You are on page 1of 7

वाग्यात्रा

सञ्जीवनी पटवर्धन.

रमा सीमा च द्वे भाषाछात्रे सङ्गणकस्य पुरत: उपववष्टे । पुरत: पथ्


ृ वीगोल: (सारक: /cursor), तथा च कोऽवप
ररक्तघन: ( प्रदर्शक: / monitor)

रमा - अद्भुतोऽयम ् आववष्कार: - यात्रत्रन ् नाम ! सीमे, स्मरसस? प्राय: पञ्चदर्वषशपूवं अन्तर्ाशले कस्यावप
अन्वेषणाय, ककयत ् टङ्कनं करणीयम ् अभवत ्! तथा च सवं ज्ञानं द्ववसमततचचत्रेण (2D) प्राप्यते स्म।
अधुना तु केवलम ् उच्चारणमात्रेण सवं दृश्यं त्रत्रसमततरूपेण (3D) प्रदर्शके आववभशवतत।

सीमा - अथ ककम ्? पश्याम: तावत ्! पुरा.... कथमासीत ् अस्माकं भारतदे र्:? कथमासीत ् तस्य
र्ततमवधाशपनददनम ् ?

रमा - यात्रत्रन ् , आवाम ् ककञ्ञ्चत ् पूवं नय। १५ आँगस्ट २०४७ तमे वषे.....। स्थानमञ्स्त एतत ्। (इत्युक्त्वा
पथ्
ृ वीगोले भारते कुत्रचचत ् अङ्गुल ं स्थापयतत।)

(क्षणेन प्रदर्शके आववभशवतत सोत्साहं सभाज्यमाना ध्वर्वन्दना!) अनन्तरं संस्कृतेन भाषणम ् । सीमा गोले
अन्यत्र अङ्गुल ं स्थापयतत।... अनन्तरं कुत्रचचत ् अन्यत्र ।)

सीमा - श्रुणु श्रुणु अवधानेन। ववववधा: भाषा: तु सञ्न्त, परन्तु प्राचुयेण संस्कृतम ्! तथा च प्रान्ते प्रान्ते
मराठी, कन्नडा, दहन्द ...इत्यादय:|

रमा - ककञ्ञ्चत ् पूवं गच्छतु। भो:! कोऽञ्स्त खलु एष महोदय:? 'गह


ृ े गह
ृ े संस्कृतम ्' इतत लक्ष्यीकृत्य ककयन्त:
यत्ना: कियन्ते तेन! तथा च ककयत ् वाक्चातुयशम ् , भाषानैपुण्यं च!

सीमा - सत्यं खलु। वस्तुत: नैकै: नैके यत्ना: कृता: संस्कृतसंवधशनाय!

रमा - आम ् । ववववधरूपेण....न केवलं नगरे षु, ग्रामेष्ववप।

सीमा - सत्यं खलु। ततोऽवप पूवं गच्छे व.....। अये, ककयान ् कठोर: एष: पारतन््यकाल: ! अहं द्रष्टुमवप न

पारयासम। अत्र तु संस्कृतं केवलं स्तोत्ररूपेण गह


ृ े गह
ृ े मञ्न्दरे षु वा दृश्यते।

रमा - अन्या: बहव: भाषा: दृश्यन्ते अत्र। सीमे, पश्य पश्य....सारकेण अनेन स्थानं ककञ्ञ्चत ् ककञ्ञ्चत ्

पररवत्यश पश्य! काऽवप भाषा प्रायेण प्रततदर्योर्नेन पररवततशता दृश्यते।

सीमा -आम ् आम ्। इतोऽवप एक: ववर्ेष:: लक्षक्षत: मया। प्रत्येकं भाषा यथा स्थानानुरूपं तथा च

कालानुरूपमवप पररवततशता दृश्यते।


रमा - सत्यम ्। चल, इतोऽवप प्राक् । ओहो, ककयन्त: युद्धा:, कठोराणण च आिमणातन! बहुद:ु खं भवतत।

परन्तु एकं सत्यं खलु! अस्माकं दे र्े बहव: र्ूरा: , योद्धार: आसन ् खलु। येन वयं सुरक्षक्षता: | धन्यास्ते खलु

सवे।

सीमा - अस्तु अस्तु रमे, न अञ्स्मन ् काले स्थातुसमच्छासम ककञ्ञ्चदवप। चल, पूवं कथमासीत ् ञ्स्थतत:....

