You are on page 1of 5

śrīmad

bhagavad gīta prathamoadhyāyaḥ

atha prathamoadhyāyaḥ |

dhṛtarāśhṭra uvācha |

dharmakśhetre kurukśhetre samavetā yuyutsavaḥ |


māmakāḥ pāṇḍavāśchaiva kimakurvata sañjaya || 1 ||

sañjaya uvācha |

dṛśhṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |


āchāryamupasaṅgamya rājā vachanamabravīt || 2 ||

paśyaitāṃ pāṇḍuputrāṇāmāchārya mahatīṃ chamūm |


vyūḍhāṃ drupadaputreṇa tava śiśhyeṇa dhīmatā || 3 ||

atra śūrā maheśhvāsā bhīmārjunasamā yudhi |


yuyudhāno virāṭaścha drupadaścha mahārathaḥ || 4 ||

dhṛśhṭaketuśchekitānaḥ kāśirājaścha vīryavān |


purujitkuntibhojaścha śaibyaścha narapuṅgavaḥ || 5 ||

yudhāmanyuścha vikrānta uttamaujāścha vīryavān |


saubhadro draupadeyāścha sarva eva mahārathāḥ || 6 ||

asmākaṃ tu viśiśhṭā ye tānnibodha dvijottama |


nāyakā mama sainyasya saṃGYārthaṃ tānbravīmi te || 7 ||

bhavānbhīśhmaścha karṇaścha kṛpaścha samitiñjayaḥ |


aśvatthāmā vikarṇaścha saumadattistathaiva cha || 8 ||

anye cha bahavaḥ śūrā madarthe tyaktajīvitāḥ |


nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || 9 ||

aparyāptaṃ tadasmākaṃ balaṃ bhīśhmābhirakśhitam |


paryāptaṃ tvidameteśhāṃ balaṃ bhīmābhirakśhitam || 10 ||

ayaneśhu cha sarveśhu yathābhāgamavasthitāḥ |

1

https://www.vignanam.org
bhīśhmamevābhirakśhantu bhavantaḥ sarva eva hi || 11 ||

tasya sañjanayanharśhaṃ kuruvṛddhaḥ pitāmahaḥ |


siṃhanādaṃ vinadyochchaiḥ śaṅkhaṃ dadhmau pratāpavān || 12 ||

tataḥ śaṅkhāścha bheryaścha paṇavānakagomukhāḥ |


sahasaivābhyahanyanta sa śabdastumuloabhavat || 13 ||

tataḥ śvetairhayairyukte mahati syandane sthitau |


mādhavaḥ pāṇḍavaśchaiva divyau śaṅkhau pradaghmatuḥ || 14 ||

pāñchajanyaṃ hṛśhīkeśo devadattaṃ dhanañjayaḥ |


pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || 15 ||

anantavijayaṃ rājā kuntīputro yudhiśhṭhiraḥ |


nakulaḥ sahadevaścha sughośhamaṇipuśhpakau || 16 ||

kāśyaścha parameśhvāsaḥ śikhaṇḍī cha mahārathaḥ |


dhṛśhṭadyumno virāṭaścha sātyakiśchāparājitaḥ || 17 ||

drupado draupadeyāścha sarvaśaḥ pṛthivīpate |


saubhadraścha mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || 18 ||

sa ghośho dhārtarāśhṭrāṇāṃ hṛdayāni vyadārayat |


nabhaścha pṛthivīṃ chaiva tumulo vyanunādayan || 19 ||

atha vyavasthitāndṛśhṭvā dhārtarāśhṭrānkapidhvajaḥ |


pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ || 20 ||

hṛśhīkeśaṃ tadā vākyamidamāha mahīpate|

arjuna uvācha |

senayorubhayormadhye rathaṃ sthāpaya meachyuta || 21 ||

yāvadetānnirīkśheahaṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasminraṇasamudyame || 22 ||

yotsyamānānavekśheahaṃ ya eteatra samāgatāḥ |


dhārtarāśhṭrasya durbuddheryuddhe priyachikīrśhavaḥ || 23 ||

2

https://www.vignanam.org
sañjaya uvācha |
evamukto hṛśhīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam || 24 ||

