You are on page 1of 2

ca-rāmāntaḥ viṣṇujanāntāḥ purus=ṣottama-liṇgāḥ

1 Pratyac + s[u] Pratyac + au Pratyac + [j]as


(174) acaś caturbhujānubandhānāṁ ca nuṁ kṛṣṇasthāne (174) acaś caturbhujānubandhānāṁ ca nuṁ kṣṇasthāne (174) acaś caturbhujānubandhānāṁ ca nuṁ kṣṇasthāne
(160) antya-sarveśvarāt paraṁ mitaḥ sthānam (160) antya-sarveśvarāt paraṁ mitaḥ sthānam (160) antya-sarveśvarāt paraṁ mitaḥ sthānam
= Pratya + n[um] + c + s[u] = Pratya + n[um] + c + au = Pratya + n[um] + c + as
(138) rādhā-viṣṇujanābhyām ipaś ca trivikramāt sor haraḥ = Pratya + n +c (175) ta-vargasya ca-vargaś ca-varge-yoge; n is ta-varga and c is ca- (175) ta-vargasya ca-vargaś ca-varge-yoge; n is ta-varga and c is ca-varga, ta-
= Pratyanc varga, ta-varga changes to ca-varga; n changes to ñ = Pratyañc +au varga changes to ca-varga; n changes to ñ = Pratyañc +as = Pratyañcas
(175) ta-vargasya ca-vargaś ca-varge-yoge; n is ta-varga and c is ca-varga, = Pratyañcau = (93) sa-ra-rāmayor viṣṇusarga viṣṇupadānte = Pratyañcaḥ
ta-varga changes to ca-varga; n changes to ñ = Pratyañc
(176) sat-saṅgāntasya haro viṣṇupadānte = Pratyañ
(177) ca-vargasya ka-vargo viṣṇupadānte, vaisnave tv asa-varge =
Pratyaṅ
2 Pratyac + am Pratyac + au Pratyac + [ś]as
(174) acaś caturbhujānubandhānāṁ ca nuṁ kṣṇasthāne (174) acaś caturbhujānubandhānāṁ ca nuṁ kṣṇasthāne (178 a) aco’-rāma-haro bhagavati, pūrvasya trivikramaś ca = Pratyc +as
(160) antya-sarveśvarāt paraṁ mitaḥ sthānam (160) antya-sarveśvarāt paraṁ mitaḥ sthānam Maxim: nimittāpāye naimittikasyāpy apāyaḥ (when the cause disappears,
= Pratya + n[um] + c + am = Pratya + n[um] + c + au the effect also disappears) = Pratic +as
(175) ta-vargasya ca-vargaś ca-varge-yoge; n is ta-varga and c is ca-varga, (175) ta-vargasya ca-vargaś ca-varge-yoge; n is ta-varga and c is ca- (178 b) = Pratīc +as = Pratīcas
ta-varga changes to ca-varga; n changes to ñ = Pratyañc +am = varga, ta-varga changes to ca-varga; n changes to ñ = Pratyañc +au = (93) sa-ra-rāmayor viṣṇusarga = Pratīcaḥ
Pratyañcam = Pratyañcau

3 Pratyac + [ṭ]ā Pratyac + bhyām Pratyac + bhis


(178 a) aco’-rāma-haro bhagavati, pūrvasya trivikramaś ca = Pratyc +ā (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya sarveśvarādyoḥ
Maxim: nimittāpāye naimittikasyāpy apāyaḥ (when the cause sarveśvarādyoḥ Pratyac (prakṛti) treated as if it were a viṣṇupada
disappears, the effect also disappears) = Pratic +ā Pratyac (prakṛti) treated as if it were a viṣṇupada (177) ca-vargasya ka-vargo viṣṇupadānte, vaisnave tv asa-varge = Pratyak
(178 b) = Pratīc +ā = Pratīcā (177) ca-vargasya ka-vargo viṣṇupadānte, vaisnave tv asa-varge = +bhis
Pratyak +bhyām (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya sarveśvarādyoḥ
(179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya (61) viṣṇudāso viṣṇupadānte harighoṣe ca harigadā = Pratyag +bhis =
sarveśvarādyoḥ Pratyagbhis
(61) viṣṇudāso viṣṇupadānte harighoṣe ca harigadā = Pratyag = (93) sa-ra-rāmayor viṣṇusarga = Pratyagbhiḥ
+bhyām = Pratyagbhyām

