You are on page 1of 9

 Digital Sanskrit Buddhist Canon

(http://www.dsbcproject.org)

(http://www.dsbcproject.org)

 (626) 571-8811 ext.321  sanskrit@uwest.edu

Search

ws)
MENU

ges/contact-

HOME (HTTP://WWW.DSBCPROJECT.ORG) / CANON TEXT (HTTP://WWW.DSBCPROJECT.ORG/CANON-TEXT/CATEGORIES) /


ROMANIZED (HTTP://WWW.DSBCPROJECT.ORG/CANON-TEXT/CATEGORY/1) /
ŚĀSTRAPIṬAKA (HTTP://WWW.DSBCPROJECT.ORG/CANON-TEXT/CATEGORY/19) /
STOTRA (HTTP://WWW.DSBCPROJECT.ORG/CANON-TEXT/CATEGORY/24) /
VĀGĪŚVARA (HTTP://WWW.DSBCPROJECT.ORG/CANON-TEXT/LIST/54) / DHARMADHĀTUVĀGĪŚVARAMAṆḌALASTOTRAM

DHARMADHĀTUVĀGĪŚVARAMAṆḌALASTOTRAM

Technical Details

Text Version: Romanized

Input Personnel: DSBC Staff

Input Date: 2004

Proof Reader: Miroj Shakya

/
Supplier: Nagarjuna Institute of Exact Methods

Sponsor: University of the West

Parallel Devanāgarī version


धमधातुवागी रम ल ो म् (http://www.dsbcproject.org/canon-text/content/689/2813)

