You are on page 1of 5

Netra roga hetu :-

उष्णभभितप्तस्य जल प्रववेशशाद दरद वे क्षणशात त स्वप्नववपरयर्य्यवशाच्च।प्रसक्तससंररोदन करोपशरोकक्लवेशशाभभिघशातदततममैथन


थ शाच्च।।

शथक्तशारनशालशाम्लकथलत्थमशाषतनषवेवणशादववेगववतनग्रहशाच्च। स्ववेदशादथरो धदमतनषवेवणशाच्च छदर ववर्य्यघतशादवमनशाततयरोगशात त।

वशाष्पग्रहशात त सदक्ष्मतनररीक्षणशाच्च नवेतवे ववकशारशान्जनयनन्त दरोषशाषाः।। सथ.उ.त.1/26-27

Samprapti:-

भसरशाङनथसशाररभभिदर्दोषमैववगथणमैरुरवर्य्यमशागतमैषाः। जशायन्तवे नवेतभिशागवेषथ ररोगशाषाः परमदशारुणशाषाः।। सथ.उ.त.1/20

सवर्य्यररोगतनदशानरोक्तमैरहहतमैषाः कथवपतशा मलशाषाः। अचक्षथष्यमैववशवेषवेणवे प्रशायषाः वपत्तशानथसशाररणषाः।।

भसरशाभभिरुरवर्य्य प्रसत
स शा नवेतशावयवमशाशश्रितशाषाः। वत्मर्य्य सनन्धसं भसतसं कसष्णसं दृनष्षसं वशा सवर्य्यमकक्ष वशा ररोगशान त कथयर्य्यषाः। अ.ह्य.उ.8/1-2

Netra roga purvarupa:-

ततशाववलसं सससंरम्भिमश्रिथकण्डदपदवे हवत त। गथरुषशातरोदरशागशाधमैजथष्र्य्य षञ्चशाव्यक्तलक्षणमैषाः।।

सशदलसं वत्मर्य्यकरोषवेषथ शदकपदणशार्य्यभिमवेव च। ववहन्यमशानसं रुपवे वशा कक्रियशास्वकक्ष यथशा पथरशा।।

दृष्ट्वमैव धधीमशान त बथरयवेत त दरोषवेणशाशधनष्ष्ठितसं तथ तत त।। सथ.उ.त. 1/21-23

Samanya chikitsa:-

ससंक्षवेपतषाः कक्रियशायरोगरो तनदशानपररवजर्य्यनम त। वशातशादरीनशासं प्रतधीघशातषाः प्ररोक्तरो ववस्तरतषाः पथनषाः।। सथ.उ.त.2/25

Shushkakshi lakshan:-

यत त कदणणतसं दशारुणरुक्षवत्मर्य्य ववलरोकनवे चशाववलदशर्य्यनसं यत त। सथदशारुणसं यत त प्रततबरोधनवे च शथष्कशाकक्षपशाकरोपहतसं तदशाकक्ष।।


सथ.उ.त.6/26
वशातवपत्तशातथरसं घषर्य्यतरोदभिवेदरोपदवे हवत त। रुक्षदशारुणवत्मशार्य्यकक्ष कसच्छरोन्मधीलनतनमधीलनम त।।

ववकदणनववशथष्कत्वशधीतच्छशदलपशाकवत त। उक्तषाः शथष्कशाकक्षपशाकरोङयम त।। अ.ह्य.उ.15/16

Chikitsa:-

समैन्धवसं दशारु शथण्ष्ठिठ च मशातथलथङगरसरो घत


स म त। स्तन्यरोदकशाभ्यशासं कत्तर्य्यव्यसं शथष्कपशाकवे तदञ्जनम त।।

पदनजतसं सवपर्य्यषश्चशात पशानमक्ष्णरोश्च तपर्य्यणम त।। घत


स वेन जधीवनधीयवेन नस्यसं तमैलवेन चशाणथनशा।

पररषवेकवे हहतञ्चत पयषाः शधीतसं ससमैन्धवम त। रजनधीदशारुभसरदसं वशा समैन्धववेन समशायथतम त।।

सवपर्य्ययथत
र्य्य सं स्तन्यघष्स षमञ्जनसं वशा महहौषधम त।। स.थ उ.त.9/20-23

वसशा वशाङङनदपजलजशा समैन्धववेन समशायथतशा।।नशागररोनन्मशश्रितशा ककनञ्चच्छथष्कपशाकवे तदञ्जनम त।। सथ.उ.त.9/24