bhīśhmadroṇapramukhataḥ sarveśhāṃ cha mahīkśhitām |


uvācha pārtha paśyaitānsamavetānkurūniti || 25 ||

tatrāpaśyatsthitānpārthaḥ pitRRīnatha pitāmahān |


āchāryānmātulānbhrātRRīnputrānpautrānsakhīṃstathā || 26 ||

śvaśurānsuhṛdaśchaiva senayorubhayorapi |
tānsamīkśhya sa kaunteyaḥ sarvānbandhūnavasthitān || 27 ||

kṛpayā parayāviśhṭo viśhīdannidamabravīt|

arjuna uvācha |

dṛśhṭvemaṃ svajanaṃ kṛśhṇa yuyutsuṃ samupasthitam || 28 ||

sīdanti mama gātrāṇi mukhaṃ cha pariśuśhyati |


vepathuścha śarīre me romaharśhaścha jāyate || 29 ||

gāṇḍīvaṃ sraṃsate hastāttvakchaiva paridahyate |


na cha śaknomyavasthātuṃ bhramatīva cha me manaḥ || 30 ||

nimittāni cha paśyāmi viparītāni keśava |


na cha śreyoanupaśyāmi hatvā svajanamāhave || 31 ||

na kāṅkśhe vijayaṃ kṛśhṇa na cha rājyaṃ sukhāni cha |


kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || 32 ||

yeśhāmarthe kāṅkśhitaṃ no rājyaṃ bhogāḥ sukhāni cha |


ta imeavasthitā yuddhe prāṇāṃstyaktvā dhanāni cha || 33 ||

āchāryāḥ pitaraḥ putrāstathaiva cha pitāmahāḥ |


mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || 34 ||

etānna hantumichChāmi ghnatoapi madhusūdana |


api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || 35 ||

nihatya dhārtarāśhṭrānnaḥ kā prītiḥ syājjanārdana |


pāpamevāśrayedasmānhatvaitānātatāyinaḥ || 36 ||

3

https://www.vignanam.org
tasmānnārhā vayaṃ hantuṃ dhārtarāśhṭrānsvabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || 37 ||

yadyapyete na paśyanti lobhopahatachetasaḥ |


kulakśhayakṛtaṃ dośhaṃ mitradrohe cha pātakam || 38 ||

kathaṃ na GYeyamasmābhiḥ pāpādasmānnivartitum |


kulakśhayakṛtaṃ dośhaṃ prapaśyadbhirjanārdana || 39 ||

kulakśhaye praṇaśyanti kuladharmāḥ sanātanāḥ |


dharme naśhṭe kulaṃ kṛtsnamadharmoabhibhavatyuta || 40 ||

adharmābhibhavātkṛśhṇa praduśhyanti kulastriyaḥ |


strīśhu duśhṭāsu vārśhṇeya jāyate varṇasaṅkaraḥ || 41 ||

saṅkaro narakāyaiva kulaghnānāṃ kulasya cha |


patanti pitaro hyeśhāṃ luptapiṇḍodakakriyāḥ || 42 ||

dośhairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |


utsādyante jātidharmāḥ kuladharmāścha śāśvatāḥ || 43 ||

utsannakuladharmāṇāṃ manuśhyāṇāṃ janārdana |


narakeaniyataṃ vāso bhavatītyanuśuśruma || 44 ||

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam |


yadrājyasukhalobhena hantuṃ svajanamudyatāḥ || 45 ||

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |


dhārtarāśhṭrā raṇe hanyustanme kśhemataraṃ bhavet || 46 ||

sañjaya uvācha |
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ chāpaṃ śokasaṃvignamānasaḥ || 47 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

arjunaviśhādayogo nāma prathamoadhyāyaḥ ||1 ||


\cf1

4

https://www.vignanam.org
Web Url: https://www.vignanam.org/veda/srimad-bhagawad-gita-chapter-1-english.html

5

https://www.vignanam.org

You might also like