4 Pratyac + [ṅ]e Pratyac + bhyām Pratyac + bhyas


(178 a) aco’-rāma-haro bhagavati, pūrvasya trivikramaś ca = Pratyc +e (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya sarveśvarādyoḥ
Maxim: nimittāpāye naimittikasyāpy apāyaḥ (when the cause sarveśvarādyoḥ Pratyac (prakṛti) treated as if it were a viṣṇupada
disappears, the effect also disappears) = Pratic +e Pratyac (prakṛti) treated as if it were a viṣṇupada (177) ca-vargasya ka-vargo viṣṇupadānte, vaisnave tv asa-varge = Pratyak
(178 b) = Pratīc +ā = Pratīce (177) ca-vargasya ka-vargo viṣṇupadānte, vaisnave tv asa-varge = +bhyas
Pratyak +bhyām (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya sarveśvarādyoḥ
(179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya (61) viṣṇudāso viṣṇupadānte harighoṣe ca harigadā = Pratyag +bhyas =
sarveśvarādyoḥ Pratyagbhyas
(61) viṣṇudāso viṣṇupadānte harighoṣe ca harigadā = Pratyag = (93) sa-ra-rāmayor viṣṇusarga = Pratyagbhyaḥ
+bhyām = Pratyagbhyām

5 Pratyac + [ṅ]as[i] Pratyac + bhyām Pratyac + bhyas


(178 a) aco’-rāma-haro bhagavati, pūrvasya trivikramaś ca = Pratyc +as (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya sarveśvarādyoḥ
Maxim: nimittāpāye naimittikasyāpy apāyaḥ (when the cause sarveśvarādyoḥ Pratyac (prakṛti) treated as if it were a viṣṇupada
disappears, the effect also disappears) = Pratic + as Pratyac (prakṛti) treated as if it were a viṣṇupada (177) ca-vargasya ka-vargo viṣṇupadānte, vaisnave tv asa-varge = Pratyak
(178 b) = Pratīc + as = Pratīcas (177) ca-vargasya ka-vargo viṣṇupadānte, vaisnave tv asa-varge = +bhyas
= (93) sa-ra-rāmayor viṣṇusarga = Pratīcaḥ Pratyak +bhyām (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya sarveśvarādyoḥ
(179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya (61) viṣṇudāso viṣṇupadānte harighoṣe ca harigadā = Pratyag +bhyas =
sarveśvarādyoḥ Pratyagbhyas
(61) viṣṇudāso viṣṇupadānte harighoṣe ca harigadā = Pratyag = (93) sa-ra-rāmayor viṣṇusarga = Pratyagbhyaḥ
+bhyām = Pratyagbhyām

