ ॥ २२ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययु पाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
दीपदानाटदसायज्
ु यचचन्तनान्तभस्क्ततनरूपणं नाम चत्वाररंशदत्त
ु रद्वववशततमोऽध्यायः
॥२४०॥। ॥छ॥

॥ ईश्वर उवाच ॥ ॥

एतत्ते पर्
ू नं ववष्णोः षोडशोपायसंभवम ् ॥

कचथतं यद्वद्वववर्ः कृत्वा प्राप्नोतत परमं पदम ् ॥ १ ॥

तथा च क्षबत्रयववशां करणान्मस्ु क्तरुत्तमा ॥

शद्र
ू ाणां नाचधकारोऽस्स्मन्स्त्रीणां नैव कदाचन ॥ २ ॥

॥ काततजकेय उवाच ॥ ॥

शद्र
ू ाणां च तथा स्त्रीणां धमं ववस्तरतो वद ॥

onlinesanskritbooks.com
केन मस्ु क्तभजवेत्तेषां कृष्णस्याराधनं ववना ॥ ३ ॥

॥ ईश्वर उवाच ॥ ॥

सच्छूद्रै रवप नो कायाज वेदाक्षरववचारणा ॥

न श्रोतव्या न प्या च पिन्नरकभानभवेत ् ॥ ४ ॥

परु ाणानां नैव पािः श्रवणं कारयेत्सदा ॥

स्मत्ृ यक्
ु तं सग
ु ुरोग्राजह्यं न पािः श्रवणाटदकम ् ॥ ५ ॥

॥ स्कंद उवाच ॥ ॥

सच्छूद्राः के समाख्यातास्तांश्च ववस्तरतो वद ॥

के संतः के च शद्र
ू ाश्च सच्छूद्रा नामतश्च के ॥ ६ ॥

॥ ईश्वर उवाच ॥ ॥

धमोढा यस्य पत्नी स्यात्स सच्छूद्र उदाहृतः ॥

समानकुिरूपा च दशदोषवववस्र्जता ॥ ७ ॥

उद्ववोढा वेदववचधना स सच्छूद्रः प्रकीततजतः ॥

अक्िीवाऽव्यंचगनी शस्ता महारोगाद्वयदवू षता ॥ ८ ॥

अतनंटदता शभ
ु किा चक्षुरोगवववस्र्जता ॥

बाचधयजहीना चपिा कन्या मधरु भावषणी ॥ ९ ॥

दष
ू णैदजशलभहीना वेदोक्तववचधना नरै ः ॥

वववाटहता च सा पत्नी गटृ हणी यस्य सवजदा ॥ ६.२४१.१० ॥

सच्छूद्रः स तु ववज्ञेयो दे वादीनां ववभागकृत ् ॥

onlinesanskritbooks.com
पण्
ु यकायेषु सवेषु प्रथमं सा प्रकीततजता ॥ ११ ॥

तया सवु वटहतो धमजः संपण


ू फ
ज िदायकः ॥

चातम
ु ाजस्ये ववशेषण
े तया सह गण
ु ाचधकः ॥ १२ ॥

भायाजरततः शचु चभत्जृ यादीनां पोषणतत्परः ॥

श्राद्वधाटदकारको तनत्यलमष्िापत्त
ू प्र
ज साधकः ॥ १३ ॥

नमस्कारान्तमन्त्रेण नामसंकीतजनेन च ॥

दे वा स्तस्य च तुष्यस्न्त पंचयज्ञाटदकैः शभ


ु ःै ॥ १४ ॥

स्नानं च तपजणं चैव वस्ह्नहोमोऽप्यमंत्रकः ॥

ब्रह्मयज्ञोऽततथेः पर्
ू ा पंचयज्ञान्न संत्यर्ेत ् ॥ १५ ॥

कायं स्त्रीलभश्च शद्र


ू ै श्च ह्यमंत्रं पंचयज्ञकम ् ॥

पंचयज्ञैश्च संतष्ु िा यथैषां वपतद


ृ े वताः ॥ १६ ॥

तथा पततडतायाश्च पततशश्र


ु ष ू या सदा ॥

पततडताया दे हे तु सवे दे वा वसंतत टह ॥ १७ ॥

अतस्ताभ्यां समेताभ्यां धमाजदीनां समागमः ॥

यदोभयोमजते पष्ृ िे संतष्ु िाः वपतद


ृ े वताः ॥ १८ ॥

कायाजदीनां च सवेषां संगमस्तत्र तनत्यदा ॥

चातुमाजस्ये समायाते ववष्णुभक्त्या तयोः लशवम ् ॥ १९ ॥

समानर्ाततसंभत
ू ा पत्नी यस्य धत
ृ ा भवेत ् ॥

ू ो भत्ताजऽद्वजधभागी स्याद्वद्वववतीयस्य न ककंचन ॥ ६.२४१.२० ॥


पव

onlinesanskritbooks.com
अथजकायाजचधकारोऽस्यास्तेन धमाजधध
ज ाररणी ॥

स्वंस्वं कृतं सदै व स्यात्तयोः कमज शभ


ु ाशभ
ु म ् ॥ ॥ २१ ॥

याऽनग
ु च्छतत भताजरं मत
ृ ं सत
ु पसा द्वववर् ॥

साध्वी सा टह पररज्ञेया तया चोद्वचध्रयते कुिम ् ॥ २२ ॥

अन्यर्ातेमत
जृ स्याथ धत
ृ ा वावप वववाटहता ॥

वैश्वानरस्य मागेण सा तमद्व


ु धरते पततम ् ॥ २३ ॥

यथा र्िाच्च र्ंबािः कृष्यते धालमजकैनलजृ भः ॥

एवमद्व
ु धरते साध्वी भत्ताजरं याऽनग
ु च्छतत ॥ २४ ॥

अन्यर्ाततसमद्व
ु भतू ा अन्येन ववधत
ृ ा यटद ॥

तावभ
ु ौ धमजकायेषु संत्याज्यौ तनत्यदा मतौ ॥ २५ ॥

स्वंस्वं कमज प्रकुरुतः सत्कमज र्ं स्वकं फिम ् ॥

तस्माद्ववररष्िा हीना वा सत्कु्या शद्र


ू संभवैः ॥ २६ ॥

धत
ृ ा न कायाज सा पत्नी यत्करोतत न वद्वजधते ॥

तया सह कृतं पण्


ु यं वद्वजधते दशधोत्तरम ् ॥ २७ ॥

अनन्ततस्ृ प्तदं नैव तत्सत


ु ैरवप वा तथा ॥

क्रयक्रीता च या कन्या दासी सा पररकीततजता ॥ २८ ॥

सच्छूद्रस्याचधकारे सा कदाचचन्नैव र्ायते ॥

या कन्या स्वयमद्व
ु यम्य वपत्रा दत्ता वराय च ॥ २९ ॥

वववाहववचधनोदढ
ू ा वपतद
ृ े वाथजसाचधनी ॥

onlinesanskritbooks.com
सि
ु क्षणा ववनीता सा वववेकाटदगण
ु ा शभ
ु ा ॥ ६.२४१.३० ॥

सच्चररत्रा पततपरा सा तेभ्यो दातुमहजतत ॥

ववशद्व
ु धकुिर्ा कन्या धमोढा धमजचाररणी ॥ ३१ ॥

सा पन
ु ातत कुिं सवं मातत
ृ ः वपतत
ृ स्तथा ॥

एष एव मया प्रोक्तः सच्छूद्राणां परो ववचधः ॥ ३२ ॥

अधोर्ाततसमद्व
ु भतू ा सच्छूद्रात्क्रमहीनर्ा ॥

वववाहो दशधा तेषां दशधा पत्र


ु ता भवेत ् ॥ ३३ ॥

चत्वार उत्तमाः प्रोक्ता वववाहा मतु नसत्तम ॥

शेषाः सवजप्रकृततषु कचथताश्च परु ाववदै ः । ३४ ॥

प्रार्ापत्यस्तथा ब्राह्मो दै वाषो चाततशोभना ॥

गांधवजश्चासरु श्चैव राक्षसश्च वपशाचकः ॥३५॥

प्राततभो घातनश्चेतत वववाहाः कचथता दश ॥

एते टह हीनर्ातीनां वववाहाः पररकीततजताः ॥३६॥

औरसः क्षेत्रर्श्चैव दत्तः कृबत्रम एव च ॥

गूढोत्पन्नोऽपववद्वधश्च कानीनश्च सहोढर्ः ॥३७॥

क्रीतः पौनभजवश्चावप पत्र


ु ा दशववधाः स्मत
ृ ाः ॥

औरसादवप हीनाश्च तेऽवप तेषां शभ


ु ावहाः ॥ ३८ ॥

अष्िादशलमता नीचाः प्रकृतानां यथातथा ॥

ववचधनैव कक्रया नैव स्मतृ त मागोऽवप नैव च ॥३९॥

onlinesanskritbooks.com
तासां ब्राह्मणशश्र
ु ष ू ा ववष्णुध्यानं लशवाचजनम ् ॥

अमन्त्रात्पण्
ु यकरणं दानं दे यं च वै सदा ॥६.२४१.४॥।

न दानस्य क्षयो िोके श्रद्वधया यत्प्रदीयते ॥

अश्रद्वधयाऽशचु चतया दानं वैरस्यकारणम ् ॥ ४१ ॥

अटहंसाटद समाटदष्िो धमजस्तासां महाफिः ॥

चातुमाजस्ये ववशेषण
े बत्रटदवेशाटदसेवया ॥४२॥

सद
ु शजनस्
ै तथा धमजः सेव्यते ह्यववरोचधलभः [।

सच्छूद्रै दाजनपण्
ु यैश्च द्वववर्शश्र
ु ष ू णाटदलभः॥४३॥

ववृ त्तश्च सत्यानत


ृ र्ा वाणणज्यव्यव हारर्ा ॥

अशीततभागमारद्वयाद्वव्यार्ाद्ववाधवुज षकः शते ॥४४॥

सपादभागवद्व
ृ चधस्तु क्षस्त्त्रयाटदषु गह्
ृ यते ॥

एवं न बन्धो भवतत पातकस्य कदाचन॥४५॥

प्रातःकमज सरु े शानां मध्याह्ने द्वववर्सेवनम ् ॥

अपराह्णेऽथ कायाजणण कुवजन्मत्यजः सख


ु ी भवेत ् ॥ ४६ ॥

गह
ृ स्थैश्च सदा भाव्यं यावज्र्ीवं कक्रयापरै ः ॥

पंचयज्ञरतैश्चैवाततचथद्वववर्सप
ु र्
ू कैः ॥ ४७ ॥

ववष्णुभस्क्तरतैश्चैव वेदमन्त्रववपािकैः ॥

सततं दानशीिैश्च दीनातजर्नवत्सिैः ॥ ४८ ॥

क्षमाटदगण
ु संयक्
ु तैद्वजवादशाक्षरपर्
ू कैः ॥

onlinesanskritbooks.com
षडक्षरमहोद्वगारपरमानन्दपरू रतैः ॥ ४९ ॥

सदपत्यैः सदाचारै ः सतां शश्र


ु ष ू णैरवप ॥

ववमत्सरै ः सदा स्थेयं तापक्िेशवववस्र्जतैः ॥ ६.२४१.५० ॥

प्रडज्यावर्जनरै े वं सच्छूद्रै धम
ज त
ज त्परै ः ॥

तोषणं सवजभत
ू ानां कायं ववत्तानस
ु ारतः ॥ ५१ ॥

सदा ववष्णलु शवादीनां ये भक्तास्ते नराः सदा ॥

दे ववद्वटदवव दीव्यंतत चातुमाजस्ये ववशेषतः ॥ ५२ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वर


क्षेत्रमाहात्म्ये शेषशाययप
ु ाख्यान ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये तपोऽचधकारे
सच्छूद्रकथनंनामैकचत्वाररंशदत्त
ु रद्वववशततमोऽध्यायः ॥ ॥ २४१ ॥ ॥ छ ॥ ॥

नारद उवाच ॥ ॥

अष्िादश प्रकृतयः का वदस्व वपतामह ॥

ववृ त्तस्तासां च को धमजः सवं ववस्तरतो मम ॥ १ ॥ ॥

॥ ब्रह्मोवाच ॥ ॥

मज्र्न्माभद्व
ू भगवतो नालभपंकर्कोशतः ॥

स्वकािपररमाणेन प्रबद्व
ु धस्य र्गत्पतेः ॥ २ ॥

ततो बहुततथे कािे केशवेन परु ा स्मत


ृ ः ॥

स्रष्िुकामेन ववववधाः प्रर्ा मनलस रार्सीः ॥ ३ ॥

अहं कमिर्स्तत्र र्ातः पत्र


ु श्चतम
ु ख
ुज ः ॥

उदरं नालभनािेन प्रववश्याथ व्यिोकयम ् ॥ ४ ॥

onlinesanskritbooks.com
तत्र ब्रह्मांडकोिीनां दशजनं मेऽभवत्पन
ु ः ॥

ववस्मयास्च्चंतयानस्य सष्ृ ट्यथजमलभधावता ॥ ५ ॥

तनगजम्य पन
ु रे वाहं पद्वमनािेन यावता ॥

बटहरागां ववस्मत
ृ ं तत्सवं सष्ृ ट्यथजकारणम ् ॥ ६ ॥

पन
ु रे व ततो गत्वा प्रर्ाः सष्ृ ट्वा चतवु वजधाः ॥

नालभनािेन तनगजत्य ववस्मत


ृ ेनांतरात्मना ॥ ७ ॥

तदाहं र्डवज्र्ातो वागुवाचाशरीररणी ॥

तपस्तप महाबद्व
ु धे र्डत्वं नोचचतं तव ॥ ८ ॥

दशवषजसहस्राणण ततोऽहं तप आस्स्थतः॥

पन
ु राकाशर्ा वाणी मामव
ु ाचाववनश्वरा ॥ ९ ॥

वेदरूपाचश्रता पव
ू म
ज ाववभत
ूज ा तपोबिात ् ॥

ततो भगवताऽऽटदष्िः सर्


ृ त्वं बहुधा प्रर्ाः ॥ ६.२४२.१० ॥

रार्सं गण
ु माचश्रत्य भत
ू सगजमक्मषम ् ॥

मनसा मानसी सस्ृ ष्िः प्रथमं चचंततता मया ॥ ११ ॥

ततो वै ब्राह्मणा र्ाता मरीच्याटदमन


ु ीश्वराः ॥

तेषां कनीयांस्त्वं र्ातो ज्ञानवेदांतपारगः ॥ १२ ॥

कमजतनष्िाश्च ते तनत्यं सष्ृ ट्यथं सततोद्वयताः ॥

तनव्याजपारो ववष्णुभक्त एकांतब्रह्मसेवकः ॥ १३ ॥

तनमजमो तनरहं कारो मम त्वं मानसः सत


ु ः ॥

onlinesanskritbooks.com
क्रमान्मया तु तेषां वै वेदरक्षाथजमेव च ॥ १४ ॥

प्रथमा मानसी सस्ृ ष्िद्वजववर्ात्याटदववजतनलमजता ॥

ततोहमांचगकीं सस्ृ ष्िं सष्ृ िवांस्तत्र नारद ॥ १५ ॥

मख
ु ाच्च ब्राह्मणा र्ाता बाहुभ्यः क्षबत्रया मम ॥

वैश्या ऊरुसमद्व
ु धतू ाः पश्चां शद्र
ू ा बभवू वरे ॥ १६ ॥

अनि
ु ोमवविोमाभ्यांक्रमाच्चक्रमयोगतः ॥

सद
ू ादधोऽधो र्ाताश्च सवे पादतिोद्वभवाः ॥ १७ ॥

ताः सवास्तप्र
ु कृतयो मम दे हांशसंभवाः ॥

नारद त्वं ववर्ानीटह तासां नामातन वस्च्म ते ॥ १९ ॥

ब्राह्मणः क्षबत्रयोवैश्यस्त्रय एव द्वववर्ातयः ॥

वेदास्तपोऽध्ययनं च यर्नं दानमेव च ॥ १९ ॥

ववृ त्तरध्यापनाच्चैव तथास्व्पप्रततमहात ् ॥

ववप्रः समथजस्तपसा यद्वयवप स्यात्प्रततग्रहे ॥ ६.२४२.२० ॥

तथावप नैव गह्


ृ णीयात्तपोरता यतः सदा ॥

वेदपािो ववष्णुपर्
ू ा ब्रह्मध्यानमिोभता ॥ २१ ॥

अक्रोधता तनमजित्वं क्षमासारत्वमायजता ॥

कक्रयातत्परता दानकक्रया सत्याटदलभगण


ुज ःै ॥ २२ ॥

भवू षतो यो भवेस्न्नत्यं स ववप्रइतत कथयते ॥

क्षबत्रयेण तपः कायं यर्नं दानमेव च ॥ २३ ॥

onlinesanskritbooks.com
वेदपािो ववप्रभस्क्तरे षां शस्त्रेण र्ीवनम ्॥

स्त्रीबािगोब्राह्मणाथे भम्
ू यथे स्वालमसंकिे ॥ २४ ॥

संप्रततशरणं चैव पीक्तडतानां च शटदते ॥

आतजत्राणपराये च क्षबत्रया ब्रह्मणा कृताः ॥ २५ ॥

धनवद्व
ृ चधकरो वैश्यः पशप
ु ािः कृषीविः ॥

रसादीनां च ववक्रेता दे वब्राह्मणपर्


ू कः ॥ २६ ॥

अथजवद्व
ृ चधकरो व्यार्ा यज्ञकमाजटदकारकः ॥

दानमध्ययनंचते त वैश्यववृ त्तरुदाहृता ॥ २७ ॥

एतान्येव ह्यमंत्राणण शद्र


ू ः कारयते सदा ॥

तनत्यंपद्वदै वतं श्राद्वधं हन्तकारोऽस्नन तपजणम ्॥ २८ ॥

दे वद्वववर्ाततभस्क्तश्चनमस्कारे णलसद्वयतत ॥

शद्र
ू ोऽवप प्रातरुत्थाय कृत्वा पादालभवंदनम ् ॥ २९ ॥

ववष्णभ
ु स्क्तमयाञ्श्िोकान्पिस्न्वष्णत्ु वमाप्नय
ु ात ्॥

वावषजकडतकृस्न्नत्यं ततचथवाराचधदै वतः ॥ ६.२४२.३० ॥

अन्नदः सवजर्ीवानां गह
ृ स्थः शद्र
ू ईररतः ॥

अमंत्राण्यवप कमाजणण कुवजन्नेव टह मच्


ु यते ॥ ३१ ॥

चातुमाजस्यडतकरः शद्र
ू ोऽवप हररतां डर्ेत ् ॥

लश्पी च नतजकश्चैव काष्िकारः प्रर्ापततः ॥ ३२ ॥

वधजककस्श्चत्रकश्चैव सत्र
ू को रर्कस्तथा ॥

onlinesanskritbooks.com
गच्छकस्तन्तक
ु ारश्च चकक्रकश्चमजकारकः ॥ ३३ ॥

सतू नको ध्वतनकश्चैव कौस््हको मत्स्यघातकः ॥

औनालमकस्तु चंडािः प्रकृत्याष्िादशैव ते ॥ ३४ ॥

लशस््पकः स्वणजकारकश्च दारुकः कांस्यकारकः ॥

काडुकः कुम्भकारश्च प्रकृत्या उत्तमाश्च षट् ॥ ३५ ॥

खरवाह्यष्ु रवाही हयवाही तथैव च ॥

गोपाि इस्ष्िकाकारो अधमाधमपञ्चकम ् ॥ ३६ ॥

रर्कश्चमजकारश्च निो बरु


ु ड एव च ॥

कैवत्तजमेदलभ्िाश्च सप्तैते अन्त्यर्ाः स्मत


ृ ाः ॥३७॥

यो यस्य हीनो वणेन स चाष्िादशमो नरः ॥

सवाजसां प्रकृतीनां च उत्तमा मध्यमाः समाः ॥३८॥

भेदास्त्रयः समाख्याता ववज्ञेयाः स्मतृ ततनणजयात ् ॥

लशस््पनः सप्त ववज्ञेया उत्तमाः समद


ु ाहृताः ॥ ३९ ॥

स्वणजकृत्कंबक
ु श्चैव तन्दि
ु ीपष्ु पिावकः ॥

तांबि
ू ी नावपतश्चैव मणणकारश्च सप्तधा ॥ ६.२४२.४० ॥

न स्नानं दे वताहोमस्तपोतनयम एव च ॥

न स्वाध्यायवषट्कारौ न च शद्व
ु चधववजवाटहता ॥ ४१ ॥

एतासां प्रकृतीनां च गरु


ु पर्
ू ा सदोटदता ॥

ववप्राणां प्राकृतो तनत्यं दानमेव परो ववचधः ॥ ४२ ॥

onlinesanskritbooks.com
सवेषामेव वणाजनामाश्रमाणां महामन
ु े ॥

सवाजसां प्रकृतीनां च ववष्णुभस्क्तः सदा शभ


ु ा ॥ ४३ ॥

इतत ते कचथतं सवं यथाप्रकृततसंभवम ् ॥

कथां शण
ृ ु महापण्
ु यां शद्र
ू ः शद्व
ु चधमगाद्वयथा ॥ ४४ ॥

इदं परु ाणं परमं पववत्रं ववशद्व


ु धधी यजस्तु शण
ृ ोतत वा पिे त ् ॥

ववधय
ू पापातन परु ास्र्जतातन स यातत ववष्णोभजवनं कक्रयापरः ॥ ४५ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे
चातुमाजस्यमाहात्म्येऽष्िादशप्रकृततकथनंनाम द्वववचत्वाररंशदत्त
ु रद्वववशततमोऽध्यायः ॥
२४२ ॥ ॥ छ ॥

॥ ब्रह्मोवाच ॥ ॥

शद्र
ू ः पैर्वनोनाम गाहजस्थयाच्छुद्वचधमाप्तवान ् ॥

धमजमागाजववरोधेन तस्न्नबोध महामते ॥ १ ॥

आसीत्पैर्वनः शद्र
ू ः परु ा त्रेतायग
ु े ककि ॥

स्वधमजतनरतः ख्यातो ववष्णब्र


ु ाह्मणपर्
ू कः ॥ २ ॥

न्यायागतधनो तनत्यं शांतः सवजर्नवप्रयः ॥

सत्यवादी वववेकज्ञस्तस्य भायाज च सन्


ु दरी ॥ ३ ॥

धमोढा वेदववचधना समानकुिर्ा शभ


ु ा ॥

पततडता महाभागा दे वद्वववर्टहते रता ॥ ॥ ४ ॥

काश्यां संबंचधता बािा वैर्यंत्यां वववाटहता ॥

onlinesanskritbooks.com
सा धमाजचरणे दक्षा वैष्णवडतचाररणी ॥ ५ ॥

भत्राज सह तथा सम्यस्क्चक्रीडे सवु वनीतवत ् ॥

सोऽवप रे मे तया कािे हस्स्तन्येव महागर्ः ॥६॥

अथाजस्प्तः पव
ू प
ज ण्
ु येन र्ाता तस्य महात्मनः ॥

वाणणज्यं स्वर्नैतनजत्यं स्वदे शपरदे शर्म ् ॥ ॥७॥

कारयत्यथजर्ातैश्च परकीयस्वकीयर्ैः ॥

एवमथजश्च बहुधा संर्ातो धमजदलशजनः ॥ ८ ॥

पत्र
ु त्रयं च संर्ातं वपतःु शश्र
ु ष ू णे रतम ् ॥

तस्य पत्र
ु ाः वपतुभक्
ज ता द्रव्याटदमदवस्र्जताः ॥ ९ ॥

वपतव
ृ ाक्यरताः श्रेष्िाः स्वधमाजचारशोभनाः ॥

वपत्रोः शश्र
ु ष ू णादन्यन्नालभनंदंतत ककंचन ॥६.२४३.१०॥

ते सम्बन्धैः सस
ु ब
ं द्वधाः वपत्रा धमाजथद
ज लशजना ॥

तत्पत्न्यो मातवृ पत्रचां कारयंत्यतनवाररतम ् ॥ ११ ॥

ऋद्वचधमद्वभवनं तस्य धनधान्यसमस्न्वतम ् ॥

सोऽवप धमजरतो तनत्यं दे वताततचथपर्


ू कः ॥ १२ ॥

गह
ृ ागतो न ववमख
ु ो यस्य र्ातु कदाचन ॥

शीतकािे धनं प्रादादष्ु णकािे र्िान्नदः ॥ १३ ॥

वषाज कािे वस्त्रदश्च बभव


ू ान्नप्रदः सदा ॥

वापीकूपतडागाटदप्रपादे वगह
ृ ाणण च ॥ १४ ॥

onlinesanskritbooks.com
कारयत्यचु चते कािे लशवववष्णुडतस्स्थतः ॥

इष्िधमजस्तु वणाजनां समाचीणो महाफिः ॥ १५ ॥

अन्येषां पत
ू ध
ज माजणां तेषां पत
ू क
ज रः सदा ॥

स बभव
ू धनाढ्योवप व्यसनैनज समाचश्रतः ॥ १६ ॥

ववष्णभ
ु स्क्तरतो तनत्यं चातुमाजस्ये ववशेषतः ॥१८॥

एकदा गािवमतु नः लशष्यैबह


ज ु लभरावत
ृ ः ॥ १७ ॥

ब्रह्मज्ञानरतः शांतस्तपोतनष्िो महावशी ॥

अभ्यार्गाम शद्र
ू स्य गेहे पैर्वनस्य सः ॥ १८ ॥

स वास्नभमजधलु भस्तस्य अभ्यत्ु थानासनाटदलभः ॥

उपचारै ः पन
ु यक्
ुज तः कृताथज इव मानयन ् ॥ १९ ॥

अद्वय मे सफिं र्न्म र्ातं र्ीववतमत्त


ु मम ् ॥

अद्वय मे सफिो धमजः कुशिश्चोद्वधत


ृ स्त्वया ॥ ६.२४३.२० ॥

मम पापसहस्राणण दृष्ट्या दनधातन ते मन


ु े ॥

गह
ृ ं मम गह
ृ स्थस्य सकिं पाववतं त्वया ॥ २१ ॥

तस्य भक्त्या प्रसन्नोऽभद्व


ू गतमागजपररश्रमः ॥

उवाच मतु नशादज ि


ू ः सच्छूद्रं तं कृतांर्लिम ् ॥ २२ ॥

कस्च्चत्ते कुशिं सौम्य मनो धमे प्रवतजते ॥

अथाजनब
ु ंधाः सततं बन्धद
ु ारसत
ु ादयः ।१ २३ ॥

गोववन्दे सततं भस्क्तस्तथा दाने प्रवतजते ॥

onlinesanskritbooks.com
धमाजथक
ज ाम कायेषु सप्रभावं मनस्तव ॥ २४ ॥

ववष्णुपादोदकं तनत्यं लशरसा धायजते न वा ॥

पादोद्वभवं च गंगोदं द्ववादशाब्दफिप्रदम ् ॥ २५ ॥

चातुमाजस्ये ववशेषण
े तत्फिं द्वववगण
ु ं भवेत ् ॥

हररभस्क्तहजररकथा हररस्तोत्रं हरे नतज तः ॥ २६ ॥

हररध्यानं हरे ः पर्


ू ा सप्ु ते दे वे च मोक्षकृत ् ॥

एवं ब्रव
ु ाणं स मतु नं पन
ु राह नततं गतः ॥ २७ ॥

भवद्वदृष्ट्याश्रमफिमेतज्र्ातं न संशयः ॥

तथावप श्रोतुलमच्छालम तव वाणीमनामयीम ् ॥ २८ ॥

भवादृशानां गमनं सवाजथेषु प्रक्पते ॥

ततस्तौ सम
ु द
ु ा यक्
ु तौ संर्ातौ हृष्िचेतसौ ॥ २९ ॥

मतु नं पैर्वनोनाम सच्छूद्रः प्राह संमतः ॥

ककमागमनकृत्यं ते कथयस्व प्रसादतः ॥ ६.२४३.३० ॥

को वा तीथजप्रसंगश्च चातुमाजस्ये समीपगे ॥

गािवः प्राह सच्छूद्रं धालमजकं सत्यवाटदनम ् ॥ ३१ ॥

मम तीथाजवलसक्तस्य मासा बहुतरा गताः ॥

इदानीमाश्रमं यास्ये चातुमाजस्ये समागते ॥ ३२ ॥

आषाढशक्
ु िैकादश्यां कररष्ये तनयमं गह
ृ े ॥

नारायणस्य प्रीत्यथं श्रेयोऽथं चात्मनस्तथा ॥

onlinesanskritbooks.com
प्रत्यव
ु ाच मतु नधजमाजस्न्वनयानतकन्धरम ् ॥ ३३ ॥

॥ पैर्वन उवाच ॥ ॥

मामनग्र
ु हर्ां बद्व
ु चधं ब्रटू ह त्वं द्वववर्पग
ंु व ॥

वेदेऽचधकारो नैवास्स्त वेदसारर्पस्य वा ॥ ३४ ॥

परु ाणस्मतृ तपािस्य तस्मास्त्कंचचद्ववदस्व मे ॥

तत्त्वात्मसदृशं ककंचचद्वभातत रूपं महाफिम ् ॥ ३५ ॥

चातुमाजस्ये ववशेषण
े मस्ु क्तसंसाधकं वद ॥ ३६ ॥

॥ गािव उवाच ॥ ॥

शालिग्रामगतं ववष्णंु चक्रांककत पि


ु ं सदा ॥

येऽचजयस्न्त नरा तनत्यं तेषां भस्ु क्तस्त्वदरू तः ॥ ३७ ॥

शालिग्रामे मनो यस्य यस्त्कंचचस्त्क्रयते शभ


ु म् ॥

अक्षययं तद्वभवेस्न्नत्यं चातुमाजस्ये ववशेषतः ॥ ३८

शालिग्रामलशिा यत्र यत्र द्ववारावती लशिा ॥

उभयोः संगमः प्राप्तो मस्ु क्तस्तस्य न दि


ु भ
ज ा ॥ ३९ ॥

शालिग्रामलशिा यस्यां भम
ू ौ संपज्
ू यते नलृ भः ॥

पञ्चक्रोशं पन
ु ात्येषा अवप पापशतास्न्वतैः ॥ ६.२४३.४० ॥

तैर्सं वपंडमेतद्वचध ब्रह्मरूपलमदं शभ


ु म् ॥

यस्याः संदशजनादे व सद्वयः क्मषनाशनम ् ॥ ४१ ॥

सवजतीथाजतन पण्
ु यातन दे वतायतनातन च ॥

onlinesanskritbooks.com
नद्वयः सवाज महाशद्र
ू तीथजत्वं प्राप्नव
ु तं त टह ॥४२॥

सस्न्नधानेन वै तस्याः कक्रया सवजत्रशोभनाः ॥

डर्ंतत टह कक्रयात्वं च चातम


ु ाजस्ये ववशेषतः ॥ ४३ ॥

पज्
ू यते भवने यस्य शालिग्राम लशिा शभ
ु ा ॥

कोमिैस्तुिसीपत्रैववजमख
ु स्तत्र वै यमः ॥ ४४ ॥

ब्राह्मणक्षबत्रयववशां सच्छूद्राणामथावप वा ॥

शालिग्रामाचधकारोऽस्स्त न चान्येषां कदाचन ॥ ४५ ॥

॥ सच्छूद्र उवाच ॥ ॥

ब्रह्मन्वेदववदां श्रेष्ि सवजशास्त्रववशारद ॥

स्त्रीशद्र
ू ाटदतनषेधोऽयं शालिग्रामे टह श्रय
ू ते ॥ ४६ ॥

मादृशस्त्वं कथं शालिग्रामपर्


ू ाववचधं वद ॥ ४७ ॥

॥ गािव उवाच ॥ ॥

असच्छूद्रगतं दास तनषेधं ववद्वचध मानद ।।

स्त्रीणामवप च साध्वीनां नैवाभावः प्रकीततजतः ॥ ४८ ॥

मा भत्ू संशयस्तेनात्र नाऽऽप्नष


ु े संशयात्फिम ् ॥

शालिग्रामाचजनपराः शद्व
ु धदे हा वववेककनः ॥ ४९ ॥

न ते यमपरु ं यांतत चातुमाजस्ये च पर्


ू काः ॥

शालिग्रामावपजतं मा्यं लशरसा धारयंतत ये ॥ ६.२४३.५० ॥

तेषां पापसहस्राणण ववियं यांतत तत्क्षणात ्॥

onlinesanskritbooks.com
शालिग्राम लशिाग्रे तु ये प्रयच्छं तत दीपकम ् ॥ ५१ ॥

तेषां सौरपरु े वासः कदाचचन्नैव हीयते ॥

शालिग्रामगतं ववष्णंु सम
ु नोलभमजनोहरै ः॥

येऽचजयंतत महाशद्र
ू सप्ु ते दे वे हरौ तथा ॥ ५२ ॥

पंचामत
ृ ेन स्नपनं ये कुवंतत सदा नराः ॥

शालिग्रामलशिायां च न ते संसाररणो नराः॥ ५३ ॥

मक्
ु तेतनजदानममिं शालिग्रामगतं हररम ् ॥

हृटद न्यस्य सदा भक्त्या यो ध्यायतत स मस्ु क्तभाक् ॥ ५४ ॥

तुिसीदिर्ां मािां शालिग्रामोपरर न्यसेत ् ॥

चातुमाजस्ये ववशेषण
े सवजकामानवाप्नय
ु ात ् ॥ ५५ ॥

न तावत्पष्ु पर्ा मािा शालिग्रामस्य व्िभा ॥

सवजदा तुिसी दे वी ववष्णोतनजत्यं शभ


ु ा वप्रया ॥ ॥ ५६ ॥

ति
ु सी व्िभा तनत्यं चातम
ु ाजस्ये ववशेषतः ॥

शालिग्रामो महाववष्णुस्तुिसी श्रीनज संशयः ॥ ५७ ॥

अतो वालसतपानीयैः स्नाप्यं चंदनचचचजतैः ॥

मंर्रीलभयत
ुज ं दे वं शािग्रामलशिाहररम ् ॥ ५८ ॥

तुिसीसंभवालभश्च कृत्वा कामानवाप्नय


ु ात ् ॥

पत्रे तु प्रथमे ब्रह्मा द्वववतीये भगवास्ञ्छवः ॥ ५९ ॥

मंर्यां भगवास्न्वष्णस्
ु तदे कस्थत्रया सदा ॥

onlinesanskritbooks.com
मंर्री दिसंयक्
ु ता ग्राह्या बध
ु र्नैः शभ
ु ा ॥ ६.२४३.६० ॥

तां तनवेद्वय गरु ौ भक्त्या र्न्माटदक्षयकारणम ् ॥

ू रालश ं तनवेद्वय हररतत्परः ॥ ६१ ॥


शालिग्रामे धप

चातुमाजस्ये ववशेषण
े मनष्ु यो नैव नारकी॥

शालिग्रामं नरो दृष्ट्वा पस्ू र्तं कुसम


ु ःै शभ
ु ःै ॥ ६२ ॥

सवजपापववशद्व
ु धात्मा यातत तन्मयतां हरौ ॥

य स्तौत्यश्मगतं ववष्णंु गंडकीर्िसंभवम ् ॥ ६३ ॥

श्रतु तस्मतृ तपरु ाणैश्च सोऽवप ववष्णप


ु दं डर्ेत ् ॥

शालिग्रामलशिायाश्च चतुववंशततसंख्यकाः ॥

भेदाः संतत महाशद्र


ू ताञ्छृणुष्व महामते ॥ ६४ ॥

इमाः पज्
ू याश्च िोकेऽत्र चतवु वंशततसंख्यकाः ॥

तासां च दै वतं ववष्णंु नामातन च वदाम्यहम ् ॥ ६५ ॥

स एव मत्त
ू श्ज चतरु
ु त्तरालसववंशद्वलभरे को भगवान्यथाऽऽद्वयः ॥

स एव संवत्सरनामसंज्ञः स एव ग्रावागत आटददे वः ॥ ६६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वरक्षेत्र


माहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये पैर्वनोपाख्याने
शालिग्रामपर्
ू नमाहात्म्यवणजनंनाम बत्रचत्वाररंशत्यत्त
ु रद्वववशततमोऽध्यायः ॥ २४३ ॥ ॥
छ ॥

॥ पैर्वन उवाच ॥ ॥

एतान्भेदान्मम ब्रटू ह ववस्तरे ण तपोधन ॥

onlinesanskritbooks.com
त्वद्ववाक्यामत
ृ पानेन तष
ृ ा नैव प्रशाम्यतत ॥ १ ॥

॥ गािव उवाच ॥ ॥

शण
ृ ु ववस्तरतो भेदान्परु ाणोक्तान्वदालम ते ॥

याञ्ुत्वा मच्
ु यतेऽवश्यं मनर्
ु ः सवजककस््बषात ् ॥ २ ॥

पव
ू ं तु केशवः पज्
ू यो द्वववतीयो मधस
ु द
ू नः ॥

संकषजणस्तत
ृ ीयस्तु ततो दामोदरः स्मत
ृ ः ॥ ३ ॥

पंचमो वासद
ु े वाख्यः षष्िः प्रद्वयम्
ु नसंज्ञकः ॥

सप्तमो ववष्णरु
ु क्तश्चाष्िमो माधव एव च ॥ ४ ॥

नवमोऽनंतमवू त्तजश्च दशमः परु


ु षोत्तमः ॥

अधोक्षर्स्ततः पश्चाद्वद्ववादशस्तु र्नादज नः ॥ ५ ॥

त्रयोदशस्तु गोववंदश्चतद
ु ज शस्स्त्रववक्रमः ॥

श्रीधरश्च पंचदशो हृषीकेशस्तु षोडशः ॥ ६ ॥

नलृ संहस्तु सप्तदशो ववश्वयोतनस्ततः परम ्॥

वामनश्च ततः प्रोक्त स्ततो नारायणः स्मत


ृ ः ॥ ७ ॥

पंड
ु रीकाक्ष उक्तस्तु ह्यप
ु ें द्रश्च ततः परम ् ॥

हररस्त्रयोववंशततमः कृष्णश्चांत्य उदाहृतः ॥ ९ ॥

शालिग्रामस्य भेदांश्च मयोक्तास्तव शद्र


ू र् ॥

मतू तजभेदास्तथा प्रोक्ता एत एव महाधन ॥ ९ ॥

मत्त
ू य ज स्स्तचथनान्म्यः स्यरु े कादश्यः सदै व टह ॥

onlinesanskritbooks.com
संवत्सरे ण पज्
ू यंते चतवु वंश ततमत
ू य
ज ः ॥ ६.२४४.१० ॥

दे वावताराश्च तथा चतुववंशततसंख्यकाः ॥

मासा मागजलशराद्वयाश्च मासाद्वजधाः पक्षसंज्ञकाः ॥ ११ ॥

अधीशसटहतास्न्नत्यं पर्
ू यन्भस्क्तमान्भवेत ् ॥

चतुववंशततसंज्ञं च चतष्ु ियमद


ु ाहृतम ् ॥ १२ ॥

एतच्चतुष्ियं नण
ृ ां धमजकामाथजमोक्षदम ् ॥

यः शण
ृ ोतत नरो भक्त्तया पिे द्ववावप समाटहतः ॥ १३ ॥

भत
ू सगजस्य गोप्ताऽसौ हररस्तस्य प्रसीदतत ॥ १४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्य शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
शालिग्रामलशिासम
ु त्त्ू यत्ुज पवत्तवणजनंनाम चतश्ु चत्वाररंशदत्त
ु रद्ववव शततमोध्यायः ॥ २४४ ॥
॥ व ॥

॥ पैर्वन उवाच ॥ ॥

शालिग्रामलशिायां च र्गदाटदः सनातनः ॥

कथं पाषाणतां प्राप्तो गण्डक्यां तच्च मे वद ॥

त्वत्प्रसादे न ववप्रषे हरौ भस्क्तदृजढा भवेत ् ॥

भवंतस्तीथजरूपा टह दशजनात्पापहाररणः ॥ २ ॥

तीथाजमत
ृ ावगाहे न यथा पववत्रता नण
ृ ाम ् ॥

भवद्ववाक्यामत
ृ ाज्र्ाता तथा मम न संशयः ॥ ३ ॥

॥ गािव उवाच ॥ ॥

onlinesanskritbooks.com
इततहासस्त्वयं पण्
ु यः परु ाणेषु च प्यते ॥

यथा स एव भगवाञ्छालिग्रामत्वमागतः ॥ ४ ॥

महे श्वरश्च लिंगत्वं कथयेऽहं तवाऽनघ ॥

पव
ू ं प्रर्ापततदज क्षो ब्रह्मणोंऽगुष्ि संभवः ॥ ५ ॥'

तस्यासीद्वदटु हता साध्वी सतीनाम्नी सि


ु क्षणा ॥

हरे णोढा ववचधज्ञेन वेदोक्तववचधना ततः ॥ ६ ॥

स चकार महायज्ञे हरद्ववेषं ववमढ


ू धीः ॥

तेन द्ववेषण
े महता सती प्रकुवपता भश
ृ म् ॥ ७ ॥

यज्ञवेद्वयां समागम्य वस्ह्नधारणया तदा ॥

प्राणायामपरा भत्ू वा दे होत्सगं चकार सा ॥ ८ ॥

वपतभ
ृ ागं पररत्यज्य स्वभागेन यत
ु ा सती ॥

मनसा ध्यानमगमच्छीतिं च टहमाियम ् ॥ ९ ॥

यत्रयत्र मनो यातत स्वकमजवशगं मत


ृ ौ ॥

अवतारस्तत्रतत्र र्ायते नात्र संशयः ॥ ६.२४५.१० ॥

दह्यमाना टह सा दे वी टहमाियसत
ु ाऽभवत ् ॥

तत्र सा पावजती भत्ू वा तप उग्रं समाचश्रता ॥ ११ ॥

लशवभस्क्तरता तनत्यं हरडतपरायणा ॥

शंग
ृ े टहमवतः पत्र
ु ी मनो न्यस्य महे श्वरे ॥ ॥ १२ ॥

ततो वषजसहस्रांते भगवान्भत


ू भावनः ॥

onlinesanskritbooks.com
अथार्गाम तं दे शं ववप्ररूपो महे श्वरः ॥ १३ ॥

तां ज्ञात्वा तपसा शद्व


ु धां कमजभावैः परीक्षक्षतैः ॥

ततो टदव्यवपभ
ु त्ूज वा करे र्ग्राह पावजतीम ् ॥ १४ ॥

तपसा तनस्र्जतश्चास्स्म करवाणण च ककं वप्रयम ् ॥

ततः प्राह महे शानं प्रमाणं मे वपता गुरुः । ॥ १५ ॥

सप्तषीन्स तथोक्तस्तु प्रेषयामास शंकरः ॥

ते तत्र गत्वा समयं वक्तंु टहमवता सह ॥ १६ ॥

तनवेद्वय च महे शानं प्रेवषता मन


ु यो ययःु ।

ततो िननटदने दे वा महे न्द्रादय ईश्वरम ् ॥ १७ ॥

ब्रह्मववष्णुपरु ोगाश्च परु ोधायास्ननमाययःु ॥

योगलसद्वधा समायांतं वरवेषं वष


ृ ध्वर्म ् । १८ ।

टहमवान्पर्
ू यामास मधप
ु काजटदकैः शभ
ु ःै ॥

उपचारै मद
ुज ा यक्
ु तो मानयन्कृतकृत्यताम ् ॥ १९ ॥

वेदोक्तेन ववधानेन तां कन्यां समयोर्यत ् ॥

पाणणग्रहे ण ववचधना द्वववर्ाततगणसंवत


ृ ः ॥ ६.२४५.२० ॥

वस्ह्नं प्रदक्षक्षणीकृत्य चगरीशस्तदनन्तरम ् ॥

दानकािे च गोत्राटद पष्ृ िो िज्र्ापरो हर ॥२१॥

ब्रह्मणो वचनात्तेन ववचधशेषोऽवशेवषतः॥

चरुप्राशनकािे तु पंचवक्त्रप्रकाशकृत ्॥२२॥

onlinesanskritbooks.com
सटहतः सकिैदेवःै कुतह
ू िपरायणः॥

चगररर्ाथं समायक्
ु तो वरः सोऽवप महे श्वरः॥२३॥

नवकोटिमख
ु ां दृष्ट्वा साट्िहासो र्नोऽभवत ्॥

वैटदकी श्रतु तररत्यक्


ु ता लशव त्वं स्स्थरतां डर्॥२४॥

िस्ज्र्ता सा पररत्यागं नाकरोत्पंचर्न्मसु ॥

भत्ताजरमलसतापांगी हरमेवाभ्यगच्छत ॥ २५ ॥

दे वानां पवजतानां च प्रहृष्िं सकिं कुिम ् ॥

ततो वववाहे संपण


ू े हरोऽगात्कौतक
ु ौकलस ॥ २६ ॥

गणानां चावप सास्न्नध्ये सा नामषजयदं बबका ॥

पाररबहं ततो दत्त्वा शैिेन स ववसस्र्जतः ॥ २७ ॥

मातनतः सत्कृतश्चावप मन्दराचिमभ्यगात ्॥

ववश्वकमाज ततस्तस्य क्षणेन मणणमद्वगह


ृ म ् ॥ २८ ॥

तनमजमे दे वदे वस्य स्वेच्छावद्वजचधष्णम


ु ंटदरम ् ॥

सवजद्वजचधमत्प्रशस्ताभं मणणववद्रम
ु भवू षतम ् ॥ २९ ॥

स्थण
ू ासहस्रसंयक्
ु तं मणणवेटदमनोहरम ् ॥

गणा नंटदप्रभत
ृ यो यस्य द्ववारर समाचश्रताः ॥ ६.२४५.३० ॥

बत्रनेत्राः शि
ू हस्ताश्च बभःु शंकररूवपणः ॥

वाटिका अस्य पररतः पाररर्ाताः सहस्रशः ॥ ३१ ॥

कामधेनम
ु णज णटदजव्यो यस्य द्ववारर समाचश्रतौ ॥

onlinesanskritbooks.com
तस्स्मन्मनोहरतरे कामवद्व
ृ चधकरे गह
ृ े ॥ ३२ ॥

पावजत्या वसतः साद्वजधं कामो दृस्ष्िपथं ययौ ॥

वायरू
ु पः लशवं दृष्ट्वा कामः प्रोवाच शंकरम ् ॥ ३३ ॥

नमस्ते सवजरूपाय नमस्ते वष


ृ भध्वर् ॥

नमस्ते गणनाथाय पाटह नाथ नमोऽस्तु ते ॥३४॥

त्वया ववरटहतं िोकं शववत्स्पश


ृ ते मही ॥

न त्वया रटहतं ककस्ञ्च द्वदृश्यते सचराचरे ॥ ३५ ॥

त्वं गोप्ता त्वं ववधाता च िोकसंहारकारकः ॥

कृपां कुरु महादे व दे हदानं प्रयच्छ मे ॥ ३६ ॥

॥ ईश्वर उवाच ॥ ॥ ॥

यन्मया त्वं परु ा दनधः पवजते परु तोऽनघ ॥

तस्या एव समीपे त्वं पन


ु भजव स्वदे हवान ् ॥ ३७ ॥

एवमक्
ु तस्ततः कामः स्वशरीरमप
ु ागतः ॥

ववंदे चरणौ शद्र


ू ववनयावनतोऽभवत ् ॥ ३८ ॥

ततो ननाम चरणौ पावजत्याः संप्रहृष्िवान ् ॥

िब्धप्रसादस्तु तयोः समीपाद्वभव


ु नत्रये ॥ ३९ ॥

चचार सम
ु हातेर्ा महामोहबिास्न्वतः ॥

पष्ु पधन्वा पष्ु पबाणस्त्वाकुस्ञ्चतलशरोरुहः ॥ ६.२४५.४० ॥

सदा घणू णजतनेत्रश्च तयोदे हमप


ु ाववशत ् ॥

onlinesanskritbooks.com
टदव्यासवैटदज व्यगंधव
ै स्
ज त्रमा्याटदलभस्तथा ॥ ४१ ॥

सख्यः संभोगसमये पररचक्रुः समंततः ॥

एवं प्रक्रीडतस्तस्य वत्सराणां शतं ययौ ॥ ४२ ॥

साग्रमेका तनशा यद्ववन्मैथन


ु े सक्तचेतसः ॥

एतस्स्मन्नंतरे दे वास्तारकप्रद्रत
ु ा भयात ् ॥

ब्रह्माणं शरणं र्नमःु स्तुत्वा तं शरणं गताः ॥ ४३ ॥

॥ दे वा उचःु ॥ ॥

तारकोऽसौ महारौद्रस्त्वया दत्तवरः परु ा ॥ ४४ ॥

ववस्र्त्य तरसा शक्रं भंक्


ु ते त्रैिोक्यपस्ू र्तः ॥

वधोपायो यथा तस्य र्ायते त्वं कुरु स्वयम ् ॥ ॥ ४५ ॥

॥ ब्रह्मोवाच ॥ ॥

मया दत्तवरश्चासौ मयैवोस्च्छद्वयते नटह ॥

स्वयं संवध्यज किुकं छे त्तंु कोऽवप न चाहजतत ॥ ४६ ॥

तस्मात्तस्य वधोपायं कथयालम महात्मनः ॥

पावजत्यां यो महे शानात्सन


ू रु
ु त्पत्स्यते टह सः ॥ ४७ ॥

टदनसप्तकवान्भत्ू वा तारकं स हतनष्यतत ॥

इतत वाक्यं तु ते श्रत्ु वा मंदरं िोकसंद


ु रम ्॥ ४८ ॥

ब्रह्मिोकात्समार्नमःु पीक्तडता दै त्यदानवैः ॥ ४९ ॥

तत्र नंटदप्रभत
ृ यो गणाः शि
ू भत
ृ ः परु ः ॥

onlinesanskritbooks.com
गह
ृ द्ववारे ह्यप
ु ा वत्ृ य तस्थःु संयतचेतसः ॥ ६.२४५.५० ॥

॥ दे वा ऊचःु ॥ ॥

दे वाश्च दःु खातरु चेतसो भश


ृ ं हतप्रभास्त्यक्तगह
ृ ाश्रयाणखिाः ॥

संप्राप्य मासांश्चतुरः स्तपः स्स्थता दे वे प्रसप्ु ते हरतोषणं परम ् ॥ ५१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
पैर्वनोपाख्याने तारकोपद्रत
ु ानां दे वानां लशवदशजनाथं मंदराचिंप्रततगमनवणजनंनाम
पञ्चचत्वाररंशदत्त
ु रद्वववशततमोऽध्यायः ॥ २४५ ॥

॥ गािव उवाच ॥ ॥

शक्रादयस्तु दे वेशा दःु खसंतप्तमानसाः ॥ ॥

ईश्वरादशजनभ्ांतमनः कमेंटद्रया रततम ् ॥ १ ॥

न प्रापि
ु ोकनाथं ते कृत्वा यः प्रततमाकृततम ् ॥

तपसाराधयामासःु सवजभत
ू हृटदस्स्थतम ् ॥ २ ॥

कपदज लशरसं दे वं शि
ू हस्तं वपनाककनम ् ॥

कपािखट्वांगधरं दशहस्तं ककरीटिनम ्॥ ३ ॥

उमासटहतमीशानं पंचवक्त्रं महाभर्


ु म ्॥

कपरूज गौरदे हाभं लसतभतू तववभवू षतम ्॥ ॥ ४ ॥

नागयज्ञोपवीतेन गर्चमजसमस्न्वतम ् ॥

कृष्णसारत्वचा चावप कृतप्रावरणं ववभम


ु ्॥ ५ ॥

कृतध्यानाः सरु ास्तत्र वक्ष


ृ ाधारे समाचश्रताः ॥

onlinesanskritbooks.com
डतचयां समाचश्रत्य प्रचक्रुस्तप उत्तमम ् ॥ ६ ॥

षडक्षरे ण मंत्रण
े शैवेन ववटहताः सरु ाः ॥

॥ शद्र
ू उवाच ॥ ॥

डतचयाज त्वया या सा प्रोक्ता संर्ा यते कथम ् ॥ ७ ॥

ब्रह्मस्न्वस्तरतो ब्रटू ह न तप्ृ येते वचोऽमत


ृ ैः ॥ ८ ॥

॥ गािव उवाच ॥ ॥

र्पन्भस्म च खट्वांगं कपािं स्फाटिकं तथा ॥

रुं डमािां पंचवक्त्रमद्वजधचंद्रं च मद्व


ू जधतन ॥ ९ ॥

चचत्रकृवत्तपरीधानं कौपीनकुण्डिद्ववयम ् ॥

घंिायनु मं बत्रशि
ू ं च सत्र
ू ं चयाजस्वरूपकम ् ॥ ६.२४६.१० ॥

अमीलभिजक्षणैिक्ष्
ज यं मयोक्तं तव शद्र
ू र् ॥

अनेन ववचधना सवे दे वा वस्ह्नपरु ोगमाः ॥ ११ ॥

सवज आराधयामासःु सवोपायैवरज प्रदम ् ॥

चातुमाजस्ये च संपण
ू े सपण
ू े काततजकेऽमिे ॥ १२ ॥

चीणजडतान्सरु ान्दृष्ट्वा ववशद्व


ु धांश्च महे श्वरः ॥

मततं तेषां ददौ तष्ु िो र्ीवात्मा सवजभत


ू दृक् ॥ १३ ॥

शतरुद्रीयर्ाप्येन ववधानसटहतेन च ॥

ध्यानेन दीपदानेन चातुमाजस्ये तुतोष सः ॥ १४ ॥

पर्
ू नैः षोडशववधैयथ
ज ा ववष्णोस्तथा हरे ॥

onlinesanskritbooks.com
कुवाजणान्भस्क्तभावेन ज्ञात्वा दे वान्समागतान ् ॥ १५ ॥

प्रहृष्िो भगवान्रद्र
ु ो ददौ तेषां शभ
ु ा मततम ् ॥

ततः संमंत्र्य ते दे वा वस्ह्नं स्तत्ु वा यथाथजतः ॥ १६ ॥

प्रसन्नवदनं चक्रुः कायजसाधनतत्परम ् ॥

कमजसाक्षी महातेर्ाः कृत्वा पारावतं वपु ॥ १७ ॥

प्रवववेश ततो मध्ये द्रष्िुं दे वं महे श्वरम ् ॥

चकार गततववक्षेपं गंि


ु नैरवगंि
ु नैः ॥१८॥

िंि
ु नैः सपजणश्ै चैव चारुरूपोऽद्वभत
ु ां गततम ् ॥

तं दृष्ट्वा भगवांस्तत्र कारणं समबद्व


ु ध्यत ॥१९॥

ऊध्वजरेतास्ततस्तस्स्मन्ससर्ाजदौ दधार तत ् ॥

वीयं वस्ह्नमख
ु े चैव सोत्पपात गह
ृ ाद्वबटहः ॥ ६.२४६.२० ॥

गते तस्स्मन्पतंगेऽथ पावजती ववफिश्रमा ॥

संक्रुद्वधा सवजदेवानां सा शशाप महे श्वरी ॥ २१ ॥

यस्मान्ममेच्छा ववहता भवद्वलभदज ष्ु िबद्व


ु चधलभः ॥

तस्मात्पाषाणतामाशु डर्ंतु बत्रटदवौकसः ॥ २२ ॥

तनरपत्या तनदज याश्च सवे दे वा भववष्यथ ॥

ततः प्रसादयामासःु प्रणताः शापयंबत्रताः ॥ २३ ॥

महद्वदःु खं संप्रववष्िाः पन
ु ः पन
ु रथाब्रव
ु न ् ॥ २४ ॥

॥ दे वा ऊचःु ॥ ॥

onlinesanskritbooks.com
त्वं माता सवजदेवानां सवजसाक्षी सनातनी ॥

उत्पवत्तस्स्थततसंहारकारणं र्गतां सदा ॥ २५ ॥

भत
ू प्रकृततरूपा त्वं महाभत
ू समाचश्रता ॥

अपणाज तपसां धात्री भत


ू धात्री वसन्
ु धरा ॥ २६ ॥

मंत्राराध्या मन्त्रबीर्ं ववश्वबीर्ियस्स्थततः ॥

यज्ञाटदफिदात्री च स्वाहारूपेण सवजदा ॥ २७ ॥

मन्त्रयन्त्रसमोपेता ब्रह्मववष्णलु शवाटदषु ॥

तनत्यरूपा महारूपा सवजरूपा तनरञ्र्ना ॥ २९८ ॥

दोषत्रयसमाक्रान्त र्ननैः श्रेयसप्रदा ॥

महािक्ष्मीमजहाकािीमहादे वी महे श्वरी ॥ २९ ॥

ववश्वेश्वरी महामाया मायाबीर्वरप्रदा ॥

वररूपा वरे ण्या त्वं वरदात्री वरासत


ु ा ॥ ६.२४६.३० ॥

बब्वपत्रैः शभ
ु य
ै े त्वां पर्
ू यस्न्त नराः सदा ॥

तेषां राज्यप्रदात्री च कामदा लसद्वचधदा सदा ॥ ३१ ॥

चातुमाजस्येऽचचजता यैस्त्वं बब्वपत्रैववजशष


े तः ॥

तेषां वांतछतलसद्वध्यथं र्ाता कामदघ


ु ा स्वयम ् ॥ ३२ ॥

येऽचजयंतत सदा िोके महे श्वरसमस्न्वताम ् ॥

बब्वपत्रैमह
ज ाभक्त्या न तेषां दःु खदष्ु कृती ॥ ३३ ॥

चातम
ु ाजस्ये ववशेषण
े तव पर्
ू ा महाफिा ॥

onlinesanskritbooks.com
अद्वयप्रभतृ त यैिोकैबबज्वपत्रैस्तु पस्ू र्ता ॥ ३४ ॥

ववधास्यलस महे शातन तेषां ज्ञानमनत्त


ु मम ्॥

चातम
ु ाजस्येऽचधकफिं बब्वपत्रं वरानने ॥ ३५ ॥

उमामहे श्वरप्रीत्यै दत्तं ववचधवदक्षयम ् ॥

यथा श्रीस्तुिसीवक्ष
ृ े तथा बब्वे च पावजती ॥ ३६ ॥

त्वं मत्ू याज दृश्यसे ववश्वं सकिाभीष्िदातयनी ॥

चातुमाजस्ये ववशेषण
े सेववतौ द्ववौ महाफिौ ॥ ३७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्य माहात्म्ये
पैर्वनोपाख्याने पावजत्येन्द्रादीनां शापप्रदानवत्त
ृ ान्तवणजनंनाम
षट्चत्वाररंशदत्त
ु रशततमोऽध्यायः ॥ २४६ ॥ ॥ छ ॥ ॥ ॥

॥ पैर्वन उवाच ॥ ॥

श्रीः कथं तुिसीरूपा बब्ववक्ष


ृ े च पावजती ॥

एतच्च ववस्तरे ण त्वं मन


ु े तत्त्वं वद प्रभो ॥ १ ॥ ॥

॥ गािव उवाच ।१ ॥

परु ा दै वासरु े यद्व


ु धे दानवा बिदवपजताः ॥

दे वास्न्नर्घ्नःु संग्रामे घोररूपाः सद


ु ारुणाः ॥ २ ॥

दे वाश्च भय संववनना ब्रह्माणं शरणं ययःु ॥

ते स्तुत्वा वपतरं नत्वा वह


ृ स्पततपरु ःसराः ॥ ३ ॥

तस्थःु प्रांर्ियः सवे तानव


ु ाच वपतामहः ॥

onlinesanskritbooks.com
ककमथं म्िानवदना अस्मद्वगेहमप
ु ागताः ॥ ४ ॥

कारणं कथयतामाशु वह्नीन्द्रवसलु भयत


ुज ाः॥

॥ दे वा ऊचःु ॥

दै त्यैः परास्र्तास्तात संगरे ऽद्वभत


ु काररलभः ॥ ९ ॥

वयं सवे पराक्रांता अतस्त्वां शरणं गताः ॥

त्राह्यस्मान्दे वदे वेश शरणं समप


ु ागतान ् ॥ ६ ॥

तच्ुत्वा भगवान्प्राह ब्रह्मा िोकवपतामहः ॥

मया न शक्यते कत्तुं पक्षः कस्य र्नस्य च ॥ ७ ॥

वक्ष्याम्यप
ु ायं सद्वधमाजचश्रतानां भवतां परु ः ॥

एकदा लशवभक्तानां वववादः सम


ु हानभत
ू ्॥

समं केशवभक्तैश्च परस्परस्र्गीषया ॥

ततस्तु भगवान्रद्र
ु ः स्वभक्तानां च पश्यताम ् ॥ ९ ॥

ऐक्यं ववष्णग
ु णैः कुवजन्दध्रे रूपं महाद्वभत
ु म् ॥

तदा हररहराख्यं च दे हाद्वजधाभ्यां दधार सः॥६.२४७.१०।।

हरश्चैवाद्वजधदे हेन ववष्णुरद्वजधेन चाभवत ् ॥

एकतो ववष्णचु चह्नातन हरचचह्नातन चैकतः॥११॥

एकतो वैनतेयश्च वष
ृ भश्चान्यतोऽभवत ् ॥

वामतो मेघवणाजभो दे होऽश्मतनचयोपमः ॥ १२ ॥

कपरूज गौरः सव्ये तु समर्ायत वै तदा ॥

onlinesanskritbooks.com
द्ववयोरै क्यसमं ववश्वं ववश्वमैक्यमवत्तजत १३॥

ववभेदमतयो नष्िाः श्रतु तस्मत्ृ यथजबाधकाः ॥

पाखंक्तडनो हैतक
ु ाश्च सवे ववस्मयमागमन ् ॥ १४ ॥

स्वंस्वं मागं पररत्यज्य ययतु नजवाजणपद्वधततम ् ॥

मंदरे पवतश्रेष्िे सा मतू तजतनजत्यसंस्तुता ।। १५ ॥

प्रमथाद्वयैगण
ज श्ै चैव वत्तजतेऽद्वयावप तनश्चिा ॥

सस्ृ ष्िस्स्थत्यंतकत्री सा ववश्वबीर्मनंतका ॥ १६ ॥

महे शववष्णसंयक्
ु ता सा स्मत
ृ ा पापनालशनी ॥

योचगध्येया सदापज्
ू य सत्त्वाधारगण
ु ाततगा ॥ १७ ॥

मम
ु क्ष
ु वोऽवप तां ध्यात्वा प्रयांतत परमं पदम ् ॥

चातम
ु ाजस्ये ववशेषण
े ध्यात्वा मत्यो ह्यमानष
ु ः ॥ १८ ॥

तत्र गच्छं तत ये तेषां स दे वः संववधास्यतत ॥

इत्यक्
ु त्वा भगवांस्तेषां तत्रैवांतरधीयत ॥ १९ ॥

तेऽवप वस्ह्नमख
ु ा दे वाः प्रर्नमम
ु द
ं राचिम ् ॥

बभ्मस्
ु तत्र तत्रैव ववचचन्वाना महे श्वरम ् ॥ ६.२४७.२० ॥

पावजतीं बब्ववक्ष
ृ स्थां िक्ष्मीं च ति
ु सीगताम ् ॥

आदौ सवं वक्ष


ृ मयं पव
ू ं ववश्वमर्ायत ॥ २१ ॥

एते वक्ष
ृ ा महाश्रेष्िाः सवे दे वांशसंभवाः ॥

एतेषां स्पशजनादे व सवजपापैः प्रमच्


ु यते [। २२ ॥

onlinesanskritbooks.com
चातुमाजस्ये ववशेषण
े महापापौघहाररणः ॥

यदा तेनव
ै ददृशद
ु े वास्स्त्रभव
ु नेश्वरम ् ॥ २३ ॥

तदाकाशभवा वाणीं प्राह दे वान्यथाथजतः ॥

ईश्वरः सवजभत
ू ानां कृपया वक्ष
ृ माचश्रतः ॥ २४ ॥

चातुमाजस्येऽथ संप्राप्ते सवजभत


ू दयाकरः ॥

अश्वत्थोऽतः सदा सेव्यो मंदवारे ववशेषतः ।। २५ ।

तनत्यमश्वत्थसंस्पशाजत्पापं यातत सहस्रधा ॥

दनु धेन तपजणं ये वै ततिलमश्रेण भस्क्ततः ॥ २६ ॥

सेचनं वा कररष्यंतत तस्ृ प्तस्तत्पव


ू र्
ज ेषु च ॥

दशजनादे व वक्ष
ृ स्य पातकं तु ववनश्यतत ॥ २७ ॥

वपप्पिः पस्ू र्तो ध्यातो दृष्िः सेववत एव वा ॥

पापरोगववनाशाय चातम
ु ाजस्ये ववशेषतः ॥

अश्वत्थं पस्ू र्तं लसक्तं सवजभत


ू सख
ु ावहम ् ॥ २८ ॥

सवाजमयहरं चैव सवजपापौघहाररणम ् ॥

ये नराः कीतजतयष्यंतत नामाप्यश्वत्थवक्ष


ृ र्म ् ॥ २९ ॥

न तेषां यमिोकस्य भयं मागे प्रर्ायते ॥

कंु कुमैश्चंदनैश्चैव सलु िप्तं यश्च कारयेत ॥ ६.२४७.३० ॥

तस्य तापत्रयाभावो वैकंु िे गणता भवेत ् ॥

दःु स्वप्नं दष्ु िचचंताञ्च दष्ु िज्वरपराभवान ् ॥ ३१ ॥

onlinesanskritbooks.com
ववियं नय पापातन वपप्पि त्वं हररवप्रय ॥

मंत्रण
े ानेन ये दे वाः पर्
ू तयष्यंतत वपप्पिम ् ॥ ३२ ॥

ततस्तेषां धमजरार्ो र्ायते वाक्यकारकः ॥

अश्वत्थो वचनेनावप प्रोक्तो ज्ञानप्रदो नण


ृ ाम ् ।१ ३३ ॥

श्रत
ु ो हरतत पापं च र्न्माटद मरणावचध ॥

अश्वत्थसेवनं पण्
ु यं चातुमाजस्ये ववशेषतः ॥ ३४ ।।

सप्ु ते दे वे वक्ष
ृ मध्यमास्थाय भगवान्प्रभःु ॥

र्िं पथ
ृ वीगतं सवं प्रवपबस्न्नव सेवते ॥ ३५ ॥

र्िं ववष्णुर्ि
ज त्वेन ववष्णुरेव रसो महान ् ॥

तस्माद्ववक्ष
ृ गतो ववष्णश्ु चातुमाजस्येऽघनाशनः ॥ ३६ ॥

सवजभत
ू गतो ववष्णरु ाप्याययतत वै र्गत ् ॥

तथाश्वत्थगतं ववष्णंु यो नमस्येन्न नारकी ॥ ३७ ॥

अश्वत्थं रोपयेद्वयस्तु पचृ थव्यां प्रयतो नरः ॥

तस्य पापसहस्राणण ववियं यांतत तत्क्षणात ् ॥ ३८ ॥

अश्वत्थः सवजवक्ष
ृ ाणां पववत्रो मंगिास्न्वतः ॥

मस्ु क्तदो रोवपतो ध्यातश्चातम


ु ाजस्येऽघनाशनः ॥ ३९ ॥

अश्वत्थे चरणं दत्त्वा ब्रह्महत्या प्रर्ायते ॥

तनष्कारणं संकुचथत्वा नरके पच्यते ध्रव


ु म ् ॥ ६.२४७.४० ॥

मि
ू े ववष्णःु स्स्थतो तनत्यं स्कंधे केशव एव च ॥

onlinesanskritbooks.com
नारायणस्तु शाखासु पत्रेषु भगवान्हररः ॥ ४१ ॥

फिेऽच्यत
ु ो न संदेहः सवजदेवःै समस्न्वतः ॥

चातम
ु ाजस्ये ववशेषण
े द्रम
ु पर्
ू ी स मस्ु क्तभाक् ॥ ४२ ॥

तस्मात्सवजप्रयत्नेन सदै वाश्वत्थसेवनम ् ॥

यः करोतत नरो भक्त्या पापं यातत टदनोद्वभवम ् ॥ ४३ ॥

स एव ववष्णुद्रज म
ु एव मत
ू ो महात्मलभः सेववतपण्
ु यमि
ू ः ॥

यस्याश्रयः पापसहस्रहं ता भवेन्नण


ृ ां कामदघ
ु ो गुणाढ्यः ॥ ४४ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
पैर्वनोपाख्यान अश्वत्थमटहमवणजनंनाम सप्तचत्वाररंशदत्त
ु रद्वववशततमोऽध्यायः ॥
२४७ ॥

॥ वाण्यव
ु ाच ॥ ॥

पिाशो हरररूपेण सेव्यते टह परु ाववदै ः ॥

बहुलभह्यप
ुज चारै स्तु ब्रह्मवक्ष
ृ स्य सेवनम ् ॥ १ ॥

सवजकामप्रदं प्रोक्तं महापातकनाशनम ् ॥

त्रीणण पत्राणण पािाशे मध्यमं ववष्णुशावपतम ् ॥ २ ॥

वामे ब्रह्मा दक्षक्षणे च हर एकः प्रकीततजतः ॥

पिाशपात्रे यो भंक्
ु ते तनत्यमेव नरोत्तमः ॥ ३ ॥

अश्वमेधसहस्रस्य फिं प्राप्नोत्यसंशयम ् ॥

चातुमाजस्ये ववशेषण
े भोक्तम
ु ोक्षप्रदं भवेत ् ॥ ४ ॥

onlinesanskritbooks.com
पयसा वाथ दनु धेन रवववारे ऽतनशं यटद ॥

चातुमाजस्येऽचचजतो यैस्तु ते यांतत परमंपदम ् ॥५॥

दृश्यते यटद पािाशः प्रातरुत्थाय मानवैः ॥

नरकानाशु तनधय
ूज गम्यते परमं पदम ् ॥ ६ ॥

पािाशः सवजदेवानामाधारो धमजसाधनम ् ॥

यत्र िोभस्तु तस्य स्यात्तत्र पज्


ू यो महातरुः ॥७॥

यथा सवेषु वणेषु ववप्रो मख्


ु यतमो भवेत ् ॥

मध्ये सवजतरूणां च ब्रह्मवक्ष


ृ ो महोत्तमः ॥८॥

यस्य मि
ू े हरो तनत्यं स्कंधे शि
ू धरःस्वयम ् ॥

शाखासु भगवान्रद्र
ु ः पष्ु पेषु बत्रपरु ांतकः ॥ ९ ॥

लशवः पत्रेषु वसतत फिे गणपततस्तथा ॥

गंगापततस्त्वचायां तु मज्र्ायां भगवा न्भवः ॥ ६.२४८.१० ॥

ईश्वरस्तु प्रशाखासु सवोऽयं हरव्िभः ॥

हरः कपरूज धविो यथावद्ववणणजतः सदा ॥ ११ ॥

तथा ह्ययं ब्रह्मरूपः लसतवणो महाभगः॥

चचंतततो ररपन
ु ाशाय पापसंशोषणाय च ॥ १२ ॥

मनोरथप्रदानाय र्ायते नात्र संशयः ॥

गुरुवारे समायाते चातम


ु ाजस्ये तथैव च ॥ १३ ॥

पस्ू र्तश्च स्तत


ु ो ध्यातः सवजदःु खववनाशकः ॥ १४ ॥

onlinesanskritbooks.com
दे वस्तुत्यो दे वबीर्ं परं यन्मत
ू ं ब्रह्म ब्रह्मवक्ष
ृ त्वमाप्तम ् ॥

तनत्यं सेव्यः श्रद्वधया स्थाणुरूपश्चातुमाजस्ये सेववतः पापहा स्यात ्॥ १५ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशा ययप
ु ाख्याने ब्रह्मनारदसंवादे चातम
ु ाजस्यमाहात्म्ये
पैर्वनोपाख्याने पािाशमटहमवणजनंनामाष्िचत्वाररंशदत्त
ु रद्वववशततमोऽध्यायः ॥ २४८
॥ ॥९॥ ॥

॥ वाण्यव
ु ाच ॥ ॥

तुिसी रोवपता येन गह


ृ स्थेन महाफिा ॥

गह
ृ े तस्य न दाररद्वयं र्ायते नात्र संशयः ॥ १ ॥

तुिस्या दशजनादे व पापरालशतनजवतजते ॥

चश्रयेऽमत
ृ कणोत्पन्ना तुिसी हररव्िभा ॥ २ ॥

वपबन्त्या रुचचरं पानं प्राणणनां पापहाररणी ॥

यस्या रूपे वसे्िक्ष्मीः स्कन्धे सागरसंभवा ॥ ३ ॥

पत्रेषु सततं श्रीश्च शाखासु कमिा स्वयम ् ॥

इस्न्दरा पष्ु पगा तनत्यं फिे क्षीरास्ब्धसंभवा ॥ ४ ॥

तुिसी शष्ु ककाष्िे षु या रूपा ववश्वव्यावपनी ॥

मज्र्ायां पद्वमवासा च त्वचासु च हररवप्रया ॥ ५ ॥

सवजरूपा च सवेशा परमानन्ददातयनी ॥

तुिसी प्राशको मत्यो यमिोकं न गच्छतत । ६ ।

लशरस्था ति
ु सी यस्य न याम्यैरनभ
ु य
ू ते ॥

onlinesanskritbooks.com
मख
ु स्था तुिसी यस्य तनवाजणपददातयनी ॥ ७ ॥

हस्तस्थातुिसीयस्य स तापत्रयवस्र्जतः ॥

ति
ु सी हृदयस्था च प्राणणनां सवजकामदा ॥ ८ ॥

स्कन्धस्था तुिसी यस्य स पापैनज च लिप्यते ॥

कण्िगा तुिसीयस्यर्ीवन्मक्
ु तः सदा टह सः ॥ ९ ॥

तुिसीसंभवं पत्रं सदा वहतत यो नरः ॥

मनसा चचस्न्ततां लसद्वचधं संप्राप्नोतत न संशयः ॥ ॥ ६.२४९.१० ॥

ति
ु सींसवजकायाथजसाचधनीं दष्ु िवाररणीम ् ॥

यो नरः प्रत्यहं लसञ्चेन्न स यातत यमाियम ् ॥ ११ ॥

चातुमाजस्ये ववशेषण
े वस्न्दतावप ववमस्ु क्तदा ॥

नारायणं र्िगतं ज्ञात्वा वक्ष


ृ गतं तथा ॥ १२ ॥

प्राणणनां कृपया िक्ष्मीस्तुिसीवक्ष


ृ माचश्रता ॥

चातम
ु ाजस्ये समायाते ति
ु सी सेववता यटद ॥ १३ ॥

तेषां पापसहस्राणण यांतत तनत्यं सहस्रधा ॥

गोववन्दस्मरणं तनत्यं तुिसीवनसेवनम ् ॥ १४ ॥

ति
ु सीसेचनं दनु धै श्चातम
ु ाजस्येऽततदि
ु भ
ज म् ॥

तुिसीं वद्वजधयेद्वयस्तु मानवो यटद श्रद्वधया ॥ १५ ॥

आिवािांबद
ु ानैश्च पाववतं सकिं कुिम ् ॥

यथा श्रीस्ति
ु सीसंस्था तनत्यमेव टह वद्वजधते ॥ १६ ॥

onlinesanskritbooks.com
तथातथा गह
ृ स्थस्य कामवद्व
ृ चधः प्रर्ायते ॥

ब्रह्मचारी गह
ृ स्थश्च वानप्रस्थो यततस्तथा ॥ १७ ॥

तथा प्रकृतयः सवाजस्ति


ु सीसेवने रताः ॥

श्रद्वधया यटद र्ायन्ते न तासां दःु खदो हररः ॥ १८ ॥

एको हररः सकिवक्ष


ृ गतो ववभातत नानारसैस्तु पररभाववतमतू तजरेव ॥

वक्ष
ृ ाचधवासमगमत्कमिा च दे वी दःु खाटदनाशनकरी सततं स्मत
ृ ाऽवप ॥ १९ ॥

इतत श्रीस्कांदे महापरु ाणएकाशीततसाहस्रयां संटहतायां षष्ि नाग रखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
पैर्वनोपाख्याने ति
ु सीमाहात्म्यवणजनंनामैकोनपञ्चाशदत्त
ु र द्वववशततमोऽध्यायः
॥२४९॥

॥ वाण्यव
ु ाच ॥ ॥

बब्वपत्रस्य माहात्म्यं कचथतंु नैव शक्यते॥

तवोद्वदे शन
े वक्ष्यालम महे न्द्र शण
ृ ु तत्त्वतः ॥१॥

ववहारश्रममापन्ना दे वी चगररसत
ु ा शभ
ु ा ॥

ििािफिके तस्याः स्वेदबबन्दरु र्ायत ॥२॥

स भवान्या ववतनक्षक्षप्तो भत
ू िे तनपपात च ॥

महातरुरयं र्ातो मन्दरे पवजतोत्तमे ॥ ३ ॥

ततः शैिसत
ु ा तत्र रममाणा ययौ पन
ु ः ॥

दृष्ट्वा वनगतं वक्ष


ृ ं ववस्मयोत्फु्ििोचना ॥ ४ ॥

र्यां च ववर्यां चैव पप्रच्छ च सखीद्ववयम ् ॥

onlinesanskritbooks.com
कोऽयं महातरुटदजव्यो ववभातत वनमध्यगः ॥

दृश्यते रुचचराकारो महाहषजकरो ह्ययम ् ॥ ५ ॥

॥ र्योवाच ॥ ॥

दे वव त्वद्वदे हसंभत
ू ो वक्ष
ृ ोऽयं स्वेदबबन्दर्
ु ः ॥

नामाऽस्य कुरु वै क्षक्षप्रं पस्ू र्तः पापनाशनः ॥ ६ ॥

॥ पावजत्यव
ु ाच ॥ ॥

यस्मात्क्षोणीतिं लभत्त्वा ववलशष्िोऽयं महातरुः ॥ ७ ॥

उदततष्ित्समीपे मे तस्माद्वबब्वो भवत्वयम ् ॥

इमं वक्ष
ृ ं समासाद्वय भस्क्ततः पत्रसंचयम ् ॥ ८ ॥

आहररष्यत्यसौ रार्ा भववष्यत्येव भत


ू िे ॥

यः कररष्यतत मे पर्
ू ां पत्रैः श्रद्वधासमस्न्वतः ॥ ९ ॥

यंयं काममलभध्यायेत्तस्य लसद्वचधः प्रर्ायते ॥

यो दृष्ट्वा बब्वपत्राणण श्रद्वधामवप कररष्यतत ॥ ६.२५०.१० ॥

पर्
ू नाथाजय ववधये धनदाऽहं न संशयः ॥

पत्राग्रप्राशने यस्तु कररष्यतत मनो यटद ॥

तस्य पापसहस्राणण यास्यंतत ववियं स्वयम ॥ ११ ॥

लशरः पत्राग्रसंयक्
ु तं करोतत यटद मानवः ॥

न याम्या यातना ह्यस्य दःु खदात्री भववष्यतत ॥ १२ ॥

इत्यक्
ु त्वा पावजती हृष्िा र्गाम भवनं स्वकम ् ॥

onlinesanskritbooks.com
सखीलभः सटहता दे वी गणैरवप समस्न्वता ॥ १३ ॥

॥ वाण्यव
ु ाच ॥ ॥

अयं बब्वतरुः श्रेष्िः पववत्रः पापनाशनः ॥

तस्य मि
ू े स्स्थता दे वी चगररर्ा नात्र संशयः ॥ १४ ॥

स्कन्धे दाक्षायणी दे वी शाखासु च महे श्वरी ॥

पत्रेषु पावजती दे वी फिे कात्या यनी स्मत


ृ ा ॥ १५ ॥

त्वचच गौरी समाख्याता अपणाज मध्यव्किे ॥

पष्ु पे दग
ु ाज समाख्याता उमा शाखांगकेषु च ॥ १६ ॥

कण्िकेषु च सवेषु कोियो नवसंख्यया ।

शक्तयः प्राणणरक्षाथं संस्स्थता चगररर्ाऽऽज्ञया ॥१७ ॥

तां भर्ंतत सप
ु त्रैश्च पर्
ू यंतत सनातनीम ् ॥

यंयं कामयते कामं तस्य लसद्वचधभजवेद्वध्रव


ु म ्॥ १८ ॥

महे श्वरी सा चगररर्ा महे श्वरी ववशद्व


ु धरूपा र्नमोक्षदात्री॥

हरं च दृष्ट्वाथ पिाशमाचश्रतं स्विीिया बब्ववपश्ु चकार सा ॥ १९ ॥

इतत श्रीस्कांदेमहापरु ाण एकाशीततसाहस्रयां सटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातु माजस्यमाहात्म्ये
पैर्वनोपाख्याने बब्वोत्पवत्तवणजनंनाम पञ्चाशदत्त
ु रद्वववशततमोऽध्यायः ॥२५०॥। ॥ अ