पश्याव।

(यात्रत्रन ्, चतुदशर्र्तकात ् पूवं नय खलु।..

(यात्री रम्यप्रभातं दर्शयतत। नेपथ्ये मद


ृ ङ्गध्वतन: तथा च वंर्ीध्वतन: श्रूयते। तथा च ककमवप महत ् गह
ृ सदृर्ं
ककमवप।)

अहो रमणीयकाल:!

(बालकानां समह
ू : ककमवप गायतत इतत अस्पष्टं श्रय
ू ते।)

कोऽवप गायनवगश: खल।ु पश्य, तत्र कोऽवप गरु


ु : स्वच्छात्रान ् गायनं पाठयतत। अरे , अत्र तु स्थाने स्थाने
गायनवगाश: दृश्यन्ते। गच्छे व तावत ् तञ्स्मन ् गह
ृ े.... एष तु कस्यावप गरु ो: आश्रम:!

(प्रदर्शके अधन
ु ा स्पष्टतया गरु
ु कुल: दृश्यते। स्पष्टं श्रय
ू ते च...

(सवे छात्रा: गायञ्न्त).....

छात्रा: - चििौञ्चाकुसलतससलले कावप दृष्टं तडागे, तोयादध


ू ं कमलकसलकाग्रं ववतञ्स्तप्रमाणम ् ।

मन्दं मन्दं चसलतमतनलेनाहतं हस्तयग्ु मे, तञ्स्मन ् मग्नं गणक कथय क्षक्षप्रमम्भ: प्रमाणम ् ।

रमा - अरे , न कोऽवप गायनवगश:| एतत्तु गणणतम ्! तदवप काव्यरूपेण! भास्कराचायशस्य ल लावती पाठ्यते अत्र!

सीमा - आश्चयशम ् ! ककयान ् रञ्र्कोऽयं काल:! अन्यत्र चल। ककमञ्स्त तत्र?

( अत्र एको गरु


ु : छात्राणां परु त:: तासलकावादनेन सह नत्ृ यन्नेव ककमवप पाठयतत। सवे छात्रा: अवप
हसत्खेलत्पठनं कुवशञ्न्त।)

गुरु: - मञ्स्त्रगुरुञ्स्त्रलघुश्च नकारो भाददगुरु: पुनराददलघुयश:|

र्ो गुरुमध्यगतो रलमध्य: | सोऽन्तगुरु: कचथतोऽन्तलघुस्त:|

(छात्रा: हसञ्न्त।)
रमा - सीमे, एष तु छन्दोववज्ञानम ् ! अयं ऋवषस्तु व्याकरणं पाठयतत। तदवप मनोरञ्र्कर त्या!

सीमा - पश्य पश्य रमे! गणणतम ्, छन्दोववज्ञानम ् , आयुववशद्या, स्थापत्यर्ास्त्रम ्, योग: ... सवं सवं काव्यमयम ्!
तेन पठनपाठनं तथा च स्मरणमवप सुकरं भवतत।

रमा - महन्ती प्रद घाशतन काव्यातन अवप अत्र सुश्राव्याणण!

सीमा - सत्यम ् । छन्दांसस अवप वैववध्यपूणाशतन!

रमा – (हसन्ती) अधुना कुत्रचचत ् दृष्टं ककम ्? असभयाञ्न्त्रकवगे भैषज्यवगे वा गायन्तो अध्यापका:,
गायन्तश्छात्राश्च!

