You are on page 1of 1

"To Kill a Mockingbird" इति ।

अलाबामा-राज्यस्य मे कॉम्ब्-नगरस्य लघु नगरे स्काउट् -फिन्च्-नामिका बालिका स्वभ्रात्रा जे म-्


इत्यने न सह ते षां पित्रा-अट्टिकस्-फिन्च्-इत्यने न सह, एकः सम्माननीयः वकिलः च सह वर्धते
स्काउट् , जे म् च स्वस्य एकान्तवासिनः प्रतिवे शिनः बू रे ड्ले इत्यने न मु ग्धौ भवतः, बाल्यकालस्य
अधिकां शं समयं तस्य दर्शनं प्राप्तुं प्रयतन्ते च ।

यथा यथा स्काउट् जे म् च वृ द्धौ भवतः, ते स्वसमु दाये विद्यमानं जातिगतपूर्वग्रहं अवगन्तुं आरभन्ते ,
विशे षतः यदा अट्टिकस् एकस्य कृष्णवर्णीयस्य पु रुषस्य टॉम रॉबिन्सनस्य रक्षणार्थं नियु क्तः भवति,
यस्य उपरि श्वे तवर्णीयायाः महिलायाः बलात्कारस्य मिथ्या आरोपः भवति स्काउट् जे म् च
न्यायाधीशस्य परितः विद्यमानस्य जातिवादस्य द्वे षस्य च साक्षिणः सन्ति, टॉमस्य प्रत्ययस्य
अन्यायस्य च साक्षिणः सन्ति ।

सम्पूर्णे कथायां स्काउट् सहानु भति


ू -अवगमनयोः विषये बहुमूल्यं पाठं ज्ञायते , यतः जनाः सर्वदा यथा
दृश्यन्ते तथा न भवन्ति, अन्ये षां रूपे ण वा पृ ष्ठभूमिं वा आधारीकृत्य अन्ये षां न्यायः न कर्तव्यः इति
अवगन्तुं आगच्छति

स्काउट् -पिता अट्टिकस् फिन्च् कथायाः नै तिककम्पासः अस्ति, सः स्वसन्ततिं शिक्षयति यत् उपहास-
पक्षिणः वधः पापः अस्ति, यतः ते निर्दोषाः सन्ति, अस्माकं कृते हृदयं गायितुं विना किमपि न कुर्वन्ति।
सः तान् अपि शिक्षयति यत् अन्यस्य जूतायां गमनं महत्त्वपूर्णं, यत् उचितं तत् कर्तुं सर्वदा प्रयत्नः
करणीयः, यद्यपि तत् लोकप्रियं नास्ति।

अन्ते स्काउट् जे म् च साहसस्य यथार्थं अर्थं द्वे षस्य पूर्वाग्रहस्य च निवारणार्थं सहानु भत
ू े ः अवगमनस्य
च शक्तिं च अवगच्छन्ति । To Kill a Mockingbird इति एकः शक्तिशाली उपन्यासः अस्ति यस्मिन्
जातिः, पूर्वाग्रहः, प्रतिकू लतायाः सम्मु खे अपि यत् उचितं तस्य कृते स्थातुं महत्त्वं च विषयाः सन्ति

You might also like