॥ गािव उवाच ॥ ॥

इत्यक्
ु त्वाऽऽकाशर्ावाणी ववरराम शभ
ु प्रदा ॥

onlinesanskritbooks.com
तेऽवप दे वास्तदाश्चयं महद्वदृष्ट्वा महाडताः ॥ १ ॥

चतुष्ियं च वक्ष
ृ ाणां चातुमाजस्ये समागते ॥

अपर्
ू यंश्च ववचधवदै क्यभावेन शद्र
ू र् ॥ २ ॥

चातुमाजस्येऽथ संपण
ू े दे वो हररहरात्मकः ॥

प्रसन्नस्तानव
ु ाचाथ भक्त्या प्रत्यक्षरूपधक
ृ ् ॥ ३ ॥

यय
ू ं गच्छत दे वेश महा डतपरायणाः ॥

भंक्
ु त स्वान्स्वांश्चाचधकारान्मया ते दानवा हताः ॥ ४ ॥

इत्यक्
ु त्वा दे वदे वेशावैक्यरूपधरौ यदा ॥

गणानां दे वतानां च बद्व


ु चधं तनभेदतां तदा ॥ ५ ॥

नयन्तौ तौ तदा चेशा बभव


ू तुरररन्दमौ॥

तेऽवप दे वा तनराबाधा हृष्िचचत्ता ह्यभेदतः ॥ ६ ॥

प्रययःु स्वांश्चाचधकारास्न्वमानगण कोटिलभः ॥

॥ गािव उवाच ॥ ॥

तथा तत्रावप ते दे वाः पावजत्याः शापमोटहताः ॥ ७ ॥

स्तुत्वा तां बब्वपत्रैश्च पर्


ू तयत्वा महे श्वरीम ् ॥

प्रसन्नवदनां स्तत्ु वा प्रणणपत्य पन


ु ःपन
ु ः ॥ ८ ॥

सा प्रोवाच ततो दे वास्न्वश्वमाता तु संस्तुता ॥

मम शापो वथ
ृ ा नैव भववष्यतत सरु ोत्तमाः ॥ ९ ॥

तथावप कृतपापानां करवाणण कृपां च वः ॥

onlinesanskritbooks.com
स्वगे दृषन्मया नैव भववष्यथ सरु ोत्तमाः ॥ ६.२५१.१० ॥

मत्यजिोकं च संप्राप्य प्रततमासु च सवजशः ॥

सवे दे वाश्च वरदा िोकानां प्रभववष्यथ ॥ ११ ॥

पाणणग्रहे ण ववटहता ये कुमाराः कुमाररकाः ॥

तेषांतेषां प्रर्ाश्चैव भववष्यथ न संशयः ॥ १२ ॥

इत्यक्
ु त्वा सा भगवती दे वतानां वरप्रदा ॥

ववष्णंु महे श्वरं चैव प्रोवाच कुवपता भश


ृ म ् ॥ १३ ॥

दे वास्तस्या भयान्नष्िा मत्येषु प्रततमां गताः ॥

भक्तानां मानसं भावं परू यन्तः सस


ु ंस्स्थताः ।। १४ ॥

यस्माद्वववष्णो महे शानस्त्वयाऽवप न तनषेचधतः ॥

तस्मात्त्वमवप पाषाणो भववष्यलस न संशयः ॥ १५ ॥

हरोऽप्यश्ममयं रूपं प्राप्य िोकववगटहजतम ् ॥

लिंगाकारं ववप्रशापान्महद्वदःु खमवाप्स्यतत ॥ १६ ॥

तच्ुत्वा भगवास्न्वष्णःु पावजतीमनक


ु ू ियन ् ॥

उवाच प्रणतो भत्ू वा हरभायां महे श्वरीम ् ॥ १७ ॥

॥ श्रीववष्णरु
ु वाच ॥ ॥

महाडते महादे वव महादे ववप्रया सदा ॥

त्वं टह सत्त्वरर्ःस्था च तामसी शस्क्तरुत्तमा ॥ १८ ॥

मात्रात्रयसमोपेता गण
ु त्रयववभाववनी ॥

onlinesanskritbooks.com
मायादीनां र्तनत्री त्वं ववश्वव्यापकरूवपणी ॥ १९ ॥

वेदत्रयस्तुता त्वं च साध्यारूपेण राचगणी ॥

अरूपा सवजरूपा त्वं र्नसन्तानदातयनी ॥ ६.२५१.२० ॥

फिवेिा महाकािी महािक्ष्मीः सरस्वती ॥

ओंकारश्च वषट्कारस्त्वमेव टह सरु े श्वरर ॥ २१ ॥

भत
ू धाबत्र नमस्तेऽस्तु लशवायै च नमोऽस्तु ते ॥

राचगण्यै च ववराचगण्यै ववकरािे नमः शभ


ु े ॥ २२ ॥

एवं स्तत
ु ा प्रसन्नाक्षी प्रसन्नेनांतरात्मना ॥

उवाच परमोदारं लमथयारोषयत


ु ं वचः ॥ २३ ॥

मच्छापो नाऽन्यथा भावी र्नादज न तवाप्ययम ् ॥

तत्राऽवप संस्स्थतस्त्वं टह योगीश्वरववमस्ु क्तदः ॥ २४ ॥

कामप्रदश्च भक्तानां चातुमाजस्ये ववशेषतः ॥

तनम्नगा गंडकीनाम ब्रह्मणो दतयता सत


ु ा ॥ २५ ॥

पाषाणसारसंभत
ू ा पण्
ु यदात्री महार्िा ॥

तस्याः सवु वमिे नीरे तव वासो भववष्यतत ॥ २६ ॥

चतवु वंशततभेदेन परु ाणज्ञैतनजरीक्षक्षतः ।

मख
ु े र्ांबन
ू दं चैव शािग्रामः प्रकीततजतः ॥ २७ ॥

वत्ति
ुज स्तेर्सः वपंडः चश्रया यक्
ु तो भववष्यलस ॥

सवजसामथयजसंयक्
ु तो योचगनामवप मोक्षदः ॥ २८ ॥

onlinesanskritbooks.com
ये त्वां लशिागतं ववष्णंु पर्
ू तयष्यंतत मानवाः ॥

तेषां सचु चस्न्ततां लसद्वचधं भक्तानां संप्रयच्छलस ॥ २९ ॥

लशिागतं च दे वेशं ति
ु स्या भस्क्त तत्पराः ॥

पर्
ू तयष्यंतत मनर्
ु ास्तेषां मस्ु क्तनज दरू तः ॥ ६.२५१.३० ॥

लशिास्स्थतं च यः पश्येत्त्वां ववष्णंु प्रततमागतम ् ॥

सच
ु क्रांककतसवांगं न स गच्छे द्वयमाियम ् ॥ ३१ ॥

॥ गािव उवाच ॥ ॥

इतत ते कचथतं सवं शािग्रामस्य कारणम ् ॥

यथा स भगवास्न्वष्णःु पाषाणत्वमप


ु ा गतः ॥ ३२ ॥

गोववन्दोऽवप महाशापं िब्ध्वा स्वभवनं गतः ॥

पावजती च महे शानं कुवपता प्रणमयय च ॥ ३३ ।

एवं स एव भगवान्भवभत
ू भव्यभत
ू ाटदकृत्सकिसंस्स्थततनाशनांकः ॥

सोऽवप चश्रया सह भवोऽवप चगरीशपत्र्ु या साद्वजधं चतुषुज च द्रम


ु ेषु तनवासमाप ॥ ३४ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्िे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातम
ु ाजस्यमाहात्म्ये पैर्
वनोपाख्याने ववष्णुशापोनामैकपञ्चाशदत्त
ु रद्वववशततमोऽध्यायः ॥ २५१ ॥

॥ शद्र
ू उवाच ॥ ॥

महदाश्चयजमेतद्वचध यत्सरु ा वक्ष


ृ रूवपणः ॥

चातुमाजस्ये समायाते सवजवक्ष


ृ तनवालसनः ॥ १ ॥

भगवन्के सरु ास्ते तु केषक


ु े षु तनवालसनः ॥

onlinesanskritbooks.com
एतद्वववस्तरतो ब्रटू ह ममानग्र
ु हकाम्यया ॥ २ ॥

॥ गािव उवाच ॥ ॥

अमत
ृ ं र्िलमत्याहुश्चातम
ु ाजस्ये तटदच्छया ॥

िीिया ववधत
ृ ं दे वःै वपबंतत द्रम
ु दे वताः ॥ ३ ॥

तस्य पानान्महातस्ृ प्तर्ाजयते नाऽत्र संशयः ॥

बिं तेर्श्च कांततश्च सौष्िवं िघवु वक्रमः ॥ ४ ॥

गुणा एते प्रर्ायन्ते पानात्कृष्णांशसंभवात ् ॥

तनत्यामत
ृ स्यपानेन बिं स्व्पं प्रर्ायते ॥ ५ ॥

भोर्नं तत्प्रशंसंतत तनत्यमेतन्न संशयः ॥

तस्माच्चतुषुज मासेषु वपबस्न्त र्िमेव टह ॥ ६॥

वक्ष
ृ स्थाः वपतरो दे वाः प्राणणनां टहत काम्यया ॥

वक्ष
ृ ाणां सेवनं श्रेष्िं सवजमासेषु सवजदा ॥ ७ ॥

चातम
ु ाजस्ये ववशेषण
े सेववताः सौख्यकारकाः ॥

ततिोदकेन वक्ष
ृ ाणां सेचनं सवजकाम दम ् ॥ ८ ॥

क्षीरवक्ष
ृ ाः क्षीरयक्
ु तैस्तोयैः लसक्ताः शभ
ु प्रदाः ॥

चतष्ु ियं च वक्ष


ृ ाणां यच्चोक्तं पव
ू त
ज ो मया ॥ ९ ॥

चातुमाजस्ये ववशेषण
े सवजकाम फिप्रदम ् ॥

ब्रह्मा तु विमाचश्रत्य प्राणणनां स वरप्रदः ॥ ६.२५२.१० ॥

साववत्रीं ततिमास्थाय पववत्रं श्वेतभष


ू णम ् ॥

onlinesanskritbooks.com
सप्ु ते दे वे ववशेषण
े ततिसेवा महाफिा ॥ ११ ॥

ततिाः पववत्रमतुिं ततिा धमाजथस


ज ाधकाः ॥

ततिा मोक्षप्रदाश्चैव ततिाः पापापहाररणः ॥ १२ ॥

ततिा ववशेषफिदास्स्तिाः शत्रवु वनाशनाः ।

ततिाः सवेषु पण्


ु येषु प्रथमं समद
ु ाहृताः ॥ १३ ॥

न ततिा धान्यलमत्याहुदेवधान्यलमतत स्मत


ृ म् ॥

तस्मात्सवेषु दानेषु तति दानं महोत्तमम ् ॥ १४ ॥

कनकेन यत
ु ा येन ततिादत्तास्तु शद्र
ू र् ॥

ब्रह्महत्याटदपापानां ववनाशस्तेन वै कृतः ॥ १५ ॥

साववत्री च ततिाः प्रोक्ता सवजकायाजथस


ज ाधकाः ॥

ततिैस्तु तपजणं कुयाजच्चातम


ु ाजस्ये ववशेषतः ॥ १६ ॥

ततिानां दशजनं पण्


ु यं स्पशजनं सेवनं तथा ॥

हवनं भक्षणं चैव शरीरोद्ववत्तजनं तथा ॥ १७ ॥

सवजथा ततिवक्ष
ृ ोऽयं दशजनादे व पापहा ॥

चातुमाजस्ये ववशेषण
े सेववतः सवजसौख्यदः ॥ १८ ॥

महे न्द्रो यवमा स्थाय स्स्थतो भत


ू टहते रतः ॥

यवस्य सेवनं पण्


ु यं दशजनं स्पशजनं तथा ॥ १९ ॥

यवैस्तु तपजणं कुयाजद्वदे वानां दत्तमक्षयम ् ॥

प्रर्ानां पतयः सवे चत


ू वक्ष
ृ मपु ाचश्रताः ॥ ६.२५२.२० ॥

onlinesanskritbooks.com
गन्धवाज मियं वक्ष
ृ मगरु
ु ं गणनायकः ॥

समद्र
ु ा वेतसं वक्ष
ृ ं यक्षा पन्
ु नागमेव च ॥ २१ ॥

नागवक्ष
ृ ं तथा नागाः लसद्वधाः कंकोिकं द्रम
ु म् ॥

गुह्यकाः पनसं चैव ककन्नरा मररचं चश्रताः ॥ २२ ॥

यष्िीमधु समाचश्रत्य कन्दपोऽभद्व


ू व्यवस्स्थतः ॥

रक्तांर्नं महावक्ष
ृ ं वस्ह्नराचश्रत्य ततष्ितत ॥ २३ ॥

यमो ववभीतकं चैव बकुिं नैऋजताचधपः ॥

वरुणः खर्रुज ीवक्ष


ृ ं पग
ू वक्ष
ृ ं च मारुतः ॥ २४ ॥

धनदोऽक्षोिकं वक्ष
ृ ं रुद्राश्च बदरीद्रम
ु म ्॥

सप्तषीणां महातािा बहुिश्चामरै वत


जृ ः ॥ २५ ॥

र्ंबम
ू ेघःै पररवत
ृ ः कृष्णवणोऽघनाशनः ॥

कृष्णस्य सदृशो वणजस्तेन र्ंबू नगोत्तमः ॥ २६ ॥

तत्फिैवाजसद
ु े वस्तु प्रीतो भवतत दानतः ॥

र्ंबव
ू क्ष
ृ ं समाचश्रत्य कुवंतत द्वववर्भोर्नम ् ॥ २७ ॥

तेषां प्रीतो हररदज द्वयात्पु रुषाथजचतष्ु ियम ्॥

चातम
ु ाजस्ये समायाते सप्ु ते दे वे र्नादज ने ॥ २८ ॥

ब्राह्मणान्भोर्येद्वयस्तु सपत्नीकाञ्छुचचः स्स्थतः ॥

तेन नारायणस्तष्ु िो भवे ्िक्ष्मीसहायवान ् ॥ २९ ॥

िक्ष्मीनारायणप्रीत्यै वस्त्रािंकरणैः शभ
ु ःै ॥

onlinesanskritbooks.com
पररधाय सपत्नीकः कृतकृत्यो भवेन्नरः ॥ ६.२५२.३० ॥

यद्राबत्रबत्रतयेनव
ै विा शोकभवेन च ॥

फिं संर्ायते तच्च र्ंबन


ु ा द्वववर्भोर्नात ् ॥ ३१ ॥

तस्स्मस्न्दने एकभक्
ु तं कारयेत्कृत्यकृत्तदा ॥

बहुना च ककमक्
ु तेन र्ंबव
ू क्ष
ृ प्रपर्
ू नात ् ॥ ३२ ॥

पत्र
ु पौत्रधनैयक्
ुज तो र्ायते नात्र संशयः ॥

र्ंबम
ू ेघःै पररवत
ृ ा ववद्वयत
ु ाऽशोक एव च ॥ ३३ ॥

वसलु भः स्वीकृतो तनत्यं वप्रया िश्च महानगः ॥

आटदत्यैस्तु र्पावक्ष
ृ ो ह्यस्श्वभ्यां मदनस्तथा ॥ ३४ ॥

ववश्वेलभश्च मधक
ू श्च गुनगुिः वपलशताशनैः ॥

सय
ू ेणाकजः पववत्रेण सोमे नाथ बत्रपत्रकः ॥ ३५ ॥

खटदरो भलू मपत्र


ु ण े अपामागो बध
ु ेन च ॥

अश्वत्थो गरु
ु णा चैव शक्र
ु े णोदम्
ु बरस्तथा ॥ ३६ ॥

शमी शनैश्चरे णाथ स्वीकृता शद्र


ू र्ाततलभः॥

राहुणा स्वीकृता दव
ू ाज वपतॄणां तपजणोचचता॥३७॥

ववष्णोश्च दतयता तनत्यं चातम


ु ाजस्ये ववशेषतः॥

केतुना स्वीकृतो दभो याक्षज्ञकेयो महाफिः॥३८॥

ववना येन शभ
ु ं कमज संपण
ू ं नैव र्ायते॥

पववत्राणां पववत्रं यो मङ्गिानां च मङ्गिम ्॥३९॥

onlinesanskritbooks.com
मम
ु ष
ू ण
ूज ां मोक्षरूपो धरासंस्थो महाद्रम
ु ः ॥

अस्स्मन्वसंतत सततं ब्रह्मववष्णलु शवाः सदा ॥ ६.२५२.४० ॥

मि
ू े मध्ये तथाऽग्रे च यस्य नामावप तस्ृ प्त दम ् ॥

अन्येऽवप दे वा वक्ष
ृ ांस्तानचधचश्रत्य महाद्रम
ु ाः ॥ ४१ ॥

प्रवत्तंते टह मासेषु चतष


ु ुज च न संशयः ॥

चातुमाजस्ये दे वपत्न्यः सवाज व्िीसमाचश्र ताः ॥ ४२ ॥

प्रयच्छं तत नण
ृ ां कामान्वांतछतान्सेववता अवप ॥

तस्मात्सवाजत्मभावेन वपप्पिो येन सेववतः ॥ ४३ ॥

सेववताः सकिा वक्ष


ृ ा श्चातुमाजस्ये ववशेषतः ॥

तुिसी सेववता येन सवजव्यश्च सेववताः ॥ ४४ ॥

आप्यातयतं र्गत्सवजमाब्रह्मस्तंबसेववतम ् ॥

चातुमाजस्ये गह
ृ स्थेन वानप्रस्थेन वा पन
ु ः ॥ ४५॥

ब्रह्मचाररयततभ्यां च सेववता मोक्षदातयनी ॥

एतेषां सवजवक्ष
ृ ाणां छे दनं नैव कारयेत ् ॥ ४६ ॥

चातुमाजस्ये ववशेषण
े ववना यज्ञाटदकारणम ्॥

एतदक्
ु तमशेषण
े यत्पष्ृ िोऽहलमह त्वया ॥ ४७ ॥

यथा वक्ष
ृ त्वमापन्ना दे वाः सवेऽवप शद्र
ू र् ॥ ४८ ॥

अश्वत्थमेकं वपचम
ु न्दमेकं न्यग्रोधमेकं दश ततवत्तडीश्च ॥

कवपत्थबब्वामिकीत्रयं च एतांश्च दृष्ट्वा नरकं न पश्येत ् ॥ ४९ ॥

onlinesanskritbooks.com
सवे दे वा ववश्ववक्ष
ृ ेशयाश्च कृष्णा धारा कृष्णमध्याग्रकाश्च ॥

यस्स्मन्दे वे सेववते ववश्वपज्


ू ये सवं तप्ृ तं र्ायते ववश्वमेतत ् ॥६.२५२.५० ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातम
ु ाजस्यमाहात्म्ये
वक्ष
ृ माहात्म्यकथनं नाम द्वववपञ्चाशदत्त
ु रद्वववशततमो ऽध्यायः ॥ २५२ ॥ छ ॥

॥ शद्र
ू उवाच ॥ ॥

पावजतीकुवपता दे वी कथं दे वेन शलू िना ॥

प्रसादं च गता शप्त्वा यत्कोपात्क्षुभ्यते र्गत ् ॥ १ ॥

कथं स भगवान्रद्र
ु ो भायाजशापमवाप ह ॥

वैकृतं रूपमासाद्वय पन
ु टदज व्यं वपःु चश्रतः ॥ २ ॥

॥ गािव उवाच ॥ ॥

दे वा रूपाण्यदृश्यातन कृत्वा दे व्या महाभयात ्॥

मनष्ु यिोके सकिे प्रततमासु च संस्स्थताः ॥ ३ ॥

तेषामवप प्रसन्ना साऽनग्र


ु हं समप
ु ाकरोत ् ॥

ववष्णुस्तुता महाभागा ववश्वमाताऽघनालशनी ॥ ४ [।

तेषां बिाच्च पावजत्याः शापभारे ण यस्न्त्रतः ॥

तां तनत्यमेवानन
ु यन्नच
ृ े सोवाच शंकरम ् ॥ ५ ॥

एते दे वा ववश्व पज्


ू या ववश्वस्य च वरप्रदाः ॥

मत्प्रसादाद्वभववष्यंतत भस्क्ततस्तोवषता नरै ः ॥ ६ ॥

त्वामत
ृ े मम कमेदं कृतं साधवु वतनस्न्दतम ् ॥

onlinesanskritbooks.com
वेद्वयां वववाह कािे च प्रत्यक्षं सवजसाक्षक्षकम ् ॥ ७ ॥

यत्सप्तमंडिानां च गमनं च करापजणम ् ॥

वस्ह्नश्च वरुणः कृष्णो दे वताश्च सव्िभाः ॥ ८ ॥

चतुटदज क्ष्वंग संयक्


ु ता दे वब्राह्मणसंयत
ु ाः ॥

एतेषामग्रतो टदब्यं कृत्वा त्वं र्नसंसटद ॥ ९ ॥

प्रमादात्सत्त्वमापन्नो व्यलभचारं कथं कृथाः ॥

गुरुवोऽवप न सन्मागे प्रवत्तंते र्नौघवत ् ॥ ६.२५३.१० ॥

तनग्राह्याः सवजिोकेषु प्रबद्व


ु धैः श्रय
ू ते श्रत
ु ौ ॥

पत्र
ु ण े ावप वपता शास्यः लशष्येणावप गुरुः स्वयम ् ॥ ११ ॥

क्षबत्रयैब्राजह्मणः शास्यो भायजया च पततस्तथा ॥

उन्मागजगालमनं श्रेष्िमवप वेदान्तपारगम ् ॥ १२ ॥

नीचैरवप प्रशास्येत श्रतु तराह सनातनी ॥

सन्मागज एव सवजत्र पज्


ू यते नापथः क्वचचत ् ॥ १३ ॥

येन स्वकुिर्ो धमजस्त्यक्तः स पतततो भवेत ् ॥

मत
ृ श्च नरकं प्राप्य दःु खभारे ण यज्
ु यते ॥ ॥ १४ ॥

धमं त्यर्तत नास्स्तक्याज्ज्ञाततभेदमप


ु ागतः ॥

स तनग्राह्यः सवजिोकैमजनध
ु मजपरायणैः ॥ १५ ॥

कुिधमाजञ्ज्ञाततधमाजन्दे शधमाजन्महे श्वर ॥

ये त्यर्ंतत च तेऽवश्यं कुिाच्च पततता र्नाः ॥ १६ ॥

onlinesanskritbooks.com
अस्ननत्यागो डतत्यागो वचनत्याग एव च ॥

धमजत्यागो नैव कायजः कुवजन्पततत एव टह ॥ ॥ १७ ॥

न वपता न च ते माता न भ्ाता स्वर्नोऽवप च ॥

पश्यते तव वातां च अस्पश्ृ यस्त्वमदस्न्वषम ् ॥ १८ ॥

अस्स्थमािाचचताभस्म र्िाधारी कुचैिवान ् ॥

चपिो मक्
ु तमयाजदस्तस्थंु नाहजलस मेऽग्रतः ॥ १९ ॥

अब्रह्मण्योऽडती लभक्षुदज ष्ु िात्मा कपिी सदा ॥

नाहजलस त्वं मम परु ः संभाषतयतम


ु ीश्वर ॥ ६.२५३.२० ॥

एवं सा रुदती दे वी बाष्पव्याकुििोचना ॥

महादःु खयत
ु ैवासीद्वदे वश
े ऽे नन
ु यत्यवप ॥ २१ ॥

पन
ु रे व प्रकुवपता हरं प्रोवाच भालमनी ॥

तवार्जवं न हृदये काटिन्यं वेद्वलम तनत्यदा ॥ २२ ॥

ब्राह्मणैस्त्वासरु ै रुक्तं तन्मष


ृ ा प्रततभातत मे ॥

यस्मान्मतय महादष्ु िभाव एव कृतस्त्वया ॥ २३ ॥

ब्राह्मणा वंचचता यस्माद्वब्राह्मणैस्त्वं हतनष्यसे ॥

एवमक्
ु त्वा भगवती पन
ु राह न ककञ्चन ॥ २४ ॥

ईशः प्रसन्नवदनामप
ु चारै रथाकरोत ् ॥

शनैनीततमयैवाजक्यैहेतम
ु द्वलभमजहेश्वरः ॥ २५ ॥

प्रसन्निोचनां ज्ञात्वा ककंचचत्प्राह हरस्ततः ॥

onlinesanskritbooks.com
कोपेन किष
ु ं वक्त्रं पण
ू च
ज न्द्र समप्रभम ् ॥ २६ ॥

कस्मात्त्वं कुरुषे भद्रे यक्


ु तमेव वचो न ते ॥

सवजभत
ू दया कायाज प्राणणनां टह टहतेच्छया ॥ २७ ॥

यद्वयपीष्िो टह यस्याथो न कायं परपीडनम ् ॥

र्गत्सवं सत
ु प्रायं तवास्स्त वरवणणजतन ॥ २८ ॥

र्गत्पज्
ू या त्वमेवक
ै ा सवजरूपधरानघे ॥

मया यटद कृतं कमाजवद्वयं दे व टहताय वै ॥ २९ ॥

तथाप्येवं तव सत
ु ो भववष्यतत न संशयः ॥

अथवा मम सवेभ्यः प्राणेभ्योऽवप गरीयसी ॥ ६.२५३.३० ॥

यटदच्छलस तथा कुयां तथा तव मनोरथान ्॥

प्रसन्नवदना भत्ू वा कथयस्व वरानने ॥ ३१ ॥

इत्यक्
ु ता सा भगवती पन
ु राह महे श्वरम ् ॥

चातम
ु ाजस्ये च संप्राप्ते महाडत धरो यटद ॥ ३२ ॥

दे वतानां च प्रत्यक्षं तांडवं नतजसे यटद ॥

पारतयत्वा डतं सम्यनब्रह्मचयं महे श्वर ॥ ३३ [।

मत्प्रीत्यै यटद दे हाथं वैष्णवं च प्रयच्छलस ॥

शापस्यानग्र
ु हं कुयां प्रसववदना सती ॥ ३४ ॥

नान्यथा मम चचत्तं त्वां ववश्वासमनग


ु च्छतत ॥

तच्ुत्वा भगवांस्तष्ु िस्तथेतत प्रत्यव


ु ाच ताम ् ॥ ३५ ॥

onlinesanskritbooks.com
सावप हृष्िा भगवती शापस्यानग्र
ु हे वत
ृ ा ॥ ३६ ॥

इदं परु ाणं मनर्


ु ः शण
ृ ोतत श्रद्वधायक्
ु तो भेदबद्व
ु ध्या दृढत्वम ् ॥

तस्या वश्यं र्ीववतं सवजलसद्वधं मत्याजः सत्यात्तच्रयत्वं प्रयांतत ॥ ३७ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
शंकरकृतपावजत्यनन
ु यो नाम बत्रपंचाशदत्त
ु रद्वववशततमोऽध्यायः ॥ ॥ २५३ ॥ ॥ ध ॥ ॥
शद्र
ू उवाच ॥ ॥

इदमाश्चयजरूपं मे प्रततभातत वचस्तव ॥

यद्वयवप स्यान्महाक्िेशो वदतस्तव सड


ु त ॥ १ ॥

तथावप मम भानयेन मत्पण्


ु यैमद्व
ज गहृ ं गतः ॥

न तप्ृ ये त्वन्मख
ु ांभोर्ाच्च्यत
ु ं वाक्यामत
ृ ं पन
ु ः ॥ २ ॥

वपबन्गौरीकथाख्यानं ववशेषगण
ु परू रतम ् ॥

कथं महे श्वरो नत्ृ यं चकार सरु संवत


ृ ः ॥ ३ ॥

चातुमाजस्ये कथं र्ातं कक ग्राह्यं डतमच्


ु यते ॥

अनग्र
ु हं कृतवती सा कथं को ह्यनग्र
ु हः ॥ ४ ॥

एतद्वववस्तरतो ब्रटू ह पच्ृ छतो मे द्वववर्ोत्तम ॥

भगवान्पज्
ू यते िोके ममानग्र
ु हकारकः ॥ ५ ॥

प्रसन्नवदनो भत्ू वा स्वस्थः कथय सड


ु त ॥

गािवश्चावप तच्ुत्वा पन
ु राह प्रहृष्िवान ् ॥ ६ ॥

॥ गािव उवाच ॥ ॥

onlinesanskritbooks.com
इततहासलममं पण्
ु यं कथयालम तवानघ ॥

शण
ृ ुष्वावटहतो भत्ू वा यज्ञायत
ु फिप्रदम ्॥ ७ ॥

चातम
ु ाजस्येऽथ संप्राप्ते हरो भस्क्तसमस्न्वतः ॥

ब्रह्मचयजडतपरः प्रहृष्िवदनोऽभवत ् ॥ ८ ॥

दे वतानां च संक्पं महषीणां चकार ह ॥

समागत्य ततो दे वा मन्दराचिमास्स्थताः ॥ ९ ॥

प्रणम्य ते महे शानं तस्थःु प्रांर्ियोऽग्रतः ॥

तानव
ु ाच सरु ान्सवाजन्हरो दृष्ट्वा समागतान ्॥६.२५४.१० ॥

पावजत्यालभटहतं प्राह कस्स्मन्कायांतरे सतत ॥

मया तनयक्
ु तेऽलभनये यत्र साहाययकाररणः ॥ ११ ॥

भवंस्त्वंद्रपरु ोगाश्च चातम


ु ाजस्ये समागते ॥

ते तथोचश्ु च संहृष्िा नमस्कृत्य च शलू िनम ् ॥ १२ ॥

स्वंस्वं भवनमार्नमवु वजमानैः सय


ू स
ज स्न्नभैः ॥

तथाऽऽषाढे शक्
ु िपक्षे चतुदजश्यां महे श्वरः ॥ १३ ॥

प्रनत्तजतयतम
ु ारे भे भवानीतोषणाय च ॥

मंदरे पवजतश्रेष्िे तत्र र्नमम


ु ह
ज षजयः ॥ १४ ॥

नारदो दे विो व्यासः शक


ु द्ववैपायनादयः ॥

अंचगराश्च मरीचचश्च कदज मश्च प्रर्ापततः ॥ १५ ॥

कश्यपो गौतमश्चाबत्रवजलसष्िो भग
ृ रु े व च ॥

onlinesanskritbooks.com
र्मदस्ननस्तथोत्तंको रामो भागजव एव च ॥ १६ ॥

अगस्त्यश्च पि
ु ोमा च पि
ु स्त्यः पि
ु हस्तथा ॥

प्रचेताश्च क्रतश्ु चैव तथैवान्ये महषजयः ॥ १७ ॥

लसद्वधा यक्षाः वपशाचाश्च चारणाश्चारणैः सह ॥

आटदत्या गुह्यकाश्चैव सा ध्याश्च वसवोऽस्श्वनौ ॥ १८ ॥

एते सवे तथेन्द्राद्वया ब्रह्मववष्णुपरु ोगमाः ॥

समार्नमम
ु ह
ज े शस्य नत्ृ यदशजनिािसाः ॥ १९ ॥

ततो गणा नंटदमख


ु ा रत्नातन प्रददस्
ु तथा ॥

भष
ू णातन च वासांलस मन्
ु याटदभ्यो यथाक्रमम ् ॥ ६.२५४.२० ॥

ततो वाद्वयसहस्रेषु वाटदत्रेषु समंततः ॥

सवपर्य
ज ेतत चैवोक्ता भगवा न्डतमाटदशत ्॥ २१ ॥

भवानी हृष्िहृदया महादे वं व्यिोकयत ् ॥

र्या च ववर्या चैव र्यन्ती मंगिारुणा ॥ २२ ॥

चतुष्ियसखीमध्ये ववर रार् शभ


ु ानना ॥

तस्याः सास्न्नध्ययोगेन र्गद्वभातत गुणोत्तरम ् ॥ २३ ॥

यस्याः शरीरर्ा शोभा वणणजतंु नैव शक्यते ॥

ईशोऽवप गणकोिीलभनाज नावक्त्त्रालभरीक्षक्षतः ॥ २४ ॥

वपशाचभत
ू संघश्ै च वत
ृ ः परमशोभनः ॥

स्वणजवेत्रधरो नन्दी बभौ कवपमख


ु ोऽग्रतः ॥ २५ ॥

onlinesanskritbooks.com
ववद्वयाधराश्च गंधवाजस्श्च त्रसेनादयस्तथा ॥

चचत्रन्यस्ता इव बभस्
ु तत्र नागा मन
ु ीश्वराः ॥ २६ ॥

श्रीरागप्रमख
ु ा रागास्तस्य पत्र
ु ा महौर्सः ॥

अमत्त
ू ाजश्चैव ते पत्र
ु ा हरदे व समद्व
ु भवाः ॥ २७ ॥

एकैकस्य च षड्भायाजः सवाजसां च वपतामहः ॥

तालभः सहै व ते रागा िीिावपध


ु रज ास्तथा ॥ २८ ॥

प्रादब
ु भ
ज व
ू ःु सहसा चचंतततास्तेन शंभन
ु ा ॥

तेषां नामातन ते वस्च्म शण


ृ ष्ु व त्वं महाधन ॥ २९ ॥

श्रीरागः प्रथमः पत्र


ु ईश्वरस्य ववमोहनः ॥

आसां चक्रे भ्व


ु ोमजध्ये परब्रह्म प्रदायकः ॥ ६.२५४.३० ॥

तन्मध्यश्चैव माहे शात्समद्व


ु भतू ो गणोत्तमः ॥

द्वववतीयोऽथ वसन्तोऽभत्ू कटिदे शान्महायशाः ॥ ३१ ॥

महदं कश्च भत
ू ानां चक्राच्चैव ववशद्व
ु चधतः ॥

पंचमस्तु तत
ृ ीयोऽभत्ू सत
ु ो ववश्वववभष
ू णः ॥ ३२ ॥

महे श्वरहृदो र्ातं चक्रं चैवमनाहतम ् ॥

नासादे शात्समद्व
ु भतू ो भैरवो भैरवः स्वयम ्॥ ॥ ३३ ॥

मणणपरू कनामेदं चक्रं तद्वचध ववमस्ु क्तदम ् ॥

पंचाशच्च तथा वणाज अंका नाम महे श्वरात ् ॥ ३४ ॥

राशयो द्ववादश तथा नक्षत्राणण तथैव च ॥

onlinesanskritbooks.com
स्वाचधष्िानसमद्व
ु भतू ा र्गद्वबीर्समस्न्वताः ॥ ३५ ॥

क्षणेन वद्व
ृ चधमायांतत ततो रे तः प्रवतजते ॥

रे तसस्तु र्गत्सष्ृ िं तदीशर्ननेंटद्रयम ् ॥ ३६ ॥

आधाराच्च महान्षष्िो निो नारायणोऽभवत ् ॥

महे शव्िभः पत्र


ु ो नीिो ववष्णुपराक्रमः ॥ ३७ ॥

एते मतू तजधरा रागा र्ाता भायाजसहातयनः ॥

भायाजस्तेषां समद्व
ु भतू ाः लशरोभागास्त्पनाककनः ॥ ३८ ॥

षट्बत्रंशत्पररमाणेन ततस्तास्त्वं तनशामय ॥

गौरी कोिाहिी धीरा द्राववडी माि कौलशकी ॥ ३९ ॥

षष्िी स्याद्वदे वगांधारी श्रीरागत्य वप्रया इमाः ॥

आन्दोिा कौलशकी चैव तथा चरममंर्री ॥ ६.२५४.४० ॥

गंडचगरी दे वशाखा राम चगरी वसन्तगा ॥

बत्रगण
ु ा स्तम्भतीथाज च अटहरी कंु कुमा तथा ॥ ४१ ॥

वैरािी सामवेरी च षड्भायाजः पंचमे मताः॥

भैरवी गर्
ु रज ी चैव भाषा वेिागुिी तथा ॥ ४२ ॥

कणाजिकी रक्तहं सा षड्भायाज भैरवानग


ु ाः ॥

बंगािी मधरु ा चैव कामोदा चाक्षक्षनाररका ॥ ४३ ॥

दे वचगरी च दे वािी मेघ रागानग


ु ा इमा ॥

त्रोिकी मीडकी चैव नरादम्


ु बी तथैव च ॥ ४४ ॥

onlinesanskritbooks.com
म्हारी लसन्धम
ु ्हारी निनारायणानग
ु ाः ॥

एता टह चगररशं नत्वा महे शं च महे श्वरीम ् ॥ ४५ ॥

स्वमवू त्तजवाहनोपेताः स्वभतस


ज ृ टहताः स्स्थताः ॥

ब्रह्मा मद
ृ ं गवाद्वयेन तोषयामास शंकरम ् ॥ ४६ ॥

चतुरक्षरवाद्वयेन सव
ु ाद्वयं चाकरोत्पन
ु ः ॥

तािकक्रयां महे शाय दशजयामास केशवः ॥ ४७ ॥

वायवस्तत्र वाद्वयं च चक्रुः सस्


ु वरमोर्सा ॥

महे न्द्रो वंशवाद्वयं च सचु गरं सस्


ु वरं बहुः ॥ ४८ ॥

वस्ह्नः शप
ू रज वं चक्रे पणवं च तथास्श्वनौ ॥

उपांगवादनं चक्रे सोमः सय


ू ःज समंततः ॥ ४९ ॥

घंिानां वादनं चक्रुगजणाः शतसहस्रशः ॥

मन
ु ीश्वरास्तथा दे व्यः पावजतीसटहतास्तथा ॥ ६.२५४.५० ॥

स्वणजभद्रासनेष्वेते ह्यप
ु ववष्िा व्यिोकयन ् ॥

शंग
ृ ाणां वादनं चक्रुवजसवः समहोरगाः ॥ ॥ ५१ ॥

भेरीध्वतनं तथा साध्या वाद्वयान्यन्ये सरु ोत्तमाः ॥

र्र्जरीगोमख
ु ादीतन साध्याश्चक्रुमजहोत्सवे ॥ ५२ ॥

तन्त्रीियसमायक्
ु ता गंधवाज मधरु स्वराः ॥

सव
ु णजशंग
ृ नादं च चक्रुः लसद्वधाः समंततः ॥ ५३ ॥

ततस्तु भगवानासीन्महानिवपध
ु रज ः ॥

onlinesanskritbooks.com
मक
ु ु िाः पंचशीषे तु पन्नगैरुपशोलभताः ॥ ॥ ५४ ॥

र्िा ववमच्
ु य सकिा भस्मोद्वधलू ितववग्रहः ॥

बाहुलभदज शलभयक्
ुज तो हारकेयरू संयत
ु ः ॥ ५५ ॥

त्रैिोक्यव्यापकं रूपं सय
ू क
ज ोटिसमप्रभम ् ॥

कृत्वा ननत्तज भगवान्भासरु ं स महानगे ॥ ५६ ॥

ततं वीणाटदकं वाद्वयं कांस्यतािाटदकं घनम ् ॥

वंशाटदकं तु वाटदत्रं तोमराटदकनामकम ् ॥ ५७॥

चतवु वजधं ततो वाद्वयं तम


ु ि
ु ं समर्ायत ॥

तािानां पिहादीनां हस्तकानां तथैव च ॥ ५८ ॥

मानानां चैव तानानां प्रत्यक्षं रूपमाबभौ ॥

सक
ु ं िं सस्
ु वरं मक्
ु तं सग
ु म्भीरं महास्वनम ्॥ ५९ ॥

ववश्वावसन
ु ाजरदश्च तंब
ु रु
ु श्चैव गायकाः ॥

र्गग
ु ध
ं वजपतयोऽप्सरसो मधरु स्वराः ॥ ६.२५४.६० ॥

ग्रामत्रयसमोपेतं स्वरसप्तकसंयत
ु म् ॥

टदव्यं शद्व
ु धं च सांक्पं तत्र गेयमवत्तजत ॥ ६१ ॥

पवजतोऽवप महानादं हरपादतिाहतः ॥

भ्लमलभभ्जमयंस्तत्र महीं सपरु काननाम ्॥ ६२ ॥

हस्तकांश्चतरु ाशीततं स ससर्ज सदालशवः ॥

ििािफिकस्वेदात्सत
ू मागधबंटदनः ॥६३॥

onlinesanskritbooks.com
महे शहृदयाज्र्ाता गंधवाज ववश्वगायकाः ॥

ते मत्त
ू ाज दे वदे वस्य सरु ं गाियसंयत
ु ाः ॥ ६४ ॥

प्रेक्षकाणामष
ृ ीणां च चक्रुराश्चयजमोर्सा ॥

ककन्नराः पष्ु पवषाजणण ससर्


ृ ुः स्वैगण
ुज ैररह ॥ ६५ ॥

एवं चतुषम
ुज ासेषु यदा नत्ृ यमर्ायत ॥

अततक्रांता शरज्र्ाता तनमजिाकाशशोलभता ॥ ६६ ॥


पद्वमखंडसमाच्छन्नसरोवरमख
ु ांबर्
ु ा ॥

ृ ौषधीलभश्च ककंचचत्पांडुमख
फिवक्ष ु च्छववः ॥ ६७ ॥

ऊर्जशक्
ु िचतुदजश्यां प्रसन्ना चगररर्ा तदा ॥

समाप्तडतचयजः स ईश्वरोऽवप तदा बभौ ॥ ६८ ॥

सा चोवाच तदा शंभंु ववकचस्वरिोचना ॥

ववप्रशापपातततं च यदा लिंगं भववष्यतत ॥ ६९ ॥

नमजदार्िसंभत
ू ं ववश्वपज्
ू यं भववष्यतत ॥

एवमक्
ु त्वा ततस्तुष्िा हरस्तोत्रं चकार ह ॥ ६.२५४.७० ॥

नमस्ते दे वदे वाय महादे वाय मौलिने ॥

र्गद्वधात्रे सववत्रे च शंकराय लशवाय च ॥ ॥ ७१ ॥

कपटदज नेऽर्यादाय ब्रह्मगभाजय ते नमः ॥

टहरण्यरे तसे तुभ्यं नीिग्रीवाय ते नमः ॥ ७१ ॥

नमो ब्रह्मण्य दे वाय लसतभतू तधराय च ॥

onlinesanskritbooks.com
पंचवक्त्राय रूपाय नीरूपाय नमोनमः ॥ ७३ ॥

सहस्राक्षाय शभ्
ु ाय नमस्ते कृवत्तवाससे ॥

अन्धकासरु मोक्षाय पशन


ू ां पतये नमः ॥ ७४ ॥

ववप्रवस्ह्नमख
ु ाग्राय हराय च भवाय च ॥

शंकराय महे शाय ईश्वराय नमो नमः ॥ ७६ ॥

अमत
ू ब्र
ज ह्मरूपाय मत्त
ू ाजनां भावनाय च ॥

नमः लशवाय चोग्राय हराय च भवाय च ॥ ७६ ॥

नमः कृष्णाय शवाजय बत्रपरु ांतक हाररणे ॥

अघोराय नमस्तेऽस्तु नमस्ते परु


ु षाय ते ॥ ७७ ॥

सद्वयोर्ाताय तुभ्यं भो वामदे वाय ते नमः ॥

ईशानाय नमस्तभ्
ु यं पंचास्याय कपालिने ॥ ७८ ॥

ववरूपाक्षाय भावाय भगनेत्रतनपाततने ॥

पष
ू दं ततनपाताय महायज्ञतनपाततने ॥ ७९ ॥

मग
ृ व्याधाय धमाजय कािचक्राय चकक्रणे ॥

महापरु
ु षपज्
ू याय गणानां पतये नमः ॥ ६.२५४.८० ॥

गंगाधराय मक्तृ डने भवानीवप्रयकाररणे ॥

र्गदानंददात्रे च ब्रह्मरूपाय ते नमः ॥९१॥

गुणातीताय गणु णने सक्ष्


ू माय गुरवेऽवप च ॥

नमो महास्वरूपाय भस्मनो र्न्मकाररणे ॥ ८२ ॥

onlinesanskritbooks.com
वैरानयरूवपणे तनत्यं योगाचायाजय वै नमः ॥

मयोक्तमवप्रयं दे व स्मरसंहारकारक ॥ ८३ ॥

क्षंतम
ु हजलस ववश्वेश लशरसा त्वां प्रसादये ॥

शापानग्र
ु ह एवैष कृतस्ते वै न संशयः ॥ ८४ ॥

ममापराधर्ो मन्यन
ु ज कायो भवताऽनघ ॥

एवं प्रसाटदतः शंभहृ


ु जष्िात्मा बत्रदशैः सह ॥ ८५ ॥

तीणजडतपरानंदतनभजरः प्राह तामम


ु ाम ् ॥

य इमां मत्स्ततु तं भक्त्या पटिष्यतत तवोद्वगताम ् ॥

तस्य चेष्िववयोगश्च न भववष्यतत पावजतत ॥ ८६ ॥

र्न्मत्रयधनैयक्
ुज तः सवजव्याचधवववस्र्जतः ॥

भक्
ु त्वेह ववववधान्भोगानंते यास्यतत मत्परु म ् ॥ ८७ ॥

इत्यक्
ु त्वा तां महे शोऽवप स्वमंगं प्रददौ ततः ॥

वैष्णवं वामभागं सा प्रततर्ग्राह पावजती ॥ ८८ ॥

शवं कपािहस्तं च ग्रीवाद्वजधे गरिास्न्वतम ् ॥

रुण्डमािाद्वजधहारं च लसतगौरं समंततः ॥ ८९ ॥

ब्रह्मांडकोटिर्नकं र्िालभभवूज षतं लशरः ॥

लसत द्वयतु तकिाखंडरत्नभासावभालसतम ् ॥ ६.२५४.९० ॥

स्वणाजभरणसंयक्
ु तमेकतो भर्
ु गांगदम ् ॥

एकतः कृवत्तवसनमन्यतः पट्िकूिवत ् ९१ ॥

onlinesanskritbooks.com
मत्स्य वाहनसंयक्
ु तमन्यतो वष
ृ भांककतम ् ॥

एकतः पाषजदैः सेव्यमन्यतः सणखसेववतम ् ॥ ९२ ॥

रूपमेवंववधं दृष्ट्वा ब्रह्माद्वया दे वतागणाः ॥

तुष्िुवःु परया भक्त्या तेर्ोभवू षतिोचनम ् ॥ ९३ ॥

त्वमेको भगवान्सवजव्यापकः सवजदेटहनाम ् ॥

वपतव
ृ द्रक्षकोऽलस त्वं माता त्वं र्ीवसंज्ञकः ॥ ९४ ॥

साक्षी ववश्वस्य बीर्ं त्वं ब्रह्मांडवशकारकः ॥

उत्पद्वयंते वविीयंते त्वतय ब्रह्मांडकोियः ॥ ९५ ॥

ऊमजयः सागरे तनत्यं सलििे बद्व


ु बदु ा यथा ॥

अहं कदा चचत्ते नेत्रात्कदाचचत्तव भाितः ॥ ९६ ॥

क्वचचत्संगे लशवादे व्या प्राहुभत्ूज वा सर्


ृ े र्गत ् ॥

तवाज्ञाकररणः सवे वयं ब्रह्मादयः सरु ाः ॥ ९७ ॥

अनंतवैभवोऽनंतोऽनंतधामाऽस्यनंतकः ॥

अनंतः सवजभंगाय कुरुषे रूपमद्वभत


ु म ् ॥ ९८ ॥

भवातन त्वं भयं तनत्यमलशवानां पववत्रकृत ् ॥

लशवा नामवप दात्री त्वं तपसामवप त्वं फिम ् ९९ ॥

यः लशवः स स्वयं ववष्णुयो ववष्णःु स सदालशवः ॥

इत्यभेदमततर्ाजता स्व्पा नस्त्वत्प्रसादतः॥ ॥ ६.२५४.१०० ॥

यस्त्कंचचच्च र्गत्यस्स्मन्दृश्यते श्रय


ू तेऽवप वा ॥

onlinesanskritbooks.com
मध्ये बटहश्च तत्सवं त्रयं व्याप्य स्स्थता यदा ॥ १ ॥

र्गत्पज्
ू ये सरु े शातन र्गद्ववंद्वये तथांबबके ॥

प्रसादं कुरु दे वले श दे वश


े प्रणता वयम ् ॥ २ ॥

इत्यक्
ु त्वा बत्रदशाः सवे हृष्िा र्नमय
ु थ
ज ागतम ् ॥ ३ ॥

॥ गािव उवाच ॥ ॥

तद्वटदव्यरूपमतुिं भवु व ये मनष्ु याः संसारसागरसमत्त


ु रणैकपोतम ् ॥

संचचन्तयंतत मनसा हृतककस््बषास्ते ब्रह्मस्वरूपमनय


ु ांतत ववमक्
ु तसंगाः ॥ ॥१०४॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्य माहात्म्ये
हरतांडवनत्तजनवणजनंनाम चतुःपञ्चाशदत्त
ु रद्वववशततमोऽध्यायः ॥ २५४ ॥ ध ॥ ॥
गािव उवाच ॥ ॥

एवं ते िब्धशापाश्च पावजतीशाप पीक्तडताः ॥

अनपत्या बभव
ू श्ु च तथा च प्रततमानवाः ॥ १ ॥

शािग्रामस्तु गंडक्यां नमजदायां महे श्वरः ॥

उत्पद्वयते स्वयंभश्ू च तावेतौ नैव कृबत्रमौ ॥ २ ॥

चतुववंशततभेदेन शािग्रामगतो हररः ॥

परीक्ष्यः परु
ु षैतनजत्यमेकरूपः सदालशवः ॥ ३ ॥

शािग्रामलशिा यत्र गंडकीववमिे र्िे ॥

तत्र स्नात्वा च पीत्वा च ब्रह्मणः पदमाप्नय


ु ात ् ॥ ४ ॥

तां पर्
ू तयत्वा ववचधवद्वगंडकीसंभवां लशिाम ् ॥

onlinesanskritbooks.com
योगीश्वरो ववशद्व
ु धात्मा र्ायते नात्र संशयः ॥ ५ ॥

एतत्ते कचथतं सवं यत्पष्ृ िोऽहलमह त्वया ॥

यथा हरो ववप्रशापं प्राप्तवांस्तस्न्नशामय ॥ ६ ॥

यः शण
ृ ोतत नरो भक्त्या वाच्यमानालममां कथाम ् ॥

चगरीशनत्ृ यसंबन्धामम
ु ादे हाद्वजधवणणजताम ् ॥ ७ ॥

ब्रह्मणः स्ततु तसंयक्


ु तां स गच्छे त्परमां गततम ् ॥

श्िोकाद्वजधं श्िोकपादं वा समस्तं श्िोकमेव वा ॥ ८ ॥

यः पिे दववरोधेन मायामानवववस्र्जतः ॥

स यातत परमं स्थानं यत्र गत्वा न शोचतत ॥ ९ ॥

चातुमाजस्ये ववशेषण
े पिञ्छृण्वन्नरोत्तमः ॥

िभते चचंतततां लसद्वचधं धनपत्र


ु ाटदसंवत
ृ ः॥६.२५५.१॥।

यथा ब्रह्मादयो दे वा गीतवाद्वयालभयोगतः ॥

परां लसद्वचध मवापस्


ु ते दग
ु ाजलशवसमीपतः ॥ ११ ॥

वषाजकािे च संप्राप्ते भस्क्तयोगे र्नादज ने ॥

महे श्वरे ऽथ दग
ु ाजयां न भय
ू ः स्तनपो भवेत ् ॥ १२ ॥

गणेशस्य सदा कुयाजच्चातम


ु ाजस्ये ववशेषतः ॥

पर्
ू ां मनष्ु यो िाभाथं यत्नो िाभप्रदो टह सः ॥१३॥

सय
ू ो नीरोगतां दद्वयाद्वभक्त्या यैः पज्
ू यते टह सः॥

चातम
ु ाजस्ये समायाते ववशेषफिदो नण
ृ ाम ् ॥ १४ ॥

onlinesanskritbooks.com
इदं टह पंचायतनं सेव्यते गह
ृ मेचधलभः ॥

चातुमाजस्ये ववशेषण
े सेववतं चचंतततप्रदम ् ॥ १५ ॥

शािग्रामगतं ववष्णंु यः पर्


ू यतत तनत्यदा ॥

द्ववारवतीचक्रलशिासटहतं मोक्षदायकम ् ॥ १६ ॥

चातुमाजस्ये ववशेषण
े दशजनादवप मस्ु क्तदम ् ॥

यस्स्मन्स्तुते स्तत
ु ं सवं पस्ू र्ते पस्ू र्तं र्गत ् ॥ १७ ॥

पस्ू र्तः पटितो ध्यातः स्मत


ृ ो वै किष
ु ापहः ॥

शािग्रामे ककं पन
ु यजच्छािग्रामगतो हररः ॥ १८ ॥

पन
ु टहज हररनैवेद्वयं फिं चावप धत
ृ ं र्िम ् ॥

चातुमाजस्ये ववशेषण
े शािग्रामगतं शभ
ु म ् ॥ १९ ॥

ततिाः पन
ु ंत्यवपजताश्च शािग्रामस्य शद्र
ू र् ॥

चातुमास्ये ववशेषण
े नरं भक्त्या समस्न्वतम ् ॥ ६.२५५.२० ॥

स िक्ष्मीसटहतो तनत्यं धनधान्यसमस्न्वतः ॥

महाभानयवतां गेहे र्ायते नात्र संशयः ॥२१॥

स िक्ष्मीसटहतो ववष्णवु वजज्ञेयो नात्र संशयः ॥

तं पर्
ू येन्महाभक्त्या स्स्थरा िक्ष्मीगह
जृ े भवेत ् ॥ २२ ॥

तावद्वदररद्रता िोके तावद्वगर्जतत पातकम ् ॥

तावत्क्िेशाः शरीरे ऽस्स्मन्न यावत्पर्


ू येद्वधररम ् ॥ २३ ॥

स एव पज्
ू यते यत्र पंचक्रोशं पववत्रकम ् ॥

onlinesanskritbooks.com
करोतत सकिं क्षेत्रं न तवाऽशभ
ु संभवः ॥ २४ ॥

एतदे व महाभानयमेतदे वमहातपः ॥

एष एव परो मोक्षो यत्र िक्ष्मीशपर्


ू नम ् ॥ २५ ॥

शंखश्च दक्षक्षणावत्तो िक्ष्मीनारायणात्मकः ॥

तुिसी कृष्णसारोऽत्र यत्र द्ववारवती लशिा ॥

तत्र श्रीववजर्यो ववष्णुमस्ुज क्तरे वं चतुष्ियम ्॥ २६ ॥

िक्ष्मीनारायणे पर्
ू ां ववधातुमन
ज र्
ु स्य तु ॥

ददातत पण्
ु यमति
ु ं मक्
ु तो भवतत तत्क्षणात ् ॥ २७ ॥

चातुमाजस्ये ववशेषण
े पज्
ू यो िक्ष्मीयत
ु ो हररः ॥ २८ ॥

कुवजतस्तस्य दे वस्य ध्यानं क्मषनाशनम ् ॥

ति
ु सीमञ्र्रीलभश्च पस्ू र्तो र्न्मनाशनः ॥ २९ ॥

पस्ू र्तो बब्वपत्रेण चातुमाजस्येऽघहृत्तमः ॥ ६.२५५.३० ॥

सवजप्रयत्नेन स एव सेव्यो यो व्याप्य ववश्वं र्गतामधीशः ॥

कािे सर्
ृ त्यवत्त च हे िया वा तं प्राप्य भक्तो न टह सीदतीतत ॥ ३१ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
िक्ष्मीनारायणमटहमवणजनंनाम पञ्चपञ्चाशदत्त
ु रद्वववशततमोअध्यायः ॥ २५५ ॥ ॥ छ

॥ गािव उवाच ॥ ॥

एकदा भगवान्रद्र
ु ः कैिासलशखरे स्स्थतः ॥

onlinesanskritbooks.com
दधार परमां िक्ष्मीमम
ु या सटहतः ककि ॥ १ ॥

गणानां कोियस्स्तस्रस्तं यदा पयजवारयन ् ॥

वीरबाहुवीरभद्रो वीरसेनश्च भङ्


ृ चगराट् ॥ २ ॥

रुचचस्तुटिस्तथा नन्दी पष्ु पदन्तस्तथोत्किः ॥

ववकिः कण्िकश्चैव हरः केशो ववघंिकः ॥ ३ ॥

मािाधरः पाशधरः शङ्


ृ गी च नरनस्तथा ॥

पण्
ु योत्किः शालिभद्रो महाभद्रो ववभद्रकः ॥ ४ ॥

कणपः कािपः कािो धनपो रक्तिोचनः ॥

ववकिास्यो भद्रकश्च दीघजस्र्ह्वो ववरोचनः ॥ ५ ॥

पारदो घनदो ध्वांक्षी हं सक्री नरकस्तथा ॥

पंचशीषजस्स्त्रशीषजश्च क्रोडदं ष्रो महाद्वभत


ु ॥ ६ ॥

लसंहवक्त्रो वष
ृ हनःु प्रचण्डस्तंक्तु डरे व च ॥

एते चान्ये च बहवस्तदा भवसमीपगाः ॥ ७ ॥

महादे व र्येत्यच्
ु चैभद्र
ज कािीसमस्न्वताः ॥

भत
ू प्रेतवपशाचानां समह
ू ा यस्य व्िभाः ॥८॥

अस्तव
ु ंस्तं समीपस्था वसन्ते समप
ु ागते ॥

वनरास्र्ववजभातत स्म नवकोरकशोलभता ॥ ९ ॥

दक्षक्षणातनिसंस्पशजः कवीनां सख
ु कृद्वबभौ ॥

ववयोचगहृदयाकषी ककंशक
ु ः पष्ु पशोलभतः ॥ ॥ ६.२५६.१० ॥

onlinesanskritbooks.com
द्ववन्द्ववाटदववकक्रयाभावं चचक्रीडुश्च समंततः ॥

तस्स्मस्न्वगाढे समये मनस्यन्


ु मादके तथा ॥ ११ ॥

नंदी दं डधरः संज्ञां दृष्ट्वा चक्रे हरो परः॥

अिं चापिदोषेण तपः कुवंतु भो गणाः ॥ १२ ॥

तदा सवे वनमवप भक


ू ांडर्मभत्ू पन
ु ः ॥

गणास्ते तप आतस्थदृ
ु जष्ट्वा कास्न्तंवसन्तर्ाम ् ॥ १३ ॥

ततः सा ववश्वर्ननी पावजती प्राह शंकरम ् ॥

इयं ते करगा तनत्यमक्षमािा महे श्वर ॥ १४ ॥

त्वया ककं र्प्यते दे व संदेहयतत मे मनः ॥

त्वमेकः सवज भत
ू ानामाटदकृत्सकिेश्वरः ॥ १५ ॥

न माता न वपता बंधस्


ु तव र्ाततनज कश्चन ॥

अहं तव परं ककंचचद्ववेद्वलम नास्तीतत ककंचन ॥ १६ ॥

श्रमेण त्वं समायक्


ु तो श्वासोच्छ्वासपरायणः॥

र्पन्नवप महाभक्त्या दृश्यसे त्वं मया सदा ॥१७॥

त्वत्तःपरतरं ककचचद्वयत्त्वं ध्यायलस चेतसा ॥

तन्मे कथय दे वेश यद्वयहं दतयता तव॥ १८ ॥

इतत स्पष्ृ िस्तदा शंभरु


ु वाच हररसेवकः ॥

हरे नाजमसहस्राणां सारं ध्यायालम तनत्यशः ॥ १९ ॥

र्पालम रामनामांकमवातरं (?) ससप्तमम ्॥

onlinesanskritbooks.com
चतुववजशततसंख्याकान्प्रादभ
ु ाजवान्हरे गण
ुज ान ् ॥ ६.२५६.२० ॥

एतेषामवप यत्सारं प्रणवाख्यं महत्फिम ् ॥

द्ववादशाक्षरसंयक्
ु तं ब्रह्मरूपं सना तनम ्॥ २१ ॥

अक्षरत्रयसंबद्वधं ग्रामत्रयसमस्न्वतम ् ॥

सबबंदं ु प्रणवं शश्वज्र्पालम र्पमािया ॥ २२ ॥

वेदसारलमदं तनत्यं द्वव्यक्षरं सततोद्वयतम ् ॥

तनमजिं ह्यमत
ृ ं शांतं सदप
ू ममत
ृ ोपमम ् ॥ २३ ॥

किातीतं तनवजशगं तनव्याजपारं महत्परम ् ॥

ववश्वाधारं र्गन्मध्यं कोटिब्रह्मांडबीर्कम ्॥ २४ ॥

र्डं शद्व
ु धकक्रयं वावप तनरं र्नं तनयामकम ् ॥

यज्ज्ञात्वा मच्
ु यते क्षक्षप्रं घोरसंसारबंधनात ् ॥ २५ ॥

ओंकारसटहतं यच्च द्ववादशाक्षरबीर्कम ् ॥

र्पतः पापकोिीनां दावास्ननत्वं प्रर्ायते ॥ २६ ॥

एतदे व परं गुह्यमेतदे व परं महः ॥

एतद्वचध दि
ु भ
ज ं िोके िोकत्रयववभष
ू णम ्॥ २७ ॥

प्राप्यते र्न्मकोिीलभः शभ
ु ाशभ
ु ववनाशकम ् ॥

एतदे व परं ज्ञानं द्ववादशाक्षरचचन्तनम ् ॥ २८ ॥

चातुमाजस्ये ववशेषण
े ब्रह्मदं चचंतततप्रदम ् ॥

एतदक्षरर्ं स्तोत्रं यः समाश्रयते सदा ॥ २९ ॥

onlinesanskritbooks.com
मनसा कमजणा वाचा तस्य नास्स्त पन
ु भजवः ॥

द्ववादशाक्षरसंयक्
ु तं चक्रद्ववादशभवू षतम ् ॥ ६.२५६.३० ॥

मासद्ववादशनामातन ववष्णोयो भस्क्ततत्परः ॥

शािग्रामेषु तान्यक्
ु त्वा न्यसेदघहराणण च ॥ ३१ ॥

टदवसेटदवसे तस्य द्ववादशाहफिं िभेत ् ॥

द्ववादशाक्षर माहात्म्यं वणणजतंु नैव शक्यते ॥ ३२ ॥

स्र्ह्वासहस्रैरवप च ब्रह्मणावप न वायजते ॥

महामन्त्रो ह्ययं िोके र्प्यो ध्यातः स्तत


ु स्तथा ॥ ३३ ॥

पापहा सवजमासेषु चातम


ु ाजस्ये ववशेषतः ॥

इदं रहस्यं वेदानां परु ाणानामनेकशः ॥ ३४ ॥

स्मत
ृ ीनामवप सवाजसां द्ववादशाक्षरचचन्तनम ्॥

चचंतनादे व मत्याजनां लसद्वचधभजवतत हीस्प्सता ॥ ३५ ॥

पण्
ु यदानेन याम्येन मस्ु क्तभजवतत शाश्वती ॥

वणपस्तथाश्रमैरेव प्रणवेन समस्न्वतैः ॥ ३६ ॥

र्पैध्याजनःै शमपरै मोक्षं यास्येत तनस्श्चतम ॥

शद्र
ू ाणां चावप नारीणां प्रणवेन वववस्र्जतः ॥ ३७ ॥

प्रकृतीनां च सवाजसां न मन्त्रो द्ववादशाक्षरः ॥

न र्पो न तपः कायं कायक्िेशाद्वववशद्व


ु चधता ॥ ३८ ॥

ववप्रभक्त्या च दानेन ववष्णध्


ु यानेन लसद्वध्यतत ॥

onlinesanskritbooks.com
तासां मन्त्रो रामनाम ध्येयः कोट्यचधको भवेत ् ॥ ३९ ॥

रामेतत द्वव्यक्षरर्पः सवजपापापनोदकः ॥

गच्छं स्स्तष्िञ्छयानो वा मनर्


ु ो रामकीतजनात ् ॥ ६.२५६.४० ॥

इह तनवजतत
ज ो यातत प्रान्ते हररगणो भवेत ् ॥

रामेतत द्वव्यक्षरो मन्त्रो मंत्रकोटिशताचधकः ॥ ४१ ॥

सवाजसां प्रकृतीनां च कचथतः पापनाशकः ॥

चातुमाजस्येऽथ संप्राप्ते सोऽप्यनंतफिप्रदः ॥ ४२ ॥

चातम
ु ाजस्ये महापण्
ु ये िभ्यते भस्क्ततत्परै ः ॥

दे ववस्न्नष्फिं तेषां यमिोकस्यसेवनम ् ॥ ४३ ॥

न रामादचधकं ककंचचत्पिनं र्गतीतिे ॥

रामनामाश्रया ये वै न तेषां यमयातना ॥ ४४ ॥

ये च दोषा ववघ्नकरा मत
ृ का ववग्रहाश्च ये ॥

राम नामैव ववियं यांतत नात्र ववचारणा ॥ ४५ ॥

रमते सवजभत
ू ेषु स्थावरे षु चरे षु च ॥

अन्तरात्मस्वरूपेण यच्च रामेतत कथयते ॥ ४६ ।

रामेतत मत्ररार्ोऽयं भयव्याचधतनषद


ू कः ॥

रणे ववर्यदश्चावप सवजकायाजथस


ज ाधकः ॥ ४७ ॥

सवजतीथजफिः प्रोक्तो ववप्राणामवप कामदः ॥

रामचन्द्रे तत रामेतत रामेतत समद


ु ाहृतः ॥ ४८ ॥

onlinesanskritbooks.com
द्वव्यक्षरो मन्त्ररार्ोऽयं सवजकायजकरो भवु व ॥

दे वा अवप प्रगायंतत रामनामगुणाकरम ् ॥ ४९ ॥

तस्मात्त्वमवप दे वले श रामनाम सदा वद ॥

रामनाम र्पेद्वयो वै मच्


ु यते सवजककस््बषैः ॥ ६.२५६.५० ॥

सहस्रनामर्ं पण्
ु यं रामनाम्नैव र्ायते ॥

चातुमाजस्ये ववशेषण
े तत्पण्
ु यं दशधोत्तरम ् ॥ ५१ ॥

हीनर्ाततप्रर्ातानां महदह्यतत पातकम ् ॥ ५२ ॥

रामो ह्ययं ववश्वलमदं समयं स्वतेर्सा व्याप्य र्नांतरात्मना ॥

पन
ु ातत र्न्मांतरपातकातन स्थि
ू ातन सक्ष्
ू माणण क्षणाच्च दनध्वा ॥ ५३ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीतत साहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
रामनाममटहमवणजनं नाम षट्पंचाशदत्त
ु रद्वववशततमोऽध्यायः ॥ २५६ ॥

॥ पावजत्यव
ु ाच ॥ ॥

द्ववादशाक्षरमाहात्म्यं मम ववस्तरतो वद ॥

यथावणं यत्फिं च यथा च कक्रयते मया ॥ १ ॥

॥ श्रीमहादे व उवाच ॥ ॥

द्वववर्ातीनां सहोंकारसटहतो द्ववादशाक्षरः ॥

स्त्रीशद्र
ू ाणां नमस्कारपव
ू क
ज ः समद
ु ाहृतः ॥ २ ॥

प्रकृतीनां रामनाम संमतो वा षडक्षरः ॥

सोऽवप प्रणवहीनः स्यात्परु ाणस्मतृ ततनणजयः ॥ ३ ॥

onlinesanskritbooks.com
क्रमोऽयं सवजवणाजनां प्रकृतीनां सदै व टह ॥

क्रमेण रटहतो यस्तु करोतत मनर्


ु ो र्पम ् ॥

तस्य प्रकुप्यतत ववभन


ु रज काटदप्रदायकः ॥ ४ ॥

॥ पावजत्यव
ु ाच ॥ ॥

मया बत्रमात्रया स्वालमन्सेव्यते र्गदीश्वरः ॥

रूपमस्य कथं र्ाने वचसामप्यगोचरम ् ॥ ५ ॥

॥ ईश्वर उवाच । ॥

प्रणवस्याचधकारो न तवास्स्त वरवणणजतन ॥

नमो भगवते वासद


ु े वायेतत र्पः सदा ॥ ६ ॥

॥ पावजत्यव
ु ाच ॥ ॥

यटद सप्रणवं दद्वयाद्वद्ववादशाक्षरचचंतनम ॥

प्रणवे नाचधकारो मे कथं भवतत धर्


ू िज े । ७ ॥ ॥

॥ ईश्वर उवाच ॥ ॥

प्रणवः सवजदेवानामाटदरे ष प्रकीततजतः ॥

ब्रह्मा ववष्णुः लशवश्चैव वसंतत दतयतायत


ु ाः ॥ ८ ॥

तत्र सवाजणण भत
ू ातन सवज तीथाजतन भागशः ॥

ततष्िं तत सवजतीथाजतन कैव्यं ब्रह्म एव यः ॥९॥

तस्य योनया तदा दे वव भववष्यलस यदा तपः ॥

चातम
ु ाजस्ये हररप्रीत्यै कररष्यलस शभ
ु ानने ॥ ६.२५७.१० ॥

onlinesanskritbooks.com
तपसा प्राप्यते कामस्तपसा च महत्फिम ् ॥

तपसा र्ायते सवं तत्तपः सि


ु भं नरै ः ॥ ११ ॥

यशः सौभानयमति
ु ं क्षमासत्यादयो गण
ु ाः ॥

सि
ु भं तपसा तनत्यं तपश्चत्तुं न शक्यते ॥ १२ ॥

यदा टह तपसो वद्व


ृ चधस्तदा भस्क्तहजरौ भवेत ् ॥

तदा टह तपसो हातनयजदा भस्क्तं ववना कृतम ् ॥ १३ ॥

तावत्तपांलस गर्ंतत दे हेऽस्स्मन्सततं नण


ृ ाम ् ॥

यदा ववष्णंु स्मरे स्न्नत्यं स्र्ह्वाग्रं पावनं भवेत ् ॥ १४ ॥

यथा प्रदीपे ज्वलिते प्रणश्यतत महत्तमः ॥

तथा हरे ः कथायां च यातत पापमनेकधा ॥ १५।।

तस्मात्पावजतत यत्नेन हरौ सप्ु ते तपः कुरु ॥

चातुमाजस्येऽथ संप्राप्ते प्रणवेन समस्न्वतम ् ॥ १६ ॥

ववशद्व
ु धहृदया भत्ू वा मन्त्ररार्लममं र्प। ॥

स एव भगवांस्तुष्िो द्ववादशाक्षरसंयत
ु म ् ॥ १७ ॥

प्रदास्यतत परं ज्ञानं ब्रह्मरूपमखस्ण्डतम ् ।

ब्रह्मक्पांतकोिीषु र्प त्वं द्ववादशाक्षरम ् ॥ १८ ॥

मन्त्ररार्ं सप्रणवं ध्यायेत्सोऽवप न पश्यतत ॥

इत्यक्
ु ता सा तपोतनष्िा तपश्चररतुमागता ॥ १९ ॥

टहमाचिस्य लशखरे चातम


ु ाजस्ये समागते ॥

onlinesanskritbooks.com
ब्रह्मचयजडतपरा वसनत्रयसंयत
ु ा ॥ ६.२५७.२० ॥

प्रातमजध्येऽपराह्ने च ध्यायन्ती हररशंकरम ् ॥

वपय
ु थ
ज ा परु ा कृष्िं पर्
ू ने शंकरस्य च ॥ २१ ॥

सखीर्न समायक्
ु ता वपतुः शंग
ृ े मनोहरे ॥

अतपत्सा ववशािाक्षी क्षमाटदगण


ु संयत
ु ा ॥ २२ ॥

॥ गािव उवाच ॥ ॥

या टह योगीश्वरध्येया या वन्द्वया ववश्ववस्न्दता ॥

र्ननी या च ववश्वस्य साऽवप कामात्तपोगता ॥ २३ ॥

या टह प्रकृततसद्रप
ू ा तक्तडत्कोटिसमप्रभा ॥

ववरर्ा या स्वयं वन्द्वया गुणातीताचरत्तपः ॥ २४ ॥

पथ
ृ व्यंबु तेर्ो वायश्ु च गगनं यन्मयं ववदःु ॥

मि
ू प्रकृततरूपा या सा चकारोत्तम तपः ॥ २५ ॥

या स्थावरं र्ंगममाशु ववश्वं व्याप्य स्स्थता या प्रकृतेः परु ावप ॥

स्पह
ृ ाटदरूपेण च तस्ृ प्तदात्री दे वे प्रसप्ु ते तपसाऽऽप शद्व
ु चधम ् ॥ २६ ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
द्ववादशाक्षरनाममटहमपव
ू क
ज पावजतीतपोवणजनं नाम सप्तपंचाशदत्त
ु रशततमोऽध्यायः १।
२५७ ॥ ॥ छ ॥

॥ गािव उवाच ॥ ॥

प्रवत्त
ृ ायां शैिपत्र्ु यां महत्तपलस दारुणे ॥

onlinesanskritbooks.com
कन्दपेण पराभत
ू ो ववचचार महीं हरः ॥ १ ॥

वक्ष
ृ च्छायासु तीथेषु नदीषु च नदे षु च ॥

र्िेन लसंचत्स्ववपःु सवजत्रावप महे श्वरः ॥ २ ॥

तथावप कामाकुलितो न िेभे शमज कटहजचचत ् ॥

एकदा यमन
ु ां दृष्ट्वा र्िक्िोिमालिनीम ् ॥ ॥ ३ ॥

ववगाटहतंु मनश्चक्रे तापाततं शमयस्न्नव ॥

कृष्णं बभव
ू तन्नीरं हरकायास्ननवस्ह्नना ॥ ४ ॥

दनधं ववगाहनेनाशु मषीप्रायं तदा बभौ १।

साऽवप टदव्यवपःु पव
ू ं श्यामा भत्ू वा हराद्वयतः ॥ ५ ॥

स्तुत्वा नत्वा महे शानमव


ु ाच पन
ु रे व सा ॥

प्रसादं कुरु दे वेश वशगास्स्म सदा तव ॥ ६ ॥

॥ ईश्वर उवाच ॥ ॥

अस्स्मंस्तीथजवरे पण्
ु ये यः स्नास्यतत नरो भवु व ॥

तस्य पापसहस्राणण यास्यंतत ववियं ध्रव


ु म ् १। ७ ॥

हरतीथजलमतत ख्यातं पण्


ु यं िोके भववष्यतत ॥

इत्यक्
ु त्वा तां प्रणम्याथ तत्रैवांतरधीयत ॥ ८ ॥

तस्यास्तीरे महे शोऽवप कृत्वा रूपं मनोहरम ् ॥

कामाियं वाद्वयहस्तं कृतपंड्र


ु ं र्िाधरम ् ॥ ९ ॥

स्वेच्छया मतु नगेहेषु दशजयत्यंगचापिम ् ॥

onlinesanskritbooks.com
क्वचचद्वगायतत गीतातन क्वचचन्नत्ृ यतत छन्दतः ॥ ६.२५८.१० ॥

स च क्रुद्वध्यतत हसतत स्त्रीणां मध्यगतः क्वचचत ् ॥

एवं ववचरतस्तस्य ऋवषपत्न्यः समंततः ॥ ११ ॥

पत्यःु शश्र
ु ष ू णं गेहे त्यक्त्वा कायाजण्यवप क्षणात ् ॥

तमेव मनसा चक्रुः पततरूपेण मोटहताः ॥ १२ ॥

भ्मंत्यश्चैव हास्यातन चक्रुस्ता अवप योवषतः ॥

ततस्तु मन
ु यो दृष्ट्वा तासां दःु शीिभावनाम ् ॥ १३ ॥

चक्र
ु ु धम
ु न
ुज यः सवे रूपं तस्य मनोहरम ् ॥

गह्
ृ यतां हन्यतामेष कोऽयं दष्ु ि उपागतः ॥ १४ ॥

इतत ते गह्
ृ य काष्िातन यदोपस्थे ययस्
ु तदा ॥

पिातयतः स बहुधा भयात्तेषां महात्मनाम ् ॥ १५ ॥

यो र्ीवकिया ववश्वं व्याप्य ततष्ितत दे टहनाम ् ॥

न ज्ञायते न च ग्राह्यो न भेद्वयश्चावप र्ायते ॥ १६ ॥

न शेकुस्ते यदा सवे ग्रहीतंु तं महे श्वरम ् ॥

तदा लशवं प्रकुवपता शेपरु रत्थं द्वववर्ातयः ॥ १७ ॥

यस्मास््िंगाथजमागत्य ह्याश्रमांश्चोरवत्कृतम ् ॥

परदारापहरणं तस््िङ्गं पततां भवु व ॥ १८ ॥

सद्वय एव टह शापं त्वं दष्ु िं प्राप्नटु ह तापस ॥

एवमक्
ु ते स शापास्ननवजज्ररूपधरो महान ् ॥ १९ ॥

onlinesanskritbooks.com
तस््िगं धर्
ू िज े स्श्छत्त्वा पातयामास भत
ू िे ॥

रुचधरौघपररव्याप्तो मम
ु ोह भगवास्न्वभःु ॥ ६.२५८.२० ॥

वेदनात्तोज्ज्विवपम
ु ह
ज ाशापालभभत
ू धीः ॥

तं तथा पतततं दृष्ट्वा त आर्नमम


ु ह
ज षजयः ॥ २१ ॥

आकाशे सवजभत
ू ातन त्रेसवु वजश्वं चचाि ह ॥

दे वाश्च व्याकुिा र्ाता महाभयमप


ु ागताः ॥ २२ ॥

ज्ञात्वा ववप्रा महे शानं पीक्तडता हृदयेऽभवन ् ॥

शश
ु च
ु भ
ु श
जृ दःु खाताज दै वं टह बिवत्तरम ् ॥ २३ ॥

ककं कृतं भगवानेष दे वरै वप स सेव्यते ॥

साक्षी सवजस्य र्गतोऽस्मालभनपवोपिक्षक्षतः ॥ २४ ॥

वयं मढ
ू चधयः पापाः परमज्ञानदब
ु ि
ज ाः॥

कथमस्मालभयजस्यात्मा श्रत
ु श्च न तनवेटदतः ॥ २५ ॥

मयेदृशो गह
ृ स्थाय ह्यात्माऽयं न तनवेटदतः ॥

तनववजकारो तनववजषयो तनरीहो तनरुपद्रवः ॥ २६ ॥

तनमजमो तनरहं कारो यः शंभन


ु ोपिक्षक्षतः ॥

यस्य िोका इमे सवे दे हे ततष्िं तत मध्यगाः ॥ २७ ॥

स एष र्गतां स्वामी हरोऽस्मालभनज वीक्षक्षतः ॥

इत्यक्
ु त्वा ते ह्यप
ु ववष्िा यावत्तत्र समागताः ॥ २८ ॥

तान्दृष्ट्वा सहसा त्रस्तः पन


ु रे व महे श्वरः ॥

onlinesanskritbooks.com
ववप्रशापभयान्नष्िस्स्त्रपरु ाररटदज वं ययौ ॥ २९ ॥

सरु लभं गां च गोिोके तां तुष्िाव सस


ु ंयतः १।

सस्ृ ष्िस्स्थतत ववनाशानां कत्र्यप मात्रे नमोनमः ॥ ६.२५८.३० ॥

या त्वं रसमयैभाजवरै ाप्यायलस भत


ू िम ् ॥

दे वानां च तथासंघास्न्पतॄणामवप वै गणान ् ॥ ३१ १।

सवप ज्ञाजता रसालभज्ञैमध


ज रु ास्वाददातयनी ॥

त्वया ववश्वलमदं सवं बिस्नेहसमस्न्वतम ् ॥ ३२ ॥

त्वं माता सवजरुद्राणां वसन


ू ां दटु हता तथा ॥

आटदत्यानां स्वसा चैव तुष्िा वांस्च्छतलसद्वचधदा ॥ ३३ ॥

त्वं धतृ तस्त्वं तथा पस्ु ष्िस्त्वं स्वाहा त्वं स्वधा तथा ॥

ऋद्वचधः लसद्वचधस्तथा िक्ष्मीधतजृ तः कीततज स्तथा मततः ॥ ३४ ॥

कांततिजज्र्ा महामाया श्रद्वधा सवाजथस


ज ाचधनी ॥

त्वया ववरटहतं ककंचचन्नास्स्त बत्रभव


ु नेष्ववप ॥ ३५ ॥

वह्नेस्तस्ृ प्तप्रदात्री च दे वादीनाम ् च तस्ृ प्तदा ॥

त्वया सवजलमदं व्याप्तं र्गत्स्थावरर्ंगमम ् ॥ ३६ ॥

पादास्ते वेदाश्चत्वारः समद्र


ु ाः स्तनतां ययःु ॥

चंद्राकौ िोचने यस्या रोमाग्रेषु च दे वताः ॥ ३७ ॥

शङ्
ृ गयोः पवजताः सवे कणजयोवाजयवस्तथा ॥

नाभौ चैवामत
ृ ं दे वव पातािातन खरु ास्तथा ॥३८॥

onlinesanskritbooks.com
स्कन्धे च भगवान्ब्रह्मा मस्तकस्थः सदालशवः ॥

हृद्वदे शे च स्स्थतो ववष्णुः पच्


ु छाग्रे पन्नगास्तथा ॥ ३९ १।

शकृत्स्था वसवः सवे साध्या मत्र


ू स्स्थतास्तव ॥

सवे यज्ञा ह्यस्स्थदे शे ककन्नरा गुह्यसंस्स्थताः ॥ ६.२५८.४० ॥

वपतॄणां च गणाः सवे परु ःस्था भांतत सवजदा ॥

सवे यक्षा भािदे शे ककन्नराश्च कपोियोः ॥ ४१ ॥

सवजदेवमयी त्वं टह सवजभत


ू वववद्व
ृ चधदा ॥

सवजिोकटहता तनत्यं मम दे हटहता भव ॥ ४२ ॥

प्रणतस्तव दे वले श पर्


ू ये त्वां सदाऽनघे ॥

स्तौलम ववश्वाततजहन्त्रीं त्वां प्रसन्ना वरदा भव ॥ ४३ ॥

ववप्रशापास्ननना दनधं शरीरं मम शोभने ॥

स्वतेर्सा पन
ु ः कत्तम
ुज हजस्यमत
ृ संभवे ॥ ४४ ॥

इत्यक्
ु त्वा ता पररक्रम्य तस्या दे हे ियं गतः ॥

साऽवप गभे दधाराथ सरु लभस्तदनन्तरम ् ॥ ४५ ॥

कािाततक्रमयोगेन सवजव्याकुितां ययौ ॥

यस्स्मन्प्रनष्िे दे वेशे ववप्रशापभयावत


ृ े ॥ ४६ ॥

दे वा महाततं प्रययश्ु चचाि पचृ थवी तथा ॥

चंद्राकौ तनष्प्रभौ चैव वायरु


ु च्चण्ड एव च ॥ ४७ ॥

समद्र
ु ाः क्षोभमग मंस्तस्स्मन्कािे द्वववर्ोत्तम ॥ ४८ ॥

onlinesanskritbooks.com
यस्स्मञ्र्गत्स्थावरर्ंगमाटदकं कािे ियं प्राप्य पन
ु ः प्ररोहतत ॥

तस्स्मन्प्रनष्िे द्वववर्शापपीक्तडते र्यद्वधतप्रायमवतजत क्षणात ् ॥ ४९ ॥

इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातम
ु ाजस्यमाहात्म्ये
हरशापो नामाष्िपंचाशदत्त
ु रद्वववशततमोऽध्यायः ॥ २५८ ॥ ॥ ।

॥ गािव उवाच ॥ ॥

तस्स्मंस्तु पततते लिंगे योर्नायामववस्तत


ृ ॥

ववषादात्ताज ऋवषगणास्तत्रार्नमःु सहस्रशः ॥ १ ॥

व्यिोकयन्त सवजत्र दृष्ट्वा तत्र महे श्वरम ्॥

नासौ दृस्ष्िपथे तेषां बभव


ू भयववह्विः ॥ २ ।१

वीयं वषजसहस्राणण बहून्यवप सस


ु ंचचतम ् ॥

पचृ थवीं सकिां व्याप्य स्स्थतं ददृलशरे द्वववर्ाः ॥३॥

तद्वदृष्ट्वा सम
ु हस््िंगं रुचधराक्तं र्िैः प्ित
ु म् ॥

ब्राह्मणाः संशयगता दह्यमाना वसन्


ु धरा ॥ ४ ॥

तस््िंगं तत्र संस्थाप्य चक्रुस्तां नमजदां नदीम ् ॥

तज्र्िं नमजदारूपं स््िंगं चामरकण्िकम ्॥५..

नरकं वारयत्येतत्सेववतं नरकापहम ्॥

भत
ू ग्रहाश्च सवेऽवप यास्यंतत ववियं ध्रव
ु म ्॥६॥

तत्र स्नात्वा र्िं पीत्वा संतप्यज च वपतॄंस्तथा।.