शथष्कशाकक्षपशाकवे हववषषाः पशानमक्ष्णरोश्च तपर्य्यणम त। घत


स वेन जधीवनधीयवेन नस्यसं तमैलवेन वशाङणथनशा।।

पररषवेकरो हहतश्चशात पयषाः करोष्णसं ससमैन्धवम त। सवपर्य्ययथक्तसं स्तन्यवपष्षमञ्जनसं च महहौषधम त।।

वसशा वशाङङनथपसत्त्वरोत्थशा ककनञ्चत्ससधवनशागरशा। घत


स शाक्तशान त दपर्य्यणवे घष्स षशान त कवेशशान त मल्लकसम्पथषवे।

दग्धवशाङङज्यरोवपष्षशा लरोहस्थशा सशा मषधी श्रिवेष्ष्ठिमञ्जनम त। अ.ह्य.उ.16/28-30

According to astang sangrah lakshan of shushkakshi paka:-

वशातवपत्तशातरथ सं घषर्य्यतरोदभिवेदरोपदवे हवत त। रूक्षदशारुणवत्मशार्य्यकक्षकसच्छरोन्मधीलतनमधीलनम त।।

ववकदणनववशथष्कत्वशधीतवेच्छशाशदलपशाकवत त। उक्तषाः शथष्कशाकक्षपशाकरोङयम त............।। अ.ससं.उ.18/14

According to bhavprakash lakshan of shushkakshi paka:-

यत्कदणणतसं दशारुणरुक्षवत्मर्य्य,सन्दह्यतवे चशाववलदशर्य्यनसं यत त। सथदशारुणसं यत्प्रततबरोधनवे च, शथष्कशाकक्षपशाकरोपहतसं तदकक्ष।।


भिशा.प्र.म.खसं.64/16
According to astang sangrah chikitsa:-

शष्थ कशाकक्षपशाकवे वशातशाभभिष्यन्दववहहतसं सवपर्य्यषाः वपबवेत त। कथलरीररसक्षधीरभसदसं वशा।

दशावर्वीप्रपहौण्डररीकयरोषाः क्वशाथ आश्च्यरोतनमकक्षपशाकघ्नम त।

मनञ्जष्ष्ठिशामधथककशालशानथसशाररीसशाररवशालरोध्रलशाक्षशाप्रपहौण्डररीकशाणशामकक्षपशाकरक्तरशाजधीघ्नम त।

मद
स वधीकशाचन्दनकल्कस्तण्डथलशाम्बथपररस्तथतरो मधथमशानश्रिथदशाहहरषाः।

अणथतमैलसं नस्यम त।

शशाररवशाववदशाररीबलशामधक
थ रोत्पलदशाक्षशाषरुषकजधीवकचन्दनमैजशार्य्यङ्गलरसक्षधीररोपवेतसं तमैलसं सशाशधतसं नशावनशात त सवर्दोरवर्य्यजतज
थ शान त
गदशान त वशातवपत्तरोत्तरशान त तनहनन्त।

नस्नग्धशाश्चशात तपर्य्यणपथषपशाकशाषाः। वशातवपत्तशान्यतररोदवे कतश्च यथशास्वमभभिष्यन्दववशधषाः।

आदशर्य्यमण्डलवे घत
स शाक्तकवेशशान त घष्स ट्वशान्तधदम
र्य्य सं दहवे त्सशा मषधीघत
स वपष्षशाङयसभिशाजननस्थतशाङकक्षपशाकमञ्ञशानशादपहरतत।

मनञ्ञष्ष्ठिशाफलततककषङ्कषवे ररीतनष्क्वशाथवे लरोहसरोतरोङञ्ञनचदणम


र्य्य शावपण्डधीभिशावशात त पचवेत त। एतच्चदणशार्य्यञ्ञनमभियसं
दशाहरोपशाकरशागशाश्रिह
थ रम त।

तशाम्ररजस्समैयक
र्य्य पथष्पपथण्डशाह्वमधथककशालशानथसशाररीशशाररवशाषाः छशागवेन पयसशा वपष्षशाषाः वपण्डशाञ्ञनम त।

आनदपवसशा शथण्ष्ठिठसमैन्धवचदणशार्य्यनन्वतशा स्नवेहशाञ्ञनम त। एवमप्यशशान्तहौ मधथकभसदषाः शतशाह्वशाचदणय