सीमा - (हसन्ती) सत्यं खलु। अस्माकं सवं ववज्ञानं गेयम ् ।तथा च अन्यदवप लक्षक्षतं ककल? अञ्स्मन ् प्रद घे
काले प्राय: द्ववसहस्रवषं संस्कृतभाषा न तु काले काले, स्थाने स्थाने वा पररवततशता दृश्यते। पूवं केवलं वेदेषु
या भाषा दृश्यते सा एव काचचत ् सभन्ना!

रमा - आश्चयं खलु! व्याकरणं दृढं चचञ्न्ततं सवै: सवशत्र इतत दृश्यते।

सीमा - तथावप अन्यदे कमवप सत्यम ् । आदौ भाषा भवतत, अनन्तरं व्याकरणम ् ।

रमा - तदवप सत्यम ् । तदहश अत्र व्याकरणं तु बहुपूवशमेव केनचचत ् रचचतसमतत दृश्यते। तथा च एषा भाषा तु
तस्मादवप बहुपुर ातनी भवेत ्।

सीमा - (ककञ्ञ्चत्पूवं गत्वा)... अत्र न काव्यं खलु। ककमवप अन्यद् दृश्यते।

रमा - सत्यम ् । ककं तत ्?

सीमा - एष खलु महवषशपतञ्र्सल: , तेन पाणणतनव्याकरणं ववर्द कृतम ् इतत श्रूयते। तथा च तेन
गेयकाव्यमाध्यमं ववहाय सूत्रमाध्यमेन योग: अवप कचथत:| केवलं १९५ सूत्रेषु !

रमा - ककमथं सूत्राणण? तातन तु न गेयातन!

सीमा - तथावप सूत्रै: रचना लघुतां यातत।पश्य, योगसदृर्ो गहनववषय: अन्यथा को वक्तुं र्क्नोतत?

रमा - सत्यं खलु! सूत्राणामुपयोग: पूवशमवप केनचचत ् कृतं ककम ्? नय तत्र आवाम ् ....

(नेपथ्ये डमरुध्वतन: श्रूयते। )

सीमा - अये! कोऽयं डमरुध्वतन:?

(अइउण ् ..ऋलक
ृ ् ...एओङ् .... ऐऔच ् ....)

रमा – न डमरु: | एतातन साक्षात ् सर्वसूत्राणण!


सीमा - प्रणमासम। साक्षात ् सर्व:! कदा ककमथं कृत: तेनायं ध्वतन:?

रमा - महवषशपाणणतनम ् आददष्टवान ् स:| तदनु पाणणतनना अष्टाध्यायी रचचता! अततअततसंक्षक्षप्ता सम्पूणाश
व्याकरणरचना! वस्तुत: अद्यत्वे सङ्गणके यत ् सङ्कूटन-तनष्कूटनं (encoding decoding) कियते, तत ् तु
बहुपूवशम ् उत्तमतया पाणणतनना एव कृतसमतत दृश्यते।

सीमा - एवम ्? बहुञ्क्लष्टा सा अष्टाध्यायी इतत श्रुतम ् मया। तथावप न्यूनतमं तस्या: मङ्गलाचरणं तु
श्रावय।

रमा - हा हा हा बासलके! न तेन तत्रावप अक्षरमेकमवप व्ययीकृतम ् । वद्


ृ चध: इतत र्ब्दे न आरब्धं तस्य प्रथमं
सूत्रमेव मङ्गलाचरणम ् ..... वृद्चधरादै च ् इतत।

सीमा - सूत्रस्य ववषये क: स: श्लोक:? स्मरसस ककम ्?