सवाजन्कामानवाप्नोतत मनष्ु यो भवु व दि


ु भ
ज ान ्॥७॥

onlinesanskritbooks.com
लिंगातन नामजदेयातन पर्
ू तयष्यंतत ये नराः॥

तेषां रुद्रमयो दे हो भववष्यतत न संशयः॥

चातम
ु ाजस्ये ववशेषण
े लिंगपर्
ू ा महाफिा॥

चातुमाजस्ये रुद्रर्पं हरपर्


ू ा लशवे रततः॥ ९॥

पंचामत
ृ ेन स्नपनं न तेषांगभजवेदना ॥

ये कररष्यंतत मधन
ु ा सेचनं लिंगमस्तके ॥ ६.२५९.१० ॥

तेषां दःु खसहस्राणण यास्यंतत ववियं ध्रव


ु म् ॥

दीपदानं कृतं येन चातुमाजस्ये लशवाग्रतः ॥ ११ ॥

कुिकोटिं समद्व
ु धत्ृ य स्वेच्छया लशविोकभाक् ॥

चन्दनागुरुधप
ू श्ै च सश्ु वेतकुसम
ु रै वप ॥ १२ ॥

नमजदार्िलिंगं ये ह्यचज तयष्यंतत ते लशवाः ॥

लशिा हरत्वमापन्नाः प्राणणनामवप का कथा ॥ १३ ॥

तत्संभत
ू ं महालिंगं र्िधारणसंयत
ु म् ॥

पर्
ू तयत्वा ववधानेन चातुमाजस्ये लशवो भवेत ् ॥ १४ ॥

चातुमाजस्ये ये मनर्
ु ा नमजदाऽमरकण्िके ॥

तीथे स्नास्यंतत तनयतास्तेषां वासस्स्त्रववष्िपे ॥ १५ ॥ ॥

॥ ब्रह्मोवाच ॥ ॥

इत्यक्
ु त्वा ते द्वववर्ास्तत्र स्थाप्य लिंगं यथाववचध ॥

अमरकण्िकतीथे नमजदां च महानदीम ् ॥ १६ ॥

onlinesanskritbooks.com
पन
ु स्श्चन्तापरा र्ाता ववश्वस्य क्षोभकारणे ॥

पद्वमासनगता भत्ू वा प्राणायामपरायणाः ॥ १७ ॥

चचन्तयामासरु व्यग्रं हृदयस्थं महे श्वरम ् ॥

ततो दे वा महें द्राद्वयाः संप्राप्यामरकण्िकम ् ॥ १८ ॥

ब्राह्मणानां स्ततु तं चक्रुववजनयानतकन्धराः ॥

नमोऽस्तु वो द्वववर्ाततभ्यो ब्रह्मववद्वभ्यो महे श्वराः ॥ १९ ॥

भस
ू रु े भ्यो गुरुभ्यश्च ववमक्
ु तेभ्यश्च वंधनात ् ॥

यय
ू ं गण
ु त्रयातीता गण
ु रूपा गण
ु ाकराः ॥ ६.२५९.२० ॥

गुणत्रयमयैभाजवःै सततं प्राणबद्व


ु बदु ाः ॥

येषां वाक्यर्िेनव
ै पावपष्िा अवप शद्व
ु धताम ् ॥

प्रयांतत पापपर्
ंु ाश्च भस्मसाद्वयांतत पावपनाम ् ॥ २१ ॥

शस्त्रं िोहमयं येषां वागेव तत्समस्न्वताः ॥

पापैः परालभभत
ू ानां तेषां िोकोत्तरं बिम ् ॥ २२ ॥

क्षमया पचृ थवीतु्याः कोपे वैश्वानरप्रभाः ॥

पातनेऽनेकशक्तीनां समथाज यय
ू मेव टह ॥ २३ ॥

स्वगाजदीनां तथा याने भवन्तो गतयो ध्रव


ु म ् ॥ २४ ॥

सत्कमजकारकाश्चैव सत्कमजतनरताः सदा ॥

सत्कमजफिदातारः सत्कमेभ्यो मम
ु क्ष
ु वः ॥ २५ ॥

साववत्रीमंत्रतनरता ये भवंतोऽघनाशनाः ॥

onlinesanskritbooks.com
आत्मानं यर्मानं च तारयंतत न संशयः ॥ २६ ॥

वह्नयश्च तथा ववप्रास्तवपजताः कायजसाधकाः ॥

चातम
ु ाजस्ये ववशेषण
े तेषां पर्
ू ा महाफिा ॥ २७ ॥

कोवपताः सवजदेहस्य नाशनाय भवंतत टह १।

तावन्न वज्रलमंद्रस्य शि
ू ं नैव वपनाककनः ॥ २८ ॥

दण्डो यमस्य तावन्नो यावच्छापो द्वववर्ोद्वभवः ॥

अस्ननना ज्वा्यते दृश्यं शापोद्वटदष्िानवप स्वयम ् ॥ २९ ॥

हं तत र्ातानर्ातांश्च तस्माद्वववप्रं न कोपयेत ्॥

ववप्रकोपास्ननना दनधो नरकान्नैव मच्


ु यते ॥ ६.२५९.३० ॥

शस्त्रक्षतोऽवप नरकान्मच्
ु यते नात्र संशयः ॥

दे वानां मधध
ु ान्यानां सामथयं भेदनेन टह ॥ ३१ ॥

वाङ्मात्रेण टह ववप्रस्य लभद्वयते सकिं र्गत ् ॥

ते यय
ू ं गरु वोऽस्माकं ववश्वकारणकारकाः ॥

प्रसादपरमा तनत्यं भवंतु भव


ु नेश्वराः ॥ ३२ ॥

ईश्वरे ण ववना सवे वयं िोकाश्च दःु णखताः ॥

तत्कथयतां स भगवान्कुत्रास्ते परमेश्वरः ॥ ३३ ॥ ॥

गािव उवाच ॥ ॥

ज्ञात्वा मतु नभयत्रस्तं दे वेशं शि


ू पाणणनम ् ॥ ३४ ॥

सरु भीगभजसंभत
ू ं दे वानच
ू म
ु ह
ज षजयः ॥ स्वा

onlinesanskritbooks.com
गतं दे वदे वेभ्यो ज्ञातो वै स महे श्वरः ॥ ३५ ॥

तत्र गच्छं तु दे वेशा यत्र दे वः सनातनः ॥

इत्यक्
ु त्वा ते महात्मानः सह दे वय
ै य
ज स्
ु तदा ॥ ३६ ॥

गोिोकं दे वमागेण यत्र पायसकदज माः ॥

घत
ृ नद्वयोमधु ह्रदा नदीनां यत्र संघशः ॥ ३७ ॥

पव
ू र्
ज ानां गणाः सवे दचधपीयष
ू पाणयः ॥

मरीचचपाः सोमपाश्च लसद्वधसंघास्तथा परे ॥ ३८ ॥

घत
ृ पाश्चैव साध्याश्च यत्र दे वाः सनातनाः ॥

ते तत्र गत्वा मन
ु यो ददृशःु सरु भीसत
ु म ् ॥ ३९ ॥

तेर्सा भास्करं चैव नीिनामेतत ववश्रत


ु म् ॥

इतस्ततोऽलभधावंतं गवां संघातमध्यगम ् ॥ ६.२५९.४० ॥

नंदा सम
ु नसा चैव सरू
ु पा च सश
ु ीिका ॥

कालमनी नंटदनी चैव मेध्या चैव टहरण्यदा ॥ ४१ ॥

धनदा धमजदा चैव नमजदा सकिवप्रया ॥

वामनािंबबका कृष्णा दीघजशंग


ृ ा सवु पस्च्छका ॥ ४२ ॥

तारा तरे तयका शांता दवु वजषह्या मनोरमा ॥

सन
ु ासा दीघजनासा च गौरा गौरमख
ु ीह या ॥ ४३ ॥

हररद्रवणाज नीिा च शंणखनी पंचवणजका ॥

ववनतालभनताचैव लभन्नवणाज सप
ु बत्रका ॥ ४४ ॥

onlinesanskritbooks.com
र्याऽरुणा च कुण्डोध्नी सद
ु ती चारुचंपका ॥

एतासां मध्यगं नीिं दृष्ट्वा ता मतु नदे वताः ॥४५॥

ववचरं तत सरू
ु पं तं संर्ातववस्मयोन्मख
ु ाः ॥

मन
ु ीश्वराः कृपाववष्िा इन्द्राद्वया हृष्िमानसाः ॥

स्तुततमारे लभरे कत्तुं तेर्सा तस्य तोवषताः ॥ ४६ ॥ ॥

॥ शद्र
ू उवाच ॥ ॥

कथं नीिेतत नामासौ र्ातोयमद्वभत


ु ाकृततः ॥

ककमस्तव
ु न्प्रसन्नास्ते ब्राह्मणा ववश्वकारणम ् ॥ ४७ ॥

॥ गािव उवाच ॥ ॥

िोटहतो यस्तु वणेन मख


ु े पच्
ु छे च पांडुरः ॥ ४८ ॥

श्वेतः खरु ववषाणेषु स नीिो वष


ृ भः स्मत
ृ ः ॥

चतुष्पादो धमजरूपो नीि िोटहतचचह्नकः ॥ ४९ ॥

कवपिः खरु चचह्नेषु स नीिो वष


ृ भः स्मत
ृ ः ॥

योऽसौ महे श्वरो दे वो वष


ृ श्चावप स एव टह ॥ ६.२५९.५० ॥

चतुष्पादो धमजरूपो नीिः पंचमख


ु ो हरः ॥

यस्य संदशजनादे व वार्पेयफिं िभेत ् ॥ ५१ ॥

नीिे च पस्ू र्ते यस्स्मन्पस्ू र्तं सकिं र्गत ् ॥

स्स्ननधग्रासप्रदानेन र्गदाप्यातयतं भवेत ् ॥ ५२ ॥

यस्य दे हे सदा श्रीमास्न्वश्वव्यापी र्नादज नः ॥

onlinesanskritbooks.com
तनत्यमचजयते योऽसौ वेदमन्त्रैः सनातनैः ॥ ५३ ॥

॥ ऋषय ऊचःु ॥ ॥

त्वं दे वः सवजगोप्तॄणां ववश्वगोप्ता सनातनः ॥

ववघ्नहताज ज्ञानदश्च धमजरूपश्च मोक्षदः ॥५४॥

त्वमेव धनदः श्रीदः सवजव्याचधतनषद


ू नः ॥

र्गतां शमजकरणे प्रवत्त


ृ ः कनकप्रदः ॥ ५५ ॥

तेर्सां धाम सवेषां सौरभेय महाबि ॥

शंग
ृ ाग्रे धत
ृ कैिासः पावजतीसटहतस्त्वया ॥ ५६ ॥

३३ स्तुत्यो वेदमयो वेदात्मा वेदववत्तमः ॥

वेदवेद्वयो वेदयानो वेदरूपो गुणाकरः ॥ ५७ ॥

गण
ु त्रयेभ्योऽवप परो याथात्म्यं वेद कस्तव ॥

वष
ृ स्त्वं भगवान्दे व यस्तुभ्यं कुरुते त्वघम ् ॥ ५८ ॥

वष
ृ िः स तु ववज्ञेयो रौरवाटदषु पच्यते ॥

यदा स्पष्ृ िः स तु नरो नरकाटदषु यातनाः ॥ ५९ ॥

सेवते पापतनचयैतनजगाढप्रायबन्धनैः ॥

क्षुत्क्षामं च तष
ृ ाक्रांतं महाभारसमस्न्वतम ् ॥ ६.२५९.६० ॥

तनदज या ये प्रशोष्यंतत मततस्तेषां न शाश्वती ॥

चतुलभजः सटहतं मत्याज वववाहववचधना तु ये ॥ ६१ ॥

वववाहं नीिरूपस्य ये कररष्यंतत मानवाः ॥

onlinesanskritbooks.com
वपतॄनद्व
ु टदश्य तेषां वै कुिे नैवास्स्त नारकी ॥ ॥ ६२ ॥

त्वं गततः सवजिोकानां त्ववपता परमेश्वरः ॥

त्वया ववना र्गत्सवं तत्क्षणादे व नश्यतत ॥ ६३ ॥

परा चैव तु पश्यंती मध्यमा वैखरी तथा ॥

चतुववजधानां वचसामीश्वरं त्वां ववदब


ु ध
ुज ाः ॥ ६४ ॥

चतुःशंग
ृ ं चतष्ु पादं द्वववशीषजसप्तहस्तकम ् ॥

बत्रधा बद्वधं धमजमयं त्वामेव वष


ृ भं ववदःु ॥ ६५ ॥

तस्ृ प्तदं सवजभत


ू ानां ववश्वव्यापकमोर्सा ॥

ब्रह्म धमजमयं तनत्यं त्वामात्मानं ववदर्


ु नज ाः ॥ ६६ ॥

अच्छे द्वयस्त्वमभेद्वयस्त्वमप्रमेयोमहा यशाः ॥

अशोच्यस्त्वमदाह्योऽलस ववदःु पौराणणका र्नाः ॥ ६७ ॥

त्वदाधारलमदं सवं त्वदाधारलमदं र्गत ् ॥

त्वदाधाराश्च दे वाश्च त्वदाधारं तथा मत


ृ म ् ॥ ६८ ॥

र्ीवरूपेण िोकांस्त्रीन्व्याप्य ततष्िलस तनत्यदा ॥

एवं स संस्तत
ु ो नीिो ववप्रैस्तैः सोमपातयलभः ॥ ६९ ॥

प्रसन्नवदनो भत्ू वा ववप्रा न्प्रणतततत्परः ॥

पन
ु रे व वचः प्रोचवु वजप्राः कृतलशवागसः ॥ ६.२५९.७० ॥

वरं ददम
ु ह
ज े शस्य नीिरूपस्य धमजतः ॥

एकादशाहे प्रेतस्य यस्य नोत्सज्


ृ यते वष
ृ ः ॥ ७१ ॥

onlinesanskritbooks.com
प्रेतत्वं सस्ु स्थरं तस्य दत्तैः श्राद्वधशतैरवप ॥

पन
ु रे व सस
ु पंतं दृष्ट्वा नीिं महावष
ृ म ् ॥ ७२ ॥

स्व्पक्रोधसमाववष्िं द्वववर्ाश्चक्रुस्तमं ककतम ् ॥

चक्रं च वामभागेषु शि
ू ं पाश्वे च दक्षक्षणे ॥ ७३ ॥

उत्ससर्
ृ ुगव
ज ां मध्ये तं दे वग
ै ोवपतं तदा ॥

ततो दे वगणाः सवे महषीणां गणाः पन


ु ः ॥

स्वातन स्थानातन ते र्नमम


ु न
ुज यो वीतमत्सराः ॥ ७४ ॥

एवमष
ृ ीणां दतयतासु सक्तः कामात्तजचचत्तो मतु नपंग
ु वानाम ् ॥

शापं समासाद्वय लशवोऽवप भक्त्या रे वार्िेऽगात्सलु शिामयत्वम ् ॥ ७९ ॥

इतत श्रीस्कांदे महापरु ाणएकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे हािकेश्वरक्षेत्र


माहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये पैर्वनोपाख्याने
वष
ृ स्तुततनाजमक
ै ोनषष्ट्यत्त
ु रद्वववशततमोअध्यायः ॥ २५९ ॥ [। छ ॥

॥ गािव उवाच ॥ ॥

इतत ते कचथतं सवं शािग्रामकथानकम ् ॥

महे श्वरस्य चोत्पवत्तयजथा लिंगत्वमाप सः ॥ १ ॥

तस्माद्ववरं लिंगरूपं शािग्रामगतं हररम ् ॥

येऽचजयंतत नरा भक्त्या न तेषां दःु खयातनाः ॥ २ ॥

चातुमाजस्ये समायाते ववशेषात्पर्


ू येच्च तौ ॥

अचचजतौ यावभेदेन स्वगजमोक्षप्रदायकौ ॥ ३ ॥

दे वौ हररहरौ भक्त्या ववप्रवस्ह्नगवां गतौ ॥

onlinesanskritbooks.com
येऽचजयंतत महाशद्र
ू तेषां मोक्षप्रदोहररः ॥ ॥ ४ ॥

वेदोक्तं कारयेत्कमज पत
ू ेष्िं वेदतत्परः ॥

पंचायतनपर्
ू ा च सत्यवादो ह्यिोिता ॥ ५ ॥

वववेकाटदगण
ु ैयक्
ुज तः स शद्र
ू ो यातत सद्वगततम ्॥

ब्रह्मचयं तपो नान्यद्वद्ववादशाक्षरचचंतनात ् १। ६ ॥

मन्त्रैववजना षोडश सोपचारै ः कायाज सप


ु र्
ू ा नरकाटदहं तःु ॥

यथा तथा वै चगररर्ापतेश्च कायाज महा शद्र


ू महाघहं त्री ॥ ७ ॥

॥ ब्रह्मोवाच १। ॥

एवं कथयतोरे षा रर्नी क्षयमाययौ ॥

सच्छूद्रो गािवश्चैव लशष्यैश्च पररवाररतः ॥ ८ ॥

स तेन पस्ू र्तो ववप्रो ययौ शीघ्रं तनर्ाश्रमम ् ॥ ९ ॥

य इमं श्रण
ु ुयान्मत्यो वाचयेत्पाियेच्च वा ॥

श्िोकं वा सवजमवप च तस्य पण्


ु यक्षयो न टह ॥ ६.२६०.१० ॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातम
ु ाजस्य माहात्म्ये
पैर्वनोपाख्याने षष्ट्यत्त
ु रद्वववशततमोऽध्यायः ॥ २६० ॥ ॥ छ ॥

॥ नारद उवाच ॥ ॥

कथं तनत्या भगवती हरपत्नी यशस्स्वनी ॥

योगलसद्वचधं सम
ु हतीं प्राप मासचतष्ु िये ॥ १ ॥

मन्त्ररार्लममं र्प्त्वा द्ववादशाक्षरसंभवम ् ॥

onlinesanskritbooks.com
एतन्मे ववस्तरे ण त्वं कथयस्व यथातथम ्॥२॥ ॥

।। ब्रह्मोवाच ॥ ॥

चातम
ु ाजस्ये हरौ सप्ु ते पावजती तनयतडता ॥

मनसा कमजणा वाचा हररभस्क्तपरायणा ॥ ३ ॥

चारुशंग
ृ े वपतुतनजत्यं ततष्िं ती तपलस स्स्थता ॥

दे वद्वववर्ास्ननगोऽश्वत्थाततचथपर्
ू ापरायणा ॥ ४ ॥

चातुमाजस्येऽथ संप्राप्ते ववमिे हररवासरे ॥

र्र्ाप परमं मंत्रं यथाटदष्िं वपनाककना ॥ ५ ॥

शंखचक्रधरो ववष्णुश्चतुहजस्तः ककरीिधक


ृ ् ॥

मेघश्यामोंऽबर्
ु ाक्षश्च सय
ू क
ज ोटिसमप्रभः ॥ ६ ।।

गरुडाचधस्ष्ितो हृष्िो वसन्व्याप्य र्गत्त्रयम ् ॥

श्रीवत्सकौस्तुभयत
ु ः पीतकौशेयवस्त्रकः ॥७॥

सवाजभरणशोभालभरलभदीप्तमहावपःु ॥

बभाषे पावजतीं ववष्णुः प्रसन्नवदनः शभ


ु ाम ्॥

दे वव तुष्िो ऽस्स्म भद्रं ते कथयस्व तवेस्प्सतम ् ॥ ८ ॥

॥ पावजत्यव
ु ाच ॥ ॥

तज्ज्ञानममिं दे टह येन नावत्तजनं भवेत ् ॥

इत्यक्
ु तः स महाववष्णःु प्रत्यव
ु ाच हरवप्रयाम ् ॥९॥

स एव दे वदे वेशस्तव वक्ष्यत्यसंशयम ् ॥

onlinesanskritbooks.com
स एव भगवान्साक्षी दे हांतरबटहःस्स्थतः ॥६.२६१.१०॥।

ववश्वस्रष्िा च गोप्ता च पववत्राणां च पावनः ॥

अनाटदतनधनो धमो धमाजदीनां प्रभटु हज सः ॥ ११ ॥

अक्षरत्रयसेव्यं यत्सकिं ब्रह्म एव सः ॥

मत्त
ू ाजमत्त
ू स्ज वरूपेण योऽर्ो र्न्मधरो टह सः ॥ १२ ॥

ममाचधकारो नैवास्स्त वक्तंु तव न संशयः ॥

इत्यक्
ु त्वा भगवानीशो ववरराम प्रहृष्िवान ् ॥१३॥

एतस्स्मन्नंतरे शंभचु गजररर्ाश्रममभ्यगात ् ॥

सवजभत
ू गणैयक्
ुज तो ववमाने सावजकालमके ॥ १४ ॥

तया वै भगवान्दे वः पस्ू र्तः परमेश्वरः ॥

सखीनामवप प्रत्यक्षमाश्चयं समर्ायत ॥ १५ ॥

स्तुत्वाऽथ तं महादे वं ववष्णुदेहे ियं ययौ ॥

अथोवाच महे शानः पावजतीं परमेश्वरः ॥ १६ ॥

ववमानवरमारुह्य तुष्िोऽहं तव सड
ु ते ॥

गत्वैकांतप्रदे शं ते कथये परमं महः ॥ १७ ॥

एवमक्
ु त्वा भगवतीं करे गह्
ृ य मद
ु ास्न्वतः ॥

ववमानवरमारोप्य िीिया प्रययौ तदा ॥ १९ ॥

नानाधातुमयानद्रीन्नानारत्नववचचबत्रतान ् ॥

नदीतनर्जरकंु र्ांश्च नदान्कोककिकूस्र्तान ् ॥१९॥

onlinesanskritbooks.com
अखातान्दे वखातांश्च गंगाद्वयाः सररतस्तथा ॥

सौगंचधकांश्च क्हारान्सहस्रदिवपंर्रान ् ॥६.२६१.२॥।

दशजन्यकणणजकारांश्च कोववदारान्महाद्रम
ु ान ् ॥

तािांस्तमािास्न्हं तािास्न्प्रयंगून्पनसानवप ॥ २१ ॥

ततिकान्बकुिांश्चैव बहूनवप च पस्ु ष्पतान ् ॥

क्षेत्राणण किनाभातन वपञ्र्राणण ववदशजयन ् ॥ २२ ॥

ययौ दे वनदीतीरे गतं शरवणं महत ् ॥

फु्िकाशं स्वणजमयं शरस्तंबगणास्न्वतम ् ॥ २३ ॥

हे म भलू मववभागस्थं वस्ह्नकांततमग


ृ द्वववर्म ् ॥

तत्र तीरगतानां च मन
ु ीनामध्
ू वजरेतसाम ् ॥ २४ ॥

आश्रमान्स ववमानाग्रे ततष्िन्पत्न्यै प्रदशजयत ् ॥

षट्कृवत्तकाश्च ददृशे पावजती वनसस्न्नधौ ॥ २५ ॥

स्नाताः स्विंकृताश्चन्द्रपत्न्यस्ता ववरर्ांबराः ॥

ऊचस्
ु ता योस्र्तकरा केऽयं पत्र
ु ाय गम्यते ॥ २६ ॥

तत्कथयतां महाभागे स च ते दशजनं गतः ॥ २७ ॥

॥ पावजत्यव
ु ाच ॥ ॥

मम भानयवशात्पत्र
ु ः कथमत्ु संगमाहरे त ् ॥

न ह्यभानयवशात्पंस
ु ां क्वावप सौख्यं तनरन्तरम ्॥२८॥

सत
ु नाम्नाप्यहं दृष्ट्वा भवतीनां च दशजनात ्॥

onlinesanskritbooks.com
ककमथजलमह संप्राप्ताः कथयतामवविंबबतम ्॥२९॥

कृवत्तका ऊचःु ॥

वयं तव सत
ु ं न्यस्तं प्रदातलु मह सन्
ु दरर॥

चातुमाजस्ये रवौ स्नातम


ु ागता दे वतनम्नगाम ्॥६.२६१.३०॥।

पावजत्यव
ु ाच॥

न हास्यावसरः सख्यः सत्यमेव टह कथयताम ्॥

एकांतावसरे हास्यं र्ायते चेतरे तरम ्॥३१॥

कृवत्तका ऊचःु ॥

सत्यं वदामहे दे वव तव त्रैिोक्यशोलभते॥

अस्य स्तंबसमह
ू स्य मध्यस्थं बािकं वण
ृ ु॥३२॥

कृवत्तकानां वचः श्रत्ु वा शंककता पावजती तदा॥

ददशज बािं दीप्ताभं षण्मख


ु ं दीप्तवचजसम ्॥३३॥

तक्तडत्कोटिप्रतीकाशं रूपटदव्यचश्रया यत
ु म ्॥

वस्ह्नपत्र
ु ं च गांगेयं काततजकेयं महाबिम ्॥ ३४॥

सा वत्सेतत गह
ृ ीत्वा तं कुमारं पाणणना मद
ु ा॥

ववमानमध्यमादाय कृत्वोत्संगे ह्यव


ु ाच ह॥ ३५॥

चचरं र्ीव चचरं नन्द चचरं नंदय बाधवान ्॥

इत्यक्
ु त्वा गाढमालिंनय मस्ू ध्नज चाघ्राय तं सत
ु म ्॥३६॥

संहृष्िा परमोदारं भास्वरं हृष्िमानसम ्॥

onlinesanskritbooks.com
काततजकेयो महाप्रेम्णा प्रणणपत्य महे श्वरम ्॥३७॥

ततः प्रांर्लिरव्यग्रः प्रहृष्िे नांतरात्मना॥

तद्वववमानं ययौ शीघ्रं तीत्वाज नदनदीपतीन ्॥३८॥

र्ंबद्व
ु वीपमततक्रम्य िक्षयोर्नमायतम ्॥

ततः समद्र
ु ं द्वववगण
ु ं िवणोदं तथैव च॥३९॥

उत्तरांश्च कुरून्नीत्वा ववमानेनाकजतेर्सा॥

समद्र
ु द्वववगुणं द्ववीपं कुशनाभेतत कीततजतम ्॥६.२६१.४॥।

टदव्यिोकसमाक्रांतं टदव्यपवजतसंकुिम ्॥

इक्षूदाद्वववगुणं द्ववीपं तद्वद्ववीपाद्वद्वववगुणः पन


ु ः॥४१॥

तमततक्रम्य तस्त्सन्धोदज ववगण


ु ं क्रौंचसंक्षज्ञतम ्॥

ततोऽवप द्वववगण
ु ः लसन्धःु सरु ोदो यक्षसेववतः॥४२॥

ततोऽवप द्वववगुणं द्ववीपं शाकद्ववीपेततसंक्षज्ञतम ्॥

अणजवद्वववगण
ु ं तस्मादाज्यरूपं सतु नलमजतं॥४३॥

परमस्वादसंपण
ू ं यत्र लसद्वधाः समंततः॥

तस्माच्च द्वववगुणं द्ववीपं शा्मिीवक्ष


ृ संक्षज्ञतम ्॥४४॥

समद्र
ु ो द्वववगण
ु स्तत्र दचधमंडोदसंभवः॥

साध्या वसंतत तनयतं महत्तपलस संस्स्थताः॥ ४५॥

ततोऽवप द्वववगुणं द्ववीपं प्िक्षनामेतत ववश्रत


ु म ्॥

क्षीरोदो द्वववगण
ु स्तत्र यत्रयत्रमहषजयः॥

onlinesanskritbooks.com
षक्तडमातन सटु दव्यातन भौमः स्वगज उदाहृतः॥

तत्र स्वणजमयी भलू मस्तथा रर्तसंयत


ु ा॥४७॥

दृष्िवा मधप
ू िस्वादै ः सवजकामप्रदायका॥

यत्र स्त्रीपरु
ु षाणां च क्पवक्ष
ृ ा गह
ृ े स्स्थताः॥४८॥

वासांलस भष
ू णानां च समह
ू ान्हषजयंतत च॥

एतातन दक्षचचह्नातन द्ववीपातन मतु नसत्तम॥४९॥

महे श्वरो ववमानेन व्यततक्रामद्वववहायसा॥

प्िक्षद्ववीपस्य च प्रांते द्वववगण


ु ः क्षीरसागरः॥६.२६१.५॥।

तन्मध्ये सम
ु ह्द्ववीपं श्वेतं नाम सतु नस्श्चतम ्॥

रम्यकः पवजतस्तत्र शतशंग


ृ ोलमतद्रम
ु ः॥५१॥

तस्य शग
ं ृ े महद्वटदव्ये ववमानं स्थावपतं तदा॥

तदाऽमत
ृ फिैवक्ष
जृ ैः सेववते हे मवािक
ु े ॥५२॥

क्षीरच्छे दे न ववहृते लशिातिसस


ु ंवत
ृ े॥

ववववक्ते सवजसभ
ु गे मणणरत्नसमस्न्वते॥५३॥

उमायै कथयामास दे वदे वः वपनाकधक


ृ ् ॥

काततजकेयोऽवप शश्र
ु ाव गह्
ु याद्वगह्
ु यतरं महत ् ॥५४ ।

ध्यानयोगं मंत्ररूपं द्ववादशाक्षरसंक्षज्ञतम ् ।१

प्रणवेन यत
ु ं साग्रं सरहस्यं श्रत
ु ेः परम ् ॥ ॥ ५५ ॥

॥ ईश्वर उवाच ॥ ॥

onlinesanskritbooks.com
अक्षरत्रयसंयक्
ु तो मन्त्रोऽयं सकृदक्षरः ॥

माघमासटहतश्चायममाक्षोहे नश्चायममायो ववश्वपावनः ॥

ववष्णग
ु म्यो ववष्णु मध्यो मन्त्रत्रयसमस्न्वतः ॥

तुरीयकियाऽशेषब्रह्मांडगणसेववतः ५७ ॥

तनष्कामैमतुज नलभः सेव्यो महाववद्वयाटदसेववतः ॥

नालभतः लशरलस व्याप्त अखण्डसख


ु दायकः। ९८८ ॥

ओंकारे तत वप्रयोस्क्तस्ते महादःु खववनाशनः ॥

तं पव
ू ं प्रणवं ध्यात्वा ज्ञानरूपं सख
ु ाश्रयम ् ॥ ५९ ॥

ज्ञात्वा सवजगतं ब्रह्म दे हशोधनतत्परः १।

पद्वमासनपरो भत्ू वा संपज्


ू य ज्ञानिोचनः ॥ ६.२६१.६० ॥

नेत्रे मक
ु ु लिते कृत्वा शरु ो करौ कृत्वा तु संहतौ ॥

चेतलस ध्यानरूपेण चचंतयेस्च्छवमंगिम ् ॥ ६१ ॥

तक्तडत्कोटिप्रतीकाशं सय
ू क
ज ोटिसमच्छववम ् ॥

चन्द्रिक्षसमच्छन्नं परु
ु षं द्वयोततताणखिम ् १। ६२॥

मत्त
ू ाजमत्त
ू व ज रै ार्ं तं सदसद्रप
ू मव्यम ् ॥

चचंततयत्वा ववराड्रूपं न भय
ू ःस्तनपो भवेत ् ॥

चातुमाजस्ये सकृदवप ध्यानात्क्मषसंक्षयः॥ ६३ ।१

एवं च मद्रप
ू लमदं मरु ारे रमोघवीयं गुण तोप्यपारम ् १।

वविोकयेद्वयोऽघववनाशनाय क्षणं प्रभर्


ु न्
ज मशतोद्वभवाय ।। ६४ ।।

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीसाहस्रयां संटहतायां षष्िे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातम
ु ाजस्यमाहात्म्ये
ध्यानयोगोनामैकषष्ट्यत्त
ु रद्वववशततमोऽध्यायः ॥ २६१ ॥ छ ॥ ॥

॥ पावजत्यव
ु ाच ॥ ॥

ध्यानयोगमहं प्राप्य ज्ञानयोगमवाप्नय


ु ाम ् ॥

तथा कुरुष्व दे वेश यथाहममरी भव ।। १ ॥

॥ ईश्वर उवाच ॥ ।१

प्रत्यक्
ु तोऽयं मंत्ररार्ो द्ववादशाक्षरसंक्षज्ञतः ॥

र्प्तव्यः सक
ु ु मारांचग वेदसारः सनातनः ॥ २ ॥

प्रणवः सवजवेदाद्वयः सवजब्रह्मांडयार्कः ।।

प्रथमः सवजकायेषु सवजलसद्वचधप्रदायकः ॥ ३ ॥

लसतवणो मधच्
ु छं दा ऋवषब्रजह्मा तु दे वता ।।

परमात्मा तु गायत्री तनयोगः सवजकमजसु ।। ४ ॥

एतद्वब्रह्ममयं बीर्ं ववश्वमत्र समस्न्वतम ् १।

वेदवेदांग तत्त्वाख्यं सदसदप


ू मव्ययम ् ॥ ५ ॥

नकारः पीतवणजस्तु र्िबीर्ः सनातनः ॥

बीर्ं पथ
ृ वी मनश्छन्दो ववषहा ववतनयोगतः ॥ ६ ॥

मोकारः पचृ थवी बीर्ो ववश्वालमत्रसमस्न्वतः ॥

रक्तवणो महातेर्ा धनदो ववतनयोस्र्तः । ७ ॥

भकारः पंचवणजस्तु र्िबीर्ः सनातनः ॥

onlinesanskritbooks.com
मरीचचना समायक्
ु तः पस्ू र्तः सवजभोगदः ॥ ८ ॥

गकारो हे मरक्ताभो भरद्ववार्समस्न्वतः ॥

वायब
ु ीर्ो ववतनयोगं कुवजतामाटदभोगदः ॥। ९ ॥

वकारः कुन्दधविो व्योमबीर्ो महाबिः ॥

ऋवषमंबत्रपरु स्कृत्य योस्र्तो मोक्षदायकः ॥ ६.२६२.१० ।१

तकारो ववद्वयद्व
ु ववकारः सोमबीर्ं महत्स्मत
ृ म् ॥

अंचगरावद्वजधमि
ू ं च वस्र्जतं कमजका लमकम ् १। ११ ॥

वाकारो धि
ू वणजश्च सय
ू ब
ज ीर्ं मनोर्वम ् ॥

पि
ु स्त्यवषजसमायक्
ु तं तनयक्
ु तं सवजसौख्यदम ् ।१ १२ ॥

सक
ु ारश्चाक्षरो तनत्यं र्पाकुसम
ु भास्वरः ॥

मनो बीर्ं दवु वजषह्यं पि


ु हाचश्रतमचथजदम ् ॥ १३ ॥

दे काराक्षरकं बीर्ं हं सरूपं च कबरुज म ् ।१ ।

लसद्वचधबीर्ं महासत्त्वं क्रतौ क्रततु नयोस्र्तम ् ॥ १४ ॥

वाकारो तनमजिो तनत्यं यर्मानस्तु बीर्भत


ृ ्॥

प्रचेताचश्रयमाश्रेयं मोक्षे मोक्षप्रदायकम ् ॥ १५ ॥

यकारस्य महाबीर्ं वपंगवणजश्च खेचरी ॥

भच
ू री च महालसद्वचधः सवजदा भवू वचचन्तनम ् ॥ १६ ॥

भग
ृ ुयन्त्रे समाश्रांतततनयोगे सवजकमजकृत ् ॥

गायत्रीछं द एतेषां दे हन्यासक्रमो भवेत ् ॥ १७ ॥

onlinesanskritbooks.com
ओंकारं सवजदा न्यस्यन्नकारं पादयोद्वजवयोः ॥

मोकारं गुह्यदे शे तु भकारं नालभपंकर्े ॥ १८ ॥

गकारं हृदये न्यस्य वकारः कण्ि मध्यगः ॥

तेकारं दक्षक्षणे हस्ते वाकारो वामहस्तगः ॥ १९ ॥

सक
ु ारं मख
ु स्र्ह्वायां दे कारः कणजयोद्वजवयोः ॥

वाकारश्चक्षुषोद्वजवन्द्ववे यकारं मस्तके न्यसेत ् ॥ ६.२६२.२० ॥

लिंगमद्र
ु ा योतनमद्र
ु ा धेनम
ु द्र
ु ा तथा त्रयम ् ॥

सकिं कृतमेतद्वचध मंत्ररूपे बबर्ाक्षरम ् ॥ २१ ॥

योर्येत्प्रत्यहं दे वव न स पापैः प्रलिप्यते ॥

एतद्वद्ववादशलिंगारं कूमजस्थं द्ववादशाक्षरम ् ॥ २२ ॥

शािग्रामलशिाश्चैव द्ववादशैव टह पस्ू र्ताः ॥

तालभः सहाकरै रेलभः प्रत्यक्षैः सह संसटद ॥ २३ ॥

यथावणजमनध्
ु यानैमतुज नबीर्समस्न्वतैः ॥

ववतनयोगेन सटहतैश्छन्दोलभः समिंकृतैः ॥ २४ ॥

ध्यानैर्पैः पस्ू र्तैश्च भक्तानां मतु नसत्तम ॥

मोक्षो भवतत बन्धेभ्यः कमजर्ेभ्यो न संशयः ॥ २५८ ॥

अयं टह ध्यानकमाजख्यो योगो दष्ु प्राप्य एव टह ॥

ध्यानयोगं पन
ु वजस्च्म शण
ृ ुष्वैकाग्रमानसा ॥ २६ ॥

ध्यानयोगेन पापानां क्षयो भवतत नान्यथा ॥

onlinesanskritbooks.com
र्पध्यानमयो योगः कमजयोगो न संशयः ॥ २७ ॥

शब्दब्रह्मसमद्व
ु भतू ो वेदेन द्ववादशाक्षरः ॥

ध्यानेन सवजमाप्नोतत ध्यानेनाप्नोतत शद्व


ु धताम ् ॥ २८ ॥

ध्यानेन परमं ब्रह्म मत्त


ू ौ योगस्तु ध्यानर्ः ॥

साविम्बो ध्यानयोगो यन्नारायणदशजनम ् ॥ २९॥

द्वववतीयो तनणखिािम्बो ज्ञानयोगेन कीततजतः ॥

अरूपमप्रमेयं यत्सवजकायं महः सदा ॥ ६.२६२.३० ॥

तक्तडत्कोटिसमप्रख्यं सदोटदतमखंक्तडतम ् ॥

तनष्किं सकिं वावप तनरं र्नमयं ववयत ् ॥ ३१ ॥

तत्स्वरूपं भोगरूपं तय
ु ाजतीतमनोपमम ् ॥

ववभ्ांतकरणं मत
ू ं प्रकृततस्थं च शाश्वतम ्॥ ३२ ॥

दृश्यादृश्यमर्ं चैव वैरार्ं सततोज्ज्विम ् ॥

बहुिं सवजर्ं धम्यं तनववजक्पमनीश्वरम ् ॥ ३३ ॥

अगोत्रं वरणं वावप ब्रह्मांडशतकारणम ् ॥

तनरीहं तनमजमं बद्व


ु चधशन्
ू यरूपं च तनमजिम ् ॥ ३४ ॥

तदीशरूपं तनदे हं तनद्वजवद्व


ं वं साक्षक्षमात्रकम ् ॥

शद्व
ु धस्फटिकसंकाशं ध्यातध्
ृ येयवववस्र्जतम ् ॥

नोपमेयमगाधं त्वं स्वीकुरुष्व स्वतेर्सा ॥ ३५ ॥

॥ पावजत्यव
ु ाच ॥ ॥

onlinesanskritbooks.com
तत्कथं प्राप्यते सम्यनज्ञानं योचगस्वरूवपणम ्॥

नारायणममत
ू ं च स्थानं तस्य वद प्रभो ॥ ३६ ॥

॥ ईश्वर उवाच ॥ ॥

लशरः प्रधानं गात्रेषु लशरसा धायजते महान ्॥ ॥ ३७।।

लशरसा पस्ू र्तो दे वः पस्ू र्तं सकिं र्गत ् ॥

लशरसा धायजते योगः लशरसा चध्रयते बिम ् ॥ ३८ ॥

लशरसा चध्रयते तेर्ो र्ीववतं लशरलस स्स्थतम ् ॥

सय
ू ःज लशरो ह्यमत्त
ू स्ज य मत
ू स्
ज यावप तथैव च ॥ ३९ ॥

उरस्तु पचृ थवीिोकः पादश्चैव रसातिम ् ॥

अयं ब्रह्मांडरूपे च मत्त


ू ाजमत्त
ू स्ज वरूपतः ॥ ६.२६२.४० ॥

ववष्णरु े व ब्रह्मरूपो ज्ञानयोगाश्रयः स्वयम ् ॥

सर्
ृ ते सवजभत
ू ातन पाियत्यवप सवजशः ॥ ४१ ॥

ववनाशयतत सवं टह सवजदेवमयो ह्ययम ् ॥

सवजमासेष्वाचधपत्यं यस्य ववष्णोः सनातनम ् ॥ ४२ ॥

तस्मात्सवेषु मासेषु सवेषु टदवसेष्ववप ॥

सवेषु यामकािेषु संस्मरन्मच्


ु यते हररम ् ॥ ४३ ॥

चातुमाजस्ये ववशेषण
े ध्यानमात्रात्प्रमच्
ु यते ॥

अमत्त
ू स ज ेवनं गंगातीथजध्यानाद्ववरं परम ् ॥ ४४ ॥

सवजदानोत्तरं चैव चातम


ु ाजस्ये न संशयः ॥

onlinesanskritbooks.com
सवजमासकृतं पापं चातम
ु ाजस्ये शभ
ु ाशभ
ु म ् ॥ ४५ ॥

अक्षययं तद्वभवेद्वदे वव नात्र कायाज ववचारणा ॥

तस्मात्सवजप्रयत्नेन ज्ञानयोगो बहूत्तमः ॥ ॥ ४६ ॥

सेववतो ववष्णुरूपेण ब्रह्ममोक्षप्रदायकः ॥

शण
ृ ुष्वावटहता भत्ू वा मत्त
ू ाजमत
ू े स्स्थततं शभ
ु े ॥ ४०७ ॥

न कथयेयं यस्य कस्य सत


ु स्याप्य परस्य च ॥

अदांतायाथ दष्ु िाय चिचचत्ताय दांलभके ॥ ४८ ॥

स्ववाक्च्यत
ु ाय तनंद्वयाय न वाच्या योगर्ा कथा ॥

तनत्यभक्ताय दांताय शमाटद गणु णने तथा ॥ ४९ ॥ ।

ववष्णुभक्ताय दातव्या शद्र


ू ायावप द्वववर्न्मने ॥

अभक्तायाप्यशच
ु ये ब्रह्मस्थानं न कथयते ॥ ६.२६२.५० ॥

मद्वभक्त्या योगलसद्वचधं त्वं गह


ृ ाणाशु तपोधने ॥

अभत
ू ं ज्ञानगम्यं तं ववद्वचध नारायणं परम ् ॥ ५१ ॥

नादरूपेण लशरलस ततष्िं तं सवजदेटहनाम ् ॥

स एव र्ीवलशरलस वत्तजते सय
ू बज बंबवत ् ॥ ५२ ॥

सदोटदतः सक्ष्
ू मरूपो मत्त
ू ो मत्ू याज प्रणीयते ॥

अभ्यासेन सदा दे वव प्राप्यते परमात्मकः ॥ ५३ ॥

शरीरे सकिा दे वा योचगनो तनवसंतत टह ॥

कणे तु दक्षक्षणे नद्वयो तनवसंतत तथाऽपराः ॥ ५४ ॥

onlinesanskritbooks.com
हृदये चेश्वरः शंभन
ु ाजभौ ब्रह्मा सनातनः ॥

पथ
ृ वी पादतिाग्रे र्िं सवजगतं तथा ॥ ५५ ॥

तेर्ो वायस्
ु तथाऽऽकाशं ववद्वयते भािमध्यतः॥

हस्ते च पंच तीथाजतन दक्षक्षणे नात्र संशयः ॥ ५६ ॥

सय
ू ो यद्वदक्षक्षणं नेत्रं चन्द्रो वाममद
ु ाहृतम ् ॥

भौमश्चैव बध
ु श्चैव नालसके द्ववे उदाहृते ॥ ५७ ॥

गुरुश्च दक्षक्षणे कणे वामकणे तथा भग


ृ ःु ॥

मख
ु े शनैश्चरः प्रोक्तो गद
ु े राहुः प्रकीततजतः ॥ ५८ ॥

केतरु रंटद्रयगः प्रोक्तो ग्रहाः सवे शरीरगाः ॥

योचगनो दे हमासाद्वय भव
ु नातन चतुदजश ॥ ५९ ॥

प्रवत्तंते सदा दे वव तस्माद्वयोगं सदाभ्यसेत ् ॥

चातुमाजस्ये ववशेषण
े योगी पापं तनकृन्ततत ॥ ६.२६२.६० ॥

मह
ु ू त्तम
ज वप यो योगी मस्तके धारयेन्मनः ॥

कणप वपधाय पापेभ्यो मच्


ु यतेऽसौ न संशयः ॥ ६१ ॥

अंतरं नैव पश्यालम ववष्णोयोगपरस्य वा ॥

एकोऽवप योगी यद्वगेहे ग्रासमात्रं भन


ु स्क्त च ॥ ६२ ॥

कुिातन त्रीणण सोऽवश्यं तारयेदात्मना सह ॥

यटद ववप्रो भवेद्वयोगी सोऽवश्यं दशजनादवप ॥ ६३ ॥

सवेषां प्राणणनां दे वव पापरालश तनषद


ू कः ॥

onlinesanskritbooks.com
सकक्रयो ब्रह्मतनरतः सच्छूद्रो योगभानयटद ॥ ६४ ॥

भवेत्सद्वगुरुभक्तो वा सोऽप्यमत्त
ू फ ज िं िभेत ् ॥

यो योगी तनयताहारः परब्रह्म समाचधमान ् ॥ ६५ ॥

चातुमाजस्ये ववशेषण
े हरौ स ियभानभवेत ् ॥

यथा लसद्वधकरस्पशाज्िोहं भवतत कांचनम ् ॥ ६६ ॥

तथा मत्त
ू ं हररप्रीत्या मनष्ु यो ियमाडर्ेत ् ॥

यथा मागजर्िं गंगापतततं बत्रदशैरवप ॥ ६७ ॥

सेववतं सवजफिदं तथा योगी ववमस्ु क्तदः ॥

यथा गोमयमात्रेण वस्ह्नदीप्यतत सवजदा ॥ ६८ ॥

दे वतानां मख
ु ं तद्वचध कीत्यजते याक्षज्ञकैः सदा ॥

एवं योगी सदाऽभ्यासाज्र्ायते मोक्षभार्नम ् ॥ ६९ ॥

योगोऽयं सेव्यते दे वव ज्ञानालसद्वचधप्रदः सदा ॥

सनकाटदलभराचायपमम
ुज क्ष
ु ुलभरधीश्वरै ः ॥ ६.२६२.७० ॥

प्रथमं ज्ञानसंपवत्तर्ाजयते योचगनां सदा ॥

तेषां गह
ृ ीतमात्रस्तु योगी भवतत पावजतत ॥ ७१ ॥

ततस्तु लसद्वधयस्तस्य त्वणणमाद्वयाः परु ोगताः ॥

भवस्न्त तत्रावप मनो न दद्वयाद्वयोचगनां वरः ॥ ७२ ॥

सवजदानक्रतुभवं पण्
ु यं भवतत योगतः ॥

योगात्सकिकामास्प्तनज योगाद्वभवु व प्राप्यते ॥ ७३ ॥

onlinesanskritbooks.com
योगान्न हृदयग्रंचथनज योगान्ममता ररपःु ॥

न योगलसद्वधस्य मनो हत्तुं केनावप शक्यते ॥ ७४ ॥

स एव ववमिो योगी यस्च्चत्तं लशरलस स्स्थतम ् ॥

स्स्थरीभत
ू व्यथं तनत्यं दशमद्ववारसंपि
ु े ॥ ७५ ॥

कणौं वपधाय मत्यजस्य नादरूपं ववचचन्वतः ॥

तदे व प्रणवस्याग्रं तदे व ब्रह्म शाश्वतम ् ॥ ७६ ॥

तदे वानंतरूपाख्यं तदे वामत


ृ मत्त
ु मम ् ॥

घ्राणवायौ प्रघोषोऽयं र्िराननेमह


ज त्पदम ् ॥ ७७ ॥

पंचभत
ू ं तनवासं यज्ज्ञानरूपलमदं पदम ् ॥

पदं प्राप्य ववमस्ु क्तः स्याज्र्न्मसंसारबंधनात ् ॥ ७८ ॥

यदास्प्तदज ि
ु भा िोके योगलसद्वचधप्रदातयका ॥ ७९ ॥

एवं ब्रह्ममयं ववभातत सकिं ववश्वं चरं स्थावरं ववज्ञानाख्यलमदं पदं स


भगवास्न्वष्णुः स्वयं व्यापकः ॥

ज्ञात्वा तं लशरलस स्स्थतं बहुवरं योगेश्वराणां परं प्राणी मंच


ु तत सपजवज्र्गततर्ां
तनमोकमायाकृततम ् ॥ ६.२६२.८० ॥

इतत श्रीस्कांदे महापरु ाण एकाशीतत साहरस्रयां संटहतायां षष्िे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातम
ु ाजस्यमाहात्म्ये
ज्ञानयोगकथनं नाम द्वववष ष्ट्यत्त
ु रद्वववशततमोऽध्यायः ॥ २६२ ॥ ॥ छ ॥

॥ ईश्वर उवाच ॥ ॥

यटद चेत्तामसं कमज त्यक्त्वा कमजसु र्ायते ॥

onlinesanskritbooks.com
तदा ज्ञानमयो योगी र्ीवतां मोक्षदायकः ॥ १ ॥

यदा तनमजमता दे हे यदा चचत्तं सतु नमजिम ् ॥

यदा हरौ भस्क्तयोगस्तदा बन्धो न कमजणा ॥ २ ॥

कुवजन्नेव टह कमाजणण मनः शांतं नण


ृ ां यदा ॥

तदा योगमयी लसद्वचधर्ाजयते नात्र संशयः ॥ ३ ॥

गुरुत्वं स्थानमसकृदनभ
ु य
ू महामततः ॥

र्ीवस्न्वष्णुत्वमासाद्वय कमज संगात्प्रमच्


ु यते ॥ ४ ॥

कमाजणण तनत्यर्ातातन तनत्यनैलमवत्तकातन च ॥

इच्छया नैव सेव्यातन दःु खतापवववद्व


ृ धये ॥ ५ ॥

कमजणामीलशतारं च ववष्णंु ववद्वचध महे श्वरर ॥

तस्स्मन्संत्यज्य सवाजणण संसारान्मच्


ु यतेऽणखिात ् ॥ ६ ॥

एतदे व परं ज्ञानमेतदे व परं तपः ॥

एतदे व परं श्रेयो यत्कृष्णे कमजणोऽपजणम ् ॥ ७ ॥

अयं टह तनमजिो योगो तनगण


ुज ः स उदाहृतः ॥

तद्वववष्णोः कमज र्तनतं शभ


ु त्व प्रततपादनम ् ॥ ८ ॥

तावद्वभ्मंतत संसारे वपतरः वपंडतत्पराः ॥

यावत्कुिे भस्क्तयत
ु ः स्तो नैव प्रर्ायते ९ ॥

तावद्वद्वववर्ातन गर्ंतत तावद्वगर्जतत पातकम ् ॥

तावत्तीथाजन्यनेकातन यावद्वभस्क्तं न ववंदतत ॥ ६.२६३.१० ॥

onlinesanskritbooks.com
स एव ज्ञानवााँ्िोके योचगनां प्रथमो टह सः ॥

महाक्रतन
ू ामाहताज हररभस्क्तयत
ु ो टह सः ॥ ११ ॥

तनलमषं तननजयन्मेषं योगः समलभर्ायते ॥

वाणीर्ये योचगनस्तु गोमेधश्च प्रकीततजतः ॥ ॥ १२ ॥

मनसो ववर्ये तनत्यमश्वमेधफिं िभेत ् ॥

क्पनाववर्यास्न्नत्यं यज्ञं सौत्रामणणं िभेत ् ॥ १३ ॥

दे हस्योत्सर्जनास्न्नत्यं नरयज्ञः प्रकीततजतः ॥

पंचेंटद्रयपशन्
ू हत्वाऽनननौ शीषे च कुण्डिे ॥ १४ ॥

गुरूपदे शववचधना ब्रह्मभत


ू त्वमश्नत
ु े ॥

स योगी तनयताहारोदण्डबत्रतयधारकः ॥ १५ ॥

बत्रदं डी स तु ववज्ञेयो ज्ञाते दे वे तनरं र्ने ॥

मनोदण्डः कमजदण्डो वानदं डो यस्य योचगनः ॥ १६ ॥

स योगी ब्रह्मरूपेण र्ीवन्नेव समाप्यते ॥

अज्ञानी बाध्यते तनत्यं कमजलभबंधनात्मकैः ॥१७ ॥

कुवजन्नेव टह कमाजणण ज्ञानी मस्ु क्तं प्रयातत टह ॥

यदा टह गरु
ु लभः स्थानं ब्रह्मणः प्रततपाद्वयते ॥ १८ ॥

तदै ष मस्ु क्तमाप्नोतत दे हस्स्तष्ितत केविम ् ॥

यावद्वब्रह्मफिावाप्त्यै प्रयातत परु


ु षोत्तमः ॥ १९ ॥

तावत्कमजमयी ववृ त्तब्रजह्म वक्ष


ृ ांतराभवेत ् ॥

onlinesanskritbooks.com
अवांतराणण पवाजणण ज्ञेयातन मतु नलभः सदा ॥ ६.२६३.२० ॥

मोक्षमागो द्वववर्ैश्चैव श्रतु तस्मतृ तसमच्


ु चयात ् ॥

मोक्षोऽयं नगराकारश्चतद्व
ु जवार समाकुिः ॥ २१ ॥

द्ववारपािास्तत्र तनत्यं चत्वारस्तु शमादयः ॥

त एव प्रथमं सेव्या मनर्


ु ैमाजक्षदायकाः ॥ २२ ॥

शमश्च सद्वववचारश्च संतोषः साधस


ु ग
ं मः ॥

एते वै हस्तगा यस्य तस्य लसद्वचधनज दरू तः ॥ २३ ॥

योगलसद्वचधववजष्णभ
ु क्त्या सद्वधमाजचरणेन च ॥

प्राप्यते मनर्
ु ैदेवव ह्येतज्ज्ञानमिं ववदःु ॥ २४ ॥

ज्ञानाथं च भ्मन्मत्यो ववद्वयास्थानेषु सवजशः ॥

सद्वयो ज्ञानं सद्वगरु


ु तो दीपाचचजररव तनमजिा ॥ २५ ॥

मह
ु ू तम
ज ात्रमवप यो ियं चचंत यतत ध्रव
ु म् ॥

तस्य पापसहस्राणण ववियं यांतत तत्क्षणात ् ॥ २६ ॥

रागद्ववेषौ पररत्यज्य क्रोधिोभवववस्र्जतः ॥

सवजत्र समदशी च ववष्णुभक्तस्य दशजनम ् ॥ २७ ॥

सवेषामवप र्ीवानां दया यस्य हृटद स्स्थरा ॥

शौचाचारसमायक्
ु तो योगी दःु खं न ववंदतत ॥ २८ १।

मायाचधपििैहीनो लमथया वस्तुववरागवान ् ॥

कुसंसगजववहीनश्च योगलसद्वधेश्च िक्षणम ् ॥ २९ ॥

onlinesanskritbooks.com
ममतावस्ह्नसंयोगो नराणां तापदायकः ॥

उत्पन्नः शमनं तस्य योचगनां शांततचारणम ् ॥ ६.२६३.३० ॥

इस्न्द्रयाणामथोद्वधत्ृ य मनसैव तनषेधयेत ् ॥

यथा िोहे न िोहं च घवषजतं तीक्ष्णतां डर्ेत ् ॥ ३१ ॥

बद्व
ु चधटहज द्वववववधा दे हे दे या ग्राह्या ववशद्व
ु चधदा ॥

संसारववषया त्याज्या परब्रह्मणण सा शभ


ु ा ॥ ३२ ॥

अहं कारो यथा दे वव पापपण्


ु यप्रदायकः ॥

ज्ञाते तत्त्वे शभ
ु फिे कृतः संधाय नान्यथा ॥ ३३ ॥

श्यामिं च उपस्थं च रूपातीतान्नराः लशवम ् ॥

हृटदस्थं लसरलशस्थं च द्ववयं बद्वधववमक्


ु तये ॥ ॥ ३४ ॥

एतदक्षरमव्यकममत
ृ ं सकिं तव ॥

रूपरूपववष्णुरूपरूपमतू तजतनवेटदतम ् ॥ ३६ ॥

एवं ज्ञात्वा ववमच्


ु येत योगी संसारबन्धनात ् ॥

गुरूपदे शाद्वगह
ृ स्थो िभते नान्यथा क्वचचत ् ॥३६॥

यदा गुरुः प्रसन्नात्मा तस्य ववश्वं प्रसीदतत ॥

गरु
ु श्च तोवषतो येन संतष्ु िाः वपतद
ृ े वताः ॥ ३७ ॥

गुरूपदे शः प्रततमा सद्वववचारः समे मनः ॥

कक्रया च ज्ञानसटहता मोक्षलसद्वधेटहज िक्षणम ् [। ३८ ॥

कक्रयापततववजष्णरु े व स्वयमेव टह तनस्ष्क्र यः ॥

onlinesanskritbooks.com
स च प्राणववरूपाय द्ववादशाक्षरवीर्कः ॥३९॥

द्ववादशाक्षरकं चक्रं सवजपापतनबहजणम ् ॥

दष्ु िानां दमनं चैव परब्रह्मप्रदायकम ् ॥ ६.२६३.४० ॥

एतदे व परं ब्रह्म द्ववादशाक्षररूपधक


ृ ् ॥

मया प्रकालशतं दे वव स्कन्दे टह ववमिं तव ॥४१॥

एतत्सारं योचगनां ध्यानरूपं भस्क्तग्राह्यं श्रद्वधया चचन्तयेच्च ॥

चातुमाजस्ये र्न्मकोट्यां च र्ातं पापं दनध्वा मस्ु क्तदः कैिभाररः ॥ ४२ ॥

॥ब्रह्मोवाच ॥ ॥

एतस्स्मन्नगरे तत्र क्षीरसागरमध्यतः ॥

उज्र्हार ववमानाग्रे तेर्ोभारालभपीक्तडतः ॥ ४३ ॥

उरो बाहुकृततं कुवजन्सास्न्नध्यं समप


ु ागतः ॥

महामत्स्योऽज्ञातपव
ू ःज सस्न्नधानेऽनहं कृततः ॥ ४४ ॥

हुंकारगभे मत्स्यं च दृष्ट्वा तं स महे श्वरः ॥

तेर्सा स्तंभयामास वाक्यमेतदव


ु ाच ह ॥ ४५ ॥

कस्त्वं मत्स्योदरस्थश्च दे वो यक्षोऽथ मानष


ु ः ॥

कथं र्ीवलस दे हांतगजतो मम वद प्रभो ॥ ४६ ॥

॥ मत्स्य उवाच ॥ ॥

अहं मत्स्योदरे क्षक्षप्तः समद्र


ु े क्षीरसंभवे ॥

मात्रा तु वपतव
ृ ाक्येन नायं मम कुिास्न्वतः ॥४७॥

onlinesanskritbooks.com
कुिक्षयभयात्तेन र्ातं स्वकुिनाशनम ् ॥

गंडांतयोगर्तनतो बािो न गह
ृ कमजकृत ् ॥ ४८ ॥

इतत मात्रा दःु णखतया तनरस्तः शण


ृ ु वंशर्ः ॥

र्षेणावप गह
ृ ीतोऽस्स्म कािो मेऽत्र महानभत
ू ् ॥ ४९ ॥

तव वाक्यामत
ृ रै े लभज्ञाजनयोगो महानभत
ू ्॥

तेन त्वं सकिो ज्ञातो मया मत


ू ोऽथ मत्त
ू ग ज ः। ॥६.२६३.५॥।

अनज्ञ
ु ां मम दे वेश दे टह तनष्क्रमणाय च ॥

यथाऽहं वपतप
ृ ो ब्रह्मन्भवान्याश्चावप िक्ष्यते ॥ ५१ ॥

॥ हर उवाच ॥ ॥ ववप्रोऽलस सत
ु रूपोऽलस पज्
ू योस्यालस बभाषतः ॥

बटहतनजष्क्रम वेगेन स्तंलभतोऽलस महार्षः ॥ ५२ ॥

ततोऽसौ लशरसा र्ात उत्क्िेशान्मत्स्ययोस्र्तः ॥

ततो टह ववकृतं वक्त्रं क्षणाद्वबटहरुपागतः ॥ ५३ ॥

रूपवान्प्रततमायक्
ु तो मत्स्यगंधेन संयत
ु ः ॥

सोमकांततसमस्तत्र ह्यभवद्वटदव्यगंधभाक् ॥ ८५४ ॥

उमावप प्रणतं चामंु सत


ु ं स्वोत्संगभार्नम ् ॥

चकार तस्य नामावप हरः परमहवषजतः ॥ ८९५ ॥

यस्मान्मत्स्योदराज्र्ातो योचगनां प्रवरो ह्ययम ् ॥

तस्मात्तु मत्स्य नाथेतत िोके ख्यातो भववष्यतत ॥ ५६ ॥

अच्छे द्वयः स्यान्नरतनज्ञ


ु ाजनयोगस्य पारगः ॥

onlinesanskritbooks.com
तनमजत्सरोऽवप तनद्वजवंद्ववो तनराशो ब्रह्मसेवकः ॥ ५७ ॥

र्ीवन्मक्
ु तश्च भववता भव
ु नातन चतुदजश ॥

इत्यक्
ु तश्च महे शानं प्रणमंश्च पन
ु ःपन
ु ः ॥

महे श्वरे ण सटहतो मंदराचिमाययौ ॥ ५८ ॥

॥ ब्रह्मोवाच ॥ ॥

कृत्वा प्रदक्षक्षणं दे वीं स्कन्दमालिंनय सोऽगमत ् ॥ ५९ ॥

ततः सा पावजती हृष्िा प्राप्य ज्ञानमनत्त


ु मम ् ॥

एवं सा परमां लसद्वचधं प्रणवस्यप्रभा र्नम ् ॥ ६.२६३.६० ॥

सा प्राप्य र्गतां माता द्ववादशाक्षरर्ांबन


ु ा ॥

इमां मत्स्येन्द्रनाथस्य चोत्पवत्तं यः शण


ृ ोतत च ॥ ६१ ॥

चातम
ु ाजस्ये ववशेषण
े सोऽश्वमेधफिं िभेत ्॥६२॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाह्स्रयां संटहतायां षष्ठे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये
मत्स्येन्द्रनाथोत्पवत्तकथनं नाम बत्रषष्ट्यत्त
ु रटद्वशततमोऽध्यायः॥२६३॥

ब्रह्मोवाच॥

काततजकेयश्च पावजत्याः प्राणेभ्यश्चाततव्िभः॥

संक्रीडतत समीपस्थो नानाचेष्टालभरुद्यतः॥१॥

रक्तकांततमजहातेर्ाः षण्मख
ु ोऽित
ु ववक्रमः॥

क्वचचद्गायतत चात्यथं क्वचचन्नत्ृ यतत स्वेच्छया॥२॥

मातरं वपतरं दृष्ट्वा ववनयावनतः क्वचचत ्॥

onlinesanskritbooks.com
क्वचचच्च गंगापलु िने लसकतािेपनाकृततः॥३॥

गणैः सह ववचचन्वानो ववववधान्वनभरु


ू हान ्॥

एवं प्रक्रीक्तडतस्तस्य टदवसाः पंच र्क्षज्ञरे ॥४॥

ततो दे वा महे न्द्राद्यास्तारकत्रासववद्रत


ु ाः॥

स्तुवन्तः शंकरं सवे तारकस्य स्र्घक्ष


ृ या॥५॥

चक्रुः कुमारं सेनान्यं र्ाह्नव्यां स्वगणैः सरु ाः॥

सस्वनद
ु े ववाद्यातन पष्ु पवषं पपात ह॥६॥

वक्तह्नस्तु स्वां ददौ शक्तक्तं टहमवान्वाहनं ददौ॥

सवजदेवसमि
ु त
ू गणकोटिसमावत
ृ ः॥७॥

प्रणम्य मतु नसंघेभ्यः प्रययौ ररपवु वग्रहे ॥

तािवत्यां नगयां च शंखं दध्मौ प्रतापवान ्॥८॥

ततस्तारकसैन्यस्य दै त्यदानवकोियः॥

समार्नमस्
ु तस्य परु ाच्छं खनादभयातरु ाः॥९॥

स्ववाहनसमारूढाः संयता बिदवपजताः॥

दे वाः सवेऽवप यय
ु ध
ु ःु स्कन्दतेर्ोपबंटृ हताः॥६.२६४.१०॥

तदा दानवसैन्यातन तनर्घान च सवजशः॥

ववष्णुचक्रेण ते तछन्नाः पेतुरुव्यां सहस्रशः॥११॥

ततो भननाश्च शतशो दानवा तनहतास्तदा॥

नद्यः शोणणतसंभत
ू ा र्ाता बहुववधामन
ु ॥
े १२॥

onlinesanskritbooks.com
तिननं दानवबिं दृष्ट्वा स यय
ु ध
ु े रणे॥

बभंर् सद्यो दे वेशो बाणर्ािैरनेकधा॥१३॥

शक्तक्तनायध्
ु य गंचगन्यास्श्चक्षेप कृष्णप्रेररताः॥

सरथं च सयंतारं चक्रे तं भस्मसात्क्षणात ्॥१४॥

शेषाः पातािमगमन्हतं दृष्ट्वाऽथ तारकम ्॥

ततो दे वगणाः सवे शसंसस्


ु तस्य ववक्रमम ्॥ १५॥

दे वदन्ु दभ
ु यो नेदःु पष्ु पववृ ष्टस्तथाऽभवत ्॥

ते िब्धववर्याः सवे महे श्वरपरु ोगमाः॥ १६॥

लसवषचःु सवजदेवानां सेनापत्ये षडाननम ्॥

ततः स्कंदं समालिंनय पावजती हषजगद्गदा॥१७॥

मांग्यातन तदा चक्रे स्वसखीलभः समावत


ृ ा॥

एवं च तारकं हत्वा सप्तमेऽहतन बािकः॥१८॥

मंदराचिमासाद्य वपतरौ संप्रहषजयन ्॥

उवाच सकिं स्कन्दः परमानंदतनभजरः॥१९॥

कािे दारकक्रयां तस्य चचन्तयामास शंकरः॥

स उवाच प्रसन्नात्मा गांगेयमलमतद्यतु तम ्॥६.२६४.२०॥

प्राप्तः कािस्तव ववभो पाणणग्रहणसंमतः॥

कुरु दारान्समासाद्य धमजस्ते पंस


ु संमतः॥२१।

क्रीडस्व ववववधैभोगैववजमानैः सह कालमकैः॥

onlinesanskritbooks.com
तच्ुत्वा भगवान्स्कन्दः वपतरं वाक्यमब्रवीत ्॥

अहमेव टह सवजत्र दृश्यः सवजगणेषु च॥

दृश्यादृश्यपदाथेषु ककं गह्ण


ृ ालम त्यर्ालम ककम ्॥२३॥

याः स्ियः सकिा ववश्वे पावजत्या ताः समा टह मे॥

नराः सवेऽवप दे वेश भवद्वत्तास्न्विोकये॥२४॥

त्वं गुरुमां च रक्षस्व पन


ु नजरकमज्र्नात ्॥

येन ज्ञातलमदं ज्ञानं त्वत्प्रसादादखंक्तडतम ्॥२५॥

पन
ु रे व महाघोरसंसाराब्धौ तनमज्र्ये॥

दीपहस्तो यथा वस्तु दृष्ट्वा तत्करणं त्यर्ेत ्॥२६॥

तथा ज्ञानमचधप्राप्य योगी त्यर्तत संसतृ तम ्॥

ज्ञात्वा सवजगतं ब्रह्म सवजज्ञ परमेश्वर॥२७॥

तनवत्तंते कक्रयाः सवाज यस्य तं योचगनं ववदःु ॥

ववषये िब्ु धचचत्तानां वनेऽवप र्ायते रततः॥२८॥

सवजत्र समदृष्टीनां गेहे मक्तु क्तटहज शाश्वती॥

ज्ञानमेव महे शान मनष्ु याणां सद


ु ि
ु भ
ज म ्॥२९॥

िब्धं ज्ञानं कथमवप पंक्तडतो नैव पातयेत ्॥

नाहमस्स्म न माता मे न वपता न च बांधवः॥६.२६४.३०॥

ज्ञानं प्राप्य पथ
ृ क्भावमापन्नो भव
ु नेष्वहम ्॥

प्राप्यं भागलमदं दै वात्प्रभावात्तव नाहजलस॥३१॥

onlinesanskritbooks.com
वक्तुमेवंववधं वाक्यं मम
ु क्ष
ु ोमे न संशयः॥

यदाग्रहपरा दे वी पन
ु ःपन
ु रभाषत॥३२॥

तदा तौ वपतरौ नत्वा गतोऽसौ क्रौञ्चपवजतम ्॥

तत्राश्रमे महापण्
ु ये चचार परमं तपः॥३३॥

र्र्ाप परमं ब्रह्म द्वादशाक्षरबीर्कम ्॥

पव
ू ं ध्यानेन सवाजणण वशीकृत्येस्न्द्रयाणण च॥३४॥

ममतां संववयज्
ु याथ ज्ञानयोगमवाप्तवान ्॥

लसर्द्यस्तस्य तनववजघ्ना अणणमाद्या यदाऽऽगताः॥३५॥

तदा तासां गणा क्रुर्द्ो वाक्यमेतदव


ु ाच ह॥

ममावप दष्टभावे
ु् न यटद यय
ू मप
ु ागताः॥३६॥

तदास्मत्समशांतानां नालभभतू तं कररष्यथ॥

एवं ज्ञात्वा महे शोऽवप यतो ज्ञानमहोदयम ्॥३७॥

मत्तोऽवप ज्ञानयोगेनस्कन्दोऽप्यचधकभावभत
ृ ्॥

ववस्मयाववष्टहृदयः पावजतीमनलु शष्टवान ्॥३८॥

पत्र
ु शोकपरां चोमां शभ
ु व
ै ाजक्यामत
ृ ैहजरः॥

चातम
ु ाजसस्य माहात्म्यं सवजपापप्रणाशनम ्॥३९॥

महे श्वरो वा मधक


ु ै िभाररहृजद्याचश्रतो ध्यानमयोऽटद्वतीयः॥

अभेदबद्व
ु ध्या परमाततजहंता ररपःु स एवाततवप्रयो भवेत्ततः॥६.२६४.४०॥

सत
ू उवाच॥

onlinesanskritbooks.com
एतद्वः कचथतं ववप्राश्चातुमाजस्यसमि
ु वम ्॥

माहात्म्यं ववस्तरे णैव ककमन्यच्रोतुलमच्छथ॥४१॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये शेषशाययप
ु ाख्याने ब्रह्मनारदसंवादे चातम
ु ाजस्यमाहात्म्ये
तारकासरु वधो नाम चतुःषष्ट्यत्त
ु रटद्वशततमोऽध्यायः॥२६४॥

ऋषय ऊचःु ॥

प्रभत
ू ातन त्वयोक्तातन डतातन तनयमास्तथा॥

प्रसप्त
ु े पंड
ु रीकाक्षे येषां संख्या न ववद्यते॥१॥

अशक्त्या टह शरीरस्य तनयमानां कथं चरे त ्॥

डतं टह सक
ु ु मारांगो दानैवाजवप वदस्व नः॥२॥

सत
ू उवाच॥

अशक्तो तनयमं कतुं सक


ु ु मारो भवेत्तु यः॥

तेन तत्र प्रकतजव्यं ववख्यातं भीष्मपंचकम ्॥३॥

कावत्तजकस्य लसते पक्ष एकादश्यां समाटहतः॥

प्रातरुत्थाय ववप्रें द्र कतजव्यं दं तधावनम ्॥४॥

ततस्तु तनयमं कुयाजद्वासद


ु े वपरायणः॥

पव
ू ोक्तानां च सवेषां तनयमानां टद्वर्ोत्तमाः॥५॥

उपवासः प्रकतजव्यस्तस्स्मन्नहतन भक्तक्ततः॥

अशक्त्या वा शरीरस्य हे मं दद्यात्स्वशक्तक्ततः॥६॥

ब्राह्मणाय हववष्यान्नं दातव्यं वैष्णवैनरज ै ः।

onlinesanskritbooks.com
एवं पञ्चटदनं यावत्कतजव्यं डतमत्त
ु मम ्॥७॥

पर्
ू नीयो हृषीकेशो र्िशातयस्वरूपधक
ृ ्॥

गंधध
ै प
ूज श्च
ै नैवेद्यै राबत्रर्ागरणैरवप॥८॥

षष्ठेऽहतन ततो र्ाते पर्


ू येद्वब्राह्मणोत्तमान ्॥

तांश्च विैटहजरण्येन लमष्टान्नेन प्रभक्तक्ततः॥९॥

ततः कृतांर्लिभत्ूज वा याचयेद्वब्राह्मणोत्तमान ्॥

सवे मे तनयमाः प्राप्ता यष्ु माकं च प्रसादतः॥६.२६५.१०॥

ततस्तैरवप वक्तव्यं चतम


ु ाजसीसमि
ु वम ्॥

डतानां तनयमानां च डतं भय


ू ात्तवाणखिम ्॥११॥

ततो ववसज्यज तास्न्वप्रान्भोर्नं स्वयमाचरे त ्॥

सवाजहारे ण रार्ेंद्र पंचगव्यप्रपव


ू क
ज म ्॥१२॥

यः करोतत डतं तस्य फिं स्याद्बहुपण्


ु यदम ्॥

यः पन
ु डजतमेतवर्द् कुरुते टदनपंचकम ्॥

उपवासपरस्तस्य फिं शतगुणं भवेत ्॥१३॥

एकादश्यां हरे ः पर्


ू ां र्ाततपष्ु पैः समाचरे त ्॥

द्वादश्यां बब्वपत्रेण शतपत्र्या ततः परम ्॥

त्रयोदश्यां चतुदजश्यां सरु भ्या भक्तक्तपव


ू क
ज म ्॥१४॥

भंग
ृ रार्ेन पण्
ु येन पौणजमास्यां प्रपर्
ू येत ्॥

प्रततपटिवसे सवपः पर्


ू नीयो र्नादज नः॥

onlinesanskritbooks.com
गोमत्र
ू ं गोमयं क्षीरं दचध सवपजः कुशोदकम ्॥१५॥

प्रततपटिवसे सवाजन्प्राशयेत्कायशर्द्
ु ये॥

अगरं गनु गि
ु ं चैव कपरूज ं तगरं त्वचा॥१६॥

एकैकं तनवजपेर्द्ूपं प्रततपटिवसेऽणखिम ्॥

र्िशायी र्गद्योतनः शेषपयंकमाचश्रतः॥१७॥

अघं गह्ण
ृ ातु मे दे वो भीष्मपंचकलसर्द्ये॥

मंत्रण
े ानेन दातव्यो ह्यघो दे वस्य भक्तक्ततः॥१८॥

शंखतोयं समादाय सपष्ु पफिचंदनैः॥

नैवेद्यं परमान्नं च स्वशक्त्या तनवजपेद्वटद्वर्ाः॥१९॥

एतद्वः सवजमाख्यातं डतं वै भीष्मपंचकम ्॥

संप्राप्यते फिं चैव डतानां तनयमैः सह॥६.२६५.२०॥

ऋषय ऊचःु ॥ यदे तिवता प्रोक्तमशन्


ू यशातयनीडतम ्॥

इन्द्रे ण यत्कृतं पव
ू ं तष्ट्
ु यथं चक्रपाणणनः॥

प्रसप्त
ु स्य महाभाग फिं चैव प्रकीततजतम ्॥२१॥

कस्स्मन्कािे प्रकतजव्यं केनैव ववचधना तथा॥

तस्मात्सत
ू महाभाग ववधानं ववस्तराद्वद॥२२॥

सत
ू उवाच॥

श्रावण्यां समतीतायां टद्वतीयाटदवसे स्स्थते॥

प्रातरुत्थाय ववप्रेन्द्रा नक्षत्रे ववष्णद


ु ै वते॥

onlinesanskritbooks.com
पावपष्ठैः पतततैम्िेच्छै ः संभाषं नैव कारयेत ्॥२३॥

ततो मध्याह्नसमये स्नात्वा धौतांबरः शचु चः॥

र्िशातयनमासाद्य मंत्रण
े ानेन पर्
ू येत ्॥२४॥

श्रीवत्सधाररञ्रीकांत श्रीधामञ्रीपतेऽव्यय॥

गाहजस्थयं मा प्रणाशं मे यातु धमाजथक


ज ामदम ्॥२५॥

वपतरो मा प्रणश्यंतु मा प्रणश्यंतु चाननयः॥

दे वता मा प्रणश्यंतु मत्तो दांपत्यभेदतः॥२६॥

िक्ष्म्या ववयज्
ु यसे कृष्ण न कदाचचद्यथा भवान ्॥

तथा कित्रसम्बन्धो दे व मा मे प्रणश्यत॥


ु २७॥

िक्ष्म्या ह्यशन्
ू यं शयनं यथा ते दे व सवजदा॥

शयया ममाप्यशन्
ू यास्तु तथा र्न्मतन र्न्मतन॥ २८॥

एवमथं तनवेद्याथ ततो ववप्रं प्रपर्


ू येत ्॥

यथाशक्त्या टद्वर्श्रेष्ठा ववत्तशा्यं वववर्जयेत ्॥२९॥

एवं भाद्रपदे मालस आस्श्वने काततजके तथा॥

पर्
ू येच्च र्गन्नाथं र्िशातयनमच्यत
ु म ्॥६.२६५.३०॥

अक्षारभोर्नं कायं ववशेषात्तैिवस्र्जतम ्॥

समाप्तौ च ततो दद्याद्वब्राह्मणें द्राय भक्तक्ततः॥३१॥

फिडीटहसमोपेतां शययां विसमस्न्वताम ्॥

सव
ु णं दक्षक्षणायां च तथैव च फिं िभेत ्॥३२॥

onlinesanskritbooks.com
एवं यः कुरुते सम्यनडतमेतत्समाटहतः॥

तस्य तवु ष्टपथं यातत र्िशायी र्गद्गरु


ु ः॥३३॥

यथा शक्रस्य संतष्ट


ु ः पव
ू म
ज ेव टद्वर्ोत्तमाः॥

अशन्
ू यं शयनं तस्य भवेज्र्न्मतन र्न्मतन॥३४॥

अष्टमासकृतं पापमज्ञानाज्ज्ञानतोऽवप वा॥

अशन्
ू यशयनात्सवं डतान्नाशं नयेत्पम
ु ान ्॥३५॥

पत्र
ु हीना च या नारी काकवन्ध्या च या भवेत ्॥

ववधवा या करोत्येतद्वडतमेवं समाटहता॥

तस्यास्तुष्टो र्गन्नाथः कायशवु र्द्ं प्रयच्छतत॥३६॥

न तस्या र्ायते बवु र्द्ः कदाचचत्पापसंभवा॥

न कामोपहता बवु र्द्ः कथंचचदवप र्ायते॥३७॥

कुमाररकावप या सम्यनडतमेतत्समाचरे त ्॥

सा पततं िभते ववप्राः कुिीनं रूपसंयत


ु म ्॥३८॥

तनष्कामः कुरुते यस्तु डतमेतत्समाटहतः॥

चातुमाजस्यि
ु वानां च तनयमानां फिं िभेत ्॥३९॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये र्िशाययप
ु ाख्याने अशन्
ू यशयनडतमाहात्म्यवणजनं नाम
पञ्चषष्ट्यत्त
ु रटद्वशततमोऽध्यायः॥२६५॥