र्य्य थक्तरो घत
स मण्डस्तथशा
पयरो वशा बनस्तषाः।। अ.ससं.उ.20/2

According to bhavprakash chikitsa:-

Tarpan of netra:-

वशातशातपरजरोहरीनवे ववेश्मन्यथत्तशानशशातयनषाः। आधशारहौ मशाषचण


द रन नक्लन्नन पररमण्डलहौ।।

समहौ द्दढशावससंधशानहौ कतर्य्यव्यहौ नवेतकरोशयरोषाः। पदरयवेत त घत


स मण्डवेन ववलरीनवेन सथखरोदकमैषाः।।

सवपर्य्यषशा शतधहौतमैन क्षधीरजवेन घत


स वेन वशा। तनमग्नशान्यकक्षपक्ष्मशाणण यशावन्म्यथस्तशावदवे व हह।।

पदरयवेन्मधीभलतवे नवेतवे तत उन्मधीलयवेच्छनमैषाः। भभिषनग्भिरवे ष कशथतषाः पथरशाणमैस्तपर्य्यणरो ववशधषाः।।


यदक्ष
द सं पररशथष्कसं च नवेतसं कथहषलमशाववलम त। शधीणर्य्यपक्ष्मभशररोत्पशातकसच्छरोन्मधीलनससंयथतम त।।

ततभमरशाजथन
र्य्य शथक्रिशाधमैरभभिष्यन्दशाशधमन्थकमैषाः। शथष्कशाकक्षपशाकशरोथशाभ्यशासं यथतसं पवनपयर्य्ययमैषाः।। भिशा.प्र.म.खसं.64/56-61

Pathya pathya according to bhavprakash:-

चक्षथष्यशाषाः शशालयरो मद
थ गशा यवशा मशासंससं तथ जशाङ्गलम त। पकक्षमशासंससं ववशवेषवेण वशाम्तक
द सं तण्डथलरीयकम त।।

पषरोलककर्दोषककशारववेल्ल,-फलशातन सवपर्य्यषाःपररपशाशचतशातन। तथमैव वशातशार्य्यकफलसं नवधीन,-मक्ष्णरो हहतषाः स्वशादरथ थशावप ततक्तषाः।।

कट्वम्लगथरुतधीक्ष्णरोष्णमशाषतनष्पशावममैथथनम त। मदयवल्लदरवपण्यशाकमत्स्यशशाकववरुढजम त।।

ववदशाहरीन्यन्नपशानशातन न हहतशान्यकक्षररोशगणवे।।भिशा.प्र.म.ख.64/25-27

Samanya chikitsa of netra roga according to bhavprakash:-

दव पशादमरयवे पथ
स स
थ नन्नववेशवे, भशररोगतवे तवे बहथधशा हह नवेतवे। तशाषाः प्ररोक्षणरोत्सशादनलवेपनशादरीन त, पशादप्रयथक्तशान त नयनसं नयनन्त।।

मलरोष्मसङ्घट्टनपधीडनशादयवेस्तशा दष
द यन्तवे नयनशातन दष्थ षशाषाः। भिजवेत्सदशा दनष्षहहतशातन तस्मशाद,
उपशानदभ्यञ्जनधशावनशातन।।भिशा.प्र.म.ख.64/23,24

Procedure of netra chikitsa according to bhavprakash:-

सवेकसं आश्च्यरोतनसं वपण्डधी तबडशालस्तपर्य्यणसं तथशा। पथषपशाकरोङजनसं चमैभभिषाः कल्पमैनरतमथपशाचरवे त त।।भिशा.प्र.म.ख.64/28

Netra ganana according to sharandhar samhita:-

सवशार्य्यकक्षररोगशाश्चशाष्षहौ स्यथस्तवेषथ वशातववपयर्य्ययषाः।। अल्पशरोफरोङन्यतरोवशातस्तथशा पशाकशात्ययषाः स्मत


स षाः।

शष्थ कशाकक्षपशाकश्च तथशा शरोफरोङरयथवषत एव च।। हतशाशधमन्थ इत्यवेतवे ररोगशाषाः सवशार्य्यकक्षसम्भिवशाषाः। शशा.पद.खसं.7/169-170

Chikitsa according to sharandhar samhita:-

हररीतकक समैन्धवसं च गमैररकसं च रसशाञ्ञनम त। तबडशालकरो जलवे वपष्षषाः सवर्य्यनवेतशामयशापहषाः।। शशा.उ.खसं.11/48


पररषवेकरो हहतरो नवेतवे पयषाः करोष्णसं ससमैन्धवम त।। रजनधीदशारुभसदसं वशा समैन्धववेन समनन्वतम त।

वशातशाभभिष्यन्दशमनसं हहतसं मशारुतपयर्य्ययवे।। शथष्कशाकक्षपशाकवे च हहतभमदसं सवेचनकसं सदशा। शशा.उ.खसं.13/6,7

You might also like