dharmadhātuvāgīśvaramaṇḍalastotram

mañjuśriyaṃ mahāvīraṃ sarvamāravināśanam |

sarvasiddhīśvaraṃ nāthaṃ vāgīśvaraṃ namāmyaham || 1 ||

mañjughoṣaṃ mahāvīraṃ sarvamāravināśanam |

sarvākārapradātāraṃ dharmadhātuṃ namāmyaham || 2 ||

mahoṣṇīṣaṃ sitacchatraṃ tejorāśiṃ jayoditam |

vikiraṇodgataṃ caiva mahogratejasaṃ name || 3 ||

akṣobhyaṃ ca mahābodhiṃ vajrasattvaṃ namāmyaham |

vajrarājaṃ vajrarāgaṃ vajrasādhuṃ namāmyaham || 4 ||

śrīratnasambhavaṃ nāthaṃ vajraratnaṃ namāmyaham |

vajrasūryaṃ vajraketuṃ vajrahāsaṃ name sadā || 5 ||

amitābhaṃ mahārājaṃ vajradharmaṃ namāmyaham |

/
vajratīkṣṇaṃ mahāketuṃ vajrabhāṣaṃ name name || 6 ||

amoghasiddhiṃ siddheśaṃ vajrakarma namāmyaham |

vajrarakṣaṃ vajrayakṣaṃ vajrasandhiṃ name sadā || 7 ||

locanākhyāṃ mahādevīṃ pāṇḍarākhyāṃ namāmyaham |

māmakīṃ caiva devīṃ tāṃ tārādevīṃ name name || 8 ||

vajrāṅkuśaṃ mahāvīraṃ vajrapāśaṃ mahatprabham |

vajrasphoṭaḥ mahānāthaṃ vajrāveśaṃ name name || 9 ||

adhimuktīśvarīṃ bhūmiṃ pramuditāṃ namāmyaham |

vimalākhyāṃ mahābhūmiṃ prabhākarīṃ name name || 10 ||

arciṣmatīṃ sudurjayāṃ cābhimukhīṃ namāmyaham |

dūraṅgamāmacalākhyāṃ sādhumatīśvarīṃ name || 11 ||

dharmameghāṃ mahāmeghāṃ samatākhyāṃ prabhāṃ name |

ratnapāramitāṃ devīṃ dānapāramitāṃ name || 12 ||

śīlapāramitāṃ devīṃ kṣāntipāramitāṃ name |

/
vīryapāramitāṃ devīṃ dhyānapāramitāṃ śraye || 13 ||

prajñāpāramitāṃ devīm upāyākhyaṃ namāmyaham |

praṇidhānabalaṃ caiva jñānapāramitāṃ sadā || 14 ||

karmapāramitāṃ devīṃ namāmi satataṃ tathā |

āyuścittapariṣkāraṃ karmopapattikāṃ name || 15 ||

ṛddhyākhyāmadhimuktiṃ ca praṇidhānāṃ namāmyaham |

jñānākhyavaśitāṃ devīṃ dharmākhyavaśitāṃ name || 16 ||

tathatāṃ ca mahādevīṃ buddhabodhiṃ namāmyaham |

vasumatīṃ mahālakṣmīṃ ratnajvālāṃ name name || 17 ||

uṣṇīṣavijayāṃ devīṃ mārīcīṃ parṇaśābarīm |

jāṅguliṃ dhāraṇīṃ vande anantamukhadhāraṇīm || 18 ||

cundāṃ prajñāṃ ca padmāṃ ca sarvāvaraṇaśodhanīm |

akṣayajñānakāraṇḍaṃ dharmakāyavatīṃ name || 19 ||

dharmapratividaṃ devamarthaṃ ca pratisaṃvidam |

/
niruktisaṃvidaṃ devaṃ pratibhānākhyasaṃvidam || 20 ||

vajralāsyāṃ vajramālāṃ vajragītāṃ name sadā |

vajranṛtyāṃ mahādevīṃ namāmi satataṃ mudā || 21 ||

samantabhadraṃ bodhīśamakṣayatāṃ matiṃ name |

kṣitigarbhaṃ khagarbhaṃ ca bodhisattvaṃ namāmyaham || 22 ||

gagaṇagañjanātheśaṃ ratnapāṇiṃ name name |

sāgaramatiṃ bodhīśaṃ vajragarbhaṃ namāmyaham || 23 ||

lokeśvaraṃ mahāsatvaṃ sthānaprāptaṃ namāmyaham |

candraprabhaṃ mahātejaṃ vande'haṃ jālinīprabham || 24 ||

amitaprabhabodhośaṃ śrīpatiṃ bhānukūṭakam |

sarvaśokatamodghāṭaviṣkambhinaṃ namāmyaham || 25 ||

yamāntakaṃ mahāvīraṃ prajñāntakaṃ name name |

padmāntakaṃ mahāvīraṃ vighnāntakaṃ namāmyaham || 26 ||

trailokyavijayaṃ vīraṃ vajrajvālāṃ namāmyaham |

/
herukaṃ vajravīreśaṃ parameśaṃ namāmyaham || 27 ||

cakravarttīśvaraṃ vande sumbharājaṃ namāmyaham |

puṣpāṃ dhūpāṃ mahādīpāṃ gandhāṃ devīṃ namāmyaham || 28 ||

vajrarūpāṃ vajraśabdāṃ rasavajrāṃ namāmyaham |

vajrasparśāṃ mahādevīṃ viśvavarṇāṃ name sadā || 29 ||

indrayamajaleśāṃśca kuberamīśvaraṃ namaḥ |

agniṃ nairṛtyanāthaṃ ca vāyurājaṃ namāmyaham || 30 ||

brahmāṇaṃ viṣṇudevaṃ ca maheśvaraṃ kumārakam |

brahmāṇīṃ ca mahādevīṃ rudrāṇīṃ vaiṣṇavīṃ name || 31 ||

kaumārīṃ raktavarṇāṃ ca mahendrāṇīṃ namāmyaham |

vārāhīṃ kālikāṃ caṇḍīṃ bhṛṅgiṇaṃ gaṇanāyakam || 32 ||

mahākālaṃ mahābhīmaṃ nandikeśaṃ raviṃ name |

candraṃ bhaumaṃ budhaṃ vande guruṃ śukraṃ śanaiścaram || 33 ||

rāhuṃ ketuṃ balabhadraṃ jayakaraṃ name sadā |

/
madhukaraṃ vasantaṃ ca anantaṃ vāsukiṃ name || 34 ||

takṣaṃ karkoṭakaṃ padmaṃ mahāpadmaṃ namāmyaham |

śaṅkhapālaṃ ca kulikaṃ vemacitraṃ valiṃ name || 35 ||

prahlādaṃ ca mahādaityaṃ vairocanaṃ name sadā |

guruḍendra sumbharājaṃ paṃcaśikhaṃ namāmyaham || 36 ||

sarvārthasiddhiṃ vighneśaṃ pūrṇabhadraṃ namāmyaham |

maṇibhadraṃ mahāyakṣaṃ dhanadaṃ ca maheśvaram || 37 ||

vaiśravaṇaṃ mahāvīraṃ civikuṇḍalinaṃ namāmyaham |

kelimāliṃ sukhendraṃ ca calendraṃ ca namāmyaham || 38 ||

hāratīṃ yakṣiṇīṃ devīṃ bahuputravatīṃ name |

aśvinīṃ bharaṇīṃ tārāṃ kṛttikāṃ rohaṇīṃ tathā || 39 ||

mṛgaśīrṣāṃ tathaivārdrāṃ punarvasuṃ namāmyaham |

puṣyamāśleṣakātārāṃ maghāṃ ca pūrvāphālgunīm || 40 ||

uttarāphālgunīṃ hastaṃ citrāṃ svātiṃ viśākhakām |

/
anurādhāṃ tathā jyeṣṭhāṃ mūlatārāṃ namāmyaham || 41 ||

pūrvāṣāḍhottarāṣāḍhāṃ śravaṇāṃ ca namāmyaham |

dhaniṣṭhāṃ śatabhiṣāṃ ca pūrvottarābhādrapadām || 42 ||

revatīṃ ca mahātārām abhijitaṃ namāmyaham |

vajrāṅkuśaṃ mahāvīraṃ vajrapāśaṃ namāmyaham || 43 ||

vajrasphoṭaṃ mahābhīmaṃ vajrāṃśaṃ vai name name |

vāgīśvaraṃ mahābodhiṃ sarvavighnavināśakam || 44 ||

sarvajñaṃ jñānadātāraṃ dharmadhātuṃ namāmyaham |

mañjuśriyaṃ mahājñānaṃ sarvavidyāpradeśvaram |

sarvākārasvarūpaṃ ca vādirājaṃ namāmyaham || 45 ||

śrī dharmadhātuvāgīśvaramaṇḍalastotraṃ samāptam |

/
The rights of the materials herein are as indicated by the source(s) cited. Rights in the
compilation, indexing, and transliteration are held by University of the West
(http://www.uwest.edu) where permitted by law. See Usage Policy
(http://www.dsbcproject.org/pages/usage-policy) for details.

Our Address

 1409 N.Walnut Grove Avenue


Rosemead, California 91770, U.S.A

 (626) 571-8811 ext.321


 sanskrit@uwest.edu

 (https://www.facebook.com/Digital-Sanskrit-Buddhist-Canon-Project-
165544636852716/)

 (http://twitter.com/mirojs)
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project

Email Address

SUBSCRIBE

©COPYRIGHT 2016, DIGITAL SANSKRIT BUDDHIST CANON

POWERED BY: PEACENEPAL DOT COM (https://peacenepal.com.np/)

You might also like