ऋषय ऊचःु ॥

श्रत
ु ातन मख्
ु यतीथाजतन तत्क्षेत्रप्रोिवातन च॥

onlinesanskritbooks.com
येषु स्नातो नरः स्म्यक्सवज तीथजफिं िभेत ्॥१॥

लिंगातन च महाभाग तत्र मख्


ु यातन यातन च॥

यैदृजष्टि
ै भ्
ज यते श्रेयः सवेषां तातन नो वद॥२॥

सत
ू उवाच॥

तत्र च मंकणाख्यं तु लिंगमस्स्त सश


ु ोभनम ्॥

तथा लसर्द्ेश्वरं नाम गौतमेश्वरसंयत


ु म ्॥३॥

कपािेश्वमन्यच्च चतथ
ु ं पररकीततजतम ्॥

एकैकं सवजलिंगानां फिं यच्छत्यसंशयम ्॥

यथोक्तववचधना सम्यनयथोक्तं टद्वर्सत्तमाः॥४॥

तत्र तावत्प्रवक्ष्यालम मंकणेश्वरर्ं फिम ्॥

मकाराक्षरयक्त
ु स्य लिंगस्यात्र टद्वर्ोत्तमाः॥५॥

लशवराबत्रं समासाद्य यस्तस्य परु


ु षो टद्वर्ाः॥

कुयाजज्र्ागरणं रात्रौ तनराहारः स्स्थतः शचु चः॥६॥

सवजलिंगोिवं चैव फिं दशजनसंभवम ्॥

र्ायते नात्र संदेह इत्यव


ु ाच हरः स्वयम ्॥७॥

ऋषय ऊचःु ॥

लशवराबत्रमजहाभाग कस्स्मन्कािे तु सा भवेत ्॥

ववध्यानं चैव माहात्म्यं सवं नो ववस्तराद्वद॥८॥

सत
ू उवाच॥ माघस्य कृष्णपक्षे या ततचथश्चैव चतद
ु ज शी॥

onlinesanskritbooks.com
तस्या राबत्रः समाख्याता लशवराबत्रसमि
ु वा॥९॥

तस्यां सवेषु लिंगेषु सदा संक्रमते हरः॥

ववशेषात्सवजपण्
ु येषु ख्यातेयं मंकणेश्वरे ॥६.२६६.१०॥

ऋषय ऊचःु ॥

लशवराबत्रः कथं र्ाता केनैषा च ववतनलमजता॥

कस्माद्बहुफिा र्ाता सवं नो ववस्तराद्वद॥११॥

सत
ू उवाच॥

अत्र वः कीतजतयष्यालम पव
ू व
ज त्त
ृ ं कथानकम ्॥

भतय
ज ृ ज्ञस्य संवादमश्वसेनस्य भप
ू तेः॥१२॥

आनताजचधपततः पव
ू म
ज श्वसेन इतत स्मत
ृ ः॥

आसीर्द्मजपरो तनत्यं वेदवेदागंपारगः॥१३॥

भतय
ज ृ ज्ञः परु ा तेन इदं पष्ट
ृ ः कुतूहिात ्॥

कलिकािं समद्व
ु ीक्ष्य वधजमानं टदनेटदने॥१४॥

अश्वसेन उवाच॥

कलिकािकृते ककंचचद्वडतं मे वद सन्मन


ु े॥

स्व्पायासं महत्पण्
ु यं सवजपापप्रणाशनम ्॥१५॥

स्व्पायष
ु ः सदा मत्याज ब्रह्मन्कृतयग
ु े परु ा॥

त्रेतायां द्वापरे चैव ककमु प्राप्ते किौ यग


ु े॥१६।

तस्माद्वषजडतं त्यक्त्वा ककंचचदे काक्तह्नकं वद॥१७॥

onlinesanskritbooks.com
श्वः कायजमद्य कुवीत पव
ू ाजह्णे चापराक्तह्णकम ्॥

न टह प्रतीक्षते मत्ृ यःु कृतं वास्य न वा कृतम ्॥१८।

तस्य तद्वचं श्रत्ु वा भतय


ज ृ ज्ञ उदारधीः॥

अब्रवीत्सचु चरं ध्यात्वा ज्ञात्वा टदव्येन चक्षुषा॥ १९॥

अस्स्त रार्न्डतं पण्


ु यं लशवरात्रीततसंक्षज्ञतम ्॥

एकाक्तह्नकं महारार् सवजपातकनाशनम ्॥६.२६६.२०॥

तत्र यिीयते दानं हुतं र्प्तं तथैव च॥

सवजमक्षयतां यातत राबत्र र्ागरणे कृते॥२१॥

अपत्र
ु ो िभते पत्र
ु ानधनो धनमाप्नय
ु ात ्॥

स्व्पायद
ु ीघजमायु ्ष्यं शत्रण
ू ां चैव संक्षयम ्॥२२॥

यंयं काममलभध्यायन्डतमेतत्समाचरे त ्॥

तंतं समाप्नय
ु ान्मत्यो तनष्कामो मोक्षमाप्नय
ु ात ्॥२३॥

कापजण्येनाथ ववत्तेन यटद कुयाजत्प्रर्ागरम ्॥

तथा वषजकृतात्पापान्मच्
ु यते नात्र संशयः॥२४॥

यातन कान्यत्र लिंगातन स्थावराणण चराणण च॥

तेषु संक्रमते दे वस्तस्यां रात्रौ यतो हरः॥२५॥

लशवराबत्रस्ततः प्रोक्ता तेन सा हरव्िभा॥

प्राचथजतः स सरु ै ः सवपिोकानग्र


ु हकाम्यया॥२६॥

भगवन्कलिकािेऽस्स्मन्सवजपापसमस्न्वते॥

onlinesanskritbooks.com
वषजपापववशद्व
ु ध्यथं टदनमेकं क्षक्षतौ डर्॥

येन त्वत्पर्
ू या पत
ू ा मत्याजः शवु र्द्मवाप्नय
ु ःु ॥२७॥

ततो दत्तं हुतं तेषामस्माकमप


ु ततष्ठतत॥

यदस्ु च्छष्टं नरै दजत्तं तद्वथा


ृ र्ायतेऽणखिम ्॥२८॥

कलिकािे न चास्माकं ककंचचदे वोपततष्ठतत॥

अशर्द्
ु ैमाजनवैदजत्तं प्रभत
ू मवप शंकर॥२९॥

श्रीभगवानव
ु ाच॥

माघमासस्य कृष्णायां चतद


ु ज श्यां सरु े श्वर॥

अहं यास्यालम भप
ू ष्ठ
ृ े रात्रौ नैव टदवा किौ॥६.२६६.३०॥

लिंगेषु च समस्तेषु चिेषु स्थावरे षु च॥

संक्रलमष्याम्यसंटदनधं वषजपापववशर्द्
ु ये॥३१॥

तस्यां रात्रौ टह मे पर्


ू ां यः कररष्यतत मानवः॥

मंत्ररै े तैः सरु श्रेष्ठ ववपाप्मा स भववष्यतत॥३२॥

ॐ सद्योर्ाताय नमः॥

ॐ वामदे वाय नमः॥

ॐ घोराय नमः॥

ॐ तत्परु
ु षाय नमः॥

ॐ ईशानाय नमः॥

एवं वक्त्राणण संपज्


ू य गन्धपष्ु पानि
ु ेपनैः॥

onlinesanskritbooks.com
विैदीपैश्च नैवेद्यस्
ै ततोऽघं संप्रदापयेत ्॥

मंत्रण
े ानेन संपज्
ू य मां ध्यात्वा मनलस स्स्थतम ्॥३३।

गौरीव्िभ दे वेश सवाजद्य शलशशेखर॥

वषजपापववशद्व
ु ध्यथजमघो मे प्रततगह्य
ृ ताम ्॥३४।

ततः संपर्
ू येटद्वप्रं भोर्नाच्छादनाटदलभः॥

दत्त्वाथ दक्षक्षणां तस्मै ववत्तशा्यं वववर्जयेत ्॥३५॥

धमाजख्यानकथालभश्च सिास्यैस्तांडवैस्तथा॥३६॥

एवं कररष्यते योऽत्र डतमेतत्सरु े श्वर॥

वषजपापववशद्व
ु ध्यथं प्रायस्श्चत्तं भववष्यतत॥३७॥

तच्ुत्वा बत्रदशाः सवे प्रणम्य शलशशेखरम ्॥

संप्रहृष्टा नरश्रेष्ठ स्वातन स्थानातन भेस्र्रे ॥३८॥

प्रेषयामासरु
ु व्यां च नारदं मतु नसत्तमम ्॥

प्रबोधनाय िोकानां लशवराबत्रकृते सदा॥३९॥

सोऽवप गत्वा धरापष्ठ


ृ ं श्रावयामास सवजतः॥

लशवरात्रेस्तु माहात्म्यं यदक्त


ु ं शि
ू पाणणना॥ ६.२६६.४०॥

ततः प्रभतृ त संर्ाता लशवराबत्रधजरातिे॥

सवजकामप्रदा पण्
ु या सवजपातकनालशनी॥४१॥

अत्र वः कीतजतयष्यालम परु ावत्त


ृ ं कथानकम ्॥

यद्वत्तं
ृ नैलमषारण्ये िब्ु धकस्यात्र कस्यचचत ्॥४२॥

onlinesanskritbooks.com
तत्रासी्िब्ु धकः कस्श्चज्र्ाततमात्रान्न कमजतः॥

व्यसेनानालभभत
ू ात्मा परववत्तापहारकः॥४३।

न कदाचचद्वडतं तेन न दत्तं न र्पः कृतः॥

केविं च हृतं ववत्तं िोकानां छिसंश्रयात ्॥४४॥

कस्यचचत्त्वथ कािस्य लशवराबत्रः समागता॥

माघमासेऽलसतेपक्षे सवजपातकनालशनी॥४५॥

तत्रास्त्यायतनं पण्
ु यं दे वदे वस्य शलू िनः॥

तत्र र्ागरणं रात्रौ प्रारब्धं बहुलभज्र्जनःै ॥४६॥

नारीलभनजरशादज ि
ू भवू षतालभः सभ
ु ष
ू णैः॥

अथासौ चचंतयामास चोरो दृष्ट्वाथ र्ागरम ्॥४७॥

गच्छालम यटद कांचचत्िीं भष


ू णैः पररभवू षताम ्॥

तनष्क्रांतां बाह्यतश्चास्य प्रासादस्याप्नय


ु ामहम ्॥४८॥

ततो हत्वा समादाय भष


ू णातन डर्ाम्यहम ्॥४९।

एवं तनस्श्चत्य मनसा गतस्तस्य समीपतः।

कणणजकारं समारुह्य स्स्थतो गुप्तस्ततो टह सः॥६.२६६.५०॥

वीक्षमाणो टदशः सवाज नारीतनष्क्रामणोिवाः॥

चौरकमजप्रवत्त
ृ स्य शीतातजस्य ववशेषतः॥५१॥

अ्पावप तनद्रा नायाता न च नारी ववतनगजता॥

तस्याधस्तात्ततो लिंगमभवत्तु धरोिवम ्॥

onlinesanskritbooks.com
गत्वा च पत्राण्यादाय प्रचचक्षेपास्य चोपरर॥५२॥

एतस्स्मन्नेव कािे तु प्रोद्गतस्तीक्ष्णदीचधततः॥

असतीनां च चौराणां कालमनामसख


ु ावहः॥ ५३॥

ततो नराश्च नायजश्च र्नमःु स्वंस्वं तनकेतनम ्॥

उपचारपराः शांताः प्रणणपत्य महे श्वरम ्॥५४॥

सोऽवप चौरो तनराशश्च क्षुत्क्षामः शीतववह्विः॥

अवतीयज द्रम
ु ात्तस्मादप
ु ायं कंचचदाचश्रतः॥५५॥

ततः कािेन महता पंचत्वं समपद्यत॥

र्ातो र्ाततस्मरः सोऽथ दशाणाजचधपतेगह


जृ े ॥५६॥

उपवासप्रभावेन बिादवप प्रर्ागरात ्॥

लशवरात्रेस्तथा तस्य लिङ्गस्यावप प्रपर्


ू या॥५७॥

ततो राज्यं समासाद्य वपतप


ृ त
ै ामहं महत ्॥

कारयामास लिंगस्य प्रासादं तस्य शोभनम ्॥५८॥

वषेवषे समाचश्रत्य लशवरात्रौ प्रर्ागरात ्॥

उपवासपरोभत्ू वा गीतवाटदत्रतनःस्वनैः॥५९॥

धमाजख्यानकथालभश्च गीतध्वतनलभरे व च॥

पव
ू ोक्तमंत्रःै संपज्
ू य अघं दत्त्वा ववधानतः॥

संतप्यज ब्राह्मणान्कामैर्ग
ज ाम तनियं तनर्म ्॥६.२६६.६०॥

कस्यचचत्त्वथ कािस्य लशवरात्रौ समागताः॥

onlinesanskritbooks.com
प्रासादे तत्र मन
ु यः प्राप्ता शास्ण्ड्यपव
ू क
ज ाः॥६१॥

शांक्तड्योऽथ भरद्वार्ो यवक्रीतोऽथ गािवः॥

पि
ु स्त्यः पि
ु हो गानयजस्तथान्ये बहवो नप
ृ ॥६२॥

सोऽवप रार्ा बह
ृ त्सेनो दशाणाजचधपतेः सत
ु ः॥

संप्राप्तो र्ागरं कतुं तस्य लिंगस्य चाग्रतः॥६३॥

पर्
ू तयत्वा ततो दे वं प्रणणपत्य मन
ु ीश्वरान ्॥

उपववष्टस्तस्य चाग्रे ह्यनज्ञ


ु ातो टद्वर्ोत्तमैः॥६४॥

ततस्तस्याग्रतश्चक्रुः कथास्ते बहुधा नप


ृ ॥

रार्षीणामतीतानां ब्रह्मषीणां ववशेषतः॥६५॥

अथ कस्स्मन्कथांते स तैः पष्ट


ृ ो ब्रह्मवाटदलभः॥

कौतक
ु ाववष्टचचत्तैश्च ववस्मयोत्फु्ििोचनैः॥६६॥

रार्न्पच्
ृ छामहे सवे वयं कौतूहिास्न्वताः॥

यटद ब्रवीवष नः सत्यं दे वतायतने स्स्थतः॥६७॥

रार्ोवाच॥

यटद ज्ञास्यालम ववप्रें द्राः कथतयष्याम्यसंशयम ्॥

दे वस्याग्रे च संपष्ट
ृ ः सत्येनात्मानमािभे॥६८॥

ऋषय ऊचःु ॥

पष्ु किातन पररत्यज्य कस्मािानान्यनेकशः॥

र्ागरं कतक
ुज ामोऽत्र स्वदे शादप
ु ततष्ठलस॥६९॥

onlinesanskritbooks.com
वषेवषे सदा प्राप्ते नन
ू ं त्वं वेस्त्स कारणम ्॥

रहस्यं यटद ते न स्यात्तद्वब्रवीटह नराचधप॥६.२६६.७०॥

सत
ू उवाच॥

सवैिक्ष्यं स्स्मतं कृत्वा ततः प्राह स दम


ु न
ज ाः॥

रहस्यं परमं ह्येतदवाच्यं टह टद्वर्ोत्तमाः॥७१॥

तथावप च वटदष्यालम पष्ट


ृ ो दे वाग्रतो यतः॥७२॥

ततः स कथयामास पव
ू द
ज े हसमि
ु वम ्॥

मलिम्िच
ु स्ततो नन
ू ं लशवराबत्रसमि
ु वम ्॥७३॥

चौयजभावेन दे वस्य पर्


ू नं र्ागरस्तथा॥

उपवासं ववना तेन लशवरात्रौ परु ा कृतम ्॥७४॥

र्ाततस्मरणसंयक्त
ु ं र्न्मर्ातं यथातथम ्॥

ततस्ते मन
ु यः सवे साधव
ु ादान्पथ
ृ स्नवधान ्॥७५॥

नप
ृ ोत्तमस्य रार्षेदजत्त्वाशीलभजः समस्न्वतान ्॥

रात्रौ र्ागरणं कृत्वा प्रर्नमस्


ु ते तनर्ाश्रमान ्॥७६॥

सोऽवप रार्ासमभ्यच्यज तं दे वं तास्न्द्वर्ोत्तमान ्॥

र्गाम स्वपरु ं पश्चात्कृत्वा रात्रौ प्रर्ागरम ्॥७७॥

भतय
ज ृ ज्ञ उवाच॥

लशवराबत्रः समत्ु पन्ना एवं भलू मतिे नप


ृ ॥

एवंववधं च माहात्म्यं तस्यास्ते पररकीततजतम ्॥७८॥

onlinesanskritbooks.com
तस्मात्सवजप्रयत्नेन कायाज स नप
ृ सत्तम॥

कलिकािे ववशेषण
े य इच्छे ितू तमात्मनः॥७९॥

एषा कृता टदिीपेन निेन नहुषण


े च॥

मान्धात्रा धंध
ु म
ु ारे ण सगरे ण यय
ु त्ु सन
ु ा॥६.२६६.८०॥

तथान्यैश्च ववशेषण
े सम्यक्रर्द्ासमस्न्वतैः॥

प्राप्ताश्च हृद्गताः कामा ये टदव्या ये च मानष


ु ाः॥८१॥

तथा चैव तु साववत्र्या चश्रया दे व्या तु सीतया॥

अरुं धत्या सरस्वत्या मेनया रं भया तथा॥८२॥

इंद्राण्याथ दृषद्वत्या स्वधया स्वाहया तथा॥

रत्या प्रीत्या प्रभावत्या गायत्र्या च नप


ृ ोत्तम॥

सवाजः प्राप्ताः वप्रयान्कामानततसौभानयसंयत


ु ान ्॥८३॥

यश्चैतां पिते व्यवु ष्टं भावेन लशवसंतनधौ।

टदनर्ात्पातकात्सोऽवप मच्
ु यते नात्र संशयः॥८४॥

नास्स्त गंगासमं तीथं नास्स्त दे वो हरोपमः॥

लशवरात्रेः परं नास्स्त तपः सत्यं मयोटदतम ्॥८५॥

सवजरत्नमयो मेरुः सवाजश्चयजमयं तपः॥

सवजधमजमयी रार्स्ञ्छवराबत्रः प्रकीततजताः॥८६॥

गरुडः पक्षक्षणां यद्वन्नदीनां सागरो यथा।

प्रधानः सवजधमाजणां लशवराबत्रस्तथोत्तमा॥८७॥

onlinesanskritbooks.com
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये लशवाराबत्रमाहात्म्यवणजनं नाम
षट्षष्ट्यत्त
ु रटद्वशततमोऽध्यायः॥२६६॥

सत
ू उवाच॥

तस्मादे षा महारार् लशवराबत्रववजपस्श्चता॥।

कतजव्या परु
ु षेणात्र िोकद्वयमभीप्सन
ु ा॥१॥

आनतज उवाच॥

मंकणेश्वरमाहात्म्यं मया ववस्तरतः श्रत


ु म ्॥

लशवराबत्रसमोपेतं यत्त्वया पररकीततजतम ्॥ २॥

सांप्रतं वद मे कृत्स्नं लसर्द्ेश्वरसमि


ु वम ्॥

ववस्तरे ण महाभाग परं कौतह


ू िं टह मे॥३॥

भतय
ज ृ ज्ञ उवाच॥

लसर्द्ेश्वर इतत ख्यातो महादे वो महीपते॥

तस्योत्पवत्तस्त्वया पव
ू ं श्रत
ु ात्र वदतो मम॥४॥

सांप्रतं तत्फिं वस्च्म तस्स्मन्दृष्टे तु दानर्म ्॥

यत्फिं र्ायते नण
ॄ ां चक्रवततजत्व संभवम ्॥५॥

तुिापरु
ु षदानं च तत्र रार्न्प्रशश्यते॥

य इच्छे च्चक्रवततजत्वं समस्ते धरणीतिे॥६॥

आनतज उवाच॥

तुिापरु
ु षदानस्य यो ववचधः पररकीततजतः॥

onlinesanskritbooks.com
तं मे सवं समाचक्ष्व ववस्तरे ण महामन
ु ॥
े ७॥

भतय
ज ृ ज्ञ उवाच॥

चंद्रसय
ू ोपरागे वा अयने ववषव
ु े तथा॥

तीथे वा परु
ु षश्रेष्ठ तुिापरु
ु षसंभवम ्॥८॥

प्रशंसंतत ववचधं सम्यक्प्राप्ते वा चें दस


ु ंक्षये॥

ब्राह्मणानां सद
ु ांतानामनष्ठ
ु ानवतां सताम ्॥९॥

वेदाध्ययनयक्त
ु ानां तनदोषाणां च पाचथजव॥

ववभज्य स भवेिेयो नैकस्य च कथंचन॥६.२६७.१०॥

शच
ु ौ दे शे समे पण्
ु ये पव
ू ोत्तरप्िवे शभ
ु े॥

मंडपं कारयेटद्वद्वान्रम्यं षोशहस्तकम ्॥

तन्मध्ये कारयेद्वेटदं चतह


ु जस्त प्रमाणतः।

यर्मानस्य हस्तेन हस्तैकेन समस्ु च्रताम ्॥१२॥

चतह
ु जस्तातन कुण्डातन चतटु दज क्षु प्रक्पयेत ॥

एकहस्तप्रमाणातन आयामव्यासववस्तरात ्॥

ऐशान्यामपरां वेटदं हस्तमात्रां न्यसेच्छुभाम ्॥

रलत्नमात्रोस्त्थतां चैव ग्रहांस्तत्र प्रक्पयेत ्॥ १४॥

यनु मांश्च ऋस्त्वर्ः कायाजश्चतटु दज क्षु यथाक्रमम ्॥

बह्वृचोऽध्वयजश्चव
ै च्छं दोगाथवजणाववप॥ १५॥

तष्ू णीं तु दे वताहोमस्तैः कायजः सस


ु माटहतैः॥

onlinesanskritbooks.com
तस््िंगैनप
जृ तेमंत्रःै स्वशक्त्या र्प एव च॥१६॥

एकहस्तप्रववष्टं तु चतह
ु जस्तोस्च्रतं तथा॥

स्तंभद्वयं तु कतजव्यं वेटदयाम्योत्तरे स्स्थतम ्॥१७॥

तन्मध्ये सश
ु भ
ु ं काष्ठं स्तंभर्ात्यं दृढं न्यसेत ्॥

चन्दनः खटदरो वाथ बब्वोवाऽश्वत्थ एव वा॥ १८॥

ततंदक
ु ो दे वदारुवाज श्रीपणी वा विोऽथवा॥

अष्टौ वक्ष
ृ ाः शभ
ु ाः शस्ताः स्तंभाथं नप
ृ सत्तम ्॥१९॥

लशक्यद्वय समोपेतां तन्मध्ये ववन्यसेत्ति


ु ाम ्॥

स्नातः शक्
ु िांबरधरः शक्
ु िमा्यानि
ु ेपनः॥६.२६७.२०।

परू तयत्वा समंताच्च िोकपािान्यथाक्रमम ्॥

स्तंभान्संपर्
ू यत्पश्चाद्गन्धमा्यानि
ु ेपनैः॥२१॥

तुिां च पाचथजवश्रेष्ठ पण्


ु याहं च प्रकीतजयेत ्॥

यर्मानो तनर्ैः सवपरायध


ु ःै कायसंस्स्थतैः॥२२॥

पस्श्चमां टदशमास्थाय प्राङ्मख


ु ः श्रर्द्याऽस्न्वतः॥

कृतांर्लिपि
ु ो भत्ू वा इमं मंत्रमद
ु ीरयेत ्॥२३॥

ब्रह्मणो दटु हता तनत्यं सत्यं परममाचश्रता॥

काश्यपी गोत्रतश्चैव नामतो ववश्रत


ु ा तुिा॥२४॥

त्वं तुिे सत्यनामालस स्वभीष्टं चात्मनः शभ


ु म ्॥

कररष्यालम प्रसादं मे सांतनध्यं कुरु सांप्रतम ्॥२५॥

onlinesanskritbooks.com
ततस्तस्यां समारुह्य स्वशक्त्या यत्समाहृतम ्॥

दानाथं पव
ू म
ज ायोज्यं लशक्येन्यस्स्मन्नरोत्तम॥२६॥

सव
ु णं रर्तं वाऽथ विं चान्यदभीस्प्सतम ्॥

यावत्साम्यं भवेद्रार्न्नात्मनोऽभ्यचधकं च वा॥२७॥

ततोऽभीष्टां समासाद्य दे वतां लशक्यमाचश्रतः॥

उदकं र्िमध्ये च तदथं प्रक्षक्षपेद्वद्रत


ु म ्॥२८॥

सततिं सटहरण्यं च साक्षतं ववचधपव


ू क
ज म ्॥

अवतीयज ततः सवं ब्राह्मणेभ्यो तनवेदयेत ्॥२९॥

यत्फिं प्राप्यते पश्चात्तटदहै कमनाः शण


ृ ॥
ु ६.२६७.३०॥

अर्ानता र्ानता वा यत्पापं तु भवेत्कृतम ्॥

तत्सवं नाशयेन्मत्यो दानस्यास्य प्रभावतः॥३१॥

यावन्मात्रं कृतं पापमतीतं नप


ृ सत्तम॥

तावन्मात्रं क्षयं यातत ति


ु ापरु
ु षदानतः॥३२॥

ईश्वराणां समाटदष्टं कायक्िेशभयात्मनाम ्॥

परु श्चरणमेतवर्द् दानं तौ्यसमि


ु वम ्॥३३॥

एतित्तं टदिीपेन कातजवीयेण भप


ू ते॥

पथ
ृ न
ु ा परु
ु कुत्सेन तथान्यैरवप पाचथजवःै ॥३४॥

एतत्पण्
ु यं प्रशस्यं च सवजकामप्रदं नण
ृ ाम ्।

ति
ु ापरु
ु षदानं च सवोपद्रवनाशनम ्॥३५॥

onlinesanskritbooks.com
आधयो व्याधयो न स्यन
ु ज वैधव्यं गदोिवम ्॥

संर्ायते नप
ृ श्रेष्ठ न ववयोगः स्वबन्धलु भः॥

ति
ु ापरु
ु षदानस्य फिमेतदद
ु ाहृतम ्॥३६॥

तुिापरु
ु षदानस्य प्रदत्तस्य नप
ृ ोत्तम॥

न शक्यते कथतयतंु फिं यत्स्यात्किौ यग


ु े॥३७॥

दक्षक्षणामतू तजमासाद्य लसर्द्ेश्वरववभोः परु ः॥

यः प्रयच्छतत भप
ू ाि सहस्रगुणणतं फिम ्॥३८॥

तस्मात्सवजप्रयत्नेन प्राप्य लसर्द्ेश्वरं ववभम


ु ्॥

तुिापरु
ु षदानं च कतजव्यं सवु ववेककना।३९॥

एकत्र सवजतीथाजतन सवाजण्यायतनातन च॥

हािकेश्वरर्े क्षेत्रे कचथतातन स्वयंभव


ु ा॥६.२६७.४०॥

लसर्द्ेश्वरः सरु श्रेष्ठ एकत्र समद


ु ाहृतः॥

तस्स्मन्दृष्टे तथा स्पष्ट


ृ े पस्ू र्ते नप
ृ सत्तम॥

सवेषां िभते मत्यजः फिं यत्पररकीततजतम ्॥४१॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये श्रीलसर्द्ेश्वरमाहात्म्ये तुिापरु
ु षदानमाहात्म्यवणजनं नाम
सप्तषष्ट्यत्त
ु रटद्वशततमोऽध्यायः॥२६७॥

आनतज उवाच॥

कमजणा केन मत्ये च नराणां र्ायते वद॥

चक्रवततजत्वमणखिं सवजशत्रवु वमदज नम ्॥१॥

onlinesanskritbooks.com
भतय
ज ृ ज्ञ उवाच॥

दि
ु भ
ज ं भलू मपाित्वं सवजपापैनरज ाचधप॥

तपोलभतनजयमैदाजनस्
ै तथान्यैश्च शभ
ु ड
ै त
ज ैः॥ २॥

यः पन
ु भप
ूज ततभत्ूज वा पथ
ृ वीं दद्यावर्द्रण्मयीम ्॥

गौतमेश्वरदे वस्य परु तः श्रर्द्यास्न्वतः॥

चक्रवती भवेन्नन
ू मेवमाह वपतामहः॥ ३॥

मांधाता धन्
ु धम
ु ारश्च हररश्चंद्रः परू
ु रवाः।

भरतः कातजवीयजश्च षडेते चक्रवततजनः॥४।

पथ
ृ वीदानं परु ा कृत्वा गौतमेश्वरसंतनधौ।

दत्त्वा टहरण्मयीं पथ
ृ वीं सावजभौमास्ततः स्स्थताः॥५॥

आनतज उवाच॥

भगवन्केन ववचधना दातव्या सा वसन्


ु धरा॥

अहं दास्यालम तां नन


ू ं श्रर्द्ा मे महती स्स्थता॥६॥

भतय
ज ृ ज्ञ उवाच॥

कायाज पिशतेनोवी वत्त


ृ ाकारा नप
ृ ोत्तम॥

तदधेनाथवा शक्त्या पंचववंशत्पिास्त्मका॥७॥

धरादाने महारार् ववत्तशा्यं वववर्जयेत ्॥

नैव पंचपिादवाजक्प्रदातव्या कथञ्चन॥

िवणेक्षुसरु ासवपजदजचधदनु धर्िोिवाः॥

onlinesanskritbooks.com
समद्र
ु ाः सप्त चैतांस्तु कक्षायां तत्र दशजयेत ्॥९॥

र्ंबप्ू िक्षकुशक्रौंचशाकशा्मलिपष्ु कराः।

समद्र
ु ान्सररतः सप्त द्वै गण्
ु येन प्रक्पयेत ्॥६.२६८.१०॥

महे न्द्रो मियः सह्यो टहमवान्गंधमादनः॥

ववंध्यः शंग
ृ ी च सप्तैव क्पयेत्कुिपवजतान ्॥११।.

मध्ये प्रक्पयेन्मेरुं टदक्षु ववष्कम्भपवजतान ्॥

र्ंबन्
ू यग्रोधनीपांश्च प्िक्षश्चैव तथा द्रम
ु ान ्॥१२॥

गंगाद्याः सररतस्तत्र प्राधान्येन प्रक्पयेत ्॥

एवं तनमाजप्य वसध


ु ां सवां हे ममयीं नप
ृ ॥१३।.

मंडपं कारयेत्पश्चाद्यथापव
ू ं प्रकस््पतम ्॥१४॥

कुण्डातन तोरणान्येव ब्राह्मणग्रहपर्


ू ने॥

पव
ू व
ज त्सकिं कृत्वा मध्ये वेटदं प्रक्पयेत ्॥१५॥

तत्र संस्थापयेत्पथ
ृ वीं पंचगव्येन पाचथजव॥

यथोक्तमंत्रस्
ै तस््िंगैस्ततः शर्द्
ु ोदकेन तु॥१६॥

इमं मे गंगे यमन


ु े पंचनद्यस्िपष्ु करम ्॥

श्रीसक्त
ू ं पावमानं च हैमीं च तदनंतरम ्॥१७॥

स्नानकमजणण योनयांश स्वाटदष्ठायनमत्त


ु मम ्॥१८॥

एवं संस्नाप्य ववचधवद्वासांलस पररधापयेत ्॥

यव
ु ा सव
ु ासा मंत्रण
े सक्ष्
ू माणण ववववधातन च॥१९॥

onlinesanskritbooks.com
ये भत
ू ानामधीत्येवं ततः प्रोच्य प्रपर्
ू येत ्॥

धरू सीतत च मंत्रण


े धप
ू ं दद्यात्समाटहतः॥६.२६८.२०॥

अस्ननज्योतीतत मंत्रण
े कुयाजदाराततजकं ततः॥

अहमस्मीतत मंत्रण
े सप्तधान्यं प्रक्पयेत ्॥२१॥

एवं कृत्वाऽणखिं तस्या यर्मानः लसतांबरः॥

परु ः स्स्थतोंर्लिं बद्वध्वा मंत्रानेतानद


ु ाहरे त ्॥२२॥

त्वया संधायजते ववश्वं र्गदे तच्चराचरम ्॥

तव दानं कररष्यालम सांतनध्यं कुरु मेटदतन॥२३॥

शरीरे ष्ववप भत
ू ानां त्वं दे वव प्रथमं स्स्थता॥

ततश्चान्यातन भत
ू ातन र्िादीतन वसन्
ु धरे ॥२४॥

ये त्वां यच्छं तत ते भय
ू स्त्वां िभंते न संशयः॥

इह िोके परे चैव पाचथजवं रूपमाचश्रता॥२५॥

एवं स्तत्ु वा समादाय तोयं हे माकृततं नप


ृ ॥

वासद
ु े वं हृटद स्थाप्य मंत्रण
े ानेन क्पयेत ्॥२६॥

पातािादर्द्
ु ृता येन पथ
ृ वी सा िोककाररणा॥

अस्या दानेन च सदा प्रीयतां मे र्नादज नः॥२७॥

एवमच्
ु चायज तत्तोयं तोयमध्ये पररक्षक्षपेत ्॥

न भम
ू ौ नैव हस्ते च ब्राह्मणस्य नप
ृ ोत्तम॥२८॥

ततो ववसर्जयेिेवीं मन्त्रेणानेन भागशः॥

onlinesanskritbooks.com
आगता च यथान्यायं पस्ू र्ता च यथाववचध॥२९॥

अस्माकं त्वं टहताथाजय यत्रेष्टं तत्र गम्यताम ्॥

उस्रा वेदेतत मंत्रण


े समच्
ु चायज ततः परम ्॥

ब्राह्मणेभ्यः प्रदातव्या संववभज्य नराचधप॥६.२६८.३०॥

एवं ते सवजमाख्यातं पचृ थवीदानमत्त


ु मम ्।

शण
ृ ुयात्पाचथजवो भावी दाता र्न्मतनर्न्मतन॥३१॥

यो रार्ा पचृ थवीं दद्याटद्वचधनानेन पाचथजव॥

राज्यभ्ंशो न वंशऽे वप तस्य संर्ायते क्वचचत ्॥३२॥

राज्यभ्ंशसमोपेता ये दृश्यंते महीभर्


ु ः॥

न तैवस
ज न्
ु धरा दत्ता ब्राह्मणानां धत
ृ ात्मनाम ्॥३३॥

तस्मात्सवजप्रयत्नेन पथ
ृ वीदानं समाचरे त ्॥

न हरे त्परदत्तां च कथंचचदवप मेटदनीम ्॥३४॥

एतत्पण्
ु यं प्रशस्यं च पचृ थवीदानमत्त
ु मम ्॥

शण्ृ वतामवप रार्ेंद्र तिेहाद्यघनाशनम ्॥३५॥

आस्तां तावत्प्रदानं च पचृ थव्याः पचृ थवीपतेः॥

दातःु संप्रेरणं यस्या अज्ञानौघववनाशनम ्॥३६॥

रूपवान्सभ
ु गश्चैव तथा च वप्रयदशजनः॥

आचधव्याचधववतनमक्त
ुज ः पत्र
ु पौत्रसमस्न्वतः॥३७॥

मेधावी र्ायते मत्यो दानस्यास्य प्रभावतः॥

onlinesanskritbooks.com
इत्थंभत
ू ा महारार् कृत्वा राज्यमकण्िकम ्॥३८॥

प्रीता ववष्णोः पदं यांतत शाश्वतं यस्न्नरामयम ्॥

अन्यत्रावप धरादानात्प्रकुयाजच्चक्रवततजताम ्॥३९॥

एकर्न्मांतरं यावत्सम्यनदत्तं नप
ृ ोत्तमः॥

गौतमेश्वरदे वस्य यत्परु ा परु तः कृतम ्॥६.२६८.४०॥

सप्तर्न्मांतरं यावत्प्रकरोतत न संशयः॥

तस्मात्सवजप्रयत्नेन तत्र दे या मही नप


ृ ॥४१॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्ये
पथ
ृ वीदानमाहात्म्यवणजनंनामाष्टषष्ट्यत्त
ु रटद्वशततमोऽध्यायः॥२६८॥

सत
ू उवाच॥

कपािेशस्य माहात्म्यं श्रय


ू तामधन
ु ा टद्वर्ाः॥

चतथ
ु स्
ज य महाभागास्तत्र क्षेत्रे स्स्थतस्य च॥१।.

श्रत
ु मात्रेण येनात्र नरः पापात्प्रमच्
ु यते॥२॥

ऋषय ऊचःु ॥

त्रयाणां चैव लिंगानां पव


ू ोक्तानां महामते॥

श्रत
ु ास्मालभः समत्ु पवत्तःकपािेश्वरवस्र्जता॥

केनायं स्थावपतो दे वः कपािेश्वरसंक्षज्ञतः॥ ३॥

तस्स्मन्दृष्टे फिं ककं स्यात्पस्ू र्ते च वदस्व नः॥४॥

सत
ू उवाच॥

onlinesanskritbooks.com
इंद्रेण स्थावपतः पव
ू म
ज ष
े दे वो टद्वर्ोत्तमाः॥

कपािेश्वसंज्ञस्तु ब्रह्महत्या ववमक्त


ु ये॥५॥

तत्प्रभावत्सरु श्रेष्ठ स्तया मक्त


ु े टद्वर्ोत्तमाः॥

पापं परु
ू षदानेन इत्येषा वैटदकी श्रतु तः॥॥

अन्योऽवप यो नरस्तं च पर्


ू तयत्वा प्रभक्तक्ततः॥

प्रयच्छे द्वब्राह्मणेन्द्राय शर्द्


ु ये पापपरु
ू षम ्॥

स मच्
ु येत्पातकाद्घोराद्वब्रह्महत्यासमि
ु वात ्॥७॥

दक्षक्षणामतू तजमासाद्य प्रोवाचेदं बह


ृ स्पततः॥

हािकेश्वरर्े क्षेत्रे गत्वा तं वीक्ष्य शंकरम ्॥८॥

यो ददातत शरीरं च कृत्वा हे ममयं ततः॥

मच्
ु यते नात्र संदेहः पातकैः पव
ू स
ज ंयत
ु ैः॥९॥

ऋषय ऊचःु ॥

ब्रह्महत्या कथं र्ाता सरु े न्द्रस्य टह सत


ू र्॥

एतन्नः सवजमाचक्ष्व परं कौतूहिं टह नः॥६.२६९.१०॥

कपािेश्वरसंज्ञस्तु कथं दे वोऽत्र संस्स्थतः॥

ब्रह्महत्या कथं नष्टा तत्प्रभावाटिवस्पतेः॥११॥

स पापपरु
ू षो दे यो ववचधना केन सत
ू र्॥

कैमंत्रःै स टह दे यः कैश्चैव ह्यप


ु स्करै ः॥१२॥

ू नाच्चावप ककं फिं र्ायते नण


दशजनात्पर् ृ ाम ्॥

onlinesanskritbooks.com
अदत्त्वा स्वशरीरं वा पर्
ू या केविं वद॥१३॥

सत
ू उवाच॥

अहं वः कीतजतयष्यालम कथामेतां परु ातनीम ्॥

यां श्रत्ु वावप महाभागा नरः पापात्प्रमच्


ु यते॥१४॥

अज्ञानाज्ज्ञानतो वावप ववटहतैरन्यर्न्मर्ैः॥

दृष्टमात्रेण येनात्र पातकात्तटिनोिवात ्॥

मच्
ु यते नात्र संदेहः सत्यमेतन्मयोटदतम ्॥१५॥

परु ा त्वष्टुः सत
ु ो र्ज्ञे वत्र
ृ ो टह टद्वर्सत्तमाः॥

पि
ु ोमदटु हतःु पाश्वाजटद्वभावयाजः सव
ु ीयजवान ्॥१६॥

स बाि एव धमाजत्मा आसीत्सवजर्नवप्रयः॥

दानवं भावमत्ु सज्


ृ य टद्वर्भक्तक्तपरायणः॥१७॥

स गत्वा पष्ु करारण्यं परमेण समाचधना॥

तोषयामास दे वेशं पद्मर्ं तपलस स्स्थतः॥१८॥

तस्य तुष्टः स्वयं ब्रह्मा दृवष्टगोचरमागतः॥

प्रोवाच वरदोऽस्मीतत ककं ते कृत्यं करोम्यहम ्॥१९॥

वत्र
ृ उवाच॥

यटद तुष्टोलस मे दे व ब्राह्मणत्वं प्रयच्छ मे।

ब्राह्मणत्वं समासाद्य साधयालम परं पदम ्॥६.२६९.२०॥

तेन ककंचचदसाध्यं न ब्राह्मण्येन भवेन्मम॥

onlinesanskritbooks.com
ब्राह्मणेन समं चान्यन्न ककंचचत्प्रततभातत मे॥२१॥

परमं दै वतं ककंचचन्न ववप्राटद्वद्यते परम ्॥

तस्मान्मे हृस्त्स्थतं नान्यदवप राज्यं बत्रववष्टपे॥२२॥

सत
ू उवाच॥

तस्य तद्वचनं श्रत्ु वा तष्ट


ु स्तस्य वपतामहः॥

ब्राह्मणत्वं स्वयं दत्त्वा ततः प्रोवाच सादरम ्॥२३॥

मया त्वं ववटहतो ववप्र पत्र


ु प्रकुरु वांतछतम ्॥

प्रसादयस्व सततं ब्राह्मणान्ब्रह्मववत्तमान ्॥२४॥

ब्राह्मणैः सप्र
ु सन्नैश्च प्रीयंते सवजदेवताः॥

तस्मात्सवजप्रयत्नेन पर्
ू नीया टद्वर्ोत्तमाः॥२५॥

सत
ू उवाच॥

एवमक्त
ु स्तदा तेन वत्र
ृ ोऽभद्व
ू ब्राह्मणस्ततः॥

ब्राह्म्या िक्ष्म्या समोपेतो ब्रह्मचयजपरायणः॥२६॥

तस्स्मंस्तपलस संस्थे तु हता इंद्रेण दानवाः॥

वंशोच्छे दे समापन्ने दानवानां महात्मनाम ्॥२७॥

ततस्ते दानवाः

३०२अ

सवे पराभत
ू ाः सरु ै स्ततः॥

स्वं स्थानं संपररत्यज्य दःु खशोकसमस्न्वताः॥२८॥

onlinesanskritbooks.com
तन्मातरं परु स्कृत्वा तत्सकाशमप
ु ागताः॥

स च तां मातरं दृष्ट्वा वत


ृ ां तैश्च समस्न्वतः॥२९॥

दानवैश्च पराभत
ू ैस्तथाभत
ू ां च मातरम ्॥

ककमागमनकृत्यं च दःु णखतानां ममांततके॥६.२६९.३०॥

दानवा ऊचःु ॥

वयं दे वःै पराभत


ू ा भवंतं शरणागताः॥

क्व यामोऽन्यत्र चाऽस्माकं त्वां ववना नास्स्त संश्रयः॥३१॥

तेषां तद्वचनं श्रत्ु वा वत्र


ृ ः प्रोवाच सादरम ्॥

दे वानहं हतनष्यालम गम्यतां तत्र मा चचरम ्॥३२॥

तवागमनकृत्यं च मातः कथय सांप्रतम ्॥३३॥

मातोवाच॥

तथा कुरु महाभाग शीघ्रं दारपररग्रहम ्॥

वंशवर्द्
ृ ौ प्रमाणं चेद्वाक्यं तव ममोिवम ्॥३४॥

एष एव परो धमज एष एव परो नयः॥

पत्र
ु स्य र्ननीवाक्यं यत्करोतत समाटहतः॥ ३५॥

तथा िीणां पततं मक्


ु त्वा नान्यास्स्त भवु व दे वता॥

र्नन्यां र्ीवमानायां तथैव च सत


ु स्य च॥३६॥

अततक्रम्य च या नारी पततं धमजपरा भवेत ्॥

तत्सवं ववफिं तस्या र्ायते नात्र संशयः॥३७॥

onlinesanskritbooks.com
पत्र
ु ः स्वर्ननीवाक्यं योऽततक्रम्य यथारुचच॥

करोतत धमजकृत्यातन तातन सवाजणण तस्य च॥३८॥

भवंतत च तथा नन
ू ं वथ
ृ ा भस्महुतं यथा॥

अरण्ये रुटदतानीव ऊषरे वावपतातन च॥३९॥

यथैव बचधरस्याग्रे गीतं नत्ृ यमचक्षुषः॥

तद्वन्मातम
ृ तादन्यकृतं पत्र
ु स्य धमजर्म ्॥६.२६९.४०॥

सवं कमज न संदेहस्तेनाहं त्वामप


ु ागता॥

बंधन
ू ां वचनात्पत्र
ु दःु खाताज च ववशेषतः॥४१॥

ककं वा ते बहुनोक्तेन भय
ू ो भय
ू श्च पत्र
ु क॥

आनण्ृ यं र्ायते यद्वस्त्पतॄणां तत्तथा शण


ृ ॥
ु ४२॥

तव वत्स प्रमाणं चेत्कुरुष्व च वचो मम॥

तस्यास्तद्वचनं श्रत्ु वा वत्र


ृ ः संचचंत्य चेतलस॥४३॥

श्रतु तस्मत्ृ यक्त


ु मागेण न मातवु वजद्यते परम ्॥

स तथेतत प्रततज्ञाय आतननाय पररग्रहम ्॥४४॥

त्वष्टा तस्मै ददौ प्रीतस्ततो रत्नान्यनेकशः॥

संख्याहीनातन तस्यैव कुप्याकुप्यमनंतकम ्॥४५॥

हस्त्यश्वयानकोशाढ्यं सोऽलभवषक्तः पदे तनर्े॥

दानवानां महावीयो ब्राह्मण्येन समस्न्वतः॥४६॥

अलभवषक्तं तदा वत्र


ृ ं स्वराज्ये तेऽसरु ादयः॥

onlinesanskritbooks.com
श्रत्ु वालभषेकं संहृष्टास्तस्य वत्र
ृ स्य बांधवाः॥४७॥

दानवाश्च समार्नमय
ु े तत्रासन्परु ोगताः॥

पातािाटद्गररदग
ु ाजच्च स्थिदग
ु ेभ्य एव च॥

कृतवैराः समं दे वःै कोपेन महता वत


ृ ाः॥ ४८॥

ततः प्रोत्साटहतः सवपदाजनवैः स महाबिः॥

प्रस्स्थतः शत्रन
ु ाशाय महे न्द्रभवनं प्रतत॥४९॥

शक्रोऽवप वत्र
ृ माकण्यज समायांतं यय
ु त्ु सया॥

सन्मख
ु ः प्रययौ हृष्टः सवजदेवसमस्न्वतः॥६.२६९.५०॥

ततः समभवद्यर्द्
ु ं दे वानां दानवैः सह॥

मेरुपष्ठ
ृ े सवु वस्तीणे तनत्यमेव टदवातनशम ्॥५१॥

तनत्यं परार्यो र्ज्ञे दे वानां दानवैः सह॥

तत्रोवाच गुरुः शक्र मा यर्द्


ु ं कुरु दे वप॥५२॥

वत्र
ृ ोऽयं दारुणो यर्द्
ु े बिद्वयसमस्न्वतः॥

चत्वारश्चाग्रतो वेदाः पष्ठ


ृ तः सशरं धनःु ॥५३॥

तेन र्ेयतमो दै त्यस्तवैव च महाहवे॥

तस्मात्संधानमेतेन त्वं कुरुष्व शचीपते॥५४॥

ततो ववश्वासमाया तं र्टह वज्रेण दानवम ्॥

षडुपायै ररपव
ु ध्
ज य इतत शाितनदशजनम ्॥५५॥

भंर्
ु ानश्च शयानश्च दत्त्वा कन्यामवप स्वकाम ्॥

onlinesanskritbooks.com
ववप्रदानेन संयोज्य कृत्वावप शपथं गुरुम ्॥

मायाप्रपंचमासाद्य तस्मादे वं समाचर॥५६॥

इन्द्र उवाच॥

यद्येवं च स्वयं गत्वा त्वं ववश्वासे तनयोर्य॥

तव वाक्येन ववश्वासं नन
ू ं यास्यतत दानवः॥५७॥

सत
ू उवाच॥

शक्रस्य मतमाज्ञाय प्रतस्थे च बहृ स्पततः॥

यत्र वत्र
ृ ः स्स्थतो दै त्यो यर्द्
ु ाथं कृततनश्चयः॥५८॥

वत्र
ृ ोऽवप तं समािोक्य स्वयं प्राप्तं बह
ृ स्पततम ्॥

सदै व टद्वर्भक्तः स हृष्टात्मा समपद्यत॥

ववशेषात्प्रणणपत्योच्चैवाजक्यमेतदभाषत॥५९॥

वत्र
ृ उवाच॥

स्वागतं ते टद्वर्श्रेष्ठ ककं करोलम प्रशाचध माम ्॥

वप्रया मे ब्राह्मणा यस्मात्तस्मात्कीतजय सांप्रतम ्॥६.२६९.६०॥

बह
ृ स्पततरुवाच॥ संटदनधो ववर्यो यर्द्
ु े यस्मािैवेन सत्तम॥

तस्मात्कुरु महें द्रेण व्यवस्थां वचनान्मम॥६१॥

त्वं भंक्ष्
ु व भत
ू िं कृत्स्नं शक्रश्चावप बत्रववष्टपम ्॥

व्यवस्थयाऽनया तनत्यं वततजतव्यं परस्परम ्॥६२॥

वत्र
ृ उवाच॥

onlinesanskritbooks.com
अहं तव वचो ब्रह्मन्कररष्यालम सदै व टह।

संगमं कुरु शक्रेण सांप्रतं मम सद्वटद्वर्॥६३॥

सत
ू उवाच॥

अथ शक्रं समानीय बहृ स्पततरुदारधीः॥

वत्र
ृ ण े सह संधानं चक्रे चैव परस्परम ्॥६४॥

एकाररलमत्रतां गत्वा तावभ


ु ौ दै त्यदे वपौ॥

प्रहृष्टौ गतवन्तौ तौ ततश्चैव तनर्ं गह


ृ म ्॥६५॥

अथ शक्रच्छिान्वेषी सदा वत्र


ृ स्य वतजते॥

न स्च्छद्रं िभते क्वावप वीक्षमाणोवप यत्नतः॥६६॥

कथंचचदवप सोऽभ्येतत तत्सकाशं परु ं दरः॥

ककंचचस्च्छद्रं समासाद्य तत्प्रतापेन दह्यते॥६७॥

इंद्र उवाच॥

न शक्नोलम च तं दै त्यं वीक्षक्षतंु च कथंचन॥

तेर्सा सवजतो व्याप्तं तत्कथं सद


ू याम्यहम ्॥६८॥

तस्मात्कंचचदप
ु ायं मे तद्वधाथं प्रकीतजय॥

यथा शक्नोलम तत्सोढुं तेर्स्तस्य दरु ात्मनः॥६९॥

सत
ू उवाच॥

तस्य तद्वचनं श्रत्ु वा चचरं ध्यात्वा बहृ स्पततः॥

ततः प्रोवाच तं शक्रं ववनयावनतं स्स्थतम ्॥६.२६९.७०॥

onlinesanskritbooks.com
बह
ृ स्पततरुवाच॥

तस्य ब्राह्म्यं स्स्थतं तेर्ः सम्यनगात्रे परु ं दर॥

वीक्षक्षतंु नैव शक्नोवष तेन त्वं बत्रदशाचधप॥७१॥

तथा ते कीतजतयष्यालम तस्योपायं वधोिवम ्॥

वधतयष्यलस येनात्र तं त्वं दानवसत्तमम ्॥७२॥

प्राचीसरस्वतीतीरे पष्ु करारण्यमाचश्रतः॥

दधीचचनाजम ववप्रवषजः शतयोर्नमस्ु च्रतः॥७३।.

तत्र तनत्यं तपः कुवजन्स्तौतत तनत्यं वपतामहम ्।

स तनववजण्णो मतु नश्रेष्ठः प्राणानां धारणे

३०३अ

हरे ॥७४॥

चचरं तनो मतु नः स स्याज्र्रयाततसमावत


ृ ः॥

तं प्राथजय द्रत
ु ं गत्वा तस्यास्थीतन गरू
ु णण च॥७५॥

स ते दास्यस्त्यसंटदनधं त्यक्त्वा प्राणानततवप्रयान ्॥

तस्यास्स्थलभः प्रहरणं वज्राख्यं ते भववष्यतत॥७६॥

अमोघं ते ततो नन
ू ं त्वं वत्र
ृ ं सद
ू तयष्यलस॥

तस्य वज्रस्य तत्तेर्ो ब्रह्मतेर्ोऽलभबंटृ हतम ्॥

तेन वत्र
ृ ोिवं तेर्ः प्रशमं संप्रयास्यतत॥७७॥

सत
ू उवाच॥

onlinesanskritbooks.com
तच्ुत्वा सत्वरं शक्रः सवपदपवगणैः सह॥

र्गाम पष्ु करारण्ये यत्र प्राची सरस्वती॥७८॥

त्रयस्िंशत्समोपेता तीथाजनां कोटिलभयत


ुज ा॥

दधीचेराश्रमं तत्र सोऽववशस्च्चत्रसंयत


ु म ्॥७९॥

क्रीडंते नकुिैः सपाज यत्र तवु ष्टं गता लमथः॥

मग
ृ ाः पंचाननैः साधं वष
ृ दं शास्तथाऽऽखलु भः॥६.२६९.८०॥

उिक
ू सटहताः काका लमथो द्वे षवववस्र्जताः॥

प्रभावात्तस्य तपसो दधीचेः सम


ु हात्मनः॥८१॥

दधीचचरवप चािोक्य दे वाञ्छक्रपरु ोगमान ्॥

समायातान्प्रहृष्टात्मा सत्वरं संमख


ु ोभ्यगात ्॥८२॥

ततश्चाघ्यं समादाय प्रणणपत्य मह


ु ु मह
ुज ु ः॥

शक्रमभ्यागतं प्राह ककं ते कृत्यं करोम्यहम ्॥८३॥

गह
ृ ायातस्य दे वेश तच्छीघ्रं मे तनवेदय॥८४।.

इंद्र उवाच॥

आततथयं कुरु ववप्रें द्र गह


ृ ायातस्य सन्मन
ु े॥

त्वदस्थीतन तनर्ान्याशु मम दे ह्यववकस््पतम ्॥८५॥

अतदथजमहं प्राप्तस्त्वत्सकाशं मन
ु ीश्वर॥

अस्स्थलभस्ते परं कायं दे वानां लसवर्द्मेष्यतत॥८६॥

सत
ू उवाच॥

onlinesanskritbooks.com
इंद्रस्य तद्वचः श्रत्ु वा दधीचचस्तोषसंयत
ु ः॥

ततः प्राह सहस्राक्षं सवपदेवःै समस्न्वतम ्॥८७॥

अहो नास्स्त मया त्


ु यः सांप्रतं भवु व कश्चन॥

पण्
ु यवान्यस्य दे वेशः स्वयमथी गह
ृ ागतः।८८॥

धन्यातन च ममास्थीतन यातन दे वेश ते टहतम ्॥

कररष्यंतत सदा कायं रक्षाथं बत्रटदवौकसाम ्॥८९॥

एषोऽहं संप्रदास्यालम वप्रयान्प्राणान्कृते तव॥

गह
ृ ाण स्वेच्छयाऽस्थीतन स्वकायाजथं परु ं दर॥६.२६९.९०॥

एवमक्
ु त्वा महवषजः स ध्यानमाचश्रत्य सत्वरम ्॥

ब्रह्मरं ध्रेण तनःसायज प्राणमात्मानमत्यर्त ्॥९१॥

तदात्मना पररत्यक्तं तस्य गात्रं च तत्क्षणात ्॥

पतततं मेदनीपष्ठ
ृ े व्यसु तद्वटद्वर्सत्तमाः॥ ९१॥

तस्स्मन्नेव कािे तु तस्यास्थीतन शतक्रतःु ॥

प्रगह्य
ृ ववश्वकमाजणं ततः प्रोवाच सादरम ्॥९३॥

एतैरस्स्थलभः शीघ्रं मे कुरु त्वं वज्रमायध


ु म ्॥

येन व्यापादयाम्याशु वत्र


ृ ं दानवसत्तमम ्॥९४॥

तस्य तद्वचनं श्रत्ु वा ववश्वकमाज त्वरास्न्वतः॥

यथायध
ु ं तथा चक्रे वज्राख्यं दारुणाकृतत॥९५॥

षडलस्र शतपवाजख्यं मध्ये क्षामं ववभीषणम ्॥

onlinesanskritbooks.com
प्रददौ च ततस्तस्मै सहस्राक्षाय धीमते॥९६॥

अथ तं स समादाय द्वादशाकजसमप्रभम ्॥

समाचधस्थं चरै ज्ञाजत्वा वत्र


ृ ं संध्याचजने रतम ्॥९७॥

ततश्च पष्ठ
ृ भागं स समाचश्रत्य बत्रिोकराट्॥

चचक्षेप वज्रमटु िश्य तद्वधाथं समत्ु सक


ु ः॥९८॥

स हतस्तेन वज्रेण दानवो भस्मसाद्गतः॥

शक्रोवप हतमज्ञात्वा भयात्तस्याथ दद्र


ु व ु ॥
े ९९॥

मनष्ु यरटहते दे शे ववषमे ग्


ु मसंवत
ृ ॥

लि्ये शक्रस्तदा सवं मेने वत्र


ृ मयं र्गत ्॥६.२६९.१००॥

एतस्स्मन्नंतरे दे वाः पश्यंतः सवजतो टदशम ्॥

लसर्द्चारणगन्धवाज आर्नमश्च
ु शतक्रतम
ु ्॥१०१॥

ततः कृच्राच्च तैदृजष्टः शक्रोऽसौ गहने वने।

तनिीनो भयसंत्रस्तो ग्
ु ममध्ये व्यवस्स्थतः॥१०२॥

दे वा ऊचःु ॥

ककं त्वं भीतः सहस्राक्ष वत्र


ृ ोऽयं घातततस्त्वया॥

पररवारे ण सवेण वीक्षक्षतोऽस्मालभरे व च॥१०३॥

अस्मादागच्छ गच्छामो गह
ृ ं प्रतत परु ं दर॥

कुरु त्रैिोक्यराज्यं त्वं सांप्रतं हतकण्िकम ्॥१०४॥

तच्ुत्वाऽथ ववतनष्क्रांतो ग्
ु ममध्याच्छतक्रतःु ॥

onlinesanskritbooks.com
हृष्टरोमा हतं श्रत्ु वा वत्र
ृ ं दानवसत्तमम ्॥ १०५॥

अथ पश्यंतत यावत्तं दे वाः सवे शतक्रतुम ्॥

तावत्तेर्ोववहीनं तद्गात्रं दग
ु चं धतायत
ु म ्॥१०६॥

दृष्ट्वा िोकगुरुब्रजह्मा दे वान्सवाजनव


ु ाच ह॥

शक्रोऽयं सांप्रतं व्याप्तः पापया ब्रह्महत्यया॥१०७॥

यदनेन हतो वत्र


ृ ो ब्रह्मभत
ू श्छिेन सः॥

तस्मात्त्याज्यः सद
ु रू े ण नो चेत्पापमवाप्स्यथ॥१०८॥

ब्रह्मघ्नेन समं स्पशजः संभाषोऽथ ववतनलमजतः॥

पापाय र्ायते पंस


ु ां तस्मात्तं दरू तस्त्यर्ेत ्॥१०९॥

आस्तां संस्पशजनं तस्य संभाषो वा ववशेषतः॥

दशजनं वावप तस्याहुः सवजपापप्रदं नण


ृ ाम ्॥६.२६९.११०॥

सत
ू उवाच।.

तच्ुत्वा ब्रह्मणो वाक्यं शक्रो दृष्ट्वाऽऽत्मनस्तनम


ु ्॥

तेर्सा संपररत्यक्तां दग
ु न्
ज धेन समावत
ृ ाम ्॥१११॥

ततः प्रोवाच िोकेशं दीनः प्रणतकन्धरः॥

तवाहं ककंकरो दे व त्वयेंद्रत्वे तनयोस्र्तः॥११२॥

तस्मात्कुरु प्रसादं मे ब्रह्महत्याववनाशनम ्॥

प्रायस्श्चत्तं ववभो ब्रटू ह येन शवु र्द्ः प्रर्ायते॥११३।

ब्रह्मोवाच॥

onlinesanskritbooks.com
अष्टषवष्टषु तीथेषु त्वं स्नात्वा बिसद
ू न॥

आत्मानं हे मर्ं दे टह पापपरु


ू षसंक्षज्ञतम ्॥११४॥

मंत्रवत्तं यथोक्तं च ब्राह्मणाय महात्मने॥

स्नात्वा पण्
ु यर्िे तीथे ब्रह्मघ्नोऽहलमतत ब्रव
ु न ्॥११५॥

स्नातमात्रस्य ते हस्ताद्यत्र तत्पततत क्षक्षतौ॥

तेर्ः संर्ायतेगात्रे दग
ु ध
ं श्च प्रणश्यतत॥११६॥

तस्स्मंस्तीथे त्वया तच्च स्थाप्यं शक्र कपािकम ्॥

महे श्वरस्य नाम्ना च पर्


ू नीयं ततः परम ्॥११७॥

पंचलभवजक्त्रमंत्रश्च
ै ततो दे याऽऽत्मतस्तनःू ॥

हे मोिवा टद्वर्ेन्द्राय ततः शवु र्द्मवाप्स्यलस॥११८॥

शक्रस्तु तद्वचः श्रत्ु वा ब्रह्मणोऽव्यक्तर्न्मनः॥

कपािं वत्र
ृ र्ं गह्य
ृ तीथजयात्रां ततो गतः॥११९॥

अष्टषवष्टषु तीथेषु गच्छन्स च सरु े श्वरः॥

हािकेश्वरर्े क्षेत्रे समायातः क्रमेण च॥६.२६९.१२०॥

ववश्वालमत्रह्रदे स्नात्वा यावत्तस्माटद्वतनगजतः॥

कपािं पतततं तस्मात्स्वयमेव हतात्मनः॥१२१॥

ततस्तं पर्
ू यामास मन्त्रैवक्
ज त्रसमि
ु वैः॥

सवजपापहरै ः पण्
ु यैयथ
ज ोक्तैब्रजह्मणा परु ा॥१२२॥

एतस्स्मन्नेव कािे तु दग
ु न्
ज धो नाशमाप्तवान ्॥

onlinesanskritbooks.com
तच्छरीराद्वटद्वर्श्रेष्ठा महत्तेर्ो व्यर्ायत॥१२३॥

एतस्स्मन्नन्तरे ब्रह्मा सह दे वःै समागतः॥

ब्रह्महत्याववमक्त
ु ं तं ज्ञात्वा सवजसरु ाचधपम ्॥१२४॥

श्रीब्रह्मोवाच॥

ब्रह्महत्याकृतो दोषो गतस्ते सरु सत्तम॥

शेषपापववशद्व
ु ध्यथं स्वणजदानं प्रयच्छ भोः॥ १२५॥

कपािमेतिेशऽे त्र यत्त्वया पररपस्ू र्तम ्॥

वत्र
ृ स्य पंचलभमंत्रह
ै जरवक्त्रसमि
ु वैः॥ १२६॥

प्रदास्यलस ततो भक्त्या हे मर्ामात्मनस्तनम


ु ्॥

ववचधना मंत्रयक्त
ु े न तव पापं प्रयास्यतत॥

यद्यत्पव
ू क
ज ृ तं कृत्स्नं प्रदाय ब्राह्मणाय भोः॥१२७॥

एवमक्त
ु स्ततः शक्रो ब्रह्मणा सरु संतनधौ॥

तथेत्यक्
ु त्वा तु तत्कािं पापवपंडं तनर्ं ददौ॥१२८॥

कृत्वा हे ममयं ववप्रा ब्राह्मणाय महात्मने॥

गताजतीथजसमत्ु थाय वाताख्यायाटहताननये॥१२९॥

एतस्स्मन्नंतरे ववप्रो गटहजतः सोऽथ नागरै ः।.

चधस्नधक्पाप वथ
ृ ा वेदा ये त्वया पाररताः परु ा॥६.२६९.१३०॥

नास्मालभः सह संपकं कदाचचत्त्वं कररष्यलस॥

गह
ृ ीतं यत्त्वया दानं पापवपंडसमि
ु वम ्॥१३१॥

onlinesanskritbooks.com
ततः प्रोवाच ववप्रः स उपमन्यक
ु ु िोिवः॥

वववणजवदनो भत्ू वा नाम्ना ख्यातः स वातकः॥ १३२॥

त्वया शक्र प्रदत्तो मे पापवपंडः स्वको यतः॥

मया प्रततग्रहस्तेन दाक्षक्षण्येन कृतस्तव॥१३३॥

न िोभेन सरु श्रेष्ठ पश्यतस्ते ववगटहजतः॥

अहं च ब्राह्मणैः सवपरेतन


ै ग
ज रवालसलभः॥ १३४॥

तस्मान्नाहं ग्रहीष्यालम एतं तव प्रततग्रहम ्॥१३५॥

भय
ू ोऽवप तव दास्यालम न त्वं गह्ण
ृ ालस चेत्पन
ु ः॥ ब्र

ह्मशापं प्रदास्यालम दारुणं च क्षयात्मकम ्॥१३६॥

इंद्र उवाच॥

वेदागंपारगो ववप्रो यटद कुयाजत्प्रततग्रहम ्॥

न स पापेन लिप्येत पद्मपत्रलमवांभसा॥१३७॥

तस्मात्ते पातकं नास्स्त शण


ृ ष्ु वात्र वचो मम॥

एतैस्त्वं गटहजते यस्माद्वब्राह्मणैनग


ज रोिवैः॥१३८॥

एतेषां सवजकृत्येषु प्रधानस्त्वं भववष्यलस॥

एतेषां पत्र
ु पौत्रा ये भववष्यंतत तथा तव॥१३९॥

ते सवे चाज्ञया तेषां वतजतयष्यंत्यसंशयम ्॥

यष्ु मद्वाक्यववहीनं यत्कृत्यं स्व्पमवप टद्वर्॥६.२६९.१४०॥

तेषां संपत्स्यते वन्ध्यं यथा भस्महुतं तथा॥

onlinesanskritbooks.com
कपािमोचनं नाम ख्यातमेतिववष्यतत॥१४१॥

ये तु संस्मत्ृ य मनर्
ु ाः कपािं मम सद्वटद्वर्॥

तत्र श्रार्द्ं कररष्यंतत ते नरा मक्तु क्तसंयत


ु ाः॥

श्रार्द्पक्षे ववशेषण
े प्रयास्यंतत परांगततम ्॥१४२॥

स्थानबाह्यटद्वर्ातीनां कुिे दारपररग्रहम ्॥

कृत्वा त्वद्गोत्रसंभत
ू ा ब्राह्मणा मत्प्रसादतः॥१४३॥

व्यवहायाज भववष्यंतत नगरे सवजकमजस॥


एवमक्
ु त्वा सहस्राक्षस्ततश्चादशजनं गतः॥१४४॥

वातोवप तेन ववत्तेन प्रततग्रहकृतेन च॥

चकार तत्र प्रासादं दे वदे वस्य शलू िनः॥१४५॥

ततः प्रोवाच शक्रस्तान्ब्राह्मणान्नगरोिवान ्॥

कपािमोचने स्नात्वा यो दे वं ह्यचजतयष्यतत॥१४६॥

ब्रह्महत्योिवं पापं तस्य नश्यत्यसंशयम ्॥

महापातकयक्त
ु ो वा ववपाप्मा संभववष्यतत॥१४७॥

स तथेतत प्रततज्ञाय ब्राह्मणान्नगरोिवान ्॥

तत्रैव स्वाश्रमं कृत्वा पर्


ू यामास शंकरम ्॥१४८॥

ततःप्रभतृ त यस्त्कंचचत्तेषां कृत्यं प्रर्ायते॥

तद्वाक्येन प्रकुवंतत तत्र ये नागरः स्स्थताः॥१४९॥

एतस्मात्कारणाज्र्ातो मध्यगो टद्वतीयस्स्त्वह॥६.२६९.१५०॥

onlinesanskritbooks.com
एतद्वः सवजमाख्यातमाख्यानं पापनाशनम ्॥

कपािेश्वरदे वस्य शण्ृ वतां पितां नण


ृ ाम ्॥१५१॥

यथा दे वेश्वरस्यात्र पापं नष्टं महात्मनः॥

ब्रह्महत्या यथा नष्टा तस्स्मंस्तीथे टद्वर्ोत्तमाः॥१५२॥

इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे


हािकेश्वरक्षेत्रमाहात्म्ये वातकेश्वरक्षेत्रकपािमोचनेश्वरोत्पवत्तमाहात्म्यवणजनं
नामैकोनसप्तत्यत्त
ु रटद्वशततमोऽध्यायः॥२६९॥

आनतज उवाच॥

मख
ू त्ज वाद्वा प्रमादाद्वा कामाद्बािस्यतोऽवप वा॥

यो नरः कुरुते पापं प्रायस्श्चत्तं करोतत न ॥१॥

तस्य पापक्षयकरं पण्


ु यं ब्रटू ह टद्वर्ोत्तम॥

येन मक्तु क्तभजवेत्सद्यो यटद तुष्टोऽलस मे प्रभो॥२॥

िोभमोहपरो योऽसौ पापवपंडं महामन


ु ॥

प्रददातत ववचधं ब्रटू ह येन यच्छाम्यहं द्रत


ु म ्॥३॥

भतय
ज ृ ज्ञ उवाच॥

दद्यात्स्ववपंडं सौवणं पंचववंशत्पिात्मकम ्॥४॥

ववधायापरपक्षे तु स्नापतयत्वा ववधानतः॥

मंडपाद्यं च प्राक्कृत्वा स्नात्वा धौतांबरः शचु चः॥५॥

तदा स्वरूपं पथ
ृ व्याटद पर्
ू येत्पापकृन्नरः॥

तथा स मच्
ु यते पापात्तत्कृतावर्द् न संशयः॥६॥

onlinesanskritbooks.com
चतुववंशतततत्त्वातन पचृ थव्यादीतन यातन च॥

तेषां नामलभस्तस्त्पंडं पर्


ू येतन्नराचधपः॥७॥

ॐ पचृ थव्यै नमः॥

ॐ अद्वभ्यो नमः॥

ॐ तेर्से नमः॥

ॐ वायवे नमः॥

ॐ आकाशाय नमः॥

ॐ घ्राणाय नमः॥

ॐ स्र्ह्वायै नमः॥

ॐ चक्षुषे नमः॥

ॐ त्वचे नमः॥

ॐ श्रोत्राय नमः॥

ॐ गन्धाय नमः॥

ॐ रसाय नमः॥

ॐ रूपाय नमः॥

ॐ स्पशाजय नमः॥

ॐ शब्दाय नमः॥

ॐ वाचे नमः॥

ॐ पाणणभ्यां नमः॥

onlinesanskritbooks.com
ॐ पादाभ्यां नमः॥

ॐ पायवे नमः॥

ॐ उपस्थाय नमः॥

ॐ मनसे नमः॥

ॐ बद्व
ु ध्यै नमः॥

ॐ चचत्ताय नमः॥

ॐ अहं काराय नमः।

ॐ क्षेत्रात्मने नमः॥

ॐ परमात्मने नमः॥

धप
ू ं धरू लस मंत्रण
े अस्ननज्योतीतत दीपकम ्॥

यव
ु ा सव
ु ासेतत च ततो वासांलस पररधापयेत ्॥८॥

ततो ब्राह्मणमानीय वेदवेदांगपारगम ्॥

प्रक्षा्य चरणौ तस्य वासांलस पररधापयेत ्॥९॥

केयरू ै ः कंकणैश्चव
ै अंगि
ु ीयकभष
ू णैः॥ ६.२७०.१०॥

भष
ू तयत्वा तनंु तस्य ततो मतू तं समानयेत ्॥

मंत्रण
े ानेन रार्ेंद्र ब्राह्मणाय तनवेदयेत ्॥११॥

एष आत्मा मया दत्तस्तव हे ममयो टद्वर्॥

यस्त्कंचचटद्वटहतं पापं पव
ू ं भय
ू ात्तवाणखिम ्॥१२॥

इतत दानमंत्रः॥

onlinesanskritbooks.com
ततस्तु ब्राह्मणो रार्न्मंत्रमेतं समच्
ु चरे त ्॥१३॥

यस्त्कंचचटद्वटहतं पापं त्वया पव


ू म
ं या टह तत ्॥

गह
ृ ीतं मतू तजरूपं तत्ततस्त्वं पापवस्र्जतः॥

इतत प्रततग्रहमंत्रः॥ १४॥

एवं दत्त्वा ववधानेन ततो ववप्रं ववसर्जयेत ्॥

एवं कृते ततो रार्ंस्तस्मै दत्त्वाथ दक्षक्षणाम ्॥१५॥

यथा तवु ष्टं समभ्येतत ततः पापं नयत्यसौ॥

तस्स्मन्कृते महारार् प्रत्ययस्तत्क्षणािवेत ्॥ १६॥

शरीरं िघत
ु ामेतत तेर्ोववृ र्द्श्च र्ायते॥

स्वप्ने च वीक्षते रात्रौ संतुष्टमनसः स्स्थतान ्॥१७॥

नरास्न्ियः लसतैवि
ज ैः श्वेतमा्यानि
ु ेपनैः॥

श्वेतान्गोवष
ृ भानश्वांस्तीथाजतन ववववधातन च॥१८॥

एतत्ते सवजमाख्यातं पापवपंडस्य दापनम ्॥

श्रवणादवप रार्ेंद्र यस्य पापैः प्रमच्


ु यते॥१९॥

अन्यत्रावप महादानं पापवपण्डो हरे न्नप


ृ ॥६.२७०.२०।

एकर्न्मकृतं पापं तनर्कायेन तनलमजतम ्॥

कपािेश्वरदे वस्य सहस्रगुणणतं हरे त ्॥२१॥

पव
ू व
ज च्चैव कतजव्यो वेटदमंडपयोववजचधः॥

परं होमः प्रकतजव्यो गायत्र्या केविं नप


ृ ॥२२।

onlinesanskritbooks.com
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये कपािेश्वरक्षेत्रमाहात्म्यप्रसंगेन पापवपंडप्रदानववधानवणजनंनाम
सप्तत्यत्त
ु रटद्वशततमोऽध्यायः॥२७०॥

सत
ू उवाच॥

अथान्यदवप तत्रास्स्त सप
ु ण्
ु यं लिंगसप्तकम ्॥

येनाचचजतेन दृष्टेन पस्ू र्तेन ववशेषतः॥१॥

दीघाजयर्
ु ाजयते मत्यजः सवजरोगवववस्र्जतः॥

माकजण्डेश्वर इत्यक्त
ु स्तत्र दे वो महे श्वरः॥२॥

इन्द्रद्यम्
ु नेश्वरोऽन्यस्तु सवजपापहरो हरः॥

पािेश्वरस्तथा चैव सवजव्याचधववनाशनः॥३॥

ततो घंिलशवः ख्यातो यो घंिेन प्रततवष्ठतः॥

किशेश्वरसंज्ञस्तु वानरे श्वरसंयत


ु ः॥४॥

ईशान लशव इत्यक्त


ु स्तत्र क्षेत्रश्व
े रे श्वरः॥

पस्ू र्तो मानवैभक्


ज त्या कामान्यच्छत्यमानष
ु ान ्॥५॥

वांतछतान्मनसा सवाजन्कलिकािेऽवप संस्स्थते॥६॥

ऋषय ऊचःु ॥

कोऽयं माकंडसंज्ञस्तु येन लिंगं प्रततवष्ठतम ्॥

इन्द्रद्यम्
ु नो महीपािः कतमो वद सत
ू र्॥७॥

तथा पािकनामा च येनायं स्थावपतो हरः॥

तथा यो घण्िसंज्ञस्तु कस्स्मञ्र्ातः स चान्वये॥८॥

onlinesanskritbooks.com
किशाख्यस्तु यः ख्यातो वानरे ण समस्न्वतः॥

ईशानोप्यणखिं ब्रटू ह परं नःकौतक


ु ं स्स्थतम ्॥ ९।

यतोऽत्र र्ायते श्रेयः पन


ु ः पंस
ु ां प्रकीतजय॥

यैरेतैः स्थावपता दे वाः क्षेत्रऽे स्स्मन्मानवोत्तमैः॥६.२७१.१०॥

तथा तेषां समाचारं प्रभावं चैव सत


ू र्॥

दानं वावप यथाकािं मंत्रांश्च ववस्तराद्वद॥११॥

सत
ू उवाच॥

अहं वः कीतजतयष्यालम कथामेतां परु ातनीम ्॥

कचथतां भतय
ज ृ ज्ञेन आनताजचधपतेः स्वयम ्॥१२॥

श्रत
ु यावप यया मत्यो दीघाजयर्
ु ाजयतेनरः॥

नापमत्ृ यम
ु वाप्नोतत कथंचचत्तत्प्रभावतः॥१३॥

यो माकंड इतत ख्यातः प्रथमं पररकीततजतः।

संभतू तस्तस्य संप्रोक्ता यष्ु माकं पापनालशनी॥१४॥

इंद्रद्यम्
ु नं प्रवक्ष्यालम सांप्रतं मतु नसत्तमाः॥

यद्वं शो यत्प्रभावश्च सवजभप


ू ािमातनतः॥१५।.

इंद्रद्यम्
ु नो महीपाि आसीत्पव
ू ं टद्वर्ोत्तमाः॥

ब्राह्मण्यश्च शरण्यश्च साधि


ु ोकप्रपािकः॥

यज्वा दानपततदज क्षः सवजभत


ू टहते रतः॥१६।

न दलु भजक्षं न च व्याचधनज च चौरकृतं भयम ्॥

onlinesanskritbooks.com
तस्स्मञ्छासतत धमजज्ञे आसी्िोकस्य कस्यचचत ्॥१७॥

यथैव वषजतो धारा यथा वा टदवव तारकाः॥

गंगायां लसकता यद्वत्संख्यया पररवस्र्जताः॥१८॥

तद्वत्तेन कृता यज्ञाः सवे संपण


ू द
ज क्षक्षणाः॥

अस्ननष्टोमोऽततरात्रश्च उक्थः षोडलशकास्तथा॥१९॥

सौत्रामण्याऽथ पशवश्चातुमाजस्या टद्वर्ोत्तमाः॥

वार्पेयाश्वमेधाश्च रार्सय
ू ा ववशेषतः॥६.२७१.२०॥

पौण्डरीकास्तथैवान्ये श्रर्द्ापत
ू ेन चेतसा॥२१।

तेन दानातन दत्तातन तीथेषु च ववशेषतः॥

लमष्टान्नातन टद्वर्ेंद्राणां दक्षक्षणासटहतातन च॥२२॥

न तदस्स्त धरापष्ठ
ृ े नगरं पत्तनं तथा॥

तीथं वा यत्र नो तस्य ववद्यते बत्रदशाियः॥२३॥

तेन कन्यासहस्राणण अच्यत


ु ान्यबद
ुज ातन च॥

ब्राहमणेभ्यः प्रदत्तातन ब्राह्मणानां धनाचथजनाम ्॥२४॥

दशमीटदवसे तस्य रात्रौ च गर्पवृ ष्ठगः॥

दन्ु दलु भस्ताड्यमानस्तु बभ्ाम सकिं परु म ्॥ २५॥

प्रत्यष
ू े वैष्णवं भावव पापहारर च वासरम ्॥

उपवासः प्रकत्तजव्यो मक्


ु त्वा वर्द्
ृ ं च बािकम ्॥

अन्यथा तनग्रटहष्यालम भोर्नं यः कररष्यतत॥२६॥

onlinesanskritbooks.com
इंद्रद्यम्
ु नः स रार्वषजस्तदा ववष्णोः प्रसादतः॥

तेनव
ै स्वशरीरे ण ब्रह्मिोकं तदा गतः॥२७॥

तत्र क्पसहस्रांते स प्रोक्तो ब्रह्मणा स्वयम ्॥

इंद्रद्यम्
ु न धरां गच्छ न स्थातव्यं त्वयाऽधन
ु ा॥२८॥

इंद्रद्यम्
ु न उवाच।

कस्माच्च्यावयसे ब्रह्मस्न्नर्िोकाद्वद्रत
ु ं टह माम ्॥

अपापमवप दे वेश तथा मे वद कारणम ्॥२९॥

श्रीब्रह्मोवाच॥

तव कीततजसमच्
ु छे दः संर्ातोऽद्य धरातिे॥

यावत्कीततजधरज ापष्ठ
ृ े तावत्स्वगे वसेन्नरः॥६.२७१.३०॥

एतस्मात्कारणा्िोकाः स्वनामांकातन चकक्ररे ॥

वापीकूपतडागातन दे वतायतनातन च॥३१॥

तस्माद्गच्छ धरापष्ठ
ृ ं स्वां कीततं नत
ू नां कुरु॥

यटद वांछलस िोकेऽस्स्मन्मामके वसततं चचरम ्॥ ३२॥

अथात्मानं स रार्ेंद्रो यावत्पश्यतत तत्क्षणात ्॥

तावत्प्राप्तं धरापष्ठ
ृ े कांवप्य नगरं प्रतत॥३३॥

अथ पप्रच्छ िोकान्स ककमेतन्नगरं स्मत


ृ म ्॥

कोऽयं दे शः कोऽत्र रार्ा ककं परु ं नगरं च ककम ्॥३४॥

ते तमच
ू ःु परं चैतत्कांवप्यलमतत ववश्रत
ु म ्॥

onlinesanskritbooks.com
आनतजनामा दे शोऽयं रार्ात्र पचृ थवीर्यः॥३५॥

को भवास्न्कलमहायातः ककंचचत्कायं वदस्व नः॥३६॥

इंद्रद्यम्
ु न उवाच॥ इंद्रद्यम्
ु नो महीपािः परु ासीद्रोचके परु े ॥

दे शे वैर्रुके पव
ू ं स दे शः क्व च तत्परु म ्॥ ३७॥

र्ना ऊचःु ॥

न वयं तत्परु ं ववद्मो न दे शं न च भप


ू ततम ्॥

इन्द्रद्यम्
ु नालभधानं च यं त्वं पच्
ृ छलस भद्रक॥३८॥

इंद्रद्यम्
ु न उवाच॥

चचरायरु स्स्त कोऽप्यत्र यस्तं वेवत्त महीपततम ्॥

दे शं वा तत्परु ं वावप तन्मे वदथ मा चचरम ्॥३९॥

र्ना ऊचःु ॥

सप्तक्पस्मरो नाम माकंडेयो महामतु नः॥

श्रय
ू ते नैलमषारण्ये तं गत्वा पच्
ृ छ वेत्स्यलस॥६.२७१.४०॥

अथासौ सत्वरं गत्वा व्योममागेण तं मतु नम ्॥

पप्रच्छ प्रणणपत्योच्चैनलप मषारण्यमाचश्रतम ्॥४१॥

इंद्रद्यम्
ु नेतत वै भप
ू स्त्वया दृष्टः श्रत
ु ोऽथ वा॥

चचरायस्
ु त्वं श्रत
ु ोऽस्मालभः पच्
ृ छामस्तेन सन्मन
ु े॥४२॥

श्रीमाकंडेय उवाच॥ सप्तक्पांतरे भप


ू ो न दृष्टो न मया श्रत
ु ः॥

ु नालभधानोऽत्र तत्र ककं नु वदालम ते॥४३॥


इंद्रद्यम्

onlinesanskritbooks.com
तस्य तद्वचनं श्रत्ु वा तनराशः स महीपततः॥

वैरानयं परमं गत्वा मरणे कृततनश्चयः॥४४॥

तेन चानीय दारूणण प्रज्वा्य च हुताशनम ्॥

प्रवेष्टुकामः स प्रोक्त इन्द्रद्यम्


ु नो महीपततः॥४५॥

त्वया चात्र न कतजव्यमहं ते लमत्रतां गतः॥

नाशतयष्यालम ते मत्ृ यंु यद्यवप स्यान्महत्तरम ्॥४६॥

नीरोगोऽलस सभ
ु व्योऽलस कस्मान्मत्ृ यंु प्रवांछलस॥

वद मे कारणं मत्ृ योः प्रतीकारं करोलम ते॥४७॥

इंद्रद्यम्
ु न उवाच॥

चचरायम
ु े भवान्प्रोक्तः कांवप्यपरु वालसलभः ॥

तेनाहं तव पाश्वेऽत्र समायातो महामन


ु े॥४८॥

इंद्रद्यम्
ु नोिवां वातां त्वं वटदष्यलस सन्मन
ु ॥

मत्कीततजनज पररज्ञाता ततो मत्ृ यंु डर्ाम्यहम ्॥४९॥

सत
ू उवाच॥

तस्य तं तनश्चयं ज्ञात्वा दयावान्स मन


ु ीश्वरः॥

वथ
ृ ाश्रमं च तं ज्ञात्वा दाक्षक्षण्याटददमब्रवीत ्॥६.२७१.५०॥

यद्येवं मा ववशास्ननं त्वमहं ज्ञास्यालम तं नप


ृ म ्॥

नाडीर्ंघो बको नाम ममास्स्त परमः सहृ


ु त ्॥५१॥

चचरं तनश्च सोऽस्माकं नन


ू ं ज्ञास्यतत तं नप
ृ म ्॥

onlinesanskritbooks.com
तस्मादागच्छ गच्छावस्तस्य पाश्वे टहमाचिे॥५२॥

साधन
ू ां दशजनं र्ातु न वथ
ृ ा र्ायते क्वचचत ्॥५३॥

एवमक्
ु त्वा ततस्तौ तु प्रस्स्थतौ मतु नपाचथजवौ॥

व्योममागेण संतुष्टौ बकं प्रतत टहमाचिे॥५४॥

बकोऽवप तं समािोक्य माकजण्डेयं समागतम ्॥

संमख
ु ः प्रययौ तुष्टः स्वागतेनाभ्यपर्
ू यत ्॥५५॥

धन्योऽहं कृतपण्
ु योऽहं यस्य मे त्वत्समागमः॥

भो भो ब्रह्मववदां श्रेष्ठ आततथयं ते करोलम ककम ्॥५६॥

श्रीमाकंडेय उवाच॥

मत्तोवप त्वं चचरायश्च


ु यतो लमत्रं व्यवस्स्थतः॥

इन्द्रद्यम्
ु नो महीपािस्त्वया दृष्टः श्रत
ु ोऽथवा॥५७॥

एतस्य मम लमत्रस्य तेन दृष्टेन कारणम ्॥

अन्यथा र्ायते मत्ृ यस्


ु ततोऽहं त्वां समागतः॥५८॥

बक उवाच॥ सप्तटद्वगणु णतान्क्पान्स्मराम्यहमसंशयम ्॥

न स्मरालम कथामेव इंद्रद्यम्


ु नसमि
ु वाम ्॥५९॥

आस्तां टह दशजनं तावत्सत्यमेतन्मयोटदम ्॥६.२७१.६०॥

इंद्रद्यम्
ु न उवाच॥

तपसः ककं प्रभावोऽयं दानस्य तनयमस्य च॥

यदायरु ीदृशं र्ातं बकत्वेऽवप वदस्व नः॥६१॥

onlinesanskritbooks.com
बक उवाच॥ घत
ृ कंबिमाहात्म्यािेवदे वस्य शलू िनः॥

ममायरु ीदृशं र्ातं बकत्वं मतु नशापतः॥६२॥

अहमासं परु ा बािो ब्राह्मणस्य तनवेशने॥

चमत्कारपरु े रम्ये पाराशयजस्य धीमतः॥६४॥

नाम्ना च ववश्वरूपाख्यो नाम्ना ऽन्येन बक स्मत


ृ ः॥

अतीव चपित्वेन संयक्त


ु ः वपतव
ृ ्िभः॥६४॥

कस्यचचत्त्वथ कािस्य संक्रांतौ मकरस्य भोः॥

संप्राप्यातीव चाप्यास््िंगं र्ागेश्वरं मया॥

घत
ृ कुम्भे पररक्षक्षप्तं पस्ू र्तं र्नकेन यत ्॥६५॥

अथ रात्र्यां व्यतीतायां पष्ट


ृ ोऽहं र्नकेन च॥

त्वया पत्र
ु पररक्षक्षप्तं नन
ू ं र्ागेश्वरं क्वचचत ्॥

तस्माद्वद प्रयच्छालम तेन ते भक्ष्यमत्त


ु मम ्॥६६॥

ततो मयाज्यकुम्भाच्च तस्मादादाय सत्वरम ्॥

भक्ष्यिौ्यास्त्पतुहजस्ते ववन्यस्तं घत
ृ संप्ित
ु म ्॥६७॥

कस्यचचत्त्वथ कािस्य पंचत्वं च समागतः॥

र्ाततस्मरस्ततो र्ातस्तत्प्रभावान्नप
ृ ािये॥६८॥

आनताजचधपतेहजम्ये नाम्ना ख्यातस्त्वहं बकः॥

चमत्कारपरु े दे वो हरः संस्थावपतो मया॥६९॥

तत्प्रभावेण ववप्रें द्र प्राप्तः पैतामहं पदम ्॥६.२७१.७०॥

onlinesanskritbooks.com
ततो यातन धरापष्ठ
ृ े सलु िंगातन स्स्थतातन च॥

घत
ृ ेनच्छादयाम्येव मकरस्थे टदवाकरे ॥

मया यत्स्थावपतं लिंगं चमत्कारपरु े शभ


ु म ्॥७१॥

आराचधतं टदवा नक्तं राज्ये संस्थाप्य पत्र


ु कम ्॥

तनयोज्य सवजतो भत्ृ यान्धनविसमस्न्वतान ्॥७२॥

ततःकािेन महता तुष्टो मे भगवास्ञ्छवः॥

मत्समीपं समासाद्य वाक्यमेतदव


ु ाच सः॥७३॥

पररतष्ट
ु ोऽस्स्म भद्रं ते तव पाचथजवसत्तम॥

घत
ृ कंबिदानेन संख्यया रटहतेन च॥ ७४॥

तस्माद्वरय भद्रं ते वरं यन्मनलस स्स्थतम ्॥

अदे यमवप दास्यालम यद्यवप स्यात्सद


ु ि
ु भ
ज म ्॥७५॥

ततो मया हरः प्रोक्तो यटद तुष्टोऽलस मे प्रभो।.

कुरुष्व मां गणं दे व नान्यस्त्कंचचद्वणोम्यहम


ृ ्॥७६॥

श्रीभगवानव
ु ाच॥

बकैटह त्वं महाभाग कैिासं पवजतोत्तमम ्॥

मया साधजमनेनव
ै शरीरे ण गणो भव॥७७॥

अन्योऽवप मत्यजिोकेत्र यः कररष्यतत मानवः॥

मकरस्थे रवौ मह्यं संक्रांतौ रर्नीमख


ु े।

स नन
ू ं मद्गणो भावी सकृत्कृत्वाऽथ कंबिम ्॥७८॥

onlinesanskritbooks.com
त्वं पन
ु माजमकं लिंगं समं कुवजन्भववष्यलस॥

धमजसेनेतत ववख्यातो ववकृत्या पररवस्र्जतः॥७९॥

एवमक्
ु त्वा स भगवान्मामादाय ततः परम ्॥

कैिासं पवजतं गत्वा गणकोिीशतामदात ्॥६.२७१.८०॥

कस्यचचत्त्वथ कािस्य भ्ममाणो यदृच्छया॥

गतोऽहं पवजतश्रेष्ठं टहमवंतं महाचगररम ्॥८१।.