रमा - अल्पाक्षरमसञ्न्दग्धं सारवत ् ववश्वतो मुखम ् ।

अस्तोभम ् अनवद्यं च सूत्रं सूत्रववदो ववद:ु |

सीमा - रुचचकरं खलु सवशम ् । पाणणनतनना यद् व्याकरणं रचचतं तदे व तत्पश्चात ् सवशत्र रूढमभवत ्, इतत
श्रुतम ् । पाणणने: पूवशमवप वैयाकरणा: आसन ् खलु।

रमा - बहव: आसन ् । तेनैव तेषु दर्वैयाकरणानाम ् उल्लेख: कृत: अष्टाध्याय्याम ् ।

सीमा - तथावप तत्पश्चात ् तस्य एव रचना पाठ्यते स्म। तां स्पष्ट कतुं वावत्तशकातन, महाभाष्यं,
ससद्धान्तकौमुद , लघुससद्धान्तकौमुद वा अभवत ्। परन्तु अष्टाध्यायी तु अधुनावप सवशत्र ग्राह्या।

रमा - एतादृर्ी ञ्क्लष्टा कदठना रचना! कथं सवै: अङ्गीकृता?

सीमा - अहमवप तदे व चचन्तयासम। तदानीं ववदष


ु ां न कावप न्यूनता आसीत ्।

रमा - अन्वेष्याव ककल? क आसीत ् पाणणतन: .... अधुना तु अहं तद्ववषये यावत ् र्क्यं तत्सवशमेव
ज्ञातुसमच्छासम।

सीमा - यात्रत्रन ्, कृपया नय आवाम ् ।

(यात्रत्रन ् मध्ये उपलञ्ब्धमनुसत्ृ य ववववधातन दृश्यातन दृष््वा)

रमा - सीमे। पश्य, मूलतः तु र्ालातुर य: एष ऋवष:| व्याकरणे तस्य कावप रुचच: नासीत ्। यत:
संस्कृतव्याकरणं बहुव्यापकमेव। परन्तु तेन यथाकथमवप तत ् पदठतम ्। अनन्तरं स्वर्ैल्या रचचतम ्।

सीमा - कततपयवारं तेन आभारतं भ्रमणं कृतसमतत दृश्यते।


रमा - सत्यम ् ।

सीमा - तदा प्रान्ते प्रान्ते भाषायां सभन्नता आसीत ् इतत दृश्यते। प्रथमं तु तेन सवशत्र या भाषा प्रचसलता
आसीत ् सा केवलं तनर क्षक्षता।

रमा - अनन्तरं स्वस्य अष्टाध्याय्यां सवं सामाववष्टम ् ।

सीमा - तत: तेन अष्टाध्यायीपाठनाय अवप नैकवारं भ्रमणं कृतसमतत दृश्यते।

रमा - अथ ककम ्?

सीमा - तेन सवशत्र तत ् पाठनं बहुसुष्ठुतया कृतम ् इतत दृश्यते।

रमा - आम ्। स उत्तमपाठकोऽवप आसीत ् इतत दृश्यते। अन्यथा अष्टाध्यायी कालातीता अभववष्यत ्!

सीमा - तदहश ककसमदं वक्तुं र्क्यते, यत ् वेदानन्तरं संस्कृते ककमवप पररवतशनं न अभवत ् , संस्कृतं यथावत ्
एव अततष्ठत ् । तत ् सवशथा पाणणने: साफल्यम ् ।

रमा - आम ् । सीमे, एवमेव भवेत ् ककमवप कमश खलु। पूणशत: तनदोष:|

सीमा - रमे, वाग्यात्रां कुवशन्ती अहं अधुना तु एतत ् चचन्तयासम, यत ् कावप यात्रा खलु केनावप कारणेन कृता
भवेत ्। कस्यावप मङ्गलकारणेन कृता चेत ् सा सफला यात्रा। अन्यथा तु तत्सवं कालस्य धनस्य च
अपव्यय: एव।

धन्य: स खलु वाग्यात्री पाणणतन:|

रमा - तस्य इहयात्रा एव सम्पूणशतया सफला एव। स खलु महान ् योगी। 'योग: कमशसु कौर्लम ्' इतत
यदच्
ु यते तत ् तु अनेनैव स्पष्टं भवतत। नमस्तस्मै महात्मने!

लेखिका - सञ्जीवनी पटवर्धन.

You might also like