You are on page 1of 2

Kṛṣṇaḥ Kṛṣṇau Kṛṣṇāḥ

Kṛṣṇam Kṛṣṇau Kṛṣṇān


Kṛṣṇena Kṛṣṇābhyām Kṛṣṇaiḥ
Kṛṣṇāya Kṛṣṇābhyām Kṛṣṇebhaḥ
Kṛṣṇāt Kṛṣṇābhyām Kṛṣṇebhaḥ
Kṛṣṇasya Kṛṣṇayoḥ Kṛṣṇānām
Kṛṣṇe Kṛṣṇayoḥ Kṛṣṇeṣu
Kṛṣṇa Kṛṣṇau Kṛṣṇāḥ

Hariḥ Harī Harayaḥ


harim Harī Harīn
Hariṇa Haribhyām Haribhiḥ
haraye Haribhyām Haribhyaḥ
Hareḥ Haribhyām Haribhyaḥ
Hareḥ Haryoḥ Harīnām
Harau Haryoḥ Hariṣu
hare Harī hare

Viṣṇuḥ Viṣṇū Viṣṇavaḥ


Viṣṇum Viṣṇū Viṣṇūn
Viṣṇunā Viṣṇubhyām Viṣṇubhiḥ
Viṣṇave Viṣṇubhyām Viṣṇubhyaḥ
Viṣṇoḥ Viṣṇubhyām Viṣṇubhyaḥ
Viṣṇoḥ Viṣṇvoḥ Viṣṇūnām
Viṣṇau Viṣṇvoḥ Viṣṇuṣu
Viṣṇo Viṣṇū Viṣṇavaḥ
Bhūḥ Bhuvau Bhuvaḥ
Bhuvam bhuvau Bhuvaḥ
Bhuvā Bhūbhyām Bhūbhiḥ
Bhuve Bhūbhyām bhūbhyaḥ
Bhuvaḥ bhūbhyām bhūbhyaḥ
Bhuvaḥ Bhuvoḥ Bhuvām
bhuvi Bhuvoḥ Bhūṣu
Ī / ū + सर्वेश्वरः  iy / uv (Sūtra 134)

Pitā Pitar + au = pitarau Pitar + as = Pitaraḥ


Pitaram pitarau Pitṛ + s = Pitṛn
Pitrā Pitṛbhyām Pitṛbhiḥ
pitre Pitṛbhyām Pitṛbhyaḥ
Pitṛ + u[c] + s = Pitṛbhyām Pitṛbhyaḥ
pituḥ
Pitṛ + u[c] + s = Pitroḥ Pitṛ + n[uṭ] + ām =
pituḥ pitṛ + nām =
pitṝnām
pitari Pitroḥ Pitṛṣu
Pitaḥ pitarau Pitaraḥ

You might also like