यत्रास्ते गािवो नाम सदै व तपलस स्स्थतः॥

तस्य भायाज ववशािाक्षी सवजिक्षणिक्षक्षता॥ ८२॥

सप्तरक्ता बत्रगंभीरा गूढगु्फा कृशोदरी॥

तां दृष्ट्वा मन्मथाववष्टः संर्ातोऽहं मन


ु ीश्वर॥८३॥

चचंतततं च मया चचत्ते कथमेतां हराम्यहम ्॥

तस्मास्च्छष्यत्वमासाद्य भक्तक्तमस्य करोम्यहम ्॥८४॥

शश्र
ु ष ू ातनरतो भत्ू वा येन प्राप्नोलम भालमनीम ्॥८५॥

ततो बिुकरूपेण संप्राप्तो गािवो मया॥

संसारस्य ववरक्तोऽहं कररष्यालम मह्त्तपः॥८६॥

दीक्षां यच्छ ववभो मह्यं येन लशष्यो भवालम ते॥८७॥

आहररष्याम्यहं दभांस्तथा सम
ु नसः सदा॥

सलमधश्च सदै वाहं फिातन र्िमेव च॥८८॥

स मां ववनयसंपन्नं ज्ञात्वा ब्राह्मणरूवपणम ्॥

onlinesanskritbooks.com
ददौ दीक्षां ततो मह्यं शािदृष्टेन कमजणा॥८९॥

अथ दीक्षां समासाद्य तोषयालम टदनेटदने ॥

तं चैव तस्य पत्नीं तां यथोक्तपररचयजया॥

अशर्द्
ु ेनावप चचत्तेन तछद्रान्वेषणतत्परः॥६.२७१.९०॥

अन्यस्स्मस्न्दवसे प्राप्ते सा िीधमजसमस्न्वता॥

उिर्ं दरू तस्त्यक्त्वा रात्रौ सप्त


ु ा मनस्स्वनी॥९१।.

सोऽहं रूपं महत्कृत्वा तामादाय तपस्स्वनीम ्॥

सख
ु सप्त
ु ां सवु वश्रब्धां प्रस्स्थतो दक्षक्षणामख
ु ः॥९२॥

अथासौ संपररत्यक्ता संस्पशाजन्मम तनद्रया॥

चौररूपं पररज्ञाय मां लशष्यं प्ररुरोद ह॥९३॥

साब्रवीच्च स्वभताजरं गािवं मतु नसत्तमम ्॥

एष लशष्यो दरु ाचारो हरते मालमतः प्रभो॥९४॥

तस्माद्रक्ष महाभाग याविूरं न गच्छतत॥९५॥

तच्ुत्वा गािवः प्राह ततष्ठततष्ठेतत चासकृत ्॥

पापाचार सद
ु ष्ट
ु ात्मन्गततस्ते स्तंलभता मया॥९६॥

तस्य वाक्यात्ततो मह्यं गततस्तंभो व्यर्ायत॥

यद्वस््िणखत एवाहं प्रततष्ठालम सतु नश्चिः॥९७॥

ततस्तेन च शप्तोऽहं गािवेन महात्मना॥

वंचचतोऽहं त्वया यस्माद्बको भव सद


ु म
ु त
ज ॥
े ९८॥

onlinesanskritbooks.com
ततः पश्यालम चात्मानं सहसा बकरूवपणम ्॥

बकत्वेऽवप न मे नष्टा या स्मतृ तः पव


ू स
ज ंभवा॥९९।

ततः साऽवप च तत्पत्नी सचैिं स्नानमाचश्रता॥

मत्स्पशाजदःु णखतांगी च शापाय समप


ु स्स्थता॥६.२७१.१००॥

यस्मात्पाप त्वया स्पष्ट


ृ ा प्रसप्त
ु ाहं रर्स्विा॥

बकधमं समाचश्रत्य भत्ताज मे वंचचतस्त्वया॥

अन्यरूपं समास्थाय तस्मात्सत्यं बको भव॥१०१॥

एवं शप्तस्ततो द्वाभ्यां ताभ्यां वै दःु खसंयत


ु ः॥

चरणाभ्यां प्रिननस्तु गािवस्य महात्मनः॥१०२॥

गणोऽहं दे वदे वस्य बत्रनेत्रस्य महात्मनः॥

पािकेतत च ववख्यातो गणकोटिप्रभःु स्स्थतः॥१०३॥

सोऽहमत्र समायातः प्रभोः कायेण केनचचत ्॥

तव भायां समािोक्य कामदे ववशं गतः॥१०४॥

क्षमापराधं त्वं मह्यमेवं ज्ञात्वा मन


ु ीश्वर॥

दवु वजनीतः चश्रयं प्राप्य ववद्यामैश्वयजमेव च॥१०५॥

न ततष्ठतत चचरं स्थाने यथाहं मदगववजतः॥

लशष्यरूपं समास्थाय ततः प्राप्तस्तवांततकम ्॥१०६॥

अस्या हरणहे तोश्च महासत्या मन


ु ीश्वर॥

तस्मात्कुरु प्रसादं मे दीनस्य प्रणतस्य च॥१०७॥

onlinesanskritbooks.com
अनग्र
ु हप्रदानेन क्षमा यस्मात्तपस्स्वनाम ्॥

कोककिानां स्वरो रूपं नारीरूपं पततडता॥

ववद्या रूपं कुरूपाणां क्षमा रूपं तपस्स्वनाम ्॥१०८॥

सत
ू उवाच॥

तस्य तत्कृपणं श्रत्ु वा सोवप माहे श्वरो मतु नः॥

ज्ञात्वा तं बांधवस्थाने दयां कृत्वाऽब्रवीद्वचः॥१०९॥

सत्यवाक्तक्तष्ठते ववप्रश्चमत्कारपरु े शभ
ु ॥
े ६.२७१.११०॥

भत्तय
जृ ज्ञ इतत ख्यातस्तदा तस्योपदे शतः॥

बकत्वं यास्यते नन
ू ं मम वाक्यादसंशयम ्॥१११॥

ततः पश्यालम चात्मानं बकत्वेन समाचश्रतम ्॥११२॥

एवं मे दीघजमायष्ु यं संर्ातं लशवभक्तक्ततः॥

घत
ृ कम्बिमाहात्म्याद्बकत्वं मतु नशापतः॥ ११३॥

इंद्रद्यम्
ु न उवाच॥ एतदथं समानीतस्त्वत्सकाशं ववहं गम॥

इंद्रद्यम्
ु नस्य वाताजथं मरणे कृततनश्चयः॥११४॥

सा त्वया नैव ववज्ञाता ममाभानयैववजहंगम॥

सेवतयष्याम्यहं तस्मात्प्रदीप्तं हव्यवाहनम ्॥११५॥

प्रततज्ञातं मया पव
ू म
ज ेतस्न्नस्श्चत्य चेतलस॥

इंद्रद्यम्
ु ने ह्यववज्ञाते संसेव्यः पावको मया॥११६॥

तस्मािेटह ममादे शं माकंडेयसमस्न्वतः॥

onlinesanskritbooks.com
प्रववशालम यथा वक्तह्नं भ्ष्टकीततजरहं बक॥११७॥

माकंडेय उवाच॥

वेस्त्स चान्यं नरं कस्ञ्चद्वयसा चात्मनोऽचधकम ्॥

पच्
ृ छालम येन तं गत्वा कृते ह्यस्य महात्मनः॥ ११८॥

श्रर्द्या परया यक्त


ु ः संप्राप्तोऽयं मया सह॥

तत्कथं त्यर्तत प्राणान्सहाये मतय संस्स्थते॥११९॥

अपरं च क्षमं वाक्यं यत्त्वां वस्च्म ववहं गम॥

अयं दःु खेन संयक्त


ु ः साधतयष्यतत पावकम ्॥

अहमेनमनर्द्
ु ृत्य कस्माद्गच्छालम चाश्रमम ्॥६.२७१.१२०॥

सत
ू उवाच॥

तयोस्तं तनश्चयं ज्ञात्वा बकः परमदम


ु न
ज ा॥

सचु चरं चचंतयामास कथं स्यादे तयोः सख


ु म ्॥१२१॥

ततो रार्ा मतु नश्चैव दारूण्याहृत्य पावकम ्॥

प्रवेष्टुकामौ तौ दृष्ट्वा बको वचनमब्रवीत ्॥१२२॥

मम वाक्यं कुरु प्राज्ञ यटद र्ीववतलु मच्छलस॥

ज्ञातः सोऽद्य मया व्यक्तलमन्द्रद्यम्


ु नं नराचधपम ्॥१२३॥

यो ज्ञास्यतत मम ज्येष्ठः सवजशािववचक्षणः॥

तत्त्वमेनं समादाय मरणे कृततनश्चयम ्॥ १२४॥

तनश्वसन्तं यथा नागं बाष्पव्याकुििोचनम ्॥

onlinesanskritbooks.com
समागच्छ मया साधं कैिासं पवजतं प्रतत॥१२५॥

यत्रास्स्त दतयतो मह्यमि


ु क
ू स्श्चरर्ीवभाक् ॥

स नन
ू ं ज्ञास्यते तं टह मा वथ
ृ ा मरणं कृथाः॥ १२६॥

ततोऽसौ तेन संयक्त


ु ो बकेन सम
ु हात्मना॥

माकंडेयेन संप्राप्तः कैिासं पवजतोत्तमम ्॥१२७॥

सोऽवप दृष्ट्वा बकं प्राप्तं लमत्रं परमसंमतम ्॥

समागच्छदसौ हृष्टः स्वागतेनाभ्यनन्दयत ्॥१२८॥

अथ तं चैव ववश्रान्तं समालिङ्नय मह


ु ु मह
ु ज ु ः॥

प्राकारवणजनामासौ वाक्यमेतदव
ु ाच ह॥१२९॥

स्वागतं ते टद्वर्श्रेष्ठ भप
ू सस्
ु वागतं च ते॥

सख्येऽद्य यच्च ते कायं वदागमनकारणम ्॥६.२७१.१३०॥

कावेतौ परु
ु षौ प्राप्तौ त्वया साधं ममांततकम ्॥

टदव्यरूपौ महाभागौ तेर्सा पररवाररतौ॥१३१॥

बक उवाच॥

एष माकंडसंज्ञोऽत्र प्रलसर्द्ो भव
ु नत्रये॥

महे श्वरप्रसादे न संलसवर्द्ं परमां गतः॥

टद्वतीयोऽसौ सहृ
ु च्चास्य कस्श्चन्नो वेतद्म तत्त्वतः॥

माकंडेन समायातः सहृ


ु दा व ममांततकम ्॥१३२॥

यटद र्ानालस तं भप
ू लमन्द्रद्यम्
ु नं महामते॥

onlinesanskritbooks.com
तत्त्वं कीतजय येनासौ मरणाटद्वतनवतजते॥१३५॥

चचरायस्
ु त्वं मया ज्ञातो ह्यतः प्राप्तोऽस्स्म तें ऽततकम ्॥१३६॥

उिक
ू उवाच॥

अष्टाववंशत्प्रमाणेन क्पा र्ातस्य मे स्स्थताः॥

न दृष्टो न श्रत
ु ः कस्श्चटदंद्रद्यम्
ु नो महीपततः॥१३७॥

इंद्रद्यम्
ु न उवाच॥

तव कस्मादि
ु क
ू त्वं शीघ्रं तन्मे प्रकीतजय॥

एतन्मे कौतक
ु ं भावव यत्ते ह्यायरु नन्तकम ्॥

उिक
ू त्वं च संर्ातं रौद्रं िोकववगटहजतम ्॥१३८॥

उिक
ू उवाच॥

शण
ृ ु तेऽहं प्रवक्ष्यालम दीघाजयम
ु े यथा स्स्थतम ्॥

महे श्वरप्रसादे न बब्वपत्राचजनान्मया॥

उिक
ू त्वं मया प्राप्तं भग
ृ ोः शापान्महात्मनः॥१३९॥

अहमासं परु ा ववप्रः सवजववद्यासु पारगः॥

चमत्कारपरु े श्रेष्ठे नाम्ना ख्यातस्तु घंिकः॥

ब्रह्मचारी दमोपेतो हरपर्


ू ाचजने रतः॥६.२७१.१४०॥

अखंक्तडतैबबज्वपत्रैरग्रर्ातैस्िपत्रकैः॥

बत्रकािं पस्ू र्तः शंभि


ु क्ष
ज मात्रैः सदा मया॥१४१॥

ततो वषजसह्स्रांते तष्ट


ु ो मे भगवान्हरः॥

onlinesanskritbooks.com
प्रोवाच दशजनं गत्वा मेघगंभीरया चगरा॥१४२॥

अहं तुष्टोऽस्स्म ते वत्स वरं वरय सड


ु त॥

अखंक्तडतैबबज्वपत्रैस्िकािे यत्त्वयाचचजतः॥१४३॥

बब्वस्य प्रसवाग्रेण बत्रपत्रेण प्रर्ायते॥

एकेनावप यथातवु ष्टस्तथान्येषां न कोटिलभः॥१४४॥

पष्ु पाणामवप भद्रं ते सग


ु ंधानामवप ध्रव
ु म ्॥

सखे मया प्रणम्योच्चैः स प्रोक्तः शलशशेखरः॥१४५॥

यटद तष्ट
ु ोलस मे दे व यटद दे यो वरो मम॥

तन्मां कुरु र्गन्नाथ र्रामरणवस्र्जतम ्॥१४६॥

स तथेतत प्रततज्ञाय महादे वो महे श्वरः॥

कैिासं प्रतत दे वेशः क्षणाच्चादशजनं गतः॥१४७॥

ततोहं पररतुष्टोथ वरं प्राप्य महे श्वरात ्॥

कृतकृत्यलमवात्मानं चचंतयालम प्रहवषजतः॥१४८॥

एतस्स्मन्नेव कािे तु भागजवो मतु नसत्तमः॥

कुशिः सवजशािेषु वेदवेदांग पारगः॥१४९॥

तस्य भायाजऽभवत्साध्वी नाम्ना ख्याता सद


ु शजना॥

प्राणेभ्योऽवप वप्रया तस्य गािवस्य मन


ु ेः सत
ु ा॥६.२७१.१५०॥

तस्य कन्या समभवद्रप


ू ेणाप्रततमा भवु व॥

सा मया सहसा दृष्टा क्रीडमाना यथेच्छया॥१५१॥

onlinesanskritbooks.com
मध्यक्षामा सक
ु े शी च बबंबोष्ठी दीघजिोचना॥

तामहं वीक्षतयत्वा तु कामदे ववशं गतः॥१५२॥

ततः पष्ट
ृ ा मया कस्य कन्येयं चारुिोचना॥

ववभक्तसवाजवयवा दे वकन्येव रार्ते॥१५३॥

सखीलभः कीततजता मह्यं भागजवस्य मन


ु ःे सत
ु ा॥

एषा चाद्यावप कन्यात्वे वतजते चारुहालसनी॥१५४॥

ततोऽहं भागजवं गत्वा ववनयेन समस्न्वतः॥

ययाचे कन्यकां ता च कृतांर्लिपि


ु ः स्स्थतः॥ १५५।

सवणं मां पररज्ञाय सोऽवप भागजवनंदनः॥

दत्तवांस्तां महाभाग ववरूपस्यावप कन्यकाम ्॥१५६॥

अथ सा कन्यका ज्ञात्वा वपत्रा दत्तास्स्म धमजतः॥

ववरूपाय ततो गत्वा मातरं वाक्यमब्रवीत ्॥५७॥

सि
ु ज्र्ा साऽततदःु खाताज पश्यांब र्नकेन च ॥

ववरूपाय प्रदत्तास्स्म नाहं र्ीववतुमत्ु सहे ॥१५८॥

ववषं वा भक्षतयष्यालम प्रवेक्ष्यालम हुताशनम ्॥

तस्यास्तद्वचनं श्रत्ु वा तनवषर्द्ः स टद्वर्स्तया॥१५९॥

कस्मान्नाथ प्रदत्तासौ ववरूपाय त्वया ववभो॥

कन्यकेयं सरू
ु पाढ्या सवजिक्षणसंयत
ु ा॥६.२७१.१६०॥

एतच्ुत्वा तु वचनं भागजवो मतु नसत्तमः॥

onlinesanskritbooks.com
ततस्तां गहजतयत्वासौ चधङ्नारी परु
ु षायते॥१६१॥

अनेन प्राचथजता कन्या मया चास्मै प्रदीयते॥

तस्त्कं तनषेधयलस मां दीयमानां सत


ु ालममाम ्॥१६२॥

इत्यक्
ु त्वा स प्रसष्ु वाप पत्न्याथ कन्यया समम ्॥१६३॥

ततोऽर्द्जरात्रे चागत्य मया सप्त


ु ा च भागजवी॥

हृत्वा स्वभवने नीता तनलश सप्त


ु े र्ने तदा॥१६४॥

तनयक्त
ु ा कामधमेण ह्यतनच्छं ती बिान्मया॥

ववप्रः प्रातर्जर्ागार वपता तस्यास्ततः परम ्॥१६५॥

क्वासौ सा दटु हता केन हृता नष्टा मदीतयका॥

अथासौ वीक्षक्षतंु बाह्ये बभ्ाम स्ववनांततकम ्॥१६६॥

पदसंहततमागेण मतु नलभबजहुलभवत


जृ ः॥

तेन दृष्टाऽथ सा कन्या कृतकौतुकमंगिा॥१६७॥

रुदं ती सस्वनं तत्र िज्र्माना ह्यधोमख


ु ी॥

ततः कोपपरीतात्मा मां प्रोवाच स भागजवः॥ १६८॥

तनशाचरस्य धमेण यस्मादढ


ू ा सत
ु ा मम॥

तनशाचरो भवानस्तु कमजणानेन सांप्रतम ्।१६९॥

घंिक उवाच॥

तनदोषं मां टद्वर्श्रेष्ठ कस्मात्त्वं शपलस द्रत


ु म ्॥

त्वयैषा मे स्वयं दत्ता तेन रात्रौ हृता मया॥६.२७१.१७०॥

onlinesanskritbooks.com
यो दत्वा कन्यकां पव
ू ं पश्चाद्यच्छे न्न दम
ु तज तः।

स यातत नरकं घोरं यावदाभत


ू संप्िवम ्॥१७१॥

अथासौ चचंतयामास सत्यमेतेन र्स््पतम ्॥

पश्चात्तापसमोपेतो वाक्यमेतदव
ु ाच ह॥१७२॥

सत्यमेतत्त्वया प्रोक्तं न मे वचनमन्यथा॥

उिक
ू रूपसंयक्त
ु ो भववष्यलस न संशयः॥१७३॥

उत्पत्स्यते यदा चात्र भतय


ज ृ ज्ञो महामतु नः॥

तस्योपदे शमासाद्य भय
ू ः प्राप्स्यलस स्वां तनम
ु ्॥१७४॥

ततः कौलशकरूपं तु पश्याम्यात्मानमेव च॥

तथावप न स्मतृ तनजष्टा मम या पव


ू स
ज ंभवा॥१७५॥

अथ या तत्सत
ु ा चोढा मया तस्स्मस्न्गरौ तदा॥

सावप मां संतनरीक्ष्याथ तद्रप


ू ं दःु खसंयत
ु ा॥

प्रववष्टा हव्यवाहं सा ववधवात्वमतनच्छती॥१७६॥

एवं मे कौलशकत्वं टह संर्ातं तु महाद्यत


ु ॥

भागजवस्य तु शापेन कन्याथे यत्तवोटदतम ्॥१७७॥

अखंडबब्वपत्रेण पस्ू र्तो यन्महे श्वरः॥

चचरायस्
ु तेनसंर्ातं सत्यमेतन्मयोटदतम ्॥१७८॥

ृ ायातस्य ककं तव॥


सत्यं कथय यत्कृत्यं गह

प्रकरोलम महाभाग यद्यवप स्यात्सद


ु ि
ु भ
ज म ्॥१७९॥

onlinesanskritbooks.com
इन्द्रद्यम्
ु न उवाच ॥

इन्द्रद्यम्
ु नस्य ज्ञानाय प्राप्तोऽहं यत्तवांततकम ्॥

नाडीर्ंघेन चानीतो मरणे कृततनश्चयः॥६.२७१.१८०॥

यटद नो ज्ञास्यतत भवांस्तं कीत्याज च कुिेन च॥

प्रववशालम ततो नन
ू ं प्रदीप्तं हव्यवाहनम ्॥१८१॥

नो चेत्कीतजय मे कस्ञ्चदन्यं तु चचरर्ीववनम ्॥

पच्
ृ छालम तेन तं गत्वा येन वेवत्त न वा च सः॥१८२॥

बक उवाच॥

यक्त
ु मक्त
ु मनेनाद्य तत्कुरुष्व वदास्य भोः॥

यटद र्ानालस कंचचत्वमात्मनस्श्चरर्ीववनम ्॥१८३॥

नो चेदहमवप क्षक्षप्रं प्रववशालम हुताशनम ्॥

माकंडेनावप सटहतः सांप्रतं तव पश्यतः॥१८४॥

एवम ् ज्ञात्वा महाभाग चचन्तयस्व चचरं तनम ्॥

कंचचिलू मतिेऽन्यत्र यतस्त्वं चचरर्ीवधक


ृ ् ॥१८५॥

आशया परया प्राप्तस्तवाहं ककि मंटदरे ॥

पम
ु ानेष ववशेषण
े माकंडेयः वप्रयो मम ॥१८६॥

संत्यत्र पवजतश्रेष्ठाः शतशोऽथ सहस्रशः॥

येषु सस्न्त महाभागास्तापसास्श्चरर्ीववनः॥

नान्यथा र्ीववतं चास्य कथंचचत्संभववष्यतत॥१८७॥

onlinesanskritbooks.com
इंद्रद्यम्
ु नस्य रार्षेटहजतं परमकं भवेत ्॥

तथावयोद्वज योश्चावप तस्मास्च्चंतय सत्वरम ्॥१८८॥

तस्य तं तनश्चयं ज्ञात्वा मरणाथं महीपतेः॥

स उिक
ू ः कृपां गत्वा ततो वचनमब्रवीत ्॥१८९॥

यद्येवं तु महाभाग मतक


ुज ामोऽलस सांप्रतम ्॥

तदागच्छ मया साधं गन्धमादनपवजतम ्॥६.२७१.१९०॥

तत्र संततष्ठते गध्र


ृ ः स च मे परमः सहृ
ु त ्॥

चचरं तनस्तथा सम्यक्स ते ज्ञास्यतत तं नप


ृ म ्॥

कथतयष्यत्यसंटदनधं मम वाक्यादसंशयम ्॥१९१॥

तस्य तद्वचनं श्रत्ु वा माकंडेयाटदलभस्िलभः॥

प्रोक्तः सवपमह
ज ाभाग मा त्वं प्रववश पावकम ्॥१९२॥

वयं यास्यामहे सवे त्वया साधं च तत्र टह॥

कदाचचत्सोऽवप र्ानातत इंद्रद्यम्


ु नं महीपततम ्॥१९३॥

तेषां तद्वचनं श्रत्ु वा आशया परया यत


ु ः॥

स रार्ा सह तैः सवपः प्रययौ गंधमादनम ्॥१९४॥

गध्र
ृ रार्ोऽवप तान्दृष्ट्वा सवाजनेव कृतांर्लिः॥

उिक
ू ं परु तो दृष्ट्वा प्रहृष्टः सन्मख
ु ो ययौ॥१९५॥

ततोऽब्रवीत्प्रहृष्टात्मा स्वागतं ते टद्वर्ोत्तम॥

चचरकािात्प्रदृष्टोऽलस क एतेऽन्येऽत्र ये स्स्थताः॥१९६॥

onlinesanskritbooks.com
उिक
ू उवाच॥

एष मे परमं लमत्रं नाडीर्ंघो बकः स्मत


ृ ः॥

एतस्यावप तु माकजण्डः संस्स्थतः परमः सहृ


ु त ्॥१९७॥

असौ त्रैिोक्यववख्यातः सप्तक्पस्मरो भवु व॥

एतस्यावप सहृ
ु त्कस्श्चन्नैनं र्ानालम सत्वरम ्॥१९८॥

लियमाणो मया ह्येष समानी तस्तवांततकम ्॥

अयं र्ीवतत ववज्ञात इंद्रद्यम्


ु ने नरे श्वरे ॥

नो चेत्प्रववशतत क्षक्षप्रं प्रदीप्तं हव्यवाहनम ्॥१९९॥

स त्वं र्ानालस चेद्वब्रटू ह इन्द्रद्यम्


ु नं महीपततम ्॥

चचरं तनो मयावप त्वं तेन प्रष्टुं समागतः॥६.२७१.२००॥

गध्र
ृ उवाच॥

इन्द्रद्यम्
ु नेतत ववख्यातं रार्ानं न स्मराम्यहम ्॥

न दृष्टो न श्रत
ु श्चावप इन्द्रद्यम्
ु नो महीपततः॥२०१॥

तस्य तद्वचनं श्रत्ु वा सोऽवप रार्ा सद


ु म
ु न
ज ाः॥

मनसा चचन्तयामास मरणे कृततनश्चयः॥२०२॥

ततस्तु कौतक
ु ाववष्टस्तं पप्रच्छ टद्वर्ोत्तमम ्॥

कमजणा केन संप्राप्तमायष्ु यं चेदृशं वद॥२०३॥

ततः संभावतयष्यालम श्रत्ु वा तेऽहं ववभावसम


ु ्॥२०४॥

गध्र
ृ उवाच॥ अहमासं चमत्कारपरु े मकजिकः ककि॥

onlinesanskritbooks.com
उपत्यकायां तत्रैव रक्तशंग
ृ स्य भभ
ू त
ृ ः॥२०५॥

तत्रैवास्स्त महच्छं भोमंटदरं मंदरोपमम ्।

चचत्रेश्वरालभधानं च सवजपातकनाशनम ्॥२०६॥

वसंते तत्र संप्राप्ते पौरर्ानपदै स्तथा॥

आगत्य चैव सम
ु हानत्ु सवो ववटहतोऽभवत ्॥२०७॥

लिंगस्य सववधै रम्ये सवजतफ


ुज लितद्रम
ु े॥

कानने कालमनीिोककांते र्नमनोहरे ॥

लिंगमारोवपतं चारु तरोरांदोिके मद


ु ा॥ २०८॥

कृत्वा दमनकेनाचां स्थाप्यांदोिे सय


ु ंबत्रते॥

ययस्
ु ते स्वगह
ृ ं पश्चादचजतयत्वा बत्रिोचनम ्॥२०९॥

ततोऽहं रर्नीवक्त्रे तां दोिां सम


ु नोहराम ्॥

कौतुकाववष्टहृदयो दोियालम मह
ु ु मह
ुज ु ः॥६.२७१.२१०॥

एवं संदोियानस्य मम प्राप्ता नरास्तदा॥

कैस्श्चत्तैिालसतो हत्वा िगुडःै सवजतोटदशम ्॥२११॥

ततः पंचत्वमापन्नस्तत्रैवायतने द्रत


ु म ्॥

ततो र्ाततस्मरो भत्ू वा संर्ातो नप


ृ मंटदरे ॥२१२॥

कोिीश्वरस्यववख्यातो नाम्ना चैव कुशध्वर्ः॥

वपतप
ृ त
ै ामहं राज्यं मया प्राप्तं ततः क्रमात ्।२१३॥

कोिीशे समनप्र
ु ाप्ते परिोकं स्वकमजणा ॥

onlinesanskritbooks.com
र्ागेश्वरं महाभागं दोियालम यथेच्छया॥२१४॥

लशवलसर्द्ांतर्ैमत्र
ं ग ै रु
ुज णा संतनवेटदतैः॥

ततः कािेन महता तष्ट


ु ो दे वो हरो मम॥

भवतो वरदश्चास्स्म वाक्यमेतदव


ु ाच ह॥२१५॥

कुशध्वर् प्रतुष्टोऽस्स्म श्रर्द्या परया तव॥

वरं वण
ृ ीष्व भद्रं ते यः सदा मनलस स्स्थतः॥२१६॥

ततो मया प्रणम्योच्चैः स प्रोक्तो भगवान्हरः॥२१७॥

यटद तष्ट
ु ोलस मे दे व तन्मां कुरु तनर्ं गणम ्॥

त्रैिोक्यराज्यमवप मे नान्यत्संप्रतत रोचते॥२१८॥

एवमक्त
ु ो मया दे वो ववमाने मां तनधाय सः॥

लशविोकं महापण्
ु यं सहसा मां समानयत ्॥२१९॥

ततः प्रसादतश्चाहं भवान्याश्च हरस्य च॥

क्रीडालम स्वेच्छया तत्र गणमध्ये व्यवस्स्थतः॥६.२७१.२२०॥

कस्यचचत्त्वथ कािस्य ववमानवरमाचश्रतः ॥

स्वेच्छयाभ्ममाणस्तु प्राप्तोऽत्रैव महाचगरौ ॥ २२१ ॥

वसंतसमये प्राप्ते प्रवत्त


ृ े दक्षक्षणातनिे ॥

अस्ननवेश्यसत
ु ा दृष्टा ववविा र्िम ध्यगा ॥ २२२ ॥

आलिलभबजहुलभयक्त
ुज ा क्रीडमाना यथेच्छया ॥

मवु ष्टग्राह्या तु मध्ये सा बबंबोष्ठी वाररर्ेक्षणा ॥ २२३ ॥

onlinesanskritbooks.com
बब्वस्तनी शशांकास्या सवजिक्षणिक्षक्षता ॥

ततोऽहं मन्मथाववष्टः समभव


ू ं टह तत्क्षणात ् ॥ २२४ ॥

अवतीयज ववमानाग्र्याद्गहीताथ
ृ करे मया ॥

प्रकुवाजणाथ करुणं पक्षक्षणीकुररी यथा ॥ २२५ ॥

ततः कन्या मन
ु ींद्राणां याः स्स्थतास्तत्र वाररणण ॥

रुदं त्यः संप्रयातास्ता अस्ननवेश्यस्य संतनधौ ॥ २२६ ॥

नीयते त्वत्सत
ु ा ब्रह्मस्न्वमानवरमाचश्रता ॥

वैमातनकेन केनावप क्रन्दमाना तनरगजिम ् ॥२२७ ॥

तच्ुत्वा कुवपतः सोऽथ व्योममागाजविोकनः ॥

स्वाश्रमात्संप्रयातः स भत्सजमानो मह
ु ु मह
ुज ु ः॥२२९॥

ततष्ठततष्ठेतत च प्रोच्य स्तंभयामास सवजतः ॥

तपसोग्रेण ववप्रस्य ववमानं मम संस्स्थतम ् ॥२२९॥

अब्रवीच्च ततो मां स कोपेन महताऽस्न्वतः ॥

यस्मात्पाप त्वया कन्या क्रीडती ववहृताधन


ु ा ॥ ६.२७१.२३० ॥

अकामा मांसपेशीव यथा गध्र


ृ ेण दम
ु त
ज े ॥

तस्माद्गध्रो
ृ भवत्वाशु मम वाक्यादसंशयम ् ॥२३१॥

एवमक्त
ु स्ततस्तेन िज्र्याऽहं पररप्ित
ु ः ॥

तनवेद्य कन्यकां तस्मै प्रणणपत्य मह


ु ु मह
ुज ु ः ॥ २३२ ॥

ततः प्रोक्तो मया ववप्रस्त्वस्ननवेश्यो महातपाः ॥

onlinesanskritbooks.com
न मया ते सत
ु ा ज्ञाता न कोपतयतुमहजलस॥२३३॥

गध्र
ृ त्वं मे यथा न स्यात्तथाकुरु मन
ु ीश्वर ॥२३४॥

ततोऽहं तेन च प्रोक्तो न लमथयावचनं मम ॥

कथंचचज्र्ायते तस्माद्गध्रत्वं
ृ प्रभववष्यतत ॥ २३५ ॥

आनतजस्योपदे शन
े यदा यास्यलस भोऽधम ॥

भतय
ज ृ ज्ञं महाभागमप
ु दे शकृते तदा ॥ २३६ ॥

तस्माच्च तनष्कृततं प्राप्य गध्र


ृ त्वं ते प्रयास्यतत ॥

स मयाऽन्वेषमाणेन न दृष्टो नैव च श्रत


ु ः ।

तनववजण्णो गध्र
ृ भावेन शापांतो न च मेऽभवत ् ॥ २३७ ॥

गध्र
ृ उवाच ॥ ॥

एतत्ते सवजमाख्यातं गध
ृ त्वस्य च कारणम ् ॥

आयष्ु यं च यथा र्ातं मम संख्यावववस्र्जतम ् ॥ २३८ ॥

इन्द्रद्यम्
ु न उवाच ॥ ॥

अनज्ञ
ु ां दे टह मे शीघ्रं प्रववशालम हुताशनम ् ॥

येन वैरानयमापन्नो न टह र्ीववतुमत्ु सहे ॥ ॥ २३९ ॥

एवमक्त
ु ः स तेनाथ चचंतयामास चेतलस ॥

ममांततकं समायात एवं लमत्रसमस्न्वतः ॥

तत्करोलम यथाशक्त्या स्वोपकारं सद


ु ि
ु भ
ज म ् ॥ ॥६.२७१.२४॥।

ततः प्रोवाच तं प्रीत्या दाक्षक्षण्यं परमं गतः ॥

onlinesanskritbooks.com
मा साधय चास्ननं भोः शण
ृ ु तावद्वचो मम ॥२४१॥

अहं ते कीतजतयष्यालम मत्तो योऽवप चचरं तनः ॥२४२॥

यो ज्ञास्यतत न संदेह इंद्रद्यम्


ु नं महीपततम ् ॥२४२॥

तदागच्छ मया साधं तत्समीपं महात्मनः ॥

सहायैः सटहतः सवपमय


ज ा साधं तथैव च ॥२४३॥

॥ इंद्रद्यम्
ु न उवाच ॥ ॥

कस्तवाप्यचधकोऽप्यस्स्त र्ीववतव्येन सद्वटद्वर् ॥

एतन्मे कौतक
ु ं भरू र तस्माद्वद महामते ॥ २४४ ॥

गध्र
ृ उवाच ॥
अस्स्त मंथरकोनाम कमिस्श्चरर्ीववतः ॥
मानसे सरलस ख्यात इन्द्रद्यम्
ु नं स वेत्स्यतत ॥ २४५ ॥
तस्य तद्वचनं श्रत्ु वा माकंडाद्याश्च ते त्रयः ॥
तमच
ू ःु पाचथजवश्रेष्ठं मरणे कृततनश्चयम ् ॥ २४६ ॥
यक्त
ु मक्त
ु ं महाभाग गध
ृ रार्ेन धीमता ॥
तत्र यास्यामहे सवे यत्रासौ कमिः स्स्थतः ॥ २४७ ॥
अतनवेदः चश्रयो मि
ू ं यतः शंसंतत पंक्तडताः॥
नीततशािववदः सवे तस्मादागच्छ गम्यताम ् ॥ २४८ ॥
॥ सत
ू उवाच ॥ ॥
तेषां तद्वचनं श्रत्ु वाकृच्रास्न्नवजत्यज पाचथजवः ॥
मरणाद्वब्राह्मणश्रेष्ठा वैरानयं परमं गतः ॥ २४९ ॥
अथ ते प्रस्स्थताः सवे गंधमादनपवजतात ् ॥
पंचावप च समाटदश्य मानसं सर उत्तमम ् ॥
अथ प्राप्ताः क्रमेणैव गच्छमाना ववहायसा ॥ ६.२७१.२५० ॥
मानसं तत्सरो रम्यं कूमजस्तोयाटद्वतनगजतः ॥

onlinesanskritbooks.com
तनदाघे सेवमानस्तु संततष्ठतत यदृच्छया ॥ २५१ ॥
स च तांश्चतरु ो दृष्ट्वा सचु चरं च तनरीक्ष्य तान ् ॥
पररज्ञाय ततः सवाजन्प्रनष्टः सलििं प्रतत ॥ २५२ ॥
अथ तं कौलशकः प्राह गच्छमानं पराङ्मख
ु म् ॥
भोभो लमत्राय मां दृष्ट्वा संर्ातोऽलस पराङ्मख
ु ः ॥ २५३ ॥
सन
ु ीचोऽवप गह
ृ ं प्राप्तो भवेत्पज्
ू य तमः सताम ् ॥ २५४ ॥
अथासौ तोयमध्यस्थः लशरोमात्रं बटहगजतः ॥
प्रत्यव
ु ाचाथ तं गध्र
ृ ं ववनयाद्वटद्वर्सत्तमाः ॥ २५५ ॥
नाहं पराङ्मुखो र्ात स्त्वां दृष्ट्वाऽनंतरावभ
ु ौ॥
पंचमोऽयं समभ्येतत यो यष्ु माकं महापम
ु ान ् ॥ २५६ ॥
भयात्तस्य प्रणष्टोऽहलमंद्रद्यम्
ु नस्य भप
ू तेः ॥
अनेन तु प्रदनधा मे परु ा पवृ ष्ठमजखास्ननना ॥
सततं यर्मानेन रोचके सत्परु ोत्तमे ॥ २५७ ॥
एतदीयं पन
ु ः स्मत्ृ वा भयं मे सम
ु हस्त्स्थतम ् ॥
इंद्रद्यम्
ु नस्य रार्षेः कीततज संश्रयणं महत ् ॥ २५८ ॥
इत्येवमक्त
ु े वचने कमिे न तदा टदवः ॥
दे वदत
ू ः समागच्छच्छासनात्परमेवष्ठनः ॥ २५९ ॥
॥ दे वदत
ू उवाच ॥
आगच्छागच्छ रार्षे सांप्रतं ब्रह्मणोंऽततकम ् ॥
उक्तोऽहं ब्रह्मणा रार्न्कीततजश्चास्य पथ
ृ स्नवधा ॥ ६.२७१.२६० ॥
यदा प्रकाशतां यातत स्व्पावप र्गती तिे ॥
तदाऽऽनेयो द्रत
ु ं रार्ा मम िोके सद
ु ि
ु भ
ज े [। २६१ ॥
तस्मादागच्छ गच्छामो ववमानारोहणं कुरु ॥
नयालम येन तत्पाश्वं ब्रह्मणोऽव्यक्तर्न्मनः ॥ २६२ ॥
॥इंद्रद्यम्
ु न उवाच ॥ ॥
यद्येते सहृ
ु दो मह्यं बककौलशककच्छपाः ॥
माकंडेयेन सटहता आगच्छं तत मया सह ॥ २६३ ॥

onlinesanskritbooks.com
आगच्छालम त्वया साधं तदहं ब्रह्मणोंऽततकम ् ॥
अन्यथा नागलमष्यालम सत्यमेतन्मयोटदतम ् ॥ २६४ ॥ ॥
॥ दे वदत
ू उवाच ॥ ॥
एते हरगणाः सवे शापभ्ष्टा क्षक्षततं गताः ॥
शापांते हरपाश्वे तु यो यास्यंत्यसंशयम ् ॥२६५॥
तस्मादागच्छ गच्छामो मक्
ु त्वात्रैतान्द्रत
ु ं नप
ृ ॥
न चैषां रोचते स्वगो मक्
ु त्वा दे वं महे श्वरम ् ॥ २६६ ॥
॥ इंद्रद्यम्
ु न उवाच ॥ ॥
यद्येवं गच्छ ते भद्रं नाहं गंता बत्रववष्टपम ् ॥
तथातथा यततष्यालम भववष्यालम यथा गणः ॥ २६७ ॥
तत्रस्थस्य ध्रव
ु ं भावव तनत्यं च पतनाियम ् ॥
एवमक्त
ु ः स तेनाथ समादाय ववमानकम ् ॥ २६८ ॥
ब्रह्मिोकं गतो दत
ू ो वैिक्ष्यं परमं गतः ॥
इंद्रद्यम्
ु नोवप प्रपच्छ तं कूमं ववनयास्न्वतः ॥ २६९ ॥
आख्याटह कूमज स्वं कमज यदीदृक्त्वं चचरं तनः ।
कमजणा केन तत्प्राप्तं कूमजत्वं शंस मे द्रत
ु म ् ॥ ६.२७१.२७० ॥
॥ कूमज उवाच ॥ ॥
अहमासं परु ा ववप्रो बािभावे व्यवस्स्थतः॥
चमत्कारपरु े रम्ये शांक्तड्यो नाम ववश्रत
ु ः ॥ २७१ ॥
बािक्रीडासु सवाजसु क्रीडमानो यदृच्छया ॥
पक्वेवष्टकमयं शंभोः क्रीडता तनलमजतं गह
ृ म् ॥
तत्र र्ागेश्वरं लिंगं हृत्वाऽथ ववतनवेलशतम ् ॥ २७२ ॥
ततोऽहं भक्तक्तसंयक्त
ु ः पर्
ू यालम टदनेटदने ॥
क्रीडमानो ववना मंत्रःै लशशलु भः पररवाररतः ॥ २७३ ॥
कस्यचचत्त्वथ कािस्य मरणे समप
ु स्स्थते ।
र्ाततस्मरो ह्यहं ववप्रो र्ातो वै वैटदशे परु े ॥ २७४ ॥
ततो मेऽभ्यचधका र्ाता भक्तक्तदे वं हरं प्रतत ॥

onlinesanskritbooks.com
कृत्त्वा लभक्षािनं तनत्यं याचतयत्वा धनं बहु ॥ २७६ ॥
कृत्वा प्रासादमात्रं तु लिंगं संस्थावपतं मया ॥
पर्
ू यालम ततो भक्त्या दे वं पशप
ु ततं हरम ् ॥ २७६ ॥
ब्रह्मववद्यासमोपेतो लभक्षान्नकृतभोर्नः ॥
ब्रह्मचयजसमोपेतस्िकािं च र्पस्ञ्छवम ् ॥ २७७॥
ततस्तेन प्रभावेन संर्ा तोऽहं भवांतरे ॥
सावजभौमो महीपािो र्ाततस्मरणसंयत
ु ः ॥ २७८ ॥
ततः संख्याववहीनाश्च प्रासादाः काररता मया ॥
बत्रनेत्रस्य महारार् कैिास लशखरोपमाः ॥२७९॥
तथा तनरूवपता पर् ू ा बहुपष्ु पसमि
ु वा ॥
नान्यस्त्कंचचत्करोम्यत्र धमज दानाटदकं नपृ ॥ ६.२७१.२८० ॥
ततः कािेन महता तष्ट
ु ो मे शलशशेखरः ॥
ततः प्रोवाच रार्षे प्रहसञ्छ्िक्ष्णया चगरा ॥ २८१ ॥
र्यदत्त प्रतुष्टोऽस्स्म तव पाचथजवसत्तम ॥
ु ं ब्रटू ह ककं ते यच्छालम वांतछतम ्॥ २८२ ॥
भक्त्याऽनया द्रत
प्रणणपत्य ततोऽष्टांगं स्तुत्वा चैव पचृ थस्नवधम ् ॥
मया प्रोक्तो हरो रार्न्कुरु मामर्रामरम ् ॥
स तथेतत प्रततज्ञाय गतोंऽतधाजनमेव टह ॥ २८३ ॥
अप्रमेयगततदे वश्चतद
ु ज शर्गत्पततः ॥
ततोऽहं तवु ष्टसंयक्त
ु ो र्रामरणवस्र्जतः ॥
ववचरालम महीपष्ठ
ृ े स्वेच्छया शत्रु वस्र्जतः ॥ २८४ ॥
ततः कािेन महता गतेन नप
ृ सत्तम ॥
बहुकामास्ननसंतप्तः लशवभक्तक्तवववस्र्जतः ॥ २८५ ॥
यांयां पश्यालम रूपाढ्यां परनारीं मनोरमाम ् ॥
तांतां तनरीक्ष्य सचु चरं धषजयालम ततः परम ् ॥ २८६ ॥
धमजरार्भयत्यक्तः पाचथजवत्वं समाचश्रतः ॥ २८७ ॥
एतस्स्मन्नंतरे रार्न्मम पापेन कमजणा ॥

onlinesanskritbooks.com
हाहाकारस्ततो र्ातः समग्रे धरणीतिे ॥ २८८ ॥
एतस्स्मन्नंतरे प्राप्तो धमजरार्ः लशवांततकम ् ॥
अब्रवीत्प्रणणपत्योच्चैदज ःु णखत स्तदनंतरम ्॥२८९॥
त्वया दे व महीपािो र्यदत्तो महीतिे ॥
यो तनलमजतः प्रतुष्टेन र्रामरणवस्र्जतः॥६.२७१.२९॥।
स सतीनां सतीत्वं च बिान्नाशयते कुधीः ॥
सवो भप
ू भया्िोकः सवजधमजबटहष्कृतः ॥ २९१ ॥
संर्ातो ववबध
ु श्रेष्ठ न स्वभावात्कथंचन ॥
तस्यैकमवप मे नास्स्त भयं सत्यं ब्रवीलम ते ॥ २९२ ॥
तस्माद्वारय तं शीघ्रं यावर्द्मो न नश्यतत ॥
मत्यजिोकादशेषण
े सतीनां धषजणेन च ॥ २९३ ॥
एवमक्त
ु स्ततो दे वः कोपेन महतास्न्वतः ॥
शशाप मां समानीय वेपमानं कृताञ्र्लिम ् ॥ २९४ ॥
यस्मािुष्टसमाचार कृतं कमज ववगटहजतम ् ॥
तस्मान्मच्छाप तनदज नधः कमिो वै भववष्यलस ॥ २९५ ॥
ततो मया सद
ु ीनेन प्राचथजतः परमेश्वरः ॥
शापांतं मे कुरुष्वेश कुरुष्व च दयां मम ॥ २९६ ॥
ततस्तेन पन
ु ः प्रोक्तं क्पांते षवष्टसंक्षज्ञते ॥
स्वशरीरं पन
ु ः प्राप्य मद्गणस्त्वं भववष्यलस ॥ २९७ ॥
एतस्स्मन्नंतरे कूमजः संर्ातोऽहं महीपते ॥
समद्र
ु सलििं प्राप्य संस्स्थतो दःु णखतोऽतनशम ् ॥ २९८ ॥
कस्यचचत्त्वथकािस्य रार्ंस्त्वं भत
ू िे स्स्थतः ॥
यर्नाथं समानीतः समद्र
ु सलििस्त्वया ॥२९९॥।
स्थावपतो भलू मपष्ठ
ृ े तु मंत्रै संस्तंलभतस्तथा ॥
ममोपरर ततो यज्ञाः कृताः शतसहस्रशः ॥ ६.२७१.३०० ॥
कक्रयमाणैश्च यैदजनधा मम पवृ ष्ठः समंततः ॥।
दह्यतोऽवप महारार् तेन यज्ञास्ननना तदा ॥

onlinesanskritbooks.com
प्रसादनान्महे शस्य न मे प्राणात्ययो ऽभवत ्॥ ३०१ ॥
केविं र्ायते दाहो यथा पापं परु ा कृतम ्॥
अनभ
ु त
ू ं च तत्सवं हरकोपादसंशयम ् ॥ ३०२ ॥
अथ प्राप्ते टदवं चैव त्वतय पाचथजवसत्तम ॥
एकाणजवे तु संर्ाते र्िपण
ू े धरातिे ॥
संप्राप्तः प्िवमानस्तु ततोऽहं मानसं सरः ॥ ३०३ ॥
षड्पंचाशत्प्रमाणेन क्पा मम च संस्स्थताः ॥
चतुलभजरपरै मोक्षः कूमजत्वात्संभववष्यतत ॥ ३०४ ॥।
एतत्ते सवजमाख्यातं दीघाजयष्ट्
ु वस्य कारणम ् ॥
हरप्रसादकरणाद्बहुपष्ु पाचजनाटद्वभोः ॥ ३०५ ॥
कूमजत्वं च यथा र्ातं कामदे वस्य कोपतः ॥
ृ ायातस्य ककं तव ॥
स त्वं वद महाभाग गह
करोलम सांप्रतं कृत्यं शत्रोरवप हृटद स्स्थतम ् ॥ ३०६ ॥
त्वया मे सचु चरं कािं दनधा पवृ ष्ठमजखास्ननना ॥
अद्यावप च प्रपश्यालम तां ज्विंतीलमव स्स्थताम ् ॥ ३०७ ॥
एतस्मात्कारणान्नष्टस्त्वां दृष्ट्वाहं महीपते ॥
कस्मात्त्वं न गतः स्वगं ववमानेऽवप समागते ॥
एतस्मात्कारणार्द्मं प्रकुवंतत नराचधपाः ॥ ३०८ ॥
॥ इन्द्रद्यम्
ु न उवाच ॥ ॥
स्वगजस्थाने च िोकानां तनत्यं च पतना ियम ् ॥
तन्न यास्याम्यहं तत्र यततष्यालम ववमक्त
ु ये ॥ ३०९ ॥
स त्वं करोवष चेत्कृत्यं गह
ृ ायातस्य मे मखे ॥
चचरं तनं कथय मे यद्यस्स्त तव सौहृदम ् ॥ ६.२७१.३१० ॥
॥ कूमज उवाच ॥ ॥
िोमशो नाम ववप्रवषजः स मत्तोऽस्स्त चचरं तनः ॥
श्रय
ू ते स मया दृष्टो नदीतीरं समाचश्रतः ॥३११॥ ॥
॥ इन्द्रद्यम्
ु न उवाच ॥ ॥

onlinesanskritbooks.com
तदागच्छत गच्छामो यतः सवे द्रत
ु ं स्वयम ्॥
पच्
ृ छामो बहुकािस्य र्ीववतस्य च कारणम ्॥३१२॥
अथ ते सटहताः पञ्च व्योममागेण संस्स्थताः ॥
अथ ते ददृशस्
ु तत्र िोमशं च तनराश्रयम ् ॥ ३१३ ॥
स्वाध्यायतनरतं दांतं र्पहोमपरायणम ् ॥
सव्य हस्ते तण
ृ ौघेन छायाथं ववधत
ृ ेन च ॥ ३१४ ॥
दधतं चाक्षमािां च दक्षक्षणेन करे ण टह ॥
ते तं दृष्ट्वा महात्मानं कृत्वा तस्य प्रदक्षक्षणाम ् ॥
उपववष्टास्ततः सवे स्वागतेनालभनस्न्दताः ॥ ३१५ ॥
पष्ट
ृ ास्तेन ततश्चैव के यय
ू ं ककलमहागताः ॥
ववश्रब्धं कथयतां मह्यं येन सवं करोम्यहम ् ॥ ॥ ३१६ ॥
॥ कूमज उवाच ॥ ॥
माकंडो नाम ववप्रवषजः सप्तक्पस्मरो ह्ययम ् ॥
इन्द्रद्यम्
ु नेन चानीतो भभ
ू र्
ु ानेन सन्मन
ु े ॥ ३१७ ॥
बकस्यास्य समीपे तु नाडीर्ंघस्य धीमतः ॥
चचरायरु रतत ववज्ञाय आत्मनश्चायरु
ु त्तमम ् ॥
इन्द्रद्यम्
ु नस्य वाताजथं टद्वगुणायष
ु मात्मनः ॥ ३१८ ॥
अथ तेन न ववज्ञातो यदा स पचृ थवीपततः ॥
तदा द्वाववप चायातावि
ु क
ू स्यास्य संतनधौ ॥ ३१९ ॥
टद्वगण
ु ास्तत्प्रमाणेन क्पाश्चास्य महात्मनः ॥
वतंते नैव ववज्ञातो नप
ृ ो ह्येतेन सद्वटद्वर् ॥ ६.२७१.३२० ॥
ततियोऽवप चानीता गध्र
ृ रार्स्य चास्न्तकम ् ॥ ३२१ ॥
षट्पञ्चाशत्प्रमाणेन क्पाश्चास्य महात्मनः ॥
वतजन्ते नैव ववज्ञातो नप
ृ ो ह्येतेन सद्वटद्वर् ॥ ३२२ ॥
चत्वारोऽवप समानीता एतेनव
ै ममास्न्तकम ् ॥
चचरायष
ु ं च मां ज्ञात्वा लमत्रभावेन ते टद्वर् ॥ ३२३ ॥
मयाप्यसौ पररज्ञातो दरू ादे व समागतः ॥

onlinesanskritbooks.com
इन्द्रद्यम्
ु नो ध्रव
ु ं ह्येष दनधा पवृ ष्ठः परु ा मम ॥ ३२४ ॥
येन यज्ञास्ननना मंत्रै स्तंभतयत्वा क्षक्षतेरधः ॥
ततोऽहं तियान्नष्टो गध्र
ृ ाद्यैश्च तनवाररतः ॥ ३२५ ॥
उपािंभस्
ै तु बहुलभः प्रणया ज्र्िमाववशत ् ॥
मयोक्तोऽथ स भय ू ोऽवप नाहं तव पराङ्मख
ु ः ॥ ३२६ ॥
इन्द्रद्यम्
ु नेन मे पवृ ष्ठयेन दनधा मखास्ननना ॥
एतस्स्मन्नन्तरे स्वगाजिेवदत
ू ो महामनाः ॥
ववमानवरमारूढः प्राप्तश्चास्य महात्मनः ॥ ३२७ ॥
कीततजिोपाच्यत
ु ः स्वगाजदयमासीन्महीपततः ॥
ततो ववमानमायातमक्त
ु मात्रे मया टदवः ॥ ३२८ ॥
अथासौ न गतः स्वगं ववनाऽस्मालभटद्वजर्ोत्तम ॥
माकंडेयं पररत्यज्य ततयजनयोतनगतैस्िलभः ॥ ३२९ ॥
पच्
ृ छतोऽस्य मया प्रोक्तमायष्ु यं चात्मनः पन
ु ः ॥
षण्णवततप्रमाणेन क्पा मे र्ीवतो गताः । ६.२७१.३३० ॥
पष्ट
ृ ोऽहं पव
ू म
ज ेवात्र संस्स्थतस्तव पाश्वजतः ॥
चचरं तनतमो ब्रटू ह मया त्वं तु तनवेटदतः ॥ ३३१ ॥
एतस्मात्कारणात्प्राप्ता वयं सवे तवांततकम ् ॥
तस्माद्यत्पच्
ृ छते भप
ू एष त्वां तत्प्रकीतजय ॥ ३३२ ॥
॥ भतय
ज ृ ज्ञ उवाच ॥ ॥
िोमशोऽप्यथ तं प्राह ववश्रब्धं पच्
ृ छ पाचथजव ॥
अवश्यं कथतयष्यालम यन्मां त्वं पररपच्
ृ छलस ॥ ३३३ ॥
॥ इंद्रद्यम्
ु न उवाच ॥ ॥
कस्मात्त्वं ग्रीष्मकािेऽवप मध्यं प्राप्ते टदवाकरे ॥
तनवासाथं गह
ृ ं रम्यं ककमथं न कररष्यलस ॥ ३३४ ॥
॥ ॥ िोमश उवाच ॥ ॥
कस्याथे कक्रयते गेहमतनत्यं र्ीववतं यतः ॥
यटद स्याच्छाश्वतो दे हस्तदथं कक्रयते च तत ् ॥ ३३५ ॥

onlinesanskritbooks.com
॥ इन्द्रद्यम्
ु न उवाच ॥ ॥
सवेषामेव िोकानां चचरायःु श्रय
ू ते भवान ् ॥
तेनाहमवप संप्राप्तो भविशजनकाम्यया ॥ ३३६ ॥
॥ िोमश उवाच ॥ ॥
क्पे क्पे तु संप्राप्ते रोमकं मम नश्यतत ॥
अभावे सवजरोम्णां च ततो नाशो भववष्यतत ॥ ३३७ ॥
पश्य त्वं मच्छरीरे ऽस्स्मन्प्रकाशं रोमवस्र्जतम ् ॥
न करोलम गह
ृ ं तेन कारणेन महामते ॥३३८॥
॥ इन्द्रद्यम्
ु न उवाच ॥ ॥
ककं त्वया ववटहतं कमज येनेदृनर्ीववतं स्स्थतम ् ॥
ककं दानस्यप्रभावोऽयं तपसो तनयमस्य वा ॥ ३३९ ॥
॥ िोमश उवाच ॥ ॥
अहमासं परु ा शद्र
ू ो दररद्रे ण पररप्ित
ु ः ॥
भ्मालम मेटदनीपष्ठ
ृ उदरस्य कृते सदा ॥६.२७१.३४॥।
कमजयोगेन महता संप्राप्तो हािकेश्वरम ्॥
क्षुत्क्षामस्तु वपपासातो यत्रैतस््िंगमत्त
ु मम ् ॥
अवधत
ू ं ततो लिंगं मया दृष्ट्वा स्वयंभु तत ्॥ ३४१ ॥
स्नावपतं तोयमादाय शीतमेतत्सतु नमजिम ्॥
ततस्तु कमिैरेतैमय
ज ा पर्
ू ा ववतनलमजता ॥३४२॥
अथ पर्
ू ां ववतनवजत्यज यावन्मागजसमाचश्रतः ॥ क्षु
त्क्षामकण्िस्य ततः प्राणा नष्टास्तदा मम ॥३४३॥
अथाहं ब्राह्मणगह
ृ े र्ातो र्ाततस्मरस्ततः ॥
सवं स्मरालम भप
ू ाि दे वदे वस्यपर्
ू नात ् ॥ ३४४ ॥
ू त्वमापन्नो नैव र््पालम ककंचन ॥
ततो मक
ईशान इतत मे नाम वपता चक्रे प्रहवषजतः ॥३४५॥
ईशानेन यतो दत्तः पव
ू म
ज ाराचधतेन च ॥
वैरानयं परमं प्राप्तो इष्ट्वा संसारसंस्स्थततम ् ॥३४६॥

onlinesanskritbooks.com
वपता मे बहुवात्स्यािे षर्ातन प्रयोर्येत ्॥
वाचाथं मंत्रवादांश्च तथा चैवोपयाचचतम ् ॥
ब्राह्मणान्पच्
ृ छते तनत्यं टदवाराबत्रमतंटद्रतः ॥ ३४७ ॥
ततो मे र्ायते हास्यं तनर्चचत्ते नराचधप ॥
दृष्ट्वा संसारसंसक्तक्तं वपतुमाजतुश्च भरू रशः ॥३४८॥
ततश्च यौवनं प्राप्तः क्रमेण नप
ृ सत्तम ॥
यदा तदा तनलश त्यक्त्वा तावभ
ु ौ चात्र संगतः ॥ ३४९ ॥
ततो हृष्टमना तनत्यं पर्
ू यालम समाटहतः ॥
ईशानं परया भक्त्या संस्नाप्य सलििेन च ॥६.२७१.३५॥।
ब्राह्मणीतीथजर्ातेन बत्रकािं नप
ृ सत्तम ॥
लशिोंछववृ त्तमासाद्य प्राणयात्रां समाचरन ् ॥
नीवारै बद
ज रै ः शाकैस्श्चभजिैः फिपत्रकैः ॥ ३५१ ॥
ततो मे भगवान्रद्र
ु ः सवजदेवेश्वरो हरः ॥
अब्रवीिशजनं गत्वा मेघगम्भीरया चगरा ॥ ३५२ ॥
पररतुष्टोऽस्स्म ते वत्स वरं वरय सव
ु ते ॥
अदे यमवप दास्यालम यद्यवप स्यात्सद
ु ि
ु भ
ज म ्॥ ३५३ ॥
ततस्तं प्रणणपत्योच्चैः स्तुत्वा वाक्यैः पथ
ृ स्नवधैः ॥
मया प्रोक्तं कुरु ववभो र्रामरण वस्र्जतम ्॥३५४॥
श्रीभगवानव
ु ाच॥ अमरत्वं यतो नास्स्त मत्यजिोकेऽत्र कटहजचचत ्॥
मयाजदां कुरु तस्मात्त्वं र्ीववतस्य स्वकस्य वै॥३५५॥
ततो मे भगवानक्त
ु ः क्पांते समप
ु स्स्थते ॥
रोम्ण एकस्य मे नाशो र्ायतां बत्रदशेश्वर॥३५६॥
यदा च सवजरोम्णां मे ववनाशः संप्रर्ायते ॥
तदा मम गणत्वं च र्ायतां तावकं ववभो ॥ ३५७ ॥
एवं भववष्यतीत्यक्त
ु ं परं लिंग सदा मम ॥
स्नाप्यं र्िेन चैतेन ब्राह्मणीसंभवेन च ॥ ३९८ ॥
ब्रह्माद्यैः पर्
ू नीय च बत्रकािं टद्वर्सत्तम ॥

onlinesanskritbooks.com
ममकैवासरं यावत्तव चायभ
ु वज वष्यतत ॥ ३५९ ॥
अन्योऽवप यो नरो भक्त्या पर्
ू तयष्यतत मालमह ॥
स्नापतयष्यतत सिक्त्या ववपाप्मा स भववष्यतत ॥ ६.२७१.३६० ॥
नापमत्ृ यभ
ु व
ज ेत्तस्य कदाचचद्वटद्वर्सत्तम ॥
सकृत्संपस्ू र्ते ऽप्येवं ब्रह्माद्यैमत्ज किेवरे ।। ३६१ ॥
सकृस्त्पबतत यस्तोयं ब्रह्मतीथजसमि
ु वम ् ॥
सवजपापववशर्द्
ु ात्मा तत्क्षणाज्र्ायते टह सः ॥ ३६२ ॥
एवमक्
ु त्वाथ दे वेशस्ततश्चादशजनं गतः ॥ ३६३ ॥
अहं तु संस्स्थतश्चात्र ततः प्रभतृ त पाचथजव ॥
पर्
ू यानश्च सिक्त्या लिंगमेतत्सदै व टह ॥ ३६४ ॥
एतस्मात्कारणाज्र्ातं ममायरु ततववस्तत
ृ म् ॥
शंकरस्य प्रसादे न नान्यदस्तीह कारणम ् ॥ ३६५ ॥
॥ इन्द्रद्यम्
ु न उवाच ॥ ॥
अहमप्यचजतयष्यालम लिंगमेत त्त्वया सह ॥
नान्यत्र वा गलमष्यालम ममैवं हृटद तनश्चयः ॥ ३६६ ॥
॥ िोमश उवाच ॥ ॥
एवं कुरु महाभाग त्वमवाप्स्यलस वांतछतम ् ॥
हरभक्तस्य िोकस्य वांतछतं नास्स्त दि
ु भजम ् ॥ ३६७ ॥
नाडीर्ंघो गह
ृ ं यातु माकंडगध
ृ कौलशकाः ॥
कच्छपेन समायक्त
ु स्त्वं टह ततष्ठ ममा श्रमे ॥ ३६८ ॥
ततः प्रोचश्च
ु ते सवे न वयं तु नरे श्वर ॥
त्वां ववना संप्रयास्यामो भय
ू एव तनर्ाियम ् ।
लिंगमाराधतयष्यामो यदे तिवता चचजतम ् ॥ ३६९ ॥
एवमक्
ु त्वा तु ते सवे िोमशस्य वराश्रमे ॥
तस्थःु संपर्
ू यामासस्ु िकािं लिंगमेव तत ् ॥ ६.२७१.३७० ॥
संस्नाप्य ब्राह्मणीतोयैः पद्मा द्यैः पर्
ू यंतत च ॥ ३७१ ॥
कस्यचचत्त्वथ कािस्य नारदो मतु नसत्तमः ॥

onlinesanskritbooks.com
तीथजयात्राप्रसंगेन संप्राप्तस्तत्र यत्र ते ॥ ३७२ ॥
अथ नारदं दृष्ट्वा कृत्वा चैवाहजणकक्रयाम ् ॥
ववश्रांतं च ततो ज्ञात्वा पप्रच्छुववजनयास्न्वताः ॥ ३७३ ॥
शापभ्ष्टा वयं सवे यतः संवतजदशजनात ् ॥
बकाद्याश्चैव चत्वारः कूमांताश्च महामन
ु े ॥ ३७४ ॥
न स ववज्ञायते क्वावप कस्स्मन्स्थाने व्यवस्स्थतः ॥
ककंरूपः ककंप्रमाणश्च ककमाचारः क्व संस्स्थतः ॥ ३७५ ॥
स त्वं यटद ववर्ानालस यत्र तं संस्स्थतं मतु नम ् ॥
तद्वदस्व महाभाग न ककंचचत्तेऽस्त्यगोचरम ् ॥ ३७६ ॥
॥ श्रीनारद उवाच ॥ ॥
अहं र्ानालम तं सम्यक्संवतं मतु नसत्तमम ् ॥
गप्त
ु ाचारे ण ततष्ठंतं नान्यो वेवत्त कथंचनम ् ॥ ३७७ ॥
वाराणास्यां स्स्थतो तनत्यं सोऽवधत
ू ो महामतु नः ॥
ववविो मिटदनधांगः सदारण्यं समाचश्रतः ॥ ३७८ ॥
लभक्षाथं कुतपे कािे समागच्छतत तां परु ीम ् ॥
पाणणपात्रकृताहारो गह
ृ ैः कैस्श्चत्सदै व टह॥ ३७९ ॥
भयू ोवप यातत सायाह्ने ककंचचदे व वनांतरम ् ॥
तस्यां पय
ु ां तथारूपाः शतशोऽथ सहस्रशः ॥ ६.२७१.३८० ॥
ततष्ठंतत तापसश्रेष्ठास्तस्य वक्ष्यालम िक्षणम ् ॥
भवतिः स यथा ज्ञेयो मम वाक्यादसंशयम ् ॥ ३८१ ॥
वाराणस्याः प्रतो्यां च स्थापनीयं सय
ु त्नतः ेः।
कुणपं चैव गुप्तं च यथा नो वेवत्त कश्चन ॥ ३८२ ॥
यास्यंतत तापसाः सवे तमततक्रम्य भरू रशः ॥
संवतो टदव्यदृवष्टस्तु श्यं नाततक्रलमष्यतत ॥ ३८३ ॥
तनवतजनं तु यश्चक्रे भभ
ू ागात्कुणपाश्रयात ् ॥
स संवतजः पररज्ञेयः प्रष्टव्यश्च ततः परम ् ॥ ३८४ ॥
यटद पच्
ृ छतत केनाहं भवतां संतनवेटदतः ॥

onlinesanskritbooks.com
नारदे न ततो वाच्यं स त्वां र्ानातत वै सदा ॥ ३८५ ॥
यटद पच्
ृ छतत भय
ू ः स नारदः क्व स ततष्ठतत ॥ ३८६ ॥
ततो वाच्यो तनवेद्य त्वां प्रततष्टो हव्यवाहनम ् ॥ ॥ ३८७ ॥
तच्ुत्वा नारदवचः सवे वै िोमशादयः ॥
वाराणसीं परु ीं प्राप्तास्तस्य दशजनिािसाः ॥ ३८८ ॥
प्रतो्यां कुणपं स्थाप्य गुप्तं िोकैरिक्षक्षतम ् ॥
स्वयं चैव स्स्थता दरू ं प्रेक्षमाणाः प्रयत्नतः ॥ ३८९ ॥
ततस्तु कुतपे कािे संवतजस्तु समागतः ॥
यादृग्रूपः परु ा प्रोक्तो नारदे न महात्मना ॥ ६.२७१.३९० ॥
स दृष्ट्वा कुणपं तत्र टदव्यदृष्ट्या महामतु नः ।।
तनवत्त
ृ ः क्षुस्त्पपासातो नैव श्यमिंघयत ् ॥ ३९१ ॥
अथ ते तं समटु िश्य पष्ठ
ृ तोऽनय
ु यस्
ु तदा ॥
ततष्ठततष्ठेतत र््पंतः प्रसादः कक्रयतालमतत । ३९२ ०॥
सोऽवप तनभजत्सजयन्नेतास्न्नवतजध्वलमतत ब्रव
ु न् ॥
मा गच्छत मत्समीपलमतत प्रोच्य पिातयतम ् ॥ ३९३ ॥
अथ दरू तरं गत्वा स प्रोवाच क्षुधास्न्वतः ॥ ३९४ ॥
केनाटदष्टोऽस्स्म यष्ु माकं स शीघ्रं मे तनवेद्यताम ्॥
शापाननौ येन तं पापं भस्मसात्प्रकरोम्यहम ् ॥ ३९५ ॥
॥ त ऊचःु ॥ ॥
नारदे न समाख्यातो भवानत्र स्स्थतो टह नः ॥
कथतयत्वा ततो वह्नौ संप्रववष्टः स तत्क्षणात ् ॥ ३९६ ॥
॥ संवतज उवाच ॥ ॥
अहं तदे व कताज च तस्य दष्ट
ु स्य सांप्रतम ् ॥
तनटदज ष्टो येन यष्ु माकं गुप्ताचारं समाचश्रतः ॥ ३९७ ॥
त ऊचःु . ॥ ॥
भगवन्नारदे नोक्तस्त्वमस्माकं महामन
ु े ॥
चचरादन्वेष्यमाणानां नान्यस्त्वां वेवत्त कश्चन ॥ ३९८ ॥

onlinesanskritbooks.com
तावस्न्नवेद्य चास्माकं प्रववष्टो हव्यवाहनम ् ॥
तत्क्षणादे व ववप्रें द्र न ववद्मस्तत्र कारणम ् ॥ ३९९ ॥
॥ संवतज उवाच ॥ ॥
अहमप्यततसंक्रुर्द्ः शापात्कतुं समद्य
ु तः ॥६.२७१.४०॥।
एतदे वटह तस्माच्च स्वयमेव कृतं च यत ् ॥०
तस्माद्वदथ मे शीघ्रं कस्माद्यय
ू ं समागताः ॥ ४०१ ॥
चचरं स्थास्यालम नात्राहं भ्लमष्यालम परु ीं प्रतत ॥
प्राणयात्राकृते लभक्षां कररष्यालम स्वयं यतः ॥ ४०२ ॥
ववश्यः कक्रयतां मागजः कुणपं टह्रयतां च यत ् ॥
नोचेच्छापं प्रदास्यालम यद्येवं न कररष्यथ ॥ ४०३ ॥
तथाहं नैव वक्तव्यः कस्यचचच्चात्र संस्स्थतः ।
अन्वेषयतत मां तनत्यं मरुत्तः पचृ थवीपततः ॥ ४०४ ॥
यज्ञाथं नैव तं भप
ू ं यार्तयष्ये कथंचन ॥
चधषणेन पररत्यक्तो गरु
ु णा स महीपततः ॥ ४०५ ॥
गुरुपत्र
ु ं च मां ज्ञात्वा ततोऽन्वेषयते टह माम ् ॥ ४०६ ॥
॥ त ऊचःु ॥ ॥
शापभ्ष्टा वयं सवे चत्वारोऽवप बकादयः ॥
पक्षक्षत्वं चैव संप्राप्ता ब्रह्मशापेन सन्मन
ु े ॥ ॥ ४०७ ॥
महे श्वरगणाश्चैव वयं त्रैिोक्यवंटदताः ॥
ततयजनयोतनं समानीता वैरानयं परमं गताः ॥ ४०८ ॥
शापांतस्तु समाटदष्टस्तैववजप्रःै िीसमु िवः ।
तवोपदे शतस्तेन बकाद्याः शरणं गताः ॥ ४०९ ॥
तस्मात्त्राटह महाभाग पक्षक्षत्वात्सांप्रतं ववभो ॥ ६.२७१.४१० ॥
तनववजण्णास्श्चरकािं च पक्षक्षत्वस्य तनषेवणात ् ॥
एतच्च कारणं नान्यत्तव संगसमि
ु वम ् ॥ ४१३ ॥
॥ संवतज उवाच ॥ ॥
यद्येवं गम्यतां शीघ्रं चमत्कारपरु ं प्रतत ॥

onlinesanskritbooks.com
भतज ृ यज्ञः स्स्थतोऽप्यत्र सवजसंदेहहारकः ॥ ४१२ ॥
स वै दास्यतत सवेषामप
ु दे शं सश
ु ोभनम ् ॥
तेन प्राप्स्यथ संदेहं पव
ू ीयं च यथास्स्थतम ् ॥ ॥ ४१३ ॥
स पव
ू ं याज्ञव्क्योऽभत्ू सवजशािाथजपारगः ॥
ततो भवांतरे ऽन्यस्स्मन्कात्यायन इतत स्मत
ृ ः ॥ ४१४ ॥
ततो दे हांतरं प्राप्य ख्यातो वररुचचटद्वजर्ः ॥
ततो दे हांतरे ऽन्यस्स्मन्वेश्यापत्र
ु ो बभव
ू ह ॥ ४१५ ॥
आराचधता ब्रह्मसत
ु ा दे वी वाग्रूवपणी सदा ॥
न च तुष्टा स्वयं दे वी कारणं वीक्ष्य ककंचन ॥ ४१६ ॥
ब्राह्मणेन प्रर्ातस्तु दे हांतं प्राप्य ककंचन ॥
तस्य वक्त्रं समापन्ना स्वयमेव सरस्वती ॥ ४१७ ॥
पव
ू म
ज ाराचधता तनत्यं न सा त्यर्तत कटहजचचत ् ॥
तस्याश्चयजमभच्
ू चान्यद्यज्ञे वेश्यासत
ु स्य टह ॥ ४१९ ॥
ब्रह्मसत्र
ू ं समभ्येतत स्कंधे तनयाजतत गच्छतत ॥ ४१९ ॥
पव
ू ेषामेव िोकानां यज्ञकमजसु संस्स्थतान ् ॥
स संदेहान्हरत्येव यथा नान्योऽत्र कश्चन ॥ ६.२७१.४२० ॥
॥ सत
ू उवाच ॥ ॥
तस्य तद्वचनं श्रत्ु वा प्रणणपत्य मह
ु ु मह
ुज ु ः ॥
गतास्ते कुणपं यत्र संवतेन प्रणोटदताः ॥ ४२१ ॥
तच्चाकृष्य ततः सवे चमत्कारपरु ं गताः ॥
वास्तुस्थानपदे तीथे तं दृष्ट्वा तत्र संस्स्थतम ् ॥ ४२२ ॥
प्रणणपत्य ततः प्रोचःु सवे ववनयसंस्स्थताः ॥
ब्रह्मशापेन तनदज नधा वयं चत्वार एव टह ॥ ४२३ ॥
पक्षक्षत्वं समनप्र
ु ाप्ताियः कूमजत्वमन्यकः ॥
य एते च त्रयोऽस्माकं स्स्थताः पाश्वे महत्तराः ॥४२४॥
माकंडः कचथतो ह्येष इंद्रद्यम्
ु नस्तथा परः ॥
तत
ृ ीयो िोमशो नाम ववख्यातः सम
ु हातपाः ॥ ४२५ ॥

onlinesanskritbooks.com
र्ीववतव्यस्य तनववजण्णािय एव च सांप्रतम ् ॥
उपदे शप्रदानेन प्रसादं कतम
ुज हजलस ॥ ४२६ ॥ ॥
सत
ू उवाच ॥ ॥
तेषां तद्वचनं श्रत्ु वा भतय
ज ृ ज्ञो महामतु नः ॥
अब्रवीत्सचु चरं ध्यात्वा ज्ञात्वा टदव्येन चक्षुषा ॥ ४२७ ॥
यय
ू ं सप्तैव लिंगातन स्थापयध्वं समागताः ॥
हािकेश्वरर्े क्षेत्र.े नाम्ना चैवांततके तनभोः ॥ ४२८ ॥
ततो दानातन सप्तैव तेषामग्रे प्रयच्छत ॥
कुिपवजतसंज्ञातन सवजपापहराणण च ॥ ४२९ ॥
ततः प्राप्स्यथ चाभीष्टं वपटु दज व्यं मनोरमम ् ॥
गणत्वं दे वदे वस्य बत्रने त्रस्य महात्मनः ॥ ६.२७१.४३० ॥
॥ त ऊचःु ॥ ॥
प्रकीतजय ववभो दानं तेषां यच्छामहे यथा ॥
प्रमाणं च ववधानं च ववस्तरे ण महामन
ु े ॥४३१॥