6 Pratyac + [ṅ]as Pratyac + os Pratyac + ām


(178 a) aco’-rāma-haro bhagavati, pūrvasya trivikramaś ca = Pratyc +as (178 a) aco’-rāma-haro bhagavati, pūrvasya trivikramaś ca = Pratyc (178 a) aco’-rāma-haro bhagavati, pūrvasya trivikramaś ca = Pratyc + ām
Maxim: nimittāpāye naimittikasyāpy apāyaḥ (when the cause + os Maxim: nimittāpāye naimittikasyāpy apāyaḥ (when the cause disappears,
disappears, the effect also disappears) = Pratic + as Maxim: nimittāpāye naimittikasyāpy apāyaḥ (when the cause the effect also disappears) = Pratic + ām
(178 b) = Pratīc + as = Pratīcas disappears, the effect also disappears) = Pratic + os (178 b) = Pratīc + ām = Pratīcām
= (93) sa-ra-rāmayor viṣṇusarga = Pratīcaḥ (178 b) = Pratīc + os = Pratīcos
= (93) sa-ra-rāmayor viṣṇusarga = Pratīcoḥ
7 Pratyac + [ṅ]i Pratyac + os Pratyac + su[p]
(178 a) aco’-rāma-haro bhagavati, pūrvasya trivikramaś ca = Pratyc + i (178 a) aco’-rāma-haro bhagavati, pūrvasya trivikramaś ca = Pratyc (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya sarveśvarādyoḥ
Maxim: nimittāpāye naimittikasyāpy apāyaḥ (when the cause + os Pratyac (prakṛti) treated as if it were a viṣṇupada
disappears, the effect also disappears) = Pratic + i Maxim: nimittāpāye naimittikasyāpy apāyaḥ (when the cause (177) ca-vargasya ka-vargo viṣṇupadānte, vaisnave tv asa-varge = Pratyak +
(178 b) = Pratīc + as = Pratīci disappears, the effect also disappears) = Pratic + os su
(178 b) = Pratīc + os = Pratīcos (179) pūrvasya viṣṇupuada-vattvaṁ svādi-taddhitayor aya sarveśvarādyoḥ
= (93) sa-ra-rāmayor viṣṇusarga = Pratīcoḥ (61) viṣṇudāso viṣṇupadānte harighoṣe ca harigadā = Pratyag + su
(63) yādava-mātre harikamalam = Pratyak + su = Pratyak + su = Pratyaksu
(108) īśvara-harimitra-ke-ṅebhyaḥ pratyaya-viriñci-sasya ṣo, num-
visnusarga-vyadhāne’pi, na tu viṣṇupadādy-anta-sātīnām = ꓑ ratyakṣu

= (93) sa-ra-rāmayor viṣṇusarga = Pratyagbhyaḥ

8 Pratyac + s[u] Pratyac + au Pratyac + [j]as


(174) acaś caturbhujānubandhānāṁ ca nuṁ kṣṇasthāne (174) acaś caturbhujānubandhānāṁ ca nuṁ kṣṇasthāne (174) acaś caturbhujānubandhānāṁ ca nuṁ kṣṇasthāne
(160) antya-sarveśvarāt paraṁ mitaḥ sthānam (160) antya-sarveśvarāt paraṁ mitaḥ sthānam (160) antya-sarveśvarāt paraṁ mitaḥ sthānam
= Pratya + n[um] + c + s[u] = Pratya + n[um] + c + au = Pratya + n[um] + c + as
(138) rādhā-viṣṇujanābhyām ipaś ca trivikramāt sor haraḥ = Pratya + n +c (175) ta-vargasya ca-vargaś ca-varge-yoge; n is ta-varga and c is ca- (175) ta-vargasya ca-vargaś ca-varge-yoge; n is ta-varga and c is ca-varga, ta-
= Pratyanc varga, ta-varga changes to ca-varga; n changes to ñ = Pratyañc +au varga changes to ca-varga; n changes to ñ = Pratyañc +as = Pratyañcas
(175) ta-vargasya ca-vargaś ca-varge-yoge; n is ta-varga and c is ca-varga, = Pratyañcau = (93) sa-ra-rāmayor viṣṇusarga viṣṇupadānte = Pratyañcaḥ
ta-varga changes to ca-varga; n changes to ñ = Pratyañc
(176) sat-saṅgāntasya haro viṣṇupadānte = Pratyañ
(177) ca-vargasya ka-vargo viṣṇupadānte, vaisnave tv asa-varge =
Pratyaṅ

You might also like