You are on page 1of 3

2.

च ं वा सं कृतपदं लखत (write the Sanskrit word to given pictures)

3
4
3 च ं टवा उ रं लखत- ((Look at the pictures and write the answer.)
(4) वातालापे र त थाना न पूरयत (Fill the blanks of given conversations)
अ).
यथा – यंवदा – शकु तले! वं कं करो ष?
शकु तला – यंवदे ! ……. न ृ या म, …….. कं करो ष?
यंवदा – शकु तले! ………. गाया म। कं ……….. न गाय स?
शकु तला – यंवदे ! ……. न गाया म। ……. तु न ृ या म।
यंवदा – शकु तले! कं ………. माता न ृ य त।
शकु तला – आम ्, …….. माता अ प न ृ य त।
यंवदा – साध,ु ……. चलावः।

आ).
ऋचा - .............. नाम कम ्?
णवः - ............. नाम णवः। .......... नाम कम ्?
ऋचा - मम नाम ऋचा। .............. कु पठ स?
णवः - ........... अ एव पठा म।
ऋचा - अहम ् अ प अ एव पठा म।
इदानीम ् ............. म े वः।
इ).
श का - छा ाः! ............ कं कु थ?
छा ाः - आचाय! ............. ग छामः।
श का - .............. कु ग छथ।
छा ाः - ............ सभागारं ग छामः।
श का - ........... पु तका न कु सि त?
छा ाः - .............. पु तका न अ सि त।

ई).
श कः - छा ौ! ........... कं कु थः?
छा ौ - आचाय! ........... लोकं गायावः।
श कः - शोभनम ्, कं ............. लोकं न लखथः?
छा ौ - ............ लखावः, पठावः, गायावः, च ा ण अ प रचयावः।
श कः - बहुशोभनम ्?

You might also like