३१४b

॥ भतय
ज ृ ज्ञ उवाच ॥ ॥
दे यो हे ममयो मेरुः कैिासो रर्तोिवः ॥
काप्पाजसेन टहमाटद्रस्तु गुडर्ो गंधमादनः ॥४३२॥
सव
ु ेिस्तु ततिैदेयो ववंध्यः शकजरया तथा ॥
िवणेन तथा शंग
ृ ी यथोक्तववचधना ततः ॥ ४३३ ॥
॥ सत
ू उवाच ॥ ॥
तस्य तद्वचनं श्रत्ु वा संस्थाप्य ववचधपव
ू क
ज म ् ॥१००
सप्तलिंगातन तैः पश्चात्प्रदत्ताः कुिपवजताः ॥ ४३४ ॥
इंद्रद्यम्
ु नेश्वरस्याग्रे इंद्रद्यम्
ु नः प्रतापवान ् ॥
मेरुं हे ममयं कृत्वा भतय
ज ृ ज्ञमते स्स्थतः ॥ ४३५ ॥।

onlinesanskritbooks.com
माकंडेश्वरदे वस्य माकंडेन च धीमता ॥
कैिासो रार्तो दत्तो भक्तक्तपव
ू ं टद्वर्ोत्तमाः ॥ ४३६ ॥
कापाजसो टहमवान्दत्तः पािकेन टद्वर्ातये ॥
गंधमादनसंज्ञस्तु प्रदत्तो गड
ु र्ः परु ः ॥ ४३७ ॥
घंिकेश्वरदे वस्य घंिकेन टद्वर्ोत्तमाः ॥
कच्छपेन तु संदत्तः सव
ु ेिः पवजतोत्तमः ॥ ४३८ ॥
कच्छपेश्वरदे वस्य परु स्स्तिमयस्तथा ॥
शाकजरस्तु तदा शैिः प्रदत्तो भक्तक्तपव
ू क
ज म ्॥ ४३९ ॥
शैि ईशानसंज्ञेन तनर्दे वस्य चाऽग्रतः ॥
वानरे श्वर दे वस्य परु तो टद्वर्सत्तमाः ॥ ६.२७१.४४० ॥
गध्र
ृ ेणाथ प्रदत्तस्तु िवणाख्यो महाचगररः॥
शंग
ृ ी नाम महाभागः श्रर्द्ापत
ू ेन चेतसा ॥ ४४१ ॥
तत्राश्चयजमभटू द्वप्रा दत्तमात्रैनग
ज ोत्तमैः ॥
पक्षक्षत्वं तनगजतं तेषां कूमजत्वलमतरस्य च ॥ ४४२ ॥
एतस्स्मन्नेव कािे तु सवे ते तत्प्रभावतः ॥
टदव्यमा्यांबरधरा टदव्यगंधानि
ु ेपनाः ॥
संर्ाता ब्राह्मणश्रेष्ठा ये च तत्संमख
ु े स्स्थताः ॥ ४४३ ॥
ववमानातन च सवेषां समायातातन तत्क्षणात ् ।१
भतय
ज ृ ज्ञमनप्र
ु ाप्य प्रणणपत्य च तास्न्द्वर्ान ् ॥
कैिासं पवजतं प्राप्ता ववमानवरमाचश्रताः ॥ ४४४ ॥
एतद्वः सवजमाख्यातं यथा तस््िंगसप्तकम ् ॥
हािकेश्वरर्े क्षेत्रे संर्ातं पापनाशनम ् ॥४४५॥
अन्योऽवप यः पन
ु स्तेषां लिंगानां भक्तक्तसंयत
ु ः॥
कुिपवजतदानं च कुयाजत्सोऽवप लशवं डर्ेत ्॥४४८॥
तातन लिंगातन यो मत्यजः प्रातरुत्थाय वीक्षते ॥
अज्ञानववटहतात्पापात्सोऽवप मक्तु क्तमवाप्नय
ु ात ्॥४४७॥
यश्चैतान्पवजतान्सप्त क्रमेणात्र प्रयच्छतत॥

onlinesanskritbooks.com
टद्वर्ाततभ्यः स्वलिंगानां परु तस्िटदवं डर्ेत ् ॥४४८॥
स्स्थत्वा क्पांतरं तत्र संसेव्य च वराप्सराः ॥
टदव्यान्भोगांश्च संसेव्य यदा भम
ू ौ प्रर्ायते॥
चक्रवततजत्वमासाद्य सावजभौमः प्रर्ायते ॥ ४४९ ॥
एकेन तु प्रदत्तेन र्ायते पापसंक्षयः ॥
द्वाभ्यां पत्र
ु ाश्च पौत्राश्च वांतछतातन फिातन च ॥ ६.२७१.४५० ।
बत्रलभः संर्ायते रार्ा चतुलभजमड
ं िेश्वरः ॥
भारतस्य च खण्डस्य स्वामी भवतत पंचलभः ॥ ४५१ ॥
र्ंबद्व
ु ीपाचधपः षङ्लभश्चक्रवती च सप्तलभः ॥
ववचधवत्पवजतैदजत्तरै े त दाह वपतामहः ॥४५२॥
नरः स्याद्वब्राह्मणश्रेष्ठाः सदार्न्मतनर्न्मतन ॥
न दःु णखतो दररद्रो वा व्याचधतो वा प्रर्ायते ॥ ४५३ ॥
सौभानयसख
ु संयक्त
ु ः सद
ु े हो रत्नवान्भवेत ् ॥
सवजराज्यववतनमक्त
ुज ः प्रतापी ववस्र्तेस्न्द्रयः ॥ ४५४ ॥
तस्मात्सवजप्रयत्नेन भलू मपािैववजशष
े तः ॥
एतं च पवजता दे या उटिश्य तनर्दे वताः ॥ ४५५ ॥
इतत श्रीस्कादे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये सप्तलिंगोत्पवत्त
माहात्म्यवत्त
ृ ान्तवणजनन
ं ामैकसप्तत्यत्त
ु रटद्वशततमोऽध्यायः ॥ २७१ ॥ ॥ ध ॥ ॥ ऋषय
ऊचःु ॥ ।
यदे तिवता प्रोक्तमीशानस्य महीपतेः॥
ईश्वरे ण परु ा दत्तमायय
ु ाजवत्स्ववासरम ्॥ १ ॥
ककंप्रमाणं भवेत्तस्य टदवसस्य ब्रवीटह नः ॥
॥ सत
ू उवाच ॥ ॥
अहं वः कीतजतयष्यालम प्रमाणं टदवसस्य तु ॥ २ ॥
माहे श्वरस्य ववप्रेन्द्राः श्रय
ू तां गदतः स्फुिम ् ॥
तनमेषस्य चतभ
ु ाजगिटु िः स्यात्तद्वद्वयं िवः ॥ ३ ॥

onlinesanskritbooks.com
िवद्वयं यवः प्रोक्तः काष्ठा ते दश पंच च ॥
बत्रंशत्काष्ठाः किामाहुः क्षणस्िंशत्किो मतः ॥ ४ ॥
क्षणैः षष्ट्या पिं प्रोक्तं षष्ट्या तेषां च नाक्तडका ॥
नाक्तडकाटद्वतयेनव
ै मह
ु ू तं पररकीततजतम ् ॥ ५ ॥
बत्रंशन्मह
ु ू त्तम
ज टु िष्टमहोरात्रं मनीवषलभः ॥
मासस्िंशदहोरात्रैद्वौ द्वौ मासावत
ृ ंु ववदःु ॥ ६ ॥
ऋतुत्रयं चाप्ययनमयने द्वे तु वत्सरम ् ॥
मानष
ु ाणां टह सवेषां स एव पररकीततजतः ॥ ७ ॥
स दे वानामहोरात्रं परु ाणज्ञाः प्रचक्षते ॥
अयनं चोत्तरं शक्
ु िं यिेवानां टदनं च तत ् ॥
यिक्षक्षणं तु सा राबत्रः शभ
ु कमजववगटहजता ॥ ८ ॥
यथा सप्त ृ ातत ककंचचिोगाटदकं नरः ॥
ु ो न गह्ण
तथा दे वाश्च यज्ञांशान्न गह्ण
ृ स्न्त कथं चन ॥ ९ ॥
अनेनव
ै तु मानेन मानवेन टद्वर्ोत्तमाः ॥
िक्षैः सप्तदशाख्यैस्तु वत्सराणां प्रकीततजतम ् ॥ ६.२७२.१० ॥
अष्टाववंशत्सहस्रैस्तु वत्सराणां कृतं यग
ु म् ॥
तस्स्मञ्छ्वेतोऽभवटद्वष्णुभग
ज वान्यो र्गद्गरु
ु ः ॥ ११ ॥
िोकाः पापववतनमक्त
ुज ाः शांता दांता स्र्तेस्न्द्रयाः ॥
दीघाजयष
ु स्तथा सवे सदै व तपलस स्स्थताः ॥ १२ ॥
यो यथा र्न्म चाप्नोतत तथा स लियते नरः॥
न पत्र
ु संभवो मत्ृ यव
ु ीक्ष्यते र्नकैः क्वचचत ् ॥ १३ ॥
कामः क्रोधस्तथा िोभो दं भो मत्सर एव च ॥
न र्ायते नण
ृ ां तत्र यग
ु े तु टद्वर्सत्तमाः ॥१४॥
ततिेतायग
ु ं भावव टद्वतीयं मतु नसत्तमाः ॥
पादे नक
ै े न पापं तु रौद्रं धमे तदाववशत ् ॥ १५ ॥
ततो रक्तत्वमभ्येतत भगवान्मधस
ु द
ू नः ॥
पापांशऽे वप च संप्राप्ते सस्पर्द्ो र्ायते र्नः ॥ १६ ॥

onlinesanskritbooks.com
स्वगजमागजकृते सवे चक्रुयजज्ञांस्ततः परम ् ॥
अस्ननष्टोमाटदकांस्तत्र बहुहोमाटदकांस्तथा ॥ १७ ॥
दे विोकांस्ततो यांतत मि ू ाद्यावच्चतद
ु जश ॥
ब्रह्मिोकस्य पयंतं स्वकीयैयज ज्ञकमजलभः ॥१९॥
ककंचचत्स्व्पायष
ु स्तत्र र्ायन्ते स्पधजयाऽस्न्वताः ॥
परं तत्रावप नो यांतत मत्ृ यंु पत्र
ु ाः कथंचन ॥ १९ ॥
र्नके ववद्यमाने च स्व ्पदोषाः प्रकीततजताः ॥
कामक्रोधादयो ये च भवंतत न भवंतत च ॥ ६.२७२.२० ॥
एकया वेिया तत्र वावपतं सस्यमत्त
ु मम ् ॥
सप्तवारान्प्रगह्ण
ृ ं तत वैश्याः कृवषपरायणाः ॥ २१ ॥
सवाज घिस्रवा गावो मटहष्यश्च चतग
ु ण
ुज ाः ॥
प्रयच्छं तत तथा क्षीरमष्ट्र्
ु यस्तासां चतग
ु ण
ुज म ् ॥ २२ ॥
अर्ाववकास्तथा पादं नायजः सवाजस्तथैव च ॥
वेदाध्ययनसंपन्नाः प्रततग्रहवववस्र्जताः ॥
शापानग्र
ु हकृत्येषु समथाजः संभवंतत च २३ ॥
क्षबत्रयाः क्षात्रधमेण पाियंतत वसंध
ु राम ् ॥
न तत्र दृश्यते चौरो न च र्ारः कथंचन ॥
स्वधमजतनरताः सवे वणाजश्चव
ै व्यवस्स्थताः ॥ २४ ॥
तच्च द्वादशलभिजक्षैवत्ज सराणां प्रकीततजतम ् ॥
षण्णवत्या सहस्रैस्तु टद्वतीयं यग
ु मत्त
ु मम ् ॥२५॥
ततश्च द्वापरं भावव तत
ृ ीयं टद्वर्सत्तमाः ॥
द्वौ पादौ तत्र पापस्य द्वौ च धमजस्य संस्स्थतौ॥
भगवान्वासद
ु े वश्च कवपिस्तत्र र्ायते ॥ २६ ॥
तच्चाष्टिक्षमानेन वत्सराणां प्रकीततजतम ् ॥
चतुःषवष्टलभरन्यैस्तु सहस्राणां टद्वर्ोत्तमाः ॥ २७ ॥
कामः क्रोधस्तथा िोभो दं भो मत्सर एव च ॥
षडेते तत्र र्ायंते ईष्याज चैव तु सप्तमी॥२८॥

onlinesanskritbooks.com
अथ संसेववतास्तैस्तु मानवाश्च परस्परम ् ॥
ववरुर्द्ांश्च प्रकुवंतत नाप्नव
ु ंतत यथा टदवम ् ॥ २९ ॥
केचचत्तत्रावप र्ायंते शांता दांता स्र्तें टद्रयाः ॥
न सवेऽवप टद्वर्श्रेष्ठा यतोऽर्द्ं पातकस्य तु ॥ ६.२७२.३० ॥
ततः कलियग
ु ं प्रोक्तं चतुथं च सद
ु ारुणम ् ॥
एकपादो वष
ृ ो यत्र पापं पादै स्िलभः स्स्थतम ् ॥ ३१ ॥
कृष्णत्वं यातत दे वोऽवप तत्र चैव चतुभर्
ुज ः ॥
एक पादोऽवप धमजस्य यावत्तावत्प्रवतजते ॥ ३२ ॥
पश्चान्नाशं समभ्येतत यावत्तावच्छनैःशनैः ॥
प्रमाणं तस्य तनटदज ष्टं िक्षाश्चत्वार एव टह ॥ ३३ ॥
द्वाबत्रंशच्च सहस्राणण यग
ु स्यैवांततमस्य च ॥
कलिना तत्र संपष्ट
ृ ा मत्याजः सवे परस्परम ् ॥ ३४ ॥
ववबध
ु स्
ै ते प्रवतंते रागद्वे षपरायणाः ॥
यस्ययस्य गह
ृ े ववत्तं तथा नायो मनोरमाः ॥३६॥
तेनतेन समं मैत्रीं किौ कुवंतत मानवाः ॥
ववधवानां यतीनां च सवेषां च तपस्स्वनाम ्॥३६॥
िोकद्वयववनाशः स्याद्यतश्चेतो न शध्
ु यतत ॥
प्रावट्
ृ कािेऽवप संप्राप्ते दलु भजक्षेण प्रपीक्तडताः ॥ ३७ ॥
भ्मंतत च किौ िोका गगनासक्तदृष्टयः॥
र्ानातत चावप तनयः वपता चेस्न्नधनं डर्ेत ् ॥ ३८ ।
ततोहं गह
ृ पो भय
ू ां बांधवो ह्यवप बांधवम ् ॥
स्नष
ु ावप वेवत्त चचत्तेन यटद श्वश्रःू क्षयं डर्ेत ् ॥ ३९ ॥
मम स्याद्गह
ृ ऐश्वयं तत्सवं नान्यथा डर्ेत ् ॥
काव्यैरुपहता वेदाः पत्र
ु ा र्ामातक
ृ ै स्तथा ॥ ६.२७२.४० ॥
शािकैबांधवाश्चैव ह्यसतीलभः कुिस्ियः ॥
शद्र
ू ास्तपस्स्वनश्चैव शद्र
ू ा धमजस्य सच
ू काः ॥४१॥
ब्राह्मणानां ततः शद्र
ू ा उपदे शं वदं तत च ॥

onlinesanskritbooks.com
अ्पोदकास्तथा मेघा अ्पसस्या च मेटदनी ॥ ४२ ॥
अ्पक्षीरास्तथा गावः क्षीरे सवपजस्तथाऽ्पकम ् ।
सवजभक्षास्तथा ववप्रा नप
ृ ा तनष्करुणास्ततः ॥
कृष्या िज्र्ंतत वैश्याश्च शद्र
ू ा ब्राह्मणप्रेषकाः ॥ ४३ ॥
हे तुवादरता ये च भंडवं वद्यापराश्च ये ॥
तेते स्यभ
ु लूज मपािस्य सदाऽभीष्टाः किौ यग
ु े ॥४४॥
श्वःश्वःपापीयटदवसाः पचृ थवी गतयौवना ।
अततक्रांत शभ
ु ाः कािाः पयप
ुज स्स्थतदारुणाः ॥४५॥
यथायथा यग
ु ं भावव ववृ र्द्ं यांतत स्ियो नराः ॥
तथातथा प्रयांतत स्म िघत
ु ां र्ंतलु भः सह ॥४६॥
द्वादशमे चैव कन्या स्याितस
ज ृ ंयत
ु ा ॥४७॥
ततः षोडशमे वषे नराः पलितयौवनाः ॥
शौचाचारपररत्यक्ता तनर्कायजपरास्तथा ॥ ४८ ॥
भववष्यंतत यग
ु स्यांते नराः अंगुष्ठमात्रकाः ॥
गह
ृ ं च तेऽथ कुवंतत बबिैराखुसमि
ु वैः ॥ ४९ ॥
तथा प्रावरणं तेषां कृलमविं भववष्यतत ॥
एकवणाज भववष्यंतत वणाजः सवे ततः परः ॥
म्िेछीभत
ू ा दरु ाचारा धमजकृत्यववदष
ू काः ॥६.२७२.५॥।
एवं र्ाते ततो िोके ब्राह्मणो हररवपंगिः ॥
कस््कगोत्रसमत्ु पन्नस्तान्सवाज न्सद
ू येत्ततः ॥९१॥
पश्चात्कृतयग
ु ं भावव भय
ू ोऽवप टद्वर्सत्तमाः ॥५२॥
एवं यग
ु सहस्रेण संप्राप्तेन ततः परम ् ॥
ब्रह्मणो टदवसं भावव राबत्रश्चैव ततः परम ् ॥ ५३ ॥
ततश्चानेन मानेन षष्ट्या यक्त
ु ै स्िलभः शतैः ॥
ब्रह्मणो वत्सरं भावव केशवस्य च तटिनम ् ॥ ५४ ॥
आत्मीये र्ीववते ब्रह्म यावद्वषजशतं स्स्थतः ॥
केशवोऽवप स्वमानेन वषाजणां र्ीववते शतम ् ॥ ५५ ॥

onlinesanskritbooks.com
वषेण वासद
ु े वस्य टदनं माहे श्वरं भवेत ् ॥
तनर्मानेन सोप्यत्र याव द्वषजशतं स्स्थतः ॥ ५६ ॥
ततः शक्तक्तस्वरूपः स्यात्सोऽक्षयी कीत्यजते यतः ॥
सदालशवस्य तनःश्वासः शैवं वषजशतं भवेत ् ॥
उच्छ्वासस्तु पन
ु स्तस्य शक्तक्तरूपेण संस्स्थतः ॥ ५७ ॥
॥ सत
ू उवाच ॥ ॥
एतद्वः सवजमाख्यातं लशवशक्तक्तसमि
ु वम ् ॥
यावदायःु प्रमाणं च मानष
ु ाढ्यं च यिवेत ् ॥ ॥ ५८ ॥
भवतिः शांकरं पष्ट
ृ ो टद्वर्ा अस्स्म टदनं परु ा ॥
मया पन
ु स्तु सवेषां मत्याजदीनां तु कीततजतम ् ॥ ५९ ॥
इतत श्रीस्कांदे महापरु ाण एका शीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये यग
ु स्वरूपवणजनंनाम टद्वसप्तत्यत्त
ु रटद्वशततमोअध्यायः ॥ २७२ ॥
। छ ॥ ॥
॥ सत
ू उवाच ॥ ॥
एतेषां तु सहस्रेण भवेद्वग्राह्यं टदनं टद्वर्ाः ॥
चतुदजश सहस्राक्षा र्ायंते तत्र वासरे ॥ १ ॥
सप्तमस्तु सहस्राक्षः सांप्रतं वतजतेऽत्र यः ॥
एकसप्तततसंवतजचतुदजशटदने ववधेः ॥ २ ॥
यग
ु ानां कुरुते राज्यं मनवश्च तथा परे ॥
स्वायंभव
ु प्रभत
ृ यो यथा शक्रास्तथा स्स्थताः ॥ ॥ ३ ॥
र्ायन्तो नाम शक्रोऽयं सांप्रतं वतजते तु यः ॥
वैवस्वतो मनश्च
ु व ै अष्टाववंशत्प्रमाणकः ॥ ४ ॥
चतुयग
ुज स्य संर्ातो गतेस्स्मञ्छे षमात्रके ॥
भववष्यतत बलिः शक्रो वासद
ु े वप्रसादतः ॥ ५ ॥
तेन तस्य प्रततज्ञातं राज्यं चैवाष्टमे मनौ ॥ ६ ॥
एवं सवे सरु ाश्चान्ये त्रयस्िंशत्प्रमाणतः ॥।
कोियः प्रभववष्यंतत यथा चैव तथा परु ा ॥ ७ ॥

onlinesanskritbooks.com
योऽयं ब्रह्मा स्स्थतो ववप्राः सांप्रतं सवृ ष्टकारकः ॥
तस्यानेन प्रमाणेन र्ातं संवत्सराष्टकम ् ॥ ॥ ८ ॥
षण्मासाश्च टदनाधं च प्रथमं शक्
ु िपव
ू क
ज म ्॥
सौरसावनचंद्राक्षपमाजनरै े लभश्चतवु वजधःै ॥ ९ ॥
किौ तनयाजतत सवेषां भत
ू ानां क्षक्षततमण्डिे ॥
पंचषष्ट्याऽचधकैश्चैव टदनानां च शतैस्िलभः ॥
भवेत्संवत्सरं सौरं पञ्चोनैस्तैश्च सावनम ् ॥ ६.२७३.१० ॥
चांद्र एकादशोनस्तु बत्रंशर्द्ीन उडूिवः ॥
शीतातपौ तथा ववृ ष्टः सौरमानेन र्ायते ॥ ११ ॥
वक्ष
ृ ाणां फितनष्पवत्तः सस्यानां च तथा परा ।
अस्ननष्टोमादयो यज्ञा वतंते ये धरातिे ॥ १२ ॥
उत्साहाश्च वववाहाश्च सावनेन भवंतत च ॥
कुसीदाद्याश्च ये केचचद्वव्यवहाराश्च ववृ त्तर्ाः ॥ १३ ॥
अचधमासप्रयक्त
ु े न ते स्यश्च
ु ांद्रेण तनलमजताः ॥
नाक्षत्रेण तु मानेन लसध्यंते ग्रहचाररकाः ॥ १४ ॥
नान्यस्त्कंचचर्द्रापष्ठ
ृ एतन्मानचतुष्टयात ् ॥
एतेन तु प्रमाणेन दे वदै त्याश्च मानवाः ॥ १५ ॥
वत्तंते ब्राह्मणश्रेष्ठाः श्रतु तरे षा परु ातनी ॥
एतद्यग
ु प्रमाणं तु यः पिे िक्तक्तसंयत
ु ः ॥ १६ ॥
एतेषामेव लिंगानां सप्तानां ब्राह्मणोत्तमाः ॥
नापमत्ृ यु भयं तस्य कथंचचत्संभववष्यतत ॥ १७ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये यग
ु प्रमाणवणजनंनाम बत्रसप्तत्यत्त
ु रटद्वशततमोऽध्यायः ॥ २७३ ॥
॥ छ ॥
॥ सत
ू उवाच ॥ ॥
तथान्यदवप तत्रास्स्त दव
ु ाजसःस्थावपतं परु ा ॥
तस््िंगं दे वदे वस्य बत्रनेत्रस्य महात्मनः ॥ १ ॥

onlinesanskritbooks.com
चैत्रमालस नरो यस्तु तमाराधयते टद्वर्ाः ॥
नत्ृ यगीतप्रवाद्यैश्च बत्रकािं ववटहतक्षणः ॥
स नन
ू ं तत्प्रसादे न गन्धवाजचधपततभजवेत ् १। २ ॥
॥ ऋषय ऊचःु ॥ ॥
दव
ु ाजसा नामकश्चायं केनायं स्थावपतो हरः ॥
कस्स्मन्कािे महाभाग सवं नो ववस्तराद्वद ॥ ३ ॥
॥ सत
ू उवाच ॥ ॥
आसीत्परु ा तनंबशच
ु ो वैटदशे च परु ोत्तमे ॥ ४ ॥
ू यते लिंगं ककंचचन्मिपततः स्स्थतः ॥
स च पर्
स यस्त्कंचचदवाप्नोतत विाद्यं च तथा परम ् ॥ ५ ॥
माहे श्वरस्य िोकस्य ववक्रीणीते ततस्ततः ॥
ततो गह्ण
ृ ातत तनत्यं स हे म म्
ू येन तस्य च ॥ ६ ॥
न करोतत व्ययं तस्य केविं संचये रतः ॥
ततः कािेन महता मंर्ूषाऽस्य तनरगजिा ॥
र्ाता हे ममयी ववप्राः कापजण्यतनरतस्य च ॥ ७ ॥
अथ संस्थाप्य भम
ू ध्ये मंर्ूषां तां प्रपरू रताम ् ॥
करोतत व्यवहारं स कक्षां तां नैव मंच
ु तत ॥ ८ ॥
कदाचचिेवपर्
ू ायां सोऽवप ब्राह्मणसत्तमाः ॥
ववश्वासं नैव तनयाजतत कस्यचचच्च कथंचन ॥ ९ ॥
कस्यचचत्त्वथ कािस्य परववत्तापहारकः ॥
अिक्षद्वब्राह्मण स्तच्च दःु शीिाख्यो व्यचचंतयत ् ॥ ६.२७४.१० ॥
ततः लशष्यो भववष्यालम ववश्वासाथं दरु ात्मनः ॥
सद
ु ीनैः कृपणैवाजक्यैश्चािुकारै ः पथ
ृ स्नवधैः ॥ ११ ॥
आिस्यं च टदवानक्तं साधतयष्याम्यसंशयम ् ॥
अन्यस्स्मन्नहतन प्राप्ते दृष्ट्वा तं मिमध्यगम ् ॥ १२ ॥
ततः समीपमगमिंडाकारं प्रणम्य च ॥
अब्रवीत्प्रांर्लिभत्ूज वा ववनयावनतः स्स्थतः ॥ १३ ॥

onlinesanskritbooks.com
भगवंस्ते प्रभावोऽद्य तपसा वै मया श्रत
ु ः ॥ १४ ॥
यदन्यस्तापसो नास्स्त ईदृशोऽत्र धरातिे ॥
तेनाहं दरू तः प्राप्तो वैरानयेण समस्न्वतः ॥ १५ ॥
संसारासारतां ज्ञात्वा र्न्ममत्ृ यर्
ु रास्त्मकाम ्॥
अथाजत्स्वप्नप्रतीकाशं यौवनं च नण
ृ ा लमह ॥ १६ ॥
यद्वत्पवजतसंर्ाता नदी च क्षणभंगुरा ॥
पत्र
ु ाः कित्राणण च वा ये चान्ये बांधवादयः ॥ १७ ॥
ते सवे च पररज्ञेया यथा पाप समागमाः ॥
तत्संसारसमद्र
ु स्य तारणाथं ब्रवीटह मे ॥ १८ ॥
उपायं कंचचदद्यैव उपदे शे व्यवस्स्थतम ् ॥
तरालम येन संसारं प्रसादात्तव सड
ु त ॥ १९ ॥
तस्य तद्वचनं श्रत्ु वा रोमांचचत तनरु
ू हः ॥
ज्ञात्वा माहे श्वरः कोऽयं चचंतावान्समप
ु स्स्थतः ॥ ६.२७४.२० ॥
यथा ब्रवीवष धन्योऽलस यस्य ते मततरीदृशी ॥
तारुण्ये वतजमानस्य सक
ु ु मारस्य चैव टह ॥ २१ ।
तारुण्ये वतजमानो यः शांतः सोऽत्र तनगद्यते ॥
धातुषु क्षीयमाणेषु शमः कस्य न र्ायते ॥ २२ ॥
यद्येवं सवु वरक्तक्तः स्यात्संसारोपरर संस्स्थता ॥
समाराधय दे वेशं शंकरं शलशशेखरम ् ॥ २३ ॥
नान्यथा घोरर्ाप्येन तीयजते भवसागरः ॥
मया सम्यक्पररज्ञातमेतच्छािसमागमात ् ॥ २४ ॥
शद्र
ू ो वा यटद वा ववप्रो म्िेछो वा पापकृन्नरः ॥
लशवदीक्षासमोपेतः पष्ु पमेकं तु यो न्यसैत ् [। २५ ॥
षडक्षरे ण मंत्रण
े लिंगस्योपरर भक्तक्ततः ॥
स तां गततमवाप्नोतत यांयां यांतीह यस्ज्वनः ॥ ५६ ॥
यो ददातत प्रभक्त्या च लशवदीक्षास्न्वताय च ॥
विोपानहकौपीनं स यज्ञैः ककं कररष्यतत ॥ २७ ॥

onlinesanskritbooks.com
तच्ुत्वा चरणौ तस्य दःु शीिोऽसौ तदाऽऽददे ॥
ववन्यस्य स्वलशरस्ताभ्यां ततो वाक्यमव
ु ाच ह ॥ २८ ॥
लशवदीक्षाप्रमाणेन प्रसादं कुरु मे प्रभो ॥
शश्र
ु ष ू ां येन ते तनत्यं प्रकरोलम समाटहतः ॥ २९ ॥
ततोऽसौ तापसो ववप्रास्श्चंतयामास चेतलस ॥
दक्षोऽयं दृश्यते कोऽवप पम
ु ांश्चव
ै समागतः ॥ ६.२७४.३० ॥
ममास्स्त नापरः लशष्यस्तस्मादे नं करोम्यहम ् ॥
ततोऽ ब्रवीत्करे गह्य
ृ यद्येवं वत्स मे समम ् ॥
समयं कुरु येन त्वां दीक्षयाम्यद्य चैव टह ॥ ३१ ॥
त्वया कुिीरकं कायं मिस्यास्य ववदरू तः ॥
प्रवेशो नैव कायजस्तु ममात्रास्तं गते रवौ ॥ ३२ ॥
॥ दःु शीि उवाच ॥ ॥
तवादे शः प्रमाणं मे केविं तापसोत्तम ॥
ककं मिे न कररष्यालम ववशेषाद्राबत्रसंगमे ॥ ३३ ॥
यः लशष्यो गुरुवाक्यं तु न करोतत यथोटदतम ् ॥
तस्य डतं च तद्वव्यथं नरकं च ततः परम ् ॥ ३४ ॥
तच्ुत्वा तुवष्टमापन्नः लशवदीक्षां ततो ददौ ॥
तस्मै ववनययक्त
ु ाय तदा तनंबशच
ु ो मतु नः ॥ ३५ ॥
ततःप्रभतृ त सोऽतीव तस्य शश्र
ु ष ू णे रतः॥।
रं र्यामास तस्च्चत्तं पररचयाजपरायणः ॥ ३६ ॥
मनसा चचन्तयानस्तु तन्मात्राथं टदनेटदने ॥
न स्च्छद्रं वीक्षते ककंचचद्वीक्षमाणोऽवप यत्नतः ॥ ३७ ॥
शैवोऽवप च स कक्ष्यां तां तां मात्रां हे मसंभवाम ् ॥
कथंचचन्मोक्षते भम
ू ौ भोज्ये दे वाचजनेऽवप न॥३८ ॥
॥ततोऽसौ चचन्तयामास दःु शीिो तनर्चेतलस ॥
मिे तावत्प्रवेशोऽस्स्त नैव रात्रौ कथंचन ॥ ३९ ॥
सय
ू ाजस्तमानवेिायां यत्प्रयच्छतत तत्क्षणात ् ॥

onlinesanskritbooks.com
ु ढं पापस्तत्करोलम च ककं पन
पररघं सदृ ु ः ॥ ६.२७४.४० ॥
मिोऽयं सलु शिाबर्द्ो नैव खातं प्रर्ायते ॥
तंग
ु त्वान्न प्रवेशः स्यादप
ु ायैववजववधैः परै ः ॥ ४१ ॥
तस्त्कं ववषं प्रयच्छालम शिैव्याजपादयालम ककम ् ॥
टदवावप पशम
ु ारे ण पंचत्वं वा नयालम ककम ् ॥ ४२ ॥
एवं चचन्तयतस्तस्य प्रावट्
ृ काि उपस्स्थतः ॥
श्रावणस्यालसते पक्षे ककजिस्थे टदवाकरे ॥ ४३ ॥
प्राप्तो महे श्वरस्तस्य कोऽवप तत्र धनी द्रत
ु म् ॥
तेनोक्तं प्रणणपत्योच्चैः कररष्यालम पववत्रकम ् ॥ ४४ ॥
चतुिजश्यामहं स्वालमन्यद्यादे शो भवेत्तव ॥
यद्यागच्छलस मे ग्रामं प्रसादे न समस्न्वतः ॥ ४५ ॥
॥ सत
ू उवाच ॥ ॥
तच्ुत्वा तुवष्टमापन्नस्ततो तनंबशच
ु ो मतु नः ॥
तथेतत चैवमक्
ु त्वा तं प्रेषयामास तत्क्षणात ् ॥ ४६ ॥
आगलमष्याम्यहं कािे स्वलशष्येण समस्न्वतः ॥
कररष्यालम परं श्रेयस्तव वत्स न संशयः ॥ ४७ ॥
अथ कािे तु संप्राप्ते चचन्ततयत्वा प्रभाततकम ् ॥
प्रभातसमये प्राप्ते स शैवः प्रस्स्थतस्तदा ॥
दःु शीिेन समायक्त
ु ः संप्रहृष्टतनरु
ू हः ॥ ४८ ॥
ततो वै गच्छमानस्य तस्य मागे व्यवस्स्थता ॥
पण्
ु या नदी सवु वख्याता मरु िा सागरं गमा ॥ ४९ ॥
स तां दृष्ट्वाऽब्रवीद्वाक्यं वत्स लशष्य करोम्यहम ् ॥
भवता सह दे वाचां मरु िायां स्स्थरो भव ॥ ६.२७४.५० ॥
बाढलमत्येव स प्रोक्त्वा संस्स्थतोऽस्यास्तिे शभ
ु े ॥
सोऽवप तनंबशच
ु स्तस्य रं स्र्तः सवजदा गुणःै ॥ ५१ ॥
सलु शष्यं तं पररज्ञाय ववश्वासं परमं गतः॥
स्थचगतां तां समादाय हे ममात्रासमि
ु वाम ् ॥ ५२ ॥

onlinesanskritbooks.com
र्ागेश्वरसमोपेतां स कन्थां व्याक्षक्षपस्त्क्षतौ ॥
परु ीषोत्सगजकायेण ततस्तोकांतरं गतः ॥ ५३ ॥
यावच्चादशजनं प्राप्तो वेतसैः पररवाररतः ॥
तावन्मात्रां समादाय दःु शीिः प्रस्स्थतो द्रत
ु म् ॥
उत्तरां टदशमाचश्रत्य प्रहृष्टेनांतरात्मना ॥ ५४ ॥ ।
अथासौ चागतो याविुःशीिं नैव पश्यतत ॥
केविं दृश्यते कन्था र्ागेश्वरसमस्न्वता ॥ ५५ ॥
ततः शीघ्रतरं शौचं ककस्ञ्चत्कृत्वा सद
ु म
ु न
ज ाः ॥
ववनैवाचमनं प्राप्तः सा कन्था यत्र ततष्ठतत ॥५६ ॥
यावन्मात्राववहीनां च ततो ज्ञात्वा च तां हृताम ् ॥
तेन लशष्येण मच्
ू छाजढ्यो तनपपात महीतिे ॥ ५७ ॥
ततश्च चेतनां प्राप्य कृच्राच्चोत्थाय तत्क्षणात ् ॥
लशिायां ताडयामास तनर्ांगातन लशरस्तथा ॥ ५८ ॥
हा हतोऽस्स्म ववनष्टोऽस्स्म मष्ट
ु स्तेन दरु ात्मना ॥
ककं करोलम क्व गच्छालम कथं तं वीक्षयाम्यहम ्॥ ५९ ॥
ततस्तु पदवीं वीक्ष्य तस्य तां चलितो ध्रव
ु म् ॥
वर्द्
ृ भावात्पररश्रांतो वावत्ृ य स मिं गतः ॥ ६.२७४.६० ॥
दःु शीिोऽवप समादाय मात्रां स्थानांतरं गतः ॥
ततस्तेन सव
ु णेन व्यवहारान्करोतत सः ॥ ६१ ॥
ततो गह
ृ स्थतां प्राप्तः कृतदारपररग्रहः ॥
वर्द्
ृ भावं समापन्नः संतानेन वववस्र्जतः ॥ ६२ ॥
कस्यचचत्त्वथ कािस्य तीथजयात्रापरायणः ॥
भायजया सटहतो ववप्रश्चमत्कारपरु ं गतः ॥ ६३ ॥
स्नात्वा तीथेषु सवेषु दे वतायतनेषु च ॥
भ्ममाणेन संदृष्टो दव
ु ाजसा नाम सन्मतु नः ॥ ६४ ॥
तनर्दे वस्य सिक्त्या नत्ृ यगीतपरायणः ॥
तं च दृष्ट्वा नमस्कृत्य वाक्यमेतदव
ु ाच सः ॥ ६५ ॥

onlinesanskritbooks.com
केनैतत्स्थावपतं लिंगं तनमजिं शंकरोिवम ् ॥
ककं त्वं नत्ृ यलस गीतं च परु ोऽस्य प्रकरोवष च ॥
मन
ु ीनां यज्
ु यते नैव यदे तत्तव चेवष्टतम ्॥६६॥
॥ दव
ु ाजसा उवाच ॥ ॥
मयैतत्स्थावपतं लिंगं दे वदे वस्य शलू िनः॥
नत्ृ यगीतवप्रयो यस्मािेवदे वो महे श्वरः ॥ ६७ ॥
न मेऽस्स्त ववभवः कस्श्चद्येन भोगं करोम्यहम ्॥६८॥
एतस्स्मन्नंतरे प्राप्तस्श्चभजटिनाजम योगववत ् ॥
तेन पष्ट
ृ ः स दव
ु ाजसा वेदांततकलमदं वचः ॥६९॥
असय
ू ाज नाम ते िोका अंधेन तमसा वत
ृ ाः ॥
तांस्ते प्रेत्याऽलभगच्छं तत ये केचात्महनो र्नाः ॥ ॥ ६.२७४.७० ॥
उपववश्य ततस्तेन तस्य दत्तस्तु तनणजयः ॥
दःु शीिेनावप तत्सवज ववज्ञातं तस्य संस्तुतम ् ॥ ७१ ॥
ततो ववशेषतो र्ाता भक्तक्तस्तस्य हरं प्रतत ॥
तं प्रणम्य ततश्चोच्चैवाजक्यमेतदव
ु ाच ह ॥ ७२ ॥
भगवन ् ब्राह्मणोऽस्मीतत र्ात्या चैव न कमजणा ॥
न कस्यचचन्मया दत्तं कदाचचन्नैव भोर्नम ् ॥
केविं दे वववप्राणां वंचतयत्वा धनं हृतम ् ॥
व्यसनेनालभभत
ू ेन द्यत
ू वेश्योिवेन च ॥ ७४ ॥
तथा च ब्राह्मणेनावप मया शैवो गरु
ु ः कृतः ॥
वंचचतश्च तथानेकैश्चािुलभववजहृतं धनम ् ॥ ७५ ॥
तस्य सक्तं धनं भय
ू ः साधम
ु ागेण चाहृतम ् ॥
स चावप च गुरुमजह्यं परिोकलमहागतः ॥ ॥ ७६ ॥
पश्चात्तापेन तेनव
ै प्रदह्यालम टदवातनशम ् ॥
परु श्चरणदानेन तत्प्रसादं कुरुष्व मे ॥ ७७ ॥
अस्स्त मे ववपि
ु ं ववत्तं न संतानं मन
ु ीश्वर ॥
तन्मे वद मन
ु े श्रेयस्तटद्वत्तस्य यथा भवेत ् ॥

onlinesanskritbooks.com
इह िोके परे चैव येन सवं करोम्यहम ् ॥ ७८ ॥
॥ दव
ु ाजसा उवाच ॥ ॥
कृत्वा पापसहस्राणण पश्चार्द्मजपरो भवेत ् ॥
यः पम
ु ान्सोऽततकृच्रे ण तरे त्संसारसागरम ् ॥ ७९ ॥
टदनेनावप गुरुयोऽसौ त्वया शैवो ववतनलमजतः ।
अधमेणावप संर्ातः स गुरुस्तेन संशयः ॥ ६.२७४.८० ॥
ब्राह्मणो ब्रह्मचारी स्याद्वग्रहस्थस्तदनंतरम ् ॥
वानप्रस्थो यततश्चैव ततश्चैव कुिीचरः ॥ ८१ ॥
बहूदकस्ततो हं सः परमश्च ततो भवेत ् ॥
ततश्च मक्तु क्तमायातत मागजमेनं समाचश्रतः ॥ ८२ ॥
त्वया पन
ु ः कुमागेण यद्वडतं ब्राह्मणेन च [।
शैवमागं समास्थाय तन्महापातकं कृतम ् ॥ ८३ ॥
॥ दःु शीि उवाच ॥ ॥
सवेष्वेव टह वेदेषु रुद्रः संकीत्यजते प्रभःु ॥
तस्त्कं दोषस्त्वया प्रोक्तस्तस्य दीक्षासमि
ु वः ॥ ८४ ॥
॥ दव
ु ाजसा उवाच ॥ ॥
सत्यमेतत्त्वया ख्यातं वेदे रुद्रः प्रकीततजतः ॥
बहुधा वासद ु े वोऽवप ब्रह्मा चैव ववशेषतः ॥ ८५ ॥
परं ववप्रस्य या दीक्षा डतबंधसमि ु वा ॥
गायत्री परमा र्ाप्ये गरु
ु डजतपरो टह सः ॥
वैष्णवीं चाथ शैवीं च योऽन्यां दीक्षां समाचरे त ् ॥ ८६ ॥
ब्राह्मणो न भवेत्सोऽत्र यद्यवप स्यात्षडंगववत ् ॥
अपरं लिंगभेदस्ते संर्ातः कपिाटदषु ॥ ८७ ॥
डतत्यागान्न संदेहस्तत्र ते नास्स्त ककंचन ॥
प्रायस्श्चत्तं मया सम्यक्स्मतृ तमागेण चचंतततम ्॥ ८८ ॥
॥ दःु शीि उवाच ॥ ॥
सतां सप्तपदीं मैत्रीं प्रवदं तत मनीवषणः ॥

onlinesanskritbooks.com
लमत्रतां तु परु स्कृत्य ककंचचद्वक्ष्यालम तच्छृणु ॥ ८९ ॥
अस्स्त मे ववपि
ु ं ववत्तं यटद तेन प्रलसद्वध्यतत ॥
तद्वदस्व महाभाग येन सवं करोम्यहम ् ॥ ॥ ६.२७४.९० ॥
॥ दव
ु ाजसा उवाच ॥ ॥
एक एव ह्यप
ु ायोऽस्स्त तव पातकनाशने ॥
तं चेत्करोवष मे वाक्याटद्वशर्द्
ु ः संभववष्यलस ॥ ९१ ॥
तपः कृते प्रशंसंतत त्रेतायां ज्ञानमेव च ॥
द्वापरे तीथजयात्रां च दानमेव किौ यग
ु े ॥ ९२ ॥
सांप्रतं कलिकािोऽयं वतजते दारुणाकृततः ॥
तस्मात्कृष्णास्र्नं दे टह सवजपापववशर्द्
ु ये ॥ ९३ ॥
तथा च ते घण
ृ ाऽप्यस्स्त गरु
ु ववत्तसमि
ु वा ॥
तदथं कुरु तन्नाम्ना शंकरस्य तनवेशनम ्॥ ९४ ॥
येन तस्मादवप त्वं टह आनण्ृ यं यालस तत्क्षणात ् ॥
अन्यत्रावप च तटद्वत्तं यस्त्कंचचच्च प्रपद्यते ॥ ९५ ॥
ब्राह्मणेभ्यो ववलशष्टेभ्यो तनत्यं दे टह समाटहतः ॥
ततिपात्रं सदा दे टह सटहरण्यं ववशेषतः ॥ ९६ ॥
येन ते सकिं पापं दे हान्नाशं प्रगच्छतत ॥
अपरं चैत्रमासेऽहं सदाऽऽगच्छालम भक्तक्ततः ॥ ९७ ॥
क्पग्रामात्सद
ु रू ाच्च प्रासादे ऽत्र स्वयं कृते ॥
पन
ु याजलम च तत्रैव डतमेतवर्द् मे स्स्थतम ् ॥ ९८ ॥
तस्मास्च्चंत्यस्त्वया ह्येष प्रासादो यो मया कृतः ॥
चचंतनीयं सदै वेह स्नानाटदलभरनेकशः ॥ ९९ ॥
॥ दःु शीि उवाच ॥ ॥
कररष्यालम वचस्तेऽहं यथा वदलस सन्मन
ु े ॥ ६.२७४.१०० ॥ ॥ ॥
॥ दव
ु ाजसा उवाच ॥ ॥
सवजपापववशद्व
ु ध्यथं दत्ते कृष्णास्र्ने टद्वर्ः ॥
प्रयच्छ ततिपात्राणण गप्त
ु पापस्य शर्द्
ु ये ॥ १०१ ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
तस्य तद्वचनं श्रत्ु वा दत्तं तेन महात्मना ॥
ततः कृष्णास्र्नं भक्त्या ब्राह्मणायाटहताननये ॥ १०२ ॥
दव
ु ाजससः समादे शाद्यथोक्तववचधना टद्वर्ाः ।
यच्छतस्स्तिपात्राणण तस्य तनत्यं प्रभक्तक्ततः ॥ १०३ ॥
गतपापस्य दीक्षां च ददौ तनवाजणसंभवाम ् ॥
तथासौ गतपापस्य दीक्षां दत्त्वा यथाववचध ॥ १०४ ॥
ततः प्रोवाच मधरु ं दे टह मे गुरुदक्षक्षणाम ् ॥ १०५ ॥
॥ दःु शीि उवाच ॥ ॥
याचस्व त्वं प्रभो शीघ्रं यां ते यच्छालम दक्षक्षणाम ् ॥
तां प्रदास्यालम चेच्छक्तक्तववजत्तशा्यवववस्र्जताम ्॥ १०६ ॥
॥ दव
ु ाजसा उवाच ॥ ॥
क्पग्रामं गलमष्यालम सांप्रतं वतजते कलिः ॥
नाहमत्रागलमष्यालम यावन्नैव कृतं भवेत ् ॥ १०७ ॥
अधजतनष्पाटदतो ह्येष प्रासादो यो मया कृतः ॥
पररपतू तं त्वया नेय एषा मे गुरुदक्षक्षणा ॥ १०८ ॥
नत्ृ यगीताटदकं यच्च तथा कायं स्वशक्तक्ततः ॥
परु तोऽस्य बलिदे यस्तथान्यत्कुसम
ु ाटदकम ् ॥ १०९ ॥
एवमक्
ु त्वा गतः सोऽथ क्पग्रामं मन
ु ीश्वरः ॥
दःु शीिोऽवप तथा चक्रे यत्तेन समद
ु ाहृतम ् ॥ ६.२७४.११० ॥
॥ सत
ू उवाच ॥ ॥
एवं तस्य प्रभक्तस्य तत्कायाजणण प्रकुवजतः ॥
तन्नाम्ना कीत्यजते सोऽथ दःु शीि इतत संक्षज्ञतः ॥ १११ ॥
चैत्रमासे च यो तनत्यं तं च दे वं प्रपश्यतत ॥
क्षणं कृत्वा स पापेन वावषजकेण प्रमच्
ु यते ॥ ११२ ॥
यः पन
ु ः स्नपनं तस्य सवं चैव करोतत च ॥
बत्रंशद्वषोिवं पापं तस्य गात्रात्प्रणश्यतत ॥ ११३ ॥

onlinesanskritbooks.com
यः पन
ु नत्जृ यगीताद्यं कुरुते च तदग्रतः ॥
आर्न्ममरणात्पापात्सोऽवप मक्तु क्तमवाप्नय
ु ात ् ॥११४ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये दव
ु ाजसःस्थावपत
लशवलिंगस्य दःु शीिेश्वरसंज्ञाप्रातप्तकारणवत्त
ृ ान्तवणजनं नाम चतुःसप्तत्यत्त
ु र
टद्वशततमोऽध्यायः ॥ २७४ ॥ ॥ छ ॥
॥ सत
ू उवाच ॥ ॥
दःु शीिोऽवप च तत्कृत्वा गुरोनाजम्ना लशवाियम ् ॥
तनम्बेश्वर इतत ख्यातं दक्षक्षणां टदशमाचश्रतम ् ॥ १ ॥
चकार परया भक्त्या तत्पादाब्र्मनस्
ु मरन ् ॥
तथा तस्य तु भायाज या नाम्ना शाकंभरी स्मत
ृ ा ॥ २ ॥
स्वनामांका तत्र दग
ु ाज तथा संस्थावपता तया ॥
ततस्तु तर्द्नं ताभ्यां ककचचच्छे षं व्यवस्स्थतम ् ॥ ३ ॥
पर्
ू ाथं दे वताभ्यां च ब्राह्मणेभ्यः समवपजतम ् ॥
लभक्षाभर्
ु ौ ततो र्ातौ दम्पती तौ ततः परम ् ॥ ४ ॥
कस्यचचत्त्वथ कािस्य दःु शीिो तनधनं गतः ॥ ५ ॥
शाकंभयजवप तत्कायं गह
ृ ीत्वा हव्यवाहनम ् ॥
प्रववष्टा नप
ृ शादज ि
ू तनववजक्पेन चेतसा ॥ ६ ॥
ततो ववमानमारुह्य वराप्सरःसस
ु वे वतम ् ॥
गतौ तौ द्वाववप स्वगं संप्रहृष्टतनरु
ू हौ ॥ ७ ॥
एतं दःु शीिर्ं यस्तु पिे दाख्यानमत्त
ु मम ् ॥
स सवपमच्
ुज यते पापैरज्ञानववटहतैनप
जृ ॥ ८ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये तनम्बेश्वरशाकंभयत्ुज पवत्तमाहात्म्यवणजनं नाम
पञ्चसप्तत्यत्त
ु रटद्वशततमोियायः ॥ २७५ ॥
॥ अ ॥ ॥
॥ सत
ू उवाच ॥ ॥

onlinesanskritbooks.com
तथान्येऽवप वसन्तीह रुद्रा एकादशैव तु ॥
सञ्र्ाता ब्राह्मणश्रेष्ठा मन
ु ीनां टहतकाम्यया ॥ १ ॥
यैदृजष्टःै पस्ू र्तै वाजवप स्तत
ु ैवाजथ नमस्कृतैः ॥
ववपाप्मा र्ायते मत्यजः सवजदोषवववस्र्जतः ॥ २ ॥
॥ ऋषय ऊचःु ॥ ॥
एक एव श्रत
ु ो रुद्रो न टद्वतीयः कथंचन ॥
गौरी भायाजवप्रया यस्य स्कन्दः पत्र
ु ः प्रकीततजतः ॥ ३ ॥
तेनक
ै ं ववद्महे रुद्रं नान्यमीशं कथंचन ॥
तस्माद्वब्रटू ह महाभाग सवाजनेता न्सवु वस्तरात ् ॥ ४ ॥
॥ सत
ू उवाच ॥ ॥
सत्यमेतन्महाभागा यिवतिरुदाहृतम ् ॥
एक एव स्स्थतो रुद्रो न टद्वतीयः कथंचन ॥ ५ ॥
परं यथा च सञ्र्ाता रुद्रा एकादशात्र भोः ॥
तथाहं कीतजतयष्यालम शण
ृ ुध्वं सस
ु माटहताः ॥ ६ ॥
वाराणस्यां परु ा संस्था मन
ु यः शंलसतडताः ॥
हािकेश्वरदे वस्य दशजनाथं समत्ु सक
ु ाः ॥ ७ ॥
प्रस्स्थताः समयं कृत्वा स्पधजमानाः परस्परम ् ॥
अहं पव
ू म
ज हं पव
ू ं वीक्षतयष्यालम तं ववभम
ु ्॥ ८ ॥
सवेषामग्रतो भत्ू वा पातािे हािकेश्वरम ् ॥
यश्चादौ तत्र गत्वा च नेक्षतयष्यतत तं हरम ् ॥
सवेषां श्रमर्ं पापं तस्यैकस्य भववष्यतत ॥ ९ ॥
एवमक्
ु त्वा ततः सवे वाराणस्यां ततः परम ् ॥
प्रस्स्थता धावमानाश्च वेगेन महता ततः ॥ ६.२७६.१० ॥
एतस्स्मन्नन्तरे दे वो हािकेश्वरसंक्षज्ञतः ॥
ज्ञात्वा तेषामलभप्रायं लमथः स्पर्द्ाजसमि
ु वम ् ॥
आत्मनो दशजनाथाजय बहुभक्तक्तपरु स्कृतम ् ॥ ११ ॥
िघनु ा रक्ष्यमाणेन सवेषां च महात्मनाम ् ॥

onlinesanskritbooks.com
नागरं ध्रण
े तनष्क्रम्य पातािाच्चैव तत्क्षणात ् ॥ १२ ॥
एकादशप्रकारं स कृत्वा रूपं मनोहरम ् ॥
बत्रशि
ू भस्ृ त्त्रनेत्रं च कपदे न ववभवू षतम ् ॥ १३ ॥
शलशखंडधरं चैव रुण्डमािाप्रधारकम ् ॥
समं चैव स्स्थतस्तेषां दशजने शंकरः प्रभःु ॥ १८३ ॥
ततस्ते वै समािोक्य परु स्थं वष
ृ भध्वर्म ् ॥
र्ानभ्
ु यां धरणीं गत्वा स्तुततं चक्रुस्ततस्ततः ॥ १५ ॥
एको र्ानातत दे वोऽयं मम संदशजनं गतः ॥
दे वदे वो महादे वः प्रथमं भक्तवत्सिः ॥ १६ ॥
अन्यो र्ानातत मे पव
ू ं र्ातस्ते तापसोत्तमः ॥
स्ततु तं चक्रुश्च ववप्रें द्रा र्ानभ्
ु यामवतनं गताः ॥१७॥ ॥
॥ तापसा ऊचःु ॥ ॥
नमो दे वाचधदे वाय सवजदेवमयाय च ॥
नमः शांताय सक्ष्
ू माय नमश्चांधकभेटदने ॥ १८ ॥
नमोऽस्तु सवजरुद्रे भ्यो ये टदवं संचश्रताः सदा ॥
र्ीवापयंतत र्गतीं वायलु भश्च पथ
ृ स्नवधैः ॥ १९ ॥
नमोऽस्तु सवजरुद्रे भ्यो ये स्स्थता वारुणीं टदशम ् ॥
रक्षंतत सवजिोकांश्च वपशाचानां दरु ात्मनाम ् ॥ ६.२७६.२० ॥
नमोऽस्तु सवजरुद्रे भ्यो टदशमध्
ू वं समाचश्रताः ॥
रक्षंतत सकिां्िोकान्भत
ू ानां र्ंभकाियात ् ॥ २१ ॥
नमोऽस्तु सवजरुद्रे भ्यो येऽध ऊध्वं समाचश्रताः ॥
रक्षंतत सकिां्िोकान्कूष्मांडानां भयात्सदा ॥ २२ ॥
असंख्याताः सहस्राणण ये रुद्रा भलू ममाचश्रताः ॥
नमस्तेभ्योऽवप सवेभ्यस्तेषां रक्षंतत ये रुर्ः ॥ २३ ॥
एवं स्तुतास्तु ते रुद्रा एकादशतपस्स्वलभः ॥
एकादशावप तान्प्रोचभ
ु क्तज क्तनिांस्तत
ु ाप सान ् ॥ २४ ॥
॥ रुद्रा ऊचःु ॥ ॥

onlinesanskritbooks.com
एकादशप्रकारोऽहं तुष्टो वस्तापसोत्तमाः ॥
बहुभक्त्यततरे केण वडयतां च यथेस्प्सतम ् ॥२५॥
॥ तापसा ऊचःु ॥ ॥
यटद तष्ट
ु ोलस नो दे व यटद यच्छलस वांतछतम ् ॥
एकादशप्रकारै स्तु सदा स्थेयलमहै व तु ॥ २६ ॥
हािकेश्वरर्े क्षेत्रे सवजतीथजमये शभ
ु े ॥
आराधनं प्रकुवाजणा वसामो येन वै वयम ् ॥ २७ ॥
॥ श्रीभगवानव
ु ाच ॥ ॥
एकादशप्रकारा या मत
ू य
ज ो तनलमजता मया ॥
एतालभरे व सवाजलभः स्थास्याम्यत्र सदै व टह ॥ २८ ॥
आद्या तु मम या मतू तजः सा कैिासं समाचश्रता ॥
संततष्ठतत सदै वात्र कैिासे पवजतोत्तमे ॥ २९ ॥
एतास्तु मत
ू य
ज ोऽस्माकं स्थास्यंत्यत्रैव सवजदा ॥
सवेषामेव िोकानां टहताय टद्वर्सत्तमाः ॥ ६.२७६.३० ॥
नामलभश्च क्रमेणैव यष्ु मदीयैः स्वयं टद्वर्ाः ॥
ववश्वालमत्रह्रदे स्नात्वा एता मत
ू ीमजमात्र वै ॥
पर्
ू तयष्यंतत ये मत्याजस्ते यास्यंतत परां गततम ् ॥ ३१ ॥
ककं वाचा बहुनोक्तेन भूयोभय
ू ो टद्वर्ोत्तमाः ॥
या तासां कक्रयते पर्
ू ा एकादशगण ु ा भवेत ् ॥ ३२ ॥
एवमक्
ु त्वा बत्रनेत्रस्तु तत्रैवादशजनं गतः ॥
तेऽवप तत्राश्रमं कृत्वा श्रर्द्या परया यत
ु ाः ॥
मत
ू ीश्च ताः समाराध्य संप्राप्ताः परमं पदम ् ॥ ३३ ॥
अन्योऽवप यः पम
ु ांस्ताश्च आराधयतत श्रर्द्या ॥
स यातत परमं स्थानं यत्र दे वो महे श्वरः ॥ ३४ ॥
ततः प्रभतृ त ते र्ाता रुद्रा एकादशैव तु ॥
संख्यया दे वदे वस्य महे श्वरवपध
ु रज ाः ॥ ३५ ॥
तेर्ोत्तमास्ते संयक्त
ु ा स्िनेत्राः शि
ू पाणयः ॥

onlinesanskritbooks.com
एतद्वः सवजमाख्यातं यत्पष्ट
ृ ोऽस्स्म टद्वर्ोत्तमाः ॥ ३६ ॥
एकादशप्रकारस्तु यथा र्ातो महे श्वरः ॥
चैत्रे मालस लसते पक्षे चतद
ु ज श्यां टदने स्स्थते ॥ ३७ ॥
यस्तान्पर्
ू यते भक्त्या स यातत परमां गततम ् ॥
अधनो धनमाप्नोतत ह्यपत्र
ु ः पत्र
ु वान्भ वेत ् ॥ ३८ ॥
सरोगो रोगमक्त
ु स्तु पराभत
ू ो ररपक्ष
ु यम ् ॥
तत्समाराधनादे व कामानंत्यमवाप्नय
ु ात ् ॥ ३९ ॥
यः पन
ु ः लशवदी क्षाढ्यो भस्मस्नानपरायणः ॥
तत्समाराधनं कुयाजच्छृणु तस्यावप यत्फिम ् ॥ ६.२७६.४० ॥
यदन्यः प्राप्नय
ु ान्मत्यजस्तत्पर्
ू ासंभवं फिम ् ॥
षडक्षरे ण मंत्रण
े पष्ु पेणक
ै े न तत्फिम ् ॥ ४१ ॥
लशवदीक्षाधरो यस्तु शतघ्नं िभते फिम ् ॥
तस्माच्छतघ्नमाप्नोतत शैवात्पाशप
ु तश्च यः ॥
तस्मात्कािमख
ु ो यश्च महाडतधरश्च यः ॥ ४२ ॥
मत
ू ीयाजस्ताश्च ये भक्त्या ववनताः पर्
ू यंतत च ॥
सवेषामेव तेषां तु फिं शतगुणं भवेत ् ॥ ४३ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्य एकादशरुद्रोत्पवत्त वणजनं नाम षट्सप्तत्यत्त
ु रटद्वशततमोऽध्यायः ॥
२७६ ॥ ॥ छ ॥
॥ ऋषय ऊचःु ॥ ॥
कक नामानो टद्वर्ास्ते च वाराणस्याः समागताः॥
एकादशप्रकारोऽसौ येषां रुद्रः प्रभक्तक्ततः ॥
तत्संज्ञाश्च समाचक्ष्व ववस्तरे ण महामन
ु े ॥ १ ॥
॥ सत
ू उवाच ॥ ॥
एकस्तेषां मग
ृ व्याधो ववख्यातो भव
ु नत्रये ॥
टद्वतीयः सवजसंज्ञश्च तनंटदतश्च तत
ृ ीयकः॥ २ ॥
महायशाश्चतथ
ु स्
ज तु कथयते मतु नसत्तमाः ॥

onlinesanskritbooks.com
अर्ैकपाद इत्यक्त
ु ः पंचमो मतु न सत्तमाः ॥ ३ ॥
अटहबध्
ुज न्यस्तथा षष्ठः वपनाकी सप्तमस्तथा ॥
परं तपस्तथान्यस्तु दहनो नवमस्तथा ॥ ४ ॥
ईश्वरो दशमः प्रोक्तः कपािी चांतत मस्तथा ॥
तेषामेतातन नामातन स्स्थतान्येव टह यातन च ॥
रुद्राणामवप तान्येव ववटहतातन हरे ण तु ॥ ५ ॥
॥ ऋषय ऊचःु ॥ ॥
कातन दानातन शस्यातन तदथं वद नो द्रत
ु म् ॥
र्पश्चैव परु ा प्रोक्तस्त्वया कायो यथैव च ॥ ६ ॥
॥ सत
ू उवाच ॥ ॥
तदटु िश्य प्रदातव्यमेकैकस्य पथ
ृ क्पथ
ृ क् ॥
प्रत्यक्षाश्च महाभाग दातव्या धेनवः क्रमात ् ॥ ७ ॥
मग
ृ व्याधाय प्रत्यक्षा गौदे या च गुडोिवा ॥
कपालिने प्रदातव्या नवनीतसमि
ु वा ॥ ८ ॥
अर्पादाय चाज्योत्था अटहबध्
ुज न्याय हे मर्ा ॥
वपनाककने प्रदातव्या धेनि
ु व
ज णसम्भवा ॥ ९ ॥
परं तपाय ववप्रेन्द्रास्तथैव रसस म्भवा ॥
अन्नर्ा दहनायोक्ता ईश्वराय र्िोिवा ॥ ६.२७७.१० ॥
एता ददातत यो ववप्रा एतेषां च महात्मनाम ् ॥
चक्रवती भवेन्नन
ू मेतदाह वपतामहः ॥॥ ॥ ११ ॥
अन्यत्रावप प्रदत्ताश्च ककं पन
ु भजवसंतनधौ ॥
तस्मात्सवजप्रयत्नेन एता दे याः प्रयत्नतः ॥ १२ ॥
धेनवो यो न शक्तः स्यादे का दे या प्रयत्नतः ॥
सवेषामेव रुद्राणां भतय
ज ृ ज्ञवचो यथा ॥ १३ ॥
इतत श्रीस्कान्दे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
हािकेश्वरक्षेत्रमाहात्म्ये एकादशरुद्रसमीपे दानमाहात्म्यवणजनं नाम
सप्तसप्तत्यत्त
ु रटद्वशततमोऽध्यायः ॥ २७७ ॥ ॥ ध ॥

onlinesanskritbooks.com
॥ सत
ू उवाच ॥ ॥
ये चान्ये भास्करा स्तत्र संतत ब्राह्मणसत्तमाः ॥
हािकेश्वरर्े क्षेत्रे याज्ञव्क्यप्रततवष्ठताः ॥ १ ॥
यस्तान्पर्
ू यते भक्त्या हृटद कृत्वाऽलभवांतछतान ् ॥
सप्तम्यां चैव सप्तम्यां िभते नात्र संशयः ॥ २ ॥
॥ ऋषय उचःु ॥ ॥
एक एव स्स्थतः सय
ू ो दृश्यते च नभस्तिे ॥
तत्कथं द्वादशैते च तत्र क्षेत्रे प्रततवष्ठताः ॥
कस्स्मन्कािे तथा कृत्ये ककमथं सत
ू नन्दन ॥ ३ ॥
॥ सत
ू उवाच ॥ ॥
आसीत्पव
ू ं कृततनाजम शन
ु ःशेपसमि
ु वः ॥ ॥ ४ ॥
तस्य पत्र
ु ः शन
ु ः पत्र
ु ो बभव
ू मतु नसत्तमः ॥
चारायणः सत
ु स्तस्य वभव
ू मतु नसत्तमः ॥ ५ ॥
कस्यचचत्त्वथ कािस्य ब्रह्मा िोक वपतामहः ॥
साववत्रीशापतनदज नधो ह्यवतीणो धरातिे ॥ ६ ॥
गायत्री च यदा ववप्रास्तेनोढा यज्ञकमजणण ॥
प्रास्क्स्थतां च पररत्यज्य सवजदेवसमागमे ॥
कािात्ययो भवेन्नैव साववत्र्यागमने स्स्थरे ॥ ७ ॥
ततस्तस्य समादे शाद्गायत्री गोपकन्यका ॥
शक्रेण च समानीता टदव्यिक्षणिक्षक्षता ॥ ८ ॥
गोपकन्यां च तां ज्ञात्वा गोश्च वक्त्रेण पद्मर्ः ॥
प्रवेश्याकषजयामास गुह्येन च ततः परम ् ॥ ९ ॥
ब्राह्मणानां गवां चैव कुिमेकं टद्वधा स्स्थतम ् ॥
एकत्र मन्त्रास्स्तष्ठंतत हववरे कत्र संस्स्थतम ् ॥ ६.२७८.१० ॥
तेन तां ब्राह्मणीं कृत्वा पश्चात्तस्याः पररग्रहम ् ॥
गह्य
ृ ोक्तववचधना चक्रे परु ःस्थोऽवप वपतामहः ॥११॥
पत्नीशािोपववष्टायां ततस्तस्यां टद्वर्ोत्तमाः ॥

onlinesanskritbooks.com
साववत्री समनप्र
ु ाप्ता दे वपत्नीलभरावत
ृ ा ॥ १२ ॥
ततस्तां सा समािोक्य रशनासमिंकृताम ् ॥
दौभाजनयदःु खमापन्ना शशाप च ववचधं ततः ॥ १३ ॥
॥ साववत्र्यव
ु ाच ॥ ॥
यस्मात्त्वया पररत्यक्ता तनदोषाहं वपतामह ॥
वपतामहोऽलस मे नन
ू मद्यप्रभतृ त संगमे ॥ १४ ॥
मनष्ु याणां भवेत्कृत्यमन्यनारीपररग्रहः ॥
एतत्त्वया कृतं यस्मान्मा नष
ु स्त्वं भववष्यलस ॥ १५ ॥
कामातजश्च ववशेषण
े मम वाक्यादसंशयम ्॥ १६ ॥
एवमक्
ु त्वा तु साववत्री त्यक्त्वा तं यज्ञमंडपम ् ॥
चगरे ः लशखरमारूढा तपश्चक्रे महत्ततः ॥ १७ ॥
वपतामहोऽवप तच्छापाच्चारायणतनवेशने ।
अवतीणो धरापष्ठ
ृ े कािेन महता ततः ॥ १८ ॥
स यदा यौवनं भेर्े मानष
ु ं च परु ा स्स्थतः ।।
तथातथा च तापेन कामोत्थेन प्रपीड्यते ॥ १९ ।
ततोऽसौ वीक्षते नारीं कन्यां वाथ तपस्स्वनीम ् ॥
अववक्पमना भेर्े रूपसौभानयगववजतः ॥ ६.२७८.२० ॥
ततस्तं ब्यसनातं च दृष्ट्वा चारायणो मतु नः ॥
स्वयं तनःसारयामास प्रकोपेन तनर्ाश्रमात ् ॥ २१ ॥
स च वपत्रा पररत्यक्तो भ्ममाणस्ततस्ततः ॥
चमत्कारपरु ं प्राप्तः शाक्यो यत्र ततष्ठतत ॥ २२ ॥
नाम्ना ब्राह्मणशादज ि
ू ो नागरो वेदपारगः ॥
वत
ृ ः लशष्य सहस्रेण वेदववद्यां प्रचारयन ्॥ २३ ॥
अथ तं स प्रणम्योच्चैः लशष्यत्वं समप
ु ागतः ॥
वेदाध्ययनसंपन्नो बभूवाथ चचरादवप ॥ २४ ॥
एतस्स्मन्नेव कािे नु आनताजचधपततः स्वयम ् ॥
आगतस्स्तष्ठते यत्र र्िशायी हररः स्वयम ् ॥ २५ ॥

onlinesanskritbooks.com
चातुमाजस्यडतं तेन गह
ृ ीतं तत्परु स्तदा ॥
प्राचथजतस्तु ततो ववप्राः शाक्यस्तैन भभ
ू र्
ु ा ॥ २६ ॥
शांततकं पौवष्टकं तनत्यं त्वया कायं ममािये ॥
याववत्तष्ठाम्यहं चात्र प्रसादः कक्रयतालमतत ॥ २७ ॥
बाढलमत्येव स प्रोक्त्वा दाक्षक्षण्येन टद्वर्ोत्तमाः ॥
एकैकं प्रेषयामास स्वलशष्यं तस्य मंटदरे ॥ २८ ॥
स शांततकं ववधायाथ दत्त्वाशीः पाचथजवस्य च ॥
संप्राप्य दक्षक्षणां तस्मात्पन
ु रे तत च तं टद्वर्म ् ॥ २९॥
शाक्याय च तां दत्त्वा दक्षक्षणां तनर्मंटदरे ॥
र्गाम तनत्यमेवं टह व्यवहारो व्यवस्स्थतः ॥ ६.२७८.३० ॥
अन्यस्स्मन्नहतन प्राप्ते शाक्येन ववसस्र्जतः ॥
शांत्यथं याज्ञव्क्यस्तु पाचथजवस्यतनवेशनम ् ॥ ३१ ॥
तस्य भप
ू स्य रूपाढया मंथरास्स्त वविालसनी ॥
रात्रौ च कालमता तेन कामाढयेन सक
ु ालमनी ॥ ३२ ॥
भावैवाजत्स्यायनप्रोक्तैः समालिंगनपव
ू क
ज ैः ॥
स तया ववववधैः कृत्तो मयरू पदकाटदलभः ॥
शरीरे चाधरे चैव तथा मणणप्रवािकैः ॥ ३३ ॥
संप्राप्तोऽध्ययनाथाजय यावच्छाक्यसस्न्नधौ ॥
तावत्संप्रेवषतस्तेन शांत्यथं भप
ू मंटदरे ॥ ३४ ॥
सोऽवप संप्रेवषतस्तेन गत्वा तं पाचथजवाियम ् ॥
शांततकं च ततश्चक्रे यथोक्तववचधना टद्वर्ाः ॥ ३५ ॥
शांततकस्यावसाने तु प्रगह्य
ृ किशोदकम ् ॥
पंचांगःै कस््पतं रुद्रै ः स्वयमेवालभमंबत्रतैः ॥ ३६ ॥
साक्षतं सम
ु नोयक्त
ु ं समादाय गतस्ततः ॥
संततष्ठते नप
ृ ो यत्र आनतो त्रतसंयत
ु ः ॥ ३७ ॥
द्यामािेखीतत मंत्रं स प्रोच्चायज ववचधपव
ू क
ज म् ॥
छं दवषजसटहतं चैव यावस्त्क्षपतत मस्तके ॥

onlinesanskritbooks.com
तावस्न्नरीक्षक्षतस्तेन नखिेखाववकततजतः ॥ ३८ ॥
खंक्तडतेनाधरे णैव ततोऽभि
ू ुमन
ज ा नप
ृ ः ॥ ३९ ॥
वविप्रायं तु तं दृष्ट्वा मलिनांबरधाररणम ्॥
तं प्रोवाच ववहस्योच्चै दे टह ववप्राऽक्षताञ्र्िम ् ॥ ६.२७८.४० ॥
मंदरु ायां स्स्थतं यच्च काष्ठमेतत्प्रदृश्यते ॥
याज्ञव्क्यस्ततो दृष्ट्वा सकोपस्तमप
ु ाद्रवत ् ॥ ४१ ॥
क्षक्षप्त्वा तत्र र्िं ववप्राः साक्षतं गह
ृ मागमत ् ॥
अगह्य
ृ दक्षक्षणां तस्य पाचथजवस्य यथास्स्थताम ् ॥ ४२ ॥
एतस्स्मन्नंतरे तस्य धवकाष्ठस्य सवजतः ॥
तनष्क्रांता ववववधाः शाखाः प्िवैः समिंकृताः ॥ ४३ ॥
तिृष्ट्वा ववस्स्मतः सोऽथ आनताजचधपततनप
जृ ः ॥
पश्चात्तापं परं चक्रे चधङ्मयैवमनवु ष्ठतम ् ॥ ४४ ॥
स नन
ू ं ववबध
ु ः कोऽवप ववप्ररूपेण संगतः ॥
येनेदृशः प्रभावोऽयं तस्य मंत्रस्य संस्स्थतः ॥ ४५ ॥
यद्यहं प्रततगह्ण
ृ ालम तस्य मन्त्रोटदतं र्िम ् ॥
र्रामरणहीनस्तु तिवालभ न संशयः ॥ ४६ ॥
एवं चचंतयतस्तस्य तटिनं ववस्स्मतस्य च ॥
पाचथजवस्य टद्वर्श्रेष्ठा र्ातं वषजशतोपमम ् ॥ ४७ ॥
टदवसे तु समाक्रांते कथंचचत्तस्य भप
ू तेः [।
ववभावरी क्षयं यातत कथंचचन्नैव शारदी ॥ ४८ ॥
ततः प्रभातसमये समुत्थाय महीपततः ॥
आह्वयामास शाक्यं परु
ु षैराप्तकाररलभः ॥४९॥
ततः प्रोवाच ववनयात्सादरं प्रांर्लिः स्स्थतः ॥
क्ये लशष्यः समायातो यस्त्वदीयो ममांततकम ् ॥ ६.२७८.५० ॥
शांत्यथं प्रेषणीयस्तु सोऽद्यावप च टद्वर्ोत्तम ॥
तस्योपरर परा भक्तक्तमजम र्ाताऽद्य केविम ् ॥ ५१ ॥
स तथेतत प्रततज्ञाय गत्वाऽथ तनर्मस्न्दरम ् ॥

onlinesanskritbooks.com
प्रोवाच याज्ञव्क्यं च शांत्यथं श्लक्ष्णया चगरा ॥ ५८२ ॥
गच्छ वत्स त्वमद्यैव पाचथजवस्य तनवेशनम ् ॥
शांत्यथं तेन भय
ू ोऽवप त्वमेवाशतु नमंबत्रतः ॥ ५३ ॥
॥ याज्ञव्क्य उवाच ॥ ॥
नाहं यास्यालम तर्द्म्ये शांत्यथं टद्वर्पंग
ु व ॥
अनादरे ण दृष्टोऽहं नाशीमे च समाहृता ॥ ५४ ॥
काष्ठोपरर मया दत्ता तस्य वाक्यादसंशयम ् ॥
तस्मात्प्रेषय चान्यं त्वं गुरो लशष्यं ववचक्षणम ् ॥
आनतं रं र्येद्यस्तु वववेकेन समस्न्वतम ् ॥ ५५ ॥
॥ शाक्य उवाच ॥ ॥
रार्ाऽऽदे शः सदा कायजः परु
ु षैदेशवालसलभः ॥
योगक्षेमववधानाय तथा िाभाय केविम ् ॥५६ ॥
प्रततकूिो भवेद्यस्तु पाचथवानां स मन्दधीः ॥
न तस्य र्ायते सौख्यं कथंचचद्वटद्वर्सत्तम ॥ ५७ ॥
ये र्ात्याटद महोत्सेकान्न नरें द्रानप
ु ासते ॥
तेषामामरणं लभक्षा प्रायस्श्चत्तं ववतनलमजतम ् ॥ ५८ ॥
एवं तयोववजवदतोस्तदा वै गुरुलशष्ययोः ॥
भय
ू ोऽवप तत्र संप्राप्ताः परु
ु षाः पाचथजवेररताः ॥ ५९ ॥
प्रोचश्च
ु त्वरया यक्त
ु ाः शाक्यं प्रांर्लिस्स्थताः ॥
लशष्यं तं प्रेषय क्षक्षप्रं रार्ा मागं प्रतीक्षते ॥ ६.२७८.६० ॥
असकृत्प्रोच्यमानोऽवप यदा गच्छतत नैव सः ॥
तदा संप्रेषयामास उिािकमथारुणणम ् ॥ ६१ ॥
लशष्यं ववनयसंपन्नं कृतांर्लिपि
ु ं स्स्थतम ् ॥
गच्छ वत्स समादे शात्सांप्रतं नप
ृ मंटदरम ् ॥ ६२ ॥
शांततकमज ववधायाथ स्वाध्यायं च ततः कुरु ॥ ६३ ॥
स तथेतत प्रततज्ञाय गत्वा तं पाचथजवाियम ् ॥
चकार शांततकं कमज ववचधदृष्टेन कमजणा ॥ ६४ ॥

onlinesanskritbooks.com
ततः किशतोयं स साक्षतं सम
ु नोस्न्वतम ् ॥
गह
ृ ीत्वोपाद्रवत्तत्र यत्र रार्ा व्यवस्स्थतः ॥ ॥ ६५ ॥
॥ रार्ोवाच ॥ ॥
स्वकीयमन्त्रलिंगेन अलभषेकं तु यच्छ भोः ॥
काष्ठस्यास्य यदग्रे ते प्रोस्त्थतं ततष्ठते टद्वर् ॥ ६६ ॥
ततस्तेन शभ
ु ं मंत्रं प्रोच्याभीष्टं र्िं स्वयम ् ॥
अलभवषच्य च तत्काष्ठं ततश्च स्वगह
ृ ं ययौ ॥ ६७ ॥
तावद्रप
ू ं च तत्काष्ठं दृष्ट्वाऽऽनतो महीपततः ॥
ववषादसटहतश्चैव पश्चात्तापसमस्न्वतः ॥ ६८ ॥
भय
ू स्तु प्रेषयामास याज्ञव्क्यकृते तदा ॥
अन्यं दत
ू ं ववदनधं च शाक्यस्य टद्वर्ाश्रयम ्॥ ६९ ॥
वेदना कायसंस्था मे वतजते टद्वर्सत्तम ॥
शांत्यथं प्रेषया क्षक्षप्रं तं लशष्यं पव
ू स
ज ंचचतम ् ॥ ६.२७८.७० ॥
अपमानं कृतं तस्य मया क्ये टद्वर्ोत्तम ॥
तेन मे सहसा व्याचधराशीवाजदमतनच्छतः ॥ ७१ ॥
तस्मात्प्रेषय मे शीघ्रं येन मे स्वस्थता भवेम ् ॥
असकृत्प्रोच्यमानोऽवप यदा नैव स गच्छतत ॥ ७२ ॥
याज्ञव्क्यस्ततः लशष्यमन्यं प्रोवाच सादरम ् ॥
ततस्तं मधकु ं पैनयं प्रेषयामास तद्गहेृ ॥ ॥। ७३ ॥
तेनावप ववटहतं तच्च यथोिािकतनलमजतम ् ॥
आशीवाजदो नप
ृ ोिेशाित्तः काष्ठस्य तस्य च ॥ ७४ ॥
तद्रप
ू मवप तत्काष्ठं दृष्ट्वा भय
ू ोऽवप पाचथजवः ॥
अन्यं संप्रेषयामास याज्ञव्क्यकृते नरम ् ॥ ७९ ॥
असकृत्प्रोच्यमानोऽवप याज्ञव्क्यो डर्ेन्न टह ॥
यदा तदा बहुगुणमन्यं लशष्यं प्रटदष्टवान ्॥ ७६ ॥
प्रचड
ू ं भागवववत्तं च सोऽवप गत्वा यथा परु ा ॥
चकार शांततकं कमज यथा ताभ्यां परु ा कृतम ्॥ ७७ ॥

onlinesanskritbooks.com
ततः शांत्यद
ु कं तस्स्मन्प्राक्षक्षपच्चैव दारुणण ॥
मंत्रवच्च तथाप्येव तद्रप
ू ं च व्यवस्स्थतम ् ॥ ७८ ॥
ततः स्वयं ययौ रार्ा शाक्यस्य तनवेशनम ् ॥
याज्ञव्क्यस्य मन्त्राथं पश्चात्तापसमस्न्वतः ॥ ७९ ॥
प्रणम्य स टद्वर्श्रेष्ठः शाक्यं च टद्वर्ोत्तमम ्॥
शांत्यथं मम हम्ये त्वं क्ये लशष्यं समाटदश ॥
येन मे र्ायते शांततः शरीरस्य टद्वर्ोत्तम ॥ ६.२७८.८० ॥
ततः प्रोवाच शाक्यो याज्ञव्क्यं टद्वर्ोत्तमाः ॥
भय
ू ोऽवप शण्ृ वतस्तस्य आनतजस्य महीपतेः ॥ ८१ ॥
याज्ञव्क्य द्रत
ु ं गच्छ ममादे शान्नप
ृ ाियम ् ॥
राज्ञोस्य रोगनाशाय शांततकं कुरु पत्र
ु क ॥ ॥ ८२ ॥
॥ याज्ञव्क्य उवाच ॥ ॥
नाहं तत्र गलमष्यालम गुरो मैवं ब्रवीटह माम ् ॥
अपमानः कृतोऽनेन गुरो मम महीभर्
ु ा ॥ ८३ ॥
तस्य तद्वचनं श्रत्ु वा स कोपं परमं गतः ॥
अब्रवीित्सजमानस्तु याज्ञव्क्यं ततः परम ् ॥ ८४ ॥
एकमप्यक्षरं यस्तु गुरुः लशष्ये तनवेदयेत ् ॥
पचृ थव्यां नास्स्त तद्वद्रव्यं यित्त्वा चानण
ृ ी भवेत ् ॥ ८५ ॥
यस्मात्त्वं लशष्यतां गत्वा मम वाक्यं करोवष न ॥
तस्मात्त्वां योर्तयष्यालम ब्रह्म शापेन सांप्रतम ् ॥ ८६ ॥
॥ याज्ञव्क्य उवाच ॥ ॥
अन्यायेन टह चेच्छापं गुरो मम प्रदास्यलस ॥
अहमप्येव दास्यालम प्रततशापं तवाधन
ु ा ॥ ८७ ॥
गुरोरप्यवलिप्तस्य कायाजकायजमर्ानतः ॥
उत्पथे वतजमानस्य पररत्यागो ववधीयते ॥ ८८ ॥
तस्मात्त्वं टह मया त्यक्तः सांप्रतं टह न मे गुरुः ॥
अववशषेण लशष्याथं यदादे शं प्रयच्छलस ॥ ८९ ॥

onlinesanskritbooks.com
यावंतस्ते स्स्थताः लशष्यास्तावतिटदज वसैरहम ् ॥
तवादे शं कररष्यालम नोचेद्यास्यालम दरू तः ॥ ६.२७८.९० ॥
॥ शाक्य उवाच ॥ ॥
यटद गच्छलस चान्यत्र तत्त्वं ववद्यां पररत्यर् ॥
यां मया पाटितः पाप डर् पश्चात्कुलशष्य भोः ॥ ९१ ॥
मयालभमंबत्रतं तोयं क्षुररकामण्
ु डसंभवम ् ॥
वपब तस्याः प्रभावेण शीघ्रमेव त्यस्र्ष्यलस ॥
र्िरान्मामकीं ववद्यां त्वयाधीता परु ा तु या ॥९२ ॥
एवमक्
ु त्वा स चामंत्र्य मंत्ररै ाथवजणर्
ै िज म् ॥
पानाय प्रददौ तस्मै वांत्यथं सटद्वर्ोत्तमः ॥ ९३ ॥
याज्ञव्क्योऽवप तत्पीत्वा र्िं तेनालभमंबत्रतम ् ॥
वांततं कृत्वा सहान्नेन तटद्वद्यां तां पररत्यर्त ् ॥ ९४ ॥
ततो मढ
ू त्वमापन्नो ववश्वालमत्रह्रदं शभ
ु म् ॥
गत्वा स्नातो ववधानेन शचु च भत्ूज वा समाटहतः ॥ ९५ ॥
चकार मत
ू ीस्ता भक्त्या रवेद्वाजदशसंख्यया ॥
प्रततष्ठाप्य ततः सवाजः पर्
ू यामास भक्तक्ततः ॥ ९६ ॥
धाता लमत्रोऽयजमा शक्रो वरुणः सांब एव च ॥
भगो वववस्वान्पष
ू ा च सववता दशमस्तथा ॥
एकादशस्तथा त्वष्टा ववष्णद्व
ु ाजदश उच्यते ॥ ९७ ॥
एवं द्वादशधा सय
ू ःज स्थावपतोऽत्र ववपस्श्चता ॥
आराचधतस्ततो तनत्यं गन्धपष्ु पानि
ु ेपनैः ॥ ९८ ॥
ततः कािेन महता गत्वा प्रत्यक्षतां रववः ॥
प्रोवाच सन्
ु दरं प्रीत्या वाक्यमेतन्मतु नं प्रतत ॥ ९९ ॥
याज्ञव्क्य प्रतुष्टोऽहं तव ब्राह्मणसत्तम ॥
इष्टं ददालम ते ब्रटू ह यद्यत्संप्रतत वांतछतम ् ॥ ६.२७८.१०० ॥
॥ याज्ञव्क्य उवाच ॥ ॥
वरं ददालस चेन्मह्यं वेदपािे तनयोर्य ॥

onlinesanskritbooks.com
मां ववभो येन लशष्यत्वं तव गच्छालम सांप्रतम ् ॥ १०१ [।
॥ आटदत्य उवाच ॥ ॥
मया पयजिनं कायं सदै व टद्वर्सत्तम ॥
मेरोः प्रदक्षक्षणाथाजय िोकािोककृते टद्वर् ॥ १०२ ॥
तत्कथं योर्यालम त्वां वेदपािे न स टद्वर् ॥ १०३ ॥
तस्मात्त्वं िघत
ु ां गत्वा मम मख्
ु यहयस्य च ॥
श्रवणे ततष्ठ मद्वाक्यात्तेर्सा चैव येन मे ॥ १०४ ॥
न दह्यलस महाभाग तत्र स्थोऽध्ययनं कुरु ॥
स तथेतत प्रततज्ञाय प्रववश्याटदत्यवास्र्नः ॥ १०५ ॥
कणेऽपित्ततो वेदांश्चतुरोऽवप च तन्मख
ु ात ् ॥
अंगोपांगसमोपेतान्पररलशष्टसमस्न्वतान ् ॥ १०६ ॥
ततः समाप्ते स प्राह प्राथजयस्व ववभो टह माम ् ॥
प्रदास्यालम न सन्दे हस्तवाद्य गुरुदक्षक्षणाम ् ॥ १०७ ॥
॥ आटदत्य उवाच ॥ ॥
यातन सक्त
ू ातन ऋनवेदे मदीयातन टद्वर्ोत्तम ॥
सावनातन यर्ुवेदे सामातन च तत
ृ ीयके ॥ १०८ ॥
क्पोक्तातन चतुथे च तातन सवाजणण भत
ू िे ॥
त्वया प्रचारणीयातन कृत्वा व्याख्यानमत्त
ु मम ् ॥ १.९ ॥
ये टद्वर्ास्तातन सवाजणण कीतजतयष्यंतत मे परु ः ॥
ते सवे पाप तनमक्त
ुज ाः प्रयास्यंतत टदवाियम ् ॥ ६.२७८.११० ॥
व्याख्यास्यंतत पन
ु ये च मम भक्तक्तपरायणाः ॥
ते यास्यंतत टद्वर्ा मक्तु क्तं सत्यमेतन्मयोटदतम ् ॥ ॥ १११ ॥
॥ सत
ू उवाच ॥ ॥
एवं वेदान्पटित्वा स प्रदत्त्वा गुरुदक्षक्षणाम ् ॥
सय
ू ाजयाभ्यागतो भय
ू श्चमत्कारपरु ं प्रतत ॥ ११२ ॥
ततः शाक्यमभ्येत्य गुरुस्त्वं प्राङ् मम स्स्थतः ॥
प्राथजयस्व महाभाग दास्यालम गरु
ु दक्षक्षणाम ् ॥ ११३ ॥

onlinesanskritbooks.com
ज्येष्ठो भ्ाता वपता चैव माता चैव गुरुस्तथा ॥
वैरुद्वध्येनावप वतंते यद्येते टद्वर्सतम ॥
तथावप पर्
ू नीयाश्च परु
ु षेण न संशयः ॥ ११४ ॥
सांगोपांगा मयाधीता वेदाश्चत्वार एव च ॥
अधीताश्चैव सवेषां तेषामथोऽवधाररतः ॥ ११५ ॥
तत्त्वं वद महाभाग कां ते यच्छालम दक्षक्षणाम ् ॥ ११६ ॥
॥ शाक्य उवाच ॥ ॥
यातन वेदरहस्यातन सूयेण कचथतातन ते ॥ ११७ ॥
यैः स्यात्पापप्रणाशश्च व्याख्यातैः पटितैस्तथा ॥
तातन मे कीतजय क्षक्षप्रमेषा मे गुरुदक्षक्षणा ११८ ॥
॥ याज्ञव्क्य उवाच ॥ ॥
तदागच्छ मया साधं यत्र सय
ू ाजः प्रततवष्ठताः ॥
मया द्वादश तेषां च कीतजतयष्यालम चात्रतः ॥११९॥
तच्ुत्वा लशष्यसंयक्त
ु ः शाक्यस्तैश्च सद्वटद्वर्ैः ॥
लशष्यैस्स्तष्ठस्न्त ये तत्र स्थावपतास्तेन भास्कराः ॥ ६.२७८.१२० ॥
ततस्तु कीतजयामास व्याख्यानं तत्परु ः स्स्थतः ॥
वेदान्तानां च सवेषां यथोक्तं रववणा परु ा ॥ १२१ ॥
अवसाने च तेषां तु चतुश्चरणसंभवैः ॥
ब्राह्मणैयाजज्ञव्क्यस्तु वेदान्तज्ञैः प्रतोवषतः ॥ १२२ ॥
प्रोक्तस्तव प्रसादे न वेदांतज्ञा वयं स्स्थताः ॥
श्रत
ु ाध्ययनसंपन्ना याचस्व गुरुदक्षक्षणाम ् ॥ १२३ ॥
॥ याज्ञव्क्य उवाच ॥ ॥
एतेषां भास्कराणां च मदीयानां परु ो टद्वर्ाः ॥
कीतजतयष्यंतत ये ववप्रास्तेषां यष्ु मत्प्रसादतः ॥
भय
ू ा स्वगजगततववजप्रा एषा मे गुरु दक्षक्षणा ॥ १२४ ॥
ये पन
ु भजक्तक्तसंयक्त
ु ाः कररष्यंतत ववचारणम ् ॥
तेषां तय
ु प
ज दं यच्च र्रामरणवस्र्जतम ् ॥ १२५ ॥

onlinesanskritbooks.com
॥ ब्राह्मणा ऊचःु ॥ ॥
भववष्यतत किौ ववप्रा दौस्थयभावसमस्न्वताः ॥
पिने नैव शक्ताश्च व्याख्यानस्य च का कथा ॥ १२६ ॥
तस्मात्सारस्वतं ब्रटू ह वेदानां टद्वर्सत्तम ॥
अवप दौस्थयसमायक्त
ु ा येन ते कीतजयंतत च ॥ १२७ ॥
॥ याज्ञव्क्य उवाच ॥ ॥
रथं यञ्
ु र्ंतत सक्त
ू ं यत्प्रथमं ववत्तिक्षणम ् ॥
बत्रष्टुभेतत च यत्सक्त
ू ं तथाद्यं ब्राह्मणोत्तमाः ॥ १२९३ ॥
चचत्रं दे वानालमतत च तथान्यत्तस्य व्िभम ् ॥
हं सः शचु चषटदत्यक्त
ु ं ततश्चावप प्रहषजदम ् ॥ १२९ ॥
पावमानं तथा सक्त ू ं ये पटिष्यंतत बह्वृचः ॥
इत्येषामाद्यमेवं तु ते यास्यंतत परां गततम ्॥ ६.२७८.१३० ॥
एकववंशततसामातन आटदत्येष्टातन यातन च ॥
सामगाः कीतजतयष्यंतत येऽत्रस्थाः शच
ु यः स्स्थताः ॥ १३१ ॥
तनश्चयं तु परं धत्ृ वा येऽवप स्तोष्यंतत भास्करम ् ॥
ततस्तेऽवप प्रयास्यंतत तनलभजद्य रववमंडिम ् ॥ १३२ ॥
क्षुररकासंपि
ु ं चैव सय
ू क
ज ्पं तथैव च ॥
शांततक्पसमायक्त
ु ं कीतजतयष्यंतत ये टद्वर्ाः ॥ १३३ ॥
अथवजपािकास्तेऽवप प्रयास्यंतत परां गततम ् ॥
मख
ू ाज अवप समागत्य संप्राप्ते सय
ू व
ज ासरे ॥ १३४ ॥
प्रणामं ये कररष्यंतत श्रर्द्या परया यत
ु ाः ॥
सप्तरात्रकृतात्पापान्मक्तु क्तं प्राप्संतत ते टद्वर्ाः ॥ १३५ ॥
॥ सत
ू उवाच ॥ ॥
तथेतत तैः प्रततज्ञाते चतुश्चरणसंभवैः ॥
ब्राह्मणैयाजज्ञव्क्यस्तु ववज्ञातो येन केन तु ॥ ॥ १३६ ॥
ववदे हेन ततः प्राप्तः श्रवणाथं नराचधपः ॥
वेदांतानां च सवेषां रत्नाख्येन महीभर्
ु ा ॥ १-९७ ॥

onlinesanskritbooks.com
तेनावप च पररज्ञाय माहात्म्यं सय
ू स
ज ं भवम ् ॥
ततः संस्थावपतः सय
ू स्
ज तस्स्मन्स्थाने टद्वर्ोत्तमाः ॥ १३८ ॥
तं चावप सय
ू व
ज ारे ण यः प्रपश्यतत मानवः ॥
सप्तरात्रकृतात्पापान्मच्
ु यते नात्र संशयः ॥ १३९ ॥
एतद्वः कचथतं सवं माहात्म्यं सय
ू स
ज ंभवम ् ॥
यः शण
ृ ोतत नरो भक्त्या अश्वमेधफिं िभेत ् ॥ ६.२७८.१४० ॥
संक्रांतौ यत्प्रदानेन सूये वा श्रवणेन तु ॥
तत्फिं समवाप्नोतत श्रत्ु वा माहात्म्यमत
ु मम ् ॥ १९१ ॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये द्वादशाकोत्पवत्तरत्नाटदत्योत्पवत्तमाहात्म्ये याज्ञव्क्यवत्त
ृ ांतवणजनं
नामाष्टसप्तत्यत्त
ु रटद्वशततमोऽ ध्यायः ।१ २७८ ॥ ॥ ध ॥ ॥ सत
ू उवाच ॥ ॥
एतत्परु ाणमणखिं परु ा स्कन्दे नभावषतम ् ॥
भग
ृ वे ब्रह्मपत्र
ु ाय तस्मा्िेभे तथांचगराः ॥१॥
ततश्च च्यवनः प्राप स ऋचीकस्ततो मतु नः ॥
एवं परं पराप्राप्तं सवेषु भव
ु नेष्ववप ॥२॥
स्कांदं परु ाणमेतच्च कुमारे ण परु ोर्द्ृतम ् ॥
यः शण
ृ ोतत सतां मध्ये नरः पापात्प्रमच्
ु यते ॥ ३ ॥
इदं परु ाणमायष्ु यं वणाजनां च सख
ु ावहम ् ॥
तनलमजतं षण्मख
ु ेनेह तनयतं सम
ु हात्मना ॥ ४ ॥
एवमेतत्परु ा ख्यातमाख्यानं भद्रमस्तु वः ॥ ५ ॥
हािकेश्वरक्षेत्रस्य माहात्म्यं शण
ृ ुते नरः ॥
न तस्य पण्
ु यसंख्यानं कतुं शक्येत केनचचत ् ॥ ६ ॥
य इदं धमजमाहात्म्यं ब्राह्मणाय प्रयच्छतत ॥
स्वगजिोके वसेत्तावद्यावदक्षरसंख्यया ॥७॥
यथा टह वषजतो धारा यथा वा टदवव तारकाः ॥
गंगायां लसकता यद्वत्तद्वत्संख्या न ववद्यते ॥ ८ ॥
यो नरः शण
ृ य
ु ािक्त्या टदनातन च ककयंतत वै ॥

onlinesanskritbooks.com
सवाजथलज सर्द्ो भवतत य इमां पिते कथाम ् । ९ ॥
पत्र
ु ाथी िभते पत्र
ु ान्धनाथी िभते धनम ् ॥
िभते पततकामा या पततं कन्या मनोरमम ् ॥ ६.२७९.१० ॥
समागमं िभंते च वांधवाश्च प्रवालसलभः ॥
स्कांदं परु ाणं श्रत्ु वा तु पम
ु ाना प्नोतत वांतछतम ् ॥ ११ ॥
शण्ृ वतः पितश्चैव सवजकामप्रदं नण
ृ ाम ् ॥
महीं ववर्यते रार्ा शत्रंश्च
ू ाप्यचधततष्ठतत ॥ १२ ॥
पण्
ु यं श्रत्ु वा परु ाणं वै दीघजमा यश्च
ु ववंदतत ॥
वेदववच्च भवेटद्वप्रः क्षबत्रयो राज्यमाप्नय
ु ात ् ॥ १३ ॥
धनं धान्यं तथा वैश्यः शद्र
ू ः सख
ु मवाप्नय
ु ात ् ॥
यः श्लोकपादं शण
ृ य
ु ाटद्वष्णि
ु ोकं स गच्छतत ॥ १४ ॥
श्रत्ु वा परु ाणमेतवर्द् वाचकं यस्तु पर्
ू येत ् ॥
तेन ब्रह्मा च ववष्णुश्च रुद्रश्चैव प्रपस्ू र्तः ॥ १५ ॥
एकमप्यक्षरं यस्तु गुरुः लशष्ये तनवेदयेत ्॥
पचृ थव्या नास्स्त तद्वद्रव्यं यित्त्वा ह्यनण
ृ ी भवेत ् ॥१६॥
अतः संपर्
ू नीयस्तु व्यासः शािोपदे शकः ॥
गोभटू हरण्यविाद्यैभोर्नैः सावज कालमकैः ॥१७॥
य एवं भक्तक्तयक्त
ु स्तु श्रत्ु वा शािमनत
ु मम ् ॥
पर्
ू येदप
ु दे ष्टारं स शैवं पदमाप्नय
ु ात ् ।। १८ ॥
परु ाणश्रवणादे व अनेकभवसंचचतम ् ॥
पापं प्रशममायातत सवजतीथजफिं िभेत ् ॥१९॥
इतत श्रीस्कांदे महापरु ाण एकाशीततसाहस्रयां संटहतायां षष्ठे नागरखण्डे
श्रीहािकेश्वरक्षेत्रमाहात्म्ये परु ाणश्रवणमाहात्म्यवणजनंनामैकोनाशीत्यत्त
ु रटद्वशततमोऽध्यायः
॥२७९॥ ॥९॥ ॥
इतत श्रीस्कांदे महापरु ाणे षष्ठं नागरखण्डं समाप्तम ् ॥ ६ ॥

॥ अथ स्कान्दे महापरु ाणे षष्ठं नागरखण्डम ् ॥ ६ ॥

onlinesanskritbooks.com
१ मंगिाचरणम ्, सत
ू शौनकसंवादारम्भः, तत्र शौनकप्रश्नं श्रत्ु वा तस्योत्तरं दातंु सत
ू ेन
लिंगोत्पवत्तवणजनप्रसंगेन िीववयोचगनः लशवस्य ऋष्याश्रमे गमनवणजनम ्,
तत्रवषजलभटदजगंबरं लशवं दृष्ट्वा तस्मै शापप्रदानम ्, तेन शापेन लशवस्य तत्रव लिंग-

पतनम ्, ब्रह्मववष्ण्वाटदलभः लशवस्तवनकरणम ् , तेन तुष्टेन शंकरे ण लिंगपर्


ू न-
ववचधकथनम ्, ततो दे वह
ै ाजिकेश्वरक्षेत्रे गत्वा तत्रैव तस्य लशवलिंगस्य स्थापनम ्,
लिंगपर्
ू नमाहात्म्यवणजनम ् ९..... .. १
२ लिंगोत्पािनेन पाताितो गंगाया आगमनम ्, बत्रशकोश्चण्डाित्वं कथं प्राप्तलमतत प्रश्ने
तत्कथोपाख्याने सशरीरे णस्वगजगमनाय बत्रशंकुना वलसष्ठस्य प्राथजनाकरणम ्,
वलसष्ठेनेदमशक्यलमतत कचथतेऽन्यं गुरुं प्रष्टुं मनलस दरु ाग्रहे ण तनधाजरणम ्- ३
३ वलसष्ठवाक्यमनादृत्य दरु ाग्रहे ण स्वेच्छया वततजतम
ु द्य
ु क्त
ु ं बत्रशंकंु प्रतत वलसष्ठपत्र
ु ःै
'चण्डािो भव इतत शापदानम ्, तेन शापेन सद्यश्चण्डाित्वं प्राप्य पश्चात्तापेन दःु णखतस्य
बत्रशंकोराज्ञया तस्य मस्न्त्रलभस्िशंकुज्येष्ठपत्र
ु ं हररश्चंद्रं राज्येलभषे- चनम ्, तस्य
बत्रशंकोश्च महारण्ये पद्वभ्यां गमनम ्... ... ४
४ अरण्ये गच्छतश्चण्डािस्य बत्रशङ्कोववजश्वालमत्राश्रमे गमनम ्, ततो ववश्वालमत्रेण सवज-
वत्त
ृ ान्तं श्रत्ु वा स्पधजया 'त्वामनेनव
ै दे हेन स्वगज नेष्यालम 'ेः इतत प्रततज्ञां कृत्वा तेन
चण्डािेन साकं तस्य पापतनरसनायानेकतीथजक्षेत्रष
े ु भ्मणम ्, भ्मतोस्तयोमाज- कजण्डयेन
समं संवादः, माकजण्डेयवचनार्द्ािकेश्वरे गमनम ्, हािकेश्वरलिंगपू र्नेन
बत्रशंकोश्चण्डाित्वतनववृ त्तः, ततः स्वगजप्रातप्तकरं यज्ञं कतुं तयोब्रजह्मानज्ञ
ु ा- ग्रहणम ्......
..... ... ५
५ ब्रह्मणा तथा करणेऽनज्ञ
ु ायामदत्तायामवप ववश्वालमत्रेण बत्रशंकोः सशरीरे ण स्वगज-
प्राप्तये स्वतपःप्रभावाद्वद्वादशवावषजकं सत्रं ब्राह्मणद्वारा समाप्य ततोऽन्तेऽवभथ
ृ -
स्नानाटदकं कृत्वा यज्ञसमातप्तकरणम ्. .. ६
६ स्वगजप्राप्त्यभावाटद्वश्वालमत्रं प्रतत प्रश्नं कुवजतस्िशंकोववजष्णंु स्तुत्वा ततो वरं गह
ृ ीत्वा
ववश्वालमत्रदत्तं नत
ू नस्वगं रचतयत्वा सशरीरे ण स्वगं प्रतत गमनम ्.... .. ७
७ ववश्वालमत्रकृतसष्ट्
ृ या ब्रह्मसष्ट्
ृ या साकं परस्परवववादं दृष्ट्वा दे वानां ब्रह्माभ्याशे
गमनम ्, ततो ब्रह्मादीनां र्गस्त्स्थत्यथं ववश्वालमत्रसमीपे गमनम ्, ववश्वालमत्र-

onlinesanskritbooks.com
वचनादनन्यगततकत्वास्त्त्रशंकोः स्वगे गमनम ्, ववश्वालमत्रस्य नत
ू नसष्ट
ृ ेः स्वेच्छ-
या तनवतनजम ्, बत्रशंकूपाख्यानोपसंहारश्च...... ७
८ हािकेश्वरप्रभावं श्रत्ु वा सवजर्नानां तत्र गमनम ्, ववश्वालमत्रस्यावप कुरुक्षेत्रं त्यक्त्वा
तत्रैव वासः, यज्ञादीनकृत्वावप मोक्षप्रातप्तदलमदं क्षेत्रलमतत मत्वा दे वाज्ञया हाि-
केश्वरस्य पातािे स्थापनम ्, तेन नागानामवप तटद्बिेन सवजत्र गमनम ्, हािके-
श्वरमाहात्म्यवणजने टहरण्यकलशपोः सत
ु या रमानाम्न्या पत्र
ु प्राप्त्यथज ववष्णुमटु िश्य
तपश्चरणम ्, ववष्णुकृपया ततो वत्र
ृ ासरु ोत्पवत्तः, इन्द्राटदलभवत्र
जृ वधाथं कृतया
ववष्णप्राथजनया तद्वचनाद्वज्रोत्पादनाथं दधीच्यग्रे गमनम ्, दधीच्यस्स्थतनलमजतव-
ज्रेण वत्र
ृ स्य परार्यः, तज्र्न्यब्रह्महत्यादोषतनरासाथं शक्रस्य हािकेश्वरे गमनम ्,
हािकेश्वरपर्
ू नेन दोषतनववृ त्तः, स्वस्थाने गमनम ्, हािकेश्वरमाहात्म्यवणजनम ् ८
९ शक्रेण नागबबिपत
ू य
ज े संवताजतनिस्य प्रेषणम ्, शक्राज्ञया संवताजतनिस्य नागबबिे
गमनम ् , लिंगोिवशापेन भीतस्य संवताजतनिस्य शक्रपरु ं प्रत्यागमनम ्, ततो बह
ृ -
स्पतेराज्ञया शक्रस्य टहमाियपत्र
ु ास्न्बिपतू तजकरणाथज प्रेवषतंु टहमाियसस्न्नधौ गम-
नम ्, शक्रकायं कतुं टहमाियेनाज्ञावपतानामप्यस्वीकृताज्ञानां मैनाकनंटदवधजन-
रक्तशग
ं ृ ाख्यानां त्रयाणां पत्र
ु ाणामननम
ु ोदनं दृष्ट्वा तेभ्यः शक्रेण शापप्रदानम ्,
शापभीत्या रक्तशंग
ृ ाख्यपवजतस्य नागबबिपतू तजकरणाथं तत्र गमनम ्, ततो दे वेन्द्रे ण
रक्तशंग
ृ ाख्यपवजतस्य सख
ु र्नकानामनेकतीथाजनां संस्थापनम ्, शक्रकृतरक्तशग
ंृ -
लशखरोत्साहवणजनम ्... ..-. ........ ११ १
१० शंखतीथजमाहात्म्यवणजने चमत्कारनप
ृ स्य मग
ृ याकरणम ्, तत्र बभ
ु क्षु क्षतस्य बािस्य
स्तनं ददत्या मनृ याश्चमत्कारे ण वधकरणम ्, मग
ृ ीदत्तशापेन चमत्कारनप
ृ तेः कुष्ठरो
गप्रातप्तः, तत्कुष्ठस्य शापस्य च तनबहजणाथं भ्मतश्चमत्कारनप
ृ तेहाजिकेश्वरक्षेत्रे
शंखतीथे गमनम ्, शंखताजथस्
ज नानेन चमत्कारनप
ृ तेः कुष्ठतनरासवणजनम ्, शंख-
तीथजमाहात्म्यवणजनम ्... . १२

११ चमत्कारनप
ृ ऋवषसंवादे शंखतीथोत्पवत्तवत्त
ृ ान्ते शंखकृतेन लिणखताश्रमवक्ष
ृ ोित
ू फ-
िग्रहणेन चौयजलमदलमतत मत्वा लिणखतेन शंखहस्तच्छे दनकरणम ् , ततः शंखस्य
हािकेश्वरे तपश्चरणम ्, तत्तपस्तष्ट
ु ेन लशवेन शंखाय वरप्रदानम ्, पव
ू व
ज त्तत्पण्
ु येन

onlinesanskritbooks.com
हस्तप्रातप्तकथनम ्, तत्र तेन स्वनाम्ना लिंगस्थापनम ्, शंखतीथोत्पवत्तवणजनपव
ू क
ज ं
शंखतीथजमाहात्म्यवणजनम ्, चमत्कारभप
ू ततना ब्राह्मणेभ्यो नगरं तनमाजपतयत्वा
दानकरणम.......... १२
१२ चमत्कारे ण भप
ू ेन ब्राह्मणाज्ञया नगरस्स्थत्यथं पत्र
ु ोपदे शकरणम ्, ब्रह्मदत्ताशीवाजद-
ग्रहणम ्-........ १४
१३ स्वराज्यं पत्र
ु ष े ु तनक्षक्षप्य तपःकरणाथं चमत्कारनप
ृ तेहाजिकेश्वरे गमनम ्, तत्र लशव-
माराध्य लशवप्रसादे न अचिेश्वरे ततनाम्ना लिंगस्थापनम ्; अचिेश्वरमाहात्म्य-
वणजनम ्......... .. .... १४
१४ चमत्कारपरु े कस्यचचद्गोरक्षकस्य गोयथ
ू ादे कस्या गोररण्ये तण
ृ िोभेन गमनम ्,
तस्याः शोधनाथं गोरक्षकस्याप्यरण्ये गमनम ्, ततः कािान्तरे ण द्वयोः
पञ्चत्वप्रातप्तवणज- नम ्, ततो गोरक्षकस्य दशाणाजचधपतेः कुिे र्न्मवणजनम ्, तथा
गोस्तन्मंत्रक
े ु िे र्ननम ्, ततस्ताभ्यां पव
ू र्
ज न्मवत्त
ृ ान्तस्मरणं कृत्वा
चमत्कारपरु प्रदक्षक्षणाकरणेन वैमातनकपथा मोक्षप्रापणम ्,
चमत्कारपरु प्रदक्षक्षणामाहात्म्यवणजनम ् १५
१५ रक्तशग
ं ृ पवजतप्रभाववणजनपू ्वजकं चमत्कारपरु प्रदक्षक्षणामाहात्म्याततशयवणजनम ्. १६
१६ रक्तशग
ं ृ सास्न्नध्ये स्स्थत्वा रक्तशग
ं ृ स्य सेवनफिश्रैष्ठ्यवणजनम ् १६ २
१७ चमत्कारपरु स्य चतुटदज क्षु स्स्थतानां तीथाजनां वणजनम ् , तत्रादौ गयालशरोमाहात्म्य-
वणजनप्रसंगे ववदरू थस्य मग
ृ यायामरण्ये गमनम ्, तत्र मग
ृ ाननध
ु ावतो ववदरू थस्य
वनाद्वनं प्रयाणेन श्रान्तस्याश्वस्य भम्
ू यां पतनम ्, ततो ववदरू थस्य तत्रैवाश्वम-ु त्सज्
ृ य
पद्वभ्यां मग
ृ ानच
ु क्र
ं मणम ् १६
१८ ततो दरू गमनोत्तरं पचथ मांसादाटदवपशाचत्रयदशजनम ्, मांसादाटदवचनादृष्या-श्रमपदं
प्राप्तस्य ववदरू थस्य नप
ृ स्य मतु नलभः सह संवादपव
ू क
ज ं सायन्तनकमाजटद-
ववधानवणजनम ्... ... ......... १७ १
१९ परे ऽहतन ववदरू थस्य स्वनगरे गमनम ्, गयालशरलस वपतत
ृ ीथजकूवपकायां ववदरू थेन
मांसादाटदभ्यः श्रार्द्दानम ्, ततो मांसादाटदलभववजदरू थस्य स्वप्रे स्वस्वमक्तु क्तकथ- नम ्,
वपतक
ृ ू वपकातीथजमाहात्म्यवणजनम ् ........ १९ २

onlinesanskritbooks.com
२० वपतक
ृ ू वपकातीथे रामिक्ष्मणसीतानां गमनम ् ,तत्र श्रार्द्करणेन रामादीनां
प्रत्यक्षवप-
तद
ृ शजनम ्, ततो मनलस रामं सीतां च हन्तंु ववश्वासघातं कतुं च प्रवतजमानस्य
िक्ष्मणस्य ववश्वासघातदोषतनरासाथं बािमण्डनतीथे गमनम ् , तत्तीथजस्नानेन तस्य
दोषतनववृ त्तः, ततो रामकृतं याम्यटदलश प्रयाणम ्, बािमण्डनतीथजमाहात्म्य-
वणजनम ्......... . २० २
२१ बािसख्यतीथोत्पवत्तवणजने मक
ृ ण्डतो माकजण्डसत
ु ोत्पवत्तवणजनपव
ू क
ज ं माकजण्डेयेन
दीघाजयष्ट्
ु वं प्राप्य तपस्तप्त्वा हािकेश्वरे लिंगस्थापनम ्, बािसख्यतीथजमाहात्म्य-
वणजनम ्. .... .... २२ १
२२ बािमण्डनतीथजमाहात्म्ये कश्यपाटितेरेकोनपञ्चाशन्मरुतामत्ु पवत्तवणजने शक्रेण
टदतत-
र्िरं प्रववश्य शिेण पत्र
ु च्छे दनाटदवणजनम ्, तेन मातद्र
ृ ोहे ण तिोषपररहाराथं शक्रेण
बािमण्डनतीथे स्नानकरणम ्, शक्रस्य तीथजस्नानेन दोषतनववृ त्तः, बाि
मण्डनतीथजमाहात्म्यवणजनम ्... .... २४ १
२३ मग
ृ तीथजवणजने कस्यचचद्वक्षस्यच्छायायां
ृ संस्स्थतान्मग
ृ ान्दृष्ट्वा िव्ु धकानां
तत्रागमनम ्,
िब्ु धकदशजनेन भीतानां मग
ृ ानां ततः पिायनम ्, िब्ु धकानां मग
ृ ानध
ु ावनम ्, मग
ृ ानां
सरोवरप्रवेशनेन सद्य एव मानष
ु त्व प्रातप्तः, तत्सरःप्रभावं मग
ृ मख
ु ा-च्ुत्वा िब्ु धकैरवप
तस्स्मन्सरलस स्नानकरणम ्, तेन िब्ु धकानामवप सौन्दयज-प्रातप्तः, सवेषां
मोक्षप्रातप्तवणजनम ्, मग
ृ तीथजमाहात्म्यवणजनम ् . २५ १

२४ बलितनग्रहसमये वामनेन पदद्वयेन िोकान्व्याप्य तत


ृ ीयपदे न. ब्रह्माण्डोध्वजभागे
लभन्ने सतत ततो गङ्गार्िस्य तनगजमनम ्, ववष्णुपदतीथोत्पवत्तपव
ू क
ज माहात्म्य-
वणजनम ्... .... २५ २
२५ ववष्णप
ु दीगंगामाहात्म्यवणजने मद्यप्राशनं कुवजतः कस्यचचद्वब्राह्मणस्य तत्र स्नानेन
मद्य- प्राशनदोषतनववृ त्तवणजनम ्, ववष्णुपदीगंगामाहात्म्यवणजनम ् .. २६ २
२६ कस्यचचद्गोकणजब्राह्मणस्य यमानश
ु ासनादागतैयम
ज दत
ू ःै सह यमिोके गमनम ्, तत्र

onlinesanskritbooks.com
गोकणजपच्
ृ छया यमेन द्वाववंशततनरकवणजनम ्, केन पातकेन कस्य नरकस्य प्रातप्त-
ररतत वणजनम ्, गोकणजस्य यमानज्ञ
ु या चमत्कारपरु े गमनम ्, तत्र तीथजस्नानेन
मक्तु क्तवणजनम ्, गोकणजतीथजमाहात्म्यवणजनम ्... ... २७ २
२७ अण्वाटदचतय
ु ग
ुज ान्तकािपररगणनम ्, चतय
ु ग
ुज स्वरूपमाहात्म्यप्रमाणतनदशजनम ्, चातु
वजण्यजकमजतनरूपणम ्, रर्काटदचण्डािानामत्ु पवत्तवणजनम ्, ववशेषतः कलिकाि-
माहात्म्यवणजनम ् २९ २
२८ बह
ृ स्पतीन्द्रसंवादे सवजतीथजसमाश्रयवणजनम ्.. ३१ २ २९ लसर्द्ेश्वरमाहात्म्यवणजने
सत
ू स्य वपतुराज्ञया वत्समहवषजशश्र
ु ष ू ाकरणम ्, तत्र वत्स- महवषजणा स्वस्य
प्रानर्न्मचररत्रकथनम ्, दे वरातस्य मन
ु ेरग्रे स्नातंु ववविां कास्ञ्चस्त्ियं वविोक्य र्िे
रे तःस्खिनम ्, तद्रे तसो मनृ या प्राशनम ्, दशमासान्ते मग
ृ ीतः कन्यार्ननम ्, दे वरातेन
वत्सषजये कन्यादानम ्,
बहुकािे गते सपजदंशनेन िीमरणं दृष्ट्वा
बहुशोकव्याकुलितचेतसो वत्सस्य वने प्रयाणम ्, तस्य बहुधा ऋवषलभः सान्त्वने
कृतेऽवप क्रुधा सपजनाशनारं भकरणम ्, तस्स्मन्सपजहननं कुवजतत सतत तत्रैकस्य सपजस्य
मानष
ु रूपं धत्ृ वा संवादवणजनम ्, तेन मानष
ु रूप- -धाररणा सपेण वत्साय पव
ू श
ज ापकारणे
कथयमाने प्रानर्न्मतन मया हािकेश्वर- क्षेत्रयात्रागतानां र्नसमह
ू ानां मध्ये सपजप्रक्षेपे
कृते सत्यवृ षणा दत्तेन शापेन सपजर्न्मप्रातप्तः इतत कथनम ् तेन मानष
ु रूवपणा सपेण
वत्सायोपदे शकरणम ्, तत्प्र
संगेन टहंसाऽटहंसाधमजतनरूपणम ्, ततो वत्सवषजणा सपजवधपश्चात्तापेन महे श्वर- पर्
ू ां
ववधातंु स्वमनलस तनधाजरणम ्, वत्सस्य लसर्द्ेश्वरपर्
ू नेन लसवर्द्प्रातप्त-वणजनम ्........... ३२

३० लसर्द्ेश्वरोत्पवत्तवणजने लसर्द्ाचधपनामकहं सन
े बह
ृ स्पत्याज्ञया पत्र
ु प्राप्त्यथज लिंगं
संस्थाप्य पर्
ू ने कृते तस्य पत्र
ु प्रातप्तः, लसर्द्ेश्वरमाहात्म्यवणजनम ्.... ३७ २
३१ नागह्रदमाहात्म्यवणजनप्रसंगेन नवनागानां ब्रह्माज्ञया हािकेश्वरक्षेत्रे गमनम ्, तत्र
स्वनाम्ना लिंगस्थापनम ्, इन्द्रसेनराज्ञः सपजदंशनेन मत्ृ यप्र
ु ातप्तवणजनम ्, ततः
स्वपत्र
ु स्य स्वप्न आगत्येन्द्रसेनेन स्वप्रेतत्वप्रातप्तकथनम ्, वपत्राज्ञया पत्र
ु स्य नागतीथे
गमनम ्, तत्र वपतश्र
ृ ार्द्करणेन लिंगपर्
ू नेन च वपतुमोक्षवणजनम ्, नागतीथज-
माहात्म्यवणजनम ्... . ३८ १

onlinesanskritbooks.com
३२ सप्तवषजतीथजवणजने सप्तवषजपर्
ू नप्रकारकथनम ्, सप्तवषजतीथोत्पवत्तवणजने द्वादशवावषजक्या-
मनावष्ट्
ृ यां बभ
ु क्षु क्षतानां सप्तषीणां सवजत्र भ्मणम ्, तेषां वष
ृ ादभे राज्ञो दे शे गमनम ्, तत्र
मतृ कुमारकं दृष्ट्वा तिक्षणाथं सप्तवषजलभरुद्योगकरणम ्, ताव- द्वषादभे
ृ भप
ूज स्य तत्रागत्य
तैः सह संवादकरणम ्, ततो मत ृ कुमारमभक्षतयत्वैवषीणां चमत्कारपरु े गमनम ्, तत्र
तैस्तपःकरणम ् , लिगस्थापनं च..... ४० २ ३३ अगस्त्याश्रमवणजने ववन्ध्यमेवोलमजथः
किहे संपद्यमाने सय
ू म
ज ागजतनरोधात्सय
ू स्
ज यागस्त्या-
श्रमे गमनम ्, सय
ू व
ज चनाटद्वंध्याँ तनम्नमख
ु ीकृत्य दक्षक्षणटदलश हािकेश्वरे ऽगस्त्यस्य
गमनम ्, तत्र िोपामद्र
ु या पत्न्या सह गत्वा लिंगस्थापनम ्, अगस्त्याश्रममाहा-
तम्यवणजनम ्.. .. ४२ २
३४ अगस्त्यकृतसमद्र
ु प्राशनकारणवणजने प्रथमं दे वदै त्ययोयर्द्
ुज े ब्रह्मववस्ष्ण्वन्द्रादीनां परा-
र्यं दृष्ट्वा शंकरे ण शि
ू ेन दै त्यपरार्यकरणवणजनम ् ..... ४४ १
३५ धमजववनाशेनव
ै दे वपरार्यः स्याटदतत तनश्चयं कृत्वा
स्नानसंध्यायज्ञयागाटदर्पकतण
ज ृ ां
ब्राह्मणानां दै त्यैवध
ज करणम ्, र्िावालसनां दै त्यानां वधाथं ब्रह्मण आज्ञया र्ि-
प्राशनाथं दे वरै गस्त्यस्य प्राथजनाकरणम ्, दे वकायाजथम
ज गस्त्येन समद्र
ु प्राशनम, दे व-ै
दप त्यवधकरणम ्, अगस्त्यस्थावपतपीिस्य दे वःै स्वकायजकरणास्च्चत्रेश्वरपीिे ततनाम-
करणम ् ४४ २
३६ चचत्रेश्वरपीिमाहात्म्यवणजनम ्.......... ४६ १
३७ दःु शीिाख्यप्रासादोत्पवत्तवणजनम ्. ......... .. .... ४७ १
३८ धन्
ु धम
ु ारे श्वरलिंगमाहात्म्यवणजनम ्...... .... . ४८ १
३९ ययातीश्वरलिंगमाहात्म्यवणजनम ् .... .- ४८ २
४० ब्रह्मणा पथ
ृ व्यां लशिास्थापनम ्, ततस्तत्र ब्रह्माज्ञया सरस्वत्या पाताितो हदं
तनमाज-यागमनम ्, ततो मंकणकमहवषजणा तत्र तपस्तप्त्वा लिंगस्थापनम ्, चचत्रलशिा-
मंकणकेश्वरलिंगमाहात्म्यवणजनम ्. ... .... .... ४९ १
४१ बाष्कलिदै त्यपीक्तडतैररन्द्राटदलभदे ववै वजष्णोराज्ञया हािकेश्वरे तपकरणम ्, ततो बह
ृ -
स्पततवचनादशन्
ू यशयनततथौ भगवत्पर्
ू नेन सन्तुष्टस्य भगवत आज्ञया बाष्क-लिना
समं यर्द्
ु करणम ्, भगवता बाष्कलिदै त्यपरार्यं कृत्वा शक्रस्य स्वस्थाने गमनम ्,

onlinesanskritbooks.com
भगवतस्तत्र वासकरणं लिंगस्थापनं च, र्िशाययत्ु पवत्तवणजनम ् ... ५० २ ४२
ववश्वालमत्रकुण्डोत्पवत्तवत्त
ृ ान्तवणजनम ् , तत्र ववश्वालमत्रमेनकासमागमवणजने ववश्वा-लमत्रेण
मेनकायै िीधमजकथनम ्...... . - - ५१ २
४३ ववश्वालमत्रकचथतपाततडत्यधमांस्स्तरस्कत्य कुत आगमनं क्व गमनलमत्याटदपष्ट
ृ ायां
ववश्वालमत्रदशजनेन मेनकायां िोिप
ु ायां सत्यां ववश्वालमत्रेण िीसंगमस्य चधक्कृ
ततकरणम ् . ५२ २
४४ ववश्वालमत्रेण स्वसंगमे ततरस्काररते बहुशो दःु खसंतप्तया मेनकया ववश्वालमत्राय
ववश्वालमत्रेण मेनकायै च लमथो र्राप्रातप्तरूपशापप्रदानम ्, ततस्तयोः कुण्डस्नानेन
शापमक्तु क्तः, ववश्वालमत्रेण तत्र लिंगस्थापनम ्, ववश्वालमत्रकुण्डववश्वालमत्रे-
श्वरलिंगमाहात्म्यवणजनम ्- .. ५३ १
४५ बत्रपष्ु करतीथजमाहात्म्यवणजनम ् . ५३ २
४६ सरस्वतीतीथजमाहात्म्यवणजने बिभद्रनप
ृ तो र्ातस्य अंबव
ु ीचचनामकस्य मक
ू पत्र
ु स्य
मक
ू त्वनाशनाथं सरस्वतीतीथे सपत्र
ु कस्य नप
ृ स्य गमनम ्, तत्र स्नानेन लिंगपर्
ू नेन
च पत्र
ु स्य मक
ू त्वतनरसनम ्, अंबव
ु ीचचकृतं सरस्वतीस्तवनम ्, सरस्वती-
तीथजमाहात्म्यवणजनम ्.... ५५ १
४७ महाकािमाहात्म्यवणजने सपत्नीकस्य रुद्रसेनस्य राज्ञो हािकेश्वरे गमनम ्, तत्र
दे वं संपज्
ू य बहुशो ववप्रेभ्यो दानातन दत्त्वा ववप्रसंसटद राज्ञा ववप्रेभ्यः स्वपवू ज
र्न्मवत्त
ृ ान्तकथनम ्, तत्र वणणनर्ात्यिु वस्य तस्यान्नप्राप्त्यभावादप ु ोवषतस्य
सपन्नीकस्य महाकािवने गमनम ् , तत्र दे वं दृष्ट्वा कमिैदेवस्य पर्
ू ाकरणम ्, तेन
पण्
ु यप्रभावेन रार्कुिे र्ननम ्, महाकािेश्वरतीथजलिंगमाहात्म्यवणजनम ् ५६ १
४८ उमामहे श्वरलिंगमाहात्म्ये हररश्चन्द्रे ण पत्र
ु प्राप्त्यथजमम
ु ामहे श्वराराधनम ्, तेन तपसा
संतुष्टाभ्यामम
ु ामहे श्वराभ्यां पत्र
ु प्रदवरप्रदानम ्, तं वरं गह
ृ ीत्वा हररश्चन्द्रस्य स्वभवने
गमनम ्, ततो हािकेश्वरक्षेत्र उमामहे श्वरप्रीतये लिंगस्थापनम ्, उमा-
महे श्वरलिंगमाहात्म्यवणजनम ्... ... ...... ५७ २
४९ किशेश्वरमाहात्म्यवणजने किशनप
ृ स्य गह
ृ े दव
ु ाजसस आगमनम ्, चातुमाजस्यड-तस्य
पारणं कतम
ुज ागताय दव
ु ाजससे नप
ृ ेणाततथयसत्कारपव
ू क
ज ं भोर्नाटदसमपजणम ्, तत्र
भोर्नपात्रे िवणाटदलभः सस
ु ंत्कृतं मांसं दृष्ट्वा व्याघ्रो भव इतत नप
ृ ाय शापप्रदानम ्,

onlinesanskritbooks.com
किशनप
ृ तेदज व
ु ाजससः शापेन व्याघ्रत्वप्रातप्तवणजनम ्.. ५८ २ ५० नस्न्दनीव्याघ्रसंवादे
नस्न्दन्या व्याघ्रसमीपे शपथकरणम ्. ..... ५९ १ ५१ व्याघ्रवचनान्नस्न्दन्या स्वस्थानं
गत्वा वत्सस्य ततृ प्तकरणम, सवाजन्पष्ट्
ृ वा नस्न्दन्या व्याघ्राग्रे गमनम ्, तेन तस्याः
सत्यत्वं दृष्ट्वा पश्चात्तापेन मक्तु क्तप्राप्त्यथं तस्यै प्रश्न करणम ्, शापाद्वव्याघ्रत्वं प्राप्तस्य
नप
ृ स्य नंटदनीदलशजतबाणस्थावपतलिंगस्य पर्
ू नेन
व्याघ्रत्वप्रापकाच्छापान्मक्
ु त्वा पव
ू व
ज द्रार्त्वप्रातप्तः, ततो हराराधनां ववधाय स्वनाम्ना
लिंगस्थापनम ्, लशविोके गमनं च, किशेश्वरलिंगमाहात्म्यवणजनम ्.. ५९
५२ रुद्रकोटिमाहात्म्यवणजनम ् ...... . ६१ २
५३ भण
ू गताजमाहात्म्य वणजने लमत्रसहस्य राज्ञो वलसष्ठशापाद्राक्षसत्वप्रातप्तवत्त
ृ ान्तवणजनम ्,
राक्षसधमेणानव
ु तजमानेन तेन राज्ञा ववप्रादीनामवप हननम ्, तेन नप
ृ ेण ब्रह्महत्या-
दोषतनवत्त
ृ ये शापमक्
ु त्यत्त
ु रं वलसष्ठाज्ञया तीथजयात्राकरणम ्, भ्ण
ू गताजतीथजस्ना-नेन
ब्रह्महत्यादोषादन्ु मच्
ु य पव
ू व
ज द्राज्यकरणम ्, राज्योत्तरमन्ते लशविोकेगमनं च,
भ्ण
ू गताजमाहात्म्यवणजनम ् .. .... ६२
५४ निकथावणजनपव
ू क
ज ं निस्थावपतचमजमण्
ु डामाहात्म्यवणजनम ्.. .... .. ६४ २
५५ निेन स्वनाम्ना स्थावपतस्य रोगाद्यतनष्टदोषपररहारकस्य निेश्वरस्य
माहात्म्यवणजनम ् ६५ १
५६ सांबाटदत्यमाहात्म्ये गािवेनाटदत्यप्रसादे न वरं िब्ध्वा पत्र
ु ाभावात्सांबाटदत्यपर्
ू नेन
पत्र
ु प्रातप्तकरणम ्, सांबाटदत्यमाहात्म्यवणजनम ्... ६५ २
५७ गाङ्गेययात्राख्यानवणजनम ् .. ... ... ..... ६६ २
५८ गाङ्गेयकृतलिंगचतष्ट
ु यस्थापनवणजनम ् , लशवगंगामाहात्म्यवणजनम ्.. ६७ २
५९ ववदरु े ण पत्र
ु प्राप्त्यथं तपस्तप्त्वा स्वनाम्ना लिंगस्थापनम ्, ववदरु े श्वरमाहात्म्य-
वणजनम ्, ववदरु कृतदे वप्रासादवत्त
ृ ान्तवणजनम ् ..- ... .. ६७ २
६० लमत्रावरुणपत्र
ु ण े माटहत्यानामदे वतास्थापनम ्, नराटदत्येश्वरमाहात्म्यवणजनम ्. ६८ २
६१ शलमजष्ठातीथजमाहात्म्ये ववषकन्योत्पवत्तवणजनम ्. ६९ १
६२ ववषकन्यात्यागमकुवजतो नप
ृ स्य मरणप्रातप्तयर्द्
ुज वणजनं च, सवजिोकापवादाञ्ुत्वा
ववषकन्यायास्तपोऽथे वनं प्रतत प्रयाणम ्, मागे स्वपव
ू र्
ज न्मस्मरणेन दःु णखताया
ववषकन्यायाः पञ्चास्ननसाधनाटदकं घोरं तपो वविोक्य पावजत्येन्द्राणीरूपेणा-

onlinesanskritbooks.com
गमनम ्, इन्द्राणीतो वरमगह
ृ ीत्वा तया पन
ु स्तपलस कक्रयमाणे पावजत्या तां प्रतत
स्वरूपदशजनम ्, ववषकन्यया पावजतीस्तवनम ्, पावजत्या सह ववषकन्यायाः कैिासे
गमनम ् , शलमजष्ठातीथजमाहात्म्यवणजनम ्......... ..० ६९ २
६३ सोमेश्वरमाहात्म्ये दक्षशापयक्त
ु े न सोमेन रोमकमहषेवच
ज नार्द्ािकेश्वरे लिंग-
पर्
ू नम ्, तत्प्रभावेण सोमस्य शापतनववृ त्तः, स्वनाम्ना लिंगस्थापनम ्, सोमनाथे-
श्वरमाहात्म्यवणजनम ् ....... .. .... ७२ १
६४ चमत्कारनप
ृ स्थावपतचमत्कारीदग
ु ाजदेवीमाहात्म्यवणजनम ्. ७३ १
६५ आनतजकेश्वरशद्र
ू े श्वरयोमाजहात्म्यवणजनमत्ु पवत्तकथनं च.......... ७४ १
६६ रामह्रदवणजनप्रसंगे र्मदस्ननवधवणजने ससैन्यस्य
सहस्रार्न
ुज है हयनप
ृ तेर्म
ज दगन्याश्रमे
गमनम ्, तत्र कामधेनप्र
ु भावं दृष्ट्वा तेन सहस्रार्न
ुज ेन िोभेन तां याच्यमानेन
र्मदस्ननना तस्या अदाने क्रुधाववष्टेन है हयेन र्मदस्ननवधकरणम ् ..... ७५ २
६७ वपतव
ृ धं श्रत्ु वा परशरु ामेण वपतुरुत्तरकक्रयां ववधाय तनःक्षबत्रयां पथ
ृ वीं कतुं प्रततज्ञा-
करणम ्, ततो रामेण यर्द्
ु े सहस्रार्न
ुज स्य वधकरणम ्... ... ७६
६८ सहस्रार्न
ुज वधोत्तरं हािकेश्वरे गत्वा सहस्रार्न
ुज शरीरास्न्नगजतेन रक्तेन वपतश्र
ृ ार्द्ं
ववधाय सवां संपाटदतां महीं ब्राह्मणेभ्यो दत्त्वा स्वतनवासाथं परशरु ामेण
समद्र
ु ापसरणकरणम ् ............... ७७ २
६९ पन
ु ब्राजह्मणेभ्यो दत्तां महीं बिात्कारे ण ग्रहीतण
ृ ां क्षबत्रयाणां रामेण वधकरणम ्,
एवमेकववंशततवारास्न्नःक्षबत्रयां पथ
ृ वीं कृत्वा ब्राह्मणेभ्यस्तस्याः समपजणम ् ,
ब्राह्मणवचनादाशीवाजदेन च रामह्रदे तत नाम्ना गताजतीथजस्थापनम ्, रामह्रदे शि-
हतानां श्रार्द्ेन ववशेषफिकथनम ्, सामान्यतो रामह्रदमाहात्म्यवणजनम ्. ७८ १
७० तारकासरु वधप्रकरणे काततजकेयस्य साद्यन्तोत्पवत्तवत्त
ृ ान्तवणजनम ्..... ७० २ ७१
काततजकेय (स्कन्द) स्थावपतशक्तक्तमाहात्म्यवणजनम ्... ... ८० १ ७२
पाण्डवधत
ृ राष्ट्राटदकृतहािकेश्वरक्षेत्रदशजनवणजनम ्...... ८१ १
७३ ततः कौरवाणां द्वारवत्यां गमनम ्, दय
ु ोधनस्य भानम
ु त्या सह वववाहवणजनम ्, ततः
पन
ु याजदवेन समं कौरवपाण्डवानां हािकेश्वरे गमनम ्, धत
ृ राष्ट्रकृतप्रासादस्थाप-
नाटदवत्त
ृ ान्तवणजनम ्.. .. ......... ८१ २

onlinesanskritbooks.com
७४ तत्र हािकेश्वरे धत
ृ राष्ट्राटदलभरे कोत्तरशतलिंगस्थापनम ्, सवपद्रोणाटदलभः पाण्डवै-
याजदवाटदलभश्च सहस्रशः पथ
ृ क्पथ
ृ क्स्वनाम्ना लिंगस्थापनम ्, कौरवपाण्डवयादव-
कृतलिंगप्रततष्ठावणजनम ्............. ८२ २
७५ यज्ञभलू ममाहात्म्यवणजनम ्....... ........ ८३ १
७६ मण्
ु डीरकािवप्रयमि
ू स्थानेततभास्करतीथजत्रयवणजने कस्यचचत्कुष्ठरोचगणः परु
ु षस्य
ब्राह्मणवचनात्तत्तीथजत्रये स्नानेन कुष्ठतनरसनवत्त
ृ ान्तवणजनम ् , मण्
ु डीरकािवप्रयमि

स्थानमाहात्म्यवणजनम ् ८३ १
७७ शंकरपावजतीवववाहसमये ब्रह्मणः पावजतीदशजनेन रे तःस्खिनम ्, तेन पापेन लिप्तां-
गेन ब्रह्मणा रुद्रलशरसमाराध्य दोषतनववृ त्तकरणम ्, हराश्रयवेटदकामाहात्म्य-वणजनम ्......
................ ९५ १
७८ रुद्रशीषजमाहात्म्यवणजने व्यलभचाररण्या स्यास्श्चद्वब्राह्मण्यारुद्रशीषजदशजनेनतत्पातका-
स्न्नववृ त्तवणजनम ्, तथैव ववदरू थनप
ृ पत्न्या अवप रुद्रशीषजदशजनान्मक्तु क्तवणजनम ्,
रुद्रशीषज ( र्ागेश्वर) माहात्म्यवणजनम ्......... ८६ २
७९ वािणख्याश्रममाहात्म्यवणजने शक्रोपरर वािणख्यैः कोपकरणवत्त
ृ ान्तवणजनम ्,
वािणख्याश्रममाहात्म्यम ्........... ८८ १ ८० सप
ु णाजख्यमाहात्म्यवणजने
वािणख्यैराथवजणणकैमंत्ररै लभमंबत्रतममत
ृ किशं गह
ृ ीत्वा पत्र
ु प्राप्त्यथं कश्यपेन स्वपत्न्यै
दानम ्, अमत
ृ किशप्राशनेन कश्यपाद्गरुडोत्पवत्तः, लमत्रब्राह्मणकन्याया वरशोधाथं
गरुडस्य ब्राह्मणकन्याभ्यां सह गमनम ्, पचथ नारदस्य दशजनम ्, नारदे न समं
ववष्णद
ु शजनाथज तेषां सवेषां हािकेश्वरे गमनम ्, तत्र गत्वा नारदगरुडाभ्यां
ववष्णस
ु ंदशजनग्रहणम ्...... ८९ १
८१ ववष्णुदशजनं गह
ृ ीत्वा गरुडेन ववष्णंु प्रतत ववप्रकन्यावरणाथजमाग्रहकरणम ् , ववष्ष्व
नज्ञ
ु यया गरुडेन ववष्ण्वग्रे सकन्यकस्य ववप्रस्यानयनम ्, ववप्रकन्यायाः ववष्णोः िीत्वं
प्राप्तं दृष्ट्वा क्रुधा िक्ष्म्या 'अश्वमख
ु ी भव इतत तस्यै कन्यायै शापप्रदानम ्, तथैव
ववप्रेणावप गर्वक्रा भव इतत िक्ष्म्यै शापदानम ् , ततो ववष्णुना ववप्र- कन्यायाः
सांत्वनकरणमच्
ु छापदानं च, ववष्ण्वाज्ञया ससत
ु स्य ववप्रस्य स्वगह
ृ े गम- नम ्,
ववष्णुपरु ःस्स्थतां शास्ण्डिीनाम्नीं वर्द्
ृ िीं दृष्ट्वा गरुडेन हास्ये कृते सत्यन्तः क्रुधा
शांक्तड्या मनसा शापदानेन गरुडपक्षभस्मीकरणम ् ९० २

onlinesanskritbooks.com
८२ तनर्पक्षदाहं दृष्ट्वा गरुडेन ववष्णुना च शांक्तडिीस्तवनम ्, ततः शांक्तडिीवचना-
द्गरुडेनहािकेश्वरं गत्वा रुद्रशीषजकािरुद्रनीिरुद्रादीन्नत्वा लशवाराधनकरणम ्, तेन
गरुडस्य पन
ु ः सव
ु णजमयपक्षप्रातप्तवणजनम ्, सप
ु णेश्वराख्यमाहात्म्यवणजनम ् ९१ १
८३ सप
ु णेश्वरमाहात्म्यवणजने वेणन
ु ामकनप
ृ तेदज व
ु ाजसनत्वािुराचररतपररपाकात्कुष्ठप्रातप्त-
वणजनम ्, तत्कुष्ठतनरासाथं भ्मता वेणुनप
ृ ेण सप
ु णेश्वरं प्रतत गमनम ्, तदाराधनेन
तस्य कुष्ठतनरासवणजनम ्.. ..... .. ९२ १
८४ िक्ष्मीशावपताया ववप्रकन्याया ववष्णोरुच्छापेन कृष्णावतारे सभ
ु द्रे तत नाम्ना पद्मा-
दत्तशापववमक्तु क्तपव
ू क
ज ं ववष्णुभचगनीत्वप्रातप्तवणजनम ्. ..... ९२
८५ ववप्रदत्तशापतनवत्त्ृ यथं िक्ष्म्या ब्रह्माणमटु िश्य तपश्चरणम ् , ब्रह्मणा शापतनववृ त्तपव
ू क
ज ं
-िक्ष्म्यै वरप्रदानम ्, गर्वक्त्रामहािक्ष्मीतत ब्रह्मणा तत्स्थिस्य नामकरणम ्,
महािक्ष्मीमाहात्म्यवणजनम ्... ......... ९३ १
८६ दक्षस्य सप्तववंशततकन्यालभश्चन्द्रप्रीततवववधजनाथं हािकेश्वरे चंड्याराधनेन चन्द्रस्य
प्रीत्यास्पदीकरणम ् , सप्तववंशततकेतत नाम्ना लिंगस्थापनम ्, सप्तववंशततकालिंग-
माहात्म्यवणजनम ्................ ९३ २
८७ सोमप्रासादमाहात्म्यवणजनम ्. .... . ९४ १
८८ अंबावर्द्
ृ ेत्यलभधाभ्यां काशीरार्भायाजयां पततनाशोत्तरं तत्रैव परु रक्षाथं वासक-
रणम ्, तत एकस्मात्कुण्डाद्गर्वक्त्राश्वमख्
ु याटददे वतानां समत्ु पवत्तं दृष्ट्वा तत्कृतर्-
नत्रासतनवारणाथं तासां तिक्षणीयपदाथजस्य ताभ्यामंबावर्द्
ृ ाभ्यां व्यवस्थाकरणम ्,
ततः स्वनाम्ना हािकेश्वरे लिंगस्थापनम ्, अंबावर्द्
ृ ामाहात्म्यवणजनम ्...... ९५ १
८९ अंबावर्द्
ृ ाज्ञया सवजबािकक्षयकाररणीनां दे वतानां व्यवच्छे दाथं चमत्काररार्प्राथज-
नयाऽम्बावर्द्
ृ ादे व्या स्वपादक
ु ास्थापनकरणम ्, पादक
ु ादशजनेन र्नानां दःु खतन-
ववृ त्तभवनम ्, पादक
ु ादशजनमकुवजतां शग
ृ ाित्वप्रातप्तवणजनम ्, ध्यानं कुवजतः शंक-
रस्य तत
ृ ीयनयनात्कन्यकोत्पवत्तः, शंकरवचनात्पादक
ु ापर्
ू नेन तस्याः सवजलसवर्द्-
प्रातप्तकथनम ् , पादक
ु ामाहात्म्यवणजनम ्....... ९६ १
९० वक्तह्नतीथोत्पवत्तमाहात्म्यवणजने ज्येष्ठं भ्ातरमत्ु सज्
ृ य कतनष्ठेन शंतनन
ु ा राज्यकरणा-
दयमधमज इतत मत्वा शक्रेणानाववृ ष्टकरणवणजनम ्, तेन कारणेन वने भ्मता ववश्वा-
लमत्रेण चण्डािगह
ृ े गत्वा तत्र िब्धेन श्वमांसेन वह्नौ पञ्चमहायज्ञकरणम ्, तेन

onlinesanskritbooks.com
कारणेन रुष्टेनास्ननना कृतं सवजतः स्वात्मनो गोपनम ् , अस्ननमन्वेष्टुकामानां दे वानां
गर्ाटदलभः स्वनास्म्न कचथते सतत तदप
ु रर रुष्टेन वक्तह्नना गर्ादीनां शापप्र-दानम ्, ततो
ह्रदास्न्नगजतमस्ननं दृष्ट्वा ब्रह्मणा स्वात्मगोपनकारणे पष्ट
ृ े वक्तह्नना शक्र-
वष्ट्
ृ यकरणाटद्वश्वालमत्रकृतश्वर्ाघनीहवनान्मया स्वात्मगोपनं कृतम ् इतत कचथते
शक्रेण स्वाज्ञया ववृ ष्टकरणम ्, ततो ब्रह्मणाननये वरप्रदानम ्, तस्य ह्रदस्यास्ननतीथेतत
नामकरणम ्, तत्र अननौ घत
ृ स्य वसोधाजराया माहात्म्यम ्, अस्ननतीथजमाहात्म्य-
वणजनम ् ...................... ९७ १
९१ वक्तह्नशावपतानां गर्ादीनां ब्रह्माटददे वरु
ै च्छापदानपव
ू क
ज ं सांत्वनकरणम ्, ततो दे वानां
स्वस्वस्थाने गमनम ्, अस्ननतीथोत्पवत्तवणजनम ्... ....... ९९ १
९२ माकजण्डेयस्थावपतब्रह्मकुण्डमाहात्म्यवणजनम ्, तत्र स्नानं कुवजतः कस्यचचच्छूद्रस्य
दे वं प्रसाद्य मोक्षप्रातप्तवत्त
ृ ान्तवणजनम ्...... ....... ... ९९ २
९३ गोमख
ु तीथोत्पवत्तवणजनपव
ू क
ज ं गोमख
ु तीथजमाहात्म्यवणजनम ्, तत्र कुष्ठं
प्राप्तस्यस्वपत्र
ु स्य कुष्ठतनरासाथजमम्बरीषेण भूपततना तपःकरणम ्, तेन तुष्टेन भगवता
तत्पत्र
ु स्यपव
ू र्
ज न्मकृतदोषकथनम ् , भगवदाज्ञया गोमख
ु तीथजस्नानेन तत्पत्र
ु स्य
कुष्ठतनरास-
वणजनम ्, गोमख
ु तीथजमाहात्म्यवणजनम ्.... ... १०० १
९४ ब्राह्मणवचनात्परशरु ामेण कुिारं भंक्त्वा िोहयवष्टववमोचनेन िोहयवष्टतीथजस्थाप-
नम ्, िोहयवष्टमाहात्म्यवणजनम ्..... ..... १०१ १
९५ अर्ापािनप
ृ तनलमजतकामप्रदादे व्यत्ु पवत्तवणजने वलसष्ठवचनादर्ापािस्य हािकेश्वर-
क्षेत्रे गमनम ्, तत्र दे वीमाराध्य तं प्रतत प्रसन्नया दे व्या वरप्रदानम ्, वरग्रहणेना-
र्ापािराज्ये स्स्थतान्पण्
ु यवतो र्नान्दृष्ट्वा नरकस्य पावपनामभावाच्छून्यतां दृष्ट्वा
यमस्य ब्रह्मिोके गमनम ्, तत्र स्स्थतेन लशवेन तच्ुत्वा लशवस्य व्याघ्ररूपेण
रार्समीपे गमनम ्-, व्याघ्रकृतार्ाभक्षणेन रुष्टेन राज्ञा प्रेररतानां चंडीदत्ता-िाणां
व्याघ्ररूवपणा शंकरे ण भक्षणम ् , पश्चादिाभावाद्वव्याघ्रेण समं राज्ञो द्वं द्वयर्द्
ु वणजनम ्,
ततो व्याघ्ररूपं त्यक्त्वा तस्मै लशवेन प्रत्यक्षदशजनदानम ्, अर्ा-
पािेन लशववणजनम ्, लशववचनाद्राज्ञः पातािे गमनम ्, स्वनाम्ना लिंगस्थापनं
च , तत्रार्ापािेश्वरीततनाम्ना चण्डीस्थापनम ् , अर्ापािेश्वरीमाहात्म्यवणजनम ्- १०१ २

onlinesanskritbooks.com
९६ राज्ञा दशरथेन ज्योततववजन्मख
ु ाद्रोटहणीशकिभेदाटदभववष्यं श्रत्ु वा तस्न्नवारणाय
शनै-श्चरसमीपे यर्द्
ु ाथं गमनम ्, तस्य तच्छौयज दृष्ट्वा संतष्ट
ु ेन शनैश्चरे ण नाहं रोटह-
णीभेदं कररष्यामीतत प्रततज्ञां कृत्वाऽभयदानकरणम ्, शनैश्चरदशरथसंवादफिश्र-ु
ततवणजनम ्.. ... १०३ २
९७ शनैश्चरे ण रोटहणीशकिमहं न भेत्स्यालम इतत ततज्ञापव
ू क
ज माशीःप्रदानोत्तरलमन्द्रे ण
दशरथस्य शौयजवणजनपव
ू क
ज प्रशंसाकरणम ्, ततोऽपत्र
ु स्य नैव सद्गततररतत दशरथेन
शक्रमख
ु ाज्ज्ञात्वा पत्र
ु प्राप्त्यथं तपःकरणाथं समद्य
ु ोगकरणम ्... १०४ २
९८ दशरथस्य हािकेश्वरक्षेत्रे गत्वा तपकरणम ् , तत्तपस्तुष्टेन ववष्णुना चतुःपत्र
ु त्वेना-
हमवतररष्यामीतत दशरथाय वरप्रदानम ्, दशरथकृततपःस्थिस्य तत्पस्ू र्तेन ववष्णुना
रार्स्वामीतत स्वनामस्वीकरणपव
ू क
ज ं तत्कृतवाप्या रार्वापीतत नामकरणम ्,
रार्स्वालमरार्वापीमाहात्म्यवणजनम ्.... ..... .. १०५ २
९९ रामेश्वरस्थापनप्रस्तावे रामेण सीतात्यागं कृत्वा स्वणजमयीं सीतां तनमाजय यज्ञ
आर-भ्यमाणे तत्र दव
ु ाजसस आगमनम ्, दव
ु ाजसोरामसंवादवणजनम ् ... १०६ १
१०० िक्ष्मणेन रामाज्ञाभंगकरणाद्रामाज्ञया नगरतो गमनकरणम ्, सरयस्
ू नानेन िक्ष्म-
णस्य दोषतनववृ त्तवणजनम ्, ततो िक्ष्मणस्य योगसाधनेन प्राणतनष्क्रमणम ्,
ववयद्गतं िक्ष्मणं दृष्ट्वा रामेण शोककरणम ्, मंबत्रभी रामस्य सान्त्वनम ् , िक्ष्मण-
शवस्यास्ननं दातंु प्रवत्त
ृ ं रामं दृष्ट्वा संन्यस्ते नास्ननसंस्कारः इतत नभोवाण्या
तनषेधकरणम ्, ततो िक्ष्मणस्यौध्वजदेटहककमजकरणानन्तरं रामस्य पष्ु पकववमानेन
ककस्ष्कन्धागमनम ्, तत्र सग्र
ु ीवकृतसत्काराटदवणजनम ्......... १०७ १
१०१ ततः पष्ु पकमारुह्य वानरै ः समं रामस्य िंकायां गमनम ्, तत्र ववभीषणेन राम-
चन्द्रस्य सत्कारकरणम ्, ततः श्रीरामेण तैः सवपः सह हािकेश्वरक्षेत्रमागत्य तत्र
रामेश्वरलिंगप्रततष्ठाकरणम ्, रामेश्वरमाहात्म्यवणजनम ्......... १०८ २
१०२ िक्ष्मणप्रासादपञ्चकप्रततष्ठापनवणजनम ्.. ...... १०९ २
१०३ आनतजतडागे राक्षसैः सह रामस्यागमनम ् , तत्र रामववप्रसंवादे ऽप्सरोवेवष्टते
ववमाने स्स्थत्वा स्वगं प्रतत गच्छतोऽन्धववप्रस्य पव
ू र्
ज न्मकथावत्त
ृ ान्ते तडागमाहात्म्य-
वणजनम ् , आनतजतीथजकूवपकामाहात्म्यवणजनम ् ... ..... ११० १
१०४ अथ श्रीरामचन्द्रस्य स्विोकं प्रतत गमनानन्तरं हािकेश्वरक्षेत्रे लशवपर्
ू ाथं समा-

onlinesanskritbooks.com
गतैराक्षसैस्तत्र लमलितानां ब्राह्मणानां भक्षणेन त्रालसतान्ब्राह्मणान्दृष्ट्वा श्रीरामप-ु
त्रेण कुशेन राक्षसानां परार्यकरणम ्, राक्षसैस्तत्रानतजतडागे बहुशो लिंगस्था-
पनकरणम ्, कुशेन ववभीषणाय संदेशं प्रेषतयत्वा तद्वद्वारा राक्षसानां र्ंबद्व
ू ीपागमने
तनरोधकरणम ्, 'कुशेश्वरिवेश्वरप्रततष्ठावणजनम ् -... .. .... ११२ १
१०५ तुिागते मरीचचमालितन ववभीषणशापेन व्यंतरत्वं प्राप्तै राक्षसैहाजिकेश्वरक्षेत्रे
राक्षसस्थावपतानां चतुमख
ुज लिंगानां भम्
ू यां परू णम ् , तत्र क्षेत्रे प्रासादरटहतेप्रदे शे
बह
ृ दश्वरार्स्य .गमनम ्, तत्र प्रासादतनमाजणे राज्ञा प्रयत्नकरणम ्, ततो
भलू मखननसमये चतुवक्
ज त्रलिंगदशजनम ्, लिंगैरावत
ृ ां भलू मं दृष्ट्वा राज्ञो मत्ृ यप्र
ु ातप्त-
वणजनम ्, राक्षसैलिंगाच्छादनवत्त
ृ ान्तवणजनम ् ११५ १
१०६ िप्त
ु तीथाजनां माहात्म्यवणजनम ्-............ ११५ १
१०७ अष्टषवष्टतीथोत्पवत्तमाहात्म्ये वत्सान्वयसंभत
ू चचत्रशमजनामनप
ृ ेण पातािस्थं हािके-
श्वरमग्रस्थि आनेतम
ु द्य
ु क्त
ु े न लशवाराधनाकरणम ् , लशवकृपया लिंगस्थानम ्,
ततोऽष्टषवष्टगोत्रोिवैब्राजह्मणैनप
जृ ाज्ञया लशवमाराध्य तत्कृपया अष्टषष्टीततनाम्नां
लिंगानां नवप्रासादं रचतयत्वा स्थापनाकरणम ्, ब्राह्मणैस्श्चत्रशमजणा च कृतस्य
लिंगस्थापनस्य वत्त
ृ ान्तवणजनम ्....... ११६ १
१०८ अष्टषवष्टतीथजवणजने लशवपावजतीसंवादे नारदशक्राटदलभश्चमत्कारक्षेत्रे स्नानाटद कृत्वा
लशवलिंगं संपव
ू ज्य तीथजलिंगस्ततु तकरणम ्, वाराणस्याद्यष्टषवष्टतीथजवणजनम. .. ११७ २
१०९ अष्टषवष्टतीथाजनां प्रतततीथेषु लभन्नलभन्नलिंगानां नामतनदे शपव
ू क
ज प्रभाववणजनम ् .
११८ २
११० अष्टषवष्टतीथजमाहत्म्यवणजनम ् .. ११९ १
१११ कस्स्मंस्श्चत्समय आनतजभप
ू स्य प्या दमयन्त्या हािकेश्वरक्षेत्रे गमनम ्, तत्र
तीथे हररबोधवासरे स्नात्वा भगवन्तं ध्यायमानां दमयन्तीं दृष्ट्वाऽन्यालभब्राजह्मणिीलभ-
दज मयन्तीवणजनकरणम ्, दमयन्त्या ध्यानोत्तरं ब्राह्मणिीभ्यः स्वकीयसवाजिङ्कार-
दानकरणम ्, चतसलृ भस्तापसीलभववजनाअन्यालभः सवाजलभब्राजह्मणिीलभभष
ूज णग्रहणे-
नाह्लादकरणम ्, तथैव प्रततटदने रार्प्या ताभ्यो भष
ू णप्रदानकरणम ्, पञ्चमी टदने
चतसलृ भववजप्रपत्नीलभभष
ूज णानामग्रहणे तत्समीपे भष
ू णातन गह
ृ ीत्वा दम-यन्त्या गमनम ्,
तालभभष
ूज णग्रहणततरस्कारकरणम ्, यालभदजमयन्तीदत्तानां भष
ू -णानां ततरस्कृततरकारर

onlinesanskritbooks.com
तासां पततलभराकाशमागेण स्वाश्रमे स्वपण्
ु यप्रभावेणा-गमनकरणम ्,
यालभिोभािमयन्तीदत्तानां भष
ू णानां ग्रहणं कृतं तासां
पतीनांतत्िीगह
ृ ीतदष्ु पररग्रहवशात्पापेनाकाशगततक्षयेण तत्रैव पतनम ्, तैश्चतलु भजराकाश-
मागेणागतैऋजवषलभस्तत्कारणं दृष्ट्वा दमयन्त्यै लशिा भव इतत शापप्रदानम ्,ततस्तस्या
दमयन्त्यास्तत्र लशिाभावं प्राप्य पतनम ्, तद्वत्तान्तं
ृ श्रत्ु वा टद्वर्प्रसाद-नाय
दमयन्तीपतेरानतजदेशरार्स्य तत्रागमनम ्, लशिाभत
ू ां पत्नीं दृष्ट्वा राज्ञाशोककरणम ् ..
...... ११९ २
११२ राज्ञे शापं दातंु गह
ृ ीतर्िानां ववप्राणामन्यटद्वर्प्राथजनया शांततं गत्वा भम्
ू यामेवो-
दकप्रक्षेपणात्तस्या भम
ू ेरूषरत्वप्रातप्तवणजनम ्, ऊषरस्थानस्योत्पवत्तपव
ू क
ज माहात्म्य
वणजनम ्...... १२१ २
११३ तत आनताजचधपतेः प्रततमासं हािकेश्वरे गमनम ् , ब्राह्मणान्सन्तोष्य शास्न्तकमाज-
टदकं ववधाय स्वपरु ं प्रत्यागमनं च, वक्तह्नवचनान्मालसमालस भववष्यर्द्ोमकाये केनावप
ब्राह्मणाधमेन ग्रहाद्यि
ु श
े न
े कृतस्य द्रव्यटददानस्याग्रहणाद्वग्रहाणामचधका पीडेतत ज्ञात्वा
सवपः प्राथजनायां कृतायां तत्र तीथे स्नानकरणेनक
ै ं ब्राह्मणं ववना सवेषां शवु र्द्वणजनम ्,
अशर्द्
ु ेन कुवष्ठतेन ब्राह्मणेन सवजब्राह्मणानां प्राथजनाकरणम ्, तत्र तीथे अननेः
स्थापनाकरणम ् , बत्रर्ातकववशर्द्
ु येऽस्ननकुण्ड- माहात्म्यवणजनम ् ............ १२२ १
११४ कुवष्ठत्वं प्राप्तेन टद्वर्ेनारण्यं गत्वा तपःकरणम ्, तेन तपसा तुष्टेन लशवेन वरप्रदा-
नम ्, चमत्कारपरु े वसतो दे वरातववप्रस्य क्रथनामकपत्र
ु स्य नागतीथे गमनम ्, तत्र तेन
क्रथेन रुद्रमािसंज्ञकं नागेन्द्रतनयं दृष्ट्वा िगड
ु न
े हननम ्, पत्र
ु हननं दृष्ट्वा
तस्त्पतम
ृ ातलृ भरन्यैश्च शोककरणम ्, ततो रुष्टैः पन्नगैस्तत्परु स्यर्नानां भक्षणे
समारब्ध आदौ सकुिुम्बदे वरातसत
ु क्रथभक्षणकरणम ्, ततो भयभीतैग्राजमस्थैः
सवपर्न
ज व
ै न
ज ं प्रततप्रयाणम ् , तनर्जनं परु ं दृष्ट्वा पत्र
ु दःु खतनरसनम ्, सवेषां सपजत्र-
स्तानां र्नानां बत्रर्ातब्राह्मणसमीपेगमनम ्, तिुःखं श्रत्ु वा बत्रर्ातेन लशव-
प्राथजनां कृत्त्वा सपजभीततंतनरासाय लशवतो वरग्रहणम ्, तत्रस्थानां सपाजणां तनववज-
षत्वकरणाय लशवेन तेभ्यः सपजतनववजषत्वकारक 'न गरं न गरम ् इतत महामन्त्र-
दानम ्, तन्महामन्त्रर्पेन सपाजणां नगरत्वकरणेन नगरे तत तस्य परु स्य नामालभ-
धानकरणम ् तत्रस्थानां ववप्राणां नागरे तत नामकरणम ् , तनववजषाणां सपाजणां ततः

onlinesanskritbooks.com
पिायनम ्, नरोत्पवत्तवत्त
ृ ान्तवणजनम ् ... ..... १२४ १
११५ बत्रर्ातब्राह्मणस्य र्न्मकमाजटदवणजने गोत्रादीनां वणजनम, बत्रर्ातेन ब्राह्मणेभ्यः
स्वसाद्यन्तवत्त
ृ ान्तकथनम ् , भतय
ज ृ ज्ञकृतयज्ञववधानमतु नगोत्रव्यवस्थावणजनम ् . १२६ १
११६ कुिुंबभक्षणेनशावपतया रे वतीसवपजण्या भटट्टकाख्यायाः क्रथटद्वर्भचगन्या दं शकर-
णम ्, भटट्टकाशाप स्मत्ृ वा रे वतीसवपजण्या मानष
ु त्वे र्ननम ्, रे वतीकृतं दे व्यारा-धनम ्,
दे वीवचनात्स्वनाम्नातीथजस्थापनम ्, दे व्या तस्या अंबा दग
ु ेत्याटदबहुना-
मकरणम ्, अंबारे वतीतीथोत्पवत्तपव
ू क
ज माहात्म्यवणजनम ्... ... १२७ १
११७ भटट्टकोपाख्याने तक्षकेण भायाजत्वाय भटट्टकायाः पातािे नयनम ्, तदा भटट्टकया
मत्यो भवेतत तक्षकाय शापदानम ्, तत्य प्रणततपव
ू क
ज प्राथजनयोच्छापदानं च, ततो
भटट्टकाया दारुपवजते प्रयाणम ्, भटट्टकया तत्र तनर्शर्द्
ु ताप्रत्ययप्रदाना- यास्ननं
प्रज्ज्वा्य तस्स्मन्प्रज्वलितेऽननौ प्रवेशकरणेनाननेः शीतित्वे खात्पष्ु पवषजणम ्,
दे वदत
ू ैः भटट्टकायाः स्तवनकरणम ्, दे वदत
ू वचनान्मत्ृ यम
ु प्राप्य भटट्टकायाः स्वगह
ृ े
गमनम ्, तया स्वनाम्ना तत्रैव तीथजस्थापनम ्, भटट्टकातीथोत्पवत्तमाहात्म्यकथनम ् १२८

११८ भटट्टकाशापात्तक्षकस्य मनष्ु यत्वप्राप्तौ रै वतनप
ृ रूपेण भम
ू ौ र्न्मवत्त
ृ ान्तवणजनम ्,
रै वतप्रभंर्नयो राज्ञोयर्द्
ुज वणजनम ्, पत्र
ु ं राज्ये तनक्षक्षप्य क्षेमंकयाज भायजया सह रै वतस्य
राज्ञो वने प्रयाणम ्, ततस्तयोहाजिकेश्वरक्षेर्े गमनं लशवलिंगस्थापनं च, क्षेमंक-
रीरै वतेश्वरोत्पवत्तमाहत्म्यवणजनम ् . १३० १
११९ दीघजबाहुरार्ाय मटहषो भवेतत दव
ु ाजससा शापदानम ्, ततो मटहषत्वं प्राप्य शक्र
ु ा-
ज्ञया हािकेश्वरे लशवाराधनम ्, तदा लशवेन िीं ववना ते मरणं न स्याटद-
त्यक्
ु त्वाऽन्येभ्योऽवध्यत्वरूपवरप्रदानम ्, मटहषतीथजमाहात्म्यवणजनम ्, मटहषपरु ः-
सरै दपत्यैः सह दे वानां यर्द्
ु वणजनम ्, दै त्यैदेवसेनापराभवकरणम ्, सवजदेवब
ै ह
जृ स्पततना
सहै कीभय
ू मंत्रकरणम ्......... .... १३१ १
१२० मटहषासरु ाटददै त्यवधाथाजय कात्यायन्यत्ु पवत्तवणजनम ्........ १३२ २
१२१ स्वतेर्ोवद्व
ृ ध्यथं कात्यायन्या लसंहमारुह्य ववन्ध्यं गत्वा तपःकरणम ् , तेर्ोरूपां
तां दृष्ट्वा कामवशगस्य मटहषासरु स्य सैन्येन सह तत्रागत्य भायाजत्वाय तस्याः
प्राथजनाकरणम ्, दे व्या मटहषवचने ततरस्कृते सतत क्रुर्द्स्य मटहषासरु स्य दे व्या

onlinesanskritbooks.com
सह महायर्द्
ु वणजनम ्, ततः कात्यायन्या मटहषदै त्यस्य केशान्धत्ृ वा यावद्गात्रववनाशं कतुं
प्रयत्न आरभ्यत ताविानवेन दे व्याः स्तवनम ्, ततो दे व्या दयया मटहषा-
सरु ाय र्ीवदानम ्, इत्थं मटहषपरार्यपव
ू क
ज ं कात्यायन्या मटहषासरु माक्रम्याव-
स्स्थततकरणम ्, कात्यायनीमाहात्म्यवणजनम ्. .. ... ....... १३३ १
१२२ टहरण्याक्षपीक्तडतैदपवःै स्तुत्या सतोवषतेनेश्वरे ण माटहषं रूपमास्थाय के दारयालम
इतत प्रश्नकारणात्तत्स्थिस्य केदारे तत नामकरणम ्, केदारमाहात्म्यवणजनम ्. १३४ २ १२३
शक्
ु ितीथजमाहात्म्यवणजने शर्द्
ु कनामकरर्केनाज्ञानाद्वब्राह्मणानां सव
ु िाणां नीिीमध्ये
प्रक्षेपकरणम ्, तच्ुत्वा रर्ककन्यया स्वसख्यै दाशकन्यायै वपतक
ृ ृ त्यतनवेदन-करणम ्
, तज्ज्ञात्वा दाशकन्यया कृष्णविाणां शक्
ु ित्वापादकं र्िाशयं स्मत्ृ वा रर्ककन्यायै
तस्न्नवेदनकरणम ्, ततो रर्ककन्ययाऽवप स्वसखीकचथतोपायस्य स्ववपत्रे शर्द्
ु काय
तनवेदनम ्, तत्र विक्षािनेन तेषां विाणां पव
ू ाजपेक्षयाप्यतत-शक्
ु ित्वप्रातप्तः, रर्केन
ब्राह्मणेभ्यो विाटदवत्त
ृ ान्ततनवेदनकरणम ्, ततस्तस्य र्िा- शयस्य शक्
ु ितीथेतत
प्रलसवर्द्भवनम ्, शक्
ु ितीथजमाहात्म्यवणजनम ्. . १३६ १
१२४ मख
ु ारतीथोत्पवत्तवणजने िोहर्ंघापरनामकवा्मीककर्न्मकथातनरूपणम ्, मख
ु ार-
तीथजमाहात्म्यवणजनम ्...... ..... ..... १३७ २
१२५ कणोत्पितीथजवणजने सत्यसंधराज्ञः कणोत्पिेततनाम्न्याः कन्याया उत्पवत्तवणजनम ्,
कणोत्पिेयं कस्मै दे येतत प्रष्टुं सकन्यकस्य सत्यसंधस्य ब्रह्मिोके गमनम ्,
ब्रह्मवचनात्तत्र ब्रह्मिोके स्थातंु प्रवत्त
ृ ं स्ववपतरं दृष्ट्वा कन्यया प्राथजनाकरणम ्,
कन्यावचनाद्राज्ञः स्वदे शे गमनम ्, दे शे वैपरीत्यं दृष्ट्वाऽऽश्चयजकरणम ्, तत्रस्थैः सह
लमथो भाषणे स्वस्ववत्त
ृ ान्तकथनम ्, सकन्यकस्य सत्यसंधस्य तत्रैव गताज- समीपे
तपःकरणवणजनम ्.............. १३९ १

श्रीस्कन्दपरु ाणे नागरखण्डे ववषयनक्र


ु मणणका
१२६ सत्यसंधेन राज्ञा तपस्तप्त्वा लिंगस्थापनाकरणम ्, सत्यसंधेश्वरमाहात्म्यवणजनम ्
१४१ १
१२७ सत्यसंधकन्यया कणोत्पिया पततप्राप्त्यथं दे वीमटु िश्य तपःकरणम ्, तत्तपःप्रस-

onlinesanskritbooks.com
न्नाया दे व्या आज्ञया तया कणोत्पिया गताजतीथे स्नाने कृते सतत तस्या यौवन-
प्रातप्तवणजनम ्, तस्याः सौन्दयं दृष्ट्वा कामदे वेन तस््िप्सया प्राथजनायां कृतायां
सत्यसंधेन स्वकन्याया अलभप्रायं ज्ञात्वा तस्मै कामाय स्वकन्याया वैवाटहकेन
ववचधना दानकरणम ्, कणोत्पिादे व्यग्रे कणोत्पिया स्वनाम्ना तीथजस्थापनम ् ,
कणोत्पिातीथजमाहात्म्यवणजनम ् ............ १४२ १
१२८ अरार्कमानतजदेशं दृष्ट्वा सत्यसंधवचनात्सप
ु त्र
ु दकुण्डे स्नानेन आनताजचधपते
राज्ञीष्विाटदसंज्ञकानां पत्र
ु ाणां र्न्मकथनम ्, अिे श्वरमाहात्म्यवणजनम ्.... १४२ २
१२९ तनर्ाज्ञाभंगक्रुर्द्स्य शाक्यगरु ोतनजबन्
ज धात्क्रुर्द्ेन याज्ञव्क्येन तस्माद्गरु ोः पटिता
ववद्यां तस्मै गुरवे तनवेद्य तटद्वद्यासंपादनाथज सय
ू ोपास्स्तकरणम ्, ततः सय
ू ेण
याज्ञव्क्याय ितघमाववद्याप्रदानम ्, तया िघभ
ु त्ू वा सय
ू ाजश्वकणं समाचश्रत्य
सय
ू म
ज ख
ु तनगजतानां वेदानां याज्ञव्क्येन पिनकरणम ्, सवजववद्यासंपादनोत्तरं
याज्ञव्क्येन वेदाथजदशजकोपतनषस्न्नमाजणकरणम ्, स्वनाम्ना हािकेश्वरे तीथजस्था-पनम ्,
याज्ञव्क्याश्रमतीथजमाहात्म्यवणजनम ्......... १४४ १

१३० याज्ञव्क्यस्य मैत्रय


े ीपत्न्यप
ु रर ववशेषा प्रीततं दृष्ट्वा तादृशीमात्मोपरर तस्य प्रीततं
संपादतयतंु कात्यायनीनामक टद्वतीयपत्न्या शास्ण्डिीसमीपे गमनम ्, शास्ण्ड-्या
कात्यायन्यै स्वस्स्थततवत्त
ृ ान्तकथनम ्, शास्ण्डिीवचनात्कात्यायन्या वषजप-यजन्तं
गौरीपर्
ू नकरणम ्, पंचवपंडागौयत्ुज पवत्तवणजनम ्.. .... १४५ २
१३१ ईशानोत्पवत्तपञ्चवपंडागौरीमाहात्म्यवररुचचस्थावपतगणपततमाहात्म्यवणजनम ्... १४७

१३२ कात्यायनतनलमजतवास्तुपदतीथोत्पवत्तमाहात्म्यवणजनम ्.. .. १४८ १
१३३ अर्ापाितनलमजतार्ागह
ृ ोत्पवत्तमाहात्म्यवणजनम ् . १४९ १
१३४ हारीतपत्न्याः स्नानाथज र्िाशये गमनम ्, तत्रैव रततवासनया कामदे वस्यागमनम ्,
तत्सवं ज्ञात्वा हारीतेन कामं स्वपत्नीं च प्रतत शापप्रदानम ्, तत्रैव हारीतपत्न्याः
पततशापेन लशिात्वप्रातप्तवणजनम ्, कुवष्ठत्वं गतस्य कामस्य ववप्रवचनात्खण्डलश-
िाराधनेन कुष्ठतनववृ त्तवणजनम ्, खण्डलशिा सौभानयकूवपकोत्पवत्त माहात्म्यवणजनम ् १५०

onlinesanskritbooks.com
१३५ दीतघजकोत्पवत्तवणजने वीरशमजब्राह्मणेन स्वकन्याया दद
ु ोषतनवारणाथं चान्द्रायणा-
टदडतकरणम ् , कन्ययावप डतकरणम ् , शक्रवचनात्तया कुवष्ठब्राह्मणस्य पाणणग्र-
हकरणम ्, पततवाक्यमनस
ु त्ृ य तस्या अष्टषवष्टषु तीथेषु गमनम ्, मागे शि
ू स्स्थ-
तेन माण्डव्येन ताभ्यां शापप्रदानम ्, तया सय
ू तज नरोधकरणम ् ,वयं ते पततं र्ीवा-
पतयष्यामः इतत दे ववचनात्सय
ू ोदयकरणम ् , कुवष्ठब्राह्मणस्य मरणम ्, दे वस्
ै तस्य
संर्ीव्योत्थापनम ्, दे वस्
ै तस्यै दीघाजयै पततब्रतायै वरप्रदानम ् . ... १५२ १
१३६ माण्डव्येन यमाय शद्र
ू योतनप्रापकशापप्रदानम ्, दीतघजकागतोत्पवत्तमाहात्म्यवणजनम ्
१५४ १
१३७ माण्डव्यशि
ू प्रातप्तकारणकथनम ् ..... ....... १५४ २
१३८ धमजरार्ेन माण्डव्यदत्तशापववनाशाय तपःकरणम ्, धमजरार्ेश्वरोत्पवत्तवणजनम ्. ..
१५५ १
१३९ कश्यपवंशोित
ू ोपाध्यायसंज्ञक टद्वर्स्य पञ्चवषाजत्मकपत्र
ु स्य मरणेन शोकवणजनम ्,
ततः क्रुधा ब्राह्मणेन यमाय शापप्रदानम ्, शावपतस्य यमस्य ब्रह्माग्रे गमनम ्, यमस्य
ब्रह्मवचनाच्छापतनवत्त्ृ यथं हािकेश्वरे गमनम ्, ततो यमेन टद्वर्रूपं धत्ृ वा ब्राह्मणगह
ृ मेत्य
ब्राह्मणाय तत्पत्र
ु स्य प्रदानम ्, धमजरार्ेन लशवलिंगस्थापनम ्, धमज-
रार्ेश्वरमाहात्म्याख्यानवणजनम ्... ....... . १५५ १
१४० धमजरार्पत्र
ु ाख्यानवणजनम ् १५६ २
१४१ लमष्टान्नदायकलिंगमाहात्म्यवणजने वसस
ु ेननामकस्य भप
ू स्याऽन्नं ववना
बहुदानकरणेन स्वगं गत्वा बभ
ु क्षु क्षतत्वप्रातप्तवणजनम ्, तेन पीक्तडतेन वसस
ु ेनेनेन्द्रं प्रतत
पष्ट
ृ े सतत तस्स्मन्नेव समये तत्र नारदस्यागमनं दृष्ट्वा तस्मै सवजवत्त ृ ान्तकथनम ्,
वसस
ु ेनस्य प्राथजनया नारदे न वपतश्र
ृ ार्द्ादौ तनत्यमन्नदानाटदकं कुववजतत वसस
ु ेनपत्र
ु ाय
सत्यसे-नाय वपतुराज्ञासन्दे शतनवेदनकरणम ्, नारदद्वारा स्ववपतुः संदेशं श्रत्ु वा
सत्यसेनेन स्ववपत्रेऽन्नप्रदानम ्, अवषजणादन्नाभावेन सत्यसेनेन लशवाराधनाकरणम ् ,
तदाराधनासन्तुष्टेन लशवेन यथेष्टलमष्टान्नाटददानम ्, ततः सत्यसेनेन
लमष्टान्नदे श्वरनाम्ना लिंगस्थापनम ्, लमष्टान्नदे श्वरमाहात्म्यकथनम ्.... .... १५६ २ १४२
गणपततत्रयमाहात्म्यवणजनम ्... ...... .... १५८ १
१४३ र्ाबालितपोववघ्नकरणाथं तत्रेन्द्रवाक्याद्रं भाया आगमनम ्, तत्र रं भया र्ाबालि

onlinesanskritbooks.com
चचत्तं क्षोभतयत्वा कृबत्रमभावैस्तेन सह रमणम ्-.. .... १५९ १
१४४ रं भोित
ू ां स्वकन्यां दृष्ट्वा र्ाबालिना तस्याः पोषणकरणम ्, यौवनं प्राप्तायाः
कौमा-रवत्या र्ावालिकन्याया अग्रे चचत्रसेनगन्धवजस्य गमनम ्, तां र्ाबालिकन्यां
गह
ृ ीत्वा गन्धवजस्य दे वमस्न्दरे गमनम ्, ततो दटु हतरमन्वेषयमाणेन र्ाबालिना
दे वमस्न्दरे स्वकन्यां पिायमानं तं गन्धवं च दृष्ट्वा िगुडन
े स्वकन्यायास्ताडनम ्,
गन्धवाजय च शापप्रदानम ् ,गन्धवेण शापतनवत्त्ृ यथं तपस्तप्त्वा शापास्न्नवत्त्ृ य लिंग-
स्थापनम ्, फिवतीनामकया र्ाबालिकन्ययाऽवप शापतनबहजणाथं तपकरणम ्,
तत्तपःप्राप्तटदव्यभावया तया कन्यया सह र्ाबालिमहषेः प्रश्नोत्तररूपेण संवादे
र्ायमाने तया कन्यया स्ववपतर्
ु ाजबािेतनजरुत्तरीकरणम ्, र्ाबािीश्वरचचत्रांगदे -
श्वरफिवतीयोचगनीत्रयमाहात्म्यवणनजम ्... .... .. १६० १

१४५ अमरे श्वरमाहात्म्यवणजने दै त्यकृतं दे वपरार्यं श्रत्ु वा आटदत्येश्वराराधनाकरणम ्,


ईश्वरकृपया दे वदै त्ययर्द्
ु े दे वकृतदै त्यपरार्यवणजनम ्, अमरत्वप्रातप्तकरत्वात्तस्य
लिंगस्यामरे श्वरे तत नामकरणम ्, अमरे श्वरलिंगमाहात्म्यवणजनम ्.. १६३ २
१४६ अमरे श्वरप्रभाववणजनं आटदत्यवसरु
ु द्रादीनां नामवणजनम ्, अमरे श्वरकुण्डमाहात्म्य-
वणजनम ्... ....... ..... १६४ २
१४७ शक
ु र्न्मवणजनम ्, ततो व्यासशक
ु संवादवणजनम ्...... .. १६५ १
१४८ शक्र
ु ाचायजपत्र
ु ववरहािुःखेन तन्मात्रा वपगञ्िेत्यपरनाम्न्या वटिकया टद्वतीयपत्र
ु -
प्राप्त्यथं लशवमाराध्य वरग्रहणम ्, वटिकया स्वनाम्ना लिंगस्थापनम ्, वटिकेश्वर-
माहात्म्यवणजनम ् ............. १६६ २
१४९ केिीश्वयत्ुज पवत्तवणजने टहरण्यकलशपोः सकाशादन्धकासरु स्य र्न्म, तस्य
राज्यप्रातप्त-वणजनम ्, ततः सहस्रवषजपयजन्तं तपस्तावान्धकेन ब्रह्मणो वरग्रहणकरणम ्,
तेन ब्रह्मदत्तवरे णोन्मत्तेनान्धकेन सेन्द्रान्दे वास्ञ्र्त्वा शंभम
ु वप स्र्त्वा शंभतु नलमजतास्नन-
कुण्डर्ाकेिीश्वयाज दे व्या समं यर्द्
ु करणम ्........... १६६ २
१५० स्वदै त्यसैन्यपरार्यं दृष्ट्वाऽन्धकेन प्राचथजतेन शक्र
ु ेण शंभुनेव
वह्नावाथवजणणकमन्त्रैरा-वाहने कृते सतत केिीश्वयाज उत्पवत्तवणजनम ्, ततोऽन्धकेन तस्या

onlinesanskritbooks.com
दे व्याः सकाशतो वरं िब्ध्वा केिीश्वरीस्तवनकरणम ्, केिीश्वरीमाहात्म्यवणजनम ्....
१६९ १
१५१ अन्धकलशवयोयर्द्
ुज े वतजमाने लशवेनान्धकस्य परार्यकरणम ्, अन्धककृतया
स्तत्ु या प्रसन्नेन भगवतांऽधकस्य भंचृ गररिीतत नाम्ना स्वकीयशैवगणत्वप्रदानवणजनम ्,
अथ राज्याद्वभ्ष्टस्य सरु थस्य वलसष्ठवचनार्द्ािकेश्वरे गत्वा भैरवं स्थापतयत्वा
तस्य पर्
ू नेन राज्यप्रातप्तवणजनम ्, भैरवक्षेत्रमाहात्म्यवणजनम ् .... ... १६९ २
१५२ चक्रपाणणमाहात्म्यवणजनेऽर्न
ुज स्य यचु धवष्ठरानज्ञ
ु या ब्राह्मणानां गवां संरक्षणाथजमरण्ये
गमनम ्, ततो गोमोचनं कृत्वा तीथजयात्रां कतम
ुज द्य
ु क्त
ु स्य फा्गुनस्य हािकेश्वरे गमनं
चक्रपाणणस्थापनं च, चक्रपाणणमाहात्म्यवणजनम ्... .. १७१ १
१५३ रूपतीथजमाहात्म्यवणजने ततिोत्तमोत्पवत्तवणजनम ्, ब्रह्माज्ञया ततिोत्तमायाः कैिासे
गमनम ्, लशवं नत्वा प्रदक्षक्षणां कुवजत्या ततिोत्तमायां लशवमनसः क्षुब्धतां
समािोक्य पावजत्या 'कुरूपा भव इतत ततिोत्तमा प्रतत शापदानम ्, ततिोत्तमा-
प्राथजनया ततिोत्तमां गह
ृ ीत्वा पावजत्या हािकेश्वरे रूपतीथे गमनम ्, तेन पव
ू व
ज -
स्त्स्थतां ततिोत्तमां प्रतत पावजत्या वरप्रदानम ्, अप्सरःकुण्डोत्पवत्तमाहात्म्य-
वणजनम ्... ... ... १७२ १
१५४ चचत्रेश्वरीपीिमाहात्म्यवणजनम ् ....... १७३ १
१५५ हािकेश्वरक्षेत्रे द्वादशाटदत्याष्टवस्वेकादशरुद्राणां पर्
ू नमाहात्म्यवणजनम ्, पष्ु पाटद-
त्यमाहात्म्यवणजनम ्, तत्र मणणभद्रक्षबत्रयवत्त
ृ ान्तवणजनम ्, वर्द्
ृ मणणभद्राय कन्यां
प्रदातंु तस्याः कन्यायाः वपत्रा क्षबत्रयेण तनर्भायाजयै बोधोपदे शकरणम ्.. १७४ १
१५६ मणणभद्रवववाहोत्तरं मणणभद्रे न पष्ु पनामकब्राह्मणस्य ववडंबनकरणम ्, तस्मै ब्राह्म-
णाय नगरवालसलभः सान्त्वनपव
ू क
ज ं भोर्नायाभ्यथजनाकरणम ् .. ... १७५ १ १५७ ततो
भोर्नमकृत्वैव सय
ू म
ज ाराधतयतंु पष्ु पकस्य चमत्कारपरु े गमनम ्, ततः सम-
न्त्रकः सांगं होमं कृत्वा स्वमांसेन स्स्वष्टकृदाटदकमवेक्ष्य सय
ू स्
ज य तत्समीपं प्रत्या-
गमनम ्, सय
ू ेण पष्ु पाख्याय मणणभद्ररूपकरण-स्वरूपकरणप्रभावशालिगुटिकाद्वय-
प्रदानम ्, पष्ु पब्राह्मणेन स्वनाम्ना पष्ु पाटदत्यस्थापनम ्, पष्ु पाटदत्यमाहात्म्यवणजनम ्
१७६ १
१५८ सय
ू द
ज त्तगटु िकाप्रभावात्पष्ु पकेण मणणभद्रसदृशं रूपं धत्ृ वा मणणभद्रगह
ृ े गमनम ्,

onlinesanskritbooks.com
तस्य सत्यमणणभद्रस्य गह
ृ ं गत्वा द्वारस्थं षण्ढं विाटदना सन्तोष्य तस्य पत्नीं
विािंकाराटदना सन्तोष्य तया सह सख
ु ेन भक्
ु त्वा संभोगकरणम ्, ततस्तस्य
कृबत्रममणणभद्रस्य वचनात्सत्यमणणभद्रस्य द्वारस्थषण्ढे न चधक्कारकरणम ्, कृबत्र-
माकृबत्रममणणभद्रयो रार्मटदरे वववादवणजनम ्, ततो रार्वचनादकृबत्रममणण-
भद्रस्य तत्पत्न्या स्वपततत्वेनास्वीकारे रार्ाज्ञया तस्याकृबत्रममणणभद्रस्य रार्-
दत
ू द्वारा शाखाविंबेन तनधनवणजनम ्..... ... १७७ १
१५९ तत आप्तवगाजन्समाहूय तेन कृबत्रमेण पष्ु परूपमणणभद्रे ण
भोर्नविाटददानवणजनम ्, पष्ु पववभववणजनम ्. ........ ... १७९ १
१६० माटहकाप्राथजनया पव
ू व
ज त्पष्ु पशरीरं धत्ृ वा तेन पष्ु पब्राह्मणेन माटहकायाः सौख्यकर-
णम ् , ततस्तेन पष्ु पेण स्वपत्र
ु भ्े यो धनं दत्त्वा कृतस्य पापस्य क्षािनाथं हािकेश्वर-
क्षेत्रे गमनम ्, परु श्चरणादीन्कतुं ब्राह्मणतनमंत्रणकरणम ्, पष्ु पाटदत्यस्य मंटदर-
तनमाजणकरणम ् ... ....... . १७९ १
१६१ पष्ु पाटदत्यमाटहकादग
ु ोत्पवत्तमाहात्म्यवणजनम ्......... १८० १
१६२ परु श्चरणसप्तमीडतकथने माकजण्डेयरोटहताश्वसंवादे न्यासपव
ू क
ज ं षोडशोपचारपर्
ू न-
ववचधवणजनम ्, प्रततमासपर्
ू ाववशेषभेदवणजनम ्, केनचचच्चंडशमजणा ब्राह्मणेन पष्ु पं प्रतत
परु श्चरणसप्तमीडतववचधवणजनम ् . १८० २
१६३ चंडशमजणा शािाण्यािोड्य कचथतेन प्रायस्श्चत्तववचधना पष्ु पस्य पापशर्द्
ु ौ र्ातायां
िोकैश्चण्डशमजणस्स्तरस्करणम ्, ततस्तेन चण्डशमजणा ब्राह्मणेन तपःकरणम ्, चंड-
शमजणा पष्ु पाटदत्यं प्रदक्षक्षणीकृत्य स्वमांसेनाननौ होमे कक्रयमाणे प्रत्यक्षेश्वरसय
ू -ज
नारायणेन तनर्दशजनदानम ्, सय
ू द
ज शजनेन पष्ु पचण्डशमजणोः पापतनववृ त्तपव
ू क
ज सरू
ु -
पप्रातप्तवणजनम ्, ब्रह्मनागरोत्पवत्तवत्त
ृ ान्तवणजनम ्... १८२ १
१६४ ततः पन
ु ः पष्ु पचंडशमजणोः सरस्वतीतीरे गमनम ्, तत्र कदज मेन लिंगकरणपव
ू क
ज ं
पर्
ू नं कृतवता चण्डशमजणा नागरे श्वरे तत नाम्ना लिंगस्थापनम ्, चण्डशमजपत्न्या शाकं-
भयाजऽवप शाकम्भरीदग
ु ाजस्थापनम ्,चण्डशमजणा सरस्वतीतीरे नागराटदत्यस्थापनम ्,
नागरे श्वरनागराटदत्यशाकंभयत्ुज पवत्तमाहात्म्यवणजनम ्.... १८३ १
१६५ ववश्वालमत्रोत्पवत्तकथन ऋचीकस्य गाचधकन्या याचनाथं गाचधगह
ृ े गमनम ्, ततो
याचनोत्तरं सहस्रश्यामकणजप्रदानेन कन्यां दास्यामीतत रार्प्रततज्ञां श्रत्ु वा तच्छ्या-

onlinesanskritbooks.com
मकणजिब्धये सरस्वतीतीरे ऋचीकेन तपःकरणम ्, ततो मन्त्रसामथयेन श्याम-
कणााँ्िब्ध्वा गाचधसमीपे ऋचीकस्य गमनम ्, अश्वतीथोत्पवत्तवणजनम ्... १८४ १
१६६ वरप्रदानोत्सक
ु स्यचीकस्य वचः श्रत्ु वा मातरु ाज्ञया ऋचीकपत्न्या मातरु ात्मनश्च
पत्र
ु प्राप्त्यथजमच
ृ ीकं प्रतत प्राथजनाकरणम ्, ऋचीकेन पत्नीवाक्यं श्रत्ु वा क्षात्रतेर्ः-
प्रपरू कपरु ोडाशं गाचधपत्न्यथं ब्राह्मतेर्ःसंयक्त
ु परु ोडाशं स्वपत्न्यथजलमतत परु ोडाश-
द्वयं तनमाजय ऋचीकेन लभन्नत्वेन द्वाभ्यां तत्परु ोडाशद्वयस्य संप्रदानकरणम ् ,
तत्तद्गहीत्वा
ृ ताभ्यां रार्पत्नीटद्वर्पत्नीभ्यां ववपयाजसकरणादृचीकेन गभजदोहद-
िक्षणपरीक्षया परु ोडाशव्यत्ययं ववटदत्वा स्वपत्न्यै शापप्रदानम ् , ततस्तत्प्राथजनया
तस्यै 'तव पौत्रः क्षात्रतेर्ोयक्त
ु ो भवेत ् इत्याद्यच्
ु छापप्रदानम ् , परशरु ामोत्पवत्त-
वणजनम ्. .......... १८४ २
१६७ ववश्वालमत्रोत्पवत्तवणजनम ्, ववश्वालमत्रस्य ससैन्यस्य वलसष्ठाश्रमे गमनम ्,
वलसष्ठकाम-धेनप्र
ु भावं ज्ञाप्वा तत्प्राप्त्यथं वलसष्ठं प्रतत याचनाकरणम ् , वलसष्ठववश्वालमत्र-
योयर्द्
ुज वणजनम ्, तत्र वलसष्ठेन ववश्वालमत्रस्य दोःस्तंभनकरणम ्, ब्राह्मं तेर्ः क्षात्र-
तेर्ोपेक्षया वररष्ठलमतत मत्वा ब्राह्मतेर्ःसंपादनाथज राज्यं त्यक्त्वा ववश्वालम-त्रस्य वने
प्रयाणम ्.............. ... १८५ २
१६८ ववश्वालमत्रकृता घोरतपश्चयाज वविोक्येन्द्रब्रह्मणोवजरप्रदानाथं ववश्वालमत्राग्रे गमनम ्,
ब्राह्मं तेर्ो दि
ु भ
ज लमतत मत्वावप ऋचीकवचनात्केविं वलसष्ठं ववना सवपरयं ब्रह्मवषजररतत
भावषतकरणम ् , वलसष्ठववनाशाथं ववश्वालमत्रेणाथवजणणकमंत्ररै ननौ होम
आरब्धे सतत तस्मादननेः कृत्याया उिवः, ववश्वालमत्रेण तस्याः कृत्याया वलसष्ठं
प्रतत प्रेषणम ्, तस्या वलसष्ठहृदयंस्पष्ट्
ृ वा तत्रैव पतनम ्, धारे तत तस्या नामकरणम ्,
धारोत्पवत्तमाहात्म्यवणजनम ्.............. १८७ २
१६९ वलसष्ठपत्न्याऽरुन्धत्या धारातीथज आगत्य तत्तीथजस्य दे व्याश्च स्तवकरणम ्, धाराना-
मोत्पवत्तवत्त
ृ ान्तधारादे वीमाहात्म्यवणजनम ्....... .... १८८ २
१७० धारातीथोत्पवत्तमाहात्म्यवणजनम ्....... ...... १८९ २
१७१ ववश्वालमत्रेण वलसष्ठोपरर प्रेवषतायाः स्वशक्त्या तनष्फित्वं वीक्ष्य ब्राह्मािाद्यिैयर्द्
ुज -
करणम ्, वलसष्ठप्रेररततत्प्रततद्वन्द्वयिैभत
ूज िे प्रियलमव दृष्ट्वा तत्र ब्रह्मणो गमनम ्,

onlinesanskritbooks.com
वलसष्ठववश्वालमत्रयोः सामकरणम ्, ववश्वालमत्रवलसष्ठयोयर्द्
ुज े टदव्याितनवतजनव-
णजनम ्................... १८९ २
१७२ वलसष्ठद्रोहकरणाथं सरस्वत्या ववश्वालमत्रेणाज्ञाकरणम ्, तया सरस्वत्या कृतं
स्वाज्ञा-भंगं ववज्ञाय ववश्वालमत्रेण सरस्वत्यै शापप्रदानम ्......... १९० १
१७३ सरस्वतीशापमोचनपव
ू क
ज साभ्मप्यत्ु पवत्तवत्त
ृ ान्तवणजनम ्........ १९० २
१७४ अथ वपप्पिादोत्पवत्तवत्त
ृ ान्तवणजनम ् , तत्र र्न्मकािेऽततकष्टतरां दशामापन्नं
वपप्प-िादं प्रतत समागतेन नारदे न वपप्पिादकृतं तनर्दद
ु ज शाकारणस्र्ज्ञासया प्रश्नं
श्रत्ु वा शनैश्चरस्य र्न्मरालशस्थत्वाटददं ते गटहजतं र्न्मेतत वपप्पिादं प्रतत कचथते
सतत वपप्पिादे न स्वदृवष्टपातेन शनैश्चरस्य स्वस्थानात्पाते कृते सतत नारदे न
शनैश्चरस्य गगने स्तंभनम ्, ततः वपप्पिादे न नारदोपदे शात्पीडापररहाराथं शनै-
श्चरस्ततु तकरणम ्, शनैश्चरे ण तस्मै वरप्रदानम ्, वपप्पिादस्य - याज्ञव्कयाय
समपजणकरणम ्... ........... १९१ १
१७५ याज्ञव्क्येन स्वकृताज्ञानर्न्यपातकदोषतनबहजणाथं ब्रह्माज्ञया हािकेश्वरे गमनं
लिंग-स्थापनं च, याज्ञव्क्येश्वरमाहात्म्यवणजनम ् ....... १९३ १
१७६ कंसारे श्वरोत्पवत्तमाहात्म्यवणजनम ्.... ......... १९३ २
१७७ कालशरार्पत्न्या पद्मावत्या सौभानयवधजनाथं वािक
ु या पञ्चलिंगास्न्नमाजय
तत्पर्
ू नम ्, तत्प्रभावेण तस्या राज्याटदसौभानयप्रातप्तवणजनम ्,
पञ्चवपंक्तडकोत्पवत्तमाहात्म्य-वणजनम ् ....... .............. .. १९४ १
१७८ पञ्चवपंक्तडकागौरीमाहात्म्यवणजने िक्ष्मीववष्णस
ु ंवादे ववष्णप
ु च्
ृ छया िक्ष्म्या ववष्णु
प्राप्त्यथं दव
ु ाजससो वचनात्पंचगौरीपर्
ू नम ्, अथ िक्ष्म्या तटद्वसर्जनसमये
गौरीवचनात्पंचवपंडागौरीततनाम्ना हािकेश्वरे स्थापनम ्, पञ्चवपंडागौरीमाहा-
त्म्यवणजनम ् ........ .. १९५ २
१७९ पष्ु करत्रयवणजने ब्रह्मनारदसंवादे नारदमख
ु ादनेकदःु खावत
ृ ाञ्र्नानवेक्ष्य ब्रह्मणा
िोकरक्षाथं भत
ू िे कमिप्रक्षेपणम ्, तत्र हािकेश्वरे तत्कमिपतनेन गताजत्रय-
तनमाजणकरणम ्, ततस्तत्र ब्रह्माटदलभयजज्ञसमारं भाथजमप
ु करणानयनब्राह्मणामन्त्रणा-
टदप्रकारकथनम ्... .... .... १९७ २

onlinesanskritbooks.com
१८० यज्ञमण्डपप्राप्तब्राह्मणसत्कारपव
ू क

लिंगाटदस्थानयोर्नापव
ू क
ज ाध्वरकमाजरंभवणजनम ्.... १९८ २
१८१ नागरै बाजह्यं श्रार्द्ं यज्ञो वा वथ
ृ ेतत नागरब्राह्मणान्ब्रह्मणा वरप्रदानम ्, ब्रह्मणो
वचनाप्साववत्रीमानेतंु नारदस्य ब्रह्मिोके गमनम ्, 'नाहमेकाककन्यागलमष्यालम
इतत तस्या वचनं श्रत्ु वा ब्रह्मणा पन
ु ः पि
ु स्त्यस्य संप्रेषणम ्, साववत्र्या दरु ाग्रहं
समािोक्य कामप्यन्याकन्यामानयेतत शक्रं प्रतत ब्रह्मणासंप्रेषणम ् , शक्रेण कांचच-
द्गोपकन्यां दृष्ट्वा गह
ृ ीत्वा च गोवजक्त्रेण प्रवेश्य गुह्येन तनष्कास्य तस्याः पववत्रीकर-
णम ्, तां पत
ू ां दृष्ट्वा ववष्णुरुद्राटददे ववचनाद्वब्रह्मणा तस्या गोपकन्यायाः
पाणणग्रहणकरणम ्, गायत्रीवववाहोत्तरं गायत्रीतीथजस्थापनम ्, गायत्रीतीथजमाहात्म्य-
वणजनम ्. . .. ...... .. १९९ २
१८२ ततो गायत्र्या नखतनकं ृ तनं ब्रह्मणः केशतनवजपणं च कारतयत्वा दण्डाटदकं हस्ते
दत्त्वा चमाजटदलभः सहोभयोयजज्ञशािागमनम ्, ततस्तत्र कस्यचचज्र्ा्मस्यागम-
नम ् , पैतामहोऽयं यज्ञोऽतनन्द्य इतत तेषामस्ृ त्वर्ां वचनमाकण्यज यज्ञे र्ा्मेन
कपािप्रक्षेपणम ्, ऋवषलभः पदाऽऽहत्य तस्स्मन्कपािे बटहतनजक्षक्षप्ते तत्स्थिे पन
ु रन-
न्तकपािोत्पवत्तं दृष्ट्वा ब्रह्मणा हरप्राथजनाकरणम ्, हरकृपयाऽररष्टतनरसनम ्,रूपती-
थोत्पवत्तवणजनपव
ू क
ज ं तस्य यक्षस्य प्रथमटदवसवत्त
ृ ान्तवणजनम ् .... २०१ १
१८३ यज्ञस्य टद्वतीयटदवसे यज्ञमध्ये केनावप बिुना सपजतनक्षेपणम ्, तेन सपेण होतुः
शरीरं वेवष्टतलमतत मैत्रावरुणकमजणण स्स्थतेन होतःु पत्र
ु ण े दृष्ट्वा सपजतनक्षेपकाररणं
बिुं प्रतत शापदानम ्, ततस्तत्प्राथजनयोच्छापस्यावप प्रदानम ्, तत्रैव नागतीथज-स्थापनम ्,
नागतीथजमाहात्म्यवणजनम ् . २०२ २
१८४ तत
ृ ीये टदवसे तत्र यज्ञे भोर्नाटदसमारं भे कस्यचचदततथेरागमनम ्, तेन सह
संवाद ऋस्त्वस्नभस्तस्य पष्ट
ु त्वकारणे पष्ट
ृ े तेनाततचथना 'वपंगिाटदषडगुरुभ्यो मया ज्ञानं
िब्धम ् इतत कथनम ्, तच्छुत्वा कथं ज्ञानं िब्धम ् इत्यस्ृ त्वस्नभः प्रश्ने कृतेऽततचथना
तान्प्रतत वपंगिाख्यानकथनम ्, तत्र प्रथमतः स्वस्य गोत्रकुिर्न्माटदवत्त
ृ ान्त-कथनम ्,
तस्याततथेबाज्ये वयलस वपतयप
ुज रते सत्यानताजचधपतेगह
जृ े सेवाकरणाथज गमनम ्, तत्र
आनताजचधपतेः वपंगिाया वेश्यायाः सरु तसख
ु ोपभोगे गततष्ृ णत्वेन सख
ु ेन स्वपनम ्,

onlinesanskritbooks.com
तथाऽन्यासां िीणां कामपीक्तडतत्वेन शास्न्तसमाधानसख
ु ाभावं दृष्ट्वा वपंगिातो
ववगततष्ृ णत्वरूपगण
ु ग्रहणवणजनम ्, वपंगिोपाख्यानवणजनम ् .. २०४ १
१८५ कुररतो गण
ु ग्रहणाटदवणजने यथा कुररो तनरालमषः सख
ु ी बभव
ू तथा
मनष्ु यैभाजव्यलम-त्याटद मनलस ववचायज सवं ववत्तं दायादहस्ते दत्त्वाततथेः सख
ु ीभवनम ्,
सपाज-द्गरु
ु त्वबद्व
ु ध्या गण
ु ग्रहणवणजने परगह
ृ वालसनां सपाजणां स्वभाववणजनपव
ू क
ज यतत-
धमजतनरूपणम ्, एवं भ्मराटदभ्योऽवप गुणग्रहणवणजनम ्, एवमततचथसंभाषणे प्रवत्त
ृ े सतत
तत्र ववस्ष्ण्वन्द्रादीनां दे वानामागमनम ्, पैतामहयज्ञशोभावणजनम ्,
अततचथतीथोत्पवत्तमाहात्म्यवणजनम ् २०४ २ १८६ गह
ृ ागतस्याततथेः
सत्कारपर्
ू नाटदमाहात्म्यवणजनम ्... .... २०७ १
१८७ चतुथेऽहतन कस्यचचटद्वश्वावसन
ु ाम्नः पि
ु स्त्यपत्र
ु स्य
स्र्ह्वािौ्याद्यक्षज्ञयपशग
ु द
ु मांस-भक्षणेन ब्राह्मणैस्तस्य राक्षसत्वप्रापकशापप्रदानम ्, तेन
शापेन तस्य ववश्वावस-ु नाम्नः पि
ु स्त्यपत्र
ु स्य सद्यो राक्षसत्वप्रातप्तवणजनम ्, ततो ब्रह्मणा
तस्य स्वपौत्रस्य तप्त्ृ यथं व्यवस्थाकरणप्रसङ्गेन राक्षसप्राप्यश्रार्द्वणजनम ्. .. ... २०७ २
१८८ पञ्चमेऽहतन उद्गाततृ नलमजते गीते गीतश्रवणाथजमौदं ब
ु याज आगमनम ्, औदं ब
ु यद्ग
ुज ात्रोः
संवादवणजनम ्, तत्रौदं ब
ु याज स्वर्न्मवत्त
ृ ान्तकथनम ्, औदं ब
ु रीं प्रत्यद्ग
ु ात्रा वर-प्रदानम ्,
शंकुप्रचारपर्
ू नमाहात्म्यवणजनम ्, औदं ब
ु रीशापतनववृ त्तवणजनम ्, तत्रे-श्वरे ण सह
सवजदेवतानामागमनम ्, मातग
ृ णस्य स्वस्वस्थानं प्रतत गन्तंु तस्याः
सकाशतो गमने सतत साववत्र्या मातग
ृ णाय शापदानवत्त
ृ ान्तवणजनम ् ... २०९ १
१८९ औदं ब
ु यत्ुज पवत्तपव
ू क
ज तत्प्रानर्न्मवत्त
ृ ान्तवणजनम ्... ...... २११ १
१९० ब्रह्मणा यज्ञान्ते सवाजन्नागरानाहूय तेभ्यः सवे यज्ञगतवत्त
ृ ान्तं तीथोत्पत्त्याटदकं च
कथतयत्वा अवभथ
ृ स्नानाथं सस्त्वजर्ो ब्रह्मणो ज्येष्ठपष्ु करे गमनम ्, ब्रह्मणेन्द्राटदभ्यो
वरप्रदानम ्, ब्रह्मणा तस्स्मन्समये तत्रागताय यक्ष्मणे वरप्रदानम ्,
यक्ष्मतीथोत्पवत्तवणजनम ् ... . २११ २
१९१ साववत्र्या यज्ञमण्डपं प्रत्यागमनकािे संर्ायमानोत्पाताद्यपशकुनोिववणजनम ्,
घत
ृ ाच्याद्यप्सरसां तत्रागमनम ् , तत्कृतगायनवादनहास्यादीनां वणजनम ् . २०३ २
१९२ साववत्रीं प्रतत नारदे न गायत्रीवववाहाटदवत्त
ृ कथनम ्, साववत्र्या तन्नारदकचथतं
वत्त
ृ ान्तं श्रत्ु वा दःु खकरणम ्, गौरीवचनान्नारदवाक्यमववश्वास्य ब्रह्मणोग्रे यज्ञ-

onlinesanskritbooks.com
मण्डपे साववत्र्या गमनम ्, साववत्र्या ब्रह्मणो तनंदाकरणम ् , ब्रह्मणे साववत्र्या
शापप्रदानम ्, साववत्र्या शक्रवक्तह्ननागरब्राह्मणस्त्वजगाटदभ्यः शापदानम ्, ततः
साववत्र्या ततो तनगजत्यैकपदा पवजतमचधरुह्य गमनम ्, साववत्रीमाहात्म्यवणजनम ् २१३ २
१९३ गतायां साववत्र्यां तत्र स्स्थतया गायत्र्या सवेभ्यः साववत्र्या दत्तानां शापानां
तनववृ त्तकरणपव
ू क
ज ं वरप्रदानम ्.. ...... .... २१६ १
१९४ सवजदेवग
ै ाजयत्रीस्तवनकरणम ्, ब्रह्मववष्ण्वीशानां समायष्ट्
ु वप्रातप्तवणजनम ्, तनमेषाटद-
क्पान्तपयंतकािप्रमाणवणजनम ्, ब्रह्मज्ञानप्राप्त्यथं कुमाररकातीथजद्वयगतजक्षेत्रस्थ
पादक
ु ामाहात्म्यवणजनम ्......... २१६ २
१९५ कुमाररकातीथजद्वयवणजने ब्राह्मणीनाम्न्याश्छान्दोनयब्राह्मणकन्याया आनताजचधपते
रत्नावतीनाम्न्याः कन्यायाश्च लमथोततसख्यवणजनम ्, वववाहान्त आवयोववजयोगः
स्याटदतत ताभ्यां मनलस तनधायोपाययोर्नम ्, नप
ृ ब्राह्मणकन्यावत्त
ृ ान्तवणजनम ् २१७ २

१९६ दशाणाजचधपतेबह
जृ द्बिस्यानताजचधपतेः परु ं प्रत्यागमनम ्. ..... ..... २१८ २
१९७ तस्स्मन्नवसरे वेश्यागह
ृ ं गतस्य कस्यचचटद्वश्वावसप
ु त्र
ु स्य परावसन
ु ाम्नो ववप्रववद्या-
चथजनो रात्रौ तनद्रावशेन तष्ृ णया पीक्तडततयाऽज्ञानेन मद्यप्राशनम ्, ततः पश्चात्ता-पेन तेन
प्रातः शंखतीथे गत्वा वपनाटदकं कृत्वाऽन्त्यर्वद्गरु
ु गह
ृ े दरू तोऽव
स्थाने तत्सतीथयपस्तं प्रतत प्रश्नकरणम ्, तत्सतीथयपस्तस्मै पररहासोक्त्या 'रत्नावती-
स्तनग्रहणाधरास्वादनतस्ते पापतनमक्तुज क्तः स्यात ् इतत प्रायस्श्चत्तकथनम ्, ततो
ववश्वावसन
ु ा गरु ोराज्ञया सवजवत्त
ृ ान्तकथनम ् , अथ धमजशािज्ञब्राह्मणोक्तास्ननत्
ु य-
घत
ृ प्राशनरूपप्रायस्श्चत्तं ग्रहीतम
ु द्य
ु क्त
ु ं ववश्वावसंु दृष्ट्वा तन्मातावपत्रोराक्रोशकरणम ्,
ततो भतय
ज ृ ज्ञेन रत्नावतीस्तनग्रहणाधरास्वादनेन मद्यपानशवु र्द्ः स्याटदतत प्रथ-
मतो ववप्रववद्याचथजलभः प्रोक्तं प्रायस्श्चत्तं श्रत्ु वा तैः सवपब्राजह्मणैः सह रार्ानं प्रत्या-
गत्य ब्राह्मणर्ीवदानाथज प्राथजनायां कृतायां राज्ञा तनर्कन्यायै ब्राहाणस्य प्रायस्श्च-
त्ताथं तथानग
ु ह्य
ृ तालमत्यक्त
ु े तया पत्र
ु दृष्ट्या तस्मै ब्राह्मणाय प्रायस्श्चत्ताथं तनर्स्त-
नधारणतनर्ाधरास्वादनाथजमाज्ञायां दत्तायां तेन ब्राह्मणेन मातभ
ृ ावेन तथा कृते सतत
ब्राह्मणस्य मख
ु ाद्रत्नावत्याः स्तनाभ्यां च क्षीरतनगजिनम ्, परावसप्र
ु ायस्श्च-
त्तवत्त
ृ ान्तवणजनम ्.. .......... .... .. २१९ १

onlinesanskritbooks.com
१९८ दशाणाजचधपतेरेव पाणणग्रहणे रत्नावत्या दरु ाग्रहकरणम ्, रत्नावत्या वववाहा-
भावे तत्सख्या ब्राह्मण्या अवप वववाहाकरणे दरु ाग्रहकरणम ्, ततस्तयोब्राजह्मणी-
रत्नावत्योस्तपस्श्चकीषजया भतय
ज ृ ज्ञाश्रमे गमनम ्, भतय
ज ृ ज्ञाज्ञया ताभ्यां र्िा-शये
तपःकरणम ्, तत ईश्वरस्य प्रसादे र्ाते सतत ताभ्यां लिंगस्थापनम ्, शद्र
ू ी-
ब्राह्मणीतीथजद्वयमाहात्म्यवणजनम ्........... ... २२१ २
१९९ क्षेत्रत्रयारण्यत्रयपरु ीत्रयवनत्रयग्रामत्रयतीथजत्रयपवजतत्रयमहानदीत्रयादीनामत्ु पवत्तव-ृ
त्तान्तपव
ू क
ज ं तेषां तेषां माहात्म्यवणजनम ्....... .... २२४ १
२०० भतय
ज ृ ज्ञकृतनागरज्ञाततव्यवस्थावत्त
ृ ान्तवणजनम ्... .. .... २२७ २
२०१ ववश्वालमत्रभतय
ज ृ ज्ञसंवादे ववश्वालमत्रेण भतय
ज ृ ज्ञाय नागरशोधनववषयकप्रश्ने कृते सतत
भतय
ज ृ ज्ञेनोत्तरदानम ्, भतय
ज ृ ज्ञेन गताजटदतीथजस्नानेन तत्र पीटिकाटददानेन श्रीसक्त
ू -
पावमान्याटदसक्त
ू पिनेन छांदोनयाद्यपतु नषद्वाचनेन शवु र्द्ः स्याटदत्याटदनागर-
प्रश्नतनणजयकरणम ्................ २२८ २
२०२ ताित्रयं केन दे यलमतत नागरै ः प्रश्ने कृते सतत भतय
ज ृ ज्ञेन नागरप्रश्नानामत्त
ु रदानम ्
, नागराणां वाचच सत्यत्वमतस्तैरेव नागरै स्ताित्रयं दे यलमत्याटदकथनम ्, भतय
ज ृ ज्ञ
तनणजयवाक्यवणजनम ्................ २२९ १
२०३ दे शदे शान्तरस्स्थतनागरववशवु र्द्प्रकारवणजनम ्.......... .. २२९ २
२०४ आनतजववश्वालमत्रसंवादे टहरण्याक्षेन्द्रयर्द्
ु वणजनम ्, तत्र स्वपरार्यं दृष्ट्वा शक्रेण
ववष्णुना सह संगमः, ततः शक्रववष्णुसंवादे यर्द्
ु हतानां प्रेतत्वान्मक्तु क्तः कथं भवे-टदतत
पष्ट
ृ ेन ववप्णन
ु ा शक्राय प्रेतश्रार्द्कथनम ्......... २३० १
२०५ शक्रववष्णस
ु ंवादे गयाश्रार्द्फिमाहात्म्यकथनम ्........ २३१ १
२०६ ववष्णुवाक्योपरर ववश्वस्तेन शक्रेणैरावतमारुह्य टहमवन्तं गत्वा तत्र
चमत्कारपरु स्था-स्न्वप्रान्दृष्ट्वा तदाश्रमस्थैववजप्रःै पस्ू र्तेन शक्रेण तान्प्रतत
कुशिप्रश्नाटदकं लमथः कृत्वा गयाकूपे श्रार्द्ाटदकरणम ्, तत्र ब्रह्मदे वस्यागमनम ्,
'एकोटिष्टं ववना सवजत्र ववश्वेदेवपर्
ू नं कायं न त्वेकोटिष्टे इत्याटद ब्रह्मणा ववश्वेदेवानां
शक्रदत्तशापस्य व्यवस्थाकरणम ्, कूष्मांडादीनामत्ु पवत्तनामकथनम ्,
बािमंडनकतीथजमाहात्म्य- वणजनम ्- ................. ... २३१ १
२०७ पञ्चरात्रेन्द्रमहोत्सववणजनेऽटह्यया सह सरु तप्रसंगाटदन्द्राय गौतमेन शापप्रदानम ्,

onlinesanskritbooks.com
ततो बह
ृ स्पततना प्राचथजतेन गौतमेन इन्द्रगात्रे सहस्रभगस्थाने नेत्रर्ाशोभाप्रदानं
पञ्चरात्रे भम्
ू यां पर्
ू ािाभप्रदानं च, पञ्चरात्रेन्द्रमहोत्सवमाहात्म्यवणजनम ्.. २३५ १
२०८ अटह्याया मातःु स्ववपत्रा कृतं लशिार्नकत्वशापप्रदानं श्रत्ु वा मरणे
कृततनश्चयेन शतानन्दे न तच्छुद्वध्यथज बहुदःु खकरणम ्, ततो गौतमेन शताननन्दस्य
सान्त्वनकर-णम ्, श्रीरामेणाटह्यायाः लशिारूपायाः पादरर्सः स्पशजनेन शापतो
मक्त
ु ताकर-णम ्, रामवचनार्द्ािकेश्वरे ऽभ्येत्य
अटह्याशतानन्दगौतमैःस्वस्वनामलभलिंगस्था-पनम ्,
गौतमेश्वराटह्येश्वरशतानन्दे श्वरमाहात्म्यवणजनम ्........ २३६ २
२०९ शंखतीथजमाहात्म्यवणजने कुवष्ठत्वं गतेनानताजचधपेन नारददशजनम ्,
नारदे नानताजचधपतेः पव
ू र्
ज न्मचररत्रवणजनम ्, नारदे न कुष्ठाटदपापशद्व
ु ध्यथं
शंखतीथजस्नानाद्यप
ु ायक-थनम ्, तत्र शंखतीथोत्पवत्तवणजनम ्,
शंखाटदत्यस्थापनवत्त
ृ ान्तवणजनम ्, शंख-तीथजशख
ं ाटदत्यमाहात्म्यवणजनम ्........ २३९ १
२१० नागव्िीदोषकारणकथनप्रसंगे नारदे न लसर्द्सेननाम्न आनताजय समद्र
ु मन्थनाद-
मत
ृ ाटदचतुदजशरत्नोत्पवत्तवणजनम ्, तत्र अमत
ृ प्राशनसमये कुहकेन यक्त
ु स्य राहोः
श्रीववष्णुना सद
ु शजनेन लशरश्छे दाटदवणजनम ् , ऐरावतप्रलभन्नपीयष
ू कमण्डित
ु ो व्िी-
तनगजमनम ्, तस्या नागािानत्वान्नागव्िीतत नामकरणम ्, वाणीवत्सरकाख्यस्य
नप
ृ स्य शक्राराधनया शक्रदत्तं ववमानमारुह्य शक्रिोके तनत्यं गमनम ्, तत्र
शक्रदत्तं तांबि
ू ं भक्षतयत्वा पन
ु ः स्वस्थाने गमनम ्, तेन वाणीवत्सरकेण स्वोद्याने
क्षक्षतौ नागव्िीप्रलसवर्द्करणाथं शक्रिोकतो नागव््या आनयनम ्, तांबि
ू ोत्पवत्त-
तांबि
ू भक्षणमाहात्म्यवणजनम ्...... ...... २४१ १
२११ आनताजचधपतेः शंखतीथे स्नानेन कुष्ठमोचनकथनम ्, शत्रहृ
ु तराज्यप्रातप्तपव
ू क
ज ं शंख-
तीथजमाहात्म्यकथनम ्........ ...... .. २४३ १
२१२ ववश्वालमत्रीयतीथजमाहात्म्यवणजने ववश्वालमत्रप्रशंसावणजनम ्, भास्करतीथजधन्वन्तरर-
वापीमाहात्म्यवणजनम ्, रत्नाक्षनाम्र्नोऽयोध्याचधपतेः कुष्ठववनाशाथज कापजटिकवच-
नार्द्ािकेश्वरमेत्य सप्तम्यां भास्करताजथे स्नानेन भास्करपर्
ू नेन च दोषतनववृ त्तक-
थनम ्, रत्नाटदत्येततनाम्ना तीथजस्थापनम ्, रत्नाटदत्यतीथजमाहात्म्यवणजनम ्... २४३ १
२१३ कुहरवासाख्यसंज्ञकभगवत्स्थापनवणजनम ्, रार्मागेण गच्छन्तं कृष्णपत्र
ु ं सांबं

onlinesanskritbooks.com
द्रष्टुं सवाजसां नागररकिीणां स्वस्वकायाजणण संत्यज्य गवाक्षद्वार आगमनम ्, सांब-
दशजनेन तासां मध्ये कासांचचस्न्नश्चेवष्टतत्वेन पतनाटदवणजनम ्, ततः
स्वपत्नीस्वरूपेणागतया नंटदनीनाम्न्या कृष्णपत्न्या समं
सांबेनाज्ञानाद्रततक्रीडाटदकरणम ्, ततसवं तस्याः कुहकं ज्ञात्वा पश्चात्तापेन श्रीकृष्णं
प्रतत सवजवत्त
ृ ान्तकथनम ्, धमजशािज्ञब्राह्मणोक्तपर्द्त्या ततंचगन्याटदना
शवु र्द्करणोपायतनवेदनं च ततःकृतपापेन कुवष्ठतस्य सांबस्य श्रीकृष्णाज्ञया हािकेश्वरे
गमनम ्, तत्र भास्कराराधनया तस्य सांबस्य कुष्ठतनववृ त्तकथनम ्, स्वनाम्ना
तीथजस्थापनाकरणम ्, कुहरवालससांबाटदत्यमहात्म्यवणजनम ् ----- २४४ १
२१४ गणनाथोत्पवत्तवणजनम ्, गणनाथसाहाययेन
दानवास्न्वस्र्त्यसन्तष्ट
ु ने ेन्द्रे णगणनाथाय वरप्रदानम ्,
रोटहताश्वमाकजण्डेयसंवादे नववश्वालमत्रस्य वलसष्ठाश्रमे गमनम ्, वलसष्ठकामधेनप्र
ु भावं
ज्ञात्वा कामधेनंु ग्रहीतंु समत्ु सक
ु स्य ववश्वालमत्राय वलसष्ठेन परार्यकरणम ्, ततोब्राह्मं
तेर्- संपादतयतंु ववश्वालमत्रेण तपःकरणम ्,सन्तुष्टेन लशवेन ब्राह्मण्यप्राप्त्यथं
गणपततपर्
ू ाववचधमाहात्म्यक्रमस्य ववश्वालमत्रायकथनम ्,ववश्वालमत्रेण गणपततपर्
ू नेन
ब्राह्मण्यसंपादनम ् ---- २४७ १
२१५ अथ सत
ू शौनकसंवादप्रसङ्गेन ववश्वालमत्रेण रोटहताश्वाय
भतय
ज ृ ज्ञानताजचधपततसंवादे न श्रार्द्क्पकथनम ्, तत्र केषांकेषां श्रार्द्ं कायजलमत्याटद
श्रार्द्ावश्यकताकारणवणज- नम ्, श्रार्द्काितनणजयकरणम ्
२१६ व्यतीपाताटदकािे श्रार्द्करणे फिकथनम ्, अस्ननष्वात्ताटदनववपतग
ृ णवणजनम ् ,
कस्स्मंस्श्चत्समये श्रार्द्ाभावात्क्षुस्त्पपासाटदजतानां वपतॄणां ब्रह्मिोके गमनम ्, ब्रह्मणे
स्ववत्त
ृ ान्तकथनम ्, ब्रह्मणा वपतॄणां सांत्वनकरणम ्, अमाश्रार्द्गयाश्रार्द्ाटदववधा-
नेन सवेषां ततृ प्तकरणम ्, श्रार्द्ोत्पवत्तवत्त
ृ ान्तवणजनम ्......... २५० १
२१७ श्रार्द्े कुतपाटदकािमाहात्म्यवणजनम ्, श्रार्द्ेऽपांक्तेयडाह्मणिक्षणवणजनम ्, श्रार्द्े
पर्
ू ाहजडाह्मणिक्षणातन, श्रार्द्ववचधवणजनम ्, श्रार्द्े त्याज्यदष्ट
ु कमाजणण, श्वरर्स्विा-
िीपततताटददशजने घरट्टोिख
ू िाटदशब्दश्रवणे च दोषकथनम ् , श्रार्द्ानहज-वस्तुवणजनम ्,
प्रततमासे श्रार्द्ाहजततचथवणजनम ्, श्रार्द्ाहजपदाथजब्राह्मणकाितनणजयवणजनम ् ----- २५३ १
२१८ श्रार्द्तनयमवणजनम ् - - - - २५४ २

onlinesanskritbooks.com
२१९ काम्यश्रार्द्ववचधक्रमवणजनम ् २५४ २
२२० गर्च्छायायां श्रार्द्करणेन फिप्रातप्तकथनम ्,श्रार्द्े कड्गमांसाटदना
ब्राह्मणेभ्योभोर्नदानेन फिवणजनम ्, प्रमादे न श्रार्द्ाकरणे दोषकथनम ्, २५५ २
२२१ कस्यकस्यमांसेन कततमासावचधवपतत
ृ तृ प्तः स्याटदत्याटदवणजनम ्, श्रार्द्क्पे
सष्ट्
ृ यत्ु पवत्तकालिकब्रह्मोत्सष्ट
ृ श्रार्द्ाहजवस्तुपररगणनवणजनम ् --- २५७ २
२२२ शिमत
ृ ानामपमत्ृ यम
ु त
ृ ानामप
ु सगपमत
जृ ानां ववषं भक्षतयत्वा मत
ृ ानां वक्तह्नदनधानां
र्िमत
ृ सपजव्याघ्रहतानां शग
ं ृ ैरुद्बन्धनाटदलभमत
जृ ानां च का गततःकदा वा श्रार्द्ं कतजव्यं
को ववचधररत्याटदवणजनम ्, चतुदजशीशिहतश्रार्द्तनणजयवणजनम ् - - - -२५९ १
२२३ श्रार्द्ाहाजनहजब्राह्मणवणजनम ् - - - २५९ २
२२४ मन्त्रपव
ू क
ज साद्यन्तश्रार्द्ववचधकथनम ्.... .......... २६० १
२२५ एकोटिष्टववचधकथनम ्, पावजणश्रार्द्ववचधकथनम ्, नवश्रार्द्ववचधवणजनम ्, सवपंडी-
करणश्रार्द्तनणजयववचधवणजनम ् २६१ १
२२६ प्रेतर्नकत्वकारणकथनम ्, ततो यचु धवष्ठरभीष्मसंवांदप्रसंगेन एकववंशततनरकवणज-
नम ् , यमिोके पण्
ु यपापधमाजटदव्यवस्थावणजनम ् , केन पातकेन कस्य नरकस्य
प्रातप्तररत्याटदवणजनम ्, तत्तिुररतप्राप्यैकववंशततनरकयातनातनरसनोपायवणजनम ्. २६२ १
२२७ गंगाटदपण्
ु यसलििेपु दे हास्स्थपातने नरकयातनाववमोक्षवणजनम ् ,
प्रायस्श्चत्तैधाजरातीथे दे हपातनेन तथाऽन्यैरप्यप
ु ायैनरज कयातनातनरसनोपायकथनम ्......
२६३ १
२२८ चातम
ु ाजस्ये र्िशातयपर्
ू नेन पापतनववृ त्तकथनम ्, बबिद्वारे र्िशातयशयनवणजने
टहरण्यकलशपप
ु त्र
ु प्रह्लादे न राज्यास्वीकारात्तत्कतनष्ठभ्ात्राऽन्धकेन राज्यस्वीकरणम ्,
अन्धकेन ब्रह्माणमाराध्य वरं िब्ध्वा दे वपरार्यकरणम ्, तत्परास्र्तेन शक्रेण
शंकराराधनकरणम ्, तेनाराधनेन तुष्टेन शंकरे ण अन्धकबोधनाथं गणेशवीरभद्रादीनां
प्रेषणम ् , गणेशवीरभद्रादीनां वाक्यं तनशम्य ब्रह्मदत्तवरप्रदानोर्द्तेनान्धकासरु े ण
शंकराज्ञावमाननवणजनम ्.......... २६४ १
२२९ ततः क्रुर्द्ेन शंकरे ण वष
ृ मारुह्यान्धकासरु े ण सह यर्द्
ु ं कतम
ुज मरावत्यामागमनम ्,
तत्रांधकासरु े ण यर्द्
ु ं कृत्वा तेनान्धकासरु े ण कृतया प्राथजनया भंचृ गररिीततनाम्ना
शैवगणगणनायां तनवेशनकरणम ्, भंचृ गररट्यत्ु पवत्तवणजनम ्.... २६५ १

onlinesanskritbooks.com
२३० स्ववपतरु ं धकस्य स्स्थततं ज्ञात्वा तत्पत्र
ु ण े वक
ृ े ण हािकेश्वरे तपश्चयाजकरणम ्,
तत्तपसा तष्ट
ु ेन ब्रह्मणा तस्मै र्रामरणवस्र्जतत्त्वरूपवरप्रदानम ्, ततः शक्र
ु वचनात्सेन्द्रा-
न्दे वास्न्वस्र्त्य तेषत
ु ष
े ु दे वाचधकारस्थानेषु दै त्यान्संस्थाप्य स्वयं वक
ृ े ण शक्राचध-
कारस्थाने स्वात्मानं संस्थाप्य त्रैिोक्यस्य राज्यकरणम ्.. . २६६ १ २३१ वक
ृ स्य
सांकृततमहवषजदत्तशापात्पंगुत्वप्रातप्तवणजनम ्, ततो वक
ृ े ण ब्रह्मदत्तवरे ण सांकृतत-महवषजद्वारा
चातुमाजस्ये नैव पंगत्ु वलमत्याटदवरप्रदानम ्, कस्स्मंस्श्चत्प्राववृ ष िब्ध-पादो वक
ृ ासरु
आयास्यतीतत लभया शक्रेण बह
ृ स्पतये सवजवत्त
ृ ान्तकथनम ्, बह
ृ स्पतत-वचनािेवानां
चातुमाजस्ये प्राप्ते क्षीराब्धौ गमनम ्, शक्रेण तत्र क्षीराब्धौ तपस्तप्त्वा ववष्णोः
प्रबोधनकरणम ् , शक्राटददे वानां दःु खतनवारणाय शेषशातयनो हािकेश्वरे गमनम ्, तत्र
गत्वा तेन र्िशातयना वक
ृ ोपरर शयनकरणेन
वक
ृ स्याचिनाच्छक्रस्याखण्डराज्यसख
ु प्रातप्तवणजनम ्, काततजकशक्
ु िैकादशीडत
माहात्म्यवणजनम ् २६६ २
२३२ चातुमाजस्यकतजव्यतनयमडतहोमर्पदानाटदफिकथनम ्.........२६८ १
२३३ ब्रह्मनारदसंवादे चातुमाजस्यमाहात्म्ये प्रातःस्नानमाहात्म्यवणजनम ् । ततोऽवप
गंगोदक-स्नानफिमाहात्म्यवणजनम ्............. २६९ २
२३४ स्नानोत्तरं वपतत
ृ प्त
ृ ये वपतत
ृ पजणफिकथनम ्, ततो र्पहोमाटदकमोत्तरं गोववन्द-
नामस्मरणफिम ्, चातुमाजस्यावश्यकतनयमववचधवणजनम ्...... २७० १
२३५ अन्नोदकमणणरत्नप्रवािरूप्यसव
ु णजवत्सगोदानानां फिकथनम ्,
वेदपिनफिकथनम ्, चातम
ु ाजस्याटदहोमफिम ्, आज्यदानविदानघत
ृ दानानां
माहात्म्यकथनम ् , दनु ध-तक्रदानफिकथनम ्, विदानाटदना
सोमिोकाटदिोकप्रातप्तकथनम ्, चातुमाजस्य-दानमटहमवणजनम ्... ............. २७० २
९३६ चातुमाजस्ये त्याज्यग्राह्यभोर्नपात्रतनणजयकरणम ्, त्याज्यात्याज्यविधान्यवस्तवु व-
चारफिवणजनम ्, असत्यभाषणाटदत्यागफिम ्, इष्टवस्तुपररत्यागफिकथनम ् .. २७१ १
२३७ ववष्णुसंतनधौ ववचधतनषेधकतजव्यकाितनणजयकरणम ्,
अघ्यजमंत्रकथनपव
ू क
ज ाघ्यजदानफि-कथनम ्, ववष्णुडतानां मध्ये ब्रह्मचयजडतस्य
श्रेष्ठत्ववणजनम ्, चातुमाजस्ये ववशेषण
े पािनीयधमाजधमजतनयमवववेचनम ्........ २७१ २
२३८ चातम
ु ाजस्ये ववष्णप
ु र्
ू नाटदतपःफिवणजनम ्, बत्रकािववष्णप
ु र्
ू ाकरणफिवणजनम ्,

onlinesanskritbooks.com
इस्न्द्रयतनग्रहाटदतनयमवणजनम ्, केविं दनु धाहारकाररणः फिकथनम ् , तपो-
मटहमवणजनम ्... .......... .... २७२ २
२३९ ववष्णप
ु र्
ू ायां षोडशोपचारवववेचनकरणे सष्ट्
ृ यत्ु पत्त्याटदकथनम ्, चातव
ु ेद्येषु
षोडशचाजत्मकपरु
ु षसक्त
ू पिनफिकथनम ्, ववष्णध्
ु यानपर्द्ततवणजनम ्, ॐकारपव
ू क

प्रत्येकपरु
ु षसक्त
ू स्थमन्त्रेणावाहनाटदषोडशोपचारपर्
ू ाक्रमवणजनम ् , तपोऽचधकार-
वणजनपव
ू क
ज ं षोडशोपचारपर्
ू ामाहात्म्यवणजनम ्, दीपदानमटहमवणजनम ् . २७३ २
२४० दीपदानाटदसायज्
ु यचचन्तनान्तभक्तक्ततनरूपणम ्......... २७४ २
२४१ चातुमाजस्ये भगवत्षोडशोपचारपर्
ू नाटदतपःकमजणण सच्छूद्राद्यचधकारववचारप्रसंगे
सच्छूद्रशब्दव्याख्यावववेचनकरणम ्, तपोऽचधकारे सच्छूद्रकथनम ्... रे ७५ १
२४२ अष्टादशप्रकृतीनां नामवणजनपरु ःसरं तासां धमजकथनम ्, तत्र ब्रह्मण उत्पवत्तकथनम ्,
ववष्णन
ु ा ब्रह्मणे सवृ ष्टववृ र्द्करणाथजमादे शकरणम ्, नभोवाणीश्रवणाद्वब्रह्मणा तपः-करणम ्,
चातव
ु ण्
ज योत्पवत्तवणजनम ्, तेषां कमाजचधकाररत्ववणजनम ्, शद्र
ू ान्तगजत-बहुववधभेदवववरणम ्,
तेषां धमाजधमजवववेचनम ्, ववष्णुभक्तक्तमाहात्म्यवणजनम ्... २७६ १
२४३ शद्र
ू र्ाततवणजने पैर्वनशद्र
ू ोपाख्याने पैर्वनस्य गह
ृ े गािवषेरागमनम ्, गािवस्य
पैर्वनकृतबह्वाततथयसत्कारवणजनम ्, गािवेन तुिसीमंर्याजटदमाहात्म्यकथनम ्,
शालिग्रामलशिापर्
ू नमाहात्म्यवणजनम ्............ २७७ १
२४४ गािवपैर्वनसंवादे भगवतः केशवाटदचतुववंशततनामभेदपव
ू क
ज पर्
ू नक्रमववचध-
वणजनम ्, शालिग्राममतू तजभेदवणजनम ्, शालिग्रामलशिासु मत्ू यत्ुज पवत्तवणजनम ्... २७८ २
२४५ गण्डक्यां शालिग्रामलशिोत्पवत्तवत्त
ृ ान्तवणजने दाक्षायण्या टहमाियसत
ु ात्वप्रातप्त-
वणजनम ्, लशवपावजतीवववाहवणजनम ्, कामकृतलशवस्ततु तवणजनम ्, तारकासरु -प्रभतृ तदै त्यैः
पीक्तडतानां सेन्द्राटददे वानां ब्रह्माज्ञया लशवदशजनाथं मन्दराचिे
गमनम ्.. ................ २७८ २
२४६ लशवपावजत्यो रहलस रततक्रीडासमये दे वप्रेवषतवह्ने स्तत्रागमनम ्, लशवदत्तं वीयं प्राश्य
वह्नौ गते पावजत्या स्वस्या रततश्रमवैफ्यं दृष्ट्वा 'लशिा भवत इतत सवेषां टदवौकसां
शापप्रदानम ्.......... ...... २८० १
२४७ कस्स्मंस्श्चत्समये दै त्यपरास्र्तानां दे वानां ब्रह्मिोके गमनम ्, ततो ब्रह्मेन्द्रसंवादे
रुद्रे ण ववष्णग
ु णैः सह स्वकीयानामैक्यं कतुं हररहराधजरूपधारणम ्, तत्रैकस्स्मन्दे हे

onlinesanskritbooks.com
ववष्णोवपनतेयादीनां लशवस्य वष
ृ भादीनां चचह्नानामवप दशनजकरणम ्, ववष्णलु शव-
स्वरूपस्यैकत्रदशजनेन पाखंक्तडलभववजस्मयकरणम ्, मन्दरे दे वम
ै ह
ज े शववष्णस
ु ंयक्त
ु ायाः
पापनालशन्या मत
ू ेः स्थापनम ्, वक्तह्नप्रमख
ु दे वानां मन्दरे बब्ववक्ष
ृ स्थां पावजतीं
ति
ु सीमञ्र्रीस्थां िक्ष्मीं च दृष्ट्वा सवेषां 'शापमक्तु क्तवणजनम ्, अकस्मादाकाश-
वाण्या दे वानटु िश्याश्वत्थोत्पवत्तपव
ू क
ज ाश्वत्थमटहमवणजनम ्... २८० २
२४८ नभोवाण्या पिाशमाहात्म्यवणजनम ्, तत्र प्रततदिेषु ब्रह्माटददे वतानां स्थापना-
वणजनम ् ......... ... २८१ २
२४९ तुिसीरोपणफिकथनम ्, तुिसीदशजनति
ु सीपत्रभक्षणफिकथनम ्, तुिस्याः प्रतत-
पणेषु दे वतानां स्थापनवणजनम ्, तुिसीशष्ु ककाष्ठधारणमाहात्म्यम, सवेस्न्द्रयेषु
तुिसीवासकरणेन फिप्रातप्तकथनम ्, तुिसीमाहात्म्यवणजनम ्...... २८२ १
२५० र्यापावजतीसंवादे बब्वोत्पवत्तवणजने बब्ववक्ष
ृ स्य दशजनस्पशजनसेवनाटदफिकथनम ्
, बब्ववक्ष
ृ स्य प्रत्यवयवेषु लभन्नलभन्नदे वतानां स्थापनाटदवणजनम ्, बब्ववक्ष
ृ स्य
कंिकस्थदे वतानां वणजनम ्, बब्वोत्पवत्तवणजनम ्... ....... २८२ १
२५१ नभोवाण्यां ववरतायां बब्वाश्वत्थपिाशतुिस्याख्यचतुवक्ष
जृ ाणां चातुमाजस्ये सेन्द्रै -
दें वःै पर्
ू नकरणम ्, तष्ट
ु ेन हररहरात्मकेनेश्वरे ण दै त्यास्ञ्र्त्वा दे वान्प्रतत स्वस्वस्थाने
गन्तुमाज्ञाकरणम ्, ततो दे वद
ै े वीदत्तशापं स्मत्ृ वा तच्छापतनवत्त्ृ यथं माहे श्वरी-
पर्
ू नेन माहे श्वरीस्तवनेन च दे वानां गंडकीनद्यामेव शालिग्रामेतत नाम्ना लशिा-
त्वप्रातप्तवणजनम ्, शालिग्रामलशिामाहात्म्यवणजनम ्.... ... २८२ २
२५२ चातम
ु ाजस्ये ततिदानमाहात्म्यवणजनम ्, चतष
ु ुज वक्ष
ृ ेषु दे वतानां स्थापनम ्, अन्येषु
प्रत्येकैकवक्ष
ृ ववशेषष
े ु शक्रवरुणयमकुबेरादीनां दे वानां यथानक्र
ु मेण स्थापनम ्, वक्ष
ृ -
माहात्म्यवणजनम ्................... २८३ २
२५३ शंकरकृतपावजत्यनन
ु यवणजनम ्............... २८४ २
२५४ चातुमाजस्ये दे वानां मन्दराचिे ब्रह्मचयजडतपरस्य हरस्याग्रे गमनम ्, ततो हरे ण
पावजतीसंतोषणाथं मम साहाययाथजमागन्तव्यम ् इत्यक्त
ु े तदक्त
ु ं स्वीकृत्य दे वानां
स्वंस्वं तनकेतनं प्रतत गमनम ्, तत आषाढशक्
ु िचतुदजश्यां भवानीतोषणाय हरे ण
नत्ृ यकरणम ्, तत्र नत्ृ यप्रसंगे मन्दरे ब्रह्मादीनां दे वानां नारददे विव्यासादीनां
महषीणां चागमनम ्, तस्स्मन्समये हरे ण चचस्न्ततानां श्रीरागाटदरागाणां च

onlinesanskritbooks.com
तत्रागमनम ्, तत्र हरनत्ृ ये प्रवतजमाने नारदाटदलभब्रजह्माटदलभश्च साहाययकरणम ्,
हरनत्ृ येन तष्ट
ु या पावजत्या हरस्तोत्रकरणम ्, हरताण्डवनतजनवणजनम ्... २८५ १
२५५ िक्ष्मीनारायणमटहमवणजनम ् .... २८७ १
२५६ लशवपावजतीसंवादे चातम
ु ाजस्ये ववष्णोद्वाजदशाक्षरमंत्रर्पस्य रामेतत
द्वव्यक्षरमंत्रर्पस्य च माहात्म्यवणजनम ्. ............. २८८ १
२५७ ईश्वरपावजतीसंवादे शंकरे ण द्वादशाक्षरमाहात्म्यवणजनम ्, लशववचनात्पावजत्या तप-
श्चरणवणजनम ्.......... .. २८९ १
२५८ तपः कतुं गतायां पावजत्यां कामाकुलितस्य लशवस्य स्नानाथं यमन
ु ायां गमनम ्,
तत्र लशवकृतस्नानेन तन्नीरस्य हरकायात्कृष्णत्वप्रातप्तं दृष्ट्वा दःु णखतया यमन
ु या
लशवस्तवनकरणम ् , यमन
ु ाप्राथजनया हरे ण हरतीथजस्थापनम ्, केनचचत्कारणान्तरे ण
ववप्रिीतः शापं प्राप्तेन लशवेन कैिासं गत्वा दे वीस्तोत्रकरणम ्... . २८९ २
२५९ ववप्रिीलभदज त्तेन हरस्य शापेन दःु णखतानां दे वानां हरसमीपे गमनम ् , ततोऽमर-
कण्िकतीथजस्थापनं तन्माहात्म्यवणजनं च तत्र दे वन
ै ीिवष
ृ स्थापनम ्, नीिवष
ृ -
स्तुततकरणम ्......... .... २९० २
२६० चातुमाजस्यकथासंक्षेपसारांशकथनम ्... ......... .. २९२ १
२६१ काततजकस्वालमर्न्मकथनम ्, षडाननस्य शंकरपावजत्यौ नत्वा नदनदीपतीस्तीत्वाज
ववमा-नमारुह्य गमनम ्, ततः लशवस्य ववष्णुदशजनाथं प्िक्षाटदसप्तद्वीपसमद्र
ु ानतीत्य
ववष्णंु दृष्ट्वा ववष्णुस्तवनम ् , तत्प्रसंगेन ध्यानयोगवणजनम ्......... २९२ १
२६२ पावजत्या ध्यानयोगं प्राप्य ज्ञानयोगं प्राप्तंु लशवस्य प्राथजनायां कृतायां तेन लशवेन
द्वादशाक्षरमंत्रण
े ज्ञानयोगप्रातप्तकथनम ्, द्वादशाक्षरमंत्रस्य प्रत्यक्षरबीर्वणजनम ्,
ववष्णुस्वरूपवणजनम ्, भगवटद्वराट्स्वरूपवणजनम ् , ज्ञानयोगकथनम ्...... २९३ २
२६३ लशवेन पावजत्यै मन्त्रोपदे शकरणम ्, योचगषरु
ु षाणां मख्
ु यसारतत्त्ववणजनम ्, पावजत्य-ु
त्संगस्स्थतस्य मत्स्यर्ातस्य सत
ु स्य मत्स्येन्द्रनाथेतत लशवेन नामालभधानकरणम ्,
मत्स्येन्द्रनाथोत्पवत्तवणजनम ् .............. २९५ १
२६४ तारकासरु पीक्तडतदे वानां प्राथजनया काततजकेयस्य दे वसेनाचधपत्येऽलभषेकपव
ू क
ज ं
तारका-सरु े ण सह यर्द्
ु वणजनम ्, तत्र तारकासरु वधवणजनम ्, दे वःै काततजकेयस्तवकरणम ्
२९६ २

onlinesanskritbooks.com
२६५ भीष्मपञ्चकमाहात्म्यवणजनम ्, भीष्मंपञ्चकपर्
ू नपर्द्ततवणजनम ् , तत्र
भगवत्प्राथजनाव-णजनम ्, अशन्
ू यशयनडतमाहात्म्यवणजनम ् .......... २९७ १
२६६ मंकणेश्वरताजथम
ज ाहात्म्यवणजनम ्, लशवरात्र्यां कस्यचचच्चौरस्य दे वािये र्ागराथं
प्राप्तानां िीपरु
ु षाणां धनहरणाथं गत्वा तत्समीपस्स्थतकणणजकारद्रम
ु मारुह्यावस्स्थततकर-
णम ्, तस्य कणणजकारवक्ष ृ स्याधस्तास्त्स्थतस्य धरोित ू स्य लशवलिंगस्योपरर तेन
चौरे णाज्ञानात्कणणजकारवक्ष
ृ पत्राणां हस्तेन ववस्च्छद्य प्रक्षेपणम ्, तस्यां रात्रौ पर-
धनस्र्हीषजयाप्यनायासेन तस्य र्ागरणम ्, तेन ज्ञानं ववनावप र्ायमानेन लशव-
पर्
ू नेन तस्य चौरस्य चौरभावाटद्वमक्तु क्तः शर्द्
ु सास्त्त्वकस्वभावताप्रातप्तश्च, तत-
स्तेन शर्द्
ु मनसा लशवपर्
ू ाकरणम ्, तत्प्रसंगेन लशवपर्
ू ाववचधकथनम ्, लशवराबत्र-
पर्
ू नर्ागराटदमाहात्म्यवणजनम ्, ततः पञ्चत्वं गतस्य चौरस्य दशाणाजचधपतेः कुिे
तत्पण्
ु यप्रभावेण र्ननम ्, तस्य राज्यप्रातप्तवणजनम ्, दशाणाजचधपतेगह
जृ े शांक्तड्यप-ु
िस्त्याटदमहषीणामागमनम ्, ऋवषभी राज्ञे मङ्गिाशीवाजदाटददानम ्, लशवरा-
बत्रमाहात्म्यवणजनं च................... २९८ १
२६७ लसर्द्ेश्वरमाहात्म्यवणजनम ्, तुिापरु
ु षदानकाितनणजयः, तुिापरु
ु षदानववचधवणजनम ् ,
तुिापरु
ु षदानमाहात्म्यवणजनम ्.......... ... ३०० १
२६८ चक्रवततजत्वप्रापकोपायकथनम ्, तत्र टहरण्मयीभलू मदानस्य समन्त्रकसाग्रववचधकथ-
नम ्, भद
ू ानफिमाहात्म्यकथनम ्, गौतमेश्वरमाहात्म्यकथनम ्.... ३०१ १
२६९ इन्द्रस्थावपतकपािेश्वरमाहात्म्यवणजनम ्, तत्र वत्र
ृ ासरु र्न्म, राज्यप्राप्त्याद्यनन्तरं
वत्र
ृ ा-सरु हननेन ब्रह्महत्याव्याकुलितस्य शक्रस्य ब्रह्महत्यादोषदरू ीकरणाथं ब्रह्मवाक्यो-परर
ववश्वस्याष्टषवष्टषु तीथेषु गमनम ्, इन्द्रस्य हस्ताटद्वश्वालमत्रह्रदे कपािपतना-
द्वब्रह्महत्यातनवारणम ्, तत्रैव लिंगस्थापनम ्, तस्य माहात्म्यवणजनम ्, तत्रैव वात-
कब्राह्मणस्थावपतवातकेश्वरोत्पवत्तपव
ू क
ज माहात्म्यवणजनं च...... ३०१ २
२७० प्रायस्श्चत्तमकुवजतां र्नानां कथ पापनक्तु क्तररत्याद्यानतजरार्प्रश्ने भतय
ज ृ ज्ञेन
स्वणजतनलमजत- पापवपंडप्रदानफिकथनम ्, तत्र मण्डपाटदकं ववधाय
पथ
ृ व्याटददे वानामासमन्ता- त्स्थापनवणजनम ् , समन्त्रकपर्
ू ाववचधकथनम ्,
पापवपंडदानोदकजकथनम ्... ३०५ १

onlinesanskritbooks.com
२७१ इन्द्रद्यम्
ु नेश्वरमाहात्म्यवणजनप्रसङ्गेनेन्द्रद्यम्
ु नस्य ववष्णुप्रसादे न
सदे हस्वगजगमनवत्त
ृ ान्त- वणजनम ् , ब्रह्मिोकं गतस्येन्द्रद्यम्
ु नस्य
बहुकािं तत्र
तनवासानन्तरं ब्रह्मणा चचरका- िािम ू ौ कीतेः पनु व्यजक्तीकरणाथजलमन्द्रद्यम्
ु नस्य भि ू ोकं
प्रतत प्रेषणम ्, भि
ू ोकं प्रत्यागतेनेन्द्रद्यम्
ु नेन भि
ू ोकस्स्थतस्य दीघजर्ीववनो माकजण्डेयस्य
प्रश्नकरणम ्, इन्द्रद्यम्
ु नेन स्वकीततंपररज्ञानाथं रोचकपरु संबंचधवाताज
कथतयतुमसमथाजञ्र्नान्दृष्ट्वा कांवप्यपरु वालसवचनाटदन्द्रद्यम्
ु नस्य माकजण्डेयेन साकं
नाडीर्ंघबकसमीपे गम- नम ् , नाडीर्ंघदशजनेन समत्ु सक
ु ाभ्यालमन्द्रद्यम्
ु नमाकजण्डेयाभ्यां
स्वागमनकारण- कथनेन नाडीर्ंघेन स्वकीयवत्त
ृ ान्तकथनम ्, तत्र प्रानर्न्मतन
शापाद्बकत्वप्राप्त्याटद- कथनम ् , प्रततमकरसंक्रमणे लिंगोपरर घत
ृ ाच्छादनेन तुष्टेन
लशवेन बकाय वर- प्रदानवणजनम ्, ततो तनराशस्येन्द्रद्यम्
ु नस्य वाताजववज्ञानाथं
नाडीर्ंघेनात्मनोऽप्यपे- क्षया दीघाजयष
ु ः प्राकारकणजनामकस्योिक
ू स्य समीपे
माकजण्डेयेन्द्रद्यम्
ु नयोनजयनम ्, तेन
प्राकारकणोिक
ू े नापीन्द्रद्यम्
ु नवाताजनलभज्ञानकथनोत्तरलमन्द्रद्यम्
ु नप्रश्ने. तनर्दीघाज-
यष्ट्
ु वकारणकथनम ्, तनर्वाताजनलभज्ञानादद
ु ासीनस्येन्द्रद्यम्
ु नस्य कृते नाडीर्ंघेनेन्द्र-
द्यम्
ु नवाताजववज्ञानस्यावश्यकताप्रदशजने प्राकारकणोिक
ू े नात्मनोऽवप दीघाजयष
ु ो गन्ध-
मादनस्थस्य गध्र
ृ स्य समीपं प्रतीन्द्रद्यम्
ु नमाकजण्डेयनाडीर्ंघबकानां नयनम ्, तेन
यध्र
ु ेणापीन्द्रद्यम्
ु नवाताजनलभज्ञानवणजनपव
ू क
ज ं तनर्दीघाजयष्ट्
ु वकारणवत्त
ृ ान्तकथनम ्, तन-
र्वाताजनलभज्ञानादद
ु ासीनस्येन्द्रद्यम्
ु नस्यास्ननप्रवेशोद्योगं दृष्ट्वा प्राकारकणजप्राथज- नया
गध्र
ृ ेणात्मनोऽवप दीघाजयष
ु ो मानससरोतनवालसनः कूमजस्य समीपं
प्रतीन्द्रद्यम्
ु नमाकजण्डेयनाडीर्ंघप्राकारकणाजनां नयनम ्, तत्र सरस्तीरे समा- गतानां तेषां
मध्य इन्द्रद्यम्
ु नं नप
ृ ं दृष्ट्वा कूमजस्य तानसत्कृत्यैव र्िमध्ये प्रवेश-करणम ्, ततो
गध्र
ृ ेण तस्मै र्िप्रवेशकारणपच्
ृ छायां तेन कूमेणेन्द्रद्यम्
ु नस्य पव
ू -ज
समस्तवत्त
ृ ान्तकथनाटदन्द्रद्यम्
ु नस्य कीत्यर्द्
ुज ारे र्ाते सतीन्द्रद्यम्
ु नोपरर दे वःै पष्ु प-
ववृ ष्टकरणम ्, ततस्तस्स्मन्नेव समये दे वदत
ू ेन ववमानमानीयेन्द्रद्यम्
ु नं प्रतत ब्रह्म-
िोकं प्रतत गमनाय प्राथजनाकरणम ्, इन्द्रद्यम्
ु नेन ब्रह्मिोकं प्रतत गन्तंु स्वस्या-
तनच्छां प्रदश्यज कूमं प्रतत तस्यैव दीघाजयष्ट्
ु वकारणस्र्ज्ञासया प्रश्नकरणम ्; कूमेण
तनर्पव
ू व
ज त्त
ृ ान्तकथनपव
ू क
ज लमन्द्रद्यम्
ु नादीनामाततथयकरणम ्, ततः षड्लभस्तैिोमश-

onlinesanskritbooks.com
महवषजणा सह समागमं कृत्वा िोमशस्य दीघाजयष्ट्
ु वकारणं ज्ञात्वा तैः सवपः सप्तलभः
स्वस्वनाम्ना लिंगस्थापनम ्, ततः सप्तलिंगोत्पवत्तवणजनम ्....... ३०५ २
२७२ आयःु प्रमाणवणजने तनमेषादारभ्य कृताटदचतय
ु ग
ुज कािप्रमाणवणजनम ्, अस्ननष्टोमाटद-
कमजलभदे विोकब्रह्मिोकाटदप्रातप्तवणजनम ्, चतय
ु ग
ुज ेपु िोकानां पररस्स्थततधमाजटद-
वतजनवणजनम ्, तत्प्रसंगेन ववशेषतः कलिकाितनणजयकरणम ् ...३१५ १
२७३ ब्रह्मववष्ण्वादीनामायःु प्रमाणवणजनम ्, चान्द्रसौरमासप्रमाणवणजनम ्, नाक्षत्रमास-
प्रमाणकथनम ् ,यग
ु प्रमाणवणजनम ्.... .... ३१५ २
२७४ दव
ु ाजससः कथाप्रसंगे तनंबशच
ु नामकस्य कस्यचचन्मिपतेरग्रतः स्स्थतां द्रव्यपरू रतां
मंर्ूषां ग्रहीतंु केनचच्िब्ु धकेन - तटद्वश्वासाथं तनंबशच
ु लशष्यत्वं स्वीकृत्य कपिन
वतजनम ्, त बहुकािे गते कस्स्मंस्श्चत्समये लशष्येण सह तनंबशच
ु स्य
मरु िानद्यामागमनम ्, तत्र स्वकंथां लशष्यहस्ते तनधाय ततोऽततदरू ं मत्र
ू परु ीषो
त्सगाजटदकं ववधातंु तनंबशच
ु स्य गमने तां कन्थां गह
ृ ीत्वा िव्ु धकलशष्यस्य पिाय-
नम ्, तनंबशच
ु ाख्येन मिपततना तज्ज्ञात्वा शोककरणम ्, ततो दःु शीििव्ु धकेन
तद्वद्रव्यसाहाययेन व्यापारं कृत्वा दारपररग्रहोत्तरं स्वस्यापत्र
ु त्वं दृष्ट्वा पत्र
ु प्राप्त्यथं
भायजया समं चमत्कारपरु े गमनम ्, तत्र दव
ु ाजससा समागमं कृत्वा दव
ु ाजससं प्रतत
प्राक्कृतसवजकपिाटदस्वकीयगटहजतकमज ववतनवेद्य दव
ु ाजसोवचसा दःु शीिेन
दानाटदकरणं स्वनाम्ना लिंगस्थापनं च, 'एवं तस्य लिंगस्य डुःशीिेश्वर-
संज्ञाप्रातप्तकारणवत्त
ृ ान्तवणजनम ् , दःु शीिेश्वरदव
ु ाजससेश्वरयोमाजहात्म्यवणजनम ्.. ३१७ १
२७५ दःु शीिेन स्वगरु ोतनंबशच
ु स्योिेशन
े तनंबेश्वरे ततनाम्ना लिंगस्थापनम ्, ततो
दःु शीिस्य भायजया शाकंभरीनाम्न्या शाकंभरीदग
ु ाजस्थापनम ्, ततो दःु शीिे पञ्चत्वं गते
दःु शीिभायजया शाकंभयाज तेन दःु शीिेन सहाननौ प्रवेशकरणम ्, दःु शीिेश्वरतनंब-े
श्वरशाकंभयत्ुज पवत्तवणजनम ्... . ३१९ २
२७६ एकादशरुद्रवणजने हािकेश्वरक्षेत्रं द्रष्टुमहमहलमकयैकादशमहषीणामागमनम ्, तदा
लशवेन सवेषां यग
ु पिशजनिाभाथजमेकादशरूपधारणम ्, तदे कादशववधं लशवरूपं
दृष्ट्वा मतु नलभः स्तुततकरणम ्, तत्रैवक
ै ादशरुद्राणां स्थापनम ्, एकादशरुद्रोत्पवत्त-
माहात्म्यवणजनम ् .............. ३१९ २

onlinesanskritbooks.com
२७७ एकादशरुद्राणां नामकीतजनम ् , एकादशरुद्रसमीपे दानमाहात्म्यवणजनम.... ३२० २
२७८ द्वादशाटदत्यवणजनप्रसंगेन ब्रह्मकृतयज्ञप्रस्तावे शक्रेण ब्रह्मपत्नीत्वेन कतुं
गोपकन्याया
गोवक्त्रेण तनष्कास्यानयनम ् , गायत्रीब्रह्मणोववजवाहोत्तरं साववत्र्या आगमनम ्, ततः
वपतामहस्यसाववत्रीदत्तशापेन शन
ु ःशेपप्रपौत्रस्य चारायणस्य गह
ृ े याज्ञव्क्येततना-
म्नार्न्मग्रहणम ् ,परिीिम्पित्वरूपदव्ु यजसनातं तं दृष्ट्वा तस्य याज्ञव्क्यस्य वपता-
महे न चारायणेन याज्ञव्क्यस्य स्वाश्रमास्न्नःसारणम ्, ततः शाक्यस्य लशष्यत्वं
प्राप्य तस्य गह
ृ े तनवासकरणम ्, ततः कदाचचस्च्छष्यानक्र
ु मेणैकदा तस्य याज्ञ-
व्क्यस्य रार्गह
ृ े शांततपव
ू क
ज माशीःप्रदानाथज गमने राज्ञाऽपमानकरणम ् , ततः
पश्चात्तापवता राज्ञा पन
ु रपरे द्यस्
ु तस्य याज्ञव्क्यस्यैव रार्मंटदरे प्रेषणाथं प्राथजनायां
कृतायां रार्गह
ृ े गन्तंु तस्य याज्ञव्क्यस्य गरु
ु णाज्ञाकरणम ्, तां गव
ु ाजज्ञाम्
ु िंघ्य
याज्ञव्क्यस्य तस्य राज्ञो गह
ृ े गमनतनषेधनम ् , ततो याज्ञव्क्येन क्रुर्द्स्य तस्य
गुरोरतततनबंधात्तस्मादधीतां ववद्यां वमनेन तनरुद्गीयज गुरवे तटद्वद्याया तनवेदनम ्,
ततो ववद्याप्राप्त्यथं सय
ू ाजराधनाकरणम ्, ततः सय
ू त
ज ो ववद्यां िब्ध्वा सय
ू ं संमान्य
सय
ू ाजज्ञापािनं प्रततज्ञाय शाक्यगुरुसमीपेगरु
ु दक्षक्षणां दातंु याज्ञव्क्यस्यागमनम ्,
ततः सय
ू प्र
ज ाप्तां ववद्यां गुरुदक्षक्षणात्वेन शाक्याय कथतयत्वा सलशष्येण शाक्येन
समं याज्ञव्क्यस्य द्वादशाटदत्यसंतनधौ गमनम ्, द्वादशाटदत्योत्पवत्तरत्नाटदत्योत्प-
वत्तमाहात्म्यवणजनपव
ू क
ज ं याज्ञव्क्यवत्त
ृ ान्तवणजनम ्......... ३२१ १
२७९ स्कान्दमहापरु ाणागमपरं पराकथनम ्, तत्र नागरखण्डोपसंहारवणजनम ्, नागरखण्ड-
वैभववणजनम ्, नागरखण्डफिश्रतु तकथनम ्, गरु
ु लशष्याचधकारवणजनम ्, पौरा-
णणकव्यासाचधकारवणजनम ्. .. ...... -... ३२४ १ ॥
इतत श्रीस्कान्दे महापरु ाणे षष्ठं नागरखण्डम ् ॥ ६ ॥

श्रीखेमरार् श्रीकृष्णदासेन सम्पाटदतस्य मुम्बई श्री वें किे श्वरस्िीम मुद्रणाियेन प्रकालशतस्य
श्रीस्कन्दमहापुराणस्य श्री ओलिवर हे स््वग तनलमजतस्य IND SENZ OCR सााँफ्िवेयर द्वारा २२-१०-२०१४ई.
तदनुसार काततजक कृष्ण चतुदजशी, ववक्रम संवत ् २०७१ ततथौ दे वनागरी युतनकोड रूपे पररवतजनम ्

onlinesanskritbooks.com
श्रीखेमरार् श्रीकृष्णदासेन सम्पाटदतस्य मम्
ु बई श्री वें किे श्वरस्िीम मद्र
ु णाियेन प्रकालशतस्य
श्रीस्कन्दमहापुराणस्य श्री ओलिवर हे स््वग तनलमजतस्य IND SENZ OCR सााँफ्िवेयर द्वारा २२-१०-२०१४ई.
तदनुसार काततजक कृष्ण चतुदजशी, ववक्रम संवत ् २०७१ ततथौ दे वनागरी युतनकोड रूपे पररवतजनम ्

onlinesanskritbooks.